Occurrences

Sarvāṅgasundarā

Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 3.0 tenāyamarthaḥ yat rasādīnāmāśrayabhūtaṃ kāryaṃ dravyaṃ harītakyādi sthāvaraṃ chāgādi vā jaṅgamaṃ tat pañcabhūtātmakam na tu yatkāraṇaṃ dravyamākāśādi //
SarvSund zu AHS, Sū., 9, 1.2, 14.0 yatkāraṇam apṛthag bhavati tatsamavāyikāraṇam //
SarvSund zu AHS, Sū., 9, 1.2, 33.0 api ca yadyākāśasya nīlarūpatā syāt tadā nīlarūpaṃ bhaven nabhaḥ //
SarvSund zu AHS, Sū., 9, 1.2, 88.0 yathā tatra dravye kāṭhinyasya prakarṣo bhavati //
SarvSund zu AHS, Sū., 9, 2.2, 1.0 yatra dravye yad bhūtaṃ bhūyiṣṭham adhikṛtaṃ tena tasya vyapadeśaḥ saṃjñā bhavati //
SarvSund zu AHS, Sū., 9, 2.2, 1.0 yatra dravye yad bhūtaṃ bhūyiṣṭham adhikṛtaṃ tena tasya vyapadeśaḥ saṃjñā bhavati //
SarvSund zu AHS, Sū., 9, 4.1, 2.0 tataḥ tasmātkāraṇāt ekadoṣā rogā jvarādayo na bhavanti api tv anekadoṣāḥ tridoṣā ityarthaḥ //
SarvSund zu AHS, Sū., 9, 10.2, 1.0 evam anena pañcamahābhūtārabdhena gurvādiguṇayogena dravyāṇāṃ jagati bhuvane'smin anauṣadhabhūtaṃ na kiṃcid dravyamasti api tu sarvam eva dravyaṃ yatsikatāpāṃsvādikaṃ tadauṣadhaṃ cikitsitam //
SarvSund zu AHS, Sū., 9, 11.2, 3.0 prāyo bāhulyena ūrdhvagamaṃ dravyam agnipavanādhikaṃ bhavati //
SarvSund zu AHS, Sū., 9, 11.2, 8.0 bhūyiṣṭhaṃ prāyeṇa bhūmitoyolbaṇaṃ dravyamadhogāmi bhavati //
SarvSund zu AHS, Sū., 9, 15.2, 10.0 kiṃca gurvādīnāṃ guṇānāṃ vyavahārāya vyavahārārtham mukhyatvāt anyebhyo guṇebhyo gurvādayaḥ pradhānabhūtā ityarthaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 14.0 tathā bahvagragrahaṇāt bahugrahaṇād agragrahaṇāc ca bahavo dravyarasādayo gurvādibhirgṛhītā bhavanti //
SarvSund zu AHS, Sū., 9, 21.2, 4.0 amlo raso dadhikāñjikādiḥ amlaṃ pacyate amlavipāko bhavati //
SarvSund zu AHS, Sū., 9, 21.2, 5.0 tiktoṣaṇakaṣāyāṇāṃ prāyaśaḥ kaṭur vipāko bhavati //
SarvSund zu AHS, Sū., 9, 23.1, 1.0 rasair jihvāvaiṣayikair madhurāmlakaṭukaiḥ vipākakālopalabhyo madhurāmlakaṭukalakṣaṇo yo raso bhavati asau tulyaphalaḥ tulyaṃ sadṛśaṃ phalaṃ yasya sa tulyaphalaḥ //
SarvSund zu AHS, Sū., 9, 23.1, 2.0 etaduktaṃ bhavati abhyavahṛtasya madhurarasasya jāṭharāgnisaṃyogavaśāt yat rasāntaraṃ phalatayā niṣpannaṃ tat rasaiḥ sadṛśaphalam //
SarvSund zu AHS, Sū., 9, 25.2, 3.0 tau rasavipākau vīryaṃ kartṛbhūtam apohati //
SarvSund zu AHS, Sū., 9, 25.2, 8.0 etaduktaṃ bhavati rasaṃ samabalamapi vipāko'pohati rasavipākau ca samabalāv api vīryaṃ svabhāvādapohati etāni ca samabalānyapi prabhāvo 'pohatīti //
SarvSund zu AHS, Sū., 9, 28.1, 2.0 yair eva mahābhūtai rasavīryādayo dravyāśritā ārabdhāḥ tair eva tathābhūtais tadāśrayam api dravyam //
SarvSund zu AHS, Sū., 9, 28.1, 25.0 etaduktaṃ bhavati rasādīnāmārambhakāṇy anyāni dravyasya cārambhakāṇy anyathābhūtāni mahābhūtāni nobhayatraikarūpāṇīti //
SarvSund zu AHS, Sū., 9, 28.1, 25.0 etaduktaṃ bhavati rasādīnāmārambhakāṇy anyāni dravyasya cārambhakāṇy anyathābhūtāni mahābhūtāni nobhayatraikarūpāṇīti //
SarvSund zu AHS, Sū., 9, 29, 7.0 evaṃ yāni samānapratyayārabdhāni dravyāṇi teṣāṃ rasopadeśenaiva guṇā nirdiṣṭā bhavanti //
SarvSund zu AHS, Sū., 15, 3.2, 10.0 bhavati jagati nau tataḥ parau yair najasahitair jaragaiś ca puṣpitāgrā //
SarvSund zu AHS, Sū., 16, 1.4, 1.0 gurvādiguṇayuktaṃ yad dravyaṃ tat snehanaṃ bhavati //
SarvSund zu AHS, Sū., 16, 1.4, 4.0 tathā ca laghvapi sārṣapaṃ tailaṃ chāgaṃ ca dugdhaṃ tathā viṣkirapratudamṛgākhyaṃ vargatrayaṃ snehanaṃ bhavati //
SarvSund zu AHS, Sū., 16, 1.4, 5.0 tathā uṣṇam api matsyamahiṣamāṃsaṃ snehanaṃ bhavati //
SarvSund zu AHS, Sū., 16, 14.1, 2.0 yathā śītakāle niśi ghṛtopayogāt vātakaphāddheto rogā bhaveyuḥ //
SarvSund zu AHS, Sū., 16, 16.1, 1.0 rasabhedaścaikakatvaṃ ca tābhyāṃ rasabhedaikakatvābhyāṃ snehasyāvacāryamāṇasya catuḥṣaṣṭir vicāraṇā bhavati //
SarvSund zu AHS, Sū., 16, 16.2, 7.0 acchapeya ityasya hyayamarthaḥ acchaḥ kevalo yaḥ snehaḥ pīyate sā vicāraṇā na bhavati //
SarvSund zu AHS, Sū., 16, 19.2, 9.0 madhyamamātrayā snehapāne tu laghubhojino yāmamātre'nnākāṅkṣā bhavati //
SarvSund zu AHS, Utt., 39, 14.2, 3.2 abhayaṃ sarvarogebhyo bhavatyāyuś ca śāśvatam //
SarvSund zu AHS, Utt., 39, 23.2, 13.0 vaikhānasādayo brahmaṇā nirmitametadupayujya rasāyanaṃ tandrādivarjitā medhādiyutā amitajīvitāścābhūvan //
SarvSund zu AHS, Utt., 39, 32.2, 9.0 tato'lpakaireva dinai rūpavāṃstaruṇīviṣaya akṣayaśaktigajasamānasāmarthya utkṛṣṭamedhādir asau bhavati //
SarvSund zu AHS, Utt., 39, 81.2, 1.1 bhallātakāni tīkṣṇāni suniṣpannāni dahanatulyāni tāni yathāvidhi prayuktānyamṛtatulyāni bhavanti //