Occurrences

Yājñavalkyasmṛti

Yājñavalkyasmṛti
YāSmṛ, 1, 69.1 ā garbhasaṃbhavād gacchet patitas tv anyathā bhavet /
YāSmṛ, 1, 69.2 anena vidhinā jātaḥ kṣetrajo 'sya bhavet sutaḥ //
YāSmṛ, 1, 74.1 adhivinnā tu bhartavyā mahad eno 'nyathā bhavet /
YāSmṛ, 1, 81.1 yathākāmī bhaved vāpi strīṇāṃ varam anusmaran /
YāSmṛ, 1, 86.2 hīnā na syād vinā bhartrā garhaṇīyānyathā bhavet //
YāSmṛ, 1, 120.1 śūdrasya dvijaśuśrūṣā tayājīvan vaṇig bhavet /
YāSmṛ, 1, 124.2 prāksaumikīḥ kriyāḥ kuryād yasyānnaṃ vārṣikaṃ bhavet //
YāSmṛ, 1, 127.2 yajñārthaṃ labdham adadad bhāsaḥ kāko 'pi vā bhavet //
YāSmṛ, 1, 129.2 na viruddhaprasaṅgena saṃtoṣī ca bhavet sadā //
YāSmṛ, 1, 211.2 yānaṃ vṛkṣaṃ priyaṃ śayyāṃ dattvātyantaṃ sukhī bhavet //
YāSmṛ, 1, 225.2 taiś cāpi saṃyatair bhāvyaṃ manovākkāyakarmabhiḥ //
YāSmṛ, 1, 249.2 brahmacārī bhavet tāṃ tu rajanīṃ brāhmaṇaiḥ saha //
YāSmṛ, 1, 255.1 arvāksapiṇḍīkaraṇaṃ yasya saṃvatsarād bhavet /
YāSmṛ, 1, 352.1 yathā hy ekena cakreṇa rathasya na gatir bhavet /
YāSmṛ, 2, 17.2 pūrvapakṣe 'dharībhūte bhavanty uttaravādinaḥ //
YāSmṛ, 2, 40.1 prapannaṃ sādhayann arthaṃ na vācyo nṛpater bhavet /
YāSmṛ, 2, 45.1 avibhaktaiḥ kuṭumbārthe yad ṛṇaṃ tu kṛtaṃ bhavet /
YāSmṛ, 2, 56.2 dviguṇaṃ pratidātavyam ṛṇikais tasya tad bhavet //
YāSmṛ, 2, 60.2 yātaś ced anya ādheyo dhanabhāg vā dhanī bhavet //
YāSmṛ, 2, 62.1 upasthitasya moktavya ādhiḥ steno 'nyathā bhavet /
YāSmṛ, 2, 72.1 ubhayānumataḥ sākṣī bhavaty eko 'pi dharmavit /
YāSmṛ, 2, 79.1 yasyocuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet /
YāSmṛ, 2, 94.2 sākṣimac ca bhaved yad vā tad dātavyaṃ sasākṣikam //
YāSmṛ, 2, 110.2 trāyasvāsmād abhīśāpāt satyena bhava me 'mṛtam //
YāSmṛ, 2, 118.2 maitramaudvāhikaṃ caiva dāyādānāṃ na tad bhavet //
YāSmṛ, 2, 123.1 pitṛbhyāṃ yasya tad dattaṃ tat tasyaiva dhanaṃ bhavet /
YāSmṛ, 2, 130.2 dadyān mātā pitā vā yaṃ sa putro dattako bhavet //
YāSmṛ, 2, 132.1 utsṛṣṭo gṛhyate yas tu so 'paviddho bhavet sutaḥ /
YāSmṛ, 2, 133.2 jāto 'pi dāsyāṃ śūdreṇa kāmato 'ṃśaharo bhavet //
YāSmṛ, 2, 167.1 dhanuḥśataṃ parīṇāho grāme kṣetrāntaraṃ bhavet /
YāSmṛ, 2, 186.1 nijadharmāvirodhena yas tu samayiko bhavet /
YāSmṛ, 2, 191.1 dharmajñāḥ śucayo 'lubdhā bhaveyuḥ kāryacintakāḥ /
YāSmṛ, 2, 255.2 hāniś cet kretṛdoṣeṇa kretur eva hi sā bhavet //
YāSmṛ, 2, 257.2 vikrīṇīte damas tatra mūlyāt tu dviguṇo bhavet //
YāSmṛ, 3, 65.1 nāśramaḥ kāraṇaṃ dharme kriyamāṇo bhaveddhi saḥ /
YāSmṛ, 3, 70.2 sṛjaty ekottaraguṇāṃs tathādatte bhavann api //
YāSmṛ, 3, 75.1 prathame māsi saṃkledabhūto dhātuvimūrchitaḥ /
YāSmṛ, 3, 116.2 rudrasyānucaro bhūtvā tenaiva saha modate //
YāSmṛ, 3, 139.2 pramādavān bhinnavṛtto bhavet tiryakṣu tāmasaḥ //
YāSmṛ, 3, 144.1 ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet /
YāSmṛ, 3, 186.2 punarāvartino bījabhūtā dharmapravartakāḥ //
YāSmṛ, 3, 197.2 dandaśūkaḥ pataṅgo vā bhavet kīṭo 'thavā kṛmiḥ //
YāSmṛ, 3, 212.2 araṇye nirjale deśe bhavati brahmarākṣasaḥ //
YāSmṛ, 3, 226.1 prāyaścittair apaity eno yad ajñānakṛtaṃ bhavet /
YāSmṛ, 3, 248.1 saṃgrāme vā hato lakṣyabhūtaḥ śuddhim avāpnuyāt /
YāSmṛ, 3, 280.1 avakīrṇī bhaved gatvā brahmacārī tu yoṣitam /
YāSmṛ, 3, 308.1 niśāyāṃ vā divā vāpi yad ajñānakṛtaṃ bhavet /
YāSmṛ, 3, 333.1 brāhmaṇaḥ pātratāṃ yāti kṣatriyo vijayī bhavet /