Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 72.2 nāryaś cāvidhavā nityaṃ bhaviṣyanti pativratāḥ //
Rām, Bā, 2, 15.1 tasyaivaṃ bruvataś cintā babhūva hṛdi vīkṣataḥ /
Rām, Bā, 2, 17.2 śokārtasya pravṛtto me śloko bhavatu nānyathā //
Rām, Bā, 2, 18.2 pratijagrāha saṃhṛṣṭas tasya tuṣṭo 'bhavad guruḥ //
Rām, Bā, 2, 23.2 prāñjaliḥ prayato bhūtvā tasthau paramavismitaḥ //
Rām, Bā, 2, 28.2 jagāv antargatamanā bhūtvā śokaparāyaṇaḥ //
Rām, Bā, 2, 33.2 tac cāpy aviditaṃ sarvaṃ viditaṃ te bhaviṣyati //
Rām, Bā, 2, 34.1 na te vāg anṛtā kāvye kācid atra bhaviṣyati /
Rām, Bā, 4, 27.2 sa cāpi rāmaḥ pariṣadgataḥ śanair bubhūṣayāsaktamanā babhūva //
Rām, Bā, 7, 1.1 aṣṭau babhūvur vīrasya tasyāmātyā yaśasvinaḥ /
Rām, Bā, 7, 2.2 aśoko mantrapālaś ca sumantraś cāṣṭamo 'bhavat //
Rām, Bā, 8, 7.2 ṛṣyaśṛṅga iti khyātas tasya putro bhaviṣyati //
Rām, Bā, 8, 9.1 dvaividhyaṃ brahmacaryasya bhaviṣyati mahātmanaḥ /
Rām, Bā, 8, 11.2 aṅgeṣu prathito rājā bhaviṣyati mahābalaḥ //
Rām, Bā, 8, 12.1 tasya vyatikramād rājño bhaviṣyati sudāruṇā /
Rām, Bā, 8, 14.2 samādiśantu niyamaṃ prāyaścittaṃ yathā bhavet //
Rām, Bā, 8, 20.2 āneṣyāmo vayaṃ vipraṃ na ca doṣo bhaviṣyati //
Rām, Bā, 9, 26.2 tatrāpy eṣa vidhiḥ śrīmān viśeṣeṇa bhaviṣyati //
Rām, Bā, 10, 2.1 ikṣvākūṇāṃ kule jāto bhaviṣyati sudhārmikaḥ /
Rām, Bā, 10, 3.1 aṅgarājena sakhyaṃ ca tasya rājño bhaviṣyati /
Rām, Bā, 10, 3.2 kanyā cāsya mahābhāgā śāntā nāma bhaviṣyati //
Rām, Bā, 10, 10.1 putrāś cāsya bhaviṣyanti catvāro 'mitavikramāḥ /
Rām, Bā, 11, 1.2 vasante samanuprāpte rājño yaṣṭuṃ mano 'bhavat //
Rām, Bā, 11, 13.1 tataḥ prīto 'bhavad rājā śrutvā tad dvijabhāṣitam /
Rām, Bā, 11, 16.2 nāparādho bhavet kaṣṭo yady asmin kratusattame //
Rām, Bā, 12, 1.1 punaḥ prāpte vasante tu pūrṇaḥ saṃvatsaro 'bhavat /
Rām, Bā, 12, 26.2 sumantras tvarito bhūtvā samānetuṃ mahīkṣitaḥ //
Rām, Bā, 13, 6.1 na cāhutam abhūt tatra skhalitaṃ vāpi kiṃcana /
Rām, Bā, 13, 19.2 śobhārthaṃ tasya yajñasya kāñcanālaṃkṛtā bhavan //
Rām, Bā, 13, 46.2 bhaviṣyanti sutā rājaṃś catvāras te kulodvahāḥ //
Rām, Bā, 14, 15.2 devā maharṣayaḥ sarve prahṛṣṭās te 'bhavaṃs tadā //
Rām, Bā, 14, 19.1 tatra tvaṃ mānuṣo bhūtvā pravṛddhaṃ lokakaṇṭakam /
Rām, Bā, 15, 4.2 yena tuṣṭo 'bhavad brahmā lokakṛl lokapūjitaḥ //
Rām, Bā, 15, 21.2 babhūva paramaprītaḥ prāpya vittam ivādhanaḥ //
Rām, Bā, 16, 17.3 babhūvur yūthapaśreṣṭhā vīrāṃś cājanayan harīn //
Rām, Bā, 16, 20.2 babhūva bhūr bhīmaśarīrarūpaiḥ samāvṛtā rāmasahāyahetoḥ //
Rām, Bā, 17, 13.2 babhūva bhūyo bhūtānāṃ svayambhūr iva saṃmataḥ //
Rām, Bā, 17, 20.2 babhūva paramaprīto devair iva pitāmahaḥ //
Rām, Bā, 17, 34.2 pātrabhūto 'si me vipra diṣṭyā prāpto 'si dhārmika /
Rām, Bā, 18, 3.2 kuruṣva rājaśārdūla bhava satyapratiśravaḥ //
Rām, Bā, 18, 7.1 na ca me krodham utsraṣṭuṃ buddhir bhavati pārthiva /
Rām, Bā, 19, 6.1 nirvighnā vratavaryā sā bhaviṣyati surakṣitā /
Rām, Bā, 20, 3.2 mithyāpratijñaḥ kākutstha sukhī bhava sabāndhavaḥ //
Rām, Bā, 20, 8.2 iṣṭāpūrtavadho bhūyāt tasmād rāmaṃ visarjaya //
Rām, Bā, 21, 10.1 gṛhāṇa vatsa salilaṃ mā bhūt kālasya paryayaḥ /
Rām, Bā, 21, 12.2 triṣu lokeṣu vā rāma na bhavet sadṛśas tava //
Rām, Bā, 21, 15.1 kṣutpipāse na te rāma bhaviṣyete narottama /
Rām, Bā, 21, 17.2 tapasā saṃbhṛte caite bahurūpe bhaviṣyataḥ //
Rām, Bā, 23, 3.2 ariṣṭaṃ gaccha panthānaṃ mā bhūt kālasya paryayaḥ //
Rām, Bā, 23, 20.1 nirmalo niṣkarūṣaś ca śucir indro yadābhavat /
Rām, Bā, 23, 24.2 balaṃ nāgasahasrasya dhārayantī tadā hy abhūt //
Rām, Bā, 24, 8.2 mārīcaṃ nāma durdharṣaṃ yaḥ śāpād rākṣaso 'bhavat //
Rām, Bā, 25, 1.2 rāghavaḥ prāñjalir bhūtvā pratyuvāca dṛḍhavrataḥ //
Rām, Bā, 25, 19.1 pātrabhūtaś ca te brahmaṃs tavānugamane dhṛtaḥ /
Rām, Bā, 26, 21.1 sthitas tu prāṅmukho bhūtvā śucir nivaratas tadā /
Rām, Bā, 26, 24.2 manasā me bhaviṣyadhvam iti tāny abhyacodayat //
Rām, Bā, 27, 10.1 pratīccha mama bhadraṃ te pātrabhūto 'si rāghava /
Rām, Bā, 27, 11.1 rāmaṃ prāñjalayo bhūtvābruvan madhurabhāṣiṇaḥ /
Rām, Bā, 28, 8.1 ayaṃ siddhāśramo nāma prasādāt te bhaviṣyati /
Rām, Bā, 29, 7.2 saumitram abravīd rāmo yatto bhava samāhitaḥ //
Rām, Bā, 30, 6.1 maithilasya naraśreṣṭha janakasya bhaviṣyati /
Rām, Bā, 31, 14.1 ahaṃ vaḥ kāmaye sarvā bhāryā mama bhaviṣyatha /
Rām, Bā, 31, 18.1 mā bhūt sa kālo durmedhaḥ pitaraṃ satyavādinam /
Rām, Bā, 31, 19.2 yasya no dāsyati pitā sa no bhartā bhaviṣyati //
Rām, Bā, 32, 13.1 sā ca taṃ praṇatā bhūtvā śuśrūṣaṇaparāyaṇā /
Rām, Bā, 32, 13.2 uvāsa kāle dharmiṣṭhā tasyās tuṣṭo 'bhavad guruḥ //
Rām, Bā, 32, 16.1 lakṣmyā samudito brāhmyā brahmabhūto mahātapāḥ /
Rām, Bā, 32, 24.2 babhūva paramaprīto harṣaṃ lebhe punaḥ punaḥ //
Rām, Bā, 33, 3.1 putras te sadṛśaḥ putra bhaviṣyati sudhārmikaḥ /
Rām, Bā, 33, 14.2 nidrām abhyehi bhadraṃ te mā bhūd vighno 'dhvanīha naḥ //
Rām, Bā, 34, 7.2 babhūvur muditāḥ sarve munayaḥ saharāghavāḥ /
Rām, Bā, 34, 14.1 tasyāṃ gaṅgeyam abhavaj jyeṣṭhā himavataḥ sutā /
Rām, Bā, 34, 14.2 umā nāma dvitīyābhūt kanyā tasyaiva rāghava //
Rām, Bā, 35, 8.2 yad ihotpadyate bhūtaṃ kas tat pratisahiṣyate //
Rām, Bā, 35, 22.2 avane naikarūpā tvaṃ bahubhāryā bhaviṣyasi //
Rām, Bā, 36, 8.2 umāyās tad bahumataṃ bhaviṣyati na saṃśayaḥ //
Rām, Bā, 36, 19.2 malaṃ tasyābhavat tatra trapusīsakam eva ca //
Rām, Bā, 36, 21.2 sarvaṃ parvatasaṃnaddhaṃ sauvarṇam abhavad vanam //
Rām, Bā, 36, 25.2 putras trailokyavikhyāto bhaviṣyati na saṃśayaḥ //
Rām, Bā, 36, 28.2 ṣaṇṇāṃ ṣaḍānano bhūtvā jagrāha stanajaṃ payaḥ //
Rām, Bā, 37, 7.1 apatyalābhaḥ sumahān bhaviṣyati tavānagha /
Rām, Bā, 37, 19.2 ṣaṣṭiḥ putrasahasrāṇi sagarasyābhavaṃs tadā //
Rām, Bā, 38, 5.1 tayor madhye pravṛtto 'bhūd yajñaḥ sa puruṣottama /
Rām, Bā, 38, 10.1 yajñacchidraṃ bhavaty etat sarveṣām aśivāya naḥ /
Rām, Bā, 38, 10.2 tat tathā kriyatāṃ rājan yathācchidraḥ kratur bhavet //
Rām, Bā, 38, 20.1 rākṣasānāṃ ca durdharṣaḥ sattvānāṃ ninado 'bhavat /
Rām, Bā, 39, 14.2 khedāc cālayate śīrṣaṃ bhūmikampas tadā bhavet //
Rām, Bā, 41, 6.2 tārayeyaṃ kathaṃ caitān iti cintāparo 'bhavat //
Rām, Bā, 41, 21.2 evaṃ bhavatu bhadraṃ te ikṣvākukulavardhana //
Rām, Bā, 42, 12.2 vidyudbhir iva vikṣiptair ākāśam abhavat tadā //
Rām, Bā, 42, 18.2 kṛtvā tatrābhiṣekaṃ te babhūvur gatakalmaṣāḥ //
Rām, Bā, 42, 20.2 kṛtābhiṣeko gaṅgāyāṃ babhūva vigataklamaḥ //
Rām, Bā, 43, 5.1 iyaṃ ca duhitā jyeṣṭhā tava gaṅgā bhaviṣyati /
Rām, Bā, 43, 14.2 salile puruṣavyāghra śuciḥ puṇyaphalo bhava //
Rām, Bā, 43, 18.3 naṣṭaśokaḥ samṛddhārtho babhūva vigatajvaraḥ //
Rām, Bā, 44, 5.2 kṣaṇabhūteva sā rātriḥ saṃvṛtteyaṃ mahātapaḥ /
Rām, Bā, 44, 10.2 papraccha prāñjalir bhūtvā viśālām uttamāṃ purīm //
Rām, Bā, 44, 18.3 utpetur manujaśreṣṭha tasmād apsaraso 'bhavan //
Rām, Bā, 44, 19.1 ṣaṣṭiḥ koṭyo 'bhavaṃs tāsām apsarāṇāṃ suvarcasām /
Rām, Bā, 45, 5.1 evaṃ bhavatu bhadraṃ te śucir bhava tapodhane /
Rām, Bā, 45, 5.1 evaṃ bhavatu bhadraṃ te śucir bhava tapodhane /
Rām, Bā, 45, 6.1 pūrṇe varṣasahasre tu śucir yadi bhaviṣyasi /
Rām, Bā, 46, 3.2 marutāṃ sapta saptānāṃ sthānapālā bhavantv ime //
Rām, Bā, 46, 6.2 saṃcariṣyanti bhadraṃ te devabhūtā mamātmajāḥ /
Rām, Bā, 46, 8.1 sarvam etad yathoktaṃ te bhaviṣyati na saṃśayaḥ /
Rām, Bā, 46, 8.2 vicariṣyanti bhadraṃ te devabhūtās tavātmajāḥ //
Rām, Bā, 47, 24.1 dṛṣṭvā surapatis trasto viṣaṇṇavadano 'bhavat //
Rām, Bā, 47, 26.2 akartavyam idaṃ yasmād viphalas tvaṃ bhaviṣyati //
Rām, Bā, 47, 30.2 āgamiṣyati durdharṣas tadā pūtā bhaviṣyasi //
Rām, Bā, 48, 16.1 sā hi gautamavākyena durnirīkṣyā babhūva ha /
Rām, Bā, 50, 17.1 rājābhūd eṣa dharmātmā dīrghakālam ariṃdamaḥ /
Rām, Bā, 52, 6.1 viśvāmitro 'pi rājarṣir hṛṣṭapuṣṭas tadābhavat /
Rām, Bā, 54, 8.2 savrīḍaś cintayāviṣṭo viśvāmitro 'bhavat tadā //
Rām, Bā, 54, 18.1 tava prasādād bhavatu devadeva mamepsitam /
Rām, Bā, 54, 19.2 darpeṇa mahatā yukto darpapūrṇo 'bhavat tadā //
Rām, Bā, 54, 27.2 durācāro 'si yan mūḍha tasmāt tvaṃ na bhaviṣyasi //
Rām, Bā, 55, 12.2 vasiṣṭhe japatāṃ śreṣṭhe tad adbhutam ivābhavat //
Rām, Bā, 57, 9.3 cityamālyānulepaś ca āyasābharaṇo 'bhavat //
Rām, Bā, 58, 2.2 śaraṇaṃ te bhaviṣyāmi mā bhaiṣīr nṛpapuṃgava //
Rām, Bā, 58, 18.2 bhasmībhūtā durātmāno bhaviṣyanti na saṃśayaḥ //
Rām, Bā, 59, 8.2 yājakaś ca mahātejā viśvāmitro 'bhavat kratau //
Rām, Bā, 59, 30.1 evaṃ bhavatu bhadraṃ te tiṣṭhantv etāni sarvaśaḥ /
Rām, Bā, 61, 6.2 sa me nātho hy anāthasya bhava bhavyena cetasā /
Rām, Bā, 61, 10.2 paśubhūtā narendrasya tṛptim agneḥ prayacchata //
Rām, Bā, 61, 11.1 nāthavāṃś ca śunaḥśepo yajñaś cāvighnato bhavet /
Rām, Bā, 62, 15.2 uttare parvate rāma devatānām abhūd bhayam //
Rām, Bā, 62, 19.2 prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham //
Rām, Bā, 62, 23.1 dharme pañcatapā bhūtvā varṣāsv ākāśasaṃśrayaḥ /
Rām, Bā, 63, 2.2 vrīḍitā prāñjalir bhūtvā pratyuvāca sureśvaram //
Rām, Bā, 63, 14.1 tasya śāpena mahatā rambhā śailī tadābhavat /
Rām, Bā, 64, 3.1 pūrṇe varṣasahasre tu kāṣṭhabhūtaṃ mahāmunim /
Rām, Bā, 64, 27.1 tṛptir āścaryabhūtānāṃ kathānāṃ nāsti me vibho /
Rām, Bā, 65, 11.2 prasādayanti deveśaṃ teṣāṃ prīto 'bhavad bhavaḥ //
Rām, Bā, 65, 13.2 nyāsabhūtaṃ tadā nyastam asmākaṃ pūrvake vibho //
Rām, Bā, 66, 14.2 yatnavāṃś ca bhaviṣyāmi tolane pūraṇe 'pi vā //
Rām, Bā, 67, 17.2 purīṃ gacchāmahe śīghraṃ mā bhūt kālasya paryayaḥ //
Rām, Bā, 69, 21.2 triśaṅkor abhavat putro dhundhumāro mahāyaśāḥ //
Rām, Bā, 69, 25.1 saha tena gareṇaiva jātaḥ sa sagaro 'bhavat /
Rām, Bā, 69, 27.2 kalmāṣapādo hy abhavat tasmāj jātas tu śaṅkhaṇaḥ //
Rām, Bā, 69, 29.2 ambarīṣasya putro 'bhūn nahuṣaḥ pṛthivīpatiḥ //
Rām, Bā, 69, 30.2 nābhāgasya babhūvāja ajād daśaratho 'bhavat /
Rām, Bā, 69, 30.2 nābhāgasya babhūvāja ajād daśaratho 'bhavat /
Rām, Bā, 70, 2.1 rājābhūt triṣu lokeṣu viśrutaḥ svena karmaṇā /
Rām, Bā, 70, 6.1 bṛhadrathasya śūro 'bhūn mahāvīraḥ pratāpavān /
Rām, Bā, 71, 10.2 evaṃ bhavatu bhadraṃ vaḥ kuśadhvajasute ime /
Rām, Bā, 72, 18.2 pratīccha pāṇiṃ gṛhṇīṣva mā bhūt kālasya paryayaḥ //
Rām, Bā, 72, 21.2 patnībhiḥ santu kākutsthā mā bhūt kālasya paryayaḥ //
Rām, Bā, 72, 25.2 vivāhe raghumukhyānāṃ tad adbhutam ivābhavat //
Rām, Bā, 74, 8.1 sa tvaṃ dharmaparo bhūtvā kāśyapāya vasuṃdharām /
Rām, Bā, 74, 16.1 virodhe ca mahad yuddham abhavad romaharṣaṇam /
Rām, Bā, 75, 16.2 jahi tāñ śaramukhyena mā bhūt kālasya paryayaḥ //
Rām, Bā, 75, 19.1 na ceyaṃ mama kākutstha vrīḍā bhavitum arhati /
Rām, Bā, 76, 13.2 svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ //
Rām, Ay, 1, 10.2 svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ //
Rām, Ay, 2, 12.2 gatakleśo bhaviṣyāmi sute tasmin niveśya vai //
Rām, Ay, 2, 28.1 vyasaneṣu manuṣyāṇāṃ bhṛśaṃ bhavati duḥkhitaḥ /
Rām, Ay, 3, 26.1 bhūyo vinayam āsthāya bhava nityaṃ jitendriyaḥ /
Rām, Ay, 4, 5.2 śrutvaiva cāpi rāmas taṃ prāptaṃ śaṅkānvito 'bhavat //
Rām, Ay, 4, 24.2 bhavanti bahuvighnāni kāryāṇy evaṃvidhāni hi //
Rām, Ay, 5, 15.2 babhūvur abhisaṃbādhāḥ kutūhalajanair vṛtāḥ //
Rām, Ay, 5, 16.2 babhūva rājamārgasya sāgarasyeva nisvanaḥ //
Rām, Ay, 5, 19.1 prajālaṃkārabhūtaṃ ca janasyānandavardhanam /
Rām, Ay, 5, 19.2 utsuko 'bhūj jano draṣṭuṃ tam ayodhyāmahotsavam //
Rām, Ay, 6, 4.1 vāgyataḥ saha vaidehyā bhūtvā niyatamānasaḥ /
Rām, Ay, 6, 13.2 dhvajāḥ samucchritāś citrāḥ patākāś cābhavaṃs tadā //
Rām, Ay, 7, 15.1 sā viṣaṇṇatarā bhūtvā kubjā tasyā hitaiṣiṇī /
Rām, Ay, 7, 18.1 tava duḥkhena kaikeyi mama duḥkhaṃ mahad bhavet /
