Occurrences

Nāradasmṛti

Nāradasmṛti
NāSmṛ, 1, 1, 1.2 tadā na vyavahāro 'bhūn na dveṣo nāpi matsaraḥ //
NāSmṛ, 1, 1, 6.2 taddhānau hīyate vādī taraṃs tām uttaro bhavet //
NāSmṛ, 1, 1, 44.2 sa vineyo 'nyathā kurvann āseddhā daṇḍabhāg bhavet //
NāSmṛ, 1, 1, 52.2 vineyaḥ sa bhaved rājñā hīna eva sa vādataḥ //
NāSmṛ, 1, 1, 53.1 nirṇiktavyavahāreṣu pramāṇam aphalaṃ bhavet /
NāSmṛ, 1, 1, 55.2 yat tu pramādān nocyeta tad bhūtam api hīyate //
NāSmṛ, 1, 2, 13.2 hīnādhikā bhaved vyarthā tāṃ yatnena vivarjayet //
NāSmṛ, 1, 2, 15.1 satyā bhāṣā na bhavati yady api syāt pratiṣṭhitā /
NāSmṛ, 1, 2, 17.2 ākulaṃ ca kriyādānaṃ kriyā caivākulā bhavet //
NāSmṛ, 1, 2, 29.2 saṃbhave sākṣiṇāṃ caiva divyā na bhavati kriyā //
NāSmṛ, 1, 3, 9.2 abruvan vibruvan vāpi naro bhavati kilbiṣī //
NāSmṛ, 1, 3, 12.1 rājā bhavaty anenās tu mucyante ca sabhāsadaḥ /
NāSmṛ, 2, 1, 13.2 abhyupetād ṛte yadvā saha patyā kṛtaṃ bhavet //
NāSmṛ, 2, 1, 38.1 kule jyeṣṭhas tathā śreṣṭhaḥ prakṛtisthaś ca yo bhavet /
NāSmṛ, 2, 1, 61.2 rajjuḥ kārpāsikaṃ sūtraṃ tac ced avikṛtaṃ bhavet //
NāSmṛ, 2, 1, 71.1 upekṣāṃ kurvatas tasya tūṣṇīṃ bhūtasya tiṣṭhataḥ /
NāSmṛ, 2, 1, 81.1 yad vināgamam apy ūrdhvaṃ bhuktaṃ pūrvais tribhir bhavet /
NāSmṛ, 2, 1, 123.1 yasmin syāt saṃśayo lekhye bhūtābhūtakṛte kvacit /
NāSmṛ, 2, 1, 124.1 lekhyaṃ yac cānyanāmāṅkaṃ hetvantarakṛtaṃ bhavet /
NāSmṛ, 2, 1, 132.2 kulaṃ kulavivādeṣu bhaveyus te 'pi sākṣiṇaḥ //
NāSmṛ, 2, 1, 134.2 prativarṇaṃ bhaveyus te sarve sarveṣu vā punaḥ //
NāSmṛ, 2, 1, 145.2 pūrvapakṣo bhaved yasya bhaveyus tasya sākṣiṇaḥ //
NāSmṛ, 2, 1, 145.2 pūrvapakṣo bhaved yasya bhaveyus tasya sākṣiṇaḥ //
NāSmṛ, 2, 1, 146.1 ādharyaṃ pūrvapakṣasya yasminn arthe vaśād bhavet /
NāSmṛ, 2, 1, 170.2 kāryagauravam āsādya bhaveyus te 'pi sākṣiṇaḥ //
NāSmṛ, 2, 1, 211.2 na brūyād akṣarasamaṃ na tan nigaditaṃ bhavet //
NāSmṛ, 2, 2, 5.2 tatrāpi daṇḍyaḥ sa bhavet tac ca sodayam āvahet //
NāSmṛ, 2, 2, 8.2 tasyāpy eṣa bhaved dharmaḥ ṣaḍ ete vidhayaḥ samāḥ //
NāSmṛ, 2, 3, 2.2 ādhārabhūtaḥ prakṣepas tenottiṣṭheyur aṃśataḥ //
NāSmṛ, 2, 5, 42.2 bhojyānnaḥ pratigṛhyaś ca bhavaty abhimataś ca saḥ //
NāSmṛ, 2, 6, 16.2 yat prasahya vṛko hanyāt pāle tatkilbiṣam bhavet //
NāSmṛ, 2, 7, 3.2 hīnamūlyam avelāyāṃ krīṇaṃs taddoṣabhāg bhavet //
