Occurrences

Sāṃkhyatattvakaumudī

Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.28 astu duḥkhatrayaṃ jihāsatu ca taccetano bhavatu ca tacchakyahānaṃ sahatāṃ ca śāstragamya upāyastad ucchettum /
STKau zu SāṃKār, 1.2, 2.14 etad uktaṃ bhavati /
STKau zu SāṃKār, 1.2, 2.19 tathā hi śrūyate apāma somam amṛtā abhūmeti /
STKau zu SāṃKār, 2.2, 1.2 etad uktam bhavati /
STKau zu SāṃKār, 2.2, 1.27 apāma somam amṛtā abhūmeti cāmṛtābhidhānaṃ cirasthemānam upalakṣayati /
STKau zu SāṃKār, 2.2, 3.17 etad uktaṃ bhavati /
STKau zu SāṃKār, 4.2, 1.12 mā bhūnnyūnam adhikaṃ ca kasmānna bhavati /
STKau zu SāṃKār, 4.2, 1.12 mā bhūnnyūnam adhikaṃ ca kasmānna bhavati /
STKau zu SāṃKār, 5.2, 1.15 so 'yaṃ buddhitattvavartinā jñānasukhādinā tatpratibimbitas tacchāyāpattyā jñānasukhādimān iva bhavatīti tenānugṛhyate /
STKau zu SāṃKār, 5.2, 1.16 citicchāyāpattyā cācetanāpi buddhis tadadhyavasāyaśca cetana iva bhavatīti /
STKau zu SāṃKār, 5.2, 1.19 guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ //
STKau zu SāṃKār, 5.2, 2.6 pratigrahaṇena cendriyārthasaṃnikarṣasūcanād anumānasmṛtyādayaḥ parākṛtā bhavanti /
STKau zu SāṃKār, 5.2, 2.20 tena liṅgam asyāstīti pakṣadharmatājñānam api darśitaṃ bhavati /
STKau zu SāṃKār, 5.2, 3.25 tacca svataḥpramāṇam apauruṣeyavedajanitatvena sakaladoṣāśaṅkāvinirmuktaṃ yuktaṃ bhavati /
STKau zu SāṃKār, 5.2, 3.29 āptavacanenāyuktāḥ śākyabhikṣunirgranthakasaṃsāramocakādīnām āgamābhāsāḥ parākṛtā bhavanti /
STKau zu SāṃKār, 5.2, 3.32 vākyārtho hi prameyaṃ na ca taddharmo vākyaṃ yena tatra liṅgaṃ bhavet /
STKau zu SāṃKār, 5.2, 3.46 sāmānyayogaścaikaśced gavaye pratyakṣo gavyapi tatheti nopamānasya prameyāntaram asti yatra pramāṇaṃ bhaved iti na pramāṇāntaram upamānam iti /
STKau zu SāṃKār, 8.2, 1.13 etad uktaṃ bhavati /
STKau zu SāṃKār, 8.2, 1.14 na pratyakṣanivṛttimātrād vastvabhāvo bhavatyatiprasaṅgāt /
STKau zu SāṃKār, 8.2, 1.20 athābhāvād eva saptamarasavad eteṣām anupalabdhiḥ kasmānna bhavatīti /
STKau zu SāṃKār, 9.2, 1.18 etad uktaṃ bhavati kāryeṇa sambaddhaṃ kāraṇaṃ kāryajanakam /
STKau zu SāṃKār, 9.2, 1.19 saṃbandhaśca kāryasyāsato na bhavati /
STKau zu SāṃKār, 9.2, 2.15 na hi kāraṇād bhinnaṃ kāryaṃ kāraṇaṃ ca sad iti kathaṃ tadabhinnaṃ kāryam asad bhavet /
STKau zu SāṃKār, 9.2, 2.18 iha yad yato bhidyate tat tasya dharmo 'bhavati yathā gaur aśvasya /
STKau zu SāṃKār, 9.2, 2.58 athotpattiḥ paṭānnārthāntaram api tu paṭa evāsau tathāpi yāvad uktaṃ bhavati paṭa iti tāvad uktaṃ bhavatyutpadyata iti /
STKau zu SāṃKār, 9.2, 2.58 athotpattiḥ paṭānnārthāntaram api tu paṭa evāsau tathāpi yāvad uktaṃ bhavati paṭa iti tāvad uktaṃ bhavatyutpadyata iti /
STKau zu SāṃKār, 10.2, 1.17 pradhānaṃ tu pradhānasyāliṅgaṃ puruṣasya liṅgaṃ bhavad apīti bhāvaḥ /
STKau zu SāṃKār, 12.2, 1.4 etad uktaṃ bhavati /
STKau zu SāṃKār, 12.2, 1.41 bhavati cātrāgamaḥ anyonyamithunāḥ sarve sarve sarvatragāminaḥ /
STKau zu SāṃKār, 13.2, 1.3 yato 'gner ūrdhvaṃ jvalanaṃ bhavati tad eva lāghavaṃ kasyacit tiryaggamane hetur yathā vāyoḥ /
STKau zu SāṃKār, 13.2, 1.36 anubhūyamāneṣu pṛthivyādiṣvanubhavasiddhā bhavantvavivekitvādayaḥ /
STKau zu SāṃKār, 14.2, 1.16 tathā mahadādilakṣaṇenāpi kāryeṇa sukhaduḥkhamoharūpeṇa svakāraṇagatasukhaduḥkhamohātmanā bhavitavyam /
STKau zu SāṃKār, 14.2, 1.17 tathā ca tatkāraṇaṃ sukhaduḥkhamohātmakaṃ pradhānam avyaktaṃ siddhaṃ bhavati /
STKau zu SāṃKār, 15.2, 1.7 pratisarge mṛtpiṇḍaṃ hemapiṇḍaṃ vā kuṭakaṭakādayo nirviśanto 'vyaktībhavanti tat kāraṇarūpam evānabhivyaktaṃ kāryam apekṣyāvyaktaṃ bhavati /