Rām, Ay, 7, 18.2 tvadvṛddhau mama vṛddhiś ca bhaved atra na saṃśayaḥ //
Rām, Ay, 8, 5.1 hṛṣṭāḥ khalu bhaviṣyanti rāmasya paramāḥ striyaḥ /
Rām, Ay, 8, 5.2 aprahṛṣṭā bhaviṣyanti snuṣās te bharatakṣaye //
Rām, Ay, 8, 10.2 bhaviṣyati ca kalyāṇe kimarthaṃ paritapyase /
Rām, Ay, 8, 13.1 bhavitā rāghavo rājā rāghavasya ca yaḥ sutaḥ /
Rām, Ay, 8, 14.2 sthāpyamāneṣu sarveṣu sumahān anayo bhavet //
Rām, Ay, 8, 16.1 asāv atyantanirbhagnas tava putro bhaviṣyati /
Rām, Ay, 8, 23.1 evaṃ te jñātipakṣasya śreyaś caiva bhaviṣyati /
Rām, Ay, 8, 27.1 yadā hi rāmaḥ pṛthivīm avāpsyati dhruvaṃ pranaṣṭo bharato bhaviṣyati /
Rām, Ay, 9, 24.1 evaṃ pravrājitaś caiva rāmo 'rāmo bhaviṣyati /
Rām, Ay, 9, 24.2 bharataś ca hatāmitras tava rājā bhaviṣyati //
Rām, Ay, 9, 25.2 tena kālena putras te kṛtamūlo bhaviṣyati /
Rām, Ay, 9, 47.2 narendrapatnī vimanā babhūva sā tamovṛtā dyaur iva magnatārakā //
Rām, Ay, 10, 10.2 daridraḥ ko bhavatv āḍhyo dravyavān vāpy akiñcanaḥ //
Rām, Ay, 10, 28.2 cīrājinajaṭādhārī rāmo bhavatu tāpasaḥ //
Rām, Ay, 10, 38.1 parā bhavati me prītir dṛṣṭvā tanayam agrajam /
Rām, Ay, 10, 38.2 apaśyatas tu me rāmaṃ naṣṭā bhavati cetanā //
Rām, Ay, 11, 6.1 yadi satyaṃ bravīmy etat tad asatyaṃ bhaviṣyati /
Rām, Ay, 12, 9.1 udbhrāntahṛdayaś cāpi vivarṇavadano 'bhavat /
Rām, Ay, 12, 14.2 niḥsapatnāṃ ca māṃ kṛtvā kṛtakṛtyo bhaviṣyasi //
Rām, Ay, 13, 27.2 tataḥ samāsādya mahādhanaṃ mahat prahṛṣṭaromā sa babhūva sārathiḥ //
Rām, Ay, 14, 25.2 ete vayaṃ sarvasamṛddhakāmā yeṣām ayaṃ no bhavitā praśāstā /
Rām, Ay, 15, 8.1 ato hi na priyataraṃ nānyat kiṃcid bhaviṣyati /
Rām, Ay, 16, 7.2 babhūva saṃrabdhataraḥ samudra iva parvaṇi //
Rām, Ay, 16, 30.2 yāsyāmi bhava suprītā vanaṃ cīrajaṭādharaḥ //
Rām, Ay, 16, 39.1 evaṃ bhavatu yāsyanti dūtāḥ śīghrajavair hayaiḥ /
Rām, Ay, 17, 21.1 eka eva hi vandhyāyāḥ śoko bhavati mānavaḥ /
Rām, Ay, 17, 23.3 ato duḥkhataraṃ kiṃ nu pramadānāṃ bhaviṣyati //
Rām, Ay, 19, 8.1 tasyāpi hi bhaved asmin karmaṇy apratisaṃhṛte /
Rām, Ay, 19, 11.2 gate 'raṇyaṃ ca kaikeyyā bhaviṣyati manaḥsukham //
Rām, Ay, 19, 14.2 yadi bhāvo na daivo 'yaṃ kṛtāntavihito bhavet //
Rām, Ay, 19, 15.2 bhūtapūrvaṃ viśeṣo vā tasyā mayi sute 'pi vā //
Rām, Ay, 19, 20.2 yasya kiṃcit tathā bhūtaṃ nanu daivasya karma tat //
Rām, Ay, 20, 13.2 daivamānuṣayor adya vyaktā vyaktir bhaviṣyati //
Rām, Ay, 20, 24.1 maṅgalair abhiṣiñcasva tatra tvaṃ vyāpṛto bhava /
Rām, Ay, 20, 35.2 yathā taveyaṃ vasudhā vaśe bhavet tathaiva māṃ śādhi tavāsmi kiṃkaraḥ //
Rām, Ay, 21, 4.1 ka etacchraddadhecchrutvā kasya vā na bhaved bhayam /
Rām, Ay, 21, 20.2 bhartāraṃ nānuvarteta sā ca pāpagatir bhavet //
Rām, Ay, 21, 25.2 uvāca rāmaṃ śubhalakṣaṇaṃ vaco babhūva ca svastyayanābhikāṅkṣiṇī //
Rām, Ay, 22, 13.2 vṛtranāśe samabhavat tat te bhavatu maṅgalam //
Rām, Ay, 22, 14.2 amṛtaṃ prārthayānasya tat te bhavatu maṅgalam //
Rām, Ay, 23, 25.2 vanam adyaiva yāsyāmi sthirā bhava manasvini //
Rām, Ay, 23, 26.2 vratopavāsaratayā bhavitavyaṃ tvayānaghe //
Rām, Ay, 24, 12.1 phalamūlāśanā nityaṃ bhaviṣyāmi na saṃśayaḥ /
Rām, Ay, 24, 16.1 svarge 'pi ca vinā vāso bhavitā yadi rāghava /
Rām, Ay, 24, 18.2 nayasva māṃ sādhu kuruṣva yācanāṃ na te mayāto gurutā bhaviṣyati //
Rām, Ay, 25, 15.1 vanaṃ tu netuṃ na kṛtā matis tadā babhūva rāmeṇa yadā mahātmanā /
Rām, Ay, 26, 9.1 kṛtādeśā bhaviṣyāmi gamiṣyāmi saha tvayā /
Rām, Ay, 26, 9.2 kālaś cāyaṃ samutpannaḥ satyavāg bhavatu dvijaḥ //
Rām, Ay, 26, 14.1 śuddhātman premabhāvāddhi bhaviṣyāmi vikalmaṣā /
Rām, Ay, 27, 10.1 na ca me bhavitā tatra kaścit pathi pariśramaḥ /
Rām, Ay, 27, 16.2 matkṛte na ca te śoko na bhaviṣyāmi durbharā //
Rām, Ay, 27, 30.3 anugacchasva māṃ bhīru sahadharmacarī bhava //
Rām, Ay, 31, 18.2 uvāca prāñjalir bhūtvā śokārṇavapariplutam //
Rām, Ay, 31, 23.2 ayodhyāyās tvam evādya bhava rājā nigṛhya mām //
Rām, Ay, 31, 31.1 apagacchatu te duḥkhaṃ mā bhūr bāṣpapariplutaḥ /
Rām, Ay, 31, 37.2 vanaṃ praviśyaiva vicitrapādapaṃ sukhī bhaviṣyāmi tavāstu nirvṛtiḥ //
Rām, Ay, 34, 30.1 amba mā duḥkhitā bhūs tvaṃ paśya tvaṃ pitaraṃ mama /
Rām, Ay, 34, 30.2 kṣayo hi vanavāsasya kṣipram eva bhaviṣyati //
Rām, Ay, 34, 36.1 murajapaṇavameghaghoṣavad daśarathaveśma babhūva yat purā /
Rām, Ay, 34, 36.2 vilapitaparidevanākulaṃ vyasanagataṃ tad abhūt suduḥkhitam //
Rām, Ay, 35, 6.2 eṣa loke satāṃ dharmo yaj jyeṣṭhavaśago bhavet //
Rām, Ay, 35, 15.2 babhūva nagare mūrchā balamūrchā janasya ca //
Rām, Ay, 35, 19.2 mukhaṃ drakṣyāmi rāmasya durdarśaṃ no bhaviṣyati //
Rām, Ay, 35, 33.2 sumantrasya babhūvātmā cakrayor iva cāntarā //
Rām, Ay, 37, 18.1 sakāmā bhava kaikeyi vidhavā rājyam āvasa /
Rām, Ay, 37, 24.2 adhiruhyāpi śayanaṃ babhūva lulitaṃ manaḥ //
Rām, Ay, 38, 7.2 tyaktānāṃ vanavāsāya kā nv avasthā bhaviṣyati //
Rām, Ay, 38, 10.1 śrutvaivopasthitau vīrau kadāyodhyā bhaviṣyati /
Rām, Ay, 39, 7.1 kīrtibhūtāṃ patākāṃ yo loke bhrāmayati prabhuḥ /
Rām, Ay, 40, 3.2 babhūva guṇasampannaḥ pūrṇacandra iva priyaḥ //
Rām, Ay, 40, 8.2 anurūpaḥ sa vo bhartā bhaviṣyati bhayāpahaḥ //
Rām, Ay, 40, 11.1 yathā yathā dāśarathir dharmam evāsthito 'bhavat /
Rām, Ay, 40, 14.2 nivartadhvaṃ na gantavyaṃ hitā bhavata bhartari /
Rām, Ay, 41, 9.2 apramattas tvam aśveṣu bhava saumyety uvāca ha //
Rām, Ay, 41, 10.2 prabhūtayavasān kṛtvā babhūva pratyanantaraḥ //
Rām, Ay, 41, 29.2 śokopahataniśceṣṭā babhūvur hatacetasaḥ //
Rām, Ay, 42, 1.2 udgatānīva sattvāni babhūvur amanasvinām //
Rām, Ay, 42, 14.1 purā bhavati no dūrād anugacchāma rāghavam /
Rām, Ay, 42, 26.2 vilapya dīnā rurudur vicetasaḥ sutair hi tāsām adhiko hi so 'bhavat //
Rām, Ay, 44, 21.2 etāvatātrabhavatā bhaviṣyāmi supūjitaḥ //
Rām, Ay, 44, 22.2 etaiḥ suvihitair aśvair bhaviṣyāmy aham arcitaḥ //
Rām, Ay, 45, 12.2 vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati //
Rām, Ay, 46, 40.1 bhaviṣyanti vane yāni tapovighnakarāṇi te /
Rām, Ay, 46, 42.1 prasīdecchāmi te 'raṇye bhavituṃ pratyanantaraḥ /
Rām, Ay, 46, 42.2 prītyābhihitam icchāmi bhava me patyanantaraḥ //
Rām, Ay, 46, 47.2 kṣaṇabhūtāni yāsyanti śataśas tu tato 'nyathā //
Rām, Ay, 46, 59.2 bhavethā guha rājyaṃ hi durārakṣatamaṃ matam //
Rām, Ay, 46, 67.2 vaidehī prāñjalir bhūtvā tāṃ nadīm idam abravīt //
Rām, Ay, 47, 6.2 kṛtakāmā tu kaikeyī tuṣṭā bhavitum arhati //
Rām, Ay, 47, 12.1 sa hi sarvasya rājyasya mukham ekaṃ bhaviṣyati /
Rām, Ay, 47, 17.2 anāthāyā hi nāthas tvaṃ kausalyāyā bhaviṣyasi //
Rām, Ay, 50, 12.2 ayaṃ vāso bhavet tāvad atra saumya ramemahi //
Rām, Ay, 52, 26.1 tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ sthito 'bhaval lakṣmaṇabāhupālitaḥ /
Rām, Ay, 53, 5.2 rāmaśokābhibhūtaṃ tan niṣkūjam abhavad vanam //
Rām, Ay, 53, 20.1 atha vāpi mahābāhur gato dūraṃ bhaviṣyati /
Rām, Ay, 54, 11.2 ayodhyāpi bhavet tasyā rāmahīnā tathā vanam //
Rām, Ay, 56, 10.1 naiṣā hi sā strī bhavati ślāghanīyena dhīmatā /
Rām, Ay, 56, 16.2 mandaraśmir abhūt sūryo rajanī cābhyavartata //
Rām, Ay, 57, 10.1 devy anūḍhā tvam abhavo yuvarājo bhavāmy aham /
Rām, Ay, 57, 10.1 devy anūḍhā tvam abhavo yuvarājo bhavāmy aham /
Rām, Ay, 57, 18.2 hā heti patatas toye vāg abhūt tatra mānuṣī /
Rām, Ay, 57, 37.1 na dvijātir ahaṃ rājan mā bhūt te manaso vyathā /
Rām, Ay, 58, 1.2 ekas tv acintayaṃ buddhyā kathaṃ nu sukṛtaṃ bhavet //
Rām, Ay, 59, 9.2 kausalyā ca sumitrā ca tyaktanidre babhūvatuḥ //
Rām, Ay, 59, 13.2 babhūva naradevasya sadma diṣṭāntam īyuṣaḥ //
Rām, Ay, 60, 3.1 sakāmā bhava kaikeyi bhuṅkṣva rājyam akaṇṭakam /
Rām, Ay, 60, 17.1 bāṣpaparyākulajanā hāhābhūtakulāṅganā /
Rām, Ay, 60, 19.2 tadā nagaryāṃ naradevasaṃkṣaye babhūvur ārtā na ca śarma lebhire //
Rām, Ay, 61, 21.1 nārājake janapade svakaṃ bhavati kasyacit /
Rām, Ay, 61, 23.2 rājā cen na bhavel loke vibhajan sādhvasādhunī //
Rām, Ay, 61, 25.1 sa naḥ samīkṣya dvijavaryavṛttaṃ nṛpaṃ vinā rājyam araṇyabhūtam /
Rām, Ay, 65, 19.2 araṇyabhūteva purī sārathe pratibhāti me //
Rām, Ay, 65, 26.4 dṛṣṭvā purīm indrapurīprakāśāṃ duḥkhena sampūrṇataro babhūva //
Rām, Ay, 65, 27.1 bahūni paśyan manaso 'priyāṇi yāny anyadā nāsya pure babhūvuḥ /
Rām, Ay, 66, 9.2 pariśrāntaṃ pathy abhavat tato 'haṃ pūrvam āgataḥ //
Rām, Ay, 66, 12.1 rājā bhavati bhūyiṣṭham ihāmbāyā niveśane /
Rām, Ay, 66, 22.1 tad idaṃ hy anyathā bhūtaṃ vyavadīrṇaṃ mano mama /
Rām, Ay, 66, 27.1 pitā hi bhavati jyeṣṭho dharmam āryasya jānataḥ /
Rām, Ay, 66, 32.2 viṣaṇṇavadano bhūtvā bhūyaḥ papraccha mātaram //
Rām, Ay, 67, 12.2 apāśrito 'bhūd dharmātmā merur meruvanaṃ yathā //
Rām, Ay, 67, 14.1 athavā me bhavec chaktir yogair buddhibalena vā /
Rām, Ay, 68, 2.2 parityaktā ca dharmeṇa mā mṛtaṃ rudatī bhava //
Rām, Ay, 68, 29.2 babhūva bhūmau patito nṛpātmajaḥ śacīpateḥ ketur ivotsavakṣaye //
Rām, Ay, 69, 14.1 kṛtā śāstrānugā buddhir mā bhūt tasya kadācana /
Rām, Ay, 69, 25.2 tac ca pāpaṃ bhavet tasya yasyāryo 'numate gataḥ //
Rām, Ay, 69, 33.2 mohāc ca śokasaṃrodhād babhūva lulitaṃ manaḥ //
Rām, Ay, 71, 22.2 teṣu cāparihāryeṣu naivaṃ bhavitum arhati //
Rām, Ay, 72, 5.2 prāgdvāre 'bhūt tadā kubjā sarvābharaṇabhūṣitā //
Rām, Ay, 73, 3.1 tvam adya bhava no rājā rājaputra mahāyaśaḥ /
Rām, Ay, 73, 8.1 rāmaḥ pūrvo hi no bhrātā bhaviṣyati mahīpatiḥ /
Rām, Ay, 73, 12.2 vane vatsyāmy ahaṃ durge rāmo rājā bhaviṣyati //
Rām, Ay, 76, 11.1 kathaṃ daśarathāj jāto bhaved rājyāpahārakaḥ /
Rām, Ay, 76, 13.2 ikṣvākūṇām ahaṃ loke bhaveyaṃ kulapāṃsanaḥ //
Rām, Ay, 78, 8.1 yadā tuṣṭas tu bharato rāmasyeha bhaviṣyati /
Rām, Ay, 79, 9.1 mā bhūt sa kālo yat kaṣṭaṃ na māṃ śaṅkitum arhasi /
Rām, Ay, 80, 5.2 motsuko bhūr bravīmy etad apy asatyaṃ tavāgrataḥ //
Rām, Ay, 80, 13.2 vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati //
Rām, Ay, 81, 23.1 tatas tv ahaṃ cottamabāṇacāpadhṛk sthito 'bhavaṃ tatra sa yatra lakṣmaṇaḥ /
Rām, Ay, 82, 24.2 taṃ pratiśravam āmucya nāsya mithyā bhaviṣyati //
Rām, Ay, 84, 12.2 vanavāsī bhavetīha samāḥ kila caturdaśa //
Rām, Ay, 85, 26.1 babhūva hi samā bhūmiḥ samantāt pañcayojanam /
Rām, Ay, 85, 27.2 āmalakyo babhūvuś ca cūtāś ca phalabhūṣaṇāḥ //
Rām, Ay, 85, 34.2 babhūvuś ca mudā yuktās taṃ dṛṣṭvā veśmasaṃvidhim //
Rām, Ay, 85, 47.2 prahṛṣṭās tatra saṃpetuḥ kubjā bhūtvātha vāmanāḥ //
Rām, Ay, 85, 58.2 divyān udvīkṣya bhakṣyāṃs tān abhavad bhakṣaṇe matiḥ //
Rām, Ay, 85, 59.2 babhūvus te bhṛśaṃ tṛptāḥ sarve cāhatavāsasaḥ //
Rām, Ay, 85, 60.2 babhūvuḥ subhṛtās tatra nānyo hy anyam akalpayat //
Rām, Ay, 85, 64.1 babhūvur vanapārśveṣu kūpāḥ pāyasakardamāḥ /
Rām, Ay, 85, 67.2 babhūvuḥ pāyasasyānte śarkarāyāś ca saṃcayāḥ //
Rām, Ay, 86, 19.2 uvāca prāñjalir bhūtvā vākyaṃ vacanakovidaḥ //
Rām, Ay, 86, 28.2 rāmapravrājanaṃ hy etat sukhodarkaṃ bhaviṣyati //
Rām, Ay, 87, 5.2 anālakṣyā ciraṃ kālaṃ tasmin kāle babhūva bhūḥ //
Rām, Ay, 87, 14.1 niṣkūjam iva bhūtvedaṃ vanaṃ ghorapradarśanam /
Rām, Ay, 87, 22.2 nāmanuṣye bhavaty agnir vyaktam atraiva rāghavau //
Rām, Ay, 87, 27.2 babhūva hṛṣṭā nacireṇa jānatī priyasya rāmasya samāgamaṃ tadā //
Rām, Ay, 90, 25.2 sasainyaṃ bharataṃ hatvā bhaviṣyāmi na saṃśayaḥ //
Rām, Ay, 91, 14.2 lakṣmaṇaḥ prāñjalir bhūtvā tasthau rāmasya pārśvataḥ //
Rām, Ay, 91, 15.1 bharatenātha saṃdiṣṭā sammardo na bhaved iti /
Rām, Ay, 92, 4.2 vaidehīṃ vā mahābhāgāṃ na me śāntir bhaviṣyati //
Rām, Ay, 92, 5.2 bhrātuḥ padmapalāśākṣaṃ na me śāntir bhaviṣyati //
Rām, Ay, 92, 6.2 śirasā dhārayiṣyāmi na me śāntir bhaviṣyati //
Rām, Ay, 92, 7.2 abhiṣekajalaklinno na me śāntir bhaviṣyati //
