Occurrences

Gheraṇḍasaṃhitā

Gheraṇḍasaṃhitā
GherS, 1, 11.1 ṣaṭkarmaṇā śodhanaṃ ca āsanena bhaved dṛḍham /
GherS, 1, 22.2 kevalaṃ dhautimātreṇa devadeho bhaved dhruvam //
GherS, 1, 25.3 kevalaṃ dhautimātreṇa devadeho bhaved dhruvam //
GherS, 1, 42.2 ārogyaṃ balapuṣṭiś ca bhavet tasya dine dine //
GherS, 1, 48.2 bhavet svacchandadehaś ca kāmadevasamo bhavet //
GherS, 1, 48.2 bhavet svacchandadehaś ca kāmadevasamo bhavet //
GherS, 1, 60.2 evam abhyāsayogena kāmadevasamo bhavet //
GherS, 1, 61.2 bhavet svacchandadehaś ca kaphadoṣaṃ nivārayet //
GherS, 2, 10.2 bhadrāsanaṃ bhaved etat sarvavyādhivināśakam //
GherS, 2, 12.2 vajrāsanaṃ bhaved etad yogināṃ siddhidāyakam //
GherS, 2, 15.2 siṃhāsanaṃ bhaved etat sarvavyādhivināśakam //
GherS, 2, 30.2 harati sakalarogān āśu gulmajvarādīn bhavati vigatadoṣaṃ hy āsanaṃ śrīmayūram //
GherS, 2, 38.2 viparītaṃ spṛśed bhūmiṃ vṛṣāsanam idaṃ bhavet //
GherS, 2, 45.2 yogāsanaṃ bhaved etad yogināṃ yogasādhane //
GherS, 3, 9.2 ūrdhvajihvaḥ sthiro bhūtvā dhārayet pavanaṃ sadā /
GherS, 3, 9.3 nabhomudrā bhaved eṣā yogināṃ roganāśinī //
GherS, 3, 11.2 uḍḍīyāne samabhyaste muktiḥ svābhāvikī bhavet //
GherS, 3, 16.2 virale sugupto bhūtvā mudrām etāṃ samabhyaset //
GherS, 3, 17.1 abhyāsād bandhanasyāsya marutsiddhir bhaved dhruvam /
GherS, 3, 27.3 bhruvor madhye gatā dṛṣṭir mudrā bhavati khecarī //
GherS, 3, 30.1 lāvaṇyaṃ ca bhaved gātre samādhir jāyate dhruvam /
GherS, 3, 35.2 ūrdhvapādaḥ sthiro bhūtvā viparītakarī matā //
GherS, 3, 40.1 śaktimayaṃ svayaṃ bhūtvā paraṃ śivena saṃgamam /
GherS, 3, 41.2 ānandamānaso bhūtvā ahaṃ brahmeti sambhavet //
GherS, 3, 47.1 etad yogaprasādena bindusiddhir bhaved dhruvam /
GherS, 3, 48.2 tathāpi sakalā siddhis tasya bhavati niścitam //
GherS, 3, 56.2 baddhaśvāsas tato bhūtvā ca ūrdhvamātraṃ prapadyate /
GherS, 3, 60.2 tasya vigrahasiddhiḥ syād rogāṇāṃ saṃkṣayo bhavet //
GherS, 3, 64.2 sā bhavec chāmbhavī mudrā sarvatantreṣu gopitā //
GherS, 3, 69.2 manogatir bhavet tasya khecaratvaṃ na cānyathā //
GherS, 3, 73.2 jale ca gabhīre ghore maraṇaṃ tasya no bhavet //
GherS, 3, 82.2 sā bhaved aśvinī mudrā śaktiprabodhakāriṇī //
GherS, 3, 86.2 kākī mudrā bhaved eṣā sarvarogavināśinī //
GherS, 3, 87.2 asyāḥ prasādamātreṇa na rogī kākavad bhavet //
GherS, 3, 92.2 sā bhaved bhujagī mudrā jarāmṛtyuvināśinī //
GherS, 4, 12.1 samaḥ samāsano bhūtvā saṃhṛtya caraṇāv ubhau /
GherS, 5, 1.3 yasya sādhanamātreṇa devatulyo bhaven naraḥ //
GherS, 5, 3.2 yogārambhaṃ na kurvīta kṛtaś cet siddhihā bhavet //
GherS, 5, 9.2 tadā yogo bhavet siddho rogān mukto bhaved dhruvam //
GherS, 5, 9.2 tadā yogo bhavet siddho rogān mukto bhaved dhruvam //
GherS, 5, 15.2 tadā yogo bhavet siddho vināyāsena kathyate //
GherS, 5, 16.2 nānārogo bhavet tasya kiṃcid yogo na sidhyati //
GherS, 5, 35.3 prāṇāyāmaḥ kathaṃ sidhyet tattvajñānaṃ kathaṃ bhavet /
GherS, 5, 37.2 śṛṇuṣva samanuṃ caṇḍa nāḍīśuddhir yathā bhavet //
GherS, 5, 45.2 dvātriṃśena lakāreṇa dṛḍhaṃ bhāvyaṃ virecayet //
GherS, 5, 46.2 dṛḍho bhūtvāsanaṃ kṛtvā prāṇāyāmaṃ samācaret //
GherS, 5, 58.3 ānando jāyate citte prāṇāyāmī sukhī bhavet //
GherS, 5, 65.3 bhaved dhanaṃjayāc chabdaṃ kṣaṇamātraṃ na niḥsaret //
GherS, 5, 72.2 na bhavet kapharogaś ca krūravāyur ajīrṇakam //
GherS, 5, 91.2 vāyunā ghaṭasambandhe bhavet kevalakumbhakaḥ //
GherS, 6, 6.2 dhyāyet tatra sthiro bhūtvā mahāmāṇikyamaṇḍapam //
GherS, 6, 19.2 bahubhāgyavaśād yasya kuṇḍalī jāgratī bhavet //
GherS, 6, 23.2 ātmā sākṣād bhaved yasmāt tasmād dhyānaṃ viśiṣyate //
GherS, 7, 2.2 dine dine yasya bhavet sa yogī suśobhanābhyāsam upaiti sadyaḥ //
GherS, 7, 8.3 sadānandamayo bhūtvā samādhistho bhaven naraḥ //
GherS, 7, 8.3 sadānandamayo bhūtvā samādhistho bhaven naraḥ //
GherS, 7, 10.2 mandaṃ mandaṃ recayed vāyuṃ bhṛṅganādaṃ tato bhavet //
GherS, 7, 12.1 yonimudrāṃ samāsādya svayaṃ śaktimayo bhavet /
GherS, 7, 21.3 sarveṣu nirmamo bhūtvā samādhiṃ samavāpnuyāt //