Occurrences

Taittirīyopaniṣad

Taittirīyopaniṣad
TU, 1, 1, 1.4 śaṃ no bhavatvaryamā /
TU, 1, 4, 1.4 amṛtasya deva dhāraṇo bhūyāsam /
TU, 1, 6, 2.4 etattato bhavati ākāśaśarīraṃ brahma satyātma prāṇārāmaṃ manaānandam śāntisamṛddham amṛtam /
TU, 1, 11, 2.2 mātṛdevo bhava /
TU, 1, 11, 2.3 pitṛdevo bhava /
TU, 1, 11, 2.4 ācāryadevo bhava /
TU, 1, 11, 2.5 atithidevo bhava /
TU, 1, 12, 1.2 śaṃ no bhavatvaryamā /
TU, 2, 1, 3.15 tadapyeṣa śloko bhavati //
TU, 2, 2, 1.25 tadapyeṣa śloko bhavati //
TU, 2, 3, 1.15 tadapyeṣa śloko bhavati //
TU, 2, 4, 1.13 tadapyeṣa śloko bhavati //
TU, 2, 5, 1.15 tadapyeṣa śloko bhavati //
TU, 2, 6, 1.1 asanneva sa bhavati asad brahmeti veda cet /
TU, 2, 6, 1.12 tadanupraviśya sacca tyaccābhavat /
TU, 2, 6, 1.14 satyamabhavat yadidaṃ kiñca /
TU, 2, 6, 1.16 tadapyeṣa śloko bhavati //
TU, 2, 7, 1.4 rasaṃ hyevāyaṃ labdhvānandī bhavati /
TU, 2, 7, 1.7 yadā hyevaiṣa etasminnadṛśye 'nātmye 'nirukte 'nilayane 'bhayaṃ pratiṣṭhāṃ vindate atha so 'bhayaṃ gato bhavati /
TU, 2, 7, 1.8 yadā hyevaiṣa etasminnudaramantaraṃ kurute atha tasya bhayaṃ bhavati /
TU, 2, 7, 1.10 tadapyeṣa śloko bhavati //
TU, 2, 8, 1.3 saiṣānandasya mīmāṃsā bhavati /
TU, 2, 8, 5.7 tadapyeṣa śloko bhavati //
TU, 3, 6, 1.8 annavānannādo bhavati /
TU, 3, 6, 1.9 mahānbhavati prajayā paśubhirbrahmavarcasena /
TU, 3, 7, 1.9 annavānannādo bhavati /
TU, 3, 7, 1.10 mahānbhavati prajayā paśubhirbrahmavarcasena /
TU, 3, 8, 1.9 annavānannādo bhavati /
TU, 3, 8, 1.10 mahānbhavati prajayā paśubhirbrahmavarcasena /
TU, 3, 9, 1.9 annavānannādo bhavati /
TU, 3, 9, 1.10 mahānbhavati prajayā paśubhirbrahmavarcasena /
TU, 3, 10, 3.6 pratiṣṭhāvān bhavati /
TU, 3, 10, 3.8 mahānbhavati /
TU, 3, 10, 3.10 mānavānbhavati //
TU, 3, 10, 4.4 brahmavānbhavati /