Rām, Ay, 93, 9.1 uccair baddhāni cīrāṇi lakṣmaṇena bhaved ayam /
Rām, Ay, 93, 30.1 yaḥ saṃsadi prakṛtibhir bhaved yukta upāsitum /
Rām, Ay, 94, 2.1 kva nu te 'bhūt pitā tāta yad araṇyaṃ tvam āgataḥ /
Rām, Ay, 94, 11.1 mantro vijayamūlaṃ hi rājñāṃ bhavati rāghava /
Rām, Ay, 95, 2.2 jyeṣṭhaputre sthite rājan na kanīyān bhaven nṛpaḥ //
Rām, Ay, 95, 7.2 akṣayyaṃ bhavatīty āhur bhavāṃś caiva pituḥ priyaḥ //
Rām, Ay, 95, 8.2 rāghavo bharatenoktāṃ babhūva gatacetanaḥ //
Rām, Ay, 95, 26.2 siṣicus tūdakaṃ rājñe tata etad bhavatv iti //
Rām, Ay, 95, 31.2 yadannaḥ puruṣo bhavati tadannās tasya devatāḥ //
Rām, Ay, 95, 34.1 teṣāṃ tu rudatāṃ śabdāt pratiśrutkābhavad girau /
Rām, Ay, 96, 19.2 śvaśrūṇām aśrupūrṇākṣī sā babhūvāgrataḥ sthitā //
Rām, Ay, 96, 28.2 itīva tasyāryajanasya tattvato babhūva kautūhalam uttamaṃ tadā //
Rām, Ay, 97, 8.1 tasya me dāsabhūtasya prasādaṃ kartum arhasi /
Rām, Ay, 97, 11.1 bhavatv avidhavā bhūmiḥ samagrā patinā tvayā /
Rām, Ay, 98, 9.1 sa yadā puṣpito bhūtvā phalāni na vidarśayet /
Rām, Ay, 98, 18.1 yathāgāraṃ dṛḍhasthūṇaṃ jīrṇaṃ bhūtvāvasīdati /
Rām, Ay, 98, 37.1 sa svastho bhava mā śoco yātvā cāvasa tāṃ purīm /
Rām, Ay, 98, 60.2 bhavatā ca vinā bhūto na vartayitum utsahe //
Rām, Ay, 98, 70.2 na yāty ayodhyām iti duḥkhito 'bhavat sthirapratijñatvam avekṣya harṣitaḥ //
Rām, Ay, 99, 17.1 tvaṃ rājā bhava bharata svayaṃ narāṇāṃ vanyānām aham api rājarāṇ mṛgāṇām /
Rām, Ay, 100, 2.1 sādhu rāghava mā bhūt te buddhir evaṃ nirarthakā /
Rām, Ay, 100, 14.2 dadyāt pravasataḥ śrāddhaṃ na tat pathy aśanaṃ bhavet //
Rām, Ay, 101, 14.2 vedāḥ satyapratiṣṭhānās tasmāt satyaparo bhavet //
Rām, Ay, 101, 25.2 prahṛṣṭamānasā devī kaikeyī cābhavat tadā //
Rām, Ay, 101, 31.2 ahiṃsakā vītamalāś ca loke bhavanti pūjyā munayaḥ pradhānāḥ //
Rām, Ay, 102, 3.1 sa varāhas tato bhūtvā projjahāra vasuṃdharām /
Rām, Ay, 102, 9.1 nānāvṛṣṭir babhūvāsmin na durbhikṣaṃ satāṃ vare /
Rām, Ay, 102, 10.1 anaraṇyān mahābāhuḥ pṛthū rājā babhūva ha /
Rām, Ay, 102, 11.1 triśaṅkor abhavat sūnur dhundhumāro mahāyaśāḥ /
Rām, Ay, 102, 15.2 sa ca śailavare ramye babhūvābhirato muniḥ /
Rām, Ay, 102, 15.3 dve cāsya bhārye garbhiṇyau babhūvatur iti śrutiḥ //
Rām, Ay, 102, 18.2 gareṇa saha tenaiva jātaḥ sa sagaro 'bhavat //
Rām, Ay, 102, 20.1 asamañjas tu putro 'bhūt sagarasyeti naḥ śrutam /
Rām, Ay, 102, 21.1 aṃśumān iti putro 'bhūd asamañjasya vīryavān /
Rām, Ay, 102, 22.2 kakutsthasya tu putro 'bhūd raghur yena tu rāghavaḥ //
Rām, Ay, 102, 24.1 kalmāṣapādaputro 'bhūc chaṅkhaṇas tv iti viśrutaḥ /
Rām, Ay, 102, 25.1 śaṅkhaṇasya tu putro 'bhūc chūraḥ śrīmān sudarśanaḥ /
Rām, Ay, 102, 26.2 praśuśrukasya putro 'bhūd ambarīṣo mahādyutiḥ //
Rām, Ay, 102, 27.1 ambarīṣasya putro 'bhūn nahuṣaḥ satyavikramaḥ /
Rām, Ay, 102, 30.1 ikṣvākūṇāṃ hi sarveṣāṃ rājā bhavati pūrvajaḥ /
Rām, Ay, 103, 2.1 puruṣasyeha jātasya bhavanti guravas trayaḥ /
Rām, Ay, 103, 11.2 ājñātaṃ yan mayā tasya na tan mithyā bhaviṣyati //
Rām, Ay, 103, 31.2 bhrātrā saha bhaviṣyāmi pṛthivyāḥ patir uttamaḥ //
Rām, Ay, 106, 7.1 saphenāṃ sasvanāṃ bhūtvā sāgarasya samutthitām /
Rām, Ay, 107, 10.2 prayayuḥ prāṅmukhāḥ sarve nandigrāmo yato 'bhavat //
Rām, Ay, 107, 17.2 rājyaṃ cedam ayodhyāṃ ca dhūtapāpo bhavāmi ca //
Rām, Ay, 107, 18.2 prītir mama yaśaś caiva bhaved rājyāc caturguṇam //
Rām, Ay, 110, 3.1 yady apy eṣa bhaved bhartā mamārye vṛttavarjitaḥ /
Rām, Ay, 110, 3.2 advaidham upacartavyas tathāpy eṣa mayā bhavet //
Rām, Ay, 110, 16.1 sā tv evam uktā dharmajñā tayā prītatarābhavat /
Rām, Ay, 110, 18.2 anurūpam asaṃkliṣṭaṃ nityam eva bhaviṣyati //
Rām, Ay, 110, 28.2 pāṃśuguṇṭhitasarvāṅgīṃ vismito janako 'bhavat //
Rām, Ay, 110, 41.2 tasya me duhitā bhāryā bhaviṣyati na saṃśayaḥ //
Rām, Ay, 110, 47.2 tasya śabdo 'bhavad bhīmaḥ patitasyāśaner iva //
Rām, Ay, 111, 10.1 gamyatām anujānāmi rāmasyānucarī bhava /
Rām, Ay, 111, 15.1 prahṛṣṭas tv abhavad rāmo lakṣmaṇaś ca mahārathaḥ /
Rām, Ār, 1, 13.2 āścaryabhūtān dadṛśuḥ sarve te vanacāriṇaḥ //
Rām, Ār, 1, 20.2 rakṣitavyās tvayā śaśvad garbhabhūtās tapodhanāḥ //
Rām, Ār, 2, 13.2 iyaṃ nārī varārohā mama bhāryā bhaviṣyati /
Rām, Ār, 2, 23.1 rājyakāme mama krodho bharate yo babhūva ha /
Rām, Ār, 3, 25.2 babhūva svargasamprāpto nyastadeho mahābalaḥ //
Rām, Ār, 4, 14.1 etaddhi kila devānāṃ vayo bhavati nityadā /
Rām, Ār, 5, 10.1 adharmas tu mahāṃs tāta bhavet tasya mahīpateḥ /
Rām, Ār, 5, 20.2 tasya me 'yaṃ vane vāso bhaviṣyati mahāphalaḥ /
Rām, Ār, 8, 3.1 trīṇy eva vyasanāny atra kāmajāni bhavanty uta /
Rām, Ār, 8, 4.1 mithyāvākyaṃ na te bhūtaṃ na bhaviṣyati rāghava /
Rām, Ār, 8, 4.1 mithyāvākyaṃ na te bhūtaṃ na bhaviṣyati rāghava /
Rām, Ār, 8, 9.2 tvadvṛttaṃ cintayantyā vai bhaven niḥśreyasaṃ hitam //
Rām, Ār, 8, 13.2 kasmiṃścid abhavat puṇye vane ratamṛgadvije //
Rām, Ār, 8, 25.1 akṣayā tu bhavet prītiḥ śvaśrūśvaśurayor mama /
Rām, Ār, 8, 25.2 yadi rājyaṃ hi saṃnyasya bhaves tvaṃ nirato muniḥ //
Rām, Ār, 9, 3.2 kṣatriyair dhāryate cāpo nārtaśabdo bhaved iti //
Rām, Ār, 10, 51.2 agastyasyāśramo bhrātur nūnam eṣa bhaviṣyati //
Rām, Ār, 13, 6.1 pūrvakāle mahābāho ye prajāpatayo 'bhavan /
Rām, Ār, 13, 10.1 prajāpates tu dakṣasya babhūvur iti naḥ śrutam /
Rām, Ār, 13, 14.1 kālakā ca mahābāho śeṣās tv amanaso 'bhavan /
Rām, Ār, 13, 34.1 so 'haṃ vāsasahāyas te bhaviṣyāmi yadīcchasi /
Rām, Ār, 13, 35.1 jaṭāyuṣaṃ tu pratipūjya rāghavo mudā pariṣvajya ca saṃnato 'bhavat /
Rām, Ār, 14, 3.2 āśramaḥ katarasmin no deśe bhavati saṃmataḥ //
Rām, Ār, 16, 7.2 babhūvendropamaṃ dṛṣṭvā rākṣasī kāmamohitā //
Rām, Ār, 16, 21.3 cirāya bhava bhartā me sītayā kiṃ kariṣyasi //
Rām, Ār, 17, 2.1 kṛtadāro 'smi bhavati bhāryeyaṃ dayitā mama /
Rām, Ār, 17, 4.2 anurūpaś ca te bhartā rūpasyāsya bhaviṣyati //
Rām, Ār, 17, 9.1 kathaṃ dāsasya me dāsī bhāryā bhavitum icchasi /
Rām, Ār, 17, 10.2 āryasya tvaṃ viśālākṣi bhāryā bhava yavīyasī //
Rām, Ār, 18, 16.1 eṣa me prathamaḥ kāmaḥ kṛtas tāta tvayā bhavet /
Rām, Ār, 19, 4.1 muhūrtaṃ bhava saumitre sītāyāḥ pratyanantaraḥ /
Rām, Ār, 19, 20.2 antarikṣe maholkānāṃ babhūvus tulyavarcasaḥ //
Rām, Ār, 20, 9.2 rāmasya ca mahat karma mahāṃs trāso 'bhavan mama //
Rām, Ār, 22, 3.1 śyāmaṃ rudhiraparyantaṃ babhūva pariveṣaṇam /
Rām, Ār, 22, 8.1 babhūva timiraṃ ghoram uddhataṃ romaharṣaṇam /
Rām, Ār, 22, 12.1 pravāti mārutaḥ śīghraṃ niṣprabho 'bhūd divākaraḥ /
Rām, Ār, 22, 13.2 tasmin kṣaṇe babhūvuś ca vinā puṣpaphalair drumāḥ //
Rām, Ār, 22, 14.2 vīcīkūcīti vāśyanto babhūvus tatra sārikāḥ //
Rām, Ār, 23, 7.1 samprahāras tu sumahān bhaviṣyati na saṃśayaḥ /
Rām, Ār, 23, 9.1 udyatānāṃ hi yuddhārthaṃ yeṣāṃ bhavati lakṣmaṇaḥ /
Rām, Ār, 23, 9.2 niṣprabhaṃ vadanaṃ teṣāṃ bhavaty āyuḥparikṣayaḥ //
Rām, Ār, 23, 15.2 babhūva rāmas timire vidhūmo 'gnir ivotthitaḥ //
Rām, Ār, 23, 16.2 babhūvāvasthitas tatra jyāsvanaiḥ pūrayan diśaḥ //
Rām, Ār, 23, 18.2 ekaś ca rāmo dharmātmā kathaṃ yuddhaṃ bhaviṣyati //
Rām, Ār, 23, 26.1 duṣprekṣyaḥ so 'bhavat kruddho yugāntāgnir iva jvalan /
Rām, Ār, 24, 5.2 babhūva madhye tārāṇāṃ lohitāṅga ivoditaḥ //
Rām, Ār, 24, 13.2 babhūva rāmaḥ saṃdhyābhrair divākara ivāvṛtaḥ //
Rām, Ār, 24, 28.1 tad babhūvādbhutaṃ yuddhaṃ tumulaṃ romaharṣaṇam /
Rām, Ār, 25, 21.2 babhūva nirayaprakhyaṃ māṃsaśoṇitakardamam //
Rām, Ār, 26, 4.2 vinivartya raṇotsāhaṃ muhūrtaṃ prāśniko bhava //
Rām, Ār, 26, 10.2 babhūvātīva balinoḥ siṃhakuñjarayor iva //
Rām, Ār, 26, 16.2 bibheda rāmas taṃ bāṇair hṛdaye so 'bhavaj jaḍaḥ //
Rām, Ār, 27, 1.2 kharasyāpy abhavat trāso dṛṣṭvā rāmasya vikramam //
Rām, Ār, 27, 8.1 tad babhūva śitair bāṇaiḥ khararāmavisarjitaiḥ /
Rām, Ār, 27, 23.2 viddho rudhirasiktāṅgo babhūva ruṣito bhṛśam //
Rām, Ār, 28, 17.1 vikrāntā balavanto vā ye bhavanti nararṣabhāḥ /
Rām, Ār, 28, 23.2 astaṃ gaccheddhi savitā yuddhavighnas tato bhavet //
Rām, Ār, 29, 8.2 bhaviṣyanty aśaraṇyānāṃ śaraṇyā daṇḍakā ime //
Rām, Ār, 29, 11.1 adya śokarasajñās tā bhaviṣyanti niśācara /
Rām, Ār, 29, 15.1 kālapāśaparikṣiptā bhavanti puruṣā hi ye /
Rām, Ār, 29, 35.2 babhūva hṛṣṭā vaidehī bhartāraṃ pariṣasvaje //
Rām, Ār, 31, 7.2 ayuktacāraś capalaḥ kathaṃ rājā bhaviṣyasi //
Rām, Ār, 31, 16.2 kṣipraṃ rājyāc cyuto dīnas tṛṇais tulyo bhaviṣyati //
Rām, Ār, 31, 17.1 śuṣkakāṣṭhair bhavet kāryaṃ loṣṭair api ca pāṃsubhiḥ /
Rām, Ār, 32, 16.1 yasya sītā bhaved bhāryā yaṃ ca hṛṣṭā pariṣvajet /
Rām, Ār, 32, 19.2 manmathasya śarāṇāṃ ca tvaṃ vidheyo bhaviṣyasi //
Rām, Ār, 33, 30.2 ajā babhūvur dhūmrāś ca saṃgatāḥ paramarṣayaḥ //
Rām, Ār, 34, 13.2 ānayiṣyāmi vikramya sahāyas tatra me bhava //
Rām, Ār, 34, 15.1 tat sahāyo bhava tvaṃ me samartho hy asi rākṣasa /
Rām, Ār, 34, 17.1 sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ /
Rām, Ār, 34, 21.2 śuṣkaṃ samabhavad vaktraṃ paritrasto babhūva ca //
Rām, Ār, 35, 4.1 api svasti bhavet tāta sarveṣāṃ bhuvi rakṣasām /
Rām, Ār, 35, 5.2 api sītā nimittaṃ ca na bhaved vyasanaṃ mahat //
Rām, Ār, 36, 10.2 babhūvāvasthito rāmaś citraṃ visphārayan dhanuḥ //
Rām, Ār, 36, 26.2 bhava svadāranirataḥ svakulaṃ rakṣa rākṣasa //
Rām, Ār, 37, 16.2 rāmabhūtam idaṃ sarvam araṇyaṃ pratibhāti me //
Rām, Ār, 38, 15.1 sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ /
Rām, Ār, 39, 9.1 viparyaye tu tat sarvaṃ vyarthaṃ bhavati rāvaṇa /
Rām, Ār, 40, 4.1 prahṛṣṭas tv abhavat tena vacanena sa rākṣasaḥ /
Rām, Ār, 40, 12.2 mṛgo bhūtvāśramadvāri rāmasya vicacāra ha //
Rām, Ār, 40, 19.1 rūpyabinduśataiś citro bhūtvā ca priyadarśanaḥ /
Rām, Ār, 41, 9.2 ānayainaṃ mahābāho krīḍārthaṃ no bhaviṣyati //
Rām, Ār, 41, 15.2 āścaryabhūtaṃ bhavati vismayaṃ janayiṣyati //
Rām, Ār, 41, 15.2 āścaryabhūtaṃ bhavati vismayaṃ janayiṣyati //
Rām, Ār, 41, 16.2 antaḥpuravibhūṣārtho mṛga eṣa bhaviṣyati //
Rām, Ār, 41, 18.2 ajinaṃ naraśārdūla ruciraṃ me bhaviṣyati //
Rām, Ār, 41, 21.3 babhūva rāghavasyāpi mano vismayam āgatam //
Rām, Ār, 41, 23.2 rūpaśreṣṭhatayā hy eṣa mṛgo 'dya na bhaviṣyati //
Rām, Ār, 41, 34.2 bhaved etasya sadṛśī sparśaneneti me matiḥ //
Rām, Ār, 41, 36.1 yadi vāyaṃ tathā yan māṃ bhaved vadasi lakṣmaṇa /
Rām, Ār, 41, 40.2 agastyaṃ tejasā yuktaṃ bhakṣyas tasya babhūva ha //
Rām, Ār, 41, 43.1 evaṃ tan na bhaved rakṣo vātāpir iva lakṣmaṇa /
Rām, Ār, 41, 44.1 bhaveddhato 'yaṃ vātāpir agastyeneva māṃ gatiḥ /
Rām, Ār, 41, 44.2 iha tvaṃ bhava saṃnaddho yantrito rakṣa maithilīm //
Rām, Ār, 41, 47.1 tvacā pradhānayā hy eṣa mṛgo 'dya na bhaviṣyati /
Rām, Ār, 41, 49.2 bhavāpramattaḥ pratigṛhya maithilīṃ pratikṣaṇaṃ sarvata eva śaṅkitaḥ //
Rām, Ār, 42, 3.2 babhūvāntarhitas trāsāt punaḥ saṃdarśane 'bhavat //
Rām, Ār, 42, 3.2 babhūvāntarhitas trāsāt punaḥ saṃdarśane 'bhavat //
Rām, Ār, 42, 16.2 hemamālī mahādaṃṣṭro rākṣaso 'bhūc charāhataḥ //
Rām, Ār, 42, 18.2 mamāra rākṣasaḥ so 'yaṃ śrutvā sītā kathaṃ bhavet //
Rām, Ār, 43, 8.1 kiṃ hi saṃśayam āpanne tasminn iha mayā bhavet /
Rām, Ār, 43, 16.1 nyāsabhūtāsi vaidehi nyastā mayi mahātmanā /
Rām, Ār, 43, 21.1 naitac citraṃ sapatneṣu pāpaṃ lakṣmaṇa yad bhavet /
Rām, Ār, 43, 28.1 upaśṛṇvantu me sarve sākṣibhūtā vanecarāḥ /
Rām, Ār, 44, 26.1 kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā śucismite /
Rām, Ār, 45, 24.2 sarvāsām eva bhadraṃ te mamāgramahiṣī bhava //
Rām, Ār, 45, 27.2 sīte paricariṣyanti bhāryā bhavasi me yadi //
Rām, Ār, 45, 44.2 gātraprakampād vyathitā babhūva vātoddhatā sā kadalīva tanvī //
Rām, Ār, 46, 9.2 bhavanti yatra yatrāhaṃ tiṣṭhāmi ca carāmi ca //
Rām, Ār, 47, 5.2 kruddhasya hariparyante rakte netre babhūvatuḥ //
