Occurrences

Cakra (?) on Suśr
Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nādabindūpaniṣat
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Vṛddhayamasmṛti
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nyāyabhāṣya
Nyāyabindu
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Tattvavaiśāradī
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhramarāṣṭaka
Bhāvaprakāśa
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Devīmāhātmya
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Hārāṇacandara on Suśr
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kauśikasūtradārilabhāṣya
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasikasaṃjīvanī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 3.0 āgantāvapi hi vātādiliṅgaṃ śarīrakṣobhādavaśyaṃ bhavati paraṃ tat kiyantamapi kālaṃ vātādicikitsāprayojanakaṃ na bhavati yaduktaṃ tatrābhighātajo vāyuḥ prāyo raktaṃ pradūṣayan ityādi //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 3.0 āgantāvapi hi vātādiliṅgaṃ śarīrakṣobhādavaśyaṃ bhavati paraṃ tat kiyantamapi kālaṃ vātādicikitsāprayojanakaṃ na bhavati yaduktaṃ tatrābhighātajo vāyuḥ prāyo raktaṃ pradūṣayan ityādi //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 4.0 mānase'pi kāmādau doṣakopo bhavatyeva yaduktaṃ kāmaśokabhayādvāyur ityādi //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 6.0 āgantāvapi kālānubandhāddoṣakriyayā phalaṃ bhavati //
Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 5, 1.0 na iha katakaṃ payasa iva paṅkasya prasādanāya bhavatīti //
Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 3.0 indro vai vṛtraṃ hatvā mahān abhavad yan mahān abhavat tan mahāvratam abhavat tan mahāvratasya mahāvratatvam //
AĀ, 1, 1, 1, 3.0 indro vai vṛtraṃ hatvā mahān abhavad yan mahān abhavat tan mahāvratam abhavat tan mahāvratasya mahāvratatvam //
AĀ, 1, 1, 1, 3.0 indro vai vṛtraṃ hatvā mahān abhavad yan mahān abhavat tan mahāvratam abhavat tan mahāvratasya mahāvratatvam //
AĀ, 1, 1, 1, 7.0 puṣṭir vai viśaḥ puṣṭimān bhavatīti //
AĀ, 1, 1, 1, 8.0 atithim iti padaṃ bhavati naitat kuryād ity āhur īśvaro 'tithir eva caritoḥ //
AĀ, 1, 1, 1, 10.0 yo vai bhavati yaḥ śreṣṭhatām aśnute sa vā atithir bhavati //
AĀ, 1, 1, 1, 10.0 yo vai bhavati yaḥ śreṣṭhatām aśnute sa vā atithir bhavati //
AĀ, 1, 1, 1, 15.0 ta ete 'nuṣṭupśīrṣāṇas trayas tṛcā bhavanti brahma vai gāyatrī vāg anuṣṭub brahmaṇaiva tad vācaṃ saṃdadhāti //
AĀ, 1, 1, 2, 5.0 tāni catvāri chandāṃsi bhavanti catuṣpādā vai paśavaḥ paśūnām avaruddhyai //
AĀ, 1, 1, 2, 6.0 tāni trīṇi chandāṃsi bhavanti trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AĀ, 1, 1, 2, 7.0 te dve chandasī bhavataḥ pratiṣṭhāyā eva //
AĀ, 1, 1, 2, 9.0 tāḥ parāgvacanena pañcaviṃśatir bhavanti pañcaviṃśo 'yaṃ puruṣo daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 1, 2, 10.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 1, 3, 1.0 gāyatraṃ praugaṃ kuryād ity āhus tejo vai brahmavarcasaṃ gāyatrī tejasvī brahmavarcasī bhavatīti //
AĀ, 1, 1, 3, 2.0 auṣṇihaṃ praugaṃ kuryād ity āhur āyur vā uṣṇig āyuṣmān bhavatīti //
AĀ, 1, 1, 3, 4.0 bārhataṃ praugaṃ kuryād ity āhuḥ śrīr vai bṛhatī śrīmān bhavatīti //
AĀ, 1, 1, 3, 5.0 pāṅktaṃ praugaṃ kuryād ity āhur annaṃ vai paṅktir annavān bhavatīti //
AĀ, 1, 1, 3, 6.0 traiṣṭubhaṃ praugaṃ kuryād ity āhur vīryaṃ vai triṣṭub vīryavān bhavatīti //
AĀ, 1, 1, 3, 7.0 jāgataṃ praugaṃ kuryād ity āhur jāgatā vai paśavaḥ paśumān bhavatīti //
AĀ, 1, 1, 4, 2.0 araṃ hāsmā etad ahar bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 17.0 tāḥ parāgvacanenaikaviṃśatir bhavanty ekaviṃśo 'yaṃ puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśas tam imam ātmānam ekaviṃśaṃ saṃskurute //
AĀ, 1, 1, 4, 18.0 tās triḥ prathamayā trir uttamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 1, 4, 19.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti bhavanti //
AĀ, 1, 1, 4, 19.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti bhavanti //
AĀ, 1, 2, 1, 9.0 tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ vṛṣā vṛṣatvebhir mahitveti vṛṣaṇvad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 2, 16.0 viśvaṃ hāsmai mitraṃ bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 2, 2, 19.0 tāḥ parāgvacanena saptanavatir bhavanti sā yā navatis tisras tās triṃśinyo virājo 'tha yāḥ saptātiyanti yaivaiṣā praśaṃsā sāptyasya tasyā eva //
AĀ, 1, 2, 2, 20.0 tās triḥ prathamayā trir uttamayaikaśataṃ bhavanti pañcāṅgulayaś catuṣparvā dve kakṣasī doś cākṣaś cāṃsaphalakaṃ ca sā pañcaviṃśatiḥ pañcaviṃśānītarāṇi hy aṅgāni tacchatam ātmaikaśatatamaḥ //
AĀ, 1, 2, 3, 9.0 ubhayyo rajjavo bhavanti dakṣiṇāś ca savyāś ca dakṣiṇā vā ekeṣāṃ paśūnāṃ rajjavaḥ savyā ekeṣāṃ tad yad ubhayyo rajjavo bhavanty ubhayeṣāṃ paśūnām āptyai //
AĀ, 1, 2, 3, 9.0 ubhayyo rajjavo bhavanti dakṣiṇāś ca savyāś ca dakṣiṇā vā ekeṣāṃ paśūnāṃ rajjavaḥ savyā ekeṣāṃ tad yad ubhayyo rajjavo bhavanty ubhayeṣāṃ paśūnām āptyai //
AĀ, 1, 3, 3, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 1, 3, 4, 10.0 dvir yad ete trir bhavanty ūmā iti dvau vai santau mithunau prajāyete prajātyai //
AĀ, 1, 3, 4, 19.0 etāni vāva sarvāṇi chandāṃsi yāny etāni virāṭcaturthāny evam u haivaivaṃ viduṣa etad ahaḥ sarvaiś chandobhiḥ pratipannaṃ bhavati //
AĀ, 1, 3, 5, 8.0 tās triḥ prathamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 3, 5, 9.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 3, 6, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 1, 3, 7, 6.0 dve daśākṣare bhavata ubhayor annādyayor upāptyai yac ca padvad yac cāpādakam iti //
AĀ, 1, 3, 7, 7.0 aṣṭādaśāṣṭādaśākṣarāṇi bhavanti yāni daśa nava prāṇā ātmaiva daśamaḥ sātmanaḥ saṃskṛtir aṣṭāvaṣṭā udyante //
AĀ, 1, 3, 8, 3.0 nadaṃ va odatīnām itī3ṁ uṣṇig akṣarair bhavaty anuṣṭup pādair āyur vā uṣṇig vāg anuṣṭup //
AĀ, 1, 3, 8, 5.0 tās triḥ prathamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 3, 8, 6.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 3, 8, 12.0 sahasradhā pañcadaśāny uktheti pañca hi daśato bhavanti yāvad dyāvāpṛthivī tāvad it tad iti yāvatī vai dyāvāpṛthivī tāvān ātmā //
AĀ, 1, 3, 8, 14.0 yāvad brahma viṣṭhitaṃ tāvatī vāg iti yatra ha kva ca brahma tad vāg yatra vā vāk tad vā brahmety etat tad uktaṃ bhavati //
AĀ, 1, 3, 8, 16.0 ṣaᄆṛcaṃ bhavati ṣaḍ vā ṛtava ṛtūnām āptyai //
AĀ, 1, 3, 8, 17.0 pañcarcaṃ bhavati pañcapadā paṅktiḥ paṅktir vā annam annādyasyāvaruddhyai //
AĀ, 1, 3, 8, 18.0 tṛco bhavati //
AĀ, 1, 4, 1, 8.0 tad gāyatrīṣu bhavaty agraṃ vai chandasāṃ gāyatry agram aṅgānāṃ śiraḥ //
AĀ, 1, 4, 1, 9.0 tad arkavatīṣu bhavaty agnir vā arkaḥ //
AĀ, 1, 4, 1, 10.0 tā nava bhavanti navakapālaṃ vai śiraḥ //
AĀ, 1, 4, 1, 11.0 daśamīṃ śaṃsati tvak keśā ity eva sā bhavati //
AĀ, 1, 4, 1, 13.0 tau trivṛc ca stomo bhavato gāyatraṃ ca chanda etayor vai stomachandasoḥ prajātim anu sarvam idaṃ prajāyate yad idaṃ kiñca prajātyai //
AĀ, 1, 4, 1, 18.0 tā virājo bhavanti tasmāt puruṣaḥ puruṣam āha vi vā asmāsu rājasi grīvā vai dhārayasīti stabhamānaṃ vā yad vā dutāḥ saṃbāḍhatamāḥ satyo 'nnatamāṃ pratyacyante 'nnaṃ hi virāḍ annam u vīryam //
AĀ, 1, 4, 2, 2.0 so 'yaṃ lokaḥ so 'yam agniḥ sā vāk tad rathantaraṃ sa vasiṣṭhas tacchataṃ tāni ṣaḍ vīryāṇi bhavanti //
AĀ, 1, 4, 2, 7.0 so 'sau lokaḥ so 'sāv ādityas tan manas tad bṛhat sa bharadvājas tacchataṃ tāni ṣaḍ vīryāṇi bhavanti //
AĀ, 1, 4, 2, 9.0 tā ūnātiriktau bhavato vṛṣā vai bṛhad yoṣā rathantaram atiriktaṃ vai puṃso nyūnaṃ striyai tasmād ūnātiriktau bhavataḥ //
AĀ, 1, 4, 2, 9.0 tā ūnātiriktau bhavato vṛṣā vai bṛhad yoṣā rathantaram atiriktaṃ vai puṃso nyūnaṃ striyai tasmād ūnātiriktau bhavataḥ //
AĀ, 1, 4, 2, 10.0 atho ekena ha vai pattreṇa suparṇasyottaraḥ pakṣo jyāyāṃs tasmād ekayarcottaraḥ pakṣo bhūyān bhavati //
AĀ, 1, 4, 2, 14.0 tā ekaviṃśatir dvipadā bhavanty ekaviṃśatir hīmāni pratyañci suparṇasya pattrāṇi bhavanti //
AĀ, 1, 4, 2, 14.0 tā ekaviṃśatir dvipadā bhavanty ekaviṃśatir hīmāni pratyañci suparṇasya pattrāṇi bhavanti //
AĀ, 1, 5, 1, 2.0 tā ekaviṃśatir bhavanty ekaviṃśatir hi tā antar udare vikṛtayaḥ //
AĀ, 1, 5, 1, 4.0 tā vichandaso bhavanti vikṣudram iva vā antastyam aṇīya iva ca sthavīya iva ca //
AĀ, 1, 5, 1, 9.0 tāḥ ṣaṭpadā bhavanti pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AĀ, 1, 5, 1, 10.0 dvitīyā saptapadā bhavati tāṃ gāyatrīṃ cānuṣṭubhaṃ ca karoti brahma vai gāyatrī vāg anuṣṭub brahmaṇaiva tad vācaṃ saṃdadhāti //
AĀ, 1, 5, 2, 2.0 tās triṣṭubjagatyo bhavanti //
AĀ, 1, 5, 2, 17.0 divīva dyām adhi naḥ śromataṃ dhā iti yatra ha kva ca brahmaṇyā vāg udyate taddhāsya kīrtir bhavati yatraivaṃ vidvān etayā paridadhāti tasmād evaṃ vidvān etayaiva paridadhyāt //
AĀ, 2, 1, 2, 18.0 attā ha vā ādyo bhavati //
AĀ, 2, 1, 4, 2.0 tad ūrdhvam udasarpat tā ūrū abhavatām //
AĀ, 2, 1, 4, 3.0 uru gṛṇīhīty abravīt tad udaram abhavat //
AĀ, 2, 1, 4, 4.0 urv eva me kurv ity abravīt tad uro 'bhavat //
AĀ, 2, 1, 4, 6.0 ūrdhvaṃ tv evodasarpat tacchiro 'śrayata yacchiro 'śrayata tacchiro 'bhavat tacchirasaḥ śirastvam //
AĀ, 2, 1, 4, 10.0 tā abruvan hantāsmāccharīrād utkrāmāma tad yasminn utkrānta idaṃ śarīraṃ patsyati tad ukthaṃ bhaviṣyatīti //
AĀ, 2, 1, 4, 16.0 tad aśīryatāśārītī3ṃ tac charīram abhavat taccharīrasya śarīratvam //
AĀ, 2, 1, 4, 17.0 śīryate ha vā asya dviṣan pāpmā bhrātṛvyaḥ parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AĀ, 2, 1, 4, 19.0 tā abruvan hantedaṃ punaḥ śarīraṃ praviśāma tad yasmin naḥ prapanna idaṃ śarīram utthāsyati tad ukthaṃ bhaviṣyatīti //
AĀ, 2, 1, 4, 24.0 prāṇaḥ prāviśat tat prāṇe prapanna udatiṣṭhat tad uktham abhavat //
AĀ, 2, 1, 5, 1.0 taṃ devāḥ prāṇayanta sa praṇītaḥ prātāyata prātāyītī3ṃ tat prātar abhavat samāgād itī3ṃ tat sāyam abhavad ahar eva prāṇo rātrir apānaḥ //
AĀ, 2, 1, 5, 1.0 taṃ devāḥ prāṇayanta sa praṇītaḥ prātāyata prātāyītī3ṃ tat prātar abhavat samāgād itī3ṃ tat sāyam abhavad ahar eva prāṇo rātrir apānaḥ //
AĀ, 2, 1, 5, 2.0 vāg agniś cakṣur asāv ādityaś candramā mano diśaḥ śrotraṃ sa eṣa prahitāṃ saṃyogo 'dhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 2, 1, 5, 6.0 sa yadi ha vā api mṛṣā vadati satyaṃ haivāsyoditaṃ bhavati ya evam etat satyasya satyatvaṃ veda //
AĀ, 2, 1, 7, 3.0 yāvad anu pṛthivī yāvad anv agnis tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate pṛthivyāś cāgneś ca ya evam etāṃ vāco vibhūtiṃ veda //
AĀ, 2, 1, 7, 5.0 yāvad anv antarikṣaṃ yāvad anu vāyus tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate 'ntarikṣasya ca vāyoś ca ya evam etāṃ prāṇasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 7.0 yāvad anu dyaur yāvad anv ādityas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate divaś cādityasya ca ya evam etāṃ cakṣuṣo vibhūtiṃ veda //
AĀ, 2, 1, 7, 9.0 yāvad anu diśo yāvad anu candramās tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate diśāṃ ca candramasaś ca ya evam etāṃ śrotrasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 11.0 yāvad anv āpo yāvad anu varuṇas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate 'pāṃ ca varuṇasya ca ya evam etāṃ manaso vibhūtiṃ veda //
AĀ, 2, 1, 8, 1.0 āpā3 ity āpa iti tad idam āpa evedaṃ vai mūlam adas tūlam ayaṃ pitaite putrā yatra ha kva ca putrasya tat pitur yatra vā pitus tad vā putrasyety etat tad uktaṃ bhavati //
AĀ, 2, 1, 8, 4.0 girati ha vai dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AĀ, 2, 1, 8, 6.0 taṃ bhūtir iti devā upāsāṃcakrire te babhūvus tasmāddhāpyetarhi supto bhūr bhūr ity eva praśvasiti //
AĀ, 2, 1, 8, 8.0 bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evam veda //
AĀ, 2, 1, 8, 8.0 bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evam veda //
AĀ, 2, 1, 8, 11.0 apāṅ prāṅ eti svadhayā gṛbhīta ity apānena hy ayaṃ yataḥ prāṇo na parāṅ bhavati //
AĀ, 2, 2, 1, 2.0 taṃ śataṃ varṣāṇy abhyārcat tasmācchataṃ varṣāṇi puruṣāyuṣo bhavanti taṃ yac chataṃ varṣāṇy abhyārcat tasmācchatarcinas tasmāc chatarcina ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 5.0 so 'bravīd aham idaṃ sarvam asāni yac ca kṣudraṃ yac ca mahad iti te kṣudrasūktāś cābhavan mahāsūktāś ca tasmāt kṣudrasūktās tasmāt kṣudrasūktā ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 6.0 sūktaṃ batāvocateti tat sūktam abhavat tasmāt sūktaṃ tasmāt sūktam ity ācakṣata etam eva santam //
AĀ, 2, 2, 4, 2.0 etaddha sma vai tad vidvān vasiṣṭho vasiṣṭho babhūva tata etan nāmadheyaṃ lebhe //
AĀ, 2, 2, 4, 4.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya ṣaṭtriṃśatam akṣarāṇāṃ sahasrāṇi bhavanti tāvanti śatasaṃvatsarasyāhnāṃ sahasrāṇi bhavanti vyañjanair eva rātrīr āpnuvanti svarair ahāni //
AĀ, 2, 2, 4, 4.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya ṣaṭtriṃśatam akṣarāṇāṃ sahasrāṇi bhavanti tāvanti śatasaṃvatsarasyāhnāṃ sahasrāṇi bhavanti vyañjanair eva rātrīr āpnuvanti svarair ahāni //
AĀ, 2, 3, 1, 3.0 ayanaṃ ha vai samānānāṃ bhavati ya evaṃ veda //
AĀ, 2, 3, 1, 4.0 tasmin yo 'nnaṃ cānnādaṃ ca vedāhāsminn annādo jāyate bhavaty asyānnam //
AĀ, 2, 3, 1, 5.0 āpaś ca pṛthivī cānnam etanmayāni hy annāni bhavanti jyotiś ca vāyuś cānnādam etābhyāṃ hīdaṃ sarvam annam atty āvapanam ākāśa ākāśe hīdaṃ sarvaṃ samopyate //
AĀ, 2, 3, 1, 6.0 āvapanaṃ ha vai samānānāṃ bhavati ya evaṃ veda //
AĀ, 2, 3, 1, 7.0 tasmin yo 'nnaṃ cānnādaṃ ca vedāhāsminn annādo jāyate bhavaty asyānnam //
AĀ, 2, 3, 1, 9.0 teṣāṃ ya ubhayatodantāḥ puruṣasyānu vidhāṃ vihitās te 'nnādā annam itare paśavas tasmāt ta itarān paśūn adhīva caranty adhīva hy anne 'nnādo bhavati //
AĀ, 2, 3, 2, 6.0 athetareṣāṃ paśūnām aśanāpipāse evābhivijñānaṃ na vijñātaṃ vadanti na vijñātaṃ paśyanti na viduḥ śvastanaṃ na lokālokau ta etāvanto bhavanti yathāprajñaṃ hi saṃbhavāḥ //
AĀ, 2, 3, 4, 4.0 pañcakṛtvaḥ prastauti pañcakṛtva udgāyati pañcakṛtvaḥ pratiharati pañcakṛtva upadravati pañcakṛtvo nidhanam upayanti tat stobhasahasraṃ bhavati //
AĀ, 2, 3, 4, 7.0 tāni trīṇi chandāṃsi bhavanti tredhāvihitaṃ vā idam annam aśanaṃ pānaṃ khādas tad etair āpnoti //
AĀ, 2, 3, 5, 6.0 vāci vai tad aindraṃ prāṇaṃ nyacāyann ity etat tad uktaṃ bhavati //
AĀ, 2, 3, 5, 7.0 sa heśvaro yaśasvī kalyāṇakīrtir bhavitor īśvaro ha tu purāyuṣaḥ praitor iti ha smāhākṛtsno hy eṣa ātmā yad vāg abhi hi prāṇena manase 'syamāno vācā nānubhavati //
AĀ, 2, 3, 5, 11.0 sa heśvaro yaśasvī kalyāṇakīrtir bhavitor īśvaro ha tu purāyuṣaḥ praitor iti ha smāha kṛtsno hy eṣa ātmā yad bṛhatī tasmād bṛhatīm evābhisaṃpādayet //
AĀ, 2, 3, 6, 1.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasyaikādaśānuṣṭubhāṃ śatāni bhavanti pañcaviṃśatiś cānuṣṭubha āttaṃ vai bhūyasā kanīyaḥ //
AĀ, 2, 3, 6, 3.0 vācam aṣṭāpadīm aham ity aṣṭau hi caturakṣarāṇi bhavanti //
AĀ, 2, 3, 6, 6.0 indrāt pari tanvaṃ mama iti tad yad evaitad bṛhatīsahasram anuṣṭupsampannaṃ bhavati tasmāt tad aindrāt prāṇād bṛhatyai vācam anuṣṭubhaṃ tanvaṃ saṃnirmimīte //
AĀ, 2, 3, 6, 9.0 tad etat puṣpaṃ phalaṃ vāco yat satyaṃ sa heśvaro yaśasvī kalyāṇakīrtir bhavitoḥ puṣpaṃ hi phalaṃ vācaḥ satyaṃ vadati //
AĀ, 2, 3, 6, 15.0 tasmāt kāla eva dadyāt kāle na dadyāt tat satyānṛte mithunīkaroti tayor mithunāt prajāyate bhūyān bhavati //
AĀ, 2, 3, 6, 17.0 akāro vai sarvā vāk saiṣā sparśoṣmabhir vyajyamānā bahvī nānārūpā bhavati //
AĀ, 2, 3, 7, 2.0 sa ya evam etam indraṃ bhūtānām adhipatiṃ veda visrasā haivāsmāl lokāt praitīti ha smāha mahidāsa aitareyaḥ pretyendro bhūtvaiṣu lokeṣu rājati //
AĀ, 2, 3, 7, 4.0 tad yad etat striyāṃ lohitaṃ bhavaty agnes tad rūpaṃ tasmāt tasmān na bībhatsetātha yad etat puruṣe reto bhavaty ādityasya tad rūpaṃ tasmāt tasmān na bībhatseta //
AĀ, 2, 3, 7, 4.0 tad yad etat striyāṃ lohitaṃ bhavaty agnes tad rūpaṃ tasmāt tasmān na bībhatsetātha yad etat puruṣe reto bhavaty ādityasya tad rūpaṃ tasmāt tasmān na bībhatseta //
AĀ, 2, 3, 8, 2.4 tatra devāḥ sarva ekaṃ bhavanti //
AĀ, 2, 3, 8, 3.4 tatra devāḥ sarva ekaṃ bhavanti //
AĀ, 2, 3, 8, 5.2 tatra devāḥ sarvayujo bhavanti /
AĀ, 2, 3, 8, 8.1 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya ṣaṭtriṃśatam akṣarāṇāṃ sahasrāṇi bhavanti tāvanti puruṣāyuṣo 'hnāṃ sahasrāṇi bhavanti //
AĀ, 2, 3, 8, 8.1 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya ṣaṭtriṃśatam akṣarāṇāṃ sahasrāṇi bhavanti tāvanti puruṣāyuṣo 'hnāṃ sahasrāṇi bhavanti //
AĀ, 3, 1, 1, 4.0 samāne vai tat parihṛto mena ity āgastyaḥ samānaṃ hy etad bhavati vāyuś cākāśaś ca //
AĀ, 5, 1, 1, 13.1 pitaro mā viśvam idaṃ ca bhūtaṃ pṛśnimātaro marutaḥ svarkāḥ /
AĀ, 5, 1, 1, 14.1 dakṣiṇe mārjālīye daśa srucy uttamāṃ caturgṛhītaṃ pūrvam avadāyottarato 'gner upanidhāya viharaṇaprabhṛti madhyandine mārjālīyo jāgarito bhavati tasmin parivṛte juhoti prāgdvāre vodagdvāre vā prāgudagdvāre vā /
AĀ, 5, 1, 1, 14.2 agnir ivānādhṛṣyaḥ pṛthivīva suṣadā bhūyāsam /
AĀ, 5, 1, 1, 14.3 antarikṣam ivānāpyam dyaur ivānādhṛṣyo bhūyāsam /
AĀ, 5, 1, 1, 14.5 mana ivāpūrvaṃ vāyur iva ślokabhūr bhūyāsam /
AĀ, 5, 1, 1, 14.6 ahar iva svaṃ rātrir iva priyo bhūyāsam /
AĀ, 5, 1, 1, 14.7 gāva iva punarbhuvo mithunam iva marīcayo bhūyāsam /
AĀ, 5, 1, 1, 14.8 āpa iva rasa oṣadhaya iva rūpaṃ bhūyāsam /
AĀ, 5, 1, 1, 14.9 annam iva vibhu yajña iva prabhur bhūyāsam /
AĀ, 5, 1, 1, 14.10 brahmeva loke kṣatram iva śriyāṃ bhūyāsam /
AĀ, 5, 1, 1, 14.11 yad agna eṣā samitir bhavātīti /
AĀ, 5, 1, 3, 2.0 purastāt preṅkha upakᄆpto bhavati //
AĀ, 5, 1, 3, 4.0 audumbarāṇi kāṣṭhāni preṅkhasya bhavanti pālāśāni miśrāṇi vā //
AĀ, 5, 1, 3, 8.0 kuṣṭhāsu chidrāṇi preṅkhasya bhavanti rajjubhyām ūrdhvam udvayati dakṣiṇato dakṣiṇayottarataḥ savyayā dārbhye triguṇe syātāṃ savyadakṣiṇe pañcavyāyāme dviguṇe vīvadhe triḥ pradakṣiṇaṃ paryasyordhvagranthiṃ niṣṭarkyaṃ badhnāti //
AĀ, 5, 2, 2, 10.0 tam u ṣṭuhi yo abhibhūtyojāḥ suta it tvaṃ nimiśla indra soma iti trīṇy abhūr eko rayipate rayīṇām ity aṣṭau sūktāni //
AĀ, 5, 2, 5, 5.0 ya eka id vidayata ā yāhy adribhiḥ sutaṃ yasya tyac chambaraṃ mada iti trayas tṛcā gāyatryaḥ saṃpadoṣṇihaḥ sapta sapta gāyatryaḥ ṣaṭ ṣaḍ uṣṇiho bhavanti //
AĀ, 5, 3, 2, 13.1 iti vācayaty adhvaryum abuddhaṃ ced asya bhavati //
AĀ, 5, 3, 3, 1.0 nādīkṣito mahāvratam śaṃsen nānagnau na parasmai nāsaṃvatsara ity eke kāmaṃ pitre vācāryāya vā śaṃsed ātmano haivāsya tacchastaṃ bhavati //
AĀ, 5, 3, 3, 11.0 nedam anadhīyan snātako bhavati yady apy anyad bahv adhīyān naivedam anadhīyant snātako bhavati //
AĀ, 5, 3, 3, 11.0 nedam anadhīyan snātako bhavati yady apy anyad bahv adhīyān naivedam anadhīyant snātako bhavati //
AĀ, 5, 3, 3, 18.0 tad iti vā etasya mahato bhūtasya nāma bhavati yo 'syaitad evaṃ nāma veda brahma bhavati brahma bhavati //
AĀ, 5, 3, 3, 18.0 tad iti vā etasya mahato bhūtasya nāma bhavati yo 'syaitad evaṃ nāma veda brahma bhavati brahma bhavati //
AĀ, 5, 3, 3, 18.0 tad iti vā etasya mahato bhūtasya nāma bhavati yo 'syaitad evaṃ nāma veda brahma bhavati brahma bhavati //
Aitareyabrāhmaṇa
AB, 1, 2, 4.0 ūtayaḥ khalu vai tā nāma yābhir devā yajamānasya havam āyanti ye vai panthāno yāḥ srutayas tā vā ūtayas ta u evaitat svargayāṇā yajamānasya bhavanti //
AB, 1, 2, 7.0 hotā bhavati hotety enamācakṣate ya evaṃ veda //
AB, 1, 3, 17.0 kṛṣṇājinam uttaram bhavati //
AB, 1, 4, 8.0 agnir mukham prathamo devatānām agniś ca viṣṇo tapa uttamam maha ity āgnāvaiṣṇavasya haviṣo yājyānuvākye bhavataḥ //
AB, 1, 4, 10.0 agniś ca ha vai viṣṇuś ca devānāṃ dīkṣāpālau tau dīkṣāyā īśāte tad yad āgnāvaiṣṇavaṃ havir bhavati yau dīkṣāyā īśāte tau prītau dīkṣām prayacchatāṃ yau dīkṣayitārau tau dīkṣayetām iti //
AB, 1, 4, 11.0 triṣṭubhau bhavataḥ sendriyatvāya //
AB, 1, 5, 3.0 tejasvī brahmavarcasī bhavati ya evaṃ vidvān gāyatryau kurute //
AB, 1, 5, 18.0 ojasvīndriyavān vīryavān bhavati ya evaṃ vidvāṃs triṣṭubhau kurute //
AB, 1, 5, 21.0 paśumān bhavati ya evaṃ vidvāñ jagatyau kurute //
AB, 1, 5, 24.0 tasmād yasyaiveha bhūyiṣṭham annam bhavati sa eva bhūyiṣṭhaṃ loke virājati tad virājo virāṭtvam //
AB, 1, 5, 25.0 vi sveṣu rājati śreṣṭhaḥ svānām bhavati ya evaṃ veda //
AB, 1, 6, 3.0 sarveṣāṃ chandasāṃ vīryam avarunddhe sarveṣāṃ chandasāṃ vīryam aśnute sarveṣāṃ chandasāṃ sāyujyaṃ sarūpatāṃ salokatām aśnute 'nnādo 'nnapatir bhavaty aśnute prajayānnādyaṃ ya evaṃ vidvān virājau kurute //
AB, 1, 6, 12.0 tasmād vicakṣaṇavatīm eva vācaṃ vadet satyottarā haivāsya vāg uditā bhavati bhavati //
AB, 1, 6, 12.0 tasmād vicakṣaṇavatīm eva vācaṃ vadet satyottarā haivāsya vāg uditā bhavati bhavati //
AB, 1, 7, 2.0 prāṇo vai prāyaṇīya udāna udayanīyaḥ samāno hotā bhavati samānau hi prāṇodānau prāṇānāṃ kᄆptyai prāṇānām pratiprajñātyai //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 7, 16.0 tasyai janatāyai kalpate yatraivaṃ vidvān hotā bhavati //
AB, 1, 8, 2.0 tejasvī brahmavarcasī bhavati ya evaṃ vidvān prāṅ eti //
AB, 1, 8, 4.0 annādo 'nnapatir bhavaty aśnute prajayānnādyaṃ ya evaṃ vidvān dakṣiṇaiti //
AB, 1, 8, 6.0 paśumān bhavati ya evaṃ vidvān pratyaṅṅ eti //
AB, 1, 9, 2.0 tasyai janatāyai kalpate yatraivaṃ vidvān hotā bhavati //
AB, 1, 9, 9.0 etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda //
AB, 1, 10, 7.0 te trayastriṃśadakṣare bhavatas trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathame yajñamukhe devatā akṣarabhājaḥ karoty akṣareṇākṣareṇaiva tad devatām prīṇāti devapātreṇaiva tad devatās tarpayati //
AB, 1, 11, 8.0 atho khalu yasyām eva sthālyām prāyaṇīyaṃ nirvapet tasyām udayanīyaṃ nirvapet tāvataiva yajñaḥ saṃtato 'vyavachinno bhavati //
AB, 1, 11, 13.0 ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo yajñasya dhṛtyai yajñasya barsanaddhyai yajñasyāprasraṃsāya //
AB, 1, 11, 14.0 tad yathaivāda iti ha smāha tejanyā ubhayato 'ntayor aprasraṃsāya barsau nahyaty evam evaitad yajñasyobhayato 'ntayor aprasraṃsāya barsau nahyati yad ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyaḥ //
AB, 1, 13, 8.0 yaśo vai somo rājā sarvo ha vā etena krīyamāṇena nandati yaś ca yajñe lapsyamāno bhavati yaś ca na //
AB, 1, 13, 11.0 yo vai bhavati yaḥ śreṣṭhatām aśnute sa kilbiṣam bhavati //
AB, 1, 13, 11.0 yo vai bhavati yaḥ śreṣṭhatām aśnute sa kilbiṣam bhavati //
AB, 1, 13, 14.0 araṃ hito bhavati vājināyetīndriyaṃ vai vīryaṃ vājinam //
AB, 1, 13, 17.0 āgato hi sa tarhi bhavati //
AB, 1, 15, 3.0 navakapālo bhavati nava vai prāṇāḥ prāṇānāṃ kᄆptyai prāṇānām pratiprajñātyai //
AB, 1, 15, 4.0 vaiṣṇavo bhavati viṣṇur vai yajñaḥ svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 17, 1.0 samidhāgniṃ duvasyat ā pyāyasva sam etu ta ity ājyabhāgayoḥ puronuvākye bhavata ātithyavatyau rūpasamṛddhe //
AB, 1, 17, 5.0 yadā vā atithim pariveviṣaty āpīna iva vai sa tarhi bhavati //
AB, 1, 17, 9.0 sapta padāni bhavanti śiro vā etad yajñasya yad ātithyaṃ sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāti //
AB, 1, 17, 10.0 hotāraṃ citraratham adhvarasya pra prāyam agnir bharatasya śṛṇva iti sviṣṭakṛtaḥ saṃyājye bhavata ātithyavatyau rūpasamṛddhe etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 17, 11.0 triṣṭubhau bhavataḥ sendriyatvāya //
AB, 1, 17, 12.0 iᄆāntam bhavatīᄆāntena vā etena devā arādhnuvan yad ātithyaṃ tasmād iᄆāntam eva kartavyam //
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
AB, 1, 19, 7.0 pataṃgam aktam asurasya māyayā yo naḥ sanutyo abhidāsad agne bhavā no agne sumanā upetāv iti dve dve abhirūpe yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 19, 10.0 tā ekaviṃśatir bhavanti //
AB, 1, 21, 5.0 kā rādhaddhotrāśvinā vām iti nava vichandasas tad etad yajñasyāntastyaṃ vikṣudram iva vā antastyam aṇīya iva ca sthavīya iva ca tasmād etā vichandaso bhavanti //
AB, 1, 22, 12.0 havir haviṣmo mahi sadma daivyam iti yad ahar utsādayiṣyanto bhavanti //
