Occurrences

Vaiśeṣikasūtra

Vaiśeṣikasūtra
VaiśSū, 2, 2, 16.0 ādityasaṃyogād bhūtapūrvād bhaviṣyato bhūtācca prācī //
VaiśSū, 2, 2, 16.0 ādityasaṃyogād bhūtapūrvād bhaviṣyato bhūtācca prācī //
VaiśSū, 2, 2, 16.0 ādityasaṃyogād bhūtapūrvād bhaviṣyato bhūtācca prācī //
VaiśSū, 2, 2, 26.1 tulyajātīyeṣvarthāntarabhūteṣu ca viśeṣasyobhayathā dṛṣṭatvāt //
VaiśSū, 3, 1, 8.3 virodhyabhūtaṃ bhūtasya bhūtamabhūtasya abhūmabhūtasya bhūtaṃ bhūtasya //
VaiśSū, 3, 1, 8.3 virodhyabhūtaṃ bhūtasya bhūtamabhūtasya abhūmabhūtasya bhūtaṃ bhūtasya //
VaiśSū, 3, 1, 8.3 virodhyabhūtaṃ bhūtasya bhūtamabhūtasya abhūmabhūtasya bhūtaṃ bhūtasya //
VaiśSū, 3, 1, 8.3 virodhyabhūtaṃ bhūtasya bhūtamabhūtasya abhūmabhūtasya bhūtaṃ bhūtasya //
VaiśSū, 6, 1, 6.0 tayoḥ kramo yathānitaretarāṅgabhūtānām //
VaiśSū, 8, 1, 9.0 samavāyinaḥ śvaityācchvaityabuddheḥ śvete buddhiste kāryakāraṇabhūte //
VaiśSū, 9, 6.0 asaditi bhūtapratyakṣābhāvād bhūtasmṛtervirodhipratyakṣatvācca jñānam //
VaiśSū, 9, 6.0 asaditi bhūtapratyakṣābhāvād bhūtasmṛtervirodhipratyakṣatvācca jñānam //
VaiśSū, 10, 5.0 bhūtamiti pratyakṣaṃ vyākhyātam //
VaiśSū, 10, 6.0 bhaviṣyatīti kāryāntare dṛṣṭatvāt //
VaiśSū, 10, 7.0 tathā bhavatīti sāpekṣebhyo'napekṣebhyaśca //
VaiśSū, 10, 8.0 abhūdityabhūtāt //