Rām, Ār, 47, 7.2 daśāsyaḥ kārmukī bāṇī babhūva kṣaṇadācaraḥ //
Rām, Ār, 47, 26.2 kālo 'py aṅgī bhavaty atra sasyānām iva paktaye //
Rām, Ār, 48, 18.1 yat kṛtvā na bhaved dharmo na kīrtir na yaśo bhuvi /
Rām, Ār, 48, 18.2 śarīrasya bhavet khedaḥ kas tat karma samācaret //
Rām, Ār, 49, 3.2 babhūva vātoddhatayor meghayor gagane yathā //
Rām, Ār, 49, 4.1 tad babhūvādbhutaṃ yuddhaṃ gṛdhrarākṣasayos tadā /
Rām, Ār, 49, 35.1 tato muhūrtaṃ saṃgrāmo babhūvātulavīryayoḥ /
Rām, Ār, 50, 9.1 pradharṣitāyāṃ vaidehyāṃ babhūva sacarācaram /
Rām, Ār, 50, 18.1 babhūva jaladaṃ nīlaṃ bhittvā candra ivoditaḥ /
Rām, Ār, 50, 23.2 babhūva vimalo nīlaḥ saghoṣa iva toyadaḥ //
Rām, Ār, 50, 38.1 iti sarvāṇi bhūtāni gaṇaśaḥ paryadevayan /
Rām, Ār, 50, 39.2 supravepitagātrāś ca babhūvur vanadevatāḥ //
Rām, Ār, 51, 13.2 vyavasāyaḥ sa te nīca bhaviṣyati nirarthakaḥ //
Rām, Ār, 52, 9.2 vaidehyāṃ hriyamāṇāyāṃ babhūva varuṇālayaḥ //
Rām, Ār, 52, 19.2 janasthānaṃ hatasthānaṃ bhūtapūrvaṃ kharālayam //
Rām, Ār, 52, 29.2 prasajya rāmeṇa ca vairam uttamaṃ babhūva mohān muditaḥ sa rākṣasaḥ //
Rām, Ār, 53, 17.2 tāsāṃ tvam īśvarī sīte mama bhāryā bhava priye //
Rām, Ār, 53, 20.2 ahaṃ paśyāmi lokeṣu yo me vīryasamo bhavet //
Rām, Ār, 54, 12.2 laṅkā vaidhavyasaṃyuktā tvatkṛtena bhaviṣyati //
Rām, Ār, 54, 13.1 na te pāpam idaṃ karma sukhodarkaṃ bhaviṣyati /
Rām, Ār, 54, 25.2 kṛtaprāñjalayo bhūtvā maithilīṃ paryavārayan //
Rām, Ār, 54, 32.2 patiṃ smarantī dayitaṃ ca devaraṃ vicetanābhūd bhayaśokapīḍitā //
Rām, Ār, 55, 7.2 kāñcanaś ca mṛgo bhūtvā vyapanīyāśramāt tu mām //
Rām, Ār, 55, 8.1 dūraṃ nītvā tu mārīco rākṣaso 'bhūc charāhataḥ /
Rām, Ār, 55, 9.1 api svasti bhaved dvābhyāṃ rahitābhyāṃ mayā vane /
Rām, Ār, 55, 16.2 sītām ihāgataḥ saumya kaccit svasti bhaved iti //
Rām, Ār, 55, 19.2 hataṃ kathaṃcin mahatā śrameṇa sa rākṣaso 'bhūn mriyamāṇa eva //
Rām, Ār, 56, 6.2 kaccit pravrājanaṃ saumya na me mithyā bhaviṣyati //
Rām, Ār, 56, 7.2 kaccit sakāmā sukhitā kaikeyī sā bhaviṣyati //
Rām, Ār, 56, 16.2 taiḥ sītā nihatā ghorair bhaviṣyati na saṃśayaḥ //
Rām, Ār, 56, 20.2 etat tad ity eva nivāsabhūmau prahṛṣṭaromā vyathito babhūva //
Rām, Ār, 57, 10.2 nirvṛtā bhava nāsty etat kenāpy evam udāhṛtam //
Rām, Ār, 57, 13.1 alaṃ vaiklavyam ālambya svasthā bhava nirutsukā /
Rām, Ār, 57, 24.2 mārgīṃ tanuṃ tyajya ca viklavasvaro babhūva keyūradharaḥ sa rākṣasaḥ //
Rām, Ār, 58, 3.2 śūnyam āvasathaṃ dṛṣṭvā babhūvodvignamānasaḥ //
Rām, Ār, 58, 8.1 hṛtā mṛtā vā naṣṭā vā bhakṣitā vā bhaviṣyati /
Rām, Ār, 58, 11.2 babhūva vilapan rāmaḥ śokapaṅkārṇavaplutaḥ //
Rām, Ār, 58, 20.2 mṛgaviprekṣaṇī kāntā mṛgībhiḥ sahitā bhavet //
Rām, Ār, 58, 21.1 gaja sā gajanāsorur yadi dṛṣṭā tvayā bhavet /
Rām, Ār, 59, 25.2 dīnaḥ śokasamāviṣṭo muhūrtaṃ vihvalo 'bhavat //
Rām, Ār, 60, 13.2 manye dīrghā bhaviṣyanti rātrayo mama jāgrataḥ //
Rām, Ār, 60, 20.1 mama bāṇāgninirdagdho bhasmībhūto bhaviṣyasi /
Rām, Ār, 60, 26.2 bhittvā bhittvā vibhaktā vā bhakṣitā vā bhaviṣyati //
Rām, Ār, 60, 27.2 babhūva yuddhaṃ saumitre ghoraṃ rākṣasayor iha //
Rām, Ār, 60, 49.2 bhaviṣyanti mama krodhāt trailokye vipraṇāśite //
Rām, Ār, 61, 4.1 purā bhūtvā mṛdur dāntaḥ sarvabhūtahite rataḥ /
Rām, Ār, 65, 13.2 vanasya tasya śabdo 'bhūd divam āpūrayann iva //
Rām, Ār, 67, 5.1 sa mayā yācitaḥ kruddhaḥ śāpasyānto bhaved iti /
Rām, Ki, 1, 20.1 paśya lakṣmaṇa puṣpāṇi niṣphalāni bhavanti me /
Rām, Ki, 1, 49.2 trastās tu dṛṣṭvā harayo babhūvur mahaujasau rāghavalakṣmaṇau tau //
Rām, Ki, 2, 1.2 varāyudhadharau vīrau sugrīvaḥ śaṅkito 'bhavat //
Rām, Ki, 2, 22.2 bhavanti parahantāras te jñeyāḥ prākṛtair naraiḥ //
Rām, Ki, 4, 15.2 lokanāthaḥ purā bhūtvā sugrīvaṃ nātham icchati //
Rām, Ki, 5, 9.2 darśanīyatamo bhūtvā prītyā provāca rāghavam //
Rām, Ki, 6, 14.2 abhavad bāṣpasaṃruddho nīhāreṇeva candramāḥ //
Rām, Ki, 7, 4.2 tathāsmi kartā nacirād yathā prīto bhaviṣyasi //
Rām, Ki, 8, 3.1 śakyaṃ khalu bhaved rāma sahāyena tvayānagha /
Rām, Ki, 8, 6.2 niścalā bhavati prītir dhairyam ātmavatām iva //
Rām, Ki, 8, 40.2 kiṃnimittam abhūd vairaṃ śrotum icchāmi tattvataḥ //
Rām, Ki, 10, 4.2 nyāsabhūtam idaṃ rājyaṃ tava niryātayāmy aham //
Rām, Ki, 11, 42.3 iha tenāpraveṣṭavyaṃ praviṣṭasya vadho bhavet /
Rām, Ki, 11, 51.2 laghuḥ samprati nirmāṃsas tṛṇabhūtaś ca rāghava /
Rām, Ki, 12, 17.1 tataḥ sutumulaṃ yuddhaṃ vālisugrīvayor abhūt /
Rām, Ki, 16, 20.2 abhavac choṇitodgārī sotpīḍa iva parvataḥ //
Rām, Ki, 16, 22.2 gurubhārasamākrāntā sāgare naur ivābhavat //
Rām, Ki, 17, 6.2 saṃdhyānugataparyantaḥ payodhara ivābhavat //
Rām, Ki, 17, 17.2 iti me buddhir utpannā babhūvādarśane tava //
Rām, Ki, 17, 45.2 samīkṣya rāmaṃ ravisaṃnikāśaṃ tūṣṇīṃ babhūvāmararājasūnuḥ //
Rām, Ki, 20, 16.2 durlabhaṃ darśanaṃ tv asya tava vatsa bhaviṣyati //
Rām, Ki, 20, 19.1 sakāmo bhava sugrīva rumāṃ tvaṃ pratipatsyase /
Rām, Ki, 22, 11.2 rakṣasāṃ tu vadhe teṣām agratas te bhaviṣyati //
Rām, Ki, 22, 20.2 sukhaduḥkhasahaḥ kāle sugrīvavaśago bhava //
Rām, Ki, 22, 22.2 bhartur arthaparo dāntaḥ sugrīvavaśago bhava //
Rām, Ki, 22, 23.2 ubhayaṃ hi mahādoṣaṃ tasmād antaradṛg bhava //
Rām, Ki, 22, 24.2 vivṛtair daśanair bhīmair babhūvotkrāntajīvitaḥ //
Rām, Ki, 23, 12.1 patihīnā tu yā nārī kāmaṃ bhavatu putriṇī /
Rām, Ki, 23, 25.2 dīrghāyur bhava putreti kimarthaṃ nābhibhāṣase //
Rām, Ki, 24, 15.2 mā bhūr bāliśabuddhis tvaṃ tvadadhīnam idaṃ puram //
Rām, Ki, 24, 44.1 sugrīveṇaiva dīnena dīno bhūtvā mahābalaḥ /
Rām, Ki, 25, 37.2 babhūva nagarī ramyā kiṣkindhā girigahvare //
Rām, Ki, 26, 6.2 vasatas tasya rāmasya ratir alpāpi nābhavat /
Rām, Ki, 26, 21.1 vijñāya hy ātmano vīryaṃ tathyaṃ bhavitum arhasi /
Rām, Ki, 28, 18.1 na hi tāvad bhavet kālo vyatītaś codanād ṛte /
Rām, Ki, 28, 18.2 coditasya hi kāryasya bhavet kālavyatikramaḥ //
Rām, Ki, 28, 30.3 svayaṃ cānantaraṃ sainyaṃ bhavān evānupaśyatu //
Rām, Ki, 29, 10.2 puṇḍarīkaviśālākṣī katham eṣā bhaviṣyati //
Rām, Ki, 29, 40.1 kṛtārthā hy akṛtārthānāṃ mitrāṇāṃ na bhavanti ye /
Rām, Ki, 30, 19.2 babhūva dviguṇaṃ kruddho bahvindhana ivānalaḥ //
Rām, Ki, 30, 25.2 kecin nāgasahasrasya babhūvus tulyavikramāḥ //
Rām, Ki, 30, 29.2 babhūva naraśārdūlaḥ sadhūma iva pāvakaḥ //
Rām, Ki, 30, 43.2 rājaṃs tiṣṭha svasamaye bhava satyapratiśravaḥ //
Rām, Ki, 31, 20.1 na sa kṣamaḥ kopayituṃ yaḥ prasādya punar bhavet /
Rām, Ki, 32, 2.2 babhūvur lakṣmaṇaṃ dṛṣṭvā sarve prāñjalayaḥ sthitāḥ //
Rām, Ki, 32, 3.2 babhūvur harayas trastā na cainaṃ paryavārayan //
Rām, Ki, 33, 1.2 sugrīvo lakṣmaṇaṃ dṛṣṭvā babhūva vyathitendriyaḥ //
Rām, Ki, 33, 5.2 babhūvāvasthitas tatra kalpavṛkṣo mahān iva //
Rām, Ki, 35, 12.2 abhavallakṣmaṇaḥ prītaḥ premṇā cedam uvāca ha //
Rām, Ki, 36, 30.2 yaḥ kaścit sakṛd aśnāti māsaṃ bhavati tarpitaḥ //
Rām, Ki, 37, 5.1 evaṃ bhavatu gacchāmaḥ stheyaṃ tvacchāsane mayā /
Rām, Ki, 37, 16.1 āsādya ca tato rāmaṃ kṛtāñjalipuṭo 'bhavat /
Rām, Ki, 37, 17.2 vānarāṇāṃ mahat sainyaṃ sugrīve prītimān abhūt //
Rām, Ki, 37, 34.2 babhūva harṣād vasudhādhipātmajaḥ prabuddhanīlotpalatulyadarśanaḥ //
Rām, Ki, 38, 2.1 yad indro varṣate varṣaṃ na tac citraṃ bhaved bhuvi /
Rām, Ki, 38, 4.1 evaṃ tvayi na tac citraṃ bhaved yat saumya śobhanam /
Rām, Ki, 39, 53.2 dṛśyo bhavati bhūyiṣṭhaṃ śikharaṃ tan mahocchrayam //
Rām, Ki, 39, 62.1 ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama /
Rām, Ki, 39, 63.2 avāpya sītāṃ raghuvaṃśajapriyāṃ tato nivṛttāḥ sukhino bhaviṣyatha //
Rām, Ki, 40, 46.2 kṛtāparādho bahuśo mama bandhur bhaviṣyati //
Rām, Ki, 41, 33.2 matprasādād bhaviṣyanti divā rātrau ca kāñcanāḥ //
Rām, Ki, 41, 34.2 te bhaviṣyanti raktāś ca prabhayā kāñcanaprabhāḥ //
Rām, Ki, 41, 47.1 ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama /
Rām, Ki, 41, 50.2 kṛtakṛtyā bhaviṣyāmaḥ kṛtasya pratikarmaṇā //
Rām, Ki, 41, 51.1 ato 'nyad api yat kiṃcit kāryasyāsya hitaṃ bhavet /
Rām, Ki, 42, 5.2 ṛṇān muktā bhaviṣyāmaḥ kṛtārthārthavidāṃ varāḥ //
Rām, Ki, 42, 6.2 tasya cet pratikāro 'sti saphalaṃ jīvitaṃ bhavet //
Rām, Ki, 42, 19.2 kailāsaṃ pāṇḍuraṃ śailaṃ prāpya hṛṣṭā bhaviṣyatha //
Rām, Ki, 42, 61.2 kṛtaṃ bhaviṣyaty anilānalopamā videhajā darśanajena karmaṇā //
Rām, Ki, 43, 15.1 sa tat prakarṣan hariṇāṃ balaṃ mahad babhūva vīraḥ pavanātmajaḥ kapiḥ /
Rām, Ki, 45, 15.1 praviśed yadi vā vālī mūrdhāsya śatadhā bhavet /
Rām, Ki, 45, 15.2 tatra vāsaḥ sukho 'smākaṃ nirudvigno bhaviṣyati //
Rām, Ki, 49, 9.2 vismayavyagramanaso babhūvur vānararṣabhāḥ //
Rām, Ki, 50, 11.1 purā dānavamukhyānāṃ viśvakarmā babhūva ha /
Rām, Ki, 52, 17.2 drumān vāsantikān dṛṣṭvā babhūvur bhayaśaṅkitāḥ //
Rām, Ki, 53, 17.2 tṛṇād api bhṛśodvignaḥ spandamānād bhaviṣyasi //
Rām, Ki, 54, 6.2 ādiṣṭā mārgituṃ sītāṃ dharmam asmin kathaṃ bhavet //
Rām, Ki, 54, 20.2 babhūva saṃnāditanirjharāntaro bhṛśaṃ nadadbhir jaladair ivolbaṇaiḥ //
Rām, Ki, 56, 3.2 kṛtakṛtyā bhaviṣyāmaḥ kṣipraṃ siddhim ito gatāḥ //
Rām, Ki, 56, 5.1 babhūvarkṣarajā nāma vānarendraḥ pratāpavān /
Rām, Ki, 56, 6.2 loke viśrutakarmābhūd rājā vālī pitā mama //
Rām, Ki, 57, 34.2 babhūvur vānarā hṛṣṭāḥ pravṛttim upalabhya te //
Rām, Ki, 58, 3.2 tad ākhyātu bhavān sarvaṃ gatir bhava vanaukasām //
Rām, Ki, 59, 8.2 ṛṣir niśākaro nāma yasminn ugratapābhavat //
Rām, Ki, 60, 8.1 upalair iva saṃchannā dṛśyate bhūḥ śiloccayaiḥ /
Rām, Ki, 61, 2.1 pakṣau ca te prapakṣau ca punar anyau bhaviṣyataḥ /
Rām, Ki, 61, 4.2 tasya putro mahātejā rāmo nāma bhaviṣyati //
Rām, Ki, 62, 14.2 babhūvur hariśārdūlā vikramābhyudayonmukhāḥ //
Rām, Ki, 63, 14.1 ko 'nyastāṃ vānarīṃ senāṃ śaktaḥ stambhayituṃ bhavet /
Rām, Ki, 63, 21.2 stimitevābhavat sarvā sā tatra harivāhinī //
Rām, Ki, 64, 17.2 naitāvatā ca saṃsiddhiḥ kāryasyāsya bhaviṣyati //
Rām, Ki, 64, 31.2 atītya tasya saṃdeśaṃ vināśo gamane bhavet //
Rām, Ki, 64, 32.1 tad yathā hyasya kāryasya na bhavatyanyathā gatiḥ /
Rām, Ki, 65, 9.1 abhiśāpād abhūt tāta vānarī kāmarūpiṇī /
Rām, Ki, 65, 17.2 na tvāṃ hiṃsāmi suśroṇi mā bhūt te subhage bhayam //
Rām, Ki, 65, 18.2 vīryavān buddhisampannaḥ putrastava bhaviṣyati //
Rām, Ki, 65, 27.1 svacchandataśca maraṇaṃ te bhūyād iti vai prabho /
Rām, Ki, 66, 10.1 mamorujaṅghāvegena bhaviṣyati samutthitaḥ /
Rām, Ki, 66, 16.3 bhaviṣyati hi me panthāḥ svāteḥ panthā ivāmbare //
Rām, Ki, 66, 20.3 na hi bhūtaṃ prapaśyāmi yo māṃ plutam anuvrajet //
Rām, Ki, 66, 22.1 bhaviṣyati hi me rūpaṃ plavamānasya sāgaram /
Rām, Ki, 66, 41.2 śailaśṛṅgaśilodghātastadābhūt sa mahāgiriḥ //
Rām, Su, 1, 45.2 hanumān parvatākāro babhūvādbhutadarśanaḥ //
Rām, Su, 1, 69.2 chāyā vānarasiṃhasya jale cārutarābhavat //
Rām, Su, 1, 76.2 kariṣyāmi bhaviṣyāmi sarvavācyo vivakṣatām //
Rām, Su, 1, 90.1 sa sāgarajalaṃ bhittvā babhūvātyutthitastadā /
Rām, Su, 1, 92.2 ākāśaṃ śastrasaṃkāśam abhavat kāñcanaprabham //
Rām, Su, 1, 93.2 ādityaśatasaṃkāśaḥ so 'bhavad girisattamaḥ //
Rām, Su, 1, 108.1 pūrvaṃ kṛtayuge tāta parvatāḥ pakṣiṇo 'bhavan /
Rām, Su, 1, 123.1 devatāścābhavan hṛṣṭāstatrasthāstasya karmaṇā /
Rām, Su, 1, 129.1 sa vai dattavaraḥ śailo babhūvāvasthitastadā /
Rām, Su, 1, 144.2 daśayojanavistāro babhūva hanumāṃstadā //
Rām, Su, 1, 147.1 babhūva hanumān vīraḥ pañcāśadyojanocchritaḥ /
Rām, Su, 1, 151.2 tasminmuhūrte hanumān babhūvāṅguṣṭhamātrakaḥ //
Rām, Su, 1, 167.1 adya dīrghasya kālasya bhaviṣyāmyaham āśitā /
Rām, Su, 2, 25.1 āgatyāpīha harayo bhaviṣyanti nirarthakāḥ /
Rām, Su, 2, 37.1 bhūtāścārthā vipadyante deśakālavirodhitāḥ /