AB, 1, 22, 13.0 sūyavasād bhagavatī hi bhūyā ity uttamayā paridadhāti //
AB, 1, 24, 6.0 te yad varuṇasya rājño gṛhe tanūḥ saṃnyadadhata tat tānūnaptram abhavat tat tānūnaptrasya tānūnaptratvam //
AB, 1, 25, 1.0 śiro vā etad yajñasya yad ātithyaṃ grīvā upasadaḥ samānabarhiṣī bhavataḥ samānaṃ hi śirogrīvam //
AB, 1, 25, 3.0 tasmād etā ājyahaviṣo bhavanti //
AB, 1, 26, 1.0 devavarma vā etad yat prayājāś cānuyājāś cāprayājam ananuyājam bhavatīṣvai saṃśityā apratiśarāya //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 27, 4.0 tasmād upāṃśu vācā caritavyaṃ some rājani krīte gandharveṣu hi tarhi vāg bhavati sāgnāv eva praṇīyamāne punar āgacchati //
AB, 1, 28, 24.0 jātavedo ni dhīmahīti nidhāsyanto hy enaṃ bhavanti //
AB, 1, 28, 25.0 agne havyāya voᄆhava iti havyaṃ hi vakṣyan bhavati //
AB, 1, 28, 33.0 tveṣo dīdivāṁ asadat sudakṣa ity āsanno hi sa tarhi bhavati //
AB, 1, 28, 38.0 tvaṃ vasya ā vṛṣabha praṇetā agne tokasya nas tane tanūnām aprayucchan dīdyad bodhi gopā iti //
AB, 1, 29, 7.0 ā sīdataṃ svam u lokaṃ vidāne svāsasthe bhavatam indave na iti somo vai rājenduḥ somāyaivaine etad rājña āsade 'cīkᄆpat //
AB, 1, 29, 20.0 anagnambhāvukā ha hotuś ca yajamānasya ca bhāryā bhavanti yatraivaṃ vidvān etayā havirdhānayoḥ saṃpariśritayoḥ paridadhāti //
AB, 1, 29, 23.0 atra hi te saṃpariśrite bhavataḥ //
AB, 1, 30, 11.0 īśvarau ha vā etau saṃyantau yajamānaṃ hiṃsitor yaś cāsau pūrva uddhṛto bhavati yam u cainam aparam praṇayanti tad yat tisraś caikāṃ cānvāha saṃjānānāv evainau tat saṃgamayati pratiṣṭhāyām evainau tat pratiṣṭhāpayaty ātmanaś ca yajamānasya cāhiṃsāyai //
AB, 1, 30, 15.0 somaḥ sadhastham āsadad ity āsatsyan hi sa tarhi bhavati //
AB, 1, 30, 20.0 antaś ca prāgā aditir bhavāsīti prapādyamāne 'nvāha //
AB, 1, 30, 28.0 yāvadbhyo hābhayam icchati yāvadbhyo hābhayaṃ dhyāyati tāvadbhyo hābhayam bhavati yatraivaṃ vidvān etayā paridadhāti tasmād evaṃ vidvān etayaiva paridadhyāt //
AB, 2, 1, 4.0 vajro vai yūpaḥ sa eṣa dviṣato vadha udyatas tiṣṭhati tasmāddhāpy etarhi yo dveṣṭi tasyāpriyam bhavaty amuṣyāyaṃ yūpo 'muṣyāyaṃ yūpa iti dṛṣṭvā //
AB, 2, 1, 9.0 jyotiḥ sveṣu bhavati śreṣṭhaḥ svānām bhavati ya evaṃ veda //
AB, 2, 1, 9.0 jyotiḥ sveṣu bhavati śreṣṭhaḥ svānām bhavati ya evaṃ veda //
AB, 2, 1, 11.0 tejasvī brahmavarcasī bhavati ya evaṃ vidvān pālāśaṃ yūpaṃ kurute //
AB, 2, 1, 13.0 sarveṣāṃ hāsya vanaspatīnāṃ kāma upāpto bhavati ya evaṃ veda //
AB, 2, 2, 22.0 yadi ha vā api nīta iva yajamāno bhavati pari haivainaṃ tat saṃvatsarāya dadāti //
AB, 2, 2, 31.0 sa u śreyān bhavati jāyamāna iti śreyāñchreyān hy eṣa etad bhavati jāyamānaḥ //
AB, 2, 2, 31.0 sa u śreyān bhavati jāyamāna iti śreyāñchreyān hy eṣa etad bhavati jāyamānaḥ //
AB, 2, 3, 10.0 tad āhur dvirūpo 'gnīṣomīyaḥ kartavyo dvidevatyo hīti tat tan nādṛtyam pīva iva kartavyaḥ pīvorūpā vai paśavaḥ kṛśita iva khalu vai yajamāno bhavati tad yat pīvā paśur bhavati yajamānam eva tat svena medhena samardhayati //
AB, 2, 3, 10.0 tad āhur dvirūpo 'gnīṣomīyaḥ kartavyo dvidevatyo hīti tat tan nādṛtyam pīva iva kartavyaḥ pīvorūpā vai paśavaḥ kṛśita iva khalu vai yajamāno bhavati tad yat pīvā paśur bhavati yajamānam eva tat svena medhena samardhayati //
AB, 2, 8, 1.0 puruṣaṃ vai devāḥ paśum ālabhanta tasmād ālabdhān medha udakrāmat so 'śvam prāviśat tasmād aśvo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa kimpuruṣo 'bhavat //
AB, 2, 8, 1.0 puruṣaṃ vai devāḥ paśum ālabhanta tasmād ālabdhān medha udakrāmat so 'śvam prāviśat tasmād aśvo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa kimpuruṣo 'bhavat //
AB, 2, 8, 2.0 te 'śvam ālabhanta so 'śvād ālabdhād udakrāmat sa gām prāviśat tasmād gaur medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gauramṛgo 'bhavat //
AB, 2, 8, 2.0 te 'śvam ālabhanta so 'śvād ālabdhād udakrāmat sa gām prāviśat tasmād gaur medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gauramṛgo 'bhavat //
AB, 2, 8, 3.0 te gām ālabhanta sa gor ālabdhād udakrāmat so 'vim prāviśat tasmād avir medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gavayo 'bhavat te 'vim ālabhanta so 'ver ālabdhād udakrāmat so 'jam prāviśat tasmād ajo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa uṣṭro 'bhavat //
AB, 2, 8, 3.0 te gām ālabhanta sa gor ālabdhād udakrāmat so 'vim prāviśat tasmād avir medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gavayo 'bhavat te 'vim ālabhanta so 'ver ālabdhād udakrāmat so 'jam prāviśat tasmād ajo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa uṣṭro 'bhavat //
AB, 2, 8, 3.0 te gām ālabhanta sa gor ālabdhād udakrāmat so 'vim prāviśat tasmād avir medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gavayo 'bhavat te 'vim ālabhanta so 'ver ālabdhād udakrāmat so 'jam prāviśat tasmād ajo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa uṣṭro 'bhavat //
AB, 2, 8, 3.0 te gām ālabhanta sa gor ālabdhād udakrāmat so 'vim prāviśat tasmād avir medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gavayo 'bhavat te 'vim ālabhanta so 'ver ālabdhād udakrāmat so 'jam prāviśat tasmād ajo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa uṣṭro 'bhavat //
AB, 2, 8, 5.0 te 'jam ālabhanta so 'jād ālabdhād udakrāmat sa imām prāviśat tasmād iyam medhyābhavad athainam utkrāntamedham atyārjanta sa śarabho 'bhavat //
AB, 2, 8, 5.0 te 'jam ālabhanta so 'jād ālabdhād udakrāmat sa imām prāviśat tasmād iyam medhyābhavad athainam utkrāntamedham atyārjanta sa śarabho 'bhavat //
AB, 2, 8, 7.0 tam asyām anvagacchan so 'nugato vrīhir abhavat tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 8, 8.0 samedhena hāsya paśuneṣṭam bhavati kevalena hāsya paśuneṣṭam bhavati ya evaṃ veda //
AB, 2, 8, 8.0 samedhena hāsya paśuneṣṭam bhavati kevalena hāsya paśuneṣṭam bhavati ya evaṃ veda //
AB, 2, 9, 6.0 sarvābhir vā eṣa devatābhir ālabdho bhavati yo dīkṣito bhavati tasmād āhur na dīkṣitasyāśnīyād iti sa yad agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati sarvābhya eva tad devatābhyo yajamānam pramuñcati tasmād āhur aśitavyaṃ vapāyāṃ hutāyāṃ yajamāno hi sa tarhi bhavatīti //
AB, 2, 9, 6.0 sarvābhir vā eṣa devatābhir ālabdho bhavati yo dīkṣito bhavati tasmād āhur na dīkṣitasyāśnīyād iti sa yad agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati sarvābhya eva tad devatābhyo yajamānam pramuñcati tasmād āhur aśitavyaṃ vapāyāṃ hutāyāṃ yajamāno hi sa tarhi bhavatīti //
AB, 2, 9, 6.0 sarvābhir vā eṣa devatābhir ālabdho bhavati yo dīkṣito bhavati tasmād āhur na dīkṣitasyāśnīyād iti sa yad agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati sarvābhya eva tad devatābhyo yajamānam pramuñcati tasmād āhur aśitavyaṃ vapāyāṃ hutāyāṃ yajamāno hi sa tarhi bhavatīti //
AB, 2, 9, 8.0 amathnād anyam pari śyeno 'drer itīta iva ca hy eṣa ita iva ca medhaḥ samāhṛto bhavati //
AB, 2, 10, 3.0 tad āhur yad anyadevatya uta paśur bhavaty atha kasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāheti //
AB, 2, 11, 6.0 taṃ yatra nihaniṣyanto bhavanti tad adhvaryur barhir adhastād upāsyati //
AB, 2, 11, 12.0 paśubhyo vai medhā udakrāmaṃs tau vrīhiś caiva yavaś ca bhūtāv ajāyetāṃ tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 11, 13.0 samedhena hāsya paśuneṣṭam bhavati kevalena hāsya paśuneṣṭam bhavati ya evaṃ veda //
AB, 2, 11, 13.0 samedhena hāsya paśuneṣṭam bhavati kevalena hāsya paśuneṣṭam bhavati ya evaṃ veda //
AB, 2, 12, 8.0 stokānām agne medaso ghṛtasyeti medasaś ca hi ghṛtasya ca bhavanti //
AB, 2, 12, 10.0 ghṛtavantaḥ pāvaka te stokā ścotanti medasa iti medasaś ca hy eva hi ghṛtasya ca bhavanti //
AB, 2, 12, 12.0 tubhyaṃ stokā ghṛtaścuto 'gne viprāya santyeti ghṛtaścuto hi bhavanti //
AB, 2, 12, 13.0 ṛṣiḥ śreṣṭhaḥ sam idhyase yajñasya prāvitā bhaveti yajñasamṛddhim āśāste //
AB, 2, 12, 14.0 tubhyaṃ ścotanty adhrigo śacīva stokāso agne medaso ghṛtasyeti medasaś ca hy eva hi ghṛtasya ca bhavanti //
AB, 2, 13, 9.0 bhūyasībhir hāsyāhutibhir iṣṭaṃ bhavati kevalena hāsya paśuneṣṭaṃ bhavati ya evaṃ veda //
AB, 2, 13, 9.0 bhūyasībhir hāsyāhutibhir iṣṭaṃ bhavati kevalena hāsya paśuneṣṭaṃ bhavati ya evaṃ veda //
AB, 2, 14, 3.0 sā pañcāvattā bhavati yady api caturavattī yajamānaḥ syād atha pañcāvattaiva vapā //
AB, 2, 15, 5.0 tato vai devā abhavan parāsurāḥ //
AB, 2, 15, 6.0 bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AB, 2, 15, 6.0 bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AB, 2, 15, 8.0 mahati rātryā anūcyaḥ sarvasyai vācaḥ sarvasya brahmaṇaḥ parigṛhītyai yo vai bhavati yaḥ śreṣṭhatām aśnute tasya vācam proditām anupravadanti tasmān mahati rātryā anūcyaḥ //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 16, 3.0 sarvābhir hāsya devatābhiḥ prātaranuvākaḥ pratipanno bhavati ya evaṃ veda //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 16, 5.0 bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AB, 2, 16, 5.0 bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AB, 2, 16, 6.0 tad āhuḥ sa vai hotā syād ya etasyām ṛci sarvāṇi chandāṃsi prajanayed ity eṣā vāva trir anūktā sarvāṇi chandāṃsi bhavaty eṣā chandasām prajātiḥ //
AB, 2, 18, 5.0 tad āhur yad vyūᄆhaḥ prātaranuvākaḥ katham avyūᄆho bhavatīti yad evāsya bṛhatī madhyān naitīti brūyāt teneti //
AB, 2, 18, 7.0 ubhayyo hāsyaitā devatāḥ prītā abhīṣṭā bhavanti ya evaṃ veda //
AB, 2, 18, 9.0 ubhayyo hāsyaitā devatāḥ prītā abhīṣṭā bhavanti ya evaṃ veda //
AB, 2, 18, 10.0 abhūd uṣā ruśatpaśur ity uttamayā paridadhāti //
AB, 2, 18, 11.0 tad āhur yat trīn kratūn anvāhāgneyam uṣasyam āśvinaṃ katham asyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavantīti //
AB, 2, 18, 12.0 abhūd uṣā ruśatpaśur ity uṣaso rūpam āgnir adhāyy ṛtviya ity agner ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ity aśvinor evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti //
AB, 2, 18, 12.0 abhūd uṣā ruśatpaśur ity uṣaso rūpam āgnir adhāyy ṛtviya ity agner ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ity aśvinor evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti //
AB, 2, 18, 12.0 abhūd uṣā ruśatpaśur ity uṣaso rūpam āgnir adhāyy ṛtviya ity agner ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ity aśvinor evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti //
AB, 2, 19, 6.0 saṃtatavarṣī ha prajābhyaḥ parjanyo bhavati yatraivaṃ vidvān etat saṃtatam anvāha //
AB, 2, 19, 8.0 tasya triḥ prathamāṃ saṃtatam anvāha tenaiva tat sarvaṃ saṃtatam anūktam bhavati //
AB, 2, 22, 3.0 yat sarped ṛcam eva tat sāmno 'nuvartmānaṃ kuryād ya enaṃ tatra brūyād anuvartmā nvā ayaṃ hotā sāmagasyābhūd udgātari yaśo'dhād acyoṣṭāyatanāc cyoṣyata āyatanād iti śaśvat tathā syāt //
AB, 2, 22, 6.0 evam u hāsyātmā somapīthād anantarito bhavati //
AB, 2, 22, 7.0 atho brūyān mukham asi mukham bhūyāsam iti //
AB, 2, 22, 9.0 mukhaṃ sveṣu bhavati śreṣṭhaḥ svānām bhavati ya evaṃ veda //
AB, 2, 22, 9.0 mukhaṃ sveṣu bhavati śreṣṭhaḥ svānām bhavati ya evaṃ veda //
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
AB, 2, 25, 6.0 tasmāddhāpyetarhi bharatāḥ satvanāṃ vittim prayanti turīye haiva saṃgrahītāro vadante 'munaivānūkāśena yad ada indraḥ sārathir iva bhūtvodajayat //
AB, 2, 29, 7.0 yad ṛtuyājānām anuvaṣaṭkuryād asaṃsthitān ṛtūn saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān ṛtūn samatiṣṭhipad duṣṣamam bhaviṣyatīti śaśvat tathā syāt tasmān nartuyājānām anuvaṣaṭkuryāt //
AB, 2, 30, 4.0 yad vāva dvidevatyān pūrvān bhakṣayati tenāsya somapīthaḥ pūrvo bhakṣito bhavati tasmād avāntareᄆām eva pūrvām prāśnīyād atha hotṛcamasam bhakṣayet tad ubhayato 'nnādyam parigṛhṇāti somapīthābhyām annādyasya parigṛhītyai //
AB, 2, 31, 2.0 devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ //
AB, 2, 31, 3.0 bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AB, 2, 31, 3.0 bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AB, 2, 36, 6.0 tasmād yo brāhmaṇo bahvṛco vīryavān syāt so 'syāchāvākīyāṃ kuryāt tenaiva sāhīnā bhavati //
AB, 2, 37, 4.0 tad āhur yathā vāva stotram evaṃ śastram pāvamānīṣu sāmagāḥ stuvata āgneyaṃ hotājyaṃ śaṃsati katham asya pāvamānyo 'nuśastā bhavantīti //
AB, 2, 37, 7.0 evam u hāsyāgneyībhir eva pratipadyamānasya pāvamānyo 'nuśastā bhavanti //
AB, 2, 37, 8.0 tad āhur yathā vāva stotram evaṃ śastraṃ gāyatrīṣu sāmagāḥ stuvata ānuṣṭubhaṃ hotājyaṃ śaṃsati katham asya gāyatryo 'nuśastā bhavantīti //
AB, 2, 37, 10.0 saptaitā anuṣṭubhas tās triḥ prathamayā trir uttamayaikādaśa bhavanti virāḍ yājyā dvādaśī na vā ekenākṣareṇa chandāṃsi viyanti na dvābhyāṃ tāḥ ṣoᄆaśa gāyatryo bhavanti //
AB, 2, 37, 10.0 saptaitā anuṣṭubhas tās triḥ prathamayā trir uttamayaikādaśa bhavanti virāḍ yājyā dvādaśī na vā ekenākṣareṇa chandāṃsi viyanti na dvābhyāṃ tāḥ ṣoᄆaśa gāyatryo bhavanti //
AB, 2, 37, 11.0 evam u hāsyānuṣṭubbhir eva pratipadyamānasya gāyatryo 'nuśastā bhavanti //
AB, 2, 37, 14.0 sā virāṭ trayastriṃśadakṣarā bhavati trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathama ukthamukhe devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 2, 38, 4.0 parāñcaṃ catuṣpady āsīnam abhyāhvayate tasmāt parāñco bhūtvā catuṣpādo retaḥ siñcanti //
AB, 2, 38, 5.0 samyaṅ dvipād bhavati tasmāt samyañco bhūtvā dvipādo retaḥ siñcanti //
AB, 2, 38, 5.0 samyaṅ dvipād bhavati tasmāt samyañco bhūtvā dvipādo retaḥ siñcanti //
AB, 2, 38, 12.0 kṛtam asya kṛtam bhavati nāsyākṛtaṃ kṛtam bhavati ya evaṃ veda //
AB, 2, 38, 12.0 kṛtam asya kṛtam bhavati nāsyākṛtaṃ kṛtam bhavati ya evaṃ veda //
AB, 2, 39, 11.0 prāṇo vai jātavedāḥ sa hi jātānāṃ veda yāvatāṃ vai sa jātānāṃ veda te bhavanti yeṣām u na veda kim u te syur yo vā ājya ātmasaṃskṛtiṃ veda tat suviditam //
AB, 2, 40, 5.0 sa yantā vipra eṣām iti śaṃsaty apāno vai yantāpānena hyayaṃ yataḥ prāṇo na parāṅ bhavaty apānam eva tat saṃbhāvayaty apānaṃ saṃskurute //
AB, 2, 41, 11.0 sa evaṃ vidvān etanmayo devatāmayo bhavati bhavati //
AB, 2, 41, 11.0 sa evaṃ vidvān etanmayo devatāmayo bhavati bhavati //
AB, 3, 1, 11.0 ukthino bhavanti ya evaṃ veda //
AB, 3, 4, 1.0 tad āhur yathā vāva stotram evaṃ śastram āgneyīṣu sāmagāḥ stuvate vāyavyayā hotā pratipadyate katham asya āgneyyo 'nuśastā bhavantīti //
AB, 3, 4, 11.0 evam u hāsya vāyavyayaiva pratipadyamānasya tṛcena tṛcenaivaitābhir devatābhiḥ stotriyo 'nuśasto bhavati //
AB, 3, 7, 7.0 riṇakty ātmānaṃ riṇakti yajamānam pāpīyān vaṣaṭkartā bhavati pāpīyān yasmai vaṣaṭkaroti tasmāt tasyāśāṃ neyāt //
AB, 3, 7, 9.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsya ṛcam brūyāt tathaivāsya vaṣaṭkuryāt sadṛśam evainaṃ tat karoti //
AB, 3, 11, 5.0 yan nividaḥ padam atīyād yajñasya tacchidraṃ kuryād yajñasya vai chidraṃ sravad yajamāno 'nu pāpīyān bhavati tasmān na nividaḥ padam atīyāt //
AB, 3, 11, 9.0 na tṛcaṃ na caturṛcam ati manyeta nividdhānam ekaikaṃ vai nividaḥ padam ṛcaṃ sūktam prati tasmān na tṛcaṃ na caturṛcam ati manyeta nividdhānaṃ nividā hy eva stotram atiśastam bhavati //
AB, 3, 13, 3.0 agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ veda //
AB, 3, 13, 4.0 sve vai sa tat some 'kalpayat tasmād yatra kva ca yajamānavaśo bhavati kalpata eva yajño 'pi //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 16, 2.0 api ha yady aindram evāta ūrdhvaṃ chandaḥ śasyate taddha sarvam marutvatīyam bhavaty eṣa ced acyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 17, 4.0 pavamānokthaṃ vā etad yan marutvatīyaṃ ṣaṭsu vā atra gāyatrīṣu stuvate ṣaṭsu bṛhatīṣu tisṛṣu triṣṭupsu sa vā eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamānas tad āhuḥ kathaṃ ta eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamāno 'nuśasto bhavatīti //
AB, 3, 17, 5.0 ye eva gāyatryā uttare pratipado yo gāyatro 'nucaras tābhir evāsya gāyatryo 'nuśastā bhavanty etābhyām evāsya pragāthābhyām bṛhatyo 'nuśastā bhavanti //
AB, 3, 17, 5.0 ye eva gāyatryā uttare pratipado yo gāyatro 'nucaras tābhir evāsya gāyatryo 'nuśastā bhavanty etābhyām evāsya pragāthābhyām bṛhatyo 'nuśastā bhavanti //
AB, 3, 17, 7.0 ye eva triṣṭubhau dhāyye yat traiṣṭubhaṃ nividdhānam tābhir evāsya triṣṭubho 'nuśastā bhavanti //
AB, 3, 17, 8.0 evam u hāsyaiṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamāno 'nuśasto bhavati ya evaṃ veda //
AB, 3, 18, 5.0 achidreṇa hāsya yajñeneṣṭam bhavati ya evaṃ veda yad v eva dhāyyāḥ //
AB, 3, 19, 3.0 tat saṃjayam bhavati saṃ ca jayati vi ca jayate //
AB, 3, 19, 16.0 ājarasaṃ ha cakṣuṣmān bhavati ya evaṃ veda //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 2.0 sāman bhavati ya evaṃ veda //
AB, 3, 23, 3.0 yo vai bhavati yaḥ śreṣṭhatām aśnute sa sāman bhavaty asāmanya iti hi nindanti //
AB, 3, 23, 3.0 yo vai bhavati yaḥ śreṣṭhatām aśnute sa sāman bhavaty asāmanya iti hi nindanti //
AB, 3, 23, 4.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvāś ca hiṃkāraś ca prastāvaś ca prathamā ca ṛg udgīthaś ca madhyamā ca pratihāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca //
AB, 3, 23, 4.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvāś ca hiṃkāraś ca prastāvaś ca prathamā ca ṛg udgīthaś ca madhyamā ca pratihāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca //
AB, 3, 23, 5.0 te yat pañcānyad bhūtvā pañcānyad bhūtvākalpetāṃ tasmād āhuḥ pāṅkto yajñaḥ pāṅktāḥ paśava iti //
AB, 3, 23, 5.0 te yat pañcānyad bhūtvā pañcānyad bhūtvākalpetāṃ tasmād āhuḥ pāṅkto yajñaḥ pāṅktāḥ paśava iti //
AB, 3, 24, 7.0 prativādinī hāsya gṛheṣu patnī bhavati yatraivaṃ vidvān nīcaistarāṃ dhāyyāṃ śaṃsati //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 25, 3.0 atha triṣṭub udapatat sā patitvā bhūyo 'rdhād adhvano gatvāśrāmyat sā parāsyaikam akṣaraṃ tryakṣarā bhūtvā dakṣiṇā harantī punar abhyavāpatat tasmān madhyaṃdine dakṣiṇā nīyante triṣṭubho loke triṣṭubbhi tā āharat //
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 27, 2.0 tasya patantī rasam adhayat taddhītarasaṃ nānvāpnot pūrve savane te devāḥ prājijñāsanta tat paśuṣv apaśyaṃs tad yad āśiram avanayanty ājyena paśunā caranti tena tat samāvadvīryam abhavat pūrvābhyāṃ savanābhyām //
AB, 3, 28, 1.0 te vā ime itare chandasī gāyatrīm abhyavadetāṃ vittaṃ nāv akṣarāṇy anuparyāgur iti nety abravīd gāyatrī yathāvittam eva na iti te deveṣu praśnam aitāṃ te devā abruvan yathāvittam eva va iti tasmāddhāpy etarhi vittyāṃ vyāhur yathāvittam eva na iti tato vā aṣṭākṣarā gāyatry abhavat tryakṣarā triṣṭub ekākṣarā jagatī //
AB, 3, 28, 2.0 sāṣṭākṣarā gāyatrī prātaḥsavanam udayacchan nāśaknot triṣṭup tryakṣarā mādhyaṃdinaṃ savanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīt triṣṭup tāṃ vai maitair aṣṭābhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai madhyaṃdine yan marutvatīyasyottare pratipado yaś cānucaraḥ saikādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam udayacchat //
AB, 3, 28, 3.0 nāśaknoj jagaty ekākṣarā tṛtīyasavanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīj jagatī tāṃ vai maitair ekādaśabhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai tṛtīyasavane yad vaiśvadevasyottare pratipado yaś cānucaraḥ sā dvādaśākṣarā bhūtvā tṛtīyasavanam udayacchat //
AB, 3, 28, 4.0 tato vā aṣṭākṣarā gāyatry abhavad ekādaśākṣarā triṣṭub dvādaśākṣarā jagatī //
AB, 3, 28, 6.0 ekaṃ vai sat tat tredhābhavat tasmād āhur dātavyam evaṃ viduṣa ity ekaṃ hi sat tat tredhābhavat //
AB, 3, 28, 6.0 ekaṃ vai sat tat tredhābhavat tasmād āhur dātavyam evaṃ viduṣa ity ekaṃ hi sat tat tredhābhavat //
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 3, 29, 5.0 ubhe vā eṣa ete savane vipibati yat savitā prātaḥsavanaṃ ca tṛtīyasavanaṃ ca tad yat pibavat sāvitryai nividaḥ padam purastād bhavati madvad upariṣṭād ubhayor evainaṃ tat savanayor ābhajati prātaḥsavane ca tṛtīyasavane ca //
AB, 3, 33, 1.0 prajāpatir vai svāṃ duhitaram abhyadhyāyad divam ity anya āhur uṣasam ity anye tām ṛśyo bhūtvā rohitam bhūtām abhyait taṃ devā apaśyann akṛtaṃ vai prajāpatiḥ karotīti te tam aicchan ya enam āriṣyaty etam anyonyasmin nāvindaṃs teṣāṃ yā eva ghoratamās tanva āsaṃs tā ekadhā samabharaṃs tāḥ saṃbhṛtā eṣa devo 'bhavat tad asyaitad bhūtavan nāma //
AB, 3, 33, 1.0 prajāpatir vai svāṃ duhitaram abhyadhyāyad divam ity anya āhur uṣasam ity anye tām ṛśyo bhūtvā rohitam bhūtām abhyait taṃ devā apaśyann akṛtaṃ vai prajāpatiḥ karotīti te tam aicchan ya enam āriṣyaty etam anyonyasmin nāvindaṃs teṣāṃ yā eva ghoratamās tanva āsaṃs tā ekadhā samabharaṃs tāḥ saṃbhṛtā eṣa devo 'bhavat tad asyaitad bhūtavan nāma //
AB, 3, 33, 1.0 prajāpatir vai svāṃ duhitaram abhyadhyāyad divam ity anya āhur uṣasam ity anye tām ṛśyo bhūtvā rohitam bhūtām abhyait taṃ devā apaśyann akṛtaṃ vai prajāpatiḥ karotīti te tam aicchan ya enam āriṣyaty etam anyonyasmin nāvindaṃs teṣāṃ yā eva ghoratamās tanva āsaṃs tā ekadhā samabharaṃs tāḥ saṃbhṛtā eṣa devo 'bhavat tad asyaitad bhūtavan nāma //
AB, 3, 33, 2.0 bhavati vai sa yo 'syaitad evaṃ nāma veda //
AB, 3, 33, 4.0 paśumān bhavati yo 'syaitad evaṃ nāma veda //
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 34, 2.0 yāni parikṣāṇāny āsaṃs te kṛṣṇāḥ paśavo 'bhavan yā lohinī mṛttikā te rohitā atha yad bhasmāsīt tat paruṣyaṃ vyasarpad gauro gavaya ṛśya uṣṭro gardabha iti ye caite 'ruṇāḥ paśavas te ca //
AB, 3, 34, 5.0 iti brūyān nābhi na ity anabhimānuko haiṣa devaḥ prajā bhavati //
AB, 3, 36, 2.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭāḥ parācya evāyan na vyāvartanta tā agninā paryagacchat tā agnim upāvartanta tam evādyāpy upāvṛttāḥ so 'bravīj jātā vai prajā anenāvidam iti yad abravīj jātā vai prajā anenāvidam iti taj jātavedasyam abhavat taj jātavedaso jātavedastvam //
AB, 3, 38, 6.0 jyotiṣmataḥ patho rakṣa dhiyā kṛtān iti devayānā vai jyotiṣmantaḥ panthānas tān evāsmā etad vitanoty anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam ity evainaṃ tan manoḥ prajayā saṃtanoti prajātyai //
AB, 3, 39, 2.0 sa triḥśreṇir bhūtvā tryanīko 'surān yuddham upaprāyad vijayāya triḥśreṇir iti chandāṃsy eva śreṇīr akuruta tryanīka iti savanāny evānīkāni tān asaṃbhāvyam parābhāvayat tato vai devā abhavan parāsurāḥ //
AB, 3, 39, 2.0 sa triḥśreṇir bhūtvā tryanīko 'surān yuddham upaprāyad vijayāya triḥśreṇir iti chandāṃsy eva śreṇīr akuruta tryanīka iti savanāny evānīkāni tān asaṃbhāvyam parābhāvayat tato vai devā abhavan parāsurāḥ //
AB, 3, 39, 3.0 bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AB, 3, 39, 3.0 bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AB, 3, 40, 8.0 paśur upavasathe bhavati tam evānu ye keca paśubandhās te sarve 'gniṣṭomamapiyanti //
AB, 3, 41, 1.0 iti nu purastād athopariṣṭāt pañcadaśokthyasya stotrāṇi pañcadaśa śastrāṇi sa māso māsadhā saṃvatsaro vihitaḥ saṃvatsaro 'gnir vaiśvānaro 'gnir agniṣṭomaḥ saṃvatsaram evānūkthyo 'gniṣṭomam apyety ukthyam apiyantam anu vājapeyo 'pyety ukthyo hi sa bhavati //
AB, 3, 41, 2.0 dvādaśa rātreḥ paryāyāḥ sarve pañcadaśās te dvau dvau sampadya triṃśad ekaviṃśaṃ ṣoᄆaśi sāma trivṛt saṃdhiḥ sā triṃśat sa māsas triṃśan māsasya rātrayo māsadhā saṃvatsaro vihitaḥ saṃvatsaro 'gnir vaiśvānaro 'gnir agniṣṭomaḥ saṃvatsaram evānv atirātro 'gniṣṭomam apyety atirātram apiyantam anv aptoryāmo 'pyety atirātro hi sa bhavati //
AB, 3, 43, 3.0 atha yad enam ūrdhvaṃ santaṃ jyotir bhūtam astuvaṃs tasmāj jyotistomas taṃ jyotistomaṃ santaṃ jyotiṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 44, 2.0 tena saṃtvaramāṇāś careyur yathaiva prātaḥsavana evam mādhyaṃdina evaṃ tṛtīyasavana evam u ha yajamāno 'pramāyuko bhavati //