NāSmṛ, 2, 8, 11.2 sa ca lābho 'rgham āsādya mahān bhavati vā na vā //
NāSmṛ, 2, 9, 4.2 parīkṣyābhimataṃ krītaṃ vikretur na bhavet punaḥ //
NāSmṛ, 2, 9, 7.2 sadoṣam api vikrītaṃ vikretur na bhavet punaḥ //
NāSmṛ, 2, 11, 17.2 setuṃ pravartayet kaścin na sa tatphalabhāg bhavet //
NāSmṛ, 2, 11, 25.2 pālaḥ śāsyo bhavet tatra na cecchaktyā nivārayet //
NāSmṛ, 2, 12, 29.2 guṇāpekṣaṃ bhaved dānam āsurādiṣu ca triṣu //
NāSmṛ, 2, 12, 30.2 dharmārthakāmasaṃyuktaṃ vācyaṃ tatrānṛtaṃ bhavet //
NāSmṛ, 2, 12, 55.2 na tatra bījino bhāgaḥ kṣetrikasyaiva tad bhavet //
NāSmṛ, 2, 12, 56.2 phalabhug yasya tat kṣetraṃ na bījī phalabhāg bhavet //
NāSmṛ, 2, 12, 59.1 narte kṣetraṃ bhavet sasyaṃ na ca bījaṃ vināsti tat /
NāSmṛ, 2, 12, 61.2 svecchayopeyuṣo dārān na doṣaḥ sāhaso bhavet //
NāSmṛ, 2, 12, 63.2 strī pumāṃś ca sameyātāṃ grāhyaṃ saṃgrahaṇaṃ bhavet //
NāSmṛ, 2, 12, 65.2 parasparasyānumate tac ca saṃgrahaṇaṃ bhavet //
NāSmṛ, 2, 13, 4.2 jyeṣṭhaṃ śreṣṭhavibhāgena yathā vāsya matir bhavet //
NāSmṛ, 2, 13, 6.1 śauryabhāryādhane hitvā yac ca vidyādhanaṃ bhavet /
NāSmṛ, 2, 13, 37.2 vibhāge sati dharmo 'pi bhaved eṣāṃ pṛthak pṛthak //
NāSmṛ, 2, 14, 22.2 voḍhavyaṃ tad bhavet tena na cet so 'nyatra tan nayet //
NāSmṛ, 2, 15/16, 18.2 vādeṣv avacanīyeṣu tad eva dviguṇaṃ bhavet //
NāSmṛ, 2, 15/16, 29.2 jihvāchedād bhavecchuddhiḥ sarvasvaharaṇena vā //
NāSmṛ, 2, 18, 16.1 rājānaś cen nābhaviṣyan pṛthivyāṃ daṇḍadhāraṇam /
NāSmṛ, 2, 18, 49.1 aśucir vacanād yasya śucir bhavati puruṣaḥ /
NāSmṛ, 2, 19, 37.1 caturviṃśāvaraḥ pūrvaḥ paraḥ ṣaṇṇavatir bhavet /
NāSmṛ, 2, 19, 40.1 goṣu brāhmaṇasaṃsthāsu sthūrāyāś chedanaṃ bhavet /
NāSmṛ, 2, 19, 47.2 bhavaty adharmo nṛpater dharmas tu viniyacchataḥ //
NāSmṛ, 2, 19, 54.1 anenā bhavati stenaḥ svakarmapratipādanāt /
NāSmṛ, 2, 19, 58.1 aṣṭāpādyaṃ tu śūdrasya steye bhavati kilbiṣam /
NāSmṛ, 2, 19, 59.2 tatrāpi ca viśeṣeṇa vidvatsv abhyadhikaṃ bhavet //
NāSmṛ, 2, 20, 9.1 pādayor antaraṃ hastaṃ bhaved adhyardham eva ca /
NāSmṛ, 2, 20, 12.2 samo vā hīyamāno vā na viśuddho bhaven naraḥ //
NāSmṛ, 2, 20, 20.2 adagdhaḥ sarvato yas tu sa viśuddho bhaven naraḥ //
NāSmṛ, 2, 20, 26.2 pratyānītasya tasyātha sa viśuddho bhaven naraḥ //
NāSmṛ, 2, 20, 30.2 yataś cāgnir abhūd asmāt tatas toyaṃ viśiṣyate //
NāSmṛ, 2, 20, 44.1 dvisaptāhāt paraṃ yasya mahad vā vaikṛtaṃ bhavet /