Occurrences

Rasaprakāśasudhākara

Rasaprakāśasudhākara
RPSudh, 1, 46.3 utthāpanaṃ bhavetsamyak mūrchādoṣavināśanam //
RPSudh, 1, 58.2 yāmatritayaparyaṃtaṃ tiryakpāto bhavedrasaḥ //
RPSudh, 1, 91.1 yadā jīrṇo bhaved grāsaḥ pātitaśca viḍena hi //
RPSudh, 1, 92.2 gaṃdhakena samaṃ kṛtvā viḍo 'yaṃ vahnikṛd bhavet //
RPSudh, 1, 112.2 tadābhraṃ jāritaṃ samyak daṇḍadhārī bhavedrasaḥ //
RPSudh, 1, 115.1 samābhre jārite samyak daṇḍadhārī bhavedrasaḥ /
RPSudh, 1, 115.2 bālaśca kathyate so'pi kiṃcitkāryakaro bhavet //
RPSudh, 1, 130.1 bandhamāyāti sūtendraḥ sārito guṇavān bhavet /
RPSudh, 1, 131.1 no jāritaḥ sāritaśca kathaṃ bandhakaro bhavet /
RPSudh, 1, 142.0 siddhasūtena ca samaṃ marditaṃ vedhakṛd bhavet //
RPSudh, 1, 156.2 tanmadhye pāradaṃ kṣiptvā dhmānād rañjanakaṃ bhavet //
RPSudh, 1, 161.2 sevitaḥ sarvarogaghnaḥ sarvasiddhikaro bhavet //
RPSudh, 1, 162.1 yāvanmānena lohasya gadyāṇe vedhakṛdbhavet /
RPSudh, 1, 162.2 tāvanmānena dehasya bhakṣito rogahā bhavet //
RPSudh, 1, 163.2 raktikā caṇako vātha vallamātro bhavedrasaḥ //
RPSudh, 2, 3.2 pāṭaḥ parpaṭikābandho bhasma bhūtisamo bhavet //
RPSudh, 2, 43.0 vaktrastho nidhanaṃ hanyāddehalohakaro bhavet //
RPSudh, 2, 49.2 sarvakāryakaraṃ śubhraṃ rañjitaṃ vedhakṛdbhavet //
RPSudh, 2, 54.0 lāṃgalyāśca rasaistāvadyāvadbhavati bandhanam //
RPSudh, 2, 56.2 śivabhakto bhavetsākṣātsatyavāk saṃyatendriyaḥ //
RPSudh, 2, 57.1 śivayormelanaṃ samyak tasya haste bhaviṣyati /
RPSudh, 2, 79.3 jāyate nātra saṃdeho baddhaḥ śivasamo bhavet //
RPSudh, 2, 93.2 bījaṃ śāṇapramāṇaṃ hi sūtaṃ palamitaṃ bhavet //
RPSudh, 2, 107.3 abhicārādidoṣāśca na bhavanti kadācana //
RPSudh, 2, 108.2 kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ //
RPSudh, 3, 1.2 sasitakṛṣṇasupītakalohitaṃ bhavati varṇacatuṣṭayabhūṣitam //
RPSudh, 3, 4.2 upari tatra jalena niṣiñcayediti bhaveddaradād varasūtakaḥ //
RPSudh, 3, 5.2 bahuladoṣaharo'pi bhavettathā bhavati śuddhatamo daradodbhavaḥ //
RPSudh, 3, 5.2 bahuladoṣaharo'pi bhavettathā bhavati śuddhatamo daradodbhavaḥ //
RPSudh, 3, 9.2 yuvatikāmavilāsavidhāyako bhavati sūtavaraḥ sukhadaḥ sadā /
RPSudh, 3, 11.2 kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ //
RPSudh, 3, 12.1 udayabhāskaranāmaraso hyayaṃ bhavati rogavighātakaraḥ svayam /
RPSudh, 3, 13.2 gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā /
RPSudh, 3, 16.2 dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt //
RPSudh, 3, 17.0 gatabalena nareṇa susevito bhavati vājikaraḥ sukhadaḥ sadā //
RPSudh, 3, 21.1 divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ /
RPSudh, 3, 22.1 nayanarogavināśakaro bhavetsakalakāmukavibhramakārakaḥ /
RPSudh, 3, 26.1 sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet /
RPSudh, 3, 26.2 śataguṇaṃ hi yadā parijīryate rasavaraḥ khalu hemakaro bhavet //
RPSudh, 3, 27.1 saśukapicchasamo'pi hi pārado bhavati khalvatalena ca kuṭṭitaḥ /
RPSudh, 3, 30.2 dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī /
RPSudh, 3, 34.1 supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ /
RPSudh, 3, 41.2 bhavati sāratamā rasaparpaṭī sakalarogavighātakarī hi sā //
RPSudh, 4, 3.3 ete'ṣṭau dhātavo jñeyā lohānyevaṃ bhavanti hi //