AB, 3, 44, 3.0 yaddha vā idam pūrvayoḥ savanayor asaṃtvaramāṇāś caranti tasmāddhedam prācyo grāmatā bahulāviṣṭā atha yaddhedaṃ tṛtīyasavane saṃtvaramāṇaś caranti tasmāddhedam pratyañci dīrghāraṇyāni bhavanti tathā ha yajamānaḥ pramāyuko bhavati //
AB, 3, 44, 3.0 yaddha vā idam pūrvayoḥ savanayor asaṃtvaramāṇāś caranti tasmāddhedam prācyo grāmatā bahulāviṣṭā atha yaddhedaṃ tṛtīyasavane saṃtvaramāṇaś caranti tasmāddhedam pratyañci dīrghāraṇyāni bhavanti tathā ha yajamānaḥ pramāyuko bhavati //
AB, 3, 44, 4.0 tenāsaṃtvaramāṇāś careyur yathaiva prātaḥsavana evam mādhyaṃdina evaṃ tṛtīyasavana evam u ha yajamāno 'pramāyuko bhavati //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 45, 2.0 te prāyaṇīyam atanvata tam prāyaṇīyena nedīyo 'nvāgacchaṃs te karmabhiḥ samatvaranta tac chaṃyvantam akurvaṃs tasmāddhāpyetarhi prāyaṇīyaṃ śaṃyvantam eva bhavati tam anu nyāyam anvavāyan //
AB, 3, 45, 3.0 ta ātithyam atanvata tam ātithyena nedīyo 'nvāgacchaṃs te karmabhiḥ samatvaranta tad iᄆāntam akurvaṃs tasmāddhāpyetarhyātithyam iᄆāntam eva bhavati tam anu nyāyam anvavāyan //
AB, 3, 45, 7.0 anūtsāram iva hi te tam āyāṃs tasmād upavasathe yāvatyā vācā kāmayīta tāvatyānubrūyād āpto hi sa tarhi bhavatīti //
AB, 3, 45, 8.0 tam āptvābruvaṃs tiṣṭhasva no'nnādyāyeti sa nety abravīt kathaṃ vas tiṣṭheyeti tān īkṣataiva tam abruvan brāhmaṇena ca naś chandobhiś ca sayug bhūtvānnādyāya tiṣṭhasveti tatheti tasmāddhāpyetarhi yajñaḥ sayug bhūtvā devebhyo havyaṃ vahati brāhmaṇena ca chandobhiś ca //
AB, 3, 45, 8.0 tam āptvābruvaṃs tiṣṭhasva no'nnādyāyeti sa nety abravīt kathaṃ vas tiṣṭheyeti tān īkṣataiva tam abruvan brāhmaṇena ca naś chandobhiś ca sayug bhūtvānnādyāya tiṣṭhasveti tatheti tasmāddhāpyetarhi yajñaḥ sayug bhūtvā devebhyo havyaṃ vahati brāhmaṇena ca chandobhiś ca //
AB, 3, 47, 7.0 etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavāti ya evaṃ veda //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 49, 7.0 tān agnir aśvo bhūtvābhyatyadravad yad agnir aśvo bhūtvābhyatyadravat tat sākamaśvaṃ sāmābhavat tat sākamaśvasya sākamaśvatvam //
AB, 3, 49, 7.0 tān agnir aśvo bhūtvābhyatyadravad yad agnir aśvo bhūtvābhyatyadravat tat sākamaśvaṃ sāmābhavat tat sākamaśvasya sākamaśvatvam //
AB, 3, 49, 7.0 tān agnir aśvo bhūtvābhyatyadravad yad agnir aśvo bhūtvābhyatyadravat tat sākamaśvaṃ sāmābhavat tat sākamaśvasya sākamaśvatvam //
AB, 4, 2, 1.0 gaurivītaṃ ṣoᄆaśi sāma kurvīta tejaskāmo brahmavarcasakāmas tejo vai brahmavarcasaṃ gaurivītaṃ tejasvī brahmavarcasī bhavati ya evaṃ vidvān gaurivītaṃ ṣoᄆaśi sāma kurute //
AB, 4, 2, 2.0 nānadaṃ ṣoᄆaśi sāma kartavyam ity āhur indro vai vṛtrāya vajram udayacchat tam asmai prāharat tam abhyahanat so 'bhihato vyanadad yad vyanadat tan nānadaṃ sāmābhavat tan nānadasya nānadatvam abhrātṛvyaṃ vā etad bhrātṛvyahā sāma yan nānadam //
AB, 4, 2, 3.0 abhrātṛvyo bhrātṛvyahā bhavati ya evaṃ vidvān nānadaṃ ṣoᄆaśi sāma kurute //
AB, 4, 6, 3.0 andhasvatyaḥ pītavatyo madvatyas triṣṭubho yājyā bhavanty abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 4, 6, 8.0 pavamānavad ahar ity āhur na rātriḥ pavamānavatī katham ubhe pavamānavatī bhavataḥ kena te samāvadbhājau bhavata iti //
AB, 4, 6, 8.0 pavamānavad ahar ity āhur na rātriḥ pavamānavatī katham ubhe pavamānavatī bhavataḥ kena te samāvadbhājau bhavata iti //
AB, 4, 6, 9.0 yad evendrāya madvane sutam idaṃ vaso sutam andha idaṃ hy anv ojasā sutam iti stuvanti ca śaṃsanti ca tena rātriḥ pavamānavatī tenobhe pavamānavatī bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 6, 9.0 yad evendrāya madvane sutam idaṃ vaso sutam andha idaṃ hy anv ojasā sutam iti stuvanti ca śaṃsanti ca tena rātriḥ pavamānavatī tenobhe pavamānavatī bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 6, 10.0 pañcadaśastotram ahar ity āhur na rātriḥ pañcadaśastotrā katham ubhe pañcadaśastotre bhavataḥ kena te samāvadbhājau bhavata iti //
AB, 4, 6, 10.0 pañcadaśastotram ahar ity āhur na rātriḥ pañcadaśastotrā katham ubhe pañcadaśastotre bhavataḥ kena te samāvadbhājau bhavata iti //
AB, 4, 6, 11.0 dvādaśa stotrāṇy apiśarvarāṇi tisṛbhir devatābhiḥ saṃdhinā rāthaṃtareṇa stuvate tena rātriḥ pañcadaśastotrā tenobhe pañcadaśastotre bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 6, 11.0 dvādaśa stotrāṇy apiśarvarāṇi tisṛbhir devatābhiḥ saṃdhinā rāthaṃtareṇa stuvate tena rātriḥ pañcadaśastotrā tenobhe pañcadaśastotre bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 6, 12.0 parimitaṃ stuvanty aparimitam anuśaṃsati parimitaṃ vai bhūtam aparimitam bhavyam aparimitasyāvaruddhyā iti //
AB, 4, 6, 12.0 parimitaṃ stuvanty aparimitam anuśaṃsati parimitaṃ vai bhūtam aparimitam bhavyam aparimitasyāvaruddhyā iti //
AB, 4, 7, 4.0 tasmin devā na samajānata mamedam astu mamedam astv iti te saṃjānānā abruvann ājim asyāyāmahai sa yo na ujjeṣyati tasyedam bhaviṣyatīti te 'gner evādhi gṛhapater ādityaṃ kāṣṭhām akurvata tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti //
AB, 4, 7, 4.0 tasmin devā na samajānata mamedam astu mamedam astv iti te saṃjānānā abruvann ājim asyāyāmahai sa yo na ujjeṣyati tasyedam bhaviṣyatīti te 'gner evādhi gṛhapater ādityaṃ kāṣṭhām akurvata tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti //
AB, 4, 11, 5.0 prajāvān paśumān rayimān vīravān bhavati yatraivaṃ vidvān etayā paridadhāti //
AB, 4, 11, 10.0 brahmavarcasī brahmayaśasī bhavati yatraivaṃ vidvān etayā paridadhāti //
AB, 4, 11, 16.0 brahmavarcasī brahmayaśasī vīryavān bhavati yatraivaṃ vidvān gāyatryā ca triṣṭubhā ca vaṣaṭkaroti //
AB, 4, 11, 19.0 brahmavarcasī brahmayaśasī bhavati brahmādyam annam atti yatraivaṃ vidvān gāyatryā ca virājā ca vaṣaṭkaroti //
AB, 4, 12, 3.0 caturviṃśaḥ stomo bhavati tac caturviṃśasya caturviṃśatvam //
AB, 4, 12, 5.0 ukthyo bhavati paśavo vā ukthāni paśūnām avaruddhyai //
AB, 4, 12, 6.0 tasya pañcadaśa stotrāṇi bhavanti pañcadaśa śastrāni sa māso māsaśa eva tat saṃvatsaram ārabhante //
AB, 4, 13, 1.0 bṛhadrathaṃtare sāmanī bhavata ete vai yajñasya nāvau sampāriṇyau yad bṛhadrathaṃtare tābhyām eva tat saṃvatsaraṃ taranti //
AB, 4, 13, 6.0 yad vai rathaṃtaraṃ tad vairūpaṃ yad bṛhat tad vairājam yad rathaṃtaraṃ tacchākvaraṃ yad bṛhat tad raivatam evam ete ubhe anavasṛṣṭe bhavataḥ //
AB, 4, 14, 1.0 yad vai caturviṃśaṃ tan mahāvratam bṛhaddivenātra hotā retaḥ siñcati tad ado mahāvratīyenāhnā prajanayati saṃvatsare saṃvatsare vai retaḥ siktaṃ jāyate tasmāt samānam bṛhaddivo niṣkevalyam bhavaty eṣa ha vā enam parastāt karmabhir āptvāvastād upaiti ya evaṃ vidvān etad ahar upaiti //
AB, 4, 16, 1.0 prathamaṃ ṣaᄆaham upayanti ṣaᄆ ahāni bhavanti ṣaḍ vā ṛtava ṛtuśa eva tat saṃvatsaram āpnuvanty ṛtuśaḥ saṃvatsare pratitiṣṭhanto yanti //
AB, 4, 16, 2.0 dvitīyaṃ ṣaᄆaham upayanti dvādaśāhāni bhavanti dvādaśa vai māsā māsaśa eva tat saṃvatsaram āpnuvanti māsaśaḥ saṃvatsare pratitiṣṭhanto yanti //
AB, 4, 16, 3.0 tṛtīyaṃ ṣaᄆaham upayanty aṣṭādaśāhāni bhavanti tāni dvedhā navānyāni navānyāni nava vai prāṇā nava svargā lokāḥ prāṇāṃś caiva tat svargāṃś ca lokān āpnuvanti prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti //
AB, 4, 16, 4.0 caturthaṃ ṣaᄆaham upayanti caturviṃśatir ahāni bhavanti caturviṃśatir vā ardhamāsā ardhamāsaśa eva tat saṃvatsaram āpnuvanty ardhamāsaśaḥ saṃvatsare pratitiṣṭhanto yanti //
AB, 4, 16, 5.0 pañcamaṃ ṣaᄆaham upayanti triṃśad ahāni bhavanti triṃśadakṣarā vai virāḍ virāᄆ annādyaṃ virājam eva tan māsi māsy abhisaṃpādayanto yanti //
AB, 4, 18, 4.0 tasya daśāvastād ahāni divākīrtyasya bhavanti daśa parastān madhya eṣa ekaviṃśa ubhayato virāji pratiṣṭhita ubhayato hi vā eṣa virāji pratiṣṭhitas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 18, 7.0 sa vā eṣa uttaro 'smāt sarvasmād bhūtād bhaviṣyataḥ sarvam evedam atirocate yad idaṃ kiṃcottaro bhavati //
AB, 4, 18, 7.0 sa vā eṣa uttaro 'smāt sarvasmād bhūtād bhaviṣyataḥ sarvam evedam atirocate yad idaṃ kiṃcottaro bhavati //
AB, 4, 18, 8.0 yasmād uttaro bubhūṣati tasmād uttaro bhavati ya evaṃ veda //
AB, 4, 19, 2.0 teṣāṃ vai devāḥ saptadaśānām pravlayād abibhayuḥ samā iva vai stomā avigūᄆhā iveme ha na pravliyerann iti tān sarvaiḥ stomair avastāt paryārṣan sarvaiḥ pṛṣṭhaiḥ parastāt tad yad abhijit sarvastomo 'vastād bhavati viśvajit sarvapṛṣṭhaḥ parastāt tat saptadaśān ubhayataḥ paryṛṣanti dhṛtyā apravlayāya //
AB, 4, 19, 3.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam pañcabhī raśmibhir udavayan raśmayo vai divākīrtyāni mahādivākīrtyaṃ pṛṣṭham bhavati vikarṇam brahmasāma bhāsam agniṣṭomasāmobhe bṛhadrathaṃtare pavamānayor bhavatas tad ādityam pañcabhī raśmibhir udvayanti dhṛtyā anavapātāya //
AB, 4, 19, 3.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam pañcabhī raśmibhir udavayan raśmayo vai divākīrtyāni mahādivākīrtyaṃ pṛṣṭham bhavati vikarṇam brahmasāma bhāsam agniṣṭomasāmobhe bṛhadrathaṃtare pavamānayor bhavatas tad ādityam pañcabhī raśmibhir udvayanti dhṛtyā anavapātāya //
AB, 4, 19, 4.0 udita āditye prātaranuvākam anubrūyāt sarvaṃ hy evaitad ahar divākīrtyam bhavati //
AB, 4, 20, 21.0 tārkṣyo ha vā etam pūrvo 'dhvānam aid yatrādo gāyatrī suparṇo bhūtvā somam āharat tad yathā kṣetrajñam adhvanaḥ puraetāraṃ kurvīta tādṛk tad yad eva tārkṣye 'yaṃ vai tārkṣyo yo 'yam pavata eṣa svargasya lokasyābhivoᄆhā //
AB, 4, 22, 2.0 tad āhur viṣuvaty evaitad ahaḥ śaṃsed viṣuvān vā etad ukthānām ukthaṃ viṣuvān viṣuvān iti ha viṣuvanto bhavanti śreṣṭhatām aśnuvata iti //
AB, 4, 22, 9.0 indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda //
AB, 4, 22, 9.0 indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda //
AB, 4, 23, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemaṃ dvādaśāham apaśyad ātmana evāṅgeṣu ca prāṇeṣu ca tam ātmana evāṅgebhyaś ca prāṇebhyaś ca dvādaśadhā niramimīta tam āharat tenāyajata tato vai so 'bhavad ātmanā pra prajayā paśubhir ajāyata //
AB, 4, 23, 2.0 bhavaty ātmanā pra prajayā paśubhir jāyate ya evaṃ veda //
AB, 4, 24, 2.0 dvādaśāhāni dīkṣito bhavati yajñiya eva tair bhavati //
AB, 4, 24, 2.0 dvādaśāhāni dīkṣito bhavati yajñiya eva tair bhavati //
AB, 4, 24, 5.0 bhūtvā śarīraṃ dhūtvā śuddhaḥ pūto devatā apyeti ya evaṃ veda //
AB, 4, 25, 7.0 jyeṣṭhaḥ śreṣṭho yajeta kalyāṇīha samā bhavati na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti //
AB, 4, 26, 6.0 tasyāpriyo jāmadagnyo bhavanti //
AB, 4, 26, 7.0 tad āhur yad anyeṣu paśuṣu yathaṛṣy āpriyo bhavanty atha kasmād asmin sarveṣāṃ jāmadagnya eveti //
AB, 4, 26, 8.0 sarvarūpā vai jāmadagnyaḥ sarvasamṛddhāḥ sarvarūpa eṣa paśuḥ sarvasamṛddhas tad yajjāmadagnyo bhavanti sarvarūpatāyai sarvasamṛddhyai //
AB, 4, 26, 9.0 tasya vāyavyaḥ paśupuroᄆāśo bhavati //
AB, 4, 26, 10.0 tad āhur yad anyadevatya uta paśur bhavaty atha kasmād vāyavyaḥ paśupuroᄆāśaḥ kriyata iti //
AB, 4, 27, 10.0 tato vai dyāvāpṛthivī abhavatāṃ na dyāvāntarikṣān nāntarikṣād bhūmiḥ //
AB, 4, 28, 2.0 te dve bhūtvā rathaṃtaraṃ ca vairūpaṃ ca bṛhad atyamanyetāṃ tad bṛhad garbham adhatta tad vairājam asṛjata //
AB, 4, 28, 3.0 te dve bhūtvā bṛhac ca vairājaṃ ca rathaṃtaraṃ ca vairūpam cātyamanyetāṃ tad rathaṃtaraṃ garbham adhatta tacchākvaram asṛjata //
AB, 4, 28, 4.0 tāni trīṇi bhūtvā rathaṃtaraṃ ca vairūpam ca śākvaraṃ ca bṛhac ca vairājaṃ cātyamanyanta tad bṛhad garbham adhatta tad raivatam asṛjata //
AB, 4, 29, 4.0 upaprayanto adhvaram iti prathamasyāhna ājyam bhavati //
AB, 4, 29, 13.0 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathaṃtaram pṛṣṭham bhavati rāthaṃtare 'hani prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 2.0 sampātau bhavato niṣkevalyamarutvatīyayor nividdhāne vāmadevo vā imāṃllokān apaśyat tān sampātaiḥ samapatad yat sampātaiḥ samapatat tat sampātānāṃ sampātatvaṃ tad yat sampātau prathame 'hani śaṃsati svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 8.0 mahāntaṃ vā ete 'dhvānam eṣyanto bhavanti ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yad devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati svastitāyai //
AB, 4, 30, 15.0 samānam āgnimārutam bhavati yac cāgniṣṭome yad vai yajñe samānaṃ kriyate tat prajā anusamananti tasmāt samānam āgnimārutam bhavati //
AB, 4, 30, 15.0 samānam āgnimārutam bhavati yac cāgniṣṭome yad vai yajñe samānaṃ kriyate tat prajā anusamananti tasmāt samānam āgnimārutam bhavati //
AB, 4, 31, 4.0 agniṃ dūtaṃ vṛṇīmaha iti dvitīyasyāhna ājyam bhavati kurvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 11.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 1, 4.0 yukṣvā hi devahūtamāṁ aśvāṁ agne rathīr iveti tṛtīyasyāhna ājyam bhavati //
AB, 5, 1, 5.0 devā vai tṛtīyenāhnā svargaṃ lokam āyaṃs tān asurā rakṣāṃsy anvavārayanta te virūpā bhavata virūpā bhavateti bhavanta āyaṃs te yad virūpā bhavata virūpā bhavateti bhavanta āyaṃs tad vairūpaṃ sāmābhavat tad vairūpasya vairūpatvam //
AB, 5, 1, 5.0 devā vai tṛtīyenāhnā svargaṃ lokam āyaṃs tān asurā rakṣāṃsy anvavārayanta te virūpā bhavata virūpā bhavateti bhavanta āyaṃs te yad virūpā bhavata virūpā bhavateti bhavanta āyaṃs tad vairūpaṃ sāmābhavat tad vairūpasya vairūpatvam //
AB, 5, 1, 5.0 devā vai tṛtīyenāhnā svargaṃ lokam āyaṃs tān asurā rakṣāṃsy anvavārayanta te virūpā bhavata virūpā bhavateti bhavanta āyaṃs te yad virūpā bhavata virūpā bhavateti bhavanta āyaṃs tad vairūpaṃ sāmābhavat tad vairūpasya vairūpatvam //
AB, 5, 1, 5.0 devā vai tṛtīyenāhnā svargaṃ lokam āyaṃs tān asurā rakṣāṃsy anvavārayanta te virūpā bhavata virūpā bhavateti bhavanta āyaṃs te yad virūpā bhavata virūpā bhavateti bhavanta āyaṃs tad vairūpaṃ sāmābhavat tad vairūpasya vairūpatvam //
AB, 5, 1, 5.0 devā vai tṛtīyenāhnā svargaṃ lokam āyaṃs tān asurā rakṣāṃsy anvavārayanta te virūpā bhavata virūpā bhavateti bhavanta āyaṃs te yad virūpā bhavata virūpā bhavateti bhavanta āyaṃs tad vairūpaṃ sāmābhavat tad vairūpasya vairūpatvam //
AB, 5, 1, 5.0 devā vai tṛtīyenāhnā svargaṃ lokam āyaṃs tān asurā rakṣāṃsy anvavārayanta te virūpā bhavata virūpā bhavateti bhavanta āyaṃs te yad virūpā bhavata virūpā bhavateti bhavanta āyaṃs tad vairūpaṃ sāmābhavat tad vairūpasya vairūpatvam //
AB, 5, 1, 5.0 devā vai tṛtīyenāhnā svargaṃ lokam āyaṃs tān asurā rakṣāṃsy anvavārayanta te virūpā bhavata virūpā bhavateti bhavanta āyaṃs te yad virūpā bhavata virūpā bhavateti bhavanta āyaṃs tad vairūpaṃ sāmābhavat tad vairūpasya vairūpatvam //
AB, 5, 1, 6.0 virūpaḥ pāpmanā bhūtvā pāpmānam apahate ya evaṃ veda //
AB, 5, 1, 7.0 tān ha smānv evāgacchanti sam eva sṛjyante tān aśvā bhūtvā padbhir apāghnata yad aśvā bhūtvā padbhir apāghnata tad aśvānām aśvatvam //
AB, 5, 1, 7.0 tān ha smānv evāgacchanti sam eva sṛjyante tān aśvā bhūtvā padbhir apāghnata yad aśvā bhūtvā padbhir apāghnata tad aśvānām aśvatvam //
AB, 5, 1, 11.0 tasmād etad aśvavad ājyam bhavati tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 18.0 yad dyāva indra te śataṃ yad indra yāvatas tvam iti vairūpam pṛṣṭham bhavati rāthaṃtare 'hani tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 3, 5.0 annaṃ vai nyūṅkho yadelavā abhigeṣṇāś caranty athānnādyam prajāyate tad yaccaturtham ahar nyūṅkhayanty annam eva tat prajanayanty annādyasya prajātyai tasmāccaturtham ahar jātavad bhavati //
AB, 5, 4, 3.0 āgniṃ na svavṛktibhir iti caturthasyāhna ājyam bhavati vaimadaṃ viriphitaṃ viriphitasya ṛṣeś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 8.0 tad etad astutam aśastam ayātayāma sūktaṃ yajña eva sākṣāt tad yad etac caturthasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 4, 19.0 pibā somam indra mandatu tvā śrudhī havaṃ vipipānasyādrer iti vairājam pṛṣṭham bhavati bārhate 'hani caturthe 'hani caturthasyāhno rūpam //
AB, 5, 6, 6.0 imam ū ṣu vo atithim uṣarbudham iti pañcamasyāhna ājyam bhavati jāgatam adhyāsavat paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 7, 3.0 imān vai lokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idam kiṃca yad imāṃllokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idaṃ kiṃca tac chakvaryo 'bhavaṃs tac chakvarīṇāṃ śakvarītvam //
AB, 5, 7, 4.0 tā ūrdhvāḥ sīmno 'bhyasṛjata yad ūrdhvāḥ sīmno 'bhyasṛjata tat simā abhavaṃs tat simānāṃ simātvam //
AB, 5, 8, 4.0 tam indraṃ vājayāmasīti paryāsaḥ sa vṛṣā vṛṣabho bhuvad iti paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 12, 4.0 ayaṃ jāyata manuṣo dharīmaṇīti ṣaṣṭhasyāhna ājyam bhavati pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 14.0 revatīr naḥ sadhamāde revāṁ id revata stoteti raivatam pṛṣṭham bhavati bārhate 'hani ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 3.0 abhūr eko rayipate rayīṇām iti sūktaṃ ratham ā tiṣṭha tuvinṛmṇa bhīmam ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 16, 6.0 samudrād ūrmir madhumāṁ ud ārad iti saptamasyāhna ājyam bhavaty aniruktam saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 7.0 vāg vai samudro na vai vāk kṣīyate na samudraḥ kṣīyate tad yad etat saptamasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 16, 9.0 āpyante vai stomā āpyante chandāṃsi ṣaṣṭhe 'hani tad yathaivāda ājyenāvadānāni punaḥ pratyabhighārayanty ayātayāmatāyā evam evaitat stomāṃś ca chandāṃsi ca punaḥ pratyupayanty ayātayāmatāyai yad etat saptamasyāhna ājyam bhavati //
AB, 5, 16, 20.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati saptame 'hani //
AB, 5, 16, 23.0 tad yad bṛhatpṛṣṭham bhavati bṛhataiva tad bṛhat pratyuttabhnuvanty astomakṛntatrāya //
AB, 5, 18, 6.0 agniṃ vo devam agnibhiḥ sajoṣā ity aṣṭamasyāhna ājyam bhavati dvyagny aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 21.0 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathaṃtaraṃ pṛṣṭhaṃ bhavaty aṣṭame 'hani //
AB, 5, 20, 6.0 aganma mahā namasā yaviṣṭham iti navamasyāhna ājyaṃ bhavati gatavan navame 'hani navamasyāhno rūpam //
AB, 5, 20, 20.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati navame 'hani //
AB, 5, 21, 2.0 kadā bhuvan rathakṣayāṇi brahmeti sūktaṃ kṣetivad antarūpaṃ kṣetīva vā antaṃ gatvā navame 'hani navamasyāhno rūpam //
AB, 5, 21, 6.0 aham bhuvaṃ vasunaḥ pūrvyas patir iti sūktam ahaṃ dhanāni saṃjayāmi śaśvata ity anto vai jitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 22, 5.0 śrīr vai daśamam ahaḥ śriyaṃ vā eta āgacchanti ye daśamam ahar āgacchanti tasmād daśamam ahar avivākyam bhavati mā śriyo 'vavādiṣmeti duravavadaṃ hi śreyasaḥ //
AB, 5, 25, 22.0 atha brahmodyam vadanty agnir gṛhapatir iti haika āhuḥ so 'sya lokasya gṛhapatir vāyur gṛhapatir iti haika āhuḥ so 'ntarikṣalokasya gṛhapatir asau vai gṛhapatir yo 'sau tapaty eṣa patir ṛtavo gṛhā yeṣāṃ vai gṛhapatiṃ devaṃ vidvān gṛhapatir bhavati rādhnoti sa gṛhapatī rādhnuvanti te yajamānā yeṣāṃ vā apahatapāpmānaṃ devaṃ vidvān gṛhapatir bhavaty apa sa gṛhapatiḥ pāpmānaṃ hate 'pa te yajamānāḥ pāpmānaṃ ghnate 'dhvaryo arātsmārātsma //
AB, 5, 25, 22.0 atha brahmodyam vadanty agnir gṛhapatir iti haika āhuḥ so 'sya lokasya gṛhapatir vāyur gṛhapatir iti haika āhuḥ so 'ntarikṣalokasya gṛhapatir asau vai gṛhapatir yo 'sau tapaty eṣa patir ṛtavo gṛhā yeṣāṃ vai gṛhapatiṃ devaṃ vidvān gṛhapatir bhavati rādhnoti sa gṛhapatī rādhnuvanti te yajamānā yeṣāṃ vā apahatapāpmānaṃ devaṃ vidvān gṛhapatir bhavaty apa sa gṛhapatiḥ pāpmānaṃ hate 'pa te yajamānāḥ pāpmānaṃ ghnate 'dhvaryo arātsmārātsma //
AB, 5, 27, 6.0 yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayecchāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 5, 28, 8.0 agninā hāsya rātryāśvinaṃ śastam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 9.0 ādityāya vā eṣa prātarāhutyā mahāvratam upākaroti tat prāṇaḥ pratigṛṇāty annam annam ity ādityena hāsyāhnā mahāvrataṃ śastam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 11.0 saṃvatsareṇa hāsyāgninā cityeneṣṭam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 29, 5.0 caturviṃśe ha vai saṃvatsare 'nuditahomī gāyatrīlokam āpnoti dvādaśa uditahomī sa yadā dvau saṃvatsarāv anudite juhoty atha hāsyaiko huto bhavaty atha ya udite juhoti saṃvatsareṇaiva saṃvatsaram āpnoti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 29, 7.0 ahorātrayor hāsya tejasi hutaṃ bhavati ya evaṃ vidvān udite juhoti //
AB, 5, 30, 3.0 bṛhadrathaṃtarābhyām idam eti yuktaṃ yad bhūtaṃ bhaviṣyac cāpi sarvaṃ tābhyām iyād agnīn ādhāya dhīro divaivānyaj juhuyān naktam anyad iti //
AB, 5, 30, 3.0 bṛhadrathaṃtarābhyām idam eti yuktaṃ yad bhūtaṃ bhaviṣyac cāpi sarvaṃ tābhyām iyād agnīn ādhāya dhīro divaivānyaj juhuyān naktam anyad iti //
AB, 5, 30, 8.0 vindate ha vā anucaram bhavaty asyānucaro ya evaṃ veda //
AB, 5, 30, 10.0 tad yad ado gāthā bhavati //
AB, 5, 30, 15.0 etaddha sma vai tad vidvān nagarī jānaśruteya uditahominam aikādaśākṣam mānutantavyam uvāca prajāyām enaṃ vijñātā smo yadi vidvān vā juhoty avidvān veti tasyo haikādaśākṣe rāṣṭram iva prajā babhūva rāṣṭram iva ha vā asya prajā bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 30, 15.0 etaddha sma vai tad vidvān nagarī jānaśruteya uditahominam aikādaśākṣam mānutantavyam uvāca prajāyām enaṃ vijñātā smo yadi vidvān vā juhoty avidvān veti tasyo haikādaśākṣe rāṣṭram iva prajā babhūva rāṣṭram iva ha vā asya prajā bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 3.0 udyann u khalu vā ādityaḥ sarvāṇi bhūtāni praṇayati tasmād enam prāṇa ity ācakṣate prāṇe hāsya samprati hutam bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 5, 33, 1.0 tad āhur mahāvadāḥ yad ṛcaiva hautraṃ kriyate yajuṣādhvaryavaṃ sāmnodgīthaṃ vyārabdhā trayī vidyā bhavaty atha kena brahmatvaṃ kriyata iti trayyā vidyayeti brūyāt //
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
AB, 6, 2, 8.0 tad āhur yan madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭauti katham asyetarayoḥ savanayor abhiṣṭutam bhavatīti yad eva gāyatrībhir abhiṣṭauti gāyatraṃ vai prātaḥsavanaṃ tena prātaḥsavane 'tha yaj jagatībhir abhiṣṭauti jāgataṃ vai tṛtīyasavanaṃ tena tṛtīyasavane //
AB, 6, 2, 9.0 evam u hāsya madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭuvataḥ sarveṣu savaneṣv abhiṣṭutam bhavati ya evaṃ veda //
AB, 6, 3, 5.0 tad āhur yad antarvedītara ṛtvija ārtvijyaṃ kurvanti bahirvedi subrahmaṇyā katham asyāntarvedy ārtvijyaṃ kṛtam bhavatīti veder vā utkaram utkiranti yad evotkare tiṣṭhann āhvayatīti brūyāt teneti //
AB, 6, 4, 8.0 te vai devā asurān evam apāghnata sarvasmād eva yajñāt tato vai devā abhavan parāsurāḥ //
AB, 6, 4, 9.0 bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AB, 6, 4, 9.0 bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AB, 6, 6, 2.0 ṛjunītī no varuṇa iti maitrāvaruṇasya mitro nayatu vidvān iti praṇetā vā eṣa hotrakāṇāṃ yan maitrāvaruṇas tasmād eṣā praṇetṛmatī bhavati //
AB, 6, 7, 5.0 siṣāsavo vā ete yad dīkṣitās tasmād eṣā valavatī bhavati //
AB, 6, 8, 1.0 ubhayyaḥ paridhānīyā bhavanti hotrakāṇām prātaḥsavane ca mādhyaṃdine cāhīnāś caikāhikāś ca //
AB, 6, 8, 5.0 atha tata aikāhikā eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanti pratiṣṭhā vā ekāhaḥ pratiṣṭhāyām eva tad yajñam antataḥ pratiṣṭhāpayanti //
AB, 6, 8, 10.0 sūktāntair hotā paridadhad ety atha samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanty ātmā vai hotāṅgāni hotrakāḥ samānā vā ime 'ṅgānām antās tasmāt samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanti bhavanti //
AB, 6, 8, 10.0 sūktāntair hotā paridadhad ety atha samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanty ātmā vai hotāṅgāni hotrakāḥ samānā vā ime 'ṅgānām antās tasmāt samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanti bhavanti //
AB, 6, 8, 10.0 sūktāntair hotā paridadhad ety atha samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanty ātmā vai hotāṅgāni hotrakāḥ samānā vā ime 'ṅgānām antās tasmāt samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanti bhavanti //