Rām, Su, 2, 39.1 na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet /
Rām, Su, 2, 39.2 laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet //
Rām, Su, 2, 40.2 bhaved vyartham idaṃ kāryaṃ rāvaṇānartham icchataḥ //
Rām, Su, 2, 46.3 pṛṣadaṃśakamātraḥ san babhūvādbhutadarśanaḥ //
Rām, Su, 3, 15.2 prasiddheyaṃ bhaved bhūmir maindadvividayor api //
Rām, Su, 3, 16.2 ṛkṣasya ketumālasya mama caiva gatir bhavet //
Rām, Su, 3, 17.2 lakṣmaṇasya ca vikrāntam abhavat prītimān kapiḥ //
Rām, Su, 4, 24.2 babhūva duḥkhābhihataścirasya plavaṃgamo manda ivācirasya //
Rām, Su, 6, 14.2 babhūva devī ca kṛtā suhastā lakṣmīstathā padmini padmahastā //
Rām, Su, 6, 17.2 apaśyato 'bhavad atiduḥkhitaṃ manaḥ sucakṣuṣaḥ pravicarato mahātmanaḥ //
Rām, Su, 7, 27.1 svargo 'yaṃ devaloko 'yam indrasyeyaṃ purī bhavet /
Rām, Su, 7, 34.1 prabuddhānīva padmāni tāsāṃ bhūtvā kṣapākṣaye /
Rām, Su, 7, 46.2 hemasūtrāṇi cānyāsāṃ cakravākā ivābhavan //
Rām, Su, 7, 49.2 babhūvur bhūṣaṇānīva śubhā bhūṣaṇarājayaḥ //
Rām, Su, 7, 65.2 rakṣasāṃ cābhavan kanyāstasya kāmavaśaṃ gatāḥ //
Rām, Su, 7, 67.2 bhāryābhavat tasya na hīnasattvā na cāpi kāntasya na kāmanīyā //
Rām, Su, 7, 68.1 babhūva buddhistu harīśvarasya yadīdṛśī rāghavadharmapatnī /
Rām, Su, 9, 1.1 avadhūya ca tāṃ buddhiṃ babhūvāvasthitastadā /
Rām, Su, 10, 3.2 anena nūnaṃ pratiduṣṭakarmaṇā hatā bhaved āryapathe pare sthitā //
Rām, Su, 11, 7.2 bibhyato rāmabāṇānām antarā patitā bhavet //
Rām, Su, 11, 12.2 aduṣṭā duṣṭabhāvābhir bhakṣitā sā bhaviṣyati //
Rām, Su, 11, 14.2 vilapya bahu vaidehī nyastadehā bhaviṣyati //
Rām, Su, 11, 19.2 bhaved iti matiṃ bhūyo hanumān pravicārayan //
Rām, Su, 11, 20.2 gamiṣyāmi tataḥ ko me puruṣārtho bhaviṣyati //
Rām, Su, 11, 21.1 mamedaṃ laṅghanaṃ vyarthaṃ sāgarasya bhaviṣyati /
Rām, Su, 11, 24.2 sītānimittaṃ durvākyaṃ śrutvā sa na bhaviṣyati //
Rām, Su, 11, 25.2 bhṛśānurakto medhāvī na bhaviṣyati lakṣmaṇaḥ //
Rām, Su, 11, 26.2 bharataṃ ca mṛtaṃ dṛṣṭvā śatrughno na bhaviṣyati //
Rām, Su, 11, 27.1 putrānmṛtān samīkṣyātha na bhaviṣyanti mātaraḥ /
Rām, Su, 11, 30.2 pañcatvagamane rājñastārāpi na bhaviṣyati //
Rām, Su, 11, 37.1 ghoram ārodanaṃ manye gate mayi bhaviṣyati /
Rām, Su, 11, 40.2 vānaprastho bhaviṣyāmi adṛṣṭvā janakātmajām //
Rām, Su, 11, 45.1 tāpaso vā bhaviṣyāmi niyato vṛkṣamūlikaḥ /
Rām, Su, 11, 46.2 aṅgadaḥ sahitaiḥ sarvair vānarair na bhaviṣyati //
Rām, Su, 11, 49.2 kāmam astu hṛtā sītā pratyācīrṇaṃ bhaviṣyati //
Rām, Su, 11, 62.1 dhruvaṃ tu rakṣobahulā bhaviṣyati vanākulā /
Rām, Su, 11, 69.2 balābhibhūtā abalā tapasvinī kathaṃ nu me dṛṣṭapathe 'dya sā bhavet //
Rām, Su, 12, 17.2 babhūvur agamāḥ sarve māruteneva nirdhutāḥ //
Rām, Su, 12, 19.2 babhūvāśokavanikā prabhagnavarapādapā //
Rām, Su, 14, 1.2 guṇābhirāmaṃ rāmaṃ ca punaścintāparo 'bhavat //
Rām, Su, 15, 33.1 sītādarśanasaṃhṛṣṭo hanūmān saṃvṛto 'bhavat //
Rām, Su, 16, 1.2 vicinvataśca vaidehīṃ kiṃciccheṣā niśābhavat //
Rām, Su, 16, 27.2 patraguhyāntare sakto hanūmān saṃvṛto 'bhavat //
Rām, Su, 18, 7.2 praṇayasva ca tattvena maivaṃ bhūḥ śokalālasā //
Rām, Su, 18, 11.1 strīratnam asi maivaṃ bhūḥ kuru gātreṣu bhūṣaṇam /
Rām, Su, 18, 16.1 bhava maithili bhāryā me moham enaṃ visarjaya /
Rām, Su, 18, 16.2 bahvīnām uttamastrīṇāṃ mamāgramahiṣī bhava //
Rām, Su, 18, 19.1 neha paśyāmi loke 'nyaṃ yo me pratibalo bhavet /
Rām, Su, 20, 34.1 yathā madvaśagā sītā kṣipraṃ bhavati jānakī /
Rām, Su, 20, 38.3 icchantīṃ kāmayānasya prītir bhavati śobhanā //
Rām, Su, 21, 8.2 tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi /
Rām, Su, 21, 10.2 tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi //
Rām, Su, 21, 19.2 gṛhāṇa susmite vākyam anyathā na bhaviṣyasi //
Rām, Su, 22, 3.2 pratyāhara mano rāmānna tvaṃ jātu bhaviṣyasi //
Rām, Su, 22, 7.1 na mānuṣī rākṣasasya bhāryā bhavitum arhati /
Rām, Su, 22, 20.2 adya prabhṛti sarveṣāṃ lokānām īśvarī bhava /
Rām, Su, 22, 34.2 rāvaṇena hṛtāṃ dṛṣṭvā daurhṛdo me mahān abhūt //
Rām, Su, 23, 3.1 na mānuṣī rākṣasasya bhāryā bhavitum arhati /
Rām, Su, 23, 8.2 rākṣasīnāṃ bhayatrastā vivarṇavadanābhavat //
Rām, Su, 24, 24.3 acireṇa tu laṅkeyaṃ śmaśānasadṛśī bhavet //
Rām, Su, 24, 26.2 acireṇaiva kālena bhaviṣyati hataprabhā //
Rām, Su, 24, 28.2 bhaviṣyati purī laṅkā naṣṭabhartrī yathāṅganā //
Rām, Su, 24, 30.2 bhaviṣyati purī laṅkā nirdagdhā rāmasāyakaiḥ //
Rām, Su, 24, 33.2 adharmāt tu mahotpāto bhaviṣyati hi sāmpratam //
Rām, Su, 24, 36.1 yadi kaścit pradātā me viṣasyādya bhaved iha /
Rām, Su, 24, 41.1 dṛśyamāne bhavet prītaḥ sauhṛdaṃ nāstyapaśyataḥ /
Rām, Su, 25, 35.1 nimittabhūtam etat tu śrotum asyā mahat priyam /
Rām, Su, 26, 3.1 satyaṃ batedaṃ pravadanti loke nākālamṛtyur bhavatīti santaḥ /
Rām, Su, 26, 20.2 prādurnimittāni tadā babhūvuḥ purāpi siddhānyupalakṣitāni //
Rām, Su, 28, 8.2 anāśvāsya gamiṣyāmi doṣavad gamanaṃ bhavet //
Rām, Su, 28, 15.2 vyartham āgamanaṃ tasya sasainyasya bhaviṣyati //
Rām, Su, 28, 18.2 rāvaṇaṃ manyamānā māṃ sītā bhītā bhaviṣyati //
Rām, Su, 28, 24.2 dṛṣṭvā viparidhāvantaṃ bhaveyur bhayaśaṅkitāḥ //
Rām, Su, 28, 25.2 rākṣasyo bhayavitrastā bhaveyur vikṛtānanāḥ //
Rām, Su, 28, 29.2 syād iyaṃ cāgṛhītārthā mama ca grahaṇaṃ bhavet //
Rām, Su, 28, 36.2 prāṇatyāgaśca vaidehyā bhaved anabhibhāṣaṇe //
Rām, Su, 28, 37.1 bhūtāścārthā vinaśyanti deśakālavirodhitāḥ /
Rām, Su, 28, 39.1 na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet /
Rām, Su, 28, 39.2 laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet //
Rām, Su, 30, 3.1 sā taṃ samīkṣyaiva bhṛśaṃ visaṃjñā gatāsukalpeva babhūva sītā /
Rām, Su, 31, 4.2 yakṣāṇāṃ kiṃnarāṇāṃ ca kā tvaṃ bhavasi śobhane //
Rām, Su, 31, 5.1 kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā varānane /
Rām, Su, 32, 22.1 kiṃ nu syāccittamoho 'yaṃ bhaved vātagatistviyam /
Rām, Su, 34, 3.2 bhartāram iva samprāptā jānakī muditābhavat //
Rām, Su, 34, 4.2 babhūva praharṣodagraṃ rāhumukta ivoḍurāṭ //
Rām, Su, 34, 45.2 śaranmukhenāmbudaśeṣacandrā niśeva vaidehasutā babhūva //
Rām, Su, 35, 47.2 bhaveyam āśu vivaśā yādasām annam uttamam //
Rām, Su, 35, 50.2 bhavestvaṃ saṃśayaṃ prāpto mayā vīra kalatravān //
Rām, Su, 35, 56.2 tvatprayatno hariśreṣṭha bhavenniṣphala eva tu //
Rām, Su, 35, 64.2 mām ito gṛhya gaccheta tat tasya sadṛśaṃ bhavet //
Rām, Su, 35, 65.2 na devagandharvabhujaṃgarākṣasā bhavanti rāmeṇa samā hi saṃyuge //
Rām, Su, 37, 4.2 tasya cintaya yo yatno duḥkhakṣayakaro bhavet //
Rām, Su, 37, 20.2 asya śokasya mahato muhūrtaṃ mokṣaṇaṃ bhavet //
Rām, Su, 37, 29.2 māṃ nayed yadi kākutsthastat tasya sadṛśaṃ bhavet //
Rām, Su, 37, 30.2 bhaved āhavaśūrasya tathā tvam upapādaya //
Rām, Su, 37, 43.1 tad āśvasihi bhadraṃ te bhava tvaṃ kālakāṅkṣiṇī /
Rām, Su, 37, 51.1 mā rudo devi śokena mā bhūt te manaso 'priyam /
Rām, Su, 38, 18.3 śraddheyaṃ hanuman vākyaṃ tava vīra bhaviṣyati //
Rām, Su, 39, 8.1 kathaṃ nu khalvadya bhavet sukhāgataṃ prasahya yuddhaṃ mama rākṣasaiḥ /
Rām, Su, 39, 11.2 triśūlakālāyasapaṭṭiśāyudhaṃ tato mahad yuddham idaṃ bhaviṣyati //
Rām, Su, 39, 15.2 cūrṇitaiḥ parvatāgraiśca babhūvāpriyadarśanam //
Rām, Su, 39, 16.2 śilāgṛhair unmathitaistathā gṛhaiḥ pranaṣṭarūpaṃ tad abhūnmahad vanam //
Rām, Su, 40, 1.2 babhūvustrāsasaṃbhrāntāḥ sarve laṅkānivāsinaḥ //
Rām, Su, 40, 7.1 ācakṣva no viśālākṣi mā bhūt te subhage bhayam /
Rām, Su, 40, 15.1 vāsavasya bhaved dūto dūto vaiśravaṇasya vā /
Rām, Su, 40, 29.1 tasya saṃnādaśabdena te 'bhavan bhayaśaṅkitāḥ /
Rām, Su, 41, 3.2 hanūmān prajvalaṃllakṣmyā pāriyātropamo 'bhavat //
Rām, Su, 41, 4.1 sa bhūtvā tu mahākāyo hanūmānmārutātmajaḥ /
Rām, Su, 41, 8.1 na rāvaṇasahasraṃ me yuddhe pratibalaṃ bhavet /
Rām, Su, 43, 5.2 babhūvuḥ śokasaṃbhrāntāḥ sabāndhavasuhṛjjanāḥ //
Rām, Su, 43, 8.2 abhavat saṃvṛtākāraḥ śailarāḍ iva vṛṣṭibhiḥ //
Rām, Su, 43, 15.2 bhagnanīḍadhvajacchatrair bhūśca kīrṇābhavad rathaiḥ //
Rām, Su, 44, 6.3 bhaved indreṇa vā sṛṣṭam asmadarthaṃ tapobalāt //
Rām, Su, 44, 34.2 abhavad vānaraḥ kruddho bālasūryasamaprabhaḥ //
Rām, Su, 45, 12.2 tayor babhūvāpratimaḥ samāgamaḥ surāsurāṇām api saṃbhramapradaḥ //
Rām, Su, 46, 17.2 rathenābhiyayau kṣipraṃ hanūmān yatra so 'bhavat //
Rām, Su, 46, 18.2 niśamya harivīro 'sau samprahṛṣṭataro 'bhavat //
Rām, Su, 46, 20.2 diśaśca sarvāḥ kaluṣā babhūvur mṛgāśca raudrā bahudhā vineduḥ //
Rām, Su, 46, 31.2 parasparaṃ nirviṣahau babhūvatuḥ sametya tau devasamānavikramau //
Rām, Su, 46, 36.2 abhavannirviceṣṭaśca papāta ca mahītale //
Rām, Su, 48, 5.2 tattvam ākhyāhi mā te bhūd bhayaṃ vānara mokṣyase //
Rām, Su, 51, 3.1 kapīnāṃ kila lāṅgūlam iṣṭaṃ bhavati bhūṣaṇam /
Rām, Su, 51, 13.1 laṅkā cārayitavyā me punar eva bhaved iti /
Rām, Su, 51, 24.2 yadi cāstyekapatnītvaṃ śīto bhava hanūmataḥ //
Rām, Su, 51, 25.2 yadi vā bhāgyaśeṣaṃ me śīto bhava hanūmataḥ //
Rām, Su, 51, 26.2 sa vijānāti dharmātmā śīto bhava hanūmataḥ //
Rām, Su, 51, 27.2 asmād duḥkhānmahābāhuḥ śīto bhava hanūmataḥ //
Rām, Su, 51, 36.1 sa bhūtvā śailasaṃkāśaḥ kṣaṇena punar ātmavān /
Rām, Su, 51, 37.1 vimuktaścābhavacchrīmān punaḥ parvatasaṃnibhaḥ /
Rām, Su, 52, 2.2 yad eṣāṃ rakṣasāṃ bhūyaḥ saṃtāpajananaṃ bhavet //
Rām, Su, 52, 4.1 durge vināśite karma bhavet sukhapariśramam /
Rām, Su, 52, 14.2 hanūmataḥ krodhabalābhibhūtā babhūva śāpopahateva laṅkā //
Rām, Su, 53, 2.1 tasyābhūt sumahāṃstrāsaḥ kutsā cātmanyajāyata /
Rām, Su, 53, 15.2 bhaviṣyanti prajāḥ sarvāḥ śokasaṃtāpapīḍitāḥ //
Rām, Su, 53, 27.2 ṛṣivākyaiśca hanumān abhavat prītamānasaḥ //
Rām, Su, 54, 4.2 māṃ nayed yadi kākutsthastasya tat sadṛśaṃ bhavet //
Rām, Su, 54, 5.2 bhavatyāhavaśūrasya tattvam evopapādaya //
Rām, Su, 54, 26.2 dharaṇyāṃ samatāṃ yātaḥ sa babhūva dharādharaḥ //
Rām, Su, 55, 11.2 babhūvur utsukāḥ sarve suhṛddarśanakāṅkṣiṇaḥ //
Rām, Su, 55, 13.2 na hyasyākṛtakāryasya nāda evaṃvidho bhavet //
Rām, Su, 55, 28.2 niśamya māruteḥ sarve muditā vānarābhavan //
Rām, Su, 55, 38.2 mudā tadādhyāsitam unnataṃ mahan mahīdharāgraṃ jvalitaṃ śriyābhavat //
Rām, Su, 56, 8.1 gacchataśca hi me ghoraṃ vighnarūpam ivābhavat /
Rām, Su, 56, 14.1 pakṣavantaḥ purā putra babhūvuḥ parvatottamāḥ /
Rām, Su, 56, 22.2 vivarṇavadano bhūtvā vākyaṃ cedam udīrayam //
Rām, Su, 56, 28.2 tato 'rdhaguṇavistāro babhūvāhaṃ kṣaṇena tu //
Rām, Su, 56, 30.1 tasminmuhūrte ca punar babhūvāṅguṣṭhasaṃmitaḥ /
Rām, Su, 56, 32.2 sukhī bhava mahābāho prītāsmi tava vānara //
Rām, Su, 56, 56.2 taṃ deśaṃ samanuprāptā yatra sītābhavat sthitā //
Rām, Su, 56, 89.1 yadyanyathā bhaved etad dvau māsau jīvitaṃ mama /
Rām, Su, 56, 100.2 lalāmabhūto laṅkāyā mayā vidhvaṃsito ruṣā //
Rām, Su, 56, 131.2 na me pīḍā bhavet kācid didṛkṣor nagarīṃ divā //
Rām, Su, 57, 16.2 nimittamātraṃ rāmastu vadhe tasya bhaviṣyati //
Rām, Su, 59, 10.1 te tad vanam upāgamya babhūvuḥ paramotkaṭāḥ /
Rām, Su, 59, 17.3 na cātra kaścin na babhūva matto na cātra kaścin na babhūva tṛptaḥ //
Rām, Su, 59, 17.3 na cātra kaścin na babhūva matto na cātra kaścin na babhūva tṛptaḥ //
Rām, Su, 60, 11.1 unmattabhūtāḥ plavagā madhumattāśca hṛṣṭavat /
Rām, Su, 60, 32.2 amarṣaprabhavo roṣaḥ saphalo no bhaviṣyati //
Rām, Su, 60, 37.1 sa dīnavadano bhūtvā kṛtvā śirasi cāñjalim /
Rām, Su, 61, 2.2 abhayaṃ te bhaved vīra satyam evābhidhīyatām //
Rām, Su, 62, 8.1 yathaiva hi pitā te 'bhūt pūrvaṃ harigaṇeśvaraḥ /
Rām, Su, 62, 19.2 saṃnatir hi tavākhyāti bhaviṣyacchubhabhāgyatām //
Rām, Su, 62, 28.2 bhavet tu dīnavadano bhrāntaviplutamānasaḥ //
Rām, Su, 62, 30.3 na hyanyaḥ karmaṇo hetuḥ sādhane tadvidho bhavet //
Rām, Su, 62, 33.1 mā bhūścintāsamāyuktaḥ saṃpratyamitavikrama //
Rām, Su, 62, 35.2 āyatāñcitalāṅgūlaḥ so 'bhavaddhṛṣṭamānasaḥ //
Rām, Su, 66, 14.2 māṃ nayed yadi kākutsthas tat tasya sadṛśaṃ bhavet //
Rām, Su, 66, 15.2 bhavaty āhavaśūrasya tathā tvam upapādaya //
Rām, Yu, 1, 12.1 eṣa sarvasvabhūtastu pariṣvaṅgo hanūmataḥ /
Rām, Yu, 2, 2.2 maivaṃ bhūstyaja saṃtāpaṃ kṛtaghna iva sauhṛdam //
Rām, Yu, 4, 50.1 evam ārya samīkṣyaitān prīto bhavitum arhasi /
Rām, Yu, 4, 62.1 babhūva vasudhā taistu sampūrṇā haripuṃgavaiḥ /
Rām, Yu, 6, 4.2 ucyatāṃ naḥ samarthaṃ yat kṛtaṃ ca sukṛtaṃ bhavet //
Rām, Yu, 9, 15.1 etannimittaṃ vaidehī bhayaṃ naḥ sumahad bhavet /
Rām, Yu, 10, 11.2 asminmuhūrte na bhavet tvāṃ tu dhik kulapāṃsanam //
Rām, Yu, 10, 20.2 svasti te 'stu gamiṣyāmi sukhī bhava mayā vinā //
Rām, Yu, 11, 31.2 praharanti ca randhreṣu so 'narthaḥ sumahān bhavet //
Rām, Yu, 11, 48.1 sa eṣa deśaḥ kālaśca bhavatīha yathā tathā /
Rām, Yu, 12, 7.1 tasmāt kṣipraṃ sahāsmābhistulyo bhavatu rāghava /
Rām, Yu, 14, 14.2 babhūva rāmo durdharṣo yugāntāgnir iva jvalan //
Rām, Yu, 14, 18.2 sadhūmaparivṛttormiḥ sahasābhūnmahodadhiḥ //
Rām, Yu, 15, 5.2 vikārastu bhaved gādha etat te pravadāmyaham //
Rām, Yu, 15, 21.2 babhūva tumulaḥ śabdastadā tasminmahodadhau //
Rām, Yu, 16, 28.2 babhūva durdharṣatarā sarvair api surāsuraiḥ //
Rām, Yu, 21, 2.2 jātodvego 'bhavat kiṃcic chārdūlaṃ vākyam abravīt //
Rām, Yu, 22, 2.2 jātodvego 'bhavat kiṃcit sacivāṃścedam abravīt //
Rām, Yu, 22, 9.2 tasya tuṣṭo 'bhavad rājā pradadau ca vibhūṣaṇam //
Rām, Yu, 22, 14.2 vyasanenātmanaḥ sīte mama bhāryā bhaviṣyasi //
Rām, Yu, 22, 43.2 videharājasya sutāṃ yaśasvinīṃ tato 'bravīt tāṃ bhava me vaśānugā //
Rām, Yu, 23, 4.1 sakāmā bhava kaikeyi hato 'yaṃ kulanandanaḥ /
Rām, Yu, 23, 19.1 divi nakṣatrabhūtastvaṃ mahat karma kṛtaṃ priyam /
Rām, Yu, 23, 27.2 hṛdayena vidīrṇena na bhaviṣyati rāghava //
Rām, Yu, 25, 11.1 yadi nāma kathā tasya niścitaṃ vāpi yad bhavet /
Rām, Yu, 26, 4.3 bhavataścāpyahaṃ vedmi yuddhe satyaparākramān //
Rām, Yu, 26, 13.1 dharmo vai grasate 'dharmaṃ tataḥ kṛtam abhūd yugam /
Rām, Yu, 26, 33.2 anuttameṣūttamapauruṣo balī babhūva tūṣṇīṃ samavekṣya rāvaṇam //
Rām, Yu, 27, 19.2 svayaṃ cātra bhaviṣyāmi mantriṇastān uvāca ha //
Rām, Yu, 28, 8.1 bhūtvā śakunayaḥ sarve praviṣṭāśca ripor balam /
Rām, Yu, 28, 31.2 rākṣasendrānujaścaiva gulme bhavatu madhyame //
Rām, Yu, 28, 32.2 eṣā bhavatu naḥ saṃjñā yuddhe 'smin vānare bale //
Rām, Yu, 28, 33.1 vānarā eva naścihnaṃ svajane 'smin bhaviṣyati /
Rām, Yu, 30, 2.2 dṛṣṭiramyāṇi te dṛṣṭvā babhūvur jātavismayāḥ //
Rām, Yu, 30, 24.1 caityaḥ sa rākṣasendrasya babhūva purabhūṣaṇam /
Rām, Yu, 31, 37.2 kecin nāgasahasrasya babhūvustulyavikramāḥ //
Rām, Yu, 31, 43.1 vānarair balavadbhiśca babhūva drumapāṇibhiḥ /
Rām, Yu, 31, 45.1 mahāñ śabdo 'bhavat tatra balaughasyābhivartataḥ /
Rām, Yu, 31, 47.2 babhūva durdharṣatarā sarvair api surāsuraiḥ //
Rām, Yu, 31, 59.2 maccharaistvaṃ raṇe śāntastataḥ pūto bhaviṣyasi //
Rām, Yu, 31, 60.1 yadyāviśasi lokāṃstrīn pakṣibhūto manojavaḥ /
Rām, Yu, 31, 68.2 nirudvignāstrayo lokā bhaviṣyanti hate tvayi //
Rām, Yu, 31, 70.1 vibhīṣaṇasya caiśvaryaṃ bhaviṣyati hate tvayi /
Rām, Yu, 31, 79.2 vināśaṃ cātmanaḥ paśyanniḥśvāsaparamo 'bhavat //
Rām, Yu, 32, 4.2 kathaṃ kṣapayitavyāḥ syur iti cintāparo 'bhavat //
Rām, Yu, 33, 44.3 babhūvāyodhanaṃ ghoraṃ gomāyugaṇasevitam //
Rām, Yu, 34, 15.1 sā babhūva niśā ghorā harirākṣasahāriṇī /
Rām, Yu, 34, 17.2 udvarta iva saptānāṃ samudrāṇām abhūt svanaḥ //
Rām, Yu, 34, 20.2 yuddhād apasṛtāstatra sāvaśeṣāyuṣo 'bhavan //
Rām, Yu, 34, 23.2 babhūva rajanī citrā khadyotair iva śāradī //
Rām, Yu, 34, 24.2 sā babhūva niśā ghorā bhūyo ghoratarā tadā //
Rām, Yu, 35, 20.1 na hyaviddhaṃ tayor gātraṃ babhūvāṅgulam antaram /
Rām, Yu, 35, 25.2 sa tatra lakṣmaṇo dṛṣṭvā nirāśo jīvite 'bhavat //
Rām, Yu, 36, 7.2 babhūvur vyathitāḥ sarve vānarāḥ savibhīṣaṇāḥ //
Rām, Yu, 36, 27.1 saśeṣabhāgyatāsmākaṃ yadi vīra bhaviṣyati /
Rām, Yu, 38, 8.2 tānyadya nihate rāme vitathāni bhavanti me //
Rām, Yu, 38, 24.2 bhavanti yudhi yodhānāṃ mukhāni nihate patau //
Rām, Yu, 38, 28.1 sā tvaṃ bhava suvisrabdhā anumānaiḥ sukhodayaiḥ /
Rām, Yu, 38, 32.2 dṛśyamāneṣu vaktreṣu paraṃ bhavati vaikṛtam //
Rām, Yu, 40, 4.2 nānimittam idaṃ manye bhavitavyaṃ bhayena tu //
Rām, Yu, 40, 13.2 lakṣmaṇasya ca dharmātmā babhūva vyathitendriyaḥ //
Rām, Yu, 40, 35.1 abhavan pannagāstrastā bhoginastatravāsinaḥ /
Rām, Yu, 40, 37.2 yaistau satpuruṣau baddhau śarabhūtair mahābalau //
Rām, Yu, 40, 39.2 suvarṇe ca tanū snigdhe tayor āśu babhūvatuḥ //
Rām, Yu, 40, 49.2 rakṣomāyāprabhāvena śarā bhūtvā tvadāśritāḥ //
Rām, Yu, 40, 64.1 tatastu bhīmastumulo ninādo babhūva śākhāmṛgayūthapānām /
Rām, Yu, 41, 34.2 prādurbhūtān sughorāṃśca dhūmrākṣo vyathito 'bhavat //
Rām, Yu, 42, 9.1 tad babhūvādbhutaṃ ghoraṃ yuddhaṃ vānararakṣasām /
Rām, Yu, 42, 30.1 vibhinnaśiraso bhūtvā rākṣasāḥ śoṇitokṣitāḥ /
Rām, Yu, 43, 7.2 vivarṇo mukhavarṇaśca gadgadaścābhavat svaraḥ //
Rām, Yu, 43, 8.1 abhavat sudine cāpi durdinaṃ rūkṣamārutam /
Rām, Yu, 43, 10.2 babhūva sumahānnādaḥ kṣobhayann iva sāgaram //
Rām, Yu, 43, 15.1 rajaścāruṇavarṇābhaṃ subhīmam abhavad bhṛśam /
Rām, Yu, 43, 21.2 śarīraśavasaṃkīrṇā babhūva ca vasuṃdharā //
Rām, Yu, 44, 10.2 babhūvur balavanto hi balavantam upāśritāḥ //
Rām, Yu, 44, 14.2 babhūva rūpaṃ durdharṣaṃ dīptasyeva vibhāvasoḥ //
Rām, Yu, 45, 20.1 sā babhūva muhūrtena tigmanānāvidhāyudhaiḥ /
Rām, Yu, 46, 6.1 teṣām anyonyam āsādya saṃgrāmaḥ sumahān abhūt /
Rām, Yu, 46, 13.2 babhūva tumulaḥ śabdo harīṇāṃ rakṣasāṃ yudhi //
Rām, Yu, 46, 23.2 babhūva nicitā ghorā patitair iva parvataiḥ //
Rām, Yu, 46, 51.2 sametya rāmeṇa salakṣmaṇena prahṛṣṭarūpastu babhūva yūthapaḥ //
Rām, Yu, 47, 21.2 āyāti rakṣobalaketubhūtaḥ so 'sau nikumbho 'dbhutaghorakarmā //
Rām, Yu, 47, 28.1 devadānavavīrāṇāṃ vapur naivaṃvidhaṃ bhavet /
Rām, Yu, 47, 46.2 gaccha yatnaparaścāpi bhava lakṣmaṇa saṃyuge //
Rām, Yu, 47, 105.2 taṃ pīḍayitvā bāhubhyām aprabhur laṅghane 'bhavat //
Rām, Yu, 47, 107.2 visaṃjñaṃ lakṣmaṇaṃ dṛṣṭvā rāvaṇo vismito 'bhavat //
Rām, Yu, 48, 1.2 bhagnadarpastadā rājā babhūva vyathitendriyaḥ //
Rām, Yu, 48, 2.2 abhibhūto 'bhavad rājā rāghaveṇa mahātmanā //
Rām, Yu, 48, 15.1 bhaviṣyati na me śokaḥ kumbhakarṇe vibodhite /
Rām, Yu, 49, 6.1 pṛthivyāḥ ketubhūto 'sau mahān eko 'tra dṛśyate /
Rām, Yu, 49, 20.2 acireṇaiva kālena śūnyo loko bhaviṣyati //
Rām, Yu, 49, 31.2 iti vijñāya harayo bhaviṣyantīha nirbhayāḥ //
Rām, Yu, 50, 10.2 śaṃsa kasmād bhayaṃ te 'sti ko 'dya preto bhaviṣyati //
Rām, Yu, 51, 29.2 roṣaṃ ca samparityajya svastho bhavitum arhasi //
Rām, Yu, 51, 34.2 sukhībhava mahābāho sītā bhavatu duḥkhitā //
Rām, Yu, 51, 47.2 mayādya rāme gamite yamakṣayaṃ cirāya sītā vaśagā bhaviṣyati //
Rām, Yu, 52, 7.2 śreyaḥ pāpīyasāṃ cātra phalaṃ bhavati karmaṇām //
Rām, Yu, 52, 20.2 yadecchasi tadā sītā vaśagā te bhaviṣyati //
Rām, Yu, 52, 28.1 prīto nāma tato bhūtvā bhṛtyānāṃ tvam ariṃdama /
Rām, Yu, 52, 34.1 etat sunītaṃ mama darśanena rāmaṃ hi dṛṣṭvaiva bhaved anarthaḥ /
Rām, Yu, 52, 34.2 ihaiva te setsyati motsuko bhūr mahān ayuddhena sukhasya lābhaḥ //
Rām, Yu, 53, 40.2 babhūvur ghorarūpāṇi nimittāni samantataḥ //
Rām, Yu, 55, 55.2 evaṃ gṛhīte sugrīve kiṃ kartavyaṃ mayā bhavet //
Rām, Yu, 55, 56.2 bhūtvā parvatasaṃkāśo nāśayiṣyāmi rākṣasam //
Rām, Yu, 55, 57.2 vimocite vānarapārthive ca bhavantu hṛṣṭāḥ plavagāḥ samagrāḥ //
Rām, Yu, 55, 58.2 gṛhīto 'yaṃ yadi bhavet tridaśaiḥ sāsuroragaiḥ //
Rām, Yu, 55, 61.2 aprītiśca bhavet kaṣṭā kīrtināśaśca śāśvataḥ //
Rām, Yu, 55, 66.2 tathā kariṣyāmi yathā harīṇāṃ bhaviṣyatīṣṭaṃ ca hitaṃ ca kāryam //
Rām, Yu, 55, 100.2 avehi māṃ śakrasapatna rāmam ayaṃ muhūrtād bhavitā vicetāḥ //
Rām, Yu, 56, 4.2 mahodaramahāpārśvau śokākrāntau babhūvatuḥ //
Rām, Yu, 57, 9.2 atikāyaśca tejasvī babhūvur yuddhaharṣitāḥ //
Rām, Yu, 57, 50.2 muhūrtenāvṛtā bhūmir abhavacchoṇitāplutā //
Rām, Yu, 57, 58.2 hataiśca kapirakṣobhir durgamā vasudhābhavat //
Rām, Yu, 57, 82.2 sa vāliputrorasi vajrakalpe babhūva bhagno nyapatacca bhūmau //
Rām, Yu, 57, 89.2 babhūva tasminnihate 'gryavīre narāntake vālisutena saṃkhye //
Rām, Yu, 57, 90.2 visiṣmiye so 'pyativīryavikramaḥ punaśca yuddhe sa babhūva harṣitaḥ //
Rām, Yu, 58, 26.2 nīlo babhūvātha visṛṣṭagātro viṣṭambhitastena mahābalena //
Rām, Yu, 59, 57.1 na vākyamātreṇa bhavān pradhāno na katthanāt satpuruṣā bhavanti /
Rām, Yu, 60, 24.2 babhūvustāni liṅgāni vijayaṃ yānyadarśayan //
Rām, Yu, 60, 48.1 tatastu tāvindrajidastrajālair babhūvatustatra tadā viśastau /
Rām, Yu, 61, 23.2 vaiśvānarasamo vīrye jīvitāśā tato bhavet //
Rām, Yu, 61, 40.2 laṅkā trāsākulā rātrau pranṛttevābhavat tadā //
Rām, Yu, 61, 67.2 babhūvatustatra tadā viśalyāvuttasthur anye ca haripravīrāḥ //
Rām, Yu, 62, 20.2 babhūva laṅkā lokānte bhrāntagrāha ivārṇavaḥ //
Rām, Yu, 62, 22.1 sā babhūva muhūrtena haribhir dīpitā purī /
Rām, Yu, 62, 27.2 babhūva tumulaḥ śabdo rākṣasānāṃ bhayāvahaḥ //
Rām, Yu, 64, 24.1 atha vinadati sādite nikumbhe pavanasutena raṇe babhūva yuddham /
Rām, Yu, 65, 16.2 kṣveḍitāsphoṭitānāṃ ca tataḥ śabdo mahān abhūt //
Rām, Yu, 66, 19.2 bhaviṣyantyadya vai pāpa tīkṣṇatuṇḍanakhāṅkuśāḥ //
Rām, Yu, 66, 22.1 tad yuddham abhavat tatra sametyānyonyam ojasā /
Rām, Yu, 67, 8.2 babhūvustāni liṅgāni vijayaṃ darśayanti ca //
Rām, Yu, 67, 13.2 babhūvendrajitaḥ ketur vaidūryasamalaṃkṛtaḥ //
Rām, Yu, 67, 14.2 sa babhūva durādharṣo rāvaṇiḥ sumahābalaḥ //
Rām, Yu, 67, 33.2 babhūvatur dāśarathī puṣpitāviva kiṃśukau //
Rām, Yu, 67, 35.2 babhūvuḥ śataśastatra patitā dharaṇītale //
Rām, Yu, 68, 11.2 bāṣpaparyākulamukho hanūmān vyathito 'bhavat //
Rām, Yu, 68, 33.1 tathā tu sītāṃ vinihatya durmatiḥ prahṛṣṭacetāḥ sa babhūva rāvaṇiḥ /
Rām, Yu, 70, 17.1 yadyadharmo bhaved bhūto rāvaṇo narakaṃ vrajet /
Rām, Yu, 70, 17.1 yadyadharmo bhaved bhūto rāvaṇo narakaṃ vrajet /
Rām, Yu, 70, 19.2 dharmeṇa caratāṃ dharmastathā caiṣāṃ phalaṃ bhavet //
Rām, Yu, 70, 26.1 balasya yadi ced dharmo guṇabhūtaḥ parākrame /
Rām, Yu, 70, 28.1 yadi dharmo bhaved bhūta adharmo vā paraṃtapa /
Rām, Yu, 70, 28.1 yadi dharmo bhaved bhūta adharmo vā paraṃtapa /
Rām, Yu, 71, 14.2 durādharṣo bhavatyeṣa saṃgrāme rāvaṇātmajaḥ //
Rām, Yu, 71, 18.2 tyājayiṣyati tat karma tato vadhyo bhaviṣyati //
Rām, Yu, 71, 22.1 samāptakarmā hi sa rākṣasendro bhavatyadṛśyaḥ samare surāsuraiḥ /
Rām, Yu, 71, 22.2 yuyutsatā tena samāptakarmaṇā bhavet surāṇām api saṃśayo mahān //
Rām, Yu, 73, 2.2 rākṣasendrasuto 'pyatra bhinne dṛśyo bhaviṣyati //
Rām, Yu, 74, 5.1 adṛśyaḥ sarvabhūtānāṃ tato bhavati rākṣasaḥ /
Rām, Yu, 74, 7.2 babhūvāvasthitastatra citraṃ visphārayan dhanuḥ //
Rām, Yu, 75, 28.1 sa babhūva mahābhīmo nararākṣasasiṃhayoḥ /
Rām, Yu, 76, 2.2 vivarṇavadano bhūtvā lakṣmaṇaṃ samudaikṣata //
Rām, Yu, 76, 6.2 muhūrtam abhavanmūḍhaḥ sarvasaṃkṣubhitendriyaḥ //
Rām, Yu, 76, 20.1 vidhūtavarmā nārācair babhūva sa kṛtavraṇaḥ /
Rām, Yu, 76, 27.1 sa babhūva raṇe ghorastayor bāṇamayaścayaḥ /
Rām, Yu, 77, 31.2 prajahau samaroddharṣaṃ viṣaṇṇaḥ sa babhūva ha //
Rām, Yu, 78, 12.2 babhūvur lohitādigdhā raktā iva mahoragāḥ //
Rām, Yu, 78, 44.2 sa babhūva mahātejā vyapāstagatajīvitaḥ //
Rām, Yu, 78, 45.2 babhūva lokaḥ patite rākṣasendrasute tadā //
Rām, Yu, 79, 1.2 babhūva hṛṣṭastaṃ hatvā śakrajetāram āhave //
