Occurrences

Sūryasiddhānta

Sūryasiddhānta
SūrSiddh, 1, 12.2 tattriṃśatā bhaven māsaḥ sāvano 'rkodayais tathā //
SūrSiddh, 1, 28.2 tattriṃśatā bhaved rāśir bhagaṇo dvādaśaiva te //
SūrSiddh, 1, 35.1 bhavanti śaśino māsāḥ sūryendubhagaṇāntaram /
SūrSiddh, 1, 39.2 bhavanti bhodayā bhānubhagaṇair ūnitāḥ kvahāḥ //
SūrSiddh, 1, 53.2 vibhājito madhyagatyā bhagaṇādir graho bhavet //
SūrSiddh, 1, 59.2 tadvargato daśaguṇāt padaṃ bhūparidhir bhavet //
SūrSiddh, 1, 63.2 yadā bhavet tadā prācyāṃ svasthānaṃ madhyato bhavet //
SūrSiddh, 1, 63.2 yadā bhavet tadā prācyāṃ svasthānaṃ madhyato bhavet //
SūrSiddh, 1, 64.1 aprāpya ca bhavet paścād evaṃ vāpi nimīlanāt /
SūrSiddh, 1, 66.1 vārapravṛttiḥ prāgdeśe kṣapārdhe 'bhyadhike bhavet /
SūrSiddh, 1, 67.2 gate śodhyaṃ yutaṃ gamye kṛtvā tātkāliko bhavet //
SūrSiddh, 2, 11.1 ato dhanarṇaṃ sumahat teṣāṃ gativaśād bhavet /
SūrSiddh, 2, 30.1 gatād bhujajyā viṣame gamyāt koṭiḥ pade bhavet /
SūrSiddh, 2, 30.2 yugme tu gamyād bāhujyā koṭijyā tu gatād bhavet //
SūrSiddh, 2, 47.2 dorjyāntarādikaṃ kṛtvā bhuktāv ṛṇadhanaṃ bhavet //
SūrSiddh, 2, 51.2 ṛṇam ūne 'dhike projjhya śeṣaṃ vakragatir bhavet //
SūrSiddh, 2, 52.2 savyetarākṛṣṭatanur bhavet vakragatis tadā //
SūrSiddh, 2, 54.1 bhavanti vakriṇas tais tu svaiḥ svaiś cakrād viśodhitaiḥ /