AB, 6, 9, 5.0 daśa madhyaṃdine 'nvāha nyūne vai retaḥ siktam madhyaṃ striyai prāpya sthaviṣṭham bhavati //
AB, 6, 9, 7.0 tad yad etāni kevalasūktāny anvāha yajamānam eva tad garbham bhūtam prajanayati yajñād devayonyai //
AB, 6, 10, 1.0 athāha yad aindro vai yajño 'tha kasmād dvāveva prātaḥsavane prasthitānām pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī cedaṃ te somyam madhviti hotā yajatīndra tvā vṛṣabhaṃ vayaṃ iti brāhmaṇācchaṃsī nānādevatyābhir itare kathaṃ teṣām aindryo bhavantīti //
AB, 6, 10, 7.0 evam u haitā aindryo bhavanti //
AB, 6, 11, 14.0 tāsām etā abhitṛṇṇavatyo bhavantīndro vai prātaḥsavane na vyajayata sa etābhir eva mādhyaṃdinaṃ savanam abhyatṛṇad yad abhyatṛṇat tasmād etā abhitṛṇṇavatyo bhavanti //
AB, 6, 11, 14.0 tāsām etā abhitṛṇṇavatyo bhavantīndro vai prātaḥsavane na vyajayata sa etābhir eva mādhyaṃdinaṃ savanam abhyatṛṇad yad abhyatṛṇat tasmād etā abhitṛṇṇavatyo bhavanti //
AB, 6, 12, 1.0 ihopa yāta śavaso napāta iti tṛtīyasavana unnīyamānebhyo 'nvāha vṛṣaṇvatīḥ pītavatīḥ sutavatīr madvatī rūpasamṛddhās tā aindrārbhavyo bhavanti //
AB, 6, 12, 6.0 athāha yad aindrārbhavaṃ vai tṛtīyasavanam atha kasmād eṣa eva tṛtīyasavane prasthitānām pratyakṣād aindrārbhavyā yajatīndra ṛbhubhir vājavadbhiḥ samukṣitam iti hotaiva nānādevatyābhir itare kathaṃ teṣām aindrārbhavyo bhavantīti //
AB, 6, 12, 13.0 evam u haitā aindrārbhavyo bhavanti //
AB, 6, 13, 1.0 athāha yad ukthinyo 'nyā hotrā anukthā anyāḥ katham asyaitā ukthinyaḥ sarvāḥ samāḥ samṛddhā bhavantīti //
AB, 6, 13, 4.0 evam u hāsyaitā ukthinyaḥ sarvāḥ samāḥ samṛddhā bhavanti //
AB, 6, 13, 5.0 athāha śaṃsanti prātaḥsavane śaṃsanti mādhyaṃdine hotrakāḥ katham eṣāṃ tṛtīyasavane śastam bhavatīti //
AB, 6, 13, 7.0 athāha yad dvyuktho hotā kathaṃ hotrakā dvyukthā bhavantīti //
AB, 6, 14, 1.0 athāha yad etās tisra ukthinyo hotrāḥ katham itarā ukthinyo bhavantīti //
AB, 6, 14, 2.0 ājyam evāgnīdhrīyāyā uktham marutvatīyam potrīyāyai vaiśvadevaṃ neṣṭrīyāyai tā vā etā hotrā evaṃnyaṅgā eva bhavanti //
AB, 6, 14, 4.0 yatrādo gāyatrī suparṇo bhūtvā somam āharat tad etāsāṃ hotrāṇām indra ukthāni parilupya hotre pradadau yūyam mābhyahvayadhvaṃ yūyam asyāvediṣṭeti te hocur devā vāceme hotre prabhāvayāmeti tasmāt te dvipraiṣe bhavata ṛcāgnīdhrīyām prabhāvayāṃcakrus tasmāt tasyaikayarcā bhūyasyo yājyā bhavanti //
AB, 6, 14, 4.0 yatrādo gāyatrī suparṇo bhūtvā somam āharat tad etāsāṃ hotrāṇām indra ukthāni parilupya hotre pradadau yūyam mābhyahvayadhvaṃ yūyam asyāvediṣṭeti te hocur devā vāceme hotre prabhāvayāmeti tasmāt te dvipraiṣe bhavata ṛcāgnīdhrīyām prabhāvayāṃcakrus tasmāt tasyaikayarcā bhūyasyo yājyā bhavanti //
AB, 6, 14, 4.0 yatrādo gāyatrī suparṇo bhūtvā somam āharat tad etāsāṃ hotrāṇām indra ukthāni parilupya hotre pradadau yūyam mābhyahvayadhvaṃ yūyam asyāvediṣṭeti te hocur devā vāceme hotre prabhāvayāmeti tasmāt te dvipraiṣe bhavata ṛcāgnīdhrīyām prabhāvayāṃcakrus tasmāt tasyaikayarcā bhūyasyo yājyā bhavanti //
AB, 6, 14, 9.0 athāha yad aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsaty atha kasmād asyāgneyau stotriyānurūpau bhavata ity agninā vai mukhena devā asurān ukthebhyo nirjaghnus tasmād asyāgneyau stotriyānurūpau bhavataḥ //
AB, 6, 14, 9.0 athāha yad aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsaty atha kasmād asyāgneyau stotriyānurūpau bhavata ity agninā vai mukhena devā asurān ukthebhyo nirjaghnus tasmād asyāgneyau stotriyānurūpau bhavataḥ //
AB, 6, 14, 10.0 athāha yad aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsaty aindrāvaiṣṇavam achāvākaḥ katham enayor aindrāḥ stotriyānurūpā bhavantītīndro ha sma vā asurān ukthebhyaḥ prajigāya so 'bravīt kaś cāhaṃ cety ahaṃ cāhaṃ ceti ha sma devatā anvavayanti sa yad indraḥ pūrvaḥ prajigāya tasmād enayor aindrāḥ stotriyānurūpā bhavanti yad v ahaṃ cāhaṃ ceti ha sma devatā anvavayus tasmān nānādevatyāni śaṃsataḥ //
AB, 6, 14, 10.0 athāha yad aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsaty aindrāvaiṣṇavam achāvākaḥ katham enayor aindrāḥ stotriyānurūpā bhavantītīndro ha sma vā asurān ukthebhyaḥ prajigāya so 'bravīt kaś cāhaṃ cety ahaṃ cāhaṃ ceti ha sma devatā anvavayanti sa yad indraḥ pūrvaḥ prajigāya tasmād enayor aindrāḥ stotriyānurūpā bhavanti yad v ahaṃ cāhaṃ ceti ha sma devatā anvavayus tasmān nānādevatyāni śaṃsataḥ //
AB, 6, 15, 1.0 athāha yad vaiśvadevaṃ vai tṛtīyasavanam atha kasmād etāny aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyanta itīndram evaitair ārabhya yantīti brūyād atho yaj jāgataṃ vai tṛtīyasavanaṃ taj jagatkāmyaiva tad yat kiṃcāta ūrdhvaṃ chandaḥ śasyate taddha sarvaṃ jāgatam bhavaty etāni ced aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyante //
AB, 6, 15, 5.0 athāha yaj jāgataṃ vai tṛtīyasavanam atha kasmād eṣāṃ triṣṭubhaḥ paridhānīyā bhavantīti vīryaṃ vai triṣṭub vīrya eva tad antataḥ pratitiṣṭhanto yanti //
AB, 6, 15, 12.0 airayethām airayethām ity achāvāka ukthye 'bhyasyati sa hi tatrāntyo bhavati //
AB, 6, 15, 13.0 agniṣṭome hotātirātre ca sa hi tatrāntyo bhavati //
AB, 6, 16, 2.0 vikṛtir vai nārāśaṃsaṃ kim iva ca vai kim ivaca reto vikriyate tat tadā vikṛtam prajātam bhavaty athaitan mṛdv iva chandaḥ śithiraṃ yan nārāśaṃsam athaiṣo 'ntyo yad achāvākas tad dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti //
AB, 6, 18, 8.0 tāni pañcasv ahaḥsu bhavanti caturviṃśe 'bhijiti viṣuvati viśvajiti mahāvrate 'hīnāni ha vā etāny ahāni na hy eṣu kiṃcana hīyate parāñcīni ha vā etāny ahāny anabhyāvartīni tasmād enāny eteṣv ahaḥsu śaṃsanti //
AB, 6, 20, 4.0 viśvaṃ hāsmai mitram bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etan maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati //
AB, 6, 20, 5.0 tad ṛṣabhavat paśumad bhavati paśūnām avaruddhyai //
AB, 6, 20, 6.0 tat pañcarcam bhavati pañcapadā paṅktiḥ paṅktir vā annam annādyasyāvaruddhyai //
AB, 6, 20, 17.0 tad u vaiśvāmitraṃ viśvasya ha vai mitraṃ viśvāmitra āsa viśvaṃ hāsmai mitram bhavati ya evaṃ veda //
AB, 6, 21, 4.0 yad v eva kadvantaḥ ahar ahar vā ete śāntāny ahīnasūktāny upayuñjānā yanti tāni kadvadbhiḥ pragāthaiḥ śamayanti tāny ebhyaḥ śāntāni kam bhavanti tāny enāñchāntāni svargaṃ lokam abhi vahanti //
AB, 6, 22, 9.0 okaḥsārī haiṣām indro yajñam bhavatī3ṃ yatharṣabho vāśitāṃ yathā vā gauḥ prajñātaṃ goṣṭham evaṃ haiṣām indro yajñam aiva gacchati //
AB, 6, 22, 10.0 na śunaṃhuvīyayāhīnasya paridadhyāt kṣatriyo ha rāṣṭrāccyavate yo haiva paro bhavati tam abhihvayati //
AB, 6, 23, 9.0 saṃtato haiṣāṃ yajño bhavatīṃ vy ū muñcante //
AB, 6, 23, 11.0 dīrghāraṇyāni ha vai bhavanti yatra bahvībhiḥ stomo 'tiśasyate //
AB, 6, 23, 13.0 saṃtato hāsyābhyārabdho 'visrasto 'hīno bhavati ya evaṃ vidvān ahīnaṃ tanute //
AB, 6, 27, 9.0 sa retomiśro bhavati kṣmayā retaḥ saṃjagmāno niṣiñcad iti retaḥsamṛddhyā eva //
AB, 6, 27, 15.0 taṃ hotā retobhūtaṃ siktvā maitrāvaruṇāya samprayacchaty etasya tvam prāṇān kalpayeti //
AB, 6, 29, 4.0 sa pāṅkto bhavati pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskaroti //
AB, 6, 30, 9.0 kiṃ hy abhūd iti //
AB, 6, 31, 1.0 tad āhur yad asmin viśvajity atirātra evaṃ ṣaṣṭhe 'hani kalpate yajñaḥ kalpate yajamānasya prajātiḥ katham atrāśasta eva nābhānediṣṭho bhavaty atha maitrāvaruṇo vālakhilyāḥ śaṃsati te prāṇā reto vā agre 'tha prāṇā evam brāhmaṇācchaṃsy aśasta eva nābhānediṣṭho bhavaty atha vṛṣākapiṃ śaṃsati sa ātmā reto vā agre 'thātmā katham atra yajamānasya prajātiḥ katham prāṇā avikᄆptā bhavantīti //
AB, 6, 31, 1.0 tad āhur yad asmin viśvajity atirātra evaṃ ṣaṣṭhe 'hani kalpate yajñaḥ kalpate yajamānasya prajātiḥ katham atrāśasta eva nābhānediṣṭho bhavaty atha maitrāvaruṇo vālakhilyāḥ śaṃsati te prāṇā reto vā agre 'tha prāṇā evam brāhmaṇācchaṃsy aśasta eva nābhānediṣṭho bhavaty atha vṛṣākapiṃ śaṃsati sa ātmā reto vā agre 'thātmā katham atra yajamānasya prajātiḥ katham prāṇā avikᄆptā bhavantīti //
AB, 6, 31, 1.0 tad āhur yad asmin viśvajity atirātra evaṃ ṣaṣṭhe 'hani kalpate yajñaḥ kalpate yajamānasya prajātiḥ katham atrāśasta eva nābhānediṣṭho bhavaty atha maitrāvaruṇo vālakhilyāḥ śaṃsati te prāṇā reto vā agre 'tha prāṇā evam brāhmaṇācchaṃsy aśasta eva nābhānediṣṭho bhavaty atha vṛṣākapiṃ śaṃsati sa ātmā reto vā agre 'thātmā katham atra yajamānasya prajātiḥ katham prāṇā avikᄆptā bhavantīti //
AB, 6, 32, 2.0 sarasair hāsya chandobhir iṣṭam bhavati sarasaiś chandobhir yajñaṃ tanute ya evaṃ veda //
AB, 6, 33, 4.0 taṃ hovācāpehy alaso 'bhūr yo me vācam avadhīḥ śatāyuṃ gām akariṣyaṃ sahasrāyum puruṣam pāpiṣṭhāṃ te prajāṃ karomi yo mettham asakthā iti //
AB, 6, 33, 11.0 sarasair hāsya chandobhir iṣṭam bhavati sarasaiś chandobhir yajñaṃ tanute ya evaṃ veda //
AB, 6, 35, 1.0 te hādityān aṅgiraso 'yājayaṃs tebhyo yājayadbhya imām pṛthivīm pūrṇāṃ dakṣiṇānām adadus tān iyam pratigṛhītātapat tāṃ nyavṛñjan sā siṃhī bhūtvā vijṛmbhantī janān acarat tasyāḥ śocatyā ime pradarāḥ prādīryanta ye 'syā ime pradarāḥ sameva haiva tataḥ purā //
AB, 6, 35, 3.0 yadi tv enām pratigṛhṇīyād apriyāyainām bhrātṛvyāya dadyāt parā haiva bhavati //
AB, 6, 35, 11.0 yajñā ned asann apurogavāsa iti dakṣiṇā vai yajñānām purogavī yathā ha vā idam ano 'purogavaṃ riṣyaty evaṃ haiva yajño 'dakṣiṇo riṣyati tasmād āhur dātavyaiva yajñe dakṣiṇā bhavaty apy alpikāpi //
AB, 6, 36, 9.0 sānuṣṭub bhavati vāg vā anuṣṭup tat svena chandasā vācam punīte //
AB, 6, 36, 11.0 devapavitraṃ vai pāvamānya idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇaiva vācam punīte tā anuṣṭubho bhavanti vāg vā anuṣṭup tat svenaiva chandasā vācam punīte //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 2, 1.0 tad āhur ya āhitāgnir upavasathe mriyeta katham asya yajñaḥ syād iti nainaṃ yājayed iti āhur anabhiprāpto hi yajñam bhavatīti //
AB, 7, 2, 3.0 tad āhur ya āhitāgnir āsanneṣu haviṣṣu mriyeta kā tatra prāyaścittir iti yābhya eva tāni devatābhyo havīṃṣi gṛhītāni bhavanti tābhyaḥ svāhety evaināny āhavanīye sarvahunti juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 3, 3.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayec chāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 7, 9, 5.0 tad āhur ya āhitāgnir yadi prātar asnāto 'gnihotraṃ juhuyāt kā tatra prāyaścittir iti so 'gnaye varuṇāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvaṃ no agne varuṇasya vidvān sa tvaṃ no agne 'vamo bhavotīty āhutiṃ vāhavanīye juhuyād agnaye varuṇāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 12, 3.0 tad āhur yasya gārhapatyāhavanīyāv antareṇāno vā ratho vā śvā vā pratipadyeta kā tatra prāyaścittir iti nainan manasi kuryād ity āhur ātmany asya hitā bhavantīti tac cen manasi kurvīta gārhapatyād avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty āhavanīyāt sā tatra prāyaścittiḥ //
AB, 7, 12, 5.0 āhārayed ity āhuḥ prāṇān vā eṣo 'bhyātmaṃ dhatte yo 'gnīn ādhatte teṣām eṣo 'nnādatamo bhavati yad anvāhāryapacanas tasminn etām āhutiṃ juhoty agnaye 'nnādāyānnapataye svāheti //
AB, 7, 12, 6.0 annādo hānnapatir bhavaty aśnute prajayānnādyaṃ ya evaṃ veda //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 7, 13, 1.0 hariścandro ha vaidhasa aikṣvāko rājāputra āsa tasya ha śataṃ jāyā babhūvus tāsu putraṃ na lebhe tasya ha parvatanāradau gṛha ūṣatuḥ sa ha nāradam papraccha //
AB, 7, 13, 9.0 patir jāyām praviśati garbho bhūtvā sa mātaram tasyām punar navo bhūtvā daśame māsi jāyate //
AB, 7, 13, 9.0 patir jāyām praviśati garbho bhūtvā sa mātaram tasyām punar navo bhūtvā daśame māsi jāyate //
AB, 7, 13, 10.0 taj jāyā jāyā bhavati yad asyāṃ jāyate punaḥ ābhūtir eṣābhūtir bījam etan nidhīyate //
AB, 7, 14, 3.0 taṃ hovācājani vai te putro yajasva māneneti sa hovāca yadā vai paśur nirdaśo bhavaty atha sa medhyo bhavati nirdaśo nv astv atha tvā yajā iti tatheti //
AB, 7, 14, 3.0 taṃ hovācājani vai te putro yajasva māneneti sa hovāca yadā vai paśur nirdaśo bhavaty atha sa medhyo bhavati nirdaśo nv astv atha tvā yajā iti tatheti //
AB, 7, 14, 4.0 sa ha nirdaśa āsa tam hovāca nirdaśo nv abhūd yajasva māneneti sa hovāca yadā vai paśor dantā jāyante 'tha sa medhyo bhavati dantā nv asya jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 4.0 sa ha nirdaśa āsa tam hovāca nirdaśo nv abhūd yajasva māneneti sa hovāca yadā vai paśor dantā jāyante 'tha sa medhyo bhavati dantā nv asya jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 5.0 tasya ha dantā jajñire taṃ hovācājñata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ padyante 'tha sa medhyo bhavati dantā nv asya padyantām atha tvā yajā iti tatheti //
AB, 7, 14, 6.0 tasya ha dantāḥ pedire taṃ hovācāpatsata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ punar jāyante 'tha sa medhyo bhavati dantā nv asya punar jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 7.0 tasya ha dantāḥ punar jajñire taṃ hovācājñata vā asya punar dantā yajasva māneneti sa hovāca yadā vai kṣatriyaḥ sāṃnāhuko bhavaty atha sa medhyo bhavati saṃnāhaṃ nu prāpnotv atha tvā yajā iti tatheti //
AB, 7, 14, 7.0 tasya ha dantāḥ punar jajñire taṃ hovācājñata vā asya punar dantā yajasva māneneti sa hovāca yadā vai kṣatriyaḥ sāṃnāhuko bhavaty atha sa medhyo bhavati saṃnāhaṃ nu prāpnotv atha tvā yajā iti tatheti //
AB, 7, 15, 4.0 caraiveti vai mā brāhmaṇo 'vocad iti ha caturthaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca kaliḥ śayāno bhavati saṃjihānas tu dvāparaḥ uttiṣṭhaṃs tretā bhavati kṛtaṃ sampadyate caraṃś caraiveti //
AB, 7, 15, 4.0 caraiveti vai mā brāhmaṇo 'vocad iti ha caturthaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca kaliḥ śayāno bhavati saṃjihānas tu dvāparaḥ uttiṣṭhaṃs tretā bhavati kṛtaṃ sampadyate caraṃś caraiveti //
AB, 7, 16, 13.0 tasya ha smarcy ṛcy uktāyāṃ vi pāśo mumuce kanīya aikṣvākasyodaram bhavaty uttamasyām evarcy uktāyāṃ vi pāśo mumuce 'gada aikṣvāka āsa //
AB, 7, 17, 5.0 asaṃdheyam iti ha viśvāmitra upapapāda sa hovāca viśvāmitro bhīma eva sauyavasiḥ śāsena viśiśāsiṣuḥ asthān maitasya putro bhūr mamaivopehi putratām iti //
AB, 7, 18, 2.0 tad ye jyāyāṃso na te kuśalam menire tān anuvyājahārāntān vaḥ prajā bhakṣīṣṭeti ta ete 'ndhrāḥ puṇḍrāḥ śabarāḥ pulindā mūtibā ity udantyā bahavo bhavanti vaiśvāmitrā dasyūnām bhūyiṣṭhāḥ //
AB, 7, 18, 5.0 te vai putrāḥ paśumanto vīravanto bhaviṣyatha ye mānam me 'nugṛhṇanto vīravantam akarta mā //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 20, 3.0 sa yad ahar dīkṣiṣyamāṇo bhavati tad ahaḥ pūrvāhṇa evodyantam ādityam upatiṣṭhetedam śreṣṭhaṃ jyotiṣāṃ jyotir uttamam deva savitar devayajanam me dehi devayajanaṃ iti devayajanaṃ yācati //
AB, 7, 20, 5.0 tasya ha na kācana riṣṭir bhavati devena savitrā prasūtasyottarottariṇīm ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam upasthāya yācitvā devayajanam adhyavasāya dīkṣate kṣatriyaḥ san //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo vā ayam asmad bhavati kṣatraṃ vā ayam bhavati kṣatraṃ vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo vā ayam asmad bhavati kṣatraṃ vā ayam bhavati kṣatraṃ vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo vā ayam asmad bhavati kṣatraṃ vā ayam bhavati kṣatraṃ vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 25, 4.0 nidhāya vā eṣa svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāt tasya purohitasyārṣeyeṇa dīkṣām āvedayeyuḥ purohitasyārṣeyeṇa pravaram pravṛṇīran //
AB, 7, 26, 4.0 purohitāyatanaṃ vā etat kṣatriyasya yad brahmārdhātmo ha vā eṣa kṣatriyasya yat purohita upāha parokṣeṇaiva prāśitarūpam āpnoti nāsya pratyakṣam bhakṣito bhavati //
AB, 7, 27, 2.0 te hotthāpyamānā ruruvire ye tebhyo bhūtavīrebhyo 'sitamṛgāḥ kaśyapānāṃ somapītham abhijigyuḥ pārikṣitasya janamejayasya vikaśyape yajñe tais te tatra vīravanta āsuḥ kaḥ svit so 'smāko 'sti vīro ya imaṃ somapītham abhijeṣyatīti //
AB, 7, 28, 1.0 yatrendraṃ devatāḥ paryavṛñjan viśvarūpaṃ tvāṣṭram abhyamaṃsta vṛtram astṛta yatīn sālāvṛkebhyaḥ prādād arurmaghān avadhīd bṛhaspateḥ pratyavadhīd iti tatrendraḥ somapīthena vyārdhyatendrasyānu vyṛddhiṃ kṣatraṃ somapīthena vyārdhyatāpīndraḥ somapīthe 'bhavat tvaṣṭur āmuṣya somaṃ tad vyṛddham evādyāpi kṣatraṃ somapīthena sa yas tam bhakṣaṃ vidyād yaḥ kṣatrasya somapīthena vyṛddhasya yena kṣatraṃ samṛdhyate kathaṃ taṃ veder utthāpayantīti //
AB, 7, 29, 2.0 sa yadi somam brāhmaṇānāṃ sa bhakṣo brāhmaṇāṃs tena bhakṣeṇa jinviṣyasi brāhmaṇakalpas te prajāyām ājaniṣyata ādāyy āpāyy āvasāyī yathākāmaprayāpyo yadā vai kṣatriyāya pāpam bhavati brāhmaṇakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā brāhmaṇatām abhyupaitoḥ sa brahmabandhavena jijyūṣitaḥ //
AB, 7, 29, 3.0 atha yadi dadhi vaiśyānāṃ sa bhakṣo vaiśyāṃs tena bhakṣeṇa jinviṣyasi vaiśyakalpas te prajāyām ājaniṣyate 'nyasya balikṛd anyasyādyo yathākāmajyeyo yadā vai kṣatriyāya pāpam bhavati vaiśyakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā vaiśyatām abhyupaitoḥ sa vaiśyatayā jijyūṣitaḥ //
AB, 7, 29, 4.0 atha yady apaḥ śūdrāṇāṃ sa bhakṣaḥ śūdrāṃs tena bhakṣeṇa jinviṣyasi śūdrakalpas te prajāyām ājaniṣyate 'nyasya preṣyaḥ kāmotthāpyo yathākāmavadhyo yadā vai kṣatriyāya pāpam bhavati śūdrakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā śūdratām abhyupaitoḥ sa śūdratayā jijyūṣitaḥ //
AB, 7, 30, 3.0 yato vā adhi devā yajñeneṣṭvā svargaṃ lokam āyaṃs tatraitāṃś camasān nyubjaṃs te nyagrodhā abhavan nyubjā iti hāpy enān etarhy ācakṣate kurukṣetre te ha prathamajā nyagrodhānāṃ tebhyo hānye 'dhijātāḥ //
AB, 7, 31, 1.0 teṣāṃ yaś camasānāṃ raso 'vāṅ ait te 'varodhā abhavann atha ya ūrdhvas tāni phalāni //
AB, 7, 31, 2.0 eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva //
AB, 7, 31, 3.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodhaḥ kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitata iva nyagrodho 'varodhair bhūmyām pratiṣṭhita iva //
AB, 7, 31, 5.0 kṣatra ha vai sa ātmani kṣatraṃ vanaspatīnām pratiṣṭhāpayati nyagrodha ivāvarodhair bhūmyām prati rāṣṭre tiṣṭhaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 7, 32, 4.0 etāny asya purastād upakᄆptāni bhavanty atha somaṃ rājānaṃ krīṇanti te rājña evāvṛtopavasathāt prativeśaiś caranty athaupavasathyam ahar etāny adhvaryuḥ purastād upakalpayetādhiṣavaṇaṃ carmādhiṣavaṇe phalake droṇakalaśaṃ daśāpavitram adrīn pūtabhṛtaṃ cādhavanīyaṃ ca sthālīm udañcanaṃ camasaṃ ca tad yad etad rājānam prātar abhiṣuṇvanti tad enāni dvedhā vigṛhṇīyād abhy anyāni sunuyān mādhyaṃdināyānyāni pariśiṃṣyāt //
AB, 7, 33, 4.0 śivo ha vā asmā eṣa vānaspatyaḥ śivena manasā bhakṣito bhavaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 7, 33, 4.0 śivo ha vā asmā eṣa vānaspatyaḥ śivena manasā bhakṣito bhavaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 7, 34, 4.0 amṛtā ha vā asya pitaraḥ savanabhājo bhavanty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 7, 34, 4.0 amṛtā ha vā asya pitaraḥ savanabhājo bhavanty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 7, 34, 10.0 āditya iva ha vai śriyām pratiṣṭhitas tapati sarvābhyo digbhyo balim āvahaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamāno yajamānaḥ //
AB, 8, 2, 1.0 janiṣṭhā ugraḥ sahase turāyeti sūktam ugravat sahasvat tat kṣatrasya rūpam mandra ojiṣṭha ity ojasvat tat kṣatrasya rūpam bahulābhimāna ity abhivad abhibhūtyai rūpaṃ tad ekādaśarcam bhavaty ekādaśākṣarā vai triṣṭup traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati tad gaurivītam bhavaty etad vai marutvatīyaṃ samṛddhaṃ yad gaurivītaṃ tasyoktam brāhmaṇam //
AB, 8, 2, 1.0 janiṣṭhā ugraḥ sahase turāyeti sūktam ugravat sahasvat tat kṣatrasya rūpam mandra ojiṣṭha ity ojasvat tat kṣatrasya rūpam bahulābhimāna ity abhivad abhibhūtyai rūpaṃ tad ekādaśarcam bhavaty ekādaśākṣarā vai triṣṭup traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati tad gaurivītam bhavaty etad vai marutvatīyaṃ samṛddhaṃ yad gaurivītaṃ tasyoktam brāhmaṇam //
AB, 8, 2, 2.0 tvām iddhi havāmaha iti bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaiva tat kṣatraṃ samardhayaty atho kṣatraṃ vai bṛhad ātmā yajamānasya niṣkevalyaṃ tad yad bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaivainaṃ tat samardhayaty atho jyaiṣṭhyaṃ vai bṛhaj jyaiṣṭhyenaivainaṃ tat samardhayaty atho śraiṣṭhyaṃ vai bṛhac chraiṣṭhyenaivainaṃ tat samardhayati //
AB, 8, 2, 2.0 tvām iddhi havāmaha iti bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaiva tat kṣatraṃ samardhayaty atho kṣatraṃ vai bṛhad ātmā yajamānasya niṣkevalyaṃ tad yad bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaivainaṃ tat samardhayaty atho jyaiṣṭhyaṃ vai bṛhaj jyaiṣṭhyenaivainaṃ tat samardhayaty atho śraiṣṭhyaṃ vai bṛhac chraiṣṭhyenaivainaṃ tat samardhayati //
AB, 8, 3, 3.0 tat pañcadaśarcam bhavaty ojo vā indriyaṃ vīryam pañcadaśa ojaḥ kṣatraṃ vīryam rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati //
AB, 8, 3, 4.0 tad bhāradvājam bhavati bhāradvājaṃ vai bṛhad ārṣeyeṇa saloma //
AB, 8, 4, 1.0 aikāhikā hotrā etā vai śāntāḥ kᄆptāḥ pratiṣṭhitā hotrā yad aikāhikāḥ śāntyai kᄆptyai pratiṣṭhityā apracyutyai tāḥ sarvarūpā bhavanti sarvasamṛddhāḥ sarvarūpatāyai sarvasamṛddhyai sarvarūpābhir hotrābhiḥ sarvasamṛddhābhiḥ sarvān kāmān avāpnavāmeti tasmād yatra kvacaikāhā asarvastomā asarvapṛṣṭhā aikāhikā eva tatra hotrāḥ syus tat samṛddham //
AB, 8, 4, 3.0 tasya triṃśat stutaśastrāṇi bhavanti triṃśadakṣarā vai virāḍ virāḍ annādyaṃ virājy evainaṃ tad annādye pratiṣṭhāpayati tasmāt tadukthyaḥ pañcadaśaḥ syād ity āhuḥ //
AB, 8, 4, 6.0 tasya caturviṃśatiḥ stutaśastrāṇi bhavanti caturviṃśatyardhamāso vai saṃvatsaraḥ saṃvatsare kṛtsnam annādyaṃ kṛtsna evainaṃ tad annādye pratiṣṭhāpayati tasmāj jyotiṣṭoma evāgniṣṭomaḥ syād agniṣṭomaḥ syāt //
AB, 8, 5, 3.0 tasyaite purastād eva sambhārā upakᄆptā bhavanty audumbary āsandī tasyai prādeśamātrāḥ pādāḥ syur aratnimātrāṇi śīrṣaṇyānūcyāni mauñjaṃ vivayanaṃ vyāghracarmāstaraṇam audumbaraś camasa udumbaraśākhā tasminn etasmiṃś camase 'ṣṭātayāni niṣutāni bhavanti dadhi madhu sarpir ātapavarṣyā āpaḥ śaṣpāṇi ca tokmāni ca surā dūrvā //
AB, 8, 5, 3.0 tasyaite purastād eva sambhārā upakᄆptā bhavanty audumbary āsandī tasyai prādeśamātrāḥ pādāḥ syur aratnimātrāṇi śīrṣaṇyānūcyāni mauñjaṃ vivayanaṃ vyāghracarmāstaraṇam audumbaraś camasa udumbaraśākhā tasminn etasmiṃś camase 'ṣṭātayāni niṣutāni bhavanti dadhi madhu sarpir ātapavarṣyā āpaḥ śaṣpāṇi ca tokmāni ca surā dūrvā //
AB, 8, 5, 4.0 tad yaiṣā dakṣiṇā sphyavartanir veder bhavati tatraitām prācīm āsandīm pratiṣṭhāpayati tasyā antarvedi dvau pādau bhavato bahirvedi dvāv iyaṃ vai śrīs tasyā etat parimitaṃ rūpaṃ yad antarvedy athaiṣa bhūmāparimito yo bahirvedi tad yad asyā antarvedi dvau pādau bhavato bahirvedi dvā ubhayoḥ kāmayor upāptyai yaś cāntarvedi yaś ca bahirvedi //
AB, 8, 5, 4.0 tad yaiṣā dakṣiṇā sphyavartanir veder bhavati tatraitām prācīm āsandīm pratiṣṭhāpayati tasyā antarvedi dvau pādau bhavato bahirvedi dvāv iyaṃ vai śrīs tasyā etat parimitaṃ rūpaṃ yad antarvedy athaiṣa bhūmāparimito yo bahirvedi tad yad asyā antarvedi dvau pādau bhavato bahirvedi dvā ubhayoḥ kāmayor upāptyai yaś cāntarvedi yaś ca bahirvedi //
AB, 8, 5, 4.0 tad yaiṣā dakṣiṇā sphyavartanir veder bhavati tatraitām prācīm āsandīm pratiṣṭhāpayati tasyā antarvedi dvau pādau bhavato bahirvedi dvāv iyaṃ vai śrīs tasyā etat parimitaṃ rūpaṃ yad antarvedy athaiṣa bhūmāparimito yo bahirvedi tad yad asyā antarvedi dvau pādau bhavato bahirvedi dvā ubhayoḥ kāmayor upāptyai yaś cāntarvedi yaś ca bahirvedi //
