Occurrences

Kokilasaṃdeśa

Kokilasaṃdeśa
KokSam, 1, 10.2 kāntodantaḥ suhṛdupanato viprayogārditānāṃ prāyaḥ strīṇāṃ bhavati kimapi prāṇasandhāraṇāya //
KokSam, 1, 29.2 tatrārāmāḥ surabhisacivaṃ tvāṃ sakhe mānayeyus tulyaprītirbhavati hi jano rājavad rājamitre //
KokSam, 1, 36.2 lakṣmīnārāyaṇapuramiti khyātamantarmurāreḥ prāpyāvāsaṃ bhava pikapate pāvanānāṃ purogaḥ //
KokSam, 1, 37.2 nāsāmuktābharaṇakiraṇonmiśramandasmitānāṃ veśastrīṇāṃ bhavati vivaśo vibhramairdarpako 'pi //
KokSam, 1, 45.2 yuddhe yeṣāmahitahataye caṇḍikā saṃnidhatte teṣāmeṣāṃ stutiṣu na bhavet kasya vaktraṃ pavitram //
KokSam, 1, 49.2 yātrodyukte subhaga bhavati vyañjayedātmasādaṃ muktāścyotanmadhurasamiṣān muñcatī bāṣpaleśam //
KokSam, 1, 56.2 bimbavyājādviśati bhavati syādamuṣyeti śaṅke spaṣṭāṅkasya kṣaṇamudayagasyendubimbasya lakṣmīḥ //
KokSam, 1, 75.2 lumpestasya śramajalakaṇān komalaiḥ pakṣavātair bhūyāt prītyai laghu ca samaye sevanaṃ hi prabhūṇām //
KokSam, 2, 3.2 yatrārabdhe dinakarakarair apyahārye 'ndhakāre lolākṣīṇāṃ bhavati divase nirviśaṅko 'bhisāraḥ //
KokSam, 2, 21.2 kamraṃ cakraṃ mṛdukarikaradvandvamabje salīle sarvaṃ caitanmadanaghaṭitaṃ saumya sambhūya sābhūt //
KokSam, 2, 24.2 tādṛgbhūte manasi vivaśe kiṃ nu kurvīta seyaṃ yadyacceto vimṛśati girāṃ tattadevābhidheyam //
KokSam, 2, 26.2 tasmin asyā bhavati niyataṃ hanta cintākulāyā gaṇḍanyastaḥ karakisalayaḥ karṇajāhe 'vataṃsaḥ //
KokSam, 2, 39.2 itthaṃ baddhāñjali kṛtaruṣaṃ bhāvitāmagratastāṃ sāhaṃbhūtā priyacaṭuśatairudyatā vānunetum //
KokSam, 2, 45.1 vakturvaktraṃ tamasi bhavato naiva dṛśyeta rātrāv āmadhyāhnaṃ bhavati niyamavyākulā vāsare sā /
KokSam, 2, 45.1 vakturvaktraṃ tamasi bhavato naiva dṛśyeta rātrāv āmadhyāhnaṃ bhavati niyamavyākulā vāsare sā /
KokSam, 2, 64.1 pratyākhyātaḥ praṇayini ruṣā bimbito 'haṃ stane te sairandhryajñā sthagayitumabhūccandanena pravṛttā /
KokSam, 2, 69.2 mānyaśrīḥ syānmadananṛpateḥ kokilā te 'nukūlā bhūyānmaivaṃ sakṛdapi tayā viprayogaprasaṅgaḥ //