Rām, Yu, 79, 11.2 yathā bhavati susvasthastathā tvaṃ samupācara /
Rām, Yu, 79, 18.2 hṛṣṭā babhūvur yudhi yūthapendrā niśamya taṃ śakrajitaṃ nipātitam //
Rām, Yu, 80, 17.2 babhūva rūpaṃ rudrasya kruddhasyeva durāsadam //
Rām, Yu, 80, 42.2 bhāryā bhava ramasveti pratyākhyāto 'bhavanmayā //
Rām, Yu, 80, 42.2 bhāryā bhava ramasveti pratyākhyāto 'bhavanmayā //
Rām, Yu, 81, 32.1 hatair gajapadātyaśvaistad babhūva raṇājiram /
Rām, Yu, 82, 20.2 śmaśānabhūtā duḥkhārtā neyaṃ laṅkā purī bhavet //
Rām, Yu, 82, 20.2 śmaśānabhūtā duḥkhārtā neyaṃ laṅkā purī bhavet //
Rām, Yu, 82, 38.1 taṃ na paśyāmahe loke yo naḥ śaraṇado bhavet /
Rām, Yu, 83, 2.2 babhūva paramakruddho rāvaṇo bhīmadarśanaḥ //
Rām, Yu, 83, 39.1 teṣāṃ sutumulaṃ yuddhaṃ babhūva kapirakṣasām /
Rām, Yu, 84, 1.2 babhūva vasudhā tatra prakīrṇā haribhir vṛtā //
Rām, Yu, 84, 33.2 balaṃ samastaṃ kapirākṣasānām unmattagaṅgāpratimaṃ babhūva //
Rām, Yu, 85, 1.2 sarasīva mahāgharme sūpakṣīṇe babhūvatuḥ //
Rām, Yu, 85, 2.2 babhūva dviguṇaṃ kruddho rāvaṇo rākṣasādhipaḥ //
Rām, Yu, 85, 3.2 babhūvāsya vyathā yuddhe prekṣya daivaviparyayam //
Rām, Yu, 86, 4.2 viṣādavimukhāḥ sarve babhūvur gatacetasaḥ //
Rām, Yu, 86, 23.2 abhavacca mahān krodhaḥ samare rāvaṇasya tu //
Rām, Yu, 87, 13.2 sa babhūva yathā rāhuḥ samīpe śaśisūryayoḥ //
Rām, Yu, 87, 25.1 saṃtataṃ vividhair bāṇair babhūva gaganaṃ tadā /
Rām, Yu, 87, 26.1 gavākṣitam ivākāśaṃ babhūva śaravṛṣṭibhiḥ /
Rām, Yu, 87, 28.1 babhūva tumulaṃ yuddham anyonyavadhakāṅkṣiṇoḥ /
Rām, Yu, 88, 33.2 svastyastu lakṣmaṇāyeti moghā bhava hatodyamā //
Rām, Yu, 88, 36.2 bhrātṛsnehānmahātejā viṣaṇṇahṛdayo 'bhavat //
Rām, Yu, 88, 37.2 babhūva saṃrabdhataro yugānta iva pāvakaḥ //
Rām, Yu, 88, 56.2 śarāṇāṃ ca śarāṇāṃ ca babhūva tumulaḥ svanaḥ //
Rām, Yu, 88, 58.2 trāsanaḥ sarvabhūtānāṃ sa babhūvādbhutopamaḥ //
Rām, Yu, 89, 19.2 kālātyayena doṣaḥ syād vaiklavyaṃ ca mahad bhavet //
Rām, Yu, 90, 13.1 tad babhūvādbhutaṃ yuddhaṃ dvairathaṃ lomaharṣaṇam /
Rām, Yu, 90, 16.2 abhyavartanta kākutsthaṃ sarpā bhūtvā mahāviṣāḥ //
Rām, Yu, 90, 20.2 suparṇāḥ kāñcanā bhūtvā viceruḥ sarpaśatravaḥ //
Rām, Yu, 90, 26.1 vyathitā vānarendrāśca babhūvuḥ savibhīṣaṇāḥ /
Rām, Yu, 91, 2.2 babhūva cāpi kṣubhitaḥ samudraḥ saritāṃ patiḥ //
Rām, Yu, 91, 23.1 tān dṛṣṭvā bhasmasādbhūtāñśūlasaṃsparśacūrṇitān /
Rām, Yu, 92, 24.1 babhūva dviguṇaṃ vīryaṃ balaṃ harṣaśca saṃyuge /
Rām, Yu, 92, 25.2 praharṣācca mahātejāḥ śīghrahastataro 'bhavat //
Rām, Yu, 92, 27.2 hanyamāno daśagrīvo vighūrṇahṛdayo 'bhavat //
Rām, Yu, 93, 27.2 sa rākṣasendrasya tato mahārathaḥ kṣaṇena rāmasya raṇāgrato 'bhavat //
Rām, Yu, 94, 24.1 diśaśca pradiśaḥ sarvā babhūvustimirāvṛtāḥ /
Rām, Yu, 94, 24.2 pāṃsuvarṣeṇa mahatā durdarśaṃ ca nabho 'bhavat //
Rām, Yu, 94, 28.2 babhūvur jayaśaṃsīni prādurbhūtāni sarvaśaḥ //
Rām, Yu, 95, 13.2 krodhajenāgninā saṃkhye pradīpta iva cābhavat //
Rām, Yu, 95, 15.2 babhūvuḥ svasthahṛdayāḥ padmanālair ivāhatāḥ //
Rām, Yu, 95, 19.2 durdharṣam abhavad yuddhe naikaśastramayaṃ mahat //
Rām, Yu, 95, 24.1 nānimitto 'bhavad bāṇo nātibhettā na niṣphalaḥ /
Rām, Yu, 96, 2.2 parasparavadhe yuktau ghorarūpau babhūvatuḥ //
Rām, Yu, 96, 10.2 jagāma na vikāraṃ ca na cāpi vyathito 'bhavat //
Rām, Yu, 96, 17.2 bhāskaro niṣprabhaścābhūnna vavau cāpi mārutaḥ //
Rām, Yu, 97, 31.1 tataḥ prajagmuḥ praśamaṃ marudgaṇā diśaḥ prasedur vimalaṃ nabho'bhavat /
Rām, Yu, 97, 31.2 mahī cakampe na ca mārutā vavuḥ sthiraprabhaścāpyabhavad divākaraḥ //
Rām, Yu, 98, 21.1 vṛttakāmo bhaved bhrātā rāmo mitrakulaṃ bhavet /
Rām, Yu, 98, 21.1 vṛttakāmo bhaved bhrātā rāmo mitrakulaṃ bhavet /
Rām, Yu, 99, 40.2 kṣipram arhati dharmajña tvaṃ yaśobhāg bhaviṣyasi //
Rām, Yu, 101, 8.1 labdho no vijayaḥ sīte svasthā bhava gatavyathā /
Rām, Yu, 101, 17.2 sadṛśaṃ matpriyākhyāne tava dātuṃ bhavet samam //
Rām, Yu, 102, 31.2 niśamya vākyaṃ rāmasya babhūvur vyathitā bhṛśam //
Rām, Yu, 103, 10.2 mṛgīvotphullanayanā babhūvāśrupariplutā //
Rām, Yu, 104, 1.2 rāghaveṇa saroṣeṇa bhṛśaṃ pravyathitābhavat //
Rām, Yu, 104, 2.2 śrutvā bhartṛvaco rūkṣaṃ lajjayā vrīḍitābhavat //
Rām, Yu, 105, 22.2 nimeṣaste 'bhavad rātrir unmeṣaste 'bhavad divā //
Rām, Yu, 105, 22.2 nimeṣaste 'bhavad rātrir unmeṣaste 'bhavad divā //
Rām, Yu, 105, 23.1 saṃskārāste 'bhavan vedā na tad asti tvayā vinā /
Rām, Yu, 105, 28.1 amoghāste bhaviṣyanti bhaktimantaśca ye narāḥ /
Rām, Yu, 108, 12.2 bhaviṣyanti maheṣvāsa nadyaśca salilāyutāḥ //
Rām, Yu, 108, 13.2 babhūvur vānarāḥ sarve kim etad iti vismitāḥ //
Rām, Yu, 110, 6.2 bhaviṣyanti kṛtajñena nirvṛtā hariyūthapāḥ //
Rām, Yu, 112, 17.2 bhavantu mārge bhagavann ayodhyāṃ prati gacchataḥ //
Rām, Yu, 113, 5.2 bhaviṣyati guhaḥ prītaḥ sa mamātmasamaḥ sakhā //
Rām, Yu, 113, 16.1 saṃgatyā bharataḥ śrīmān rājyenārthī svayaṃ bhavet /
Rām, Yu, 113, 43.2 praharṣito rāmadidṛkṣayābhavat punaśca harṣād idam abravīd vacaḥ //
Rām, Yu, 114, 18.2 lobhayāmāsa vaidehīṃ bhūtvā ratnamayo mṛgaḥ //
Rām, Yu, 114, 19.2 aho manoharaḥ kānta āśrame no bhaviṣyati //
Rām, Yu, 115, 28.1 prāñjalir bharato bhūtvā prahṛṣṭo rāghavonmukhaḥ /
Rām, Yu, 116, 7.1 śīryeta puṣpito bhūtvā na phalāni pradarśayet /
Rām, Yu, 116, 63.2 gandhavanti ca puṣpāṇi babhūvū rāghavotsave //
Rām, Yu, 116, 85.1 nirdasyur abhavalloko nānarthaḥ kaṃcid aspṛśat /
Rām, Yu, 116, 86.1 sarvaṃ muditam evāsīt sarvo dharmaparo 'bhavat /
Rām, Utt, 2, 14.2 abhavat pāṇḍudehā sā suvyañjitaśarīrajā //
Rām, Utt, 2, 23.2 śuśrūṣātatparā nityaṃ bhaviṣyati na saṃśayaḥ //
Rām, Utt, 2, 27.2 tasmāt sa viśravā nāma bhaviṣyati na saṃśayaḥ //
Rām, Utt, 3, 6.1 tasmiñ jāte tu saṃhṛṣṭaḥ sa babhūva pitāmahaḥ /
Rām, Utt, 3, 7.2 tasmād vaiśravaṇo nāma bhaviṣyatyeṣa viśrutaḥ //
Rām, Utt, 3, 17.2 yamendravaruṇānāṃ hi caturtho 'dya bhaviṣyasi //
Rām, Utt, 3, 22.2 na ca pīḍā bhaved yatra prāṇino yasya kasyacit //
Rām, Utt, 4, 13.1 rakṣāma iti yair uktaṃ rākṣasāste bhavantu vaḥ /
Rām, Utt, 4, 13.2 yakṣāma iti yair uktaṃ te vai yakṣā bhavantu vaḥ //
Rām, Utt, 4, 14.2 madhukaiṭabhasaṃkāśau babhūvatur ariṃdamau //
Rām, Utt, 5, 13.3 prabhaviṣṇavo bhavāmeti parasparam anuvratāḥ //
Rām, Utt, 5, 14.1 evaṃ bhaviṣyatītyuktvā sukeśatanayān prabhuḥ /
Rām, Utt, 5, 24.2 bhaviṣyatha durādharṣāḥ śatrūṇāṃ śatrusūdanāḥ //
Rām, Utt, 5, 32.3 analā cābhavat kanyā sundaryāṃ rāma sundarī //
Rām, Utt, 6, 19.2 sūdayiṣyāmi saṃgrāme surā bhavata vijvarāḥ //
Rām, Utt, 6, 30.2 surārīn sūdayiṣyāmi surā bhavata vijvarāḥ //
Rām, Utt, 7, 12.1 na śekur aśvāḥ saṃsthātuṃ vimadāḥ kuñjarābhavan /
Rām, Utt, 7, 44.2 viniḥsṛtāntraṃ bhayalolanetraṃ balaṃ tad unmattanibhaṃ babhūva //
Rām, Utt, 7, 45.2 ravāśca vegāśca samaṃ babhūvuḥ purāṇasiṃhena vimarditānām //
Rām, Utt, 9, 9.1 īdṛśāste bhaviṣyanti putrāḥ putri na saṃśayaḥ /
Rām, Utt, 9, 20.2 mama vaṃśānurūpaśca dharmātmā ca bhaviṣyati //
Rām, Utt, 9, 25.2 daśaśīrṣaḥ prasūto 'yaṃ daśagrīvo bhaviṣyati //
Rām, Utt, 9, 28.2 teṣāṃ krūro daśagrīvo lokodvegakaro 'bhavat //
Rām, Utt, 9, 34.2 yathā bhavasi me putra śīghraṃ vaiśravaṇopamaḥ //
Rām, Utt, 9, 36.2 bhaviṣyāmyacirānmātaḥ saṃtāpaṃ tyaja hṛdgatam //
Rām, Utt, 10, 18.2 tṛṇabhūtā hi me sarve prāṇino mānuṣādayaḥ //
Rām, Utt, 10, 20.1 bhaviṣyatyevam evaitat tava rākṣasapuṃgava /
Rām, Utt, 10, 21.2 punastāni bhaviṣyanti tathaiva tava rākṣasa //
Rām, Utt, 10, 27.2 sā sā bhavatu dharmiṣṭhā taṃ taṃ dharmaṃ ca pālaye //
Rām, Utt, 10, 29.2 dharmiṣṭhastvaṃ yathā vatsa tathā caitad bhaviṣyati //
Rām, Utt, 10, 34.2 lokānāṃ svasti caiva syād bhaved asya ca saṃnatiḥ //
Rām, Utt, 10, 37.2 vāṇi tvaṃ rākṣasendrasya bhava yā devatepsitā //
Rām, Utt, 11, 8.2 tarasā vā mahābāho pratyānetuṃ kṛtaṃ bhavet //
Rām, Utt, 11, 9.1 tvaṃ ca laṅkeśvarastāta bhaviṣyasi na saṃśayaḥ /
Rām, Utt, 11, 9.2 sarveṣāṃ naḥ prabhuścaiva bhaviṣyasi mahābala //
Rām, Utt, 11, 15.2 saparvatā mahī vīra te 'bhavan prabhaviṣṇavaḥ //
Rām, Utt, 11, 23.2 kṛtā bhavenmama prītir dharmaścaivānupālitaḥ //
Rām, Utt, 11, 40.2 nikāmapūrṇā ca babhūva sā purī niśācarair nīlabalāhakopamaiḥ //
Rām, Utt, 12, 24.2 saro mā vardhatetyuktaṃ tataḥ sā saramābhavat //
Rām, Utt, 13, 29.2 tapasā nirjitatvāddhi sakhā bhava mamānagha //
Rām, Utt, 14, 6.2 abhūnnairṛtarājasya giriṃ saṃcālayann iva //
Rām, Utt, 14, 7.2 vyathitāścābhavaṃstatra sacivāstasya rakṣasaḥ //
Rām, Utt, 14, 17.2 prekṣatām ṛṣisaṃghānāṃ na babhūvāntaraṃ divi //
Rām, Utt, 15, 24.2 na vihvalau na ca śrāntau babhūvatur amarṣaṇaiḥ //
Rām, Utt, 16, 5.2 parvatasyoparisthasya kasya karma tvidaṃ bhavet //
Rām, Utt, 16, 22.2 vismitāścābhavaṃstatra sacivāstasya rakṣasaḥ //
Rām, Utt, 16, 27.2 tasmāt tvaṃ rāvaṇo nāma nāmnā tena bhaviṣyasi //
Rām, Utt, 17, 12.2 śambhur nāma tato rājā daityānāṃ kupito 'bhavat /
Rām, Utt, 17, 26.2 śāpe tvayi mayotsṛṣṭe tapasaśca vyayo bhavet //
Rām, Utt, 17, 27.2 tena hyayonijā sādhvī bhaveyaṃ dharmiṇaḥ sutā //
Rām, Utt, 18, 5.2 kṛkalāso dhanādhyakṣo haṃso vai varuṇo 'bhavat //
Rām, Utt, 18, 16.3 visṛjya saśaraṃ cāpaṃ svastho makhamukho 'bhavat //
Rām, Utt, 18, 21.1 mama netrasahasraṃ yat tat te barhe bhaviṣyati /
Rām, Utt, 18, 25.2 yāvat tvāṃ na vadhiṣyanti narāstāvad bhaviṣyasi //
Rām, Utt, 18, 26.2 tvayi bhukte tu tṛptāste bhaviṣyanti sabāndhavāḥ //
Rām, Utt, 18, 28.2 bhaviṣyati tavodagraḥ śuklaphenasamaprabhaḥ //
Rām, Utt, 18, 29.1 maccharīraṃ samāsādya kānto nityaṃ bhaviṣyasi /
Rām, Utt, 18, 32.1 sadravyaṃ ca śiro nityaṃ bhaviṣyati tavākṣayam /
Rām, Utt, 18, 32.2 eṣa kāñcanako varṇo matprītyā te bhaviṣyati //
Rām, Utt, 19, 21.2 kāleneha vipanno 'haṃ hetubhūtastu me bhavān //
Rām, Utt, 21, 15.1 devaniṣṭhānabhūtaṃ tad vimānaṃ puṣpakaṃ mṛdhe /
Rām, Utt, 22, 9.2 nākṣubhyata tadā rakṣo vyathā caivāsya nābhavat //
Rām, Utt, 22, 14.1 tato 'bhavat punar yuddhaṃ yamarākṣasayostadā /
Rām, Utt, 22, 16.1 saṃvarta iva lokānām abhavad yudhyatostayoḥ /
Rām, Utt, 23, 12.2 nivātakavacaiḥ sārdhaṃ prītimān abhavat tadā //
Rām, Utt, 24, 28.2 bhrātur aiśvaryasaṃsthasya kharasya bhava pārśvataḥ //
Rām, Utt, 24, 29.1 caturdaśānāṃ bhrātā te sahasrāṇāṃ bhaviṣyati /
Rām, Utt, 24, 30.2 bhaviṣyati sadā kurvan yad vakṣyasi vacaḥ svayam //
Rām, Utt, 24, 31.2 dūṣaṇo 'sya balādhyakṣo bhaviṣyati mahābalaḥ //
Rām, Utt, 24, 32.2 rākṣasānām ayaṃ vāso bhaviṣyati na saṃśayaḥ //
Rām, Utt, 25, 1.2 bhaginīṃ ca samāśvāsya hṛṣṭaḥ svasthataro 'bhavat //
Rām, Utt, 25, 17.1 lakṣiṇyo ratnabhūtāśca devadānavarakṣasām /
Rām, Utt, 25, 24.1 pitur jyeṣṭho jananyāśca asmākaṃ tvāryako 'bhavat /
Rām, Utt, 25, 24.2 tasya kumbhīnasī nāma duhitur duhitābhavat //
Rām, Utt, 25, 25.2 bhavatyasmākam eṣā vai bhrātṝṇāṃ dharmataḥ svasā //
Rām, Utt, 25, 39.1 sā prahvā prāñjalir bhūtvā śirasā pādayor gatā /
Rām, Utt, 25, 42.1 satyavāg bhava rājendra mām avekṣasva yācatīm /
Rām, Utt, 26, 22.2 sutasya yadi me bhāryā tatastvaṃ me snuṣā bhaveḥ //
Rām, Utt, 26, 25.1 dharmato yo bhaved vipraḥ kṣatriyo vīryato bhavet /
Rām, Utt, 26, 25.1 dharmato yo bhaved vipraḥ kṣatriyo vīryato bhavet /
Rām, Utt, 26, 25.2 krodhād yaśca bhaved agniḥ kṣāntyā ca vasudhāsamaḥ //
Rām, Utt, 27, 18.2 rākṣasasyāham evāsya bhavitā mṛtyukāraṇam //
Rām, Utt, 27, 41.2 gadayā bhasmasādbhūto raṇe tasminnipātitaḥ //
Rām, Utt, 28, 9.1 teṣāṃ yuddhaṃ mahad abhūt sadṛśaṃ devarakṣasām /
Rām, Utt, 29, 15.2 tad grahīṣyāmahe rakṣo yattā bhavata saṃyuge //
Rām, Utt, 29, 33.2 jitaṃ te viditaṃ bho 'stu svastho bhava gatajvaraḥ //
Rām, Utt, 30, 5.2 indrajit tviti vikhyāto jagatyeṣa bhaviṣyati //
Rām, Utt, 30, 6.1 balavāñśatrunirjetā bhaviṣyatyeṣa rākṣasaḥ /