AB, 8, 6, 6.0 caturuttarair vai devāś chandobhiḥ sayug bhūtvaitāṃ śriyam ārohan yasyām eta etarhi pratiṣṭhitā agnir gāyatryā savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā //
AB, 8, 6, 7.0 te ete abhyanūcyete agner gāyatry abhavat sayugveti //
AB, 8, 7, 3.0 yābhir indram abhyaṣiñcat prajāpatiḥ somaṃ rājānaṃ varuṇaṃ yamam manum tābhir adbhir abhiṣiñcāmi tvām ahaṃ rājñāṃ tvam adhirājo bhaveha //
AB, 8, 7, 7.0 taddhaika āhuḥ sarvāptir vā eṣā yad etā vyāhṛtayo 'tisarveṇa hāsya parasmai kṛtam bhavatīti tam etenābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāyeti //
AB, 8, 7, 8.0 tad u punaḥ paricakṣate yad asarveṇa vāco 'bhiṣikto bhavatīśvaro ha tu purāyuṣaḥ praitor iti ha smāha satyakāmo jābālo yam etābhir vyāhṛtibhir nābhiṣiñcantīti //
AB, 8, 7, 10.0 athaitāni ha vai kṣatriyād ījānād vyutkrāntāni bhavanti brahmakṣatre ūrg annādyam apām oṣadhīnāṃ raso brahmavarcasam irā puṣṭiḥ prajātiḥ kṣatrarūpaṃ tad atho annasya rasa oṣadhīnāṃ kṣatram pratiṣṭhā tad yad evāmū purastād āhutī juhoti tad asmin brahmakṣatre dadhāti //
AB, 8, 8, 1.0 atha yad audumbary āsandī bhavaty audumbaraś camasa udumbaraśākhorg vā annādyam udumbara ūrjam evāsmiṃs tad annādyaṃ dadhāti //
AB, 8, 8, 2.0 atha yad dadhi madhu ghṛtam bhavaty apāṃ sa oṣadhīnāṃ raso 'pām evāsmiṃs tad oṣadhīnāṃ rasaṃ dadhāti //
AB, 8, 8, 3.0 atha yad ātapavarṣyā āpo bhavanti tejaś ca ha vai brahmavarcasaṃ cātapavarṣyā āpas teja evāsmiṃs tad brahmavarcasaṃ ca dadhāti //
AB, 8, 8, 4.0 atha yacchaṣpāṇi ca tokmāni ca bhavantīrāyai tat puṣṭyai rūpam atho prajātyā irām evāsmiṃs tat puṣṭiṃ dadhāty atho prajātim //
AB, 8, 8, 5.0 atha yat surā bhavati kṣatrarūpaṃ tad atho annasya rasaḥ kṣatrarūpam evāsmiṃs tad dadhāty atho annasya rasam //
AB, 8, 8, 6.0 atha yad dūrvā bhavati kṣatraṃ vā etad oṣadhīnāṃ yad dūrvā kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitateva dūrvāvarodhair bhūmyām pratiṣṭhiteva tad yad dūrvā bhavaty oṣadhīnām evāsmiṃs tat kṣatraṃ dadhāty atho pratiṣṭhām //
AB, 8, 8, 6.0 atha yad dūrvā bhavati kṣatraṃ vā etad oṣadhīnāṃ yad dūrvā kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitateva dūrvāvarodhair bhūmyām pratiṣṭhiteva tad yad dūrvā bhavaty oṣadhīnām evāsmiṃs tat kṣatraṃ dadhāty atho pratiṣṭhām //
AB, 8, 8, 6.0 atha yad dūrvā bhavati kṣatraṃ vā etad oṣadhīnāṃ yad dūrvā kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitateva dūrvāvarodhair bhūmyām pratiṣṭhiteva tad yad dūrvā bhavaty oṣadhīnām evāsmiṃs tat kṣatraṃ dadhāty atho pratiṣṭhām //
AB, 8, 8, 7.0 etāni ha vai yāny asmād ījānād vyutkrāntāni bhavanti tāny evāsmiṃs tad dadhāti tair evainaṃ tat samardhayati //
AB, 8, 10, 2.0 taṃ yadi kṣatriya upadhāvet senayoḥ samāyatyos tathā me kuru yathāham imāṃ senāṃ jayānīti sa yadi tatheti brūyād vanaspate vīḍvaṅgo hi bhūyā ity asya rathopastham abhimṛśyāthainam brūyāt //
AB, 8, 10, 8.0 upasthāyāmitrāṇāṃ vyapanuttim bruvan gṛhān abhyety apa prāca indra viśvāṁ amitrān iti sarvato hāsmā anamitram abhayam bhavaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etām amitrāṇāṃ vyapanuttim bruvan gṛhān abhyeti //
AB, 8, 11, 6.0 bahur ha vai prajayā paśubhir bhavati ya evam etām antataḥ prajātim āśāste gavām aśvānām puruṣāṇām //
AB, 8, 11, 9.0 etaddha sma vai tad vidvān āha janamejayaḥ pārikṣita evaṃvidaṃ hi vai mām evaṃvido yājayanti tasmād aham jayāmy abhītvarīṃ senāṃ jayāmy abhītvaryā senayā na mā divyā na mānuṣya iṣava ṛcchanty eṣyāmi sarvam āyuḥ sarvabhūmir bhaviṣyāmīti //
AB, 8, 11, 10.0 na ha vā enaṃ divyā na mānuṣya iṣava ṛcchanty eti sarvam āyuḥ sarvabhūmir bhavati yam evaṃvido yājayanti yājayanti //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 17, 2.0 bṛhac ca te rathaṃtaraṃ ca pūrvau pādau bhavatāṃ vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānāḥ sāmāni tiraścīnavāyā yajūṃṣy atīkāśā yaśa āstaraṇaṃ śrīr upabarhaṇaṃ savitā ca te bṛhaspatiś ca pūrvau pādau dhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye iti //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 20, 5.0 yo ha vāva somapīthaḥ surāyām praviṣṭaḥ sa haiva tenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya bhakṣito bhavati na surā //
AB, 8, 20, 6.0 tām pītvābhimantrayetāpāma somaṃ śaṃ no bhaveti //
AB, 8, 24, 4.0 tasya purohita evāhavanīyo bhavati jāyā gārhapatyaḥ putro 'nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juhoty atha yaj jāyāyai karoti gārhapatya eva taj juhoty atha yat putrāya karoty anvāhāryapacana eva taj juhoti ta enaṃ śāntatanavo 'bhihutā abhiprītāḥ svargaṃ lokam abhivahanti kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 25, 2.0 ayuvamāry asya rāṣṭram bhavati nainam purāyuṣaḥ prāṇo jahāty ā jarasaṃ jīvati sarvam āyur eti na punar mriyate yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 26, 7.0 tasmā iᄆā pinvate viśvadānīm ity annaṃ vā iᄆānnam evāsmā etad ūrjasvac chaśvad bhavati //
AB, 8, 27, 2.0 tasya rājā mitram bhavati dviṣantam apabādhate yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 28, 20.0 api ha yady asyāśmamūrdhā dviṣan bhavati kṣipraṃ haivainaṃ stṛṇute stṛṇute //
Aitareyopaniṣad
AU, 1, 2, 4.1 agnir vāg bhūtvā mukhaṃ prāviśat /
AU, 1, 2, 4.2 vāyuḥ prāṇo bhūtvā nāsike prāviśat /
AU, 1, 2, 4.3 ādityaś cakṣur bhūtvākṣiṇī prāviśat /
AU, 1, 2, 4.4 diśaḥ śrotraṃ bhūtvā karṇau prāviśan /
AU, 1, 2, 4.5 oṣadhivanaspatayo lomāni bhūtvā tvacaṃ prāviśan /
AU, 1, 2, 4.6 candramā mano bhūtvā hṛdayaṃ prāviśat /
AU, 1, 2, 4.7 mṛtyur apāno bhūtvā nābhiṃ prāviśat /
AU, 1, 2, 4.8 āpo reto bhūtvā śiśnaṃ prāviśan //
AU, 1, 2, 5.3 tasmād yasyai kasyai ca devatāyai havir gṛhyate bhāginyāv evāsyām aśanāpipāse bhavataḥ //
AU, 2, 1, 1.1 puruṣe ha vā ayam ādito garbho bhavati yad etad retaḥ /
AU, 2, 3, 1.1 sā bhāvayitrī bhāvayitavyā bhavati /
AU, 3, 2, 1.2 saṃjñānam ājñānaṃ vijñānaṃ prajñānaṃ medhā dṛṣṭir dhṛtir matir manīṣā jūtiḥ smṛtiḥ saṅkalpaḥ kratur asuḥ kāmo vaśa iti sarvāṇy evaitāni prajñānasya nāmadheyāni bhavanti //
Atharvaprāyaścittāni
AVPr, 1, 1, 11.0 yathainān na virodhayed api ha śaśvad brāhmaṇanigamo bhavati //
AVPr, 1, 1, 16.0 yadi manasi kurvītābhayam vo 'bhayaṃ me 'stv ity abhayaṃ haivāsya bhavaty evam upatiṣṭhamānasya //
AVPr, 1, 3, 7.0 atha yatraivāvaskannaṃ bhavati taṃ deśam abhivimṛjya vimṛgvarīṃ pṛthivīm āvadāmīti prāṅmukhopaviśyāgnir bhūmyām iti tisṛbhir ālabhyābhimantrayeta //
AVPr, 1, 3, 14.0 taddhutaṃ cāhutaṃ ca bhavati //
AVPr, 1, 3, 22.3 manur bhava janayā daivyaṃ janam //
AVPr, 1, 4, 2.0 mā no medhāṃ mā no dīkṣāṃ mā no hiṃsiṣṭaṃ yat tapaḥ śivā naḥ saṃsvaṃta āyuṣe śivā bhavantu mātaraḥ //
AVPr, 1, 5, 9.0 so 'pahatapāpmā jyotir bhūtvā devān apyetīti //
AVPr, 2, 1, 3.0 atha yasya puroḍāśaḥ kṣāmo bhavati kā tatra prāyaścittiḥ //
AVPr, 2, 1, 27.0 madhyās tv eva bhavanti //
AVPr, 2, 2, 2.0 adya sāyam amāvāsyā bhaviṣyatīti //
AVPr, 2, 2, 8.0 kṛtasya vai prāyaścittir bhavatīti lāṅgaliḥ //
AVPr, 2, 3, 2.0 adya sāyam amāvāsyā bhaviṣyatīti na pratiharaṇāya ca sa syāt //
AVPr, 2, 3, 6.0 kṛtasya vai prāyaścittir bhavatīti lāṅgaliḥ //
AVPr, 2, 6, 2.0 yo vanaspatīnām upatāpo babhūva yad vā gṛhān ghoram utājagāma tan nirjagāmo haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade //
AVPr, 2, 7, 20.0 saṃsthitahomeṣv apaścāddaghvānnasya bhūyāsam //
AVPr, 2, 7, 37.0 saṃsthitahomeṣu śivau bhavatam adya naḥ agnināgniḥ saṃsṛjyate kavir gṛhapatir yuvā havyavāḍ juhvāsyaḥ tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyase //
AVPr, 2, 9, 12.0 yo vā eṣa prapatito bhavati tad yad enam adhigaccheyur atha tena yajeta //
AVPr, 2, 9, 13.0 atha yāv etau śīrṇamṛtau bhavatas tayoḥ prajñātāny avadānāny avadāyetarasya vā paśoḥ saṃpraiṣaṃ kṛtvā brāhmaṇān paricareyur apo vābhyupahareyuḥ spṛtibhiḥ //
AVPr, 2, 9, 17.0 spṛtibhir eva hutvāgado haiva bhavati //
AVPr, 2, 9, 19.0 spṛtibhir eva hutvāgado haiva bhavati //
AVPr, 2, 9, 34.0 havyavāhanāś caite me bhavanti tat kavyavāhanā iti //
AVPr, 2, 9, 39.0 bahir vā evaṃ bhavanti te no vaite //
AVPr, 3, 3, 20.0 aindrāvaruṇaṃ maitrāvaruṇasyokthaṃ bhavati //
AVPr, 3, 3, 21.0 aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavati //
AVPr, 3, 3, 22.0 aindrāvaiṣṇavam achāvākasyokthaṃ bhavati //
AVPr, 3, 5, 1.1 atha yad avocāmāpattau somaṃ ceti yajamānaṃ ced rājānaṃ stena ha vā prathamaś cāhareyuś cittavyāpatyur vā bhavet /
AVPr, 3, 6, 7.0 sa cet punar anutthaḥ syāt tathā saṃsthitam evāsya tad agnihotraṃ bhavati //
AVPr, 3, 6, 9.0 iti ha śrutir bhavati //
AVPr, 3, 7, 11.0 adbhutāni prāyaścittāni vācākāṃ japam iti hutvā mārjayitvā tato yathāsukhacāriṇo bhavanti //
AVPr, 3, 8, 1.0 atha yady enam anāhitāgnim iva vṛthāgninā daheyur evam asyaiṣa mṛtpātraviniyoga iti patnya bhavatīty āhāśmarathyaḥ //
AVPr, 3, 8, 8.0 śarīrādarśane pālāśatsarūṇy āhṛtyāthaitāni puruṣākṛtīni kṛtvā ghṛtenābhyajya māṃsatvagasthy asya ghṛtaṃ ca bhavatīti ha vijñāyate //
AVPr, 3, 8, 10.0 yadi yugapat sarveṣv asya lokeṣv avaruddhaṃ bhavatīti ha vijñāyate //
AVPr, 3, 8, 13.0 yat kiṃ cāvidhivihitaṃ karma kriyate tasyaiṣaiva sarvasya kᄆptiḥ sarvasya prāyaścittiś ceti hi śrutir bhavati //
AVPr, 3, 8, 14.0 athāpy atrāgner ayatā somatanūr bhavati //
AVPr, 3, 8, 16.2 iti hi śrutir bhavati //
AVPr, 3, 9, 10.0 savanāni nānātantrāṇi ced api bhavanti durgāpattau ca samāse veṣṭīnāṃ samāveśayed vakṣyakāmaḥ //
AVPr, 3, 10, 4.2 iti hi śrutir bhavati //
AVPr, 3, 10, 14.2 iti hi śrutir bhavati //
AVPr, 4, 1, 18.1 sa tvaṃ no agne 'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau /
AVPr, 4, 2, 6.0 aghoro yajñiyo bhūtvāsīda sadanaṃ svam āsīda sadanaṃ svam //
AVPr, 4, 2, 12.0 yajño yajñasya prāyaścittir bhavatīti //
AVPr, 6, 1, 10.3 divaṃ stabdhvāntarikṣaṃ ca pṛthivyāṃ ca dṛḍhā bhaveti //
AVPr, 6, 1, 20.2 putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantoḥ /
AVPr, 6, 2, 1.2 na tat te agne pramṛṣe nivartanaṃ yad dūre sann ihābhavaḥ //
AVPr, 6, 3, 3.1 ....ś ca tvā .... indur indum upāgāt sāyāme so ma bhūt sarva tasya ta indo /
AVPr, 6, 4, 3.0 tatra tā dadyād yāḥ kasyai tvā dāsya bhavati //
AVPr, 6, 4, 8.0 tenāsya sa parikrīto bhavati //
AVPr, 6, 8, 2.0 brāhmaṇaṃ tu bhavati //
Atharvaveda (Paippalāda)
AVP, 1, 1, 1.1 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye /
AVP, 1, 2, 4.2 apām uta praśastiṣv aśvā bhavatha vājinaḥ //
AVP, 1, 3, 2.1 jyāke pari ṇo namāśmā bhavatu nas tanūḥ /
AVP, 1, 3, 3.2 śaram asmad yāvaya didyum indra śaṃ no bhavantv apa oṣadhīr imāḥ //
AVP, 1, 19, 4.2 sapatnā asmad adhare bhavantūttame devā jyotiṣi dhattanemam //
AVP, 1, 25, 1.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 25, 2.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 25, 3.1 yāsāṃ devā divi kṛṇvanti bhakṣaṃ yā antarikṣe bahudhā bhavanti /
AVP, 1, 25, 3.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 25, 4.2 ghṛtaścutaḥ śucayo yāḥ pāvakās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 28, 2.2 yathā tvam arapā aso atho aharito bhava //
AVP, 1, 40, 2.1 mama viṣṇuś ca somaś ca mamaiva maruto bhuvan /
AVP, 1, 40, 4.1 mama gāvo mamāśvā mamājāś cāvayaś ca mamaiva puruṣā bhuvan /
AVP, 1, 46, 3.2 aviṣkandho bhavatu yo dadāty ā pyāyate papurir dakṣiṇayā //
AVP, 1, 49, 1.2 gojid bhūyāsam aśvajit kṛtaṃcayo hiraṇyajit //
AVP, 1, 59, 1.1 yasmād aṅgāt saṃsusrāva yad babhūva galantaśaḥ /
AVP, 1, 59, 2.2 veṇoḥ pūtudror nāsty asṛṅ māsya glaur māpacid bhuvat //
AVP, 1, 60, 1.1 abhi tvām aham ojasendro dasyūn ivābhuvam /
AVP, 1, 65, 4.2 sadhrīcīḥ savratā bhūtvāsyāvata vīryam //
AVP, 1, 66, 2.1 yo vānaspatyānām adhipatir babhūva yasminn imā viśvā bhuvanāny ārpitā /
AVP, 1, 75, 1.1 vi bādhasva dṛṃhasva vīḍayasvādhaspadaṃ śatravas te bhavantu /
AVP, 1, 76, 1.1 ūrdhvo bhava prati vidhyādhy asmad ugraṃ dhanur ojasvān ā tanuṣva /
AVP, 1, 82, 1.2 ya enad veda sa id enad arhati jarāmṛtyur bhavati yo bibharti //
AVP, 1, 82, 2.2 tat tvā candraṃ varcasā saṃ sṛjāty āyuṣmān bhavati yo bibharti //
AVP, 1, 82, 4.2 indro yad vṛtrahā veda tat ta āyuṣyaṃ bhuvat tat te varcasyaṃ bhuvat //
AVP, 1, 82, 4.2 indro yad vṛtrahā veda tat ta āyuṣyaṃ bhuvat tat te varcasyaṃ bhuvat //
AVP, 1, 97, 2.2 ahne 'dyātmānaṃ pari dade sūryaprāṇo bhavāmi //
AVP, 1, 97, 3.2 rātraye 'dyātmānaṃ pari dade agniprāṇo bhavāmi //
AVP, 1, 97, 4.1 anābhūr asy anābho 'nābhuvo bhūyāsma /
AVP, 1, 101, 2.2 ādityā ekaṃ vasavo dvitīyaṃ tṛtīyaṃ rudrā abhi saṃ babhūvuḥ //
AVP, 1, 101, 4.1 ūrdhvā tiṣṭhanti nanu jihmā bhavanti nonaṃ babhūva katamac canaiṣām /
AVP, 1, 101, 4.1 ūrdhvā tiṣṭhanti nanu jihmā bhavanti nonaṃ babhūva katamac canaiṣām /
AVP, 1, 104, 1.1 prathamā ha vy uvāsa sā dhenur abhavad yame /
AVP, 1, 106, 4.2 tena devā vy aṣahanta śatrūn hantāsurāṇām abhavac chacīpatiḥ //
AVP, 1, 107, 4.2 apāṃ yoniḥ prathamajā ṛtasya kva svij jātaḥ kuta ā babhūva //
AVP, 1, 110, 3.1 varcaso dyāvāpṛthivī saṃgrahaṇī babhūvatur varco gṛhītvā pṛthivīm anu saṃ carema /
AVP, 1, 111, 1.2 nīcīnam aghnyā duhe nyag bhavatu te viṣam //
AVP, 4, 1, 3.1 yaḥ prāṇato nimiṣato vidhartā patir viśvasya jagato babhūva /
AVP, 4, 2, 1.1 bhūto bhūteṣu paya ā dadhāti sa bhūtānām adhipatir babhūva /
AVP, 4, 3, 4.1 āyaṃ bhātu pradiśaḥ pañca devīr indra iva jyeṣṭho bhavatu prajānām /
AVP, 4, 4, 1.2 tvaṃ hi devāntito hantā dasyor babhūvitha //
AVP, 4, 10, 3.1 uttarā śvaśruvā bhava nanāndur upaśikṣayā /
AVP, 4, 10, 3.2 yaśas tvā patyāṃ kṛṇmo bhavā devṛṣu priyā //
AVP, 4, 10, 4.1 adbhir ātmānaṃ tanvaṃ śumbhamānā gṛhān prehi mahiṣī bhavāsi /
AVP, 4, 10, 5.2 abhy aṣṭhāḥ śatror mūrdhānaṃ sahaputrā virāḍ bhava //
AVP, 4, 10, 6.2 vi rāja patyāṃ devṛṣu sajātānāṃ virāḍ bhava //
AVP, 4, 11, 5.1 yeneme dyāvāpṛthivī vicaṣkabhur yenābhavad antarikṣaṃ svar yat /
AVP, 4, 12, 5.1 vijeṣakṛd indra ivānavabravo asmākaṃ manyo adhipā bhaveha /
AVP, 4, 15, 1.1 saṃ majjā majjñā bhavatu sam u te paruṣā paruḥ /
AVP, 4, 16, 4.1 ghuṇā na kiṃ caneha vaḥ pratibuddhā abhūtana /
AVP, 4, 22, 5.2 jihve varcasvatī bhava māṃvate puruṣo riṣat //
AVP, 4, 23, 4.1 indrasya tvā varmaṇā pari dhāpayāmo yo devānām adhirājo babhūva /
AVP, 4, 25, 7.1 devānām asthi kṛśanaṃ babhūva tad ātmanvac caraty apsv antaḥ /
AVP, 4, 27, 5.1 abhi vardhasva prajayā vāvṛdhāno abhy anīkaiḥ paśubhir bhavāsi /
AVP, 4, 27, 6.1 vardhasva kṣetraiḥ prathasva prajayā vardhasva vīraiḥ paśubhir bahur bhava /
AVP, 4, 28, 2.0 ta ādityā ā gatā sarvatātaye bhūta devā vṛtratūryeṣu śaṃbhuvaḥ //
AVP, 4, 30, 1.1 devāḥ śaraṇakṛtaḥ śaraṇā me bhavata prācyā diśo 'gninā rājñādhyakṣeṇa /
AVP, 4, 30, 1.2 yaśā bhūyāsaṃ yaśasaṃ mā kṛṇuta cārum annādaṃ parā dviṣantaṃ śṛṇīta //
AVP, 4, 30, 2.1 bhavata dakṣiṇāyā diśa indreṇa rājñā //
AVP, 4, 30, 3.1 bhavata pratīcyā diśo varuṇena rājñā //
AVP, 4, 30, 4.1 bhavatodīcyā diśaḥ somena rājñā //
AVP, 4, 30, 5.1 bhavata dhruvāyā diśo viṣṇuṇā rājñā //
AVP, 4, 30, 6.1 bhavatordhvāyā diśo bṛhaspatinā rājñā //
AVP, 4, 30, 7.1 bhavatottamāyā diśaḥ prajāpatinā rājñā //
AVP, 4, 30, 8.1 bhavata paramāyā diśaḥ parameṣṭhinā rājñā //
AVP, 4, 30, 9.1 devāḥ śaraṇakṛtaḥ śaraṇā me bhavata sarvābhyo digbhya īśānena rājñādhyakṣeṇa /
AVP, 4, 30, 9.2 yaśā bhūyāsaṃ yaśasaṃ mā kṛṇuta cārum annādaṃ parā dviṣantaṃ śṛṇīta //
AVP, 4, 31, 5.2 taṃ tvā bhaga sarva ij johavīti sa no bhaga puraetā bhaveha //
AVP, 4, 32, 7.1 abhi prehi dakṣiṇato bhavā no adhā vṛtrāṇi jaṅghanāva bhūri /
AVP, 4, 34, 1.2 yau viśvasya paribhū babhūvathus tau no muñcatam aṃhasaḥ //
AVP, 4, 35, 3.2 śagmā bhavantu marutaḥ syonās te no muñcantv aṃhasaḥ //
AVP, 4, 36, 1.2 pratiṣṭhe hy abhavataṃ vasūnāṃ te no muñcatam aṃhasaḥ //
AVP, 4, 36, 2.1 pratiṣṭhe hi babhūvathur vasūnāṃ pravṛddhe devī subhage urūcī /
AVP, 4, 36, 2.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVP, 4, 36, 3.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVP, 4, 36, 4.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVP, 4, 36, 5.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVP, 4, 36, 6.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVP, 4, 37, 2.2 bhavāśarvau bhavataṃ me syonau tau no muñcatam aṃhasaḥ //
AVP, 4, 37, 3.2 bhavāśarvau bhavataṃ me syonau tau no muñcatam aṃhasaḥ //
AVP, 4, 37, 4.2 bhavāśarvau bhavataṃ me syonau tau no muñcatam aṃhasaḥ //
AVP, 4, 37, 6.2 bhavāśarvau bhavataṃ me syonau tau no muñcatam aṃhasaḥ //
AVP, 4, 40, 6.2 sarvasya vidvān adhvaryuḥ ṣaṇṇāṃ bhavatu kaśyapaḥ //
AVP, 4, 40, 7.1 śivā āpo vatsebhyaḥ śivā bhavantv oṣadhīḥ /
AVP, 5, 1, 3.3 atho duhitaraṃ naptrīm atho tvaṃ sāmanā bhava //
AVP, 5, 4, 14.1 ye naḥ śapanty apa te bhavantv indrāgnibhyām apa bādhāmahe tān /
AVP, 5, 10, 1.2 tapur agnis tapur dyaus tapus tvaṃ sure bhava //
AVP, 5, 10, 2.2 viṣaṃ ta āmanaṃ sure viṣaṃ tvaṃ hasta āhitā viṣaṃ pratihitā bhava //
AVP, 5, 12, 1.2 sa u te yonim ā śayāṃ baḍ dakṣaḥ puruṣo bhavan //
AVP, 5, 12, 2.1 yoniṃ gaccha madhavāna yonyāṃ puruṣo bhava /
AVP, 5, 13, 7.1 turo no aturo bhava saṃ dhībhir dhīyatām ayam /
AVP, 5, 15, 4.1 imā gāvo vijāvatīḥ prajāvatī strīṣu saṃmanaso bhavantu /
AVP, 5, 17, 2.1 muniṃ bhavantaṃ pari yāni vāvṛtū rakṣāṃsy agna ululā karikratu /
AVP, 5, 17, 7.2 juhomi vidvāṃs te havir yathānunmadito bhuvaḥ //
AVP, 5, 19, 2.1 anuvrataḥ pituḥ putro mātrā bhavatu savrataḥ /
AVP, 5, 19, 3.2 samyañcaḥ savratā bhūtvā vācaṃ vadata bhadrayā //
AVP, 5, 21, 7.2 abhūd u prārthas takmā sa u no mṛḍayiṣyati //
AVP, 5, 23, 4.1 pratīcīnaphalo hi tvam apāmārga babhūvitha /
AVP, 5, 25, 6.1 asad bhūmyāḥ sam abhavat tad dyām eti bṛhad vacaḥ /
AVP, 5, 26, 3.1 yā svapnayā carati gaur bhūtvā janāṁ anu /
AVP, 5, 27, 4.1 viśvasya hi jāyamānasya devi puṣṭasya vā puṣṭapatir babhūvitha /
AVP, 5, 29, 6.2 śyene varcaḥ patvanāṃ yad babhūva mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 8.2 adhaspadaṃ pṛtanyavo 'haṃ bhūyāsam uttamaḥ //
AVP, 10, 1, 2.2 atho duhitaraṃ naptrīm atho tvaṃ sāmanā bhava //
AVP, 10, 2, 1.1 tvayīndriyaṃ tvayi varcas tvaṃ dharmapatir bhava /
AVP, 10, 2, 2.2 tvam āyuṣmān sapatnahottaro dviṣato bhava //
AVP, 10, 2, 7.2 tvaṃ devānāṃ bhava priyas tvayi gāvo adhiśritāḥ //
AVP, 10, 3, 5.1 tebhiṣ ṭvam uttaro bhava bhrātṛvyāṇāṃ śriyaṃ vṛha /
AVP, 10, 4, 9.2 mayā brahmaṇā prathamānāśvo vasīyāṃsaḥ sadam ugrā bhavātha //
AVP, 10, 10, 3.2 agnes tejasā tejasvī bhūyāsam indrasyendriyeṇendriyāvān bhūyāsam //
AVP, 10, 10, 3.2 agnes tejasā tejasvī bhūyāsam indrasyendriyeṇendriyāvān bhūyāsam //
AVP, 10, 15, 1.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 2.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 3.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 4.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 5.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 6.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 7.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 8.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 9.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 10.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 1.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 2.2 anuṣṭhātry anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 3.2 anuṣṭhātry anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 4.2 anuṣṭhātry anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 5.2 anuṣṭhātry anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 6.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 7.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 8.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 9.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 10.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 11.2 anuṣṭhātāro anu tiṣṭhata sarve vīrā bhavantu me //
AVP, 12, 2, 4.2 abhūd u prārthas takmā sa gamiṣyati balhikān //
AVP, 12, 3, 7.2 teṣāṃ garbhasya yo garbhas tena tvaṃ garbhiṇī bhava //
AVP, 12, 5, 5.2 atra radhyantu ya u te sapatnās tvam ekavṛṣo bhava //
AVP, 12, 5, 9.2 sapatnān sarvāṃs tṛḍhvā tvam ekavṛṣo bhava //
AVP, 12, 7, 4.2 tat paretāpsarasaḥ pratibuddhā abhūtana //
AVP, 12, 7, 5.2 tat paretāpsarasaḥ pratibuddhā abhūtana //
AVP, 12, 7, 6.2 tat paretāpsarasaḥ pratibuddhā abhūtana //
AVP, 12, 7, 7.2 tat paretāpsarasaḥ pratibuddhā abhūtana //
AVP, 12, 7, 8.2 tat paretāpsarasaḥ pratibuddhā abhūtana //
AVP, 12, 8, 6.3 priyo dṛśe bhūtvā gandharvaḥ sacate striyaṃ tam ito nāśayāmasi //
AVP, 12, 9, 8.2 vaśā saṃbhūtyā adhi gaur amīmet tasyāḥ pīvo abhavad varmavāsasam //
AVP, 12, 10, 1.1 rūpam ekaḥ pary abhavad rājā nāmaika ucyate /
AVP, 12, 10, 6.2 vaśaṃ yad anv aid brahmaṇā tasmād eṣābhavad vaśā //
AVP, 12, 12, 8.2 yāś cid vṛtro mahinā paryatiṣṭhat tāsām ahiḥ patsutaḥśīr babhūva //
AVP, 12, 12, 9.1 nīcāvayā abhavad vṛtraputrendro asyā ava vadhar jabhāra /
AVP, 12, 13, 2.1 aśvyo vāro abhavas tad indra sṛke yat tvā pratyahan deva ekaḥ /
AVP, 12, 13, 5.2 sed u rājā kṣayati carṣaṇīṇām arān na nemiḥ pari tā babhūva //
AVP, 12, 14, 9.2 yo viśvasya pratimānaṃ babhūva yo acyutacyut sa janāsa indraḥ //
AVP, 12, 16, 1.1 śaṃ na indrāgnī bhavatām avobhiḥ śaṃ na indrāvaruṇā rātahavyā /
AVP, 12, 16, 3.1 śaṃ no dhātā śam u dhartā no astu śaṃ na urūcī bhavatu svadhābhiḥ /
AVP, 12, 16, 5.2 śaṃ na oṣadhīr vanino bhavantu śaṃ no rajasaḥ patir astu jiṣṇuḥ //
AVP, 12, 16, 7.1 śaṃ naḥ somo bhavatu brahma śaṃ naḥ śaṃ no grāvāṇaḥ śam u santu yajñāḥ /
AVP, 12, 16, 7.2 śaṃ naḥ svarūṇāṃ mitayo bhavantu śaṃ naḥ prasvaḥ śam v astu vediḥ //
AVP, 12, 16, 8.1 śaṃ naḥ sūrya urucakṣā ud etu śaṃ no bhavantu pradiśaś catasraḥ /
AVP, 12, 16, 8.2 śaṃ naḥ parvatā dhruvayo bhavantu śaṃ naḥ sindhavaḥ śam u santv āpaḥ //
AVP, 12, 16, 9.1 śaṃ no aditir bhavatu vratebhiḥ śaṃ no bhavantu marutaḥ svarkāḥ /
AVP, 12, 16, 9.1 śaṃ no aditir bhavatu vratebhiḥ śaṃ no bhavantu marutaḥ svarkāḥ /
AVP, 12, 16, 10.1 śaṃ no devaḥ savitā trāyamāṇaḥ śaṃ no bhavantūṣaso vibhātīḥ /
AVP, 12, 16, 10.2 śaṃ naḥ parjanyo bhavatu prajābhyaḥ śaṃ naḥ kṣetrasya patir astu śambhuḥ //
AVP, 12, 17, 1.1 śaṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śam u santu gāvaḥ /
AVP, 12, 17, 1.2 śaṃ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṃ no bhavantu pitaro haveṣu //
AVP, 12, 17, 2.1 śaṃ no devā viśvadevā bhavantu śaṃ sarasvatī saha dhībhir astu /
AVP, 12, 17, 3.2 śaṃ no apāṃ napāt perur astu śaṃ naḥ pṛśnir bhavatu devagopāḥ //
AVP, 12, 19, 2.2 śraddhemaṃ brahma juṣatāṃ dakṣiṇāyur yathā jīvāty agado bhavāti //
AVP, 12, 20, 6.1 mā yātumān vidata mṛḍitāram alokā asmai pradiśo bhavantu /
Atharvaveda (Śaunaka)
AVŚ, 1, 4, 4.2 apām uta praśastibhir aśvā bhavatha vājino gāvo bhavatha vājinīḥ //
AVŚ, 1, 4, 4.2 apām uta praśastibhir aśvā bhavatha vājino gāvo bhavatha vājinīḥ //
AVŚ, 1, 6, 1.1 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye /
AVŚ, 1, 7, 1.2 tvaṃ hi deva vandito hantā dasyor babhūvitha //
AVŚ, 1, 7, 6.2 dūto no agne bhūtvā yātudhānān vi lāpaya //
AVŚ, 1, 9, 2.2 sapatnā asmad adhare bhavantūttamaṃ nākam adhi rohayemam //
AVŚ, 1, 9, 4.2 sapatnā asmad adhare bhavantūttamaṃ nākam adhi rohayemam //
AVŚ, 1, 20, 1.1 adārasṛd bhavatu deva somāsmin yajñe maruto mṛḍatā naḥ /
AVŚ, 1, 22, 2.2 yathāyam arapā asad atho aharito bhuvat //
AVŚ, 1, 33, 1.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 1, 33, 2.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 1, 33, 3.1 yāsāṃ devā divi kṛṇvanti bhakṣaṃ yā antarikṣe bahudhā bhavanti /
AVŚ, 1, 33, 3.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 1, 33, 4.2 ghṛtaścutaḥ śucayo yāḥ pāvakās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 1, 34, 3.2 vācā vadāmi madhumad bhūyāsaṃ madhusaṃdṛśaḥ //
AVŚ, 2, 1, 1.1 venas tat paśyat paramaṃ guhā yad yatra viśvaṃ bhavaty ekarūpam /
AVŚ, 2, 3, 6.1 śaṃ no bhavantv apa oṣadhayaḥ śivāḥ /
