Occurrences

Rasakāmadhenu

Rasakāmadhenu
RKDh, 1, 1, 9.2 anyatra tu kṛtaḥ kāntāyase khalve bhavet koṭiguṇo rasaḥ //
RKDh, 1, 1, 11.1 dvādaśāṅgulavistāraḥ khalvo bhavati vartulaḥ /
RKDh, 1, 1, 20.2 kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //
RKDh, 1, 1, 75.1 tālādisattvaṃ cakrasaikatādiyantreṣvapi bhavatītyādyanekadhā buddhyā yantrāṇi jñeyāni /
RKDh, 1, 1, 76.4 bhāṇḍasthavālukā kaṇṭhalagnā tatsaikataṃ bhavet //
RKDh, 1, 1, 100.1 liptvā tatra mukhaṃ ruddhvā garbhayantramidaṃ bhavet /
RKDh, 1, 1, 110.2 adhobhāṇḍe jale magnaṃ śarāvaṃ ca tathā bhavet //
RKDh, 1, 1, 137.2 aṅguladvayamitoṣṭhasaṃyutā pātane bhavati nimnagā ghaṭī //
RKDh, 1, 1, 171.1 bhāgaikaṃ lohakiṭṭasya dvayaṃ dagdhatuṣādbhavet /
RKDh, 1, 1, 172.1 ekatra kuṭṭayet sarvaṃ mṛttikā vajravad bhavet /
RKDh, 1, 1, 182.1 pāṣāṇabhedapatrāṇi kṛṣṇā mṛtsnā samā bhavet /
RKDh, 1, 1, 188.1 andhabhūtā tu kartavyā gostanākārasaṃnibhā /
RKDh, 1, 1, 205.1 vahnau mṛtsnā bhaved ghoravahnitāpasahā khalu /
RKDh, 1, 1, 213.0 lepitaṃ puṭitaṃ tābhirdivyaṃ bhavati kāñcanam //
RKDh, 1, 1, 223.2 uparyagniṃ tathā dadyātsaṃdhiśleṣo bhavedbhṛśam //
RKDh, 1, 1, 234.2 kācabhāgo bhaved eko dviguṇaṃ mṛtabhāskaram /
RKDh, 1, 1, 235.2 mūṣāṃ viracayetsatyaṃ rasasya nigaḍo bhavet //
RKDh, 1, 1, 255.1 sikthatulyaṃ tu tadyāvatsiddhā bhavati mudrikā /
RKDh, 1, 1, 256.2 vaṭārkodumbarakṣīrair dinamekaṃ haṭhā bhavet //
RKDh, 1, 1, 259.1 yāvattalasthitaṃ sikthaṃ tāvattoye bhṛtaṃ bhavet /
RKDh, 1, 1, 267.2 kācakūpīkaṇṭhagataṃ yāvadbhirgalitaṃ bhavet //
RKDh, 1, 2, 5.1 bhavedekamukhī culhī pātanādikriyākarī /
RKDh, 1, 2, 10.2 bhastrā bhavyā prakartavyā dhamanī dhātuhetave //
RKDh, 1, 2, 16.1 ayaskānte dhūmravarṇā sasyake lohitā bhavet /
RKDh, 1, 2, 20.2 śukladīptiḥ saśabdastu yadā vaiśvānaro bhavet //
RKDh, 1, 2, 25.3 auṣadhīnāṃ rasairyāvat kardamābho bhavedrasaḥ /
RKDh, 1, 2, 27.2 anapsumajjatā rekhāpūrṇatā puṭato bhavet //
RKDh, 1, 2, 49.2 tena hi māraṇapuṭanasthālīpākā bhaviṣyanti //
RKDh, 1, 2, 56.10 śirojā iti bhūpatitadānavaśiraḥprajātā lauhāḥ kajjalābhā bhavanti /
RKDh, 1, 2, 60.8 na nyūnādhikamādadyādanyathā doṣakṛdbhavet /
RKDh, 1, 2, 63.2 māṣā dvādaśa tolaḥ syāt taccaturthiḥ palaṃ bhavet //
RKDh, 1, 2, 71.1 prakartavyā ghanā bhavyā dhātūnāṃ kuṭṭane hitā /
RKDh, 1, 5, 18.1 paktvā niṣpādyatāṃ devi rasapiṣṭisamaṃ bhavet /
RKDh, 1, 5, 20.2 mṛdu śubhraṃ bhavettacca hitaṃ sūtasya jāraṇe //
RKDh, 1, 5, 32.1 pītāruṇair haimabījaṃ tārabījaṃ sitairbhavet /
RKDh, 1, 5, 32.2 kalpitaṃ rañjitaṃ pakvam iti bhūyastridhā bhavet //
RKDh, 1, 5, 45.2 bhavanti sarvabījāni rañjitāni na saṃśayaḥ //
RKDh, 1, 5, 65.2 ūrdhvādho mākṣikaṃ dattvā śulbaṃ hemasamaṃ bhavet //
RKDh, 1, 5, 100.2 jārite sārite bīje śatavedhī bhavedrasaḥ /
RKDh, 1, 5, 101.2 hemaśeṣaṃ bhaved bījaṃ śatavedhasya kārakam //
RKDh, 1, 5, 102.2 tāmraśeṣaṃ bhavedraktaṃ hemavyūḍhaṃ subījakam //
RKDh, 1, 5, 103.2 tacchulvaṃ hemanirvyūḍhaṃ bījaṃ bhavati śobhanam //