RPSudh, 4, 18.2 vidrute hemni nikṣiptaṃ svarṇabhūtiprabhaṃ bhavet /
RPSudh, 4, 52.2 cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet //
RPSudh, 4, 57.2 kāṃtaṃ tathā tīkṣṇavaraṃ hi muṇḍaṃ lohaṃ bhavedvai trividhaṃ krameṇa //
RPSudh, 4, 61.1 viṃdhyācale bhavedaśmā lohaṃ cumbati cādbhutam /
RPSudh, 4, 62.2 suvarṇādīṃśca tadvaddhi tatkāṃtaṃ drāvakaṃ bhavet //
RPSudh, 4, 63.2 pānīyaṃ kvathitaṃ cāsmin hiṃgugaṃdhasamaṃ bhavet //
RPSudh, 4, 64.1 tailabiṃdurjale kṣipto na cātiprasṛto bhavet /
RPSudh, 4, 67.2 nirvāpitaṃ bhavecchuddhaṃ satyaṃ guruvaco yathā //
RPSudh, 4, 99.1 athāparaprakāreṇa nāgamāraṇakaṃ bhavet /
RPSudh, 5, 22.1 ṣaṣṭisaṃkhyapuṭaiḥ pakvaṃ sindūrasadṛśaṃ bhavet /
RPSudh, 5, 24.2 siṃdūrasadṛśaṃ varṇe bhavedviṃśatime puṭe //
RPSudh, 5, 77.2 anayormudraikā kāryā śūlaghnī sā bhavet khalu //
RPSudh, 5, 81.2 guṇālpakaṃ bhavatyetat svalpaṃ sattvaṃ vimuñcati //
RPSudh, 5, 94.1 vāsārase mardito hi śuddho'tivimalo bhavet /
RPSudh, 5, 127.1 pradhmāte kharpare jvālā sitā nīlā bhavedyadā /
RPSudh, 6, 16.2 śyāmā raktā miśravarṇā bhārāḍhyā śyāmikā bhavet //
RPSudh, 6, 32.1 pītavarṇo bhavedyastu sa cokto'malasārakaḥ /
RPSudh, 6, 34.2 saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca //
RPSudh, 6, 37.2 evaṃ saṃśodhito gandhaḥ sarvakāryakaro bhavet //
RPSudh, 6, 54.2 ekameva nalikābhidhānakaṃ reṇukaṃ tadanu cāparaṃ bhavet //
RPSudh, 6, 56.2 tat kṛṣṇapītaṃ bhavatīva recanaṃ tṛtīyamāhurvibudhā bhiṣagvarāḥ //
RPSudh, 6, 80.1 daradākarṣitaḥ sūto guṇairevaṃvidho bhavet /
RPSudh, 6, 89.1 bhavedgurjarake deśe sadalaṃ pītavarṇakam /
RPSudh, 7, 31.1 vajrāṇi sarvāṇi mṛtībhavanti tadbhasmakaṃ vāritaraṃ bhavecca /
RPSudh, 7, 36.2 dhmātaṃ rasādāvapi yojanīyaṃ rasāyanaṃ tadbhavatīha samyak //
RPSudh, 7, 39.1 abhrasatvabhasitaṃ samāṃśakaṃ turyabhāgamiha tāpyakaṃ bhavet /
RPSudh, 7, 57.2 vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam //
RPSudh, 7, 63.1 varṇena sā ratnanibhā ca kāntyā laghvī bhaveddehakarī ca samyak /
RPSudh, 7, 64.1 tadā bhaveyuḥ khalu siddhatā yadā hiṃgvādivargeṇa milanti samyak /
RPSudh, 8, 1.1 bhavati gadagaṇānāṃ nāśanaṃ yena sadyo vividharasavidhānaṃ kathyate 'traiva samyak /
RPSudh, 10, 22.1 aṣṭāṃgulaṃ ca sacchidraṃ bhaved vṛntākamūṣikā /
RPSudh, 10, 23.2 satvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet //
RPSudh, 10, 45.3 adho'gniṃ jvālayetsamyak evaṃ gajapuṭo bhavet //
RPSudh, 11, 1.3 tadahaṃ sampravakṣyāmi yatkṛtvā nā sukhī bhavet //
RPSudh, 11, 8.3 jalena dhautaṃ tāvacca yāvaddhemanibhaṃ bhavet //
RPSudh, 11, 9.2 dolāyaṃtre caturyāmaṃ paścācchuddhatamo bhavet //
RPSudh, 11, 21.1 śuddhahema bhavettena nātra kāryā vicāraṇā /
RPSudh, 11, 41.0 saptavarṇaṃ bhaveddhema haṭṭavikrayayogyakam //
RPSudh, 11, 70.2 bhastrayā dhmāpayetsamyak lohaṃ rasanibhaṃ bhavet //
RPSudh, 11, 72.2 gadyāṇake bhavettāraṃ tattāraṃ śuddhatārake //
RPSudh, 11, 73.0 ardhabhāge bhavecchuddhaṃ tāraṃ doṣavivarjitam //
RPSudh, 11, 105.2 khalve vimardayettāvadyāvannaṣṭo raso bhavet //
RPSudh, 11, 112.1 piṣṭistambho bhavettena paścāttārarajaḥ pṛthak /
RPSudh, 11, 124.2 svacche sūtavare vallaṃ nikṣiptaṃ rūpyakṛdbhavet //
RPSudh, 11, 140.0 svāṃgaśītaṃ samuttārya pravālaṃ ruciraṃ bhavet //