AVŚ, 2, 6, 3.1 tvām agne vṛṇate brāhmaṇā ime śivo agne saṃvaraṇe bhavā naḥ /
AVŚ, 2, 6, 3.2 sapatnahāgne abhimātijid bhava sve gaye jāgṛhy aprayucchan //
AVŚ, 2, 9, 2.2 abhūd u putrāṇāṃ pitā nṛṇāṃ ca bhagavattamaḥ //
AVŚ, 2, 10, 3.1 śam te vāto antarikṣe vayo dhācchaṃ te bhavantu pradiśaś catasraḥ /
AVŚ, 2, 10, 7.1 ahā arātim avidaḥ syonam apy abhūr bhadre sukṛtasya loke /
AVŚ, 2, 13, 3.1 parīdaṃ vāso adhithāḥ svastaye 'bhūr gṛṣṭīnām abhiśastipā u /
AVŚ, 2, 13, 4.1 ehy aśmānam ā tiṣṭhāśmā bhavatu te tanūḥ /
AVŚ, 2, 15, 6.1 yathā bhūtaṃ ca bhavyaṃ ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 6.1 yathā bhūtaṃ ca bhavyaṃ ca na bibhīto na riṣyataḥ /
AVŚ, 2, 31, 3.1 algaṇḍūn hanmi mahatā vadhena dūnā adūnā arasā abhūvan /
AVŚ, 2, 36, 3.2 suvānā putrān mahiṣī bhavāti gatvā patiṃ subhagā vi rājatu //
AVŚ, 2, 36, 4.1 yathākharo maghavaṃś cārur eṣa priyo mṛgāṇāṃ suṣadā babhūva /
AVŚ, 3, 3, 1.1 acikradat svapā iha bhuvad agne vy acasva rodasī urūcī /
AVŚ, 3, 3, 3.2 indras tvā hvayatu viḍbhya ābhyaḥ śyeno bhūtvā viśa ā patemāḥ //
AVŚ, 3, 4, 1.2 sarvās tvā rājan pradiśo hvayantūpasadyo namasyo bhaveha //
AVŚ, 3, 4, 3.2 jāyāḥ putrāḥ sumanaso bhavantu bahuṃ baliṃ prati paśyāsā ugraḥ //
AVŚ, 3, 5, 2.2 ahaṃ rāṣṭrasyābhīvarge nijo bhūyāsam uttamaḥ //
AVŚ, 3, 10, 1.1 prathamā ha vy uvāsa sā dhenur abhavad yame /
AVŚ, 3, 10, 12.2 tena devā vy asahanta śatrūn hantā dasyūnām abhavacchacīpatiḥ //
AVŚ, 3, 14, 5.1 śivo vo goṣṭho bhavatu śāriśākeva puṣyata /
AVŚ, 3, 14, 6.2 rāyas poṣeṇa bahulā bhavantīr jīvā jīvantīr upa vaḥ sadema //
AVŚ, 3, 15, 5.2 tan me bhūyo bhavatu mā kanīyo 'gne sātaghno devān haviṣā ni ṣedha //
AVŚ, 3, 16, 5.2 taṃ tvā bhaga sarva ij johavīmi sa no bhaga puraetā bhaveha //
AVŚ, 3, 17, 8.1 sīte vandāmahe tvārvācī subhage bhava /
AVŚ, 3, 17, 8.2 yathā naḥ sumanā aso yathā naḥ suphalā bhuvaḥ //
AVŚ, 3, 18, 5.2 ubhe sahasvatī bhūtvā sapatnīṃ me sahāvahai //
AVŚ, 3, 19, 3.1 nīcaiḥ padyantām adhare bhavantu ye naḥ sūriṃ maghavānaṃ pṛtanyān /
AVŚ, 3, 20, 2.1 agne acchā vadeha naḥ pratyaṅ naḥ sumanā bhava /
AVŚ, 3, 20, 6.2 yathā naḥ sarva ij janaḥ saṃgatyāṃ sumanā asad dānakāmaś ca no bhuvat //
AVŚ, 3, 20, 8.1 vājasya nu prasave saṃ babhūvimemā ca viśvā bhuvanāni antaḥ /
AVŚ, 3, 22, 4.1 yat te varco jātavedo bṛhad bhavaty āhuteḥ /
AVŚ, 3, 22, 6.1 hastī mṛgāṇāṃ suṣadām atiṣṭhāvān babhūva hi /
AVŚ, 3, 23, 1.1 yena vehad babhūvitha nāśayāmasi tat tvat /
AVŚ, 3, 23, 3.2 bhavāsi putrāṇāṃ mātā jātānāṃ janayāś ca yān //
AVŚ, 3, 23, 4.2 tais tvaṃ putraṃ vindasva sā prasūr dhenukā bhava //
AVŚ, 3, 23, 5.2 vindasva tvaṃ putraṃ nāri yas tubhyaṃ śam asaccham u tasmai tvam bhava //
AVŚ, 3, 23, 6.1 yāsām dyauḥ pitā pṛthivī mātā samudro mūlaṃ vīrudhāṃ babhūva /
AVŚ, 3, 28, 1.1 ekaikayaiṣā sṛṣṭyā saṃ babhūva yatra gā asṛjanta bhūtakṛto viśvarūpāḥ /
AVŚ, 3, 28, 2.1 eṣā paśūnt saṃ kṣiṇāti kravyād bhūtvā vyadvarī /
AVŚ, 3, 28, 3.1 śivā bhava puruṣebhyo gobhyo aśvebhyaḥ śivā /
AVŚ, 3, 28, 4.1 iha puṣṭir iha rasa iha sahasrasātamā bhava /
AVŚ, 3, 29, 2.1 sarvān kāmān pūrayaty ābhavan prabhavan bhavan /
AVŚ, 3, 30, 2.1 anuvrataḥ pituḥ putro mātrā bhavatu saṃmanāḥ /
AVŚ, 3, 30, 3.2 samyañcaḥ savratā bhūtvā vācaṃ vadata bhadrayā //
AVŚ, 3, 31, 9.1 prāṇena prāṇatāṃ prāṇehaiva bhava mā mṛthāḥ /
AVŚ, 4, 2, 2.1 yaḥ prāṇato nimiṣato mahitvaiko rājā jagato babhūva /
AVŚ, 4, 3, 6.2 nimruk te godhā bhavatu nīcāyacchaśayur mṛgaḥ //
AVŚ, 4, 6, 3.2 nāmīmado nārūrupa utāsmā abhavaḥ pituḥ //
AVŚ, 4, 8, 1.1 bhūto bhūteṣu paya ā dadhāti sa bhūtānām adhipatir babhūva /
AVŚ, 4, 10, 7.1 devānām asthi kṛśanaṃ babhūva tad ātmanvac caraty apsv antaḥ /
AVŚ, 4, 11, 2.2 bhūtaṃ bhaviṣyad bhuvanā duhānaḥ sarvā devānām carati vratāni //
AVŚ, 4, 11, 2.2 bhūtaṃ bhaviṣyad bhuvanā duhānaḥ sarvā devānām carati vratāni //
AVŚ, 4, 12, 3.1 saṃ te majjā majjñā bhavatu sam u te paruṣā paruḥ /
AVŚ, 4, 15, 10.1 apām agnis tanūbhiḥ saṃvidāno ya oṣadhīnām adhipā babhūva /
AVŚ, 4, 15, 16.1 mahāntaṃ kośam ud acābhi ṣiñca savidyutaṃ bhavatu vātu vātaḥ /
AVŚ, 4, 15, 16.2 tanvatāṃ yajñaṃ bahudhā visṛṣṭā ānandinīr oṣadhayo bhavantu //
AVŚ, 4, 19, 6.1 asad bhūmyāḥ sam abhavat tad yām eti mahad vyacaḥ /
AVŚ, 4, 22, 4.2 ayaṃ rājā priya indrasya bhūyāt priyo gavām oṣadhīnāṃ paśūnām //
AVŚ, 4, 25, 1.2 yau viśvasya paribhū babhūvathus tau no muñcatam aṃhasaḥ //
AVŚ, 4, 26, 1.2 pratiṣṭhe hy abhavataṃ vasūnāṃ te no muñcatam aṃhasaḥ //
AVŚ, 4, 26, 2.1 pratiṣṭhe hy abhavataṃ vasūnāṃ pravṛddhe devī subhage urūcī /
AVŚ, 4, 26, 2.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVŚ, 4, 26, 3.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVŚ, 4, 26, 4.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVŚ, 4, 26, 5.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVŚ, 4, 26, 6.2 dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ //
AVŚ, 4, 27, 3.2 śagmā bhavantu maruto naḥ syonās te no muñcantv aṃhasaḥ //
AVŚ, 4, 30, 8.2 paro divā para enā pṛthivyaitāvatī mahimnā saṃ babhūva //
AVŚ, 4, 31, 5.1 vijeṣakṛd indra ivānavabravo 'smākaṃ manyo adhipā bhaveha /
AVŚ, 4, 31, 6.1 ābhūtyā sahajā vajra sāyaka saho bibharṣi sahabhūta uttaram /
AVŚ, 4, 32, 7.1 abhi prehi dakṣiṇato bhavā no 'dhā vṛtrāṇi jaṅghanāva bhūri /
AVŚ, 4, 34, 4.2 rathī ha bhūtvā rathayāna īyate pakṣī ha bhūtvāti divaḥ sam eti //
AVŚ, 4, 34, 4.2 rathī ha bhūtvā rathayāna īyate pakṣī ha bhūtvāti divaḥ sam eti //
AVŚ, 4, 35, 5.1 yaḥ prāṇadaḥ prāṇadavān babhūva yasmai lokā ghṛtavantaḥ kṣaranti /
AVŚ, 4, 35, 6.1 yasmāt pakvād amṛtaṃ saṃbabhūva yo gāyatryā adhipatir babhūva /
AVŚ, 4, 35, 7.1 ava bādhe dviṣantaṃ devapīyuṃ sapatnā ye me 'pa te bhavantu /
AVŚ, 4, 37, 3.3 tat paretāpsarasaḥ pratibuddhā abhūtana //
AVŚ, 4, 37, 4.2 tat paretāpsarasaḥ pratibuddhā abhūtana //
AVŚ, 4, 37, 5.2 tat paretāpsarasaḥ pratibuddhā abhūtana //
AVŚ, 4, 37, 11.2 priyo dṛśa iva bhūtvā gandharvaḥ sacate striyaḥ /
AVŚ, 5, 2, 3.1 tve kratum api pṛñcanti bhūri dvir yad ete trir bhavanty ūmāḥ /
AVŚ, 5, 3, 10.1 ye naḥ sapatnā apa te bhavantv indrāgnibhyām ava bādhāmaha enān /
AVŚ, 5, 3, 11.2 imaṃ no yajñaṃ vihave śṛṇotv asmākam abhūr haryaśva medī //
AVŚ, 5, 5, 7.2 apām asi svasā lākṣe vāto hātmā babhūva te //
AVŚ, 5, 5, 9.2 sarā patatriṇī bhūtvā sā na ehy arundhati //
AVŚ, 5, 11, 2.1 na kāmena punarmagho bhavāmi saṃ cakṣe kaṃ pṛśnim etām upāje /
AVŚ, 5, 11, 6.2 tat te vidvān varuṇa pra bravīmy adhovacasaḥ paṇayo bhavantu nīcair dāsā upa sarpantu bhūmim //
AVŚ, 5, 11, 7.2 mo ṣu paṇīṃr abhy etāvato bhūn mā tvā vocann arādhasaṃ janāsaḥ //
AVŚ, 5, 12, 5.2 devīr dvāro bṛhatīr viśvaminvā devebhyo bhavata suprāyaṇāḥ //
AVŚ, 5, 12, 11.1 sadyo jāto vy amimīta yajñam agnir devānām abhavat purogāḥ /
AVŚ, 5, 17, 5.1 brahmacārī carati veviṣad viṣaḥ sa devānāṃ bhavaty ekam aṅgam /
AVŚ, 5, 18, 8.1 jihvā jyā bhavati kulmalaṃ vāṅ nāḍīkā dantās tapasābhidigdhāḥ /
AVŚ, 5, 18, 13.1 devapīyuś carati martyeṣu garagīrṇo bhavaty asthibhūyān /
AVŚ, 5, 19, 7.2 dvyāsyā dvijihvā bhūtvā sā rāṣṭram ava dhūnute brahmajyasya //
AVŚ, 5, 22, 1.2 vedir barhiḥ samidhaḥ śośucānā apa dveṣāṃsy amuyā bhavantu //
AVŚ, 5, 22, 2.2 adhā hi takmann araso hi bhūyā adhā nyaṅṅ adharān vā parehi //
AVŚ, 5, 22, 9.2 abhūd u prārthas takmā sa gamiṣyati balhikān //
AVŚ, 5, 27, 1.1 ūrdhvā asya samidho bhavanty ūrdhvā śukrā śocīṃṣy agneḥ /
AVŚ, 5, 28, 6.1 tredhā jātam janmanedaṃ hiraṇyam agner ekaṃ priyatamaṃ babhūva somasyaikaṃ hiṃsitasya parāpatat /
AVŚ, 5, 28, 10.2 tās tvaṃ bibhrad varcasvy uttaro dviṣatāṃ bhava //
AVŚ, 5, 30, 1.2 ihaiva bhava mā nu gā mā pūrvān anu gāḥ pitṝn asuṃ badhnāmi te dṛḍham //
AVŚ, 5, 30, 14.2 vetthāmṛtasya mā nu gān mā nu bhūmigṛho bhuvat //
AVŚ, 6, 11, 2.1 puṃsi vai reto bhavati tat striyām anu ṣicyate /
AVŚ, 6, 12, 2.2 yad bhūtaṃ bhavyam āsanvat tenā te vāraye viṣam //
AVŚ, 6, 12, 2.2 yad bhūtaṃ bhavyam āsanvat tenā te vāraye viṣam //
AVŚ, 6, 15, 2.2 teṣāṃ sā vṛkṣāṇām ivāhaṃ bhūyāsam uttamaḥ //
AVŚ, 6, 15, 3.2 talāśā vṛkṣāṇām ivāhaṃ bhūyāsam uttamaḥ //
AVŚ, 6, 23, 3.2 śaṃ no bhavantv apa oṣadhīḥ śivāḥ //
AVŚ, 6, 36, 3.1 agniḥ pareṣu dhāmasu kāmo bhūtasya bhavyasya /
AVŚ, 6, 36, 3.1 agniḥ pareṣu dhāmasu kāmo bhūtasya bhavyasya /
AVŚ, 6, 42, 1.2 yathā saṃmanasau bhūtvā sakhāyāv iva sacāvahai //
AVŚ, 6, 62, 3.1 vaiśvānarīṃ varcasa ā rabhadhvaṃ śuddhā bhavantaḥ śucayaḥ pāvakāḥ /
AVŚ, 6, 78, 1.1 tena bhūtena haviṣāyam ā pyāyatāṃ punaḥ /
AVŚ, 6, 81, 1.2 prajāṃ dhanaṃ ca gṛhṇānaḥ parihasto abhūd ayam //
AVŚ, 6, 84, 2.1 bhūte haviṣmatī bhavaiṣa te bhāgo yo asmāsu /
AVŚ, 6, 86, 1.2 vṛṣā viśvasya bhūtasya tvam ekavṛṣo bhava //
AVŚ, 6, 86, 2.2 candramā nakṣatrāṇām īśe tvam ekavṛṣo bhava //
AVŚ, 6, 86, 3.2 devānām ardhabhāg asi tvam ekavṛṣo bhava //
AVŚ, 6, 87, 1.1 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācalat /
AVŚ, 6, 91, 2.2 nīcīnam aghnyā duhe nyag bhavatu te rapaḥ //
AVŚ, 6, 92, 1.1 vātaraṃhā bhava vājin yujyamāna indrasya yāhi prasave manojavāḥ /
AVŚ, 6, 98, 1.2 carkṛtya īḍyo vandyaś copasadyo namasyo bhaveha //
AVŚ, 6, 98, 2.1 tvam indrādhirājaḥ śravasyus tvaṃ bhūr abhibhūtir janānām /
AVŚ, 6, 106, 3.2 śītahradā hi no bhuvo 'gniṣ kṛṇotu bheṣajam //
AVŚ, 6, 115, 2.2 bhūtaṃ mā tasmād bhavyaṃ ca drupadād iva muñcatām //
AVŚ, 6, 115, 2.2 bhūtaṃ mā tasmād bhavyaṃ ca drupadād iva muñcatām //
AVŚ, 6, 117, 1.2 idaṃ tad agne anṛṇo bhavāmi tvaṃ pāśān vicṛtaṃ vettha sarvān //
AVŚ, 6, 117, 2.2 apamitya dhānyaṃ yajjaghāsāham idaṃ tad agne anṛṇo bhavāmi //
AVŚ, 6, 119, 2.2 sa etān pāśān vicṛtam veda sarvān atha pakvena saha saṃ bhavema //
AVŚ, 6, 120, 2.2 dyaur naḥ pitā pitryācchaṃ bhavāti jāmim ṛtvā māva patsi lokāt //
AVŚ, 6, 123, 5.2 viddhi pūrtasya no rājant sa deva sumanā bhava //
AVŚ, 6, 125, 1.1 vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ /
AVŚ, 6, 133, 2.2 pūrvā vratasya prāśnatī vīraghnī bhava mekhale //
AVŚ, 6, 133, 4.1 śraddhāyā duhitā tapaso 'dhi jātā svasa ṛṣīṇāṃ bhūtakṛtāṃ babhūva /
AVŚ, 6, 142, 1.1 ucchrayasva bahur bhava svena mahasā yava /
AVŚ, 7, 1, 2.1 sa veda putraḥ pitaraṃ sa mātaraṃ sa sūnur bhuvat sa bhuvat punarmaghaḥ /
AVŚ, 7, 1, 2.1 sa veda putraḥ pitaraṃ sa mātaraṃ sa sūnur bhuvat sa bhuvat punarmaghaḥ /
AVŚ, 7, 1, 2.2 sa dyām aurṇod antarikṣaṃ svaḥ sa idaṃ viśvam abhavat sa ābhavat //
AVŚ, 7, 5, 2.1 yajño babhūva sa ā babhūva sa pra jajñe sa u vāvṛdhe punaḥ /
AVŚ, 7, 5, 2.1 yajño babhūva sa ā babhūva sa pra jajñe sa u vāvṛdhe punaḥ /
AVŚ, 7, 5, 2.2 sa devānām adhipatir babhūva so asmāsu draviṇam ā dadhātu //
AVŚ, 7, 20, 1.2 agniś ca havyavāhano bhavatāṃ dāśuṣe mama //
AVŚ, 7, 20, 3.2 tasya vayaṃ heḍasi māpi bhūma sumṛḍīke asya sumatau syāma //
AVŚ, 7, 20, 5.2 bhadrā hy asyāḥ pramatir babhūva semam yajñam avatu devagopā //
AVŚ, 7, 20, 6.1 anumatiḥ sarvam idaṃ babhūva yat tiṣṭhati carati yad u ca viśvam ejati /
AVŚ, 7, 35, 3.1 paraṃ yoner avaraṃ te kṛṇomi mā tvā prajābhi bhūn mota sūtuḥ /
AVŚ, 7, 50, 8.2 gojid bhūyāsam aśvajid dhanaṃjayo hiraṇyajit //
AVŚ, 7, 60, 7.2 aiṣyāmi bhadreṇā saha bhūyāṃso bhavatā mayā //
AVŚ, 7, 61, 1.2 priyāḥ śrutasya bhūyāsmāyuṣmantaḥ sumedhasaḥ //
AVŚ, 7, 68, 3.1 śivā naḥ śaṃtamā bhava sumṛḍīkā sarasvati /
AVŚ, 7, 69, 1.2 ahāni śaṃ bhavantu naḥ śaṃ rātrī prati dhīyatāṃ /
AVŚ, 7, 73, 11.1 sūyavasād bhagavatī hi bhūyā adhā vayaṃ bhagavantaḥ syāma /
AVŚ, 7, 81, 2.1 navonavo bhavasi jāyamāno 'hnāṃ ketur uṣasām eṣy agram /
AVŚ, 7, 81, 4.2 samagraḥ samanto bhūyāsaṃ gobhir aśvaiḥ prajayā paśubhir gṛhair dhanena //
AVŚ, 7, 91, 1.1 indraḥ sutrāmā svavāṁ avobhiḥ sumṛḍīko bhavatu viśvavedāḥ /
AVŚ, 7, 108, 1.2 pratīcy etv araṇī datvatī tān maiṣām agne vāstu bhūn mo apatyam //
AVŚ, 8, 1, 7.1 mā te manas tatra gān mā tiro bhūn mā jīvebhyaḥ pra mado mānu gāḥ pitṝn /
AVŚ, 8, 1, 21.1 vy avāt te jyotir abhūd apa tvat tamo akramīt /
AVŚ, 8, 2, 26.2 amamrir bhavāmṛto 'tijīvo mā te hāsiṣur asavaḥ śarīram //
AVŚ, 8, 4, 6.1 indrāsomā pari vāṃ bhūtu viśvata iyaṃ matiḥ kakṣyāśveva vājinā /
AVŚ, 8, 4, 7.2 indrāsomā duṣkṛte mā sugaṃ bhūd yo mā kadācid abhidāsati druhuḥ //
AVŚ, 8, 4, 18.2 vayo ye bhūtvā patayanti naktabhir ye vā ripo dadhire deve adhvare //
AVŚ, 8, 4, 21.1 indro yātūnām abhavat parāśaro havirmathīnām abhy āvivāsatām /
AVŚ, 8, 5, 12.1 sa id vyāghro bhavaty atho siṃho atho vṛṣā /
AVŚ, 8, 6, 7.1 yas tvā svapne nipadyate bhrātā bhūtvā piteva ca /
AVŚ, 8, 7, 2.2 yāsām dyauḥ pitā pṛthivī mātā samudro mūlaṃ vīrudhāṃ babhūva //
AVŚ, 8, 7, 12.1 madhuman mūlaṃ madhumad agram āsāṃ madhuman madhyaṃ vīrudhāṃ babhūva /
AVŚ, 8, 9, 18.2 saptājyāni pari bhūtam āyan tāḥ saptagṛdhrā iti śuśrumā vayam //
AVŚ, 8, 10, 1.1 virāḍ vā idam agra āsīt tasyā jātāyāḥ sarvam abibhed iyam evedaṃ bhaviṣyatīti //
AVŚ, 8, 10, 2.2 gṛhamedhī gṛhapatir bhavati ya evaṃ veda //
AVŚ, 8, 10, 3.2 yanty asya devā devahūtiṃ priyo devānāṃ bhavati ya evaṃ veda //
AVŚ, 8, 10, 4.2 yajñarto dakṣiṇīyo vāsateyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 5.2 yanty asya sabhāṃ sabhyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 6.2 yanty asya samitiṃ sāmityo bhavati ya evaṃ veda //
AVŚ, 8, 10, 7.2 yanty asyāmantraṇam āmantraṇīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 22.4 tāṃ māyām asurā upajīvanty upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 23.4 tāṃ svadhāṃ pitara upajīvanty upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 24.4 te svadhāṃ kṛṣiṃ ca sasyaṃ ca manuṣyā upajīvanti kṛṣṭarādhir upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 25.4 tad brahma ca tapaś ca saptaṛṣaya upajīvanti brahmavarcasy upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 26.4 tāṃ ūrjāṃ devā upajīvanty upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 27.4 taṃ puṇyaṃ gandhaṃ gandharvāpsarasa upajīvanti puṇyagandhir upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 28.4 tāṃ tirodhām itarajanā upajīvanti tirodhatte sarvaṃ pāpmānam upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 29.4 tad viṣaṃ sarpā upajīvanty upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 9, 1, 5.1 madhoḥ kaśām ajanayanta devās tasyā garbho abhavad viśvarūpaḥ /
AVŚ, 9, 1, 11.1 yathā somaḥ prātaḥsavane aśvinor bhavati priyaḥ /
AVŚ, 9, 1, 12.1 yathā somo dvitīye savana indrāgnyor bhavati priyaḥ /
AVŚ, 9, 1, 13.1 yathā somas tṛtīye savana ṛbhūṇāṃ bhavati priyaḥ /
AVŚ, 9, 1, 22.1 yo vai kaśāyāḥ sapta madhūni veda madhumān bhavati /
AVŚ, 9, 1, 23.1 madhumān bhavati madhumad asyāhāryaṃ bhavati /
AVŚ, 9, 1, 23.1 madhumān bhavati madhumad asyāhāryaṃ bhavati /
AVŚ, 9, 2, 7.2 viśve devā mama nāthaṃ bhavantu sarve devā havam ā yantu ma imam //
AVŚ, 9, 2, 9.1 indrāgnī kāma sarathaṃ hi bhūtvā nīcaiḥ sapatnān mama pādayāthaḥ /
AVŚ, 9, 2, 22.1 yāvatīr bhṛṅgā jatvaḥ kurūravo yāvatīr vaghā vṛkṣasarpyo babhūvuḥ /
AVŚ, 9, 2, 25.1 yās te śivās tanvaḥ kāma bhadrā yābhiḥ satyaṃ bhavati yad vṛṇīṣe /
AVŚ, 9, 3, 6.2 pra te tāni cṛtāmasi śivā mānasya patni na uddhitā tanve bhava //
AVŚ, 9, 3, 24.1 mā naḥ pāśaṃ prati muco gurur bhāro laghur bhava /
AVŚ, 9, 4, 2.1 apāṃ yo agne pratimā babhūva prabhūḥ sarvasmai pṛthivīva devī /
AVŚ, 9, 4, 5.2 somasya bhakṣam avṛṇīta śakro bṛhann adrir abhavad yaccharīram //
AVŚ, 9, 5, 6.2 agner agnir adhi saṃ babhūvitha jyotiṣmantam abhi lokaṃ jayaitam //
AVŚ, 9, 5, 20.1 ajo vā idam agne vy akramata tasyora iyam abhavad dyauḥ pṛṣṭham /
AVŚ, 9, 5, 24.1 idamidam evāsya rūpaṃ bhavati tenainaṃ saṃ gamayati /
AVŚ, 9, 5, 25.1 pañca rukmā pañca navāni vastrā pañcāsmai dhenavaḥ kāmadughā bhavanti /
AVŚ, 9, 5, 26.1 pañca rukmā jyotir asmai bhavanti varma vāsāṃsi tanve bhavanti /
AVŚ, 9, 5, 26.1 pañca rukmā jyotir asmai bhavanti varma vāsāṃsi tanve bhavanti /
AVŚ, 9, 5, 28.1 samānaloko bhavati punarbhuvāparaḥ patiḥ /
AVŚ, 9, 5, 31.3 nir evāpriyasya bhrātṛvyasya śriyaṃ dahati bhavaty ātmanā //
AVŚ, 9, 6, 44.2 prajānāṃ prajananāya gacchati pratiṣṭhāṃ priyaḥ prajānāṃ bhavati ya evaṃ vidvān upasicyopaharati //
AVŚ, 9, 6, 45.3 nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda //
AVŚ, 9, 6, 46.3 nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda //
AVŚ, 9, 6, 47.1 tasmā abhro bhavan hiṅ kṛṇoti stanayan pra stauti /
AVŚ, 9, 6, 47.3 nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda //
AVŚ, 9, 6, 48.3 nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evam veda //
AVŚ, 9, 8, 10.1 āso balāso bhavatu mūtraṃ bhavatv āmayat /
AVŚ, 9, 8, 10.1 āso balāso bhavatu mūtraṃ bhavatv āmayat /
AVŚ, 9, 10, 7.2 sā cittibhir ni hi cakāra martyān vidyud bhavantī prati vavrim auhata //
AVŚ, 9, 10, 17.2 te dhītibhir manasā te vipaścitaḥ paribhuvaḥ pari bhavanti viśvataḥ //
AVŚ, 9, 10, 20.1 sūyavasād bhagavatī hi bhūyā adhā vayaṃ bhagavantaḥ syāma /
AVŚ, 9, 10, 24.2 virāṇ mṛtyuḥ sādhyānām adhirājo babhūva tasya bhūtaṃ bhavyaṃ vaśe sa me bhūtaṃ bhavyaṃ vaśe kṛṇotu //
AVŚ, 9, 10, 24.2 virāṇ mṛtyuḥ sādhyānām adhirājo babhūva tasya bhūtaṃ bhavyaṃ vaśe sa me bhūtaṃ bhavyaṃ vaśe kṛṇotu //
AVŚ, 9, 10, 24.2 virāṇ mṛtyuḥ sādhyānām adhirājo babhūva tasya bhūtaṃ bhavyaṃ vaśe sa me bhūtaṃ bhavyaṃ vaśe kṛṇotu //
AVŚ, 9, 10, 24.2 virāṇ mṛtyuḥ sādhyānām adhirājo babhūva tasya bhūtaṃ bhavyaṃ vaśe sa me bhūtaṃ bhavyaṃ vaśe kṛṇotu //
AVŚ, 9, 10, 24.2 virāṇ mṛtyuḥ sādhyānām adhirājo babhūva tasya bhūtaṃ bhavyaṃ vaśe sa me bhūtaṃ bhavyaṃ vaśe kṛṇotu //
AVŚ, 10, 1, 24.2 seto 'ṣṭāpadī bhūtvā punaḥ parehi ducchune //
AVŚ, 10, 1, 29.2 yatra yatrāsi nihitā tatas tvotthāpayāmasi parṇāl laghīyasī bhava //
AVŚ, 10, 2, 3.2 śroṇī yad ūrū ka u taj jajāna yābhyāṃ kusindhaṃ sudṛḍhaṃ babhūva //
AVŚ, 10, 2, 18.1 kenemāṃ bhūmim aurṇot kena pary abhavad divam /
AVŚ, 10, 2, 28.1 ūrdhvo nu sṛṣṭā3s tiryaṅ nu sṛṣṭā3s sarvā diśaḥ puruṣa ā babhūvā3ṃ /
AVŚ, 10, 4, 26.1 āre abhūd viṣam araud viṣe viṣam aprāg api /
AVŚ, 10, 6, 18.2 saṃvatsaras taṃ baddhvā sarvaṃ bhūtaṃ vi rakṣati //
AVŚ, 10, 6, 21.1 taṃ dhātā praty amuñcata sa bhūtaṃ vy akalpayat /
AVŚ, 10, 7, 8.2 kiyatā skambhaḥ pra viveśa tatra yan na prāviśat kiyat tad babhūva //
AVŚ, 10, 7, 9.1 kiyatā skambhaḥ pra viveśa bhūtam kiyad bhaviṣyad anvāśaye 'sya /
AVŚ, 10, 7, 9.1 kiyatā skambhaḥ pra viveśa bhūtam kiyad bhaviṣyad anvāśaye 'sya /
AVŚ, 10, 7, 18.1 yasya śiro vaiśvānaraś cakṣur aṅgiraso 'bhavan /
AVŚ, 10, 7, 22.2 bhūtaṃ ca yatra bhavyaṃ ca sarve lokāḥ pratiṣṭhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 22.2 bhūtaṃ ca yatra bhavyaṃ ca sarve lokāḥ pratiṣṭhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 31.2 yad ajaḥ prathamaṃ saṃbabhūva sa ha tat svarājyam iyāya yasmān nānyat param asti bhūtam //
AVŚ, 10, 7, 34.1 yasya vātaḥ prāṇāpānau cakṣur aṅgiraso 'bhavan /
AVŚ, 10, 8, 1.1 yo bhūtaṃ ca bhavyaṃ ca sarvaṃ yaś cādhitiṣṭhati /
AVŚ, 10, 8, 1.1 yo bhūtaṃ ca bhavyaṃ ca sarvaṃ yaś cādhitiṣṭhati /
AVŚ, 10, 8, 7.2 ardhena viśvaṃ bhuvanaṃ jajāna yad asyārdhaṃ kva tad babhūva //
AVŚ, 10, 8, 9.2 tad āsata ṛṣayaḥ sapta sākaṃ ye asya gopā mahato babhūvuḥ //
AVŚ, 10, 8, 11.1 yad ejati patati yac ca tiṣṭhati prāṇad aprāṇan nimiṣac ca yad bhuvat /
AVŚ, 10, 8, 11.2 tad dādhāra pṛthivīṃ viśvarūpaṃ tat sambhūya bhavaty ekam eva //
AVŚ, 10, 8, 12.2 te nākapālaś carati vicinvan vidvān bhūtam uta bhavyam asya //
AVŚ, 10, 8, 12.2 te nākapālaś carati vicinvan vidvān bhūtam uta bhavyam asya //
AVŚ, 10, 8, 21.1 apād agre sam abhavat so agre svar ābharat /
AVŚ, 10, 8, 21.2 catuṣpād bhūtvā bhogyaḥ sarvam ādatta bhojanam //
AVŚ, 10, 8, 22.1 bhogyo bhavad atho annam adad bahu /
AVŚ, 10, 8, 27.2 tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ //
AVŚ, 10, 8, 30.1 eṣā sanatnī sanam eva jātaiṣā purāṇī pari sarvaṃ babhūva /
AVŚ, 10, 8, 36.1 imām eṣāṃ pṛthivīṃ vasta eko 'ntarikṣaṃ pary eko babhūva /
AVŚ, 10, 9, 2.1 vediṣ ṭe carma bhavatu barhir lomāni yāni te /
AVŚ, 10, 9, 3.2 śuddhā tvaṃ yajñiyā bhūtvā divaṃ prehi śataudane //
AVŚ, 10, 10, 16.2 aśvaḥ samudro bhūtvādhy askandad vaśe tvā //
AVŚ, 10, 10, 20.1 āsnas te gāthā abhavann uṣṇihābhyo balaṃ vaśe /
AVŚ, 10, 10, 24.2 tarāṃsi yajñā abhavan tarasāṃ cakṣur abhavad vaśā //
AVŚ, 10, 10, 24.2 tarāṃsi yajñā abhavan tarasāṃ cakṣur abhavad vaśā //
AVŚ, 10, 10, 26.2 vaśedaṃ sarvam abhavad devā manuṣyā asurāḥ pitara ṛṣayaḥ //
AVŚ, 10, 10, 29.1 caturdhā reto abhavad vaśāyāḥ /
AVŚ, 10, 10, 34.2 vaśedaṃ sarvam abhavad yāvat sūryo vipaśyati //
AVŚ, 11, 2, 28.1 bhava rājan yajamānāya mṛḍa paśūnāṃ hi paśupatir babhūtha /
AVŚ, 11, 3, 11.1 iyam eva pṛthivī kumbhī bhavati rādhyamānasyaudanasya dyaur apidhānam //
AVŚ, 11, 3, 33.2 badhiro bhaviṣyasīty enam āha /
AVŚ, 11, 3, 34.2 andho bhaviṣyasīty enam āha /
AVŚ, 11, 3, 41.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 42.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 43.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 45.2 srāmo bhaviṣyasīty enam āha /
AVŚ, 11, 3, 46.2 bahucārī bhaviṣyasīty enam āha /
AVŚ, 11, 3, 46.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 47.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 48.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 49.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 51.1 bradhnaloko bhavati bradhnasya viṣṭapi śrayate ya evaṃ veda //
AVŚ, 11, 3, 54.1 sa ya evaṃ viduṣa upadraṣṭā bhavati prāṇaṃ ruṇaddhi //
AVŚ, 11, 4, 1.2 yo bhūtaḥ sarvasyeśvaro yasmint sarvaṃ pratiṣṭhitam //
AVŚ, 11, 4, 5.2 paśavas tat pramodante maho vai no bhaviṣyati //
AVŚ, 11, 4, 15.2 prāṇe ha bhūtaṃ bhavyaṃ ca prāṇe sarvaṃ pratiṣṭhitam //
AVŚ, 11, 4, 15.2 prāṇe ha bhūtaṃ bhavyaṃ ca prāṇe sarvaṃ pratiṣṭhitam //
AVŚ, 11, 4, 20.1 antar garbhaś carati devatāsv ābhūto bhūtaḥ sa u jāyate punaḥ /
AVŚ, 11, 4, 20.2 sa bhūto bhavyaṃ bhaviṣyat pitā putraṃ pra viveśā śacībhiḥ //
AVŚ, 11, 4, 20.2 sa bhūto bhavyaṃ bhaviṣyat pitā putraṃ pra viveśā śacībhiḥ //
AVŚ, 11, 4, 20.2 sa bhūto bhavyaṃ bhaviṣyat pitā putraṃ pra viveśā śacībhiḥ //
AVŚ, 11, 4, 26.1 prāṇa mā mat paryāvṛto na mad anyo bhaviṣyasi /
AVŚ, 11, 5, 1.1 brahmacārīṣṇaṃś carati rodasī ubhe tasmin devāḥ saṃmanaso bhavanti /
AVŚ, 11, 5, 7.2 garbho bhūtvāmṛtasya yonāv indro ha bhūtvāsurāṃs tatarha //
AVŚ, 11, 5, 7.2 garbho bhūtvāmṛtasya yonāv indro ha bhūtvāsurāṃs tatarha //
AVŚ, 11, 5, 8.2 te rakṣati tapasā brahmacārī tasmin devāḥ saṃmanaso bhavanti //
AVŚ, 11, 5, 15.1 amā ghṛtaṃ kṛṇute kevalam ācāryo bhūtvā varuṇaḥ /
AVŚ, 11, 5, 16.2 prajāpatir virājati virāḍ indro 'bhavad vaśī //
AVŚ, 11, 5, 20.1 oṣadhayo bhūtabhavyam ahorātre vanaspatiḥ /
AVŚ, 11, 5, 20.1 oṣadhayo bhūtabhavyam ahorātre vanaspatiḥ /
AVŚ, 11, 6, 21.2 bhūtāni sarvā saṃgatya te no muñcantv aṃhasaḥ //
AVŚ, 11, 7, 2.1 ucchiṣṭe dyāvāpṛthivī viśvaṃ bhūtaṃ samāhitam /
AVŚ, 11, 7, 17.2 bhūtaṃ bhaviṣyad ucchiṣṭe vīryaṃ lakṣmīr balaṃ bale //
AVŚ, 11, 7, 17.2 bhūtaṃ bhaviṣyad ucchiṣṭe vīryaṃ lakṣmīr balaṃ bale //
AVŚ, 11, 8, 1.2 ka āsaṃ janyāḥ ke varāḥ ka u jyeṣṭhavaro 'bhavat //
AVŚ, 11, 8, 2.2 ta āsaṃ janyās te varā brahma jyeṣṭhavaro 'bhavat //
AVŚ, 11, 10, 6.2 kṛtye 'mitrebhyo bhava triṣandheḥ saha senayā //
AVŚ, 12, 1, 1.2 sā no bhūtasya bhavyasya patny uruṃ lokaṃ pṛthivī naḥ kṛṇotu //
AVŚ, 12, 1, 1.2 sā no bhūtasya bhavyasya patny uruṃ lokaṃ pṛthivī naḥ kṛṇotu //
AVŚ, 12, 1, 18.1 mahat sadhasthaṃ mahatī babhūvitha mahān vega ejathur vepathuṣ ṭe /
AVŚ, 12, 1, 31.2 syonās tā mahyaṃ carate bhavantu mā nipaptaṃ bhuvane śiśriyāṇaḥ //
AVŚ, 12, 1, 32.2 svasti bhūme no bhava mā vidan paripanthino varīyo yāvayā vadham //
AVŚ, 12, 1, 60.2 bhujiṣyaṃ pātraṃ nihitaṃ guhā yad āvir bhoge abhavan mātṛmadbhyaḥ //
AVŚ, 12, 2, 13.2 abhūma yajñiyāḥ śuddhāḥ pra ṇa āyūṃṣi tāriṣat //
AVŚ, 12, 2, 20.2 avyām asiknyāṃ mṛṣṭvā śuddhā bhavata yajñiyāḥ //
