Occurrences

Rasādhyāya

Rasādhyāya
RAdhy, 1, 1.1 siddhiḥ śrīnāmato yeṣāṃ bhavetsarvepsitaṃ śriyām /
RAdhy, 1, 8.1 rasaguṭyañjanābhijñaḥ śrīkaṅkālayayogyabhūt /
RAdhy, 1, 16.1 pañcavarṇā bhavet śyāmā kālikā kṛṣṇavarṇikā /
RAdhy, 1, 17.1 maladoṣo bhavedeko dvitīyo vahnisambhavaḥ /
RAdhy, 1, 22.2 darpādaṅgaṃ sphuṭatyevonmattād unmattatā bhavet //
RAdhy, 1, 23.2 brahmahatyādikā hatyā bhaveyus tasya sarvadā //
RAdhy, 1, 24.2 mahīyān iha loke syātparatra svargabhāg bhavet //
RAdhy, 1, 27.2 rasasyotthāpanaṃ ṣaṣṭhaḥ saptamaḥ svedano bhavet //
RAdhy, 1, 41.2 itthaṃ dvādaśabhir doṣairmuktaḥ śuddho bhaved rasaḥ //
RAdhy, 1, 83.1 uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ /
RAdhy, 1, 96.2 pakṣachinno bhaven nūnam oṣadhyā puṇyapākataḥ //
RAdhy, 1, 112.1 mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu /
RAdhy, 1, 113.3 svinnastryahe tuṣajale'thabhavetsudīptaḥ //
RAdhy, 1, 128.2 dvitīye kākaviṣṭhābhaṃ tṛtīye tailako bhavet //
RAdhy, 1, 137.2 daśavarṇaṃ bhaveddhema kathitaṃ rasavedibhiḥ //
RAdhy, 1, 153.1 ayaḥprakāśarājau ca jīrṇāyāṃ pītatā bhavet /
RAdhy, 1, 160.1 bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake /
RAdhy, 1, 161.2 tithivarṇaṃ bhavaty evaṃ suvarṇaṃ naiva saṃśayaḥ //
RAdhy, 1, 172.2 hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ //
RAdhy, 1, 175.2 tataḥ koṭiguṇe jīrṇe śaṅkhavedhī bhavedrasaḥ //
RAdhy, 1, 181.2 ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ muṣaṃ bhavet //
RAdhy, 1, 208.2 raktaṣoṭo bhavatyevaṃ saṃskāraḥ sāraṇo mataḥ //
RAdhy, 1, 229.1 vidhinā hi ca tenaivaṃ pattraṃ phāḍītrayaṃ bhavet /
RAdhy, 1, 230.1 madhyaphāḍyāśca cūrṇena hemarājir bhaved dhruvam /
RAdhy, 1, 235.1 yāvatastāmrabhāgasya tatsamānaṃ yadā bhavet /
RAdhy, 1, 237.2 ghoṣarājir bhavejjīrṇe nāge kāṃsyācca ṣaḍguṇe //
RAdhy, 1, 239.2 tāmraśeṣaṃ bhavedyāvadrājirmākṣīkajā matā //
RAdhy, 1, 241.2 nāgarājir bhavecceyam [... au12 Zeichenjh] //
RAdhy, 1, 253.1 kumpodaraṃ bhavedriktaṃ sattvaṃ galati kaṇṭhake /
RAdhy, 1, 262.2 tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet //
RAdhy, 1, 263.1 ṣaḍlohadrutistajjñaiḥ kṛtā bhavet sakarmaṇā /
RAdhy, 1, 297.1 yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ /
RAdhy, 1, 320.2 yo vajrabhasmanā karma prabhāvo 'gre bhaviṣyati //
RAdhy, 1, 322.2 yāvad vyeti payo madhye sa śuddho gandhako bhavet //
RAdhy, 1, 323.2 kṣiptvādho jvālayettāvadyāvattailopamo bhavet //
RAdhy, 1, 333.2 tithivarṇaṃ bhaveddhema niścitaṃ naiṣa saṃśayaḥ //
RAdhy, 1, 346.2 tithivarṇaṃ bhaveddhema kartavyā naiva saṃśayaḥ //
RAdhy, 1, 348.1 khoṭaścandrārkanāmābhūttasya patrāṇi kārayet /
RAdhy, 1, 364.1 nālikerajalābho'bhūtpītatoyo hi gandhakaḥ /
RAdhy, 1, 368.1 gālitā viṃśatiḥ svarṇaṃ bhaveyustithivarṇakam /
RAdhy, 1, 373.1 nirdhūmairjvaladaṅgāraiḥ ṣoṭo 'bhūt pītavarṇakaḥ /
RAdhy, 1, 392.2 satvabhūtāśca te sarve grāhyāḥ kāryavivarjitāḥ //
RAdhy, 1, 400.1 tālarūpyaṃ bhavetṣoṭaḥ śvetaśaṃkhasya sannibhaḥ /
RAdhy, 1, 401.1 tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam /
RAdhy, 1, 401.2 ṣoṭo'bhūttālarūpyo'yaṃ catuḥṣaṣṭipravedhakaḥ //
RAdhy, 1, 403.1 udgacchanti navā dantāḥ keśāḥ kṛṣṇā bhavanti ca /
RAdhy, 1, 403.2 palitaṃ mūlato yāti valināśo bhaved dhruvam //
RAdhy, 1, 405.2 atīvāmlaṃ bhavettacca hyatītaiḥ saptavāsaraiḥ //
RAdhy, 1, 407.1 prakṣipyolūkhale kuṭṭayan yāmadhānyābhrakaṃ bhavet /
RAdhy, 1, 413.2 sukhenāpyanayā yuktyā drutirdhānyābhrakādbhavet //
RAdhy, 1, 436.2 tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam //
RAdhy, 1, 444.2 hemavajrātmakaḥ ṣoṭo bhaved bhūnāgasatvajaḥ //
RAdhy, 1, 456.2 palitaṃ mūlato yāti kṛṣṇāḥ keśā bhavanti ca //
RAdhy, 1, 477.2 bhāvi bhūtaṃ vartamānaṃ sadyaḥ pratyayakārakam //
RAdhy, 1, 480.1 khyātastathā yādavavaṃśaratnabhūjāladevābhidharāulo 'bhūt /