Rām, Utt, 30, 10.2 śrūyatāṃ yā bhavet siddhiḥ śatakratuvimokṣaṇe //
Rām, Utt, 30, 16.1 taṃ tu dṛṣṭvā tathābhūtaṃ prāha devaḥ prajāpatiḥ /
Rām, Utt, 30, 21.2 bhaviṣyatīti kasyaiṣā mama cintā tato 'bhavat //
Rām, Utt, 30, 21.2 bhaviṣyatīti kasyaiṣā mama cintā tato 'bhavat //
Rām, Utt, 30, 23.1 sā mayā nyāsabhūtā tu gautamasya mahātmanaḥ /
Rām, Utt, 30, 30.2 mānuṣeṣvapi sarveṣu bhaviṣyati na saṃśayaḥ //
Rām, Utt, 30, 32.1 na ca te sthāvaraṃ sthānaṃ bhaviṣyati puraṃdara /
Rām, Utt, 30, 33.1 yaśca yaśca surendraḥ syād dhruvaḥ sa na bhaviṣyati /
Rām, Utt, 30, 35.2 tasmād rūpavatī loke na tvam ekā bhaviṣyasi //
Rām, Utt, 31, 3.1 utāho hīnavīryāste babhūvuḥ pṛthivīkṣitaḥ /
Rām, Utt, 31, 15.2 saha strībhiḥ krīḍamānaiḥ svargabhūtaṃ mahocchrayam //
Rām, Utt, 32, 43.2 prahastakaramuktasya babhūva pradahann iva //
Rām, Utt, 32, 60.2 durbaleva yathā senā dvidhābhūtāpatat kṣitau //
Rām, Utt, 34, 5.1 rākṣasendra gato vālī yaste pratibalo bhavet /
Rām, Utt, 34, 39.2 sarvam evāvibhaktaṃ nau bhaviṣyati harīśvara //
Rām, Utt, 34, 44.1 balam apratimaṃ rāma vālino 'bhavad uttamam /
Rām, Utt, 35, 10.2 pravṛttam api ko vettuṃ jānakyāḥ śaktimān bhavet //
Rām, Utt, 35, 20.1 tasya bhāryā babhūveṣṭā hyañjaneti pariśrutā /
Rām, Utt, 35, 25.2 devadānavasiddhānāṃ vismayaḥ sumahān abhūt //
Rām, Utt, 35, 27.2 yauvanaṃ balam āsādya kathaṃ vego bhaviṣyati //
Rām, Utt, 35, 38.2 prāyād yatrābhavat sūryaḥ sahānena hanūmatā //
Rām, Utt, 35, 45.2 muhūrtam abhavad ghoram indrāgnyor iva bhāsvaram //
Rām, Utt, 35, 50.2 saṃdhibhir bhajyamānāni kāṣṭhabhūtāni jajñire //
Rām, Utt, 35, 54.2 so 'smān prāṇeśvaro bhūtvā kasmād eṣo 'dya sattama //
Rām, Utt, 36, 6.1 marudrogavinirmuktāḥ prajā vai muditābhavan /
Rām, Utt, 36, 9.1 anena śiśunā kāryaṃ kartavyaṃ vo bhaviṣyati /
Rām, Utt, 36, 11.2 nāmnaiṣa kapiśārdūlo bhavitā hanumān iti //
Rām, Utt, 36, 12.2 ataḥ prabhṛti vajrasya mamāvadhyo bhaviṣyati //
Rām, Utt, 36, 14.1 yadā tu śāstrāṇyadhyetuṃ śaktir asya bhaviṣyati /
Rām, Utt, 36, 14.2 tadāsya śāstraṃ dāsyāmi yena vāgmī bhaviṣyati //
Rām, Utt, 36, 15.1 varuṇaśca varaṃ prādānnāsya mṛtyur bhaviṣyati /
Rām, Utt, 36, 18.1 matto madāyudhānāṃ ca na vadhyo 'yaṃ bhaviṣyati /
Rām, Utt, 36, 19.1 sarveṣāṃ brahmadaṇḍānām avadhyo 'yaṃ bhaviṣyati /
Rām, Utt, 36, 21.2 teṣāṃ saṃgrāmakāle tu avadhyo 'yaṃ bhaviṣyati //
Rām, Utt, 36, 23.2 ajeyo bhavitā te 'tra putro māruta mārutiḥ //
Rām, Utt, 36, 38.2 ahāryaṃ sakhyam abhavad anilasya yathāgninā //
Rām, Utt, 37, 14.3 bhavecca te mahārāja prītir asmāsu nityadā //
Rām, Utt, 39, 14.2 hanūmān praṇato bhūtvā rāghavaṃ vākyam abravīt //
Rām, Utt, 39, 18.1 evam etat kapiśreṣṭha bhavitā nātra saṃśayaḥ /
Rām, Utt, 40, 17.1 īdṛśo naściraṃ rājā bhavatviti nareśvara /
Rām, Utt, 41, 18.2 śeṣaṃ divasabhāgārdham antaḥpuragato 'bhavat //
Rām, Utt, 41, 26.2 viśrabdhā bhava vaidehi śvo gamiṣyasyasaṃśayam //
Rām, Utt, 42, 19.1 asmākam api dāreṣu sahanīyaṃ bhaviṣyati /
Rām, Utt, 43, 13.2 prahvāḥ prāñjalayo bhūtvā viviśuste samāhitāḥ //
Rām, Utt, 44, 18.2 aprītiḥ paramā mahyaṃ bhavet tu prativārite //
Rām, Utt, 45, 14.1 api svasti bhavet tasya bhrātuste bhrātṛbhiḥ saha /
Rām, Utt, 45, 25.2 na cāham evaṃ śocāmi maivaṃ tvaṃ bāliśo bhava //
Rām, Utt, 46, 5.1 śreyo hi maraṇaṃ me 'dya mṛtyor vā yat paraṃ bhavet /
Rām, Utt, 46, 14.1 āśramānteṣu ca mayā tyaktavyā tvaṃ bhaviṣyasi /
Rām, Utt, 46, 18.2 śreyaste paramaṃ devi tathā kṛtvā bhaviṣyati //
Rām, Utt, 49, 3.1 ato duḥkhataraṃ kiṃ nu rāghavasya bhaviṣyati /
Rām, Utt, 49, 9.2 sumantraḥ prāñjalir bhūtvā vākyam etad uvāca ha //
Rām, Utt, 49, 11.1 bhaviṣyati dṛḍhaṃ rāmo duḥkhaprāyo 'lpasaukhyavān /
Rām, Utt, 50, 6.2 babhūvuḥ paramarṣīṇāṃ madhyādityagate 'hani //
Rām, Utt, 50, 8.1 bhagavan kiṃ pramāṇena mama vaṃśo bhaviṣyati /
Rām, Utt, 50, 9.1 rāmasya ca sutā ye syusteṣām āyuḥ kiyad bhavet /
Rām, Utt, 50, 11.1 ayodhyāyāḥ patī rāmo dīrghakālaṃ bhaviṣyati /
Rām, Utt, 50, 11.2 sukhinaśca samṛddhāśca bhaviṣyantyasya cānujāḥ //
Rām, Utt, 50, 16.1 tūṣṇīṃbhūte munau tasmin rājā daśarathastadā /
Rām, Utt, 50, 17.2 śrutaṃ hṛdi ca nikṣiptaṃ nānyathā tad bhaviṣyati //
Rām, Utt, 50, 18.2 sītārthe rāghavārthe vā dṛḍho bhava narottama //
Rām, Utt, 52, 10.2 prayataḥ prāñjalir bhūtvā rāghavo vākyam abravīt //
Rām, Utt, 52, 13.1 tasya tadvacanaṃ śrutvā sādhuvādo mahān abhūt /
Rām, Utt, 53, 3.2 lolāputro 'bhavajjyeṣṭho madhur nāma mahāsuraḥ //
Rām, Utt, 53, 4.2 suraiśca paramodāraiḥ prītistasyātulābhavat //
Rām, Utt, 53, 11.2 bhavet tu satataṃ deva surāṇām īśvaro hyasi //
Rām, Utt, 53, 12.2 pratyuvāca mahādevo naitad evaṃ bhaviṣyati //
Rām, Utt, 53, 13.1 mā bhūt te viphalā vāṇī matprāsādakṛtā śubhā /
Rām, Utt, 53, 14.1 yāvat karasthaḥ śūlo 'yaṃ bhaviṣyati sutasya te /
Rām, Utt, 53, 14.2 avadhyaḥ sarvabhūtānāṃ śūlahasto bhaviṣyati //
Rām, Utt, 54, 14.1 phalamūlāśano bhūtvā jaṭācīradharastathā /
Rām, Utt, 54, 15.2 evaṃ bhavatu kākutstha kriyatāṃ mama śāsanam //
Rām, Utt, 55, 13.2 muktaḥ śatrughna bhūtānāṃ mahāṃstrāso bhaved iti //
Rām, Utt, 55, 19.1 anyathā kriyamāṇe tu avadhyaḥ sa bhaviṣyati /
Rām, Utt, 57, 3.2 kṛtāñjalir atho bhūtvā vākyam etad uvāca ha //
Rām, Utt, 57, 9.2 śatrughna śṛṇu yasyedaṃ babhūvāyatanaṃ purā //
Rām, Utt, 57, 17.2 kālaparyāyayogena rājā mitrasaho 'bhavat //
Rām, Utt, 57, 19.2 samṛddhaḥ parayā lakṣmyā devayajñasamo 'bhavat //
Rām, Utt, 57, 23.1 haviṣyaṃ sāmiṣaṃ svādu yathā bhavati bhojanam /
Rām, Utt, 57, 28.2 tasmād bhojanam etat te bhaviṣyati na saṃśayaḥ //
Rām, Utt, 57, 32.1 kālo dvādaśa varṣāṇi śāpasyāsya bhaviṣyati /
Rām, Utt, 58, 5.2 nirmārjanīyastu bhavet kuśa ityasya nāmataḥ //
Rām, Utt, 58, 6.1 yaścāparo bhavet tābhyāṃ lavena susamāhitaḥ /
Rām, Utt, 58, 7.2 matkṛtābhyāṃ ca nāmabhyāṃ khyātiyuktau bhaviṣyataḥ //
Rām, Utt, 60, 16.2 bhūtaścaiva bhaviṣyāśca yūyaṃ ca puruṣādhamāḥ //
Rām, Utt, 61, 6.2 puraṃ janapadaṃ cāpi kṣemam etad bhaviṣyati //
Rām, Utt, 61, 13.1 tasminnipatite vīre hāhākāro mahān abhūt /
Rām, Utt, 62, 6.2 bhaviṣyati purī ramyā śūrasenā na saṃśayaḥ //
Rām, Utt, 63, 5.2 uvāca prāñjalir bhūtvā rāmaṃ satyaparākramam //
Rām, Utt, 64, 14.1 savyaktaṃ rājadoṣo 'yaṃ bhaviṣyati na saṃśayaḥ /
Rām, Utt, 65, 10.1 tasmin yuge prajvalite brahmabhūte anāvṛte /
Rām, Utt, 65, 15.2 adharmeṇa hi saṃyuktāstena mandābhavan dvijāḥ //
Rām, Utt, 65, 26.2 bhaviṣyati naraśreṣṭha bālasyāsya ca jīvitam //
Rām, Utt, 66, 4.2 vipattiḥ paribhedo vā bhavenna ca tathā kuru //
Rām, Utt, 66, 7.1 so 'bravīt praṇato bhūtvā ayam asmi narādhipa /
Rām, Utt, 67, 1.2 avākśirāstathābhūto vākyam etad uvāca ha //
Rām, Utt, 69, 4.2 ahaṃ śveta iti khyāto yavīyān suratho 'bhavat //
Rām, Utt, 69, 17.2 bhakṣayasvāmṛtarasaṃ sā te tṛptir bhaviṣyati //
Rām, Utt, 69, 22.1 tasya me kṛcchrabhūtasya kṛcchrād asmād vimokṣaya /
Rām, Utt, 70, 6.2 pṛthivyāṃ rājavaṃśānāṃ bhava kartetyuvāca ha //
Rām, Utt, 70, 10.1 tasmād daṇḍe mahābāho yatnavān bhava putraka /
Rām, Utt, 70, 10.2 dharmo hi paramo loke kurvataste bhaviṣyati //
Rām, Utt, 70, 12.2 janayiṣye kathaṃ putrān iti cintāparo 'bhavat //
Rām, Utt, 70, 15.2 avaśyaṃ daṇḍapatanaṃ śarīre 'sya bhaviṣyati //
Rām, Utt, 70, 17.1 sa daṇḍastatra rājābhūd ramye parvatarodhasi /
Rām, Utt, 71, 11.1 anyathā tu phalaṃ tubhyaṃ bhaved ghorābhisaṃhitam /
Rām, Utt, 72, 10.2 pāṃsubhūta ivālakṣyaḥ saptarātrād bhaviṣyati //
Rām, Utt, 72, 10.2 pāṃsubhūta ivālakṣyaḥ saptarātrād bhaviṣyati //
Rām, Utt, 72, 15.2 avadhyāḥ pāṃsuvarṣeṇa te bhaviṣyanti nityadā //
Rām, Utt, 72, 16.2 saptāhād bhasmasādbhūtaṃ yathoktaṃ brahmavādinā //
Rām, Utt, 72, 18.2 tapasvinaḥ sthitā yatra janasthānam atho 'bhavat //
Rām, Utt, 73, 10.2 pāvitāḥ svargabhūtāste pūjyante divi daivataiḥ //
Rām, Utt, 74, 4.1 yuvābhyām ātmabhūtābhyāṃ rājasūyam anuttamam /
Rām, Utt, 74, 8.2 bharataḥ prāñjalir bhūtvā vākyam etad uvāca ha //
Rām, Utt, 74, 11.2 pṛthivyāṃ gatibhūto 'si prāṇinām api rāghava //
Rām, Utt, 74, 13.2 sarveṣāṃ bhavitā tatra kṣayaḥ sarvāntakopamaḥ //
Rām, Utt, 75, 14.2 kṣaṇaṃ hi na bhaved vṛtraḥ kruddhe tvayi sureśvara //
Rām, Utt, 76, 6.1 tridhā bhūtaṃ kariṣye 'ham ātmānaṃ surasattamāḥ /
Rām, Utt, 76, 11.1 te 'paśyaṃstejasā bhūtaṃ tapantam asurottamam /
Rām, Utt, 77, 4.1 atha naṣṭe sahasrākṣe udvignam abhavajjagat /
Rām, Utt, 77, 5.2 saṃkṣobhaścaiva sattvānām anāvṛṣṭikṛto 'bhavat //
Rām, Utt, 77, 16.2 tathā bhavatu tat sarvaṃ sādhayasva yathepsitam //
Rām, Utt, 78, 9.2 hatvaiva tṛptir nābhūcca rājñastasya mahātmanaḥ //
Rām, Utt, 78, 12.1 kṛtvā strībhūtam ātmānam umeśo gopatidhvajaḥ /
Rām, Utt, 78, 13.2 yacca kiṃcana tat sarvaṃ nārīsaṃjñaṃ babhūva ha //
Rām, Utt, 78, 15.2 ātmānaṃ sānugaṃ caiva strībhūtaṃ raghunandana //
Rām, Utt, 78, 20.2 na sa jagrāha strībhūto varam anyaṃ surottamāt //
Rām, Utt, 78, 25.2 samprahṛṣṭamanā bhūtvā rājā vākyam athābravīt //
Rām, Utt, 78, 27.2 pratyuvāca śubhaṃ vākyam evam etad bhaviṣyati //
Rām, Utt, 78, 28.1 rājan puruṣabhūtastvaṃ strībhāvaṃ na smariṣyasi /
Rām, Utt, 78, 28.2 strībhūtaścāparaṃ māsaṃ na smariṣyasi pauruṣam //
Rām, Utt, 78, 29.1 evaṃ sa rājā puruṣo māsaṃ bhūtvātha kārdamiḥ /
Rām, Utt, 78, 29.2 trailokyasundarī nārī māsam ekam ilābhavat //
Rām, Utt, 79, 3.1 kathaṃ sa rājā strībhūto vartayāmāsa durgatim /
Rām, Utt, 79, 3.2 puruṣo vā yadā bhūtaḥ kāṃ vṛttiṃ vartayatyasau //
Rām, Utt, 79, 5.1 tam eva prathamaṃ māsaṃ strībhūtvā lokasundarī /
Rām, Utt, 79, 11.2 saha taiḥ pūrvapuruṣaiḥ strībhūtai raghunandana //
Rām, Utt, 79, 15.1 sadṛśīyaṃ mama bhaved yadi nānyaparigrahā /
Rām, Utt, 80, 22.1 māsaṃ sa strī tadā bhūtvā ramayatyaniśaṃ śubhā /
Rām, Utt, 81, 24.2 strībhūtaḥ pauruṣaṃ lebhe yaccānyad api durlabham //
Rām, Utt, 82, 6.1 prāñjalistu tato bhūtvā rāghavo dvijasattamān /
Rām, Utt, 82, 7.2 aśvamedhāśritaṃ śrutvā bhṛśaṃ prīto 'bhavat tadā //
Rām, Utt, 83, 10.1 nānyaḥ śabdo 'bhavat tatra hayamedhe mahātmanaḥ /
Rām, Utt, 84, 13.2 pitā hi sarvabhūtānāṃ rājā bhavati dharmataḥ //
Rām, Utt, 85, 3.2 bālābhyāṃ rāghavaḥ śrutvā kautūhalaparo 'bhavat //
Rām, Utt, 86, 10.1 evaṃ bhavatu bhadraṃ vo yathā tuṣyati rāghavaḥ /
Rām, Utt, 86, 14.2 sarveṣām ṛṣimukhyānāṃ sādhuvādo mahān abhūt //
Rām, Utt, 86, 16.1 evaṃ viniścayaṃ kṛtvā śvobhūta iti rāghavaḥ /
Rām, Utt, 87, 8.1 tathā samāgataṃ sarvam aśmabhūtam ivācalam /
Rām, Utt, 87, 10.2 vālmīkeḥ pṛṣṭhataḥ sītāṃ sādhukāro mahān abhūt //
Rām, Utt, 89, 4.2 yajñe yajñe ca patnyarthaṃ jānakī kāñcanī bhavat //
Rām, Utt, 89, 10.2 nādharmaścābhavat kaścid rāme rājyaṃ praśāsati //
Rām, Utt, 92, 12.2 candraketostu bharataḥ pārṣṇigrāho babhūva ha //
Rām, Utt, 93, 13.2 bhaved vai munimukhyasya vacanaṃ yadyavekṣase //
Rām, Utt, 93, 15.1 sa me vadhyaḥ khalu bhavet kathāṃ dvandvasamīritām /
Rām, Utt, 94, 6.2 iyaṃ parvatasaṃbādhā medinī cābhavanmahī //
Rām, Utt, 94, 15.2 sanāthā viṣṇunā devā bhavantu vigatajvarāḥ //
Rām, Utt, 95, 9.1 ekasya maraṇaṃ me 'stu mā bhūt sarvavināśanam /
Rām, Utt, 96, 13.1 visarjaye tvāṃ saumitre mā bhūd dharmaviparyayaḥ /
Rām, Utt, 97, 3.1 praveśayata saṃbhārānmā bhūt kālātyayo yathā /
Rām, Utt, 97, 4.2 mūrdhabhiḥ praṇatā bhūmau gatasattvā ivābhavan //
Rām, Utt, 97, 5.1 bharataśca visaṃjño 'bhūcchrutvā rāmasya bhāṣitam /
Rām, Utt, 99, 16.1 na tatra kaścid dīno 'bhūd vrīḍito vāpi duḥkhitaḥ /
Rām, Utt, 99, 16.2 hṛṣṭaṃ pramuditaṃ sarvaṃ babhūva paramādbhutam //
Rām, Utt, 100, 9.1 tvam acintyaṃ mahad bhūtam akṣayaṃ sarvasaṃgraham /
Rām, Utt, 100, 22.2 divyā divyena vapuṣā devā dīptā ivābhavan //