AVŚ, 12, 2, 21.2 cakṣuṣmate śṛṇvate te bravīmīheme vīrā bahavo bhavantu //
AVŚ, 12, 2, 22.1 ime jīvā vi mṛtair āvavṛtrann abhūd bhadrā devahutir no adya /
AVŚ, 12, 2, 25.1 yathāhāny anupūrvaṃ bhavanti yathartava ṛtubhir yanti sākam /
AVŚ, 12, 2, 28.1 vaiśvadevīṃ varcasā ārabhadhvaṃ śuddhā bhavantaḥ śucayaḥ pāvakāḥ /
AVŚ, 12, 2, 37.1 ayajñiyo hatavarcā bhavati nainena havir attave /
AVŚ, 12, 3, 10.2 pāṅktaṃ chandaḥ puruṣo babhūva viśvair viśvāṅgaiḥ saha sambhavema //
AVŚ, 12, 3, 19.1 viśvavyacā ghṛtapṛṣṭho bhaviṣyant sayonir lokam upayāhy etam /
AVŚ, 12, 3, 21.1 pṛthag rūpāṇi bahudhā paśūnām ekarūpo bhavasi saṃ samṛddhyā /
AVŚ, 12, 3, 29.2 yoṣeva dṛṣṭvā patim ṛtviyāyaitais taṇḍulair bhavatā sam āpaḥ //
AVŚ, 12, 3, 31.2 yāsāṃ somaḥ pari rājyaṃ babhūvāmanyutā no vīrudho bhavantu //
AVŚ, 12, 3, 31.2 yāsāṃ somaḥ pari rājyaṃ babhūvāmanyutā no vīrudho bhavantu //
AVŚ, 12, 3, 50.2 yāvanto devā divy ātapanti hiraṇyaṃ jyotiḥ pacato babhūva //
AVŚ, 12, 3, 53.2 viśvavyacā ghṛtapṛṣṭho bhaviṣyant sayonir lokam upayāhy etam //
AVŚ, 12, 4, 40.1 priyaṃ paśūnāṃ bhavati yad brahmabhyaḥ pradīyate /
AVŚ, 12, 5, 41.0 agniḥ kravyād bhūtvā brahmagavī brahmajyaṃ praviśyātti //
AVŚ, 12, 5, 45.0 avāstum enam asvagam aprajasaṃ karoty aparāparaṇo bhavati kṣīyate //
AVŚ, 12, 5, 55.0 kṣurapavir mṛtyur bhūtvā vidhāva tvam //
AVŚ, 12, 5, 58.0 aghnye padavīr bhava brāhmaṇasyābhiśastyā //
AVŚ, 12, 5, 59.0 meniḥ śaravyā bhavāghād aghaviṣā bhava //
AVŚ, 12, 5, 59.0 meniḥ śaravyā bhavāghād aghaviṣā bhava //
AVŚ, 13, 1, 5.1 ā te rāṣṭram iha rohito 'hārṣīd vyāsthan mṛdho abhayaṃ te abhūt /
AVŚ, 13, 1, 25.1 yo rohito vṛṣabhas tigmaśṛṅgaḥ pary agniṃ pari sūryaṃ babhūva /
AVŚ, 13, 1, 38.2 yaśāḥ pṛthivyā adityā upasthe 'haṃ bhūyāsaṃ saviteva cāruḥ //
AVŚ, 13, 1, 42.1 ekapadī dvipadī sā catuṣpady aṣṭāpadī navapadī babhūvuṣī /
AVŚ, 13, 1, 54.2 tvayīdaṃ sarvaṃ jāyatāṃ yad bhūtaṃ yac ca bhāvyam //
AVŚ, 13, 1, 54.2 tvayīdaṃ sarvaṃ jāyatāṃ yad bhūtaṃ yac ca bhāvyam //
AVŚ, 13, 1, 55.1 sa yajñaḥ prathamo bhūto bhavyo ajāyata /
AVŚ, 13, 1, 55.1 sa yajñaḥ prathamo bhūto bhavyo ajāyata /
AVŚ, 13, 2, 25.2 sa yonim aiti sa u jāyate punaḥ sa devānām adhipatir babhūva //
AVŚ, 13, 2, 39.1 rohitaḥ kālo abhavad rohito 'gre prajāpatiḥ /
AVŚ, 13, 2, 40.1 rohito loko abhavad rohito 'tyatapad divam /
AVŚ, 13, 2, 41.2 divaṃ samudram ād bhūmiṃ sarvaṃ bhūtaṃ virakṣati //
AVŚ, 13, 2, 44.1 pṛthivīpro mahiṣo nādhamānasya gātur adabdhacakṣuḥ pari viśvaṃ babhūva /
AVŚ, 13, 3, 7.1 yo annādo annapatir babhūva brahmaṇaspatir uta yaḥ /
AVŚ, 13, 3, 7.2 bhūto bhaviṣyat bhuvanasya yas patiḥ /
AVŚ, 13, 3, 7.2 bhūto bhaviṣyat bhuvanasya yas patiḥ /
AVŚ, 13, 3, 13.1 sa varuṇaḥ sāyam agnir bhavati sa mitro bhavati prātar udyan /
AVŚ, 13, 3, 13.1 sa varuṇaḥ sāyam agnir bhavati sa mitro bhavati prātar udyan /
AVŚ, 13, 3, 13.2 sa savitā bhūtvāntarikṣeṇa yāti sa indro bhūtvā tapati madhyato divam /
AVŚ, 13, 3, 13.2 sa savitā bhūtvāntarikṣeṇa yāti sa indro bhūtvā tapati madhyato divam /
AVŚ, 13, 4, 13.0 ete asmin devā ekavṛto bhavanti //
AVŚ, 13, 4, 21.0 sarve asmin devā ekavṛto bhavanti //
AVŚ, 13, 4, 23.0 bhūtaṃ ca bhavyaṃ ca śraddhā ca ruciś ca svargaś ca svadhā ca //
AVŚ, 13, 4, 23.0 bhūtaṃ ca bhavyaṃ ca śraddhā ca ruciś ca svargaś ca svadhā ca //
AVŚ, 13, 4, 54.0 bhavadvasur idadvasuḥ saṃyadvasur āyadvasur iti tvopāsmahe vayam //
AVŚ, 14, 1, 9.1 somo vadhūyur abhavad aśvināstām ubhā varā /
AVŚ, 14, 1, 24.1 navo navo bhavasi jāyamāno 'hnāṃ ketur uṣasām eṣy agram /
AVŚ, 14, 1, 25.2 kṛtyaiṣā padvatī bhūtvā jāyā viśate patim //
AVŚ, 14, 1, 26.1 nīlalohitaṃ bhavati kṛtyāsaktir vyajyate /
AVŚ, 14, 1, 27.1 aślīlā tanūr bhavati ruśatī pāpayāmuyā /
AVŚ, 14, 1, 40.1 śaṃ te hiraṇyaṃ śam u santv āpaḥ śaṃ methir bhavatu śaṃ yugasya tardma /
AVŚ, 14, 1, 40.2 śaṃ ta āpaḥ śatapavitrā bhavantu śam u patyā tanvaṃ saṃspṛśasva //
AVŚ, 14, 1, 42.2 patyur anuvratā bhūtvā saṃnahyasvāmṛtāya kam //
AVŚ, 14, 2, 5.2 abhūtaṃ gopā mithunā śubhas patī priyā aryamṇo duryāṃ aśīmahi //
AVŚ, 14, 2, 9.3 syonās te asyai vadhvai bhavantu mā hiṃsiṣur vahatum uhyamānam //
AVŚ, 14, 2, 24.2 iha prajāṃ janaya patye asmai sujyaiṣṭhyo bhavat putras ta eṣaḥ //
AVŚ, 14, 2, 27.1 syonā bhava śvaśurebhyaḥ syonā patye gṛhebhyaḥ /
AVŚ, 14, 2, 27.2 syonāsyai sarvasyai viśe syonā puṣṭāyaiṣāṃ bhava //
AVŚ, 14, 2, 37.1 saṃ pitarāv ṛtviye sṛjethāṃ mātā pitā ca retaso bhavāthaḥ /
AVŚ, 14, 2, 40.2 adurmaṅgalī patilokam āviśemaṃ śaṃ no bhava dvipade śaṃ catuṣpade //
AVŚ, 14, 2, 46.2 ye bhūtasya pracetasas tebhya idam akaraṃ namaḥ //
AVŚ, 14, 2, 67.2 abhūma yajñiyāḥ śuddhāḥ pra ṇa āyūṃṣi tāriṣat //
AVŚ, 15, 1, 3.0 tad ekam abhavat tal lalāmam abhavat tan mahad abhavat taj jyeṣṭham abhavat tad brahmābhavat tat tapo 'bhavat tat satyam abhavat tena prājāyata //
AVŚ, 15, 1, 3.0 tad ekam abhavat tal lalāmam abhavat tan mahad abhavat taj jyeṣṭham abhavat tad brahmābhavat tat tapo 'bhavat tat satyam abhavat tena prājāyata //
AVŚ, 15, 1, 3.0 tad ekam abhavat tal lalāmam abhavat tan mahad abhavat taj jyeṣṭham abhavat tad brahmābhavat tat tapo 'bhavat tat satyam abhavat tena prājāyata //
AVŚ, 15, 1, 3.0 tad ekam abhavat tal lalāmam abhavat tan mahad abhavat taj jyeṣṭham abhavat tad brahmābhavat tat tapo 'bhavat tat satyam abhavat tena prājāyata //
AVŚ, 15, 1, 3.0 tad ekam abhavat tal lalāmam abhavat tan mahad abhavat taj jyeṣṭham abhavat tad brahmābhavat tat tapo 'bhavat tat satyam abhavat tena prājāyata //
AVŚ, 15, 1, 3.0 tad ekam abhavat tal lalāmam abhavat tan mahad abhavat taj jyeṣṭham abhavat tad brahmābhavat tat tapo 'bhavat tat satyam abhavat tena prājāyata //
AVŚ, 15, 1, 3.0 tad ekam abhavat tal lalāmam abhavat tan mahad abhavat taj jyeṣṭham abhavat tad brahmābhavat tat tapo 'bhavat tat satyam abhavat tena prājāyata //
AVŚ, 15, 1, 4.0 so 'vardhata sa mahān abhavat sa mahādevo 'bhavat //
AVŚ, 15, 1, 4.0 so 'vardhata sa mahān abhavat sa mahādevo 'bhavat //
AVŚ, 15, 1, 5.0 sa devānām īśāṃ paryait sa īśāno 'bhavat //
AVŚ, 15, 1, 6.0 sa ekavrātyo 'bhavat sa dhanur ādatta tad evendradhanuḥ //
AVŚ, 15, 2, 1.4 bṛhataś ca vai sa rathantarasya cādityānāṃ ca viśveṣāṃ ca devānāṃ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 1.6 bhūtaṃ ca bhaviṣyac ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 1.6 bhūtaṃ ca bhaviṣyac ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 2.4 yajñāyajñiyasya ca vai sa vāmadevyasya ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 3.4 vairūpasya ca vai sa vairājasya cāpāṃ ca varuṇasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 4.4 śyaitasya ca vai sa naudhasasya ca saptarṣīṇāṃ ca somasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 3, 11.0 viśvāny evāsya bhūtāny upasado bhavanti ya evaṃ veda //
AVŚ, 15, 6, 1.3 bhūmeś ca vai so 'gneś cauṣadhīnāṃ ca vanaspatīnāṃ ca vānaspatyānāṃ ca vīrudhāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 2.3 ṛtasya ca vai sa satyasya ca sūryasya ca candrasya ca nakṣatrāṇāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 3.3 ṛcāṃ ca vai sa sāmnāṃ ca yajuṣāṃ ca brahmaṇaś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 4.3 itihāsasya ca vai sa purāṇasya ca gāthānāṃ ca nārāśaṃsīnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 5.3 āhavanīyasya ca vai sa gārhapatyasya ca dakṣiṇāgneś ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 6.3 ṛtūnāṃ ca vai sa ārtavānāṃ ca lokānāṃ ca laukyānāṃ ca māsānāṃ cārdhamāsānāṃ cāhorātrayoś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 7.3 diteś ca vai so 'diteś ceḍāyāś cendrāṇyāś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 8.2 virājaś ca vai sa sarveṣāṃ ca devānāṃ sarvāsāṃ ca devatānāṃ priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 9.3 prajāpateś ca vai sa parameṣṭhinaś ca pituś ca pitāmahasya ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 7, 1.0 sa mahimā sadrur bhūtvāntaṃ pṛthivyā agacchat samudro 'bhavat //
AVŚ, 15, 7, 1.0 sa mahimā sadrur bhūtvāntaṃ pṛthivyā agacchat samudro 'bhavat //
AVŚ, 15, 7, 2.0 taṃ prajāpatiś ca parameṣṭhī ca pitā ca pitāmahaś cāpaś ca śraddhā ca varṣaṃ bhūtvānuvyavartayanta //
AVŚ, 15, 7, 4.0 taṃ śraddhā ca yajñaś ca lokaś cānnaṃ cānnādyaṃ ca bhūtvābhiparyāvartanta //
AVŚ, 15, 8, 3.0 viśāṃ ca vai sa sabandhūnāṃ cānnasya cānnādyasya ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 9, 3.0 sabhāyāś ca vai sa samiteś ca senāyāś ca surāyāś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 10, 8.0 ainaṃ brahma gacchati brahmavarcasī bhavati //
AVŚ, 15, 10, 10.0 ainam indriyaṃ gacchatīndriyavān bhavati //
AVŚ, 15, 11, 7.0 ainaṃ priyaṃ gacchati priyaḥ priyasya bhavati ya evaṃ veda //
AVŚ, 15, 11, 9.0 ainaṃ vaśo gacchati vaśī vaśināṃ bhavati ya evaṃ veda //
AVŚ, 15, 11, 11.0 ainaṃ nikāmo gacchati nikāme nikāmasya bhavati ya evaṃ veda //
AVŚ, 15, 12, 6.0 na deveṣv āvṛścate hutam asya bhavati //
AVŚ, 15, 12, 10.0 ā deveṣu vṛścate ahutam asya bhavati //
AVŚ, 15, 13, 9.1 tasyām evāsya tad devatāyāṃ hutaṃ bhavati ya evaṃ veda //
AVŚ, 15, 14, 1.1 sa yat prācīṃ diśam anuvyacalan mārutaṃ śardho bhūtvānuvyacalan mano 'nnādaṃ kṛtvā /
AVŚ, 15, 14, 2.1 sa yad dakṣiṇāṃ diśam anuvyacalad indro bhūtvānuvyacalad balam annādaṃ kṛtvā /
AVŚ, 15, 14, 3.1 sa yat pratīcīṃ diśam anuvyacalad varuṇo rājā bhūtvānuvyacalad apo 'nnādīḥ kṛtvā /
AVŚ, 15, 14, 4.1 sa yad udīcīṃ diśam anuvyacalat somo rājā bhūtvānuvyacalat saptarṣibhir huta āhutim annādīṃ kṛtvā /
AVŚ, 15, 14, 5.1 sa yad dhruvāṃ diśam anuvyacalad viṣṇur bhūtvānuvyacalad virājam annādīṃ kṛtvā /
AVŚ, 15, 14, 6.1 sa yat paśūn anuvyacalad rudro bhūtvānuvyacalad oṣadhīr annādīḥ kṛtvā /
AVŚ, 15, 14, 7.1 sa yat pitṝn anuvyacalad yamo rājā bhūtvānuvyacalat svadhākāram annādaṃ kṛtvā /
AVŚ, 15, 14, 8.1 sa yan manuṣyān anuvyacalad agnir bhūtvānuvyacalat svāhākāram annādaṃ kṛtvā /
AVŚ, 15, 14, 9.1 sa yad ūrdhvāṃ diśam anuvyacalad bṛhaspatir bhūtvānuvyacalad vaṣaṭkāram annādaṃ kṛtvā /
AVŚ, 15, 14, 10.1 sa yad devān anuvyacalad īśāno bhūtvānuvyacalan manyum annādaṃ kṛtvā /
AVŚ, 15, 14, 11.1 sa yat prajā anuvyacalat prajāpatir bhūtvānuvyacalat prāṇam annādaṃ kṛtvā /
AVŚ, 15, 14, 12.1 sa yat sarvān antardeśān anuvyacalat parameṣṭhī bhūtvānuvyacalad brahmānnādaṃ kṛtvā /
AVŚ, 16, 3, 1.0 mūrdhāhaṃ rayīṇāṃ mūrdhā samānānāṃ bhūyāsam //
AVŚ, 16, 4, 1.0 nābhir ahaṃ rayīṇāṃ nābhiḥ samānānāṃ bhūyāsam //
AVŚ, 16, 6, 1.0 ajaiṣmādyāsanāmādyābhūmānāgaso vayam //
AVŚ, 16, 9, 4.0 vasyobhūyāya vasumān yajño vasu vaṃsiṣīya vasumān bhūyāsaṃ vasu mayi dhehi //
AVŚ, 17, 1, 1.3 īḍyaṃ nāma hva indram āyuṣmān bhūyāsam //
AVŚ, 17, 1, 2.3 īḍyaṃ nāma hva indram priyo devānāṃ bhūyāsam //
AVŚ, 17, 1, 3.3 īḍyaṃ nāma hva indram priyaḥ prajānāṃ bhūyāsam //
AVŚ, 17, 1, 4.3 īḍyaṃ nāma hva indram priyaḥ paśūnāṃ bhūyāsam //
AVŚ, 17, 1, 5.3 īḍyaṃ nāma hva indram priyaḥ samānānāṃ bhūyāsam //
AVŚ, 17, 1, 10.1 tvaṃ na indrotibhiḥ śivābhiḥ śaṃtamo bhava /
AVŚ, 17, 1, 19.1 asati sat pratiṣṭhitaṃ sati bhūtaṃ pratiṣṭhitam /
AVŚ, 17, 1, 19.2 bhūtam ha bhavya āhitaṃ bhavyaṃ bhūte pratiṣṭhitaṃ taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 19.2 bhūtam ha bhavya āhitaṃ bhavyaṃ bhūte pratiṣṭhitaṃ taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 19.2 bhūtam ha bhavya āhitaṃ bhavyaṃ bhūte pratiṣṭhitaṃ taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 19.2 bhūtam ha bhavya āhitaṃ bhavyaṃ bhūte pratiṣṭhitaṃ taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 29.1 ṛtena gupta ṛtubhiś ca sarvair bhūtena gupto bhavyena cāham /
AVŚ, 17, 1, 29.1 ṛtena gupta ṛtubhiś ca sarvair bhūtena gupto bhavyena cāham /
AVŚ, 18, 1, 2.1 na te sakhā sakhyaṃ vaṣṭy etat salakṣmā yad viṣurūpā bhavati /
AVŚ, 18, 1, 12.1 kiṃ bhrātāsad yad anāthaṃ bhavāti kim u svasā yan nirṛtir nigacchāt /
AVŚ, 18, 1, 25.2 ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ //
AVŚ, 18, 1, 26.1 yad agna eṣā samitir bhavāti devī deveṣu yajatā yajatra /
AVŚ, 18, 1, 29.1 dyāvā ha kṣāmā prathame ṛtenābhiśrāve bhavataḥ satyavācā /
AVŚ, 18, 1, 34.1 durmantv atrāmṛtasya nāma salakṣmā yad viṣurūpā bhavāti /
AVŚ, 18, 2, 5.2 yado gacchāty asunītim etām atha devānāṃ vaśanīr bhavāti //
AVŚ, 18, 2, 19.1 syonāsmai bhava pṛthivy anṛkṣarā niveśanī /
AVŚ, 18, 2, 37.1 dadāmy asmā avasānam etad ya eṣa āgan mama ced abhūd iha /
AVŚ, 18, 2, 45.1 amāsi mātrāṃ svar agām āyuṣmān bhūyāsam /
AVŚ, 18, 3, 2.2 hastagrābhasya dadhiṣos tavedaṃ patyur janitvam abhi saṃ babhūtha //
AVŚ, 18, 3, 19.1 yad vo mudraṃ pitaraḥ somyaṃ ca teno sacadhvaṃ svayaśaso hi bhūta /
AVŚ, 18, 3, 24.1 akarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ /
AVŚ, 18, 3, 39.1 svāsasthe bhavatam indave no yuje vāṃ brahma pūrvyaṃ namobhiḥ /
AVŚ, 18, 3, 50.1 ucchvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhava sūpasarpaṇā /
AVŚ, 18, 3, 60.1 śaṃ te nīhāro bhavatu śaṃ te pruṣvāva śīyatām /
AVŚ, 18, 3, 60.3 maṇḍūky apsu śaṃ bhuva imaṃ sv agniṃ śamaya //
AVŚ, 18, 3, 61.2 iheme vīrā bahavo bhavantu gomad aśvavan mayy astu puṣṭam //
AVŚ, 18, 4, 10.2 aśvā bhūtvā pṛṣṭivāho vahātha yatra devaiḥ sadhamādaṃ madanti //
AVŚ, 18, 4, 32.1 dhānā dhenur abhavad vatso asyās tilo 'bhavat /
AVŚ, 18, 4, 32.1 dhānā dhenur abhavad vatso asyās tilo 'bhavat /
AVŚ, 18, 4, 33.1 etās te asau dhenavaḥ kāmadughā bhavantu /
AVŚ, 18, 4, 48.2 parā paraitā vasuvid vo astv adhā mṛtāḥ pitṛṣu saṃ bhavantu //
AVŚ, 18, 4, 51.2 tad ā roha puruṣa medhyo bhavan prati tvā jānantu pitaraḥ paretam //
AVŚ, 18, 4, 52.1 edaṃ barhir asado medhyo 'bhūḥ prati tvā jānantu pitaraḥ paretam /
AVŚ, 18, 4, 65.1 abhūd dūtaḥ prahito jātavedāḥ sāyaṃ nyahna upavandyo nṛbhiḥ /
AVŚ, 18, 4, 86.1 ye 'tra pitaraḥ pitaro ye 'tra yūyaṃ stha yuṣmāṃs te 'nu yūyaṃ teṣāṃ śreṣṭhā bhūyāstha //
AVŚ, 18, 4, 87.2 asmāṃs te 'nu vayaṃ teṣāṃ śreṣṭhā bhūyāsma //
AVŚ, 19, 35, 4.2 pari mā bhūtāt pari mota bhavyād diśo diśo jaṅgiḍaḥ pātv asmān //
AVŚ, 19, 35, 4.2 pari mā bhūtāt pari mota bhavyād diśo diśo jaṅgiḍaḥ pātv asmān //
AVŚ, 19, 55, 5.1 apaścā dagdhānnasya bhūyāsam /
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 11.2 tat pāpaṃ śatadhā bhūtvā vaktṝn samadhigacchati //
BaudhDhS, 1, 4, 7.3 atha yad ātmānaṃ daridrīkṛtyāhrīr bhūtvā bhikṣate brahmacaryaṃ carati ya evāsya mṛtyau pādas tam eva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 6, 7.1 bhūmir bhūmim agān mātā mātaram apyagāt bhūyāsma putraiḥ paśubhir yo no dveṣṭi sa bhidyatām iti /
BaudhDhS, 1, 8, 25.2 dantavad dantalagneṣu yaccāpyantar mukhe bhavet /
BaudhDhS, 1, 8, 51.1 na somenocchiṣṭā bhavantīti śrutiḥ //
BaudhDhS, 1, 10, 35.2 uttare ced vayasi sādhuvṛttas tad evāsya bhavati netarāṇi //
BaudhDhS, 1, 11, 11.1 asatsv anyeṣu tadgāmī hy artho bhavati //
BaudhDhS, 1, 11, 33.1 paraśavopasparśane 'nabhisaṃdhipūrvaṃ sacelo 'paḥ spṛṣṭvā sadyaḥ śuddho bhavati //
BaudhDhS, 1, 11, 38.2 kṛmir utpadyate tatra prāyaścittaṃ kathaṃ bhavet //
BaudhDhS, 1, 11, 39.2 tryahaṃ snātvā ca pītvā ca kṛmidaṣṭaḥ śucir bhavet //
BaudhDhS, 1, 11, 41.1 prakṣālya vā taṃ deśam agninā saṃspṛśya punaḥ prakṣālya pādau cācamya prayato bhavati //
BaudhDhS, 1, 11, 43.2 navaiś ca kalaśaiḥ snātvā sadya eva śucir bhavet /
BaudhDhS, 1, 13, 10.1 agnyādhāne kṣaumāṇi vāsāṃsi teṣām alābhe kārpāsikāny aurṇāni vā bhavanti //
BaudhDhS, 1, 17, 9.0 tatrāmbaṣṭhograyoḥ saṃyoge bhavatyanulomaḥ //
BaudhDhS, 1, 18, 13.3 na tena bhrūṇahā bhavati manyus tan manyum ṛcchati /
BaudhDhS, 1, 19, 9.1 rājā bhavaty anenāś ca mucyante ca sabhāsadaḥ /
BaudhDhS, 1, 19, 11.2 etayor antarā yat te sukṛtaṃ sukṛtaṃ bhavet /
BaudhDhS, 1, 20, 14.0 ayantritakalatrā hi vaiśyaśūdrā bhavanti //
BaudhDhS, 1, 21, 1.1 yathā yukto vivāhas tathā yuktā prajā bhavatīti vijñāyate //
BaudhDhS, 1, 21, 14.3 sarvāsyaiṣa prajā bhavati /
BaudhDhS, 1, 21, 14.4 atha yad avācīnaṃ nābhes tena hāsyaurasī prajā bhavati /
BaudhDhS, 1, 21, 20.1 parvasu hi rakṣaḥpiśācā vyabhicāravanto bhavantīti vijñāyate //
BaudhDhS, 2, 1, 6.2 amatyā brāhmaṇaṃ hatvā duṣṭo bhavati dharmataḥ /
BaudhDhS, 2, 1, 39.2 yan ma ātmano mindābhūt /
BaudhDhS, 2, 2, 26.3 śvaviṣṭhāyāṃ kṛmir bhūtvā pitṛbhiḥ saha majjatīti //
BaudhDhS, 2, 3, 13.1 guṇavān hi śeṣāṇāṃ bhartā bhavati //
BaudhDhS, 2, 3, 18.1 sa eṣa dvipitā dvigotraś ca dvayor api svadhārikthabhāg bhavati //
BaudhDhS, 2, 3, 36.2 janayituḥ putro bhavati sāṃparāye moghaṃ vettā kurute tantum etam iti //
BaudhDhS, 2, 4, 1.1 abrāhmaṇasya śārīro daṇḍaḥ saṃgrahaṇe bhavet //
BaudhDhS, 2, 4, 15.2 gurutalpī bhavet tena pūrvoktas tasya niṣkraya iti //
BaudhDhS, 2, 4, 23.1 agnyādheyaprabhṛty athemāny ajasrāṇi bhavanti yathaitad agnyādheyam agnihotraṃ darśapūrṇamāsāv āgrayaṇam udagayanadakṣiṇāyanayoḥ paśuś cāturmāsyāny ṛtumukhe ṣaḍḍhotā vasante jyotiṣṭoma ity evaṃ kṣemaprāpaṇam //
BaudhDhS, 2, 6, 19.1 yadi brūyād dhenuṃ bhavyety eva brūyāt //
BaudhDhS, 2, 7, 2.1 tīrthaṃ gatvāprayato 'bhiṣiktaḥ prayato vānabhiṣiktaḥ prakṣālitapādapāṇir apa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir anyaiś ca pavitrair ātmānaṃ prokṣya prayato bhavati //
BaudhDhS, 2, 7, 4.1 sarvakarmaṇāṃ caivārambheṣu prāk saṃdhyopāsanakālāc caitenaiva pavitrasamūhenātmānaṃ prokṣya prayato bhavati //
BaudhDhS, 2, 7, 15.1 api cātra prajāpatigītau ślokau bhavataḥ /
BaudhDhS, 2, 7, 19.2 yad upasthakṛtaṃ pāpaṃ padbhyāṃ vā yat kṛtaṃ bhavet /
BaudhDhS, 2, 7, 19.3 bāhubhyāṃ manasā vāpi vācā vā yat kṛtaṃ bhavet /
BaudhDhS, 2, 7, 23.1 sa evam evāharahar ahorātrayoḥ saṃdhiṣūpatiṣṭhamāno brahmapūto brahmabhūto brāhmaṇaḥ śāstram anuvartamāno brahmalokam abhijayatīti vijñāyate /
BaudhDhS, 2, 8, 6.1 tāṃ diśaṃ nirukṣati yasyām asya diśi dveṣyo bhavati /
BaudhDhS, 2, 8, 6.2 durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BaudhDhS, 2, 11, 8.2 svabhyaktaḥ suhitaḥ sukhe śayane śayāno yaṃ yaṃ kratum adhīte tena tenāsyeṣṭaṃ bhavatīti //
BaudhDhS, 2, 11, 34.2 ya etāni kurvate tair it saha smo rajo bhūtvā dhvaṃsate 'nyat praśaṃsann iti /
BaudhDhS, 2, 12, 2.1 sarvāvaśyakāvasāne saṃmṛṣṭopalipte deśe prāṅmukha upaviśya tad bhūtam āhriyamāṇam /
BaudhDhS, 2, 13, 2.1 kevalāgho bhavati kevalādī /
BaudhDhS, 2, 13, 10.2 prāṇāgnihotralopena avakīrṇī bhavet tu saḥ //
BaudhDhS, 2, 13, 12.3 sadopavāsī bhavati yo na bhuṅkte kadācana //
BaudhDhS, 2, 15, 1.1 atha vai bhavati //
BaudhDhS, 2, 15, 5.2 na tad devaṃgamaṃ bhavati havyakavyeṣu yaddhaviḥ //
BaudhDhS, 2, 16, 4.1 brāhmaṇasyarṇasaṃyogas tribhir bhavati janmataḥ /
BaudhDhS, 2, 16, 4.2 tāni mucyātmavān bhavati vimukto dharmasaṃśayāt //
BaudhDhS, 2, 17, 15.1 ātmānam ātmana āśramād āśramam upanīya brahmapūto bhavatīti vijñāyate //
BaudhDhS, 2, 17, 16.3 bhikṣābalipariśrāntaḥ paścād bhavati bhikṣuka iti //
BaudhDhS, 2, 17, 25.2 bhavataṃ naḥ samanasāv iti //
BaudhDhS, 2, 17, 31.1 sa vācaṃyamo bhavati //
BaudhDhS, 2, 18, 2.1 athemāni vratāni bhavanti /
BaudhDhS, 2, 18, 3.1 pañcaivopavratāni bhavanti /
BaudhDhS, 2, 18, 8.2 ādhānaprabhṛti yajamāna evāgnayo bhavanti /
BaudhDhS, 2, 18, 16.1 tatra maune yuktas traividyavṛddhair ācāryair munibhir anyair vāśramibhir bahuśrutair dantair dantān saṃdhāyāntarmukha eva yāvadarthasaṃbhāṣī na strībhir na yatra lopo bhavatīti vijñāyate //
BaudhDhS, 2, 18, 18.1 yatra gataś ca yāvanmātram anuvratayed āpatsu na yatra lopo bhavatīti vijñāyate //
BaudhDhS, 3, 1, 8.1 tāsām eva vānyāpi daśamī vṛttir bhavati //
BaudhDhS, 3, 1, 19.4 utpannānām oṣadhīnāṃ nirvāpaṇaṃ dṛṣṭaṃ bhavati //
BaudhDhS, 3, 1, 22.1 haviṣyaṃ ca vratopāyanīyaṃ dṛṣṭaṃ bhavati //
BaudhDhS, 3, 2, 13.1 phālanīty ahiṃsikety evedam uktaṃ bhavati /
BaudhDhS, 3, 3, 19.1 na druhyed daṃśamaśakān himavāṃs tāpaso bhavet /
BaudhDhS, 3, 5, 7.0 sarvaṃ tarati sarvaṃ jayati sarvakratuphalam avāpnoti sarveṣu tīrtheṣu snāto bhavati sarveṣu vedeṣu cīrṇavrato bhavati sarvair devair jñāto bhavaty ā cakṣuṣaḥ paṅktiṃ punāti karmāṇi cāsya sidhyantīti baudhāyanaḥ //
BaudhDhS, 3, 5, 7.0 sarvaṃ tarati sarvaṃ jayati sarvakratuphalam avāpnoti sarveṣu tīrtheṣu snāto bhavati sarveṣu vedeṣu cīrṇavrato bhavati sarvair devair jñāto bhavaty ā cakṣuṣaḥ paṅktiṃ punāti karmāṇi cāsya sidhyantīti baudhāyanaḥ //
BaudhDhS, 3, 5, 7.0 sarvaṃ tarati sarvaṃ jayati sarvakratuphalam avāpnoti sarveṣu tīrtheṣu snāto bhavati sarveṣu vedeṣu cīrṇavrato bhavati sarvair devair jñāto bhavaty ā cakṣuṣaḥ paṅktiṃ punāti karmāṇi cāsya sidhyantīti baudhāyanaḥ //
BaudhDhS, 3, 6, 10.1 ṣaḍrātraṃ pītvā pāpakṛcchuddho bhavati //
BaudhDhS, 3, 7, 2.1 yathā steno yathā bhrūṇahaivam eṣa bhavati yo 'yonau retaḥ siñcati //
BaudhDhS, 3, 7, 10.3 yad adīvyann ṛṇam ahaṃ babhūva /
BaudhDhS, 3, 7, 16.3 yad adīvyann ṛṇam ahaṃ babhūva /
BaudhDhS, 3, 8, 10.1 navo navo bhavati jāyamāna iti sauviṣṭakṛtīṃ hutvāthaitaddhavirucchiṣṭaṃ kaṃse vā camase vā vyuddhṛtya haviṣyair vyañjanair upasicya pañcadaśa piṇḍān prakṛtisthān prāśnāti //
BaudhDhS, 3, 8, 12.3 prāṇāpānavyānodānasamānā me śudhyantāṃ jyotir ahaṃ virajā vipāpmā bhūyāsaṃ svāhā /
BaudhDhS, 3, 8, 12.4 vāṅmanaḥ śiraḥpāṇi tvakcarmamāṃsaṃ pṛthivyaptejo annamayaprāṇamayamanomayavijñānamayānandamayā me śudhyantāṃ jyotir ahaṃ virajā vipāpmā bhūyāsaṃ svāheti saptabhir anuvākaiḥ //
BaudhDhS, 3, 8, 27.1 ato 'nyatarac caritvā sarvebhyaḥ pātakebhyaḥ pāpakṛcchuddho bhavati //
BaudhDhS, 3, 9, 10.2 yad anenānadhyāye 'dhīyīta yad guravaḥ kopitā yāny akāryāṇi bhavanti tābhiḥ punīte /
BaudhDhS, 3, 9, 10.3 śuddham asya pūtaṃ brahma bhavati //
BaudhDhS, 3, 9, 15.2 brahmabhūto virajo brahma bhavati //
BaudhDhS, 3, 9, 15.2 brahmabhūto virajo brahma bhavati //
BaudhDhS, 4, 1, 2.1 yady atra hi bhaved yuktaṃ taddhi tatraiva nirdiśet /
BaudhDhS, 4, 1, 3.2 yad upasthakṛtaṃ pāpaṃ padbhyāṃ vā yat kṛtaṃ bhavet /
BaudhDhS, 4, 1, 25.2 yogamūlā guṇāḥ sarve tasmād yuktaḥ sadā bhavet //
BaudhDhS, 4, 2, 2.1 yady atra hi bhaved yuktaṃ taddhi tatraiva nirdiśet /
BaudhDhS, 4, 2, 11.5 sarvatanur bhūtvā sarvam āyur eti /
BaudhDhS, 4, 2, 13.1 api vānādyāpeyapratiṣiddhabhojaneṣu doṣavac ca karma kṛtvābhisaṃdhipūrvam anabhisaṃdhipūrvaṃ vā śūdrāyāṃ ca retaḥ siktvāyonau vābliṅgābhir vāruṇībhiś copaspṛśya prayato bhavati //
BaudhDhS, 4, 3, 1.2 samāhitānāṃ yuktānāṃ pramādeṣu kathaṃ bhavet //
BaudhDhS, 4, 4, 1.2 samāhitānāṃ yuktānāṃ pramādeṣu kathaṃ bhavet //
BaudhDhS, 4, 5, 6.1 prājāpatyo bhavet kṛcchro divā rātrāv ayācitam /
BaudhDhS, 4, 5, 31.2 mucyate sarvapāpebhyo yadi na bhrūṇahā bhavet //
BaudhDhS, 4, 7, 10.1 vipro bhavati pūtātmā nirdagdhavṛjinendhanaḥ /
BaudhDhS, 4, 8, 16.2 pūrvasevā bhaved eṣāṃ mantrāṇāṃ karmasādhane /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 25.2 jīvasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade iti //
BaudhGS, 1, 1, 29.1 saptamaṃ padam upasaṃgṛhya japati sakhāyaḥ saptapadā abhūma sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me mā yoṣṭhāḥ iti //
BaudhGS, 1, 2, 29.2 acchidraḥ prajayā bhūyāsaṃ mā parāseci matpayaḥ iti //
BaudhGS, 1, 2, 49.3 atha yad utsrakṣyan bhavati tām anumantrayate gaur dhenubhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
BaudhGS, 1, 2, 49.3 atha yad utsrakṣyan bhavati tām anumantrayate gaur dhenubhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
BaudhGS, 1, 2, 54.1 siddhe bhūtam iti prāha //
BaudhGS, 1, 2, 55.1 tat subhūtam iti itaraḥ pratyāha //
BaudhGS, 1, 2, 56.1 tad abhimantrayate bhūtaṃ subhūtaṃ sā virāṭ tan mā kṣāyi tan me 'śīya tan ma ūrjaṃ vā oṃ kalpayata iti //
BaudhGS, 1, 2, 56.1 tad abhimantrayate bhūtaṃ subhūtaṃ sā virāṭ tan mā kṣāyi tan me 'śīya tan ma ūrjaṃ vā oṃ kalpayata iti //
BaudhGS, 1, 3, 5.1 api vodagagrāḥ paścāc ca purastāc ca bhavanti //
BaudhGS, 1, 3, 34.2 ghṛtaṃ pibann ajaraṃ suvīraṃ brahma samidbhavaty āhutīnāṃ svāhā //
