Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Ṛgveda

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 6.0 pibā somam abhi yam ugra tarda iti śaṃsati //
AĀ, 1, 3, 1, 5.0 yad v eva hiṅkāreṇa pratipadyatā3i yathā vā abhrir evaṃ brahmaṇo hiṅkāro yad vai kiñcābhriyābhititṛtsaty abhy evaitat tṛṇatty evam //
AĀ, 1, 3, 1, 6.0 yaṃ kāmaṃ kāmayate hiṅkāreṇābhy evainaṃ tṛṇatti ya evaṃ veda //
AĀ, 5, 1, 1, 9.1 caturviṃśān marutvatīyasyātāno 'sat su me jaritaḥ sābhivegaḥ pibā somam abhi yam ugra tardaḥ kayā śubhā savayasaḥ sanīḍā marutvāṁ indra vṛṣabho raṇāya janiṣṭhā ugraḥ sahase turāyeti marutvatīyam //
Aitareyabrāhmaṇa
AB, 5, 18, 13.0 pibā somam abhi yam ugra tarda iti sūktam ūrvaṃ gavyam mahi gṛṇāna indreti mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 6, 11, 7.0 pibā somam abhi yam ugra tarda iti hotā yajati //
Atharvaveda (Paippalāda)
AVP, 5, 20, 3.2 sa tvaṃ tarda paraś carānyat tarddhi tṛṇaṃ yavāt //
AVP, 12, 12, 1.2 ahann ahim anv apas tatarda pra vakṣaṇā abhinat parvatānām //
AVP, 12, 18, 5.1 akṣyau ni vidhya hṛdayaṃ ni vidhya jihvāṃ ni tṛndhi pra dataḥ śṛṇīhi /
AVP, 12, 22, 2.1 tṛndhi darbha sapatnān me tṛndhi me pṛtanāyataḥ /
AVP, 12, 22, 2.1 tṛndhi darbha sapatnān me tṛndhi me pṛtanāyataḥ /
AVP, 12, 22, 2.2 tṛndhi me sarvān durhārdas tṛndhi me dviṣato maṇe //
AVP, 12, 22, 2.2 tṛndhi me sarvān durhārdas tṛndhi me dviṣato maṇe //
Atharvaveda (Śaunaka)
AVŚ, 2, 5, 5.2 ahann ahim anu apas tatarda pra vakṣaṇā abhinat parvatānām //
AVŚ, 5, 29, 4.1 akṣyau ni vidhya hṛdayaṃ ni vidhya jihvāṃ ni tṛnddhi pra dato mṛṇīhi /
AVŚ, 7, 41, 1.1 ati dhanvāny aty apas tatarda śyeno nṛcakṣā avasānadarśaḥ /
AVŚ, 10, 2, 6.1 kaḥ sapta khāni vi tatarda śīrṣaṇi karṇāv imau nāsike cakṣaṇī mukham /
Gopathabrāhmaṇa
GB, 2, 2, 21, 3.0 pibā somam abhi yam ugra tarda iti hotā yajati //
Ṛgveda
ṚV, 1, 32, 1.2 ahann ahim anv apas tatarda pra vakṣaṇā abhinat parvatānām //
ṚV, 2, 15, 3.1 sadmeva prāco vi mimāya mānair vajreṇa khāny atṛṇan nadīnām /
ṚV, 2, 24, 4.1 aśmāsyam avatam brahmaṇaspatir madhudhāram abhi yam ojasātṛṇat /
ṚV, 3, 31, 5.1 vīᄆau satīr abhi dhīrā atṛndan prācāhinvan manasā sapta viprāḥ /
ṚV, 4, 1, 19.2 śucy ūdho atṛṇan na gavām andho na pūtam pariṣiktam aṃśoḥ //
ṚV, 4, 19, 8.2 pariṣṭhitā atṛṇad badbadhānāḥ sīrā indraḥ sravitave pṛthivyā //
ṚV, 4, 23, 8.2 ṛtasya śloko badhirā tatarda karṇā budhānaḥ śucamāna āyoḥ //
ṚV, 4, 28, 5.2 ādardṛtam apihitāny aśnā riricathuḥ kṣāś cit tatṛdānā //
ṚV, 5, 12, 2.1 ṛtaṃ cikitva ṛtam ic cikiddhy ṛtasya dhārā anu tṛndhi pūrvīḥ /
ṚV, 5, 53, 7.1 tatṛdānāḥ sindhavaḥ kṣodasā rajaḥ pra sasrur dhenavo yathā /
ṚV, 6, 17, 1.1 pibā somam abhi yam ugra tarda ūrvaṃ gavyam mahi gṛṇāna indra /
ṚV, 6, 17, 2.2 yo gotrabhid vajrabhṛd yo hariṣṭhāḥ sa indra citrāṁ abhi tṛndhi vājān //
ṚV, 6, 17, 3.2 āviḥ sūryaṃ kṛṇuhi pīpihīṣo jahi śatrūṃr abhi gā indra tṛndhi //
ṚV, 6, 53, 5.1 pari tṛndhi paṇīnām ārayā hṛdayā kave /
ṚV, 7, 82, 3.1 anv apāṃ khāny atṛntam ojasā sūryam airayataṃ divi prabhum /
ṚV, 8, 77, 5.1 abhi gandharvam atṛṇad abudhneṣu rajassv ā /
ṚV, 8, 103, 5.1 sa dṛᄆhe cid abhi tṛṇatti vājam arvatā sa dhatte akṣiti śravaḥ /
ṚV, 9, 110, 5.1 abhyabhi hi śravasā tatardithotsaṃ na kaṃcij janapānam akṣitam /