Occurrences

Āryāsaptaśatī

Āryāsaptaśatī
Āsapt, 1, 37.2 prāgalbhyam adhikam āptuṃ vāṇī bāṇo babhūveti //
Āsapt, 2, 3.2 bakavighasapaṅkasārā na cirāt kāveri bhavitāsi //
Āsapt, 2, 24.2 tadgatim icchantyaḥ sakhi bhavanti viphalaśramāḥ hāsyāḥ //
Āsapt, 2, 33.2 mama sakhyāḥ patasi kare paśyāmi yathā ṛjur bhavasi //
Āsapt, 2, 44.2 asyāḥ premṇaḥ pātraṃ na bhavasi sarito rasasyeva //
Āsapt, 2, 58.2 khalam api tudanti meḍhībhūtaṃ madhyastham ālambya //
Āsapt, 2, 66.1 antarbhūto nivasati jaḍe jaḍaḥ śiśiramahasi hariṇa iva /
Āsapt, 2, 68.2 jyākārmukayoḥ kaścid guṇabhūtaḥ kaścid api bhartā //
Āsapt, 2, 75.1 āloka eva vimukhī kvacid api divase na dakṣiṇā bhavasi /
Āsapt, 2, 81.1 āropitā śilāyām aśmeva tvaṃ bhaveti mantreṇa /
Āsapt, 2, 189.2 ko bhavati ratnakaṇṭakam amṛte kasyārucir udeti //
Āsapt, 2, 209.2 mama naukādvitayārpitaguṇa iva hṛdayaṃ dvidhā bhavati //
Āsapt, 2, 215.1 granthilatayā kim ikṣoḥ kim apabhraṃśena bhavati gītasya /
Āsapt, 2, 235.2 kānte mama gantavyā bhūr etair eva picchilitā //
Āsapt, 2, 276.2 āśleṣo bālānāṃ bhavati khalānāṃ ca sambhedaḥ //
Āsapt, 2, 293.2 rākeva viṣṭiyuktā bhavato 'bhimatāya niśi bhavatu //
Āsapt, 2, 299.1 dharmārambhe'py asatāṃ parahiṃsaiva prayojikā bhavati /
Āsapt, 2, 309.1 nottapane na snehaṃ harati na nirvāti na malino bhavati /
Āsapt, 2, 317.2 bhāra iva viṣamabhāryaḥ sudurvaho bhavati gṛhavāsaḥ //
Āsapt, 2, 353.1 priya āyāte dūrād abhūta iva saṅgamo 'bhavat pūrvaḥ /
Āsapt, 2, 357.2 jāyājita iti rūḍhā janaśrutir me yaśo bhavatu //
Āsapt, 2, 381.1 priya āyāto dūrād iti yā prītir babhūva gehinyāḥ /
Āsapt, 2, 390.2 kālindīpuṭabhedaḥ kāliyapuṭabhedanaṃ bhavati //
Āsapt, 2, 405.1 bhavati nidāghe dīrghe yatheha yamuneva yāminī tanvī /
Āsapt, 2, 411.1 bhavitāsi rajani yasyām adhvaśramaśāntaye padaṃ dadhatīm /
Āsapt, 2, 432.2 sajjanayoḥ stanayor iva nirantaraṃ saṃgataṃ bhavati //
Āsapt, 2, 473.2 bhavati bhavanaṃ tad anyat prāgvaṃśaḥ parṇaśālā vā //
Āsapt, 2, 480.1 rūpaguṇahīnahāryā bhavati laghur dhūlir anilacapaleva /
Āsapt, 2, 487.2 pūrṇo bhavati suvṛttas tuṣārarucir apacaye vakraḥ //
Āsapt, 2, 509.2 magnamahīnistāre hariḥ paraṃ stabdharomābhūt //
Āsapt, 2, 531.1 vaiguṇye'pi hi mahatā vinirmitaṃ bhavati karma śobhāyai /
Āsapt, 2, 548.1 śocyaiva sā kṛśāṅgī bhūtimayī bhavatu guṇamayī vāpi /
Āsapt, 2, 555.2 phalam etasya bhaviṣyati tava caṇḍīcaraṇareṇumṛjā //
Āsapt, 2, 582.2 vātād avāritād api bhavati gavākṣānilaḥ śītaḥ //
Āsapt, 2, 637.1 subhaga vyajanavicālanaśithilabhujābhūd iyaṃ vayasyāpi /
Āsapt, 2, 646.2 sa vyaṅga eva bhavati prathamo vinatātanūja iva //
Āsapt, 2, 647.1 sajjana eva hi vidyā śobhanāyai bhavati durjane moghā /
Āsapt, 2, 648.2 pīyūṣe'pi hi bheṣajabhāvopanate bhavaty aruciḥ //