BaudhGS, 1, 4, 1.2 mama vācam ekamanāḥ śṛṇu mām evānuvratā sahacaryā mayā bhava iti //
BaudhGS, 1, 4, 9.2 tāṃ tvā viśvasya bhūtasya pragāyām asyagrataḥ iti //
BaudhGS, 1, 4, 24.1 athainām utthāpyottareṇāgniṃ dakṣiṇena padāśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
BaudhGS, 1, 5, 11.1 athāhorātrayoḥ sandhim anumantrayate nīlalohite bhavataḥ kṛtyāsaktir vyajyate /
BaudhGS, 1, 5, 16.1 ubhau jāyāpatī vratacāriṇau brahmacāriṇau bhavato 'dhaḥśayāte //
BaudhGS, 1, 5, 20.1 taṃ vadhūḥ pratigṛhṇāti prajāvatī bhūyāsam iti //
BaudhGS, 1, 5, 22.1 taṃ varaḥ pratigṛhṇāti prajāvān paśumān bhūyāsam iti //
BaudhGS, 1, 5, 28.1 sa eṣa pārvaṇo bhavati //
BaudhGS, 1, 7, 47.1 sarvāṇyupagamanāni mantravanti bhavantīti bodhāyanaḥ //
BaudhGS, 1, 8, 3.1 sumanobhiḥ pracchādayati yathā tvaṃ vanaspate phalavānasyevamahaṃ putraiśca paśubhiśca phalavān bhavāni iti //
BaudhGS, 2, 1, 5.2 aśmā bhava paraśurbhava hiraṇyamastṛtaṃ bhava /
BaudhGS, 2, 1, 5.2 aśmā bhava paraśurbhava hiraṇyamastṛtaṃ bhava /
BaudhGS, 2, 1, 5.2 aśmā bhava paraśurbhava hiraṇyamastṛtaṃ bhava /
BaudhGS, 2, 2, 5.2 bṛhaspatiṃ sarvagaṇaṃ svastaye svastaya ādityāso bhavantu naḥ //
BaudhGS, 2, 5, 5.1 athāpi kāmyāni bhavanti /
BaudhGS, 2, 5, 10.1 athainamutthāpyottareṇāgniṃ dakṣiṇena padā aśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava /
BaudhGS, 2, 5, 12.3 jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā /
BaudhGS, 2, 5, 12.5 parīdaṃ vāso adhi dhāḥ svastaye 'bhūrāpīnām abhiśastipāvā /
BaudhGS, 2, 5, 26.2 yasmin bhūtaṃ ca bhavyaṃ ca sarve lokās samāhitāḥ /
BaudhGS, 2, 5, 26.2 yasmin bhūtaṃ ca bhavyaṃ ca sarve lokās samāhitāḥ /
BaudhGS, 2, 5, 29.3 sa mendro medhayā spṛṇotv amṛtasya deva dhāraṇo bhūyāsaṃ svāhā iti //
BaudhGS, 2, 5, 45.1 athainaṃ saṃśāsti brahmacāry asy apośāna karma kuru mā divā suṣupthāḥ samidha ādhehi bhaikṣācaryaṃ cara sadāraṇyāt samidha āharodakumbhaṃ cāharācāryādhīno bhava vedamadhīṣva iti //
BaudhGS, 2, 5, 63.1 atha tisṛṣu vyuṣṭāsv etam agnim ādāya tāṃ diśaṃ yanti yatrāsya palāśaḥ spaṣṭo bhavati //
BaudhGS, 2, 5, 64.1 taṃ pradakṣiṇaṃ parisamūhati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evam ahaṃ suśravaḥ suśravā bhūyāsaṃ yathā tvaṃ suśravaḥ suśravo devānāṃ nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo nidhigopo bhūyāsamiti //
BaudhGS, 2, 5, 64.1 taṃ pradakṣiṇaṃ parisamūhati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evam ahaṃ suśravaḥ suśravā bhūyāsaṃ yathā tvaṃ suśravaḥ suśravo devānāṃ nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo nidhigopo bhūyāsamiti //
BaudhGS, 2, 5, 65.0 tasyāgreṇa uttareṇa vāgnim upasamādhāya saṃparistīryāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 2, 9, 17.1 athāsmā atithir bhavati guroḥ samānavṛttir vaikhānaso vā gṛhastho vānaprasthaḥ /
BaudhGS, 2, 11, 55.1 yad vā bhavaty āmair vā mūlaphalaiḥ pradānamātram //
BaudhGS, 2, 11, 68.1 etāvad eva nānā nātrāṣṭakāhomo bhavati //
BaudhGS, 3, 1, 11.1 atha brāhmaṇān tarpayaty apūpair dhānābhiḥ saktubhir odaneneti yady u vaitebhyo bhavati //
BaudhGS, 3, 2, 4.1 athemāni brāhmaṇāni sāṃvatsarikair vratair adhyeyāni bhavanti hotāraḥ śukriyāṇy upaniṣado godānaṃ sammitaṃ iti //
BaudhGS, 3, 2, 17.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan me ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 57.1 agnigodāno vā bhavati //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 5, 2.1 sa yatra daśoṣitvā prayāsyan bhavati daśabhyo vordhvaṃ sadāraḥ sāgnihotrikas tad vāstoṣpatīyaṃ hutvā prayātīti //
BaudhGS, 3, 6, 3.0 athājyāhutīr upajuhoti vāstoṣpate vāstoṣpate śaṃ no devīḥ indrāgnī rocanā kayā naś citra ā bhuvat ko adya yuṅkte bhavataṃ naḥ samanasau iti //
BaudhGS, 3, 6, 3.0 athājyāhutīr upajuhoti vāstoṣpate vāstoṣpate śaṃ no devīḥ indrāgnī rocanā kayā naś citra ā bhuvat ko adya yuṅkte bhavataṃ naḥ samanasau iti //
BaudhGS, 3, 7, 20.1 ekaḥ purastād ya idaṃ babhūva yato babhūvur bhuvanasya gopāḥ /
BaudhGS, 3, 7, 20.1 ekaḥ purastād ya idaṃ babhūva yato babhūvur bhuvanasya gopāḥ /
BaudhGS, 3, 7, 26.4 sarvaṃ ma āyur bhūyāt /
BaudhGS, 3, 7, 27.1 kumārāṇāṃ grahagṛhītānāṃ jvaragṛhītānāṃ bhūtopasṛṣṭānāṃ āyuṣyeṇa ghṛtasūktenāhar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyād etair eva mantrair balīn hared agado haiva bhavati //
BaudhGS, 3, 7, 28.1 tad etad ṛddham ayanaṃ bhūtopasṛṣṭānāṃ rāṣṭrabhṛtaḥ pañcacoḍāḥ sarpāhutir gandharvāhutir ahar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyāt etair eva mantrair balīn hared agado haiva bhavati /
BaudhGS, 3, 9, 13.1 pratyetya gṛhān atha brāhmaṇān tarpayanty apūpair dhānābhiḥ saktubhir odaneneti yady u vaitebhyo bhavati //
BaudhGS, 3, 11, 1.1 atheme devate prabādhinyāv udvāhakāle yakṣyatamyau bhavatas tayos tad upakᄆptaṃ bhavati yat sarpabalau //
BaudhGS, 3, 11, 1.1 atheme devate prabādhinyāv udvāhakāle yakṣyatamyau bhavatas tayos tad upakᄆptaṃ bhavati yat sarpabalau //
BaudhGS, 3, 12, 7.2 taddhutam ahutaṃ ca bhavati //
BaudhGS, 3, 13, 4.1 rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bhavati iti sarvatra chedanabhedanakhanananirasanapitṛrākṣasanairṛtaraudrābhicaraṇīyeṣv apa upaspṛśed iti vijñāyate āpo vai śāntāḥ śāntābhir evāsya śucaṃ śamayati iti brāhmaṇam //
BaudhGS, 3, 13, 5.1 ā ṣoḍaśāt brāhmaṇasyānātyaya ity ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasyāta ūrdhvaṃ patitasāvitrīkā bhavanti //
BaudhGS, 4, 2, 9.4 svasti naḥ śakune astu prati naḥ sumanā bhava iti //
BaudhGS, 4, 3, 6.3 sīrā naḥ sutarā bhava dīrghāyutvāya varcase iti nāvā tarantīṃ vadhūṃ paśyati //
BaudhGS, 4, 4, 7.5 prati prajāyāṃ prati tiṣṭhāmi bhavye iti //
BaudhGS, 4, 5, 3.0 vyāhṛtīnāṃ prayoge yathākṛtaṃ yathāvad bhavatīty ācāryā bruvate //
BaudhGS, 4, 11, 3.1 purastāc copariṣṭāc ca sānukramaṇaṃ yathānupūrvakaraṇam avicchinnaṃ saṃtataṃ bhavatīti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 1.0 āmāvāsyena vā paurṇamāsena vā haviṣā yakṣyamāṇo bhavati //
BaudhŚS, 1, 1, 4.0 atha vai brāhmaṇaṃ bhavati //
BaudhŚS, 1, 1, 11.0 sā yā prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrā bhavati tām ācchinatti iṣe tvā ūrje tvā iti //
BaudhŚS, 1, 1, 16.0 yady u vai na saṃnayati barhiḥ pratipad eva bhavati //
BaudhŚS, 1, 3, 10.2 bahvīr bhavantīr upajāyamānā iha va indro ramayatu gāva iti mahendra iti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 3, 10.2 bahvīr bhavantīr upajāyamānā iha va indro ramayatu gāva iti mahendra iti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 3, 23.2 vatsebhyo manuṣyebhyaḥ punardohāya kalpatām iti mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 3, 26.1 athainat taptvodag udvāsya śītīkṛtvā tiraḥ pavitraṃ dadhnātanakti somena tvā tanacmīndrāya dadhīti mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 4, 2.1 naktaṃ paristīrṇā evaite 'gnayo bhavanti //
BaudhŚS, 1, 4, 3.1 yady u vā aparistīrṇā bhavanty āhavanīyam evāgre purastāt paristṛṇāty atha dakṣiṇato 'tha paścād athottarataḥ //
BaudhŚS, 1, 4, 17.1 atha jaghanena gārhapatyam agniṣṭham ano bhavati //
BaudhŚS, 1, 5, 6.1 yady u vai nāno bhavati jaghanena gārhapatyaṃ sphyaṃ nidadhāti sphyopari pātrīṃ /
BaudhŚS, 1, 5, 16.0 agnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 5, 18.0 idam u naḥ saheti ye 'tiśiṣṭā bhavanti //
BaudhŚS, 1, 7, 14.0 yadi caruṃ kariṣyan bhavati prāgadhivapanāc carupuroḍāśīyān vibhajeran //
BaudhŚS, 1, 11, 4.0 athāntarvedy udīcīnāgraṃ barhir nidadhāti pṛthivyai varmāsi varma yajamānāya bhaveti //
BaudhŚS, 1, 12, 14.0 athāgreṇotkaraṃ tṛṇāni saṃstīrya teṣu srucaḥ sādayitvā athaitāṃ patnīm antareṇa vedyutkarau prapādya jaghanena dakṣiṇena gārhapatyam udīcīm upaveśya yoktreṇa saṃnahyaty āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃnahye sukṛtāya kam iti //
BaudhŚS, 1, 12, 18.0 atha jaghanena gārhapatyam upasīdati suprajasas tvā vayam supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam indrāṇīvāvidhavā bhūyāsam aditir iva suputrā asthūri tvā gārhapatyopaniṣade suprajāstvāya mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ utāham asmi saṃjayā patyur me śloka uttama iti //
BaudhŚS, 1, 12, 27.0 athainad yathāhṛtaṃ pratiparyāhṛtyottarārdhe vedyai nidhāyādhvaryur avekṣate 'gner jihvāsi subhūr devānām dhāmne dhāmne devebhyo yajuṣe yajuṣe bhaveti //
BaudhŚS, 1, 13, 8.0 saha srucā purastātpratyañcaṃ granthiṃ pratyukṣyātiśiṣṭāḥ prokṣaṇīr ninayati dakṣiṇāyai śroṇer ottarāyai śroṇeḥ svadhā pitṛbhya ūrg bhava barhiṣadbhya ūrjā pṛthivīṃ gacchatety udūhya prokṣaṇīdhānaṃ barhir visrasya purastāt prastaraṃ gṛhṇāti viṣṇo stūpo 'sīti //
BaudhŚS, 1, 14, 6.0 yaddevatyo vā bhavati //
BaudhŚS, 1, 14, 12.0 atha sāṃnāyye alaṃkaroti yas ta ātmā paśuṣu praviṣṭo devānāṃ viṣṭhām anu yo vitastha ātmanvānt soma ghṛtavān hi bhūtvā devān gaccha suvar yajamānāya mahyam iti //
BaudhŚS, 1, 14, 18.0 athainaṃ sruvam agreṇa srucaḥ paryāhṛtya dakṣiṇena juhūṃ prastare sādayati syono me sīda suṣadaḥ pṛthivyām prathayi prajayā paśubhiḥ suvarge loke divi sīda pṛthivyām antarikṣe 'ham uttaro bhūyāsam adhare mat sapatnā iti //
BaudhŚS, 1, 16, 21.0 athopastīryottarasya puroḍāśasyāparārdhād avadyann āhāgnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 17, 8.0 athopastīrya dviḥ puroḍāśasyāvadyann āhendrāyānubrūhīti mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 17, 12.0 atyākramyāśrāvyāhendraṃ yajeti mahendram iti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 19, 39.0 yady u vai nāno bhavaty utkara evaine sphye vimuñcaty etenaiva mantreṇa //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 2, 3, 17.0 anyadakṣiṇābhiḥ parikrītā bhavantīti vijñāyate //
BaudhŚS, 2, 5, 73.0 apehi pāpman punar apanāśito bhava ā naḥ pāpman sukṛtasya loke pāpman dhehy avihṛto yo naḥ pāpman na jahāti tam u tvā jahimo vayam //
BaudhŚS, 2, 5, 76.0 tāṃ diśam etā apa utsiñcati yasyām asya diśi dveṣyo bhavati durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BaudhŚS, 2, 5, 76.0 tāṃ diśam etā apa utsiñcati yasyām asya diśi dveṣyo bhavati durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BaudhŚS, 2, 6, 2.0 tasya kaḥ karmaṇa upakramo bhavatīti //
BaudhŚS, 2, 6, 4.0 katham atrānupūrvyaṃ bhavati //
BaudhŚS, 2, 6, 7.0 athainad adbhir avokṣati śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye śaṃ yor abhisravantu na iti //
BaudhŚS, 2, 6, 10.0 evam itarayor yadi kariṣyan bhavati //
BaudhŚS, 2, 6, 11.0 athāntareṇa vedyutkarāv uddeśenodaṅṅ upaniṣkramya tāṃ diśaṃ yanti yatrāsya saṃbhārā upakᄆptā bhavanti //
BaudhŚS, 2, 6, 12.0 api vottareṇa śālāyāḥ sarve saṃbhārā upakᄆptā bhavanti //
BaudhŚS, 4, 1, 1.0 paśunā yakṣyamāṇo bhavati //
BaudhŚS, 4, 1, 7.0 āhaihi yajamāneti pūrvayā dvāropaniṣkramya tāṃ diśaṃ yanti yatrāsya yūpa spaṣṭo bhavati yatra vā vetsyan manyate //
BaudhŚS, 4, 1, 21.0 yat paraṃ bhavati tasya caturaṅgulaṃ caṣālāya pracchedayati //
BaudhŚS, 4, 1, 25.0 athāsyaiṣā pūrvedyur eva pāśubandhikī vedir vimitā bhavati //
BaudhŚS, 4, 2, 43.0 brahmaṇi saṃbhārā bhavanti //
BaudhŚS, 4, 5, 3.0 yaddevatyo vā bhavati //
BaudhŚS, 4, 5, 12.0 praharati bhavataṃ naḥ samanasāviti //
BaudhŚS, 4, 5, 19.0 yaddevatyo vā bhavati //
BaudhŚS, 4, 6, 46.0 āgatām adhvaryur apsu vācayati āpo devīḥ śuddhāyuvaḥ śuddhā yūyaṃ devāṁ ūḍhvam śuddhā vayaṃ pariviṣṭāḥ pariveṣṭāro vo bhūyāsma iti //
BaudhŚS, 4, 7, 15.1 vaṣaṭkṛte vapāṃ juhoti jātavedo vapayā gaccha devān tvaṃ hi hotā prathamo babhūtha /
BaudhŚS, 4, 7, 22.0 tāṃ diśam nirukṣati yasyām asya diśi dveṣyo bhavati durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BaudhŚS, 4, 7, 22.0 tāṃ diśam nirukṣati yasyām asya diśi dveṣyo bhavati durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BaudhŚS, 4, 8, 24.0 tad uttarabarhir bhavati //
BaudhŚS, 4, 8, 33.0 viyūḥ kṛtvā harata ity uktvaitenaiva yathetam etya catasṛṣūpastṛṇīte juhūpabhṛtor iḍādhāne yasmiṃś ca vasāhomaṃ grahīṣyan bhavati //
BaudhŚS, 4, 9, 17.1 atha paśor avadānāni saṃmṛśati aindraḥ prāṇo aṅge aṅge nidedhyat aindro 'pāno aṅge aṅge vibobhuvat deva tvaṣṭar bhūri te saṃ sam etu viṣurūpā yat salakṣmāṇo bhavatha /
BaudhŚS, 4, 11, 7.2 ihaiva san niravadaye tat etat tad agne anṛṇo bhavāmīti //
BaudhŚS, 16, 1, 1.0 dvādaśāhena yakṣyamāṇo bhavaty eko vā bahavo vā //
BaudhŚS, 16, 1, 9.1 tasmād ekavadbhūtād āhavanīyam uddharanti //
BaudhŚS, 16, 1, 19.1 api vānyonyaṃ pavayanti yady adhīyanto bhavanti //
BaudhŚS, 16, 2, 7.0 api vānyonyaṃ vācayanti yady adhīyanto bhavanti //
BaudhŚS, 16, 2, 10.0 ṣaṣṭhyām upasady uttaravediṃ saṃnivapanti yady anagnicityo bhavati //
BaudhŚS, 16, 3, 22.0 atha śvo bhūte tāyate pañcadaśa ukthyo bṛhatsāmā //
BaudhŚS, 16, 3, 26.0 atha śvo bhūte tāyate saptadaśa ukthyo vairūpasāmā //
BaudhŚS, 16, 3, 30.0 atha śvo bhūte tāyata ekaviṃśa ukthyo vairājasāmā //
BaudhŚS, 16, 3, 33.0 ekaviṃśam etad ahar nyūṅkhyaṃ bhavati //
BaudhŚS, 16, 4, 3.0 anādṛtya tad āhavanīya evānupraharati bhavataṃ naḥ samanasāv iti //
BaudhŚS, 16, 4, 7.0 atha śvo bhūte tāyate triṇava ukthyaḥ śākvarasāmā //
BaudhŚS, 16, 4, 17.0 atha śvo bhūte tāyate trayastriṃśa ukthyo raivatasāmā //
BaudhŚS, 16, 5, 2.0 svayamṛtuyājam evaitad ahar bhavati //
BaudhŚS, 16, 5, 6.0 sāṃvāśinam etad ahar bhavati //
BaudhŚS, 16, 6, 1.0 atha śvo bhūte caturviṃśaṃ chandomam upayanti bṛhatsāmānam //
BaudhŚS, 16, 6, 2.0 atha śvo bhūte catuścatvāriṃśaṃ chandomam upayanti rathaṃtarasāmānam //
BaudhŚS, 16, 6, 3.0 atha śvo bhūte 'ṣṭācatvāriṃśaṃ chandomam upayanti bṛhatsāmānam //
BaudhŚS, 16, 6, 4.0 atha śvo bhūte caturviṃśam agniṣṭomam upayanti rathaṃtarasāmānam //
BaudhŚS, 16, 6, 5.0 avivākyam etad ahar bhavati //
BaudhŚS, 16, 6, 9.0 vibrūyād iti vai no brāhmaṇaṃ bhavati //
BaudhŚS, 16, 6, 12.0 ananuṣṭubham etad ahar bhavati //
BaudhŚS, 16, 8, 12.0 adhivṛkṣasūrya iti vai no brāhmaṇaṃ bhavati //
BaudhŚS, 16, 11, 4.0 yad aindrāgnaḥ paśur bhavati vāyavyo vasāhoma imān eva tal lokān prīṇanta eṣu lokeṣu pratitiṣṭhanto yanti //
BaudhŚS, 16, 12, 1.0 tad u vā āhur yad dvādaśa dīkṣā dvādaśopasado dvādaśāhaṃ prasutāḥ katham asyaitāny ahānīṣṭāny āprītāni paśumanti bhavantīti //
BaudhŚS, 16, 12, 4.0 evam asyaitāny ahānīṣṭāny āprītāni paśumanti bhavantīti //
BaudhŚS, 16, 13, 3.0 uto hy ekaḥ śamarathasya kartā bhavati //
BaudhŚS, 16, 13, 14.0 tathaiva ṣaṣṭhyām upasady uttaravediṃ saṃnivapanti yady anagnicityaṃ bhavati //
BaudhŚS, 16, 14, 10.0 rathaṃtaraṃ bṛhad rathaṃtaraṃ bṛhad iti viparyāsaṃ pṛṣṭhe bhavataḥ //
BaudhŚS, 16, 14, 29.0 trayastriṃśaprabhṛtyāgrayaṇāgram etad ahar bhavati //
BaudhŚS, 16, 15, 3.0 bṛhad rathaṃtaraṃ bṛhad rathaṃtaram iti viparyāsaṃ pṛṣṭhe bhavataḥ //
BaudhŚS, 16, 16, 12.0 na vai no brāhmaṇaṃ bhavati //
BaudhŚS, 16, 19, 18.0 tasya prājāpatyas tūpara aindraś carṣabha upālambhyau bhavataḥ //
BaudhŚS, 16, 20, 13.0 teṣāṃ tisṛdhanvī rājaputro mukhyo bhavati //
BaudhŚS, 16, 24, 5.0 abhiplavaḥ pūrvam ahar bhavati gatir uttaram //
BaudhŚS, 16, 24, 6.0 jyotiṣṭomo 'gniṣṭomaḥ pūrvam ahar bhavati //
BaudhŚS, 16, 24, 10.0 gāyatraṃ pūrve 'han sāma bhavati //
BaudhŚS, 16, 24, 12.0 rathaṃtaraṃ pūrve 'han sāma bhavati //
BaudhŚS, 16, 24, 14.0 vaikhānasaṃ pūrve 'han sāma bhavati //
BaudhŚS, 16, 24, 16.0 haviṣmannidhanaṃ pūrvam ahar bhavati //
BaudhŚS, 16, 24, 18.0 nānaivārdhamāsayor bhavato nānāvīrye bhavata iti brāhmaṇam //
BaudhŚS, 16, 24, 18.0 nānaivārdhamāsayor bhavato nānāvīrye bhavata iti brāhmaṇam //
BaudhŚS, 16, 24, 20.0 trirātreṇa yakṣyamāṇo bhavati //
BaudhŚS, 16, 24, 22.0 tasminn unnato vehad vāmana iti bhavanti //
BaudhŚS, 16, 24, 23.0 athāsyaiṣā sahasratamy anyataenī kaṇḍūkṛtopakᄆptā bhavati //
BaudhŚS, 16, 26, 2.0 prajayaivainaṃ paśubhī rayyā samardhayati prajāvān paśumān rayimān bhavati ya evaṃ veda iti brāhmaṇam //
BaudhŚS, 16, 26, 3.0 atha vai bhavati //
BaudhŚS, 16, 27, 3.0 prajāvān paśumān rayimān bhavati ya evaṃ veda iti brāhmaṇam //
BaudhŚS, 16, 27, 4.0 atha vai bhavati //
BaudhŚS, 16, 27, 6.0 sahasram asya sā dattā bhavati sahasram asya pratigṛhītaṃ bhavatīti brāhmaṇam //
BaudhŚS, 16, 27, 6.0 sahasram asya sā dattā bhavati sahasram asya pratigṛhītaṃ bhavatīti brāhmaṇam //
BaudhŚS, 16, 27, 7.0 atha vai bhavati //
BaudhŚS, 16, 27, 8.0 yas tām avidvān pratigṛhṇāti tāṃ pratigṛhṇīyād ekāsi na sahasram ekāṃ tvā bhūtāṃ pratigṛhṇāmi na sahasram ekā mā bhūtāviśa mā sahasram iti //
BaudhŚS, 16, 27, 8.0 yas tām avidvān pratigṛhṇāti tāṃ pratigṛhṇīyād ekāsi na sahasram ekāṃ tvā bhūtāṃ pratigṛhṇāmi na sahasram ekā mā bhūtāviśa mā sahasram iti //
BaudhŚS, 16, 27, 9.0 ekām evaināṃ bhūtāṃ pratigṛhṇāti na sahasraṃ ya evaṃ veda iti brāhmaṇam //
BaudhŚS, 16, 27, 10.0 atha vai bhavati //
BaudhŚS, 16, 27, 12.0 syonaivainaṃ suṣadā suśevā bhūtāviśati nainaṃ hinastīti brāhmaṇam //
BaudhŚS, 16, 27, 13.0 atha vai bhavati //
BaudhŚS, 16, 28, 14.0 atha vai bhavati //
BaudhŚS, 16, 28, 15.0 puroḍāśinya upasado bhavantīti //
BaudhŚS, 16, 28, 19.0 tasya trivṛtsaptadaśau viparyāsaṃ stomau bhavataḥ //
BaudhŚS, 16, 29, 5.0 teṣām āśvatthī havirdhānaṃ cāgnīdhraṃ ca bhavataḥ //
BaudhŚS, 16, 29, 7.0 cakrīvatī bhavataḥ //
BaudhŚS, 16, 29, 8.0 ulūkhalabudhna eṣāṃ yūpo bhavati //
BaudhŚS, 16, 29, 11.0 tasmin saṃsthite 'bhi yūpaṃ vahanty abhi dhiṣṇiyān haranty agniṣṭhe 'nasi samavaśamayante yad eṣāṃ samavaśamayitavyaṃ bhavati //
BaudhŚS, 16, 31, 11.0 teṣām āyuratirātra uttamam ahar bhavati //
BaudhŚS, 16, 31, 14.0 tasyāhāni trivṛd agniṣṭomo 'gniṣṭud āgneyīṣu bhavati //
BaudhŚS, 16, 33, 42.0 saptaitāni madhyamāni sāṃvatsarikāṇy ahāni bhavanti //
BaudhŚS, 16, 34, 11.0 tasya caturviṃśāḥ pavamānā bhavanti //
BaudhŚS, 16, 34, 13.0 tasyāṣṭāviṃśāḥ pavamānā bhavanti //
BaudhŚS, 16, 34, 15.0 tasya dvātriṃśāḥ pavamānā bhavanti //
BaudhŚS, 16, 34, 17.0 tasya ṣaṭtriṃśāḥ pavamānā bhavanti //
BaudhŚS, 16, 34, 19.0 tasya catvāriṃśāḥ pavamānā bhavanti //
BaudhŚS, 16, 34, 21.0 tasya catuścatvāriṃśāḥ pavamānā bhavanti //
BaudhŚS, 16, 34, 23.0 tasyāṣṭācatvāriṃśāḥ pavamānā bhavanti //
BaudhŚS, 16, 36, 14.0 teṣāṃ ṣoḍaśimad daśamam ahar bhavati //
BaudhŚS, 18, 1, 1.0 bṛhaspatisavena yakṣyamāṇo bhavati //
BaudhŚS, 18, 1, 3.0 atha vai brāhmaṇaṃ bhavati //
BaudhŚS, 18, 1, 4.0 parisrajī hotā bhavaty aruṇo mirmiras triśukra iti //
BaudhŚS, 18, 2, 10.0 apratyavarohī ha bhavatīti //
BaudhŚS, 18, 2, 16.0 caturviṃśa eṣa bhavati //
BaudhŚS, 18, 2, 22.0 catuṣṭoma eṣa bhavati //
BaudhŚS, 18, 3, 1.0 sthapati sthapatisavena yakṣyamāṇo bhavati //
BaudhŚS, 18, 3, 5.0 āgneyasya mārutī pṛśniḥ paṣṭhauhy upālambhyā bhavati //
BaudhŚS, 18, 3, 6.0 sapta havīṃṣi prātaḥsavanīyān anuvartante yad āgneyo bhavaty agnimukhād vyṛddhir ity etāni //
BaudhŚS, 18, 4, 1.0 sūtaḥ sūtasavena yakṣyamāṇo bhavati //
BaudhŚS, 18, 4, 5.0 aṣṭau havīṃṣi prātaḥsavanīyān anuvartante yad āgneyo bhavaty āgneyo vai brāhmaṇa ity etāni //
BaudhŚS, 18, 5, 1.0 somasavena yakṣyamāṇo bhavati //
BaudhŚS, 18, 5, 3.0 atha vai brāhmaṇaṃ bhavati //
BaudhŚS, 18, 5, 4.0 yat kiṃca rājasūyam ṛte somaṃ tat sarvaṃ bhavati iti //
BaudhŚS, 18, 6, 1.0 pṛthisavena yakṣyamāṇo bhavati //
BaudhŚS, 18, 6, 3.0 atha vai brāhmaṇaṃ bhavati //
BaudhŚS, 18, 6, 4.0 yat kiṃca rājasūyam anuttaravedīkaṃ tat sarvaṃ bhavatīti //
BaudhŚS, 18, 7, 1.0 gosavena yakṣyamāṇo bhavati sa upakalpayate 'yutaṃ dakṣiṇāḥ suvarṇarajatau ca rukmau parṇamayaṃ pātraṃ pratidhug abhiṣecanāya //
BaudhŚS, 18, 7, 5.0 abhiṣekasya kāle yajamānāyatane kṛṣṇājinamātraṃ veder anuddhataṃ bhavati //
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 8, 5.0 taṃ tathā śrapayanti yathā purādityasyodayācchṛto bhavati //
BaudhŚS, 18, 11, 1.0 pañcaśāradīyena yakṣyamāṇo bhavati //
BaudhŚS, 18, 11, 22.0 tasya māruta stomo bhavati //
BaudhŚS, 18, 11, 26.0 varṣiṣṭham iva hy etad ahar manyante varṣiṣṭhaḥ samānānāṃ bhavatīti brāhmaṇam //
BaudhŚS, 18, 11, 30.0 bahor eva bhūyān bhavati //
BaudhŚS, 18, 12, 1.0 agniṣṭutā yakṣyamāṇo bhavati //
BaudhŚS, 18, 12, 19.0 yathā ha vā idaṃ dāvādabhidūnā abhivṛṣṭāḥ punarṇavā oṣadhayaḥ samuttiṣṭhanty evaṃ ha vā eṣa etena yajñakratuneṣṭvā śuciḥ pūto medhyo bhavati //
BaudhŚS, 18, 13, 19.0 kiṃ me bhagavaḥ priyaṃ bhaviṣyatīti //
BaudhŚS, 18, 13, 22.0 tasmād āhuḥ striyāḥ putrāḥ preyāṃso bhavantīti //
BaudhŚS, 18, 14, 1.0 indrastutā yakṣyamāṇo bhavati //
BaudhŚS, 18, 15, 1.0 aptoryāmeṇa yakṣyamāṇo bhavati //
BaudhŚS, 18, 16, 1.0 mṛtyusavena yakṣyamāṇo bhavati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 1.0 prāgagrair darbhair agniṃ paristṛṇāty api vodagagrāḥ paścāt purastācca bhavanti //
BhārGS, 1, 2, 2.0 dakṣiṇaḥ pakṣa upariṣṭādbhavaty adhastād uttaraḥ //
BhārGS, 1, 5, 3.4 jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīṇām abhiśastipāvā //
BhārGS, 1, 6, 1.2 parīdaṃ vāso adhidhāḥ svastaye 'bhūr āpīnām abhiśastipāvā /
BhārGS, 1, 7, 5.2 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye /
BhārGS, 1, 8, 1.2 yuvā suvāsāḥ parivīta āgāt sa u śreyān bhavati jāyamānaḥ /
BhārGS, 1, 8, 5.0 athainam aśmānam āsthāpayaty ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava pramṛṇīhi durasyūn sahasva pṛtanyata iti //
BhārGS, 1, 9, 9.0 apa evācāryakule 'śnīyād ity ekam aparaṃ kāmam aśnīṣveti hārtho bhavatīti śālmalīmūlo bhāradvājo vā //
BhārGS, 1, 9, 14.0 ādityam udīkṣayati taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajītāḥ syāma śaradaḥ śataṃ jyokca sūryaṃ dṛśa iti //
BhārGS, 1, 10, 4.0 trirātram akṣāralavaṇāśyadhaḥśāyī bhavati //
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 1, 10, 12.0 saṃvatsaraṃ kṛtagodāno brahmacaryaṃ caraty agnigodāno vā bhavati //
BhārGS, 1, 11, 18.0 atha khalu bahūni lakṣaṇāni bhavanti //
BhārGS, 1, 12, 16.0 athāpi vijñāyate tasmānmadhyaṃdine sarvāṇi puṇyāni saṃnipatitāni bhavantīti //
BhārGS, 1, 12, 29.0 priyaiva bhavati naiva tu punarāgacchatīti vijñāyate //
BhārGS, 1, 13, 3.4 jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvatī /
BhārGS, 1, 13, 4.2 parīdaṃ vāso adhidhāḥ svastaye 'bhūr āpīnām abhiśastipāvatī /
BhārGS, 1, 15, 6.2 śaṃ no devīrabhiṣṭaya āpo bhavantu pītaye /
BhārGS, 1, 16, 4.1 ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
BhārGS, 1, 17, 2.2 sakhā saptapadā bhava sakhāyau saptapadāvabhūva /
BhārGS, 1, 17, 2.2 sakhā saptapadā bhava sakhāyau saptapadāvabhūva /
BhārGS, 1, 17, 3.3 mama vācam ekamanā śṛṇu mām evānuvratā bhava sahacaryā mayā bhaveti //
BhārGS, 1, 17, 3.3 mama vācam ekamanā śṛṇu mām evānuvratā bhava sahacaryā mayā bhaveti //
BhārGS, 1, 19, 8.1 trirātram akṣāralavaṇāśināvadhaḥśāyinau brahmacāriṇau bhavataḥ //
BhārGS, 1, 20, 7.0 sarvāṇy upāyanāni mantravanti bhavantītyāśmarathyaḥ //
BhārGS, 1, 24, 6.2 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
BhārGS, 1, 24, 6.2 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
BhārGS, 1, 24, 6.2 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
BhārGS, 1, 25, 4.3 priyā dhanasya bhūyā edhamānā sve vaśa iti //
BhārGS, 1, 25, 11.1 yadā yadā sūtikārogaḥ syād dakṣiṇasya padas taptodakena pārṣṇiṃ kledayitvā tadā tadā taṃ deśam avamārṣṭi yatrāsyā duḥkhaṃ bhavati dhanurmaṭacī puruṣasya hastayor ekaśataṃ śṛṇor aṅga te dhāpayitāras tvaṃ rogasyeśiṣe tvam u rogasya sūtikārogabhaiṣajyam asyamuṣyā iti //
BhārGS, 1, 26, 2.0 sa eṣa uttapanārtho bhavati //
BhārGS, 2, 1, 11.0 tata etā dhānā asametyāvagiranti yāvanto havirucchiṣṭāśā bhavanti //
BhārGS, 2, 2, 4.11 saṃvatsaraṃ kalpayantī sā naḥ kāmadughā bhavatsvāhā /
BhārGS, 2, 2, 7.1 yatra pratyavarokṣyanbhavati tadupatiṣṭhate /
BhārGS, 2, 2, 7.3 prati prajāyāṃ pratitiṣṭhāmi bhavye /
BhārGS, 2, 2, 7.4 syonā pṛthivi no bhavānṛkṣarā niveśanī /
BhārGS, 2, 4, 4.2 idaṃ śreyo 'vasānaṃ yadāgāṃ syone me dyāvāpṛthivī abhūtām /
BhārGS, 2, 4, 5.2 syonā pṛthivi bhavānṛkṣarā niveśanī /
BhārGS, 2, 5, 4.1 pūrṇa udadhirbhavati prajvalito 