Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 3, 35.2 rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ /
RCūM, 4, 8.2 arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā //
RCūM, 4, 10.2 bhavetpātanapiṣṭī sā rasasyottamasiddhidā //
RCūM, 4, 35.1 nirvāhaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā /
RCūM, 4, 70.2 bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ //
RCūM, 4, 71.1 mukhaṃ prakaṭamūṣāyāṃ bhaveccātiguṇottaram /
RCūM, 4, 71.2 jīrṇagrāso raso hyeṣa dehalohakaro bhavet /
RCūM, 4, 95.2 evaṃ kṛte raso grāsalolupo mukhavānbhavet //
RCūM, 4, 96.1 kaṭhinānyapi lohāni bhakṣituṃ bhavati kṣamaḥ /
RCūM, 5, 9.1 dvādaśāṅgulivistāraḥ khalvo bhavati vartulaḥ /
RCūM, 5, 13.2 kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ //
RCūM, 5, 38.1 evaṃrūpaṃ bhavedyantramantarālikasaṃjñakam /
RCūM, 5, 59.2 vahnimṛtsnā bhavedghoravahnitāpasahā khalu //
RCūM, 5, 76.1 evaṃ hi ṣaḍguṇaṃ gandhaṃ bhuktvā sūto guṇī bhavet /
RCūM, 5, 92.1 yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ kiṃcideva hi /
RCūM, 5, 92.2 jāyate rasasaṃdhānaṃ ḍhekīyantram idaṃ bhavet //
RCūM, 5, 97.2 upādānaṃ bhavettasyā mṛttikā lohameva ca //
RCūM, 5, 120.2 sattvānāṃ drāvaṇe śuddhau sā mūṣā gostanī bhavet //
RCūM, 5, 133.2 bhavedaṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī //
RCūM, 5, 145.2 anapsumajjanaṃ rekhāpūrṇatā puṭato bhavet //
RCūM, 8, 36.1 śavapattrā bhavedvallī pāte caikaphalānvitā /
RCūM, 10, 3.2 bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //
RCūM, 10, 22.1 rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam /
RCūM, 10, 23.2 agnivarṇaṃ bhavedyāvad vāraṃ vāraṃ ca cūrṇayet //
RCūM, 10, 31.2 kṣayādyanantarogaghnaṃ bhavedyogānupānataḥ //
RCūM, 10, 33.2 bhaved viṃśativāreṇa sindūrasadṛśaṃ ghanam //
RCūM, 10, 34.2 niścandrikaṃ bhaved vārais triṃśadbhirguṇavattaram //
RCūM, 10, 35.2 bhavantyatīva tīvrāṇi rasādapyadhikāni ca //
RCūM, 10, 46.1 iti siddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane /
RCūM, 10, 58.2 puṭanātsaptarātreṇa rājāvartto mṛto bhavet //
RCūM, 10, 73.2 viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet /
RCūM, 10, 79.2 tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet //
RCūM, 10, 88.1 āṭarūṣajalasvinno vimalo vimalo bhavet /
RCūM, 10, 100.2 vahnau kṣiptaṃ bhavedyattu liṅgākāraṃ hyadhūmakam /
RCūM, 10, 120.1 kharpare'pahṛte jvālā bhavennīlā sitā yadi /
RCūM, 10, 145.1 bhaveddhi mṛtamākṣīkaṃ sarvavyādhivināśanam /
RCūM, 11, 3.1 tathā cāmalasāraḥ syād yo bhavetpītavarṇavān /
RCūM, 11, 7.2 gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ //
RCūM, 11, 80.1 sakṛd bhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet /
RCūM, 11, 111.1 sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /
RCūM, 11, 113.2 trivāraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ //
RCūM, 12, 34.2 niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet //
RCūM, 12, 37.1 saptavāraṃ paridhmātaṃ vajrabhasma bhavet khalu /
RCūM, 14, 5.2 abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //
RCūM, 14, 7.1 tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /
RCūM, 14, 20.1 kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane /
RCūM, 14, 27.1 kailāsādyadrisambhūtaṃ rajataṃ sahajaṃ bhavet /
RCūM, 14, 27.2 tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet //
RCūM, 14, 55.2 puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ //
RCūM, 14, 57.2 bhavedrasāyane yogyaṃ dehalohakaraṃ param //
RCūM, 14, 59.2 sarvadoṣavinirmuktaṃ bhavedamṛtasannibham //
RCūM, 14, 93.2 pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
RCūM, 14, 101.1 puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu /
RCūM, 14, 115.1 etatsaṃsevamānānāṃ na bhavantyāmayoccayāḥ /
RCūM, 14, 148.1 nāgaḥ śuddho bhavedevaṃ mūrcchāsphoṭādi nācaret /
RCūM, 14, 161.1 rītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet /
RCūM, 14, 173.2 vidrutena bhavet kāṃsyaṃ tat saurāṣṭrabhavaṃ śubham //
RCūM, 14, 190.2 dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam //
RCūM, 15, 2.2 amartyā bhavituṃ martyā niṣevadhvaṃ mitho yutam //
RCūM, 15, 21.1 itthaṃ bhūtasya sūtasya martyamṛtyugadacchidaḥ /
RCūM, 15, 26.2 anapākṛtya yo dadyāt sa vaidyo brahmahā bhavet //
RCūM, 15, 30.1 sūtaḥ pañcapalānnyūnaḥ śodhito 'lpaphalo bhavet /
RCūM, 15, 51.1 yadā yadā bhavetsūto grāsājīrṇena bādhitaḥ /
RCūM, 15, 52.2 mandavīryo bhavetsūtastasmādāpyāyanaṃ caret //
RCūM, 15, 53.2 punar āpyāyanaṃ prāpya na syāt ṣaṇḍho bhavedbalī //
RCūM, 15, 59.2 sasaṃdhānais tryahaṃ svedād bhavetsūtasya dīpanam //
RCūM, 15, 72.2 rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ //
RCūM, 16, 9.2 grastamapyatiduḥkhena sarvāṅgavyāpi no bhavet //
RCūM, 16, 14.2 abhraśeṣaṃ kṛtaṃ dhmānādbhavetsukarajāraṇam //
RCūM, 16, 29.2 saṃmardito bhavedvāpi roganāśanaśaktimān //
RCūM, 16, 59.3 koṭivedhī bhavatyeva abaddhaḥ kuntavedhakaḥ //
RCūM, 16, 65.2 dhūmavedhī bhavennūnaṃ nātra kāryā vicāraṇā //
RCūM, 16, 71.2 śabdavedhī bhavetso'yaṃ śivavat sarvatomukhaḥ //
RCūM, 16, 75.2 jīrṇābhrako bhavetsūtaḥ chinnapakṣaḥ sa ucyate //
RCūM, 16, 77.1 vṛddhaścaivātivṛddhaśca bhavedaṣṭaguṇābhrakaḥ /
RCūM, 16, 78.1 kumāraḥ piṣṭatāṃ prāpto dehalohakaro bhavet /
RCūM, 16, 79.1 dehalohakaro vṛddho bhavedbhasmatvamāgataḥ /
RCūM, 16, 81.2 kiṃcid agnisahasābho bhavettulyābhrajāritaḥ //
RCūM, 16, 90.2 hiṅgulaśatanirvyūḍhāt tīkṣṇagrāsād rase bhavet //
RCūM, 16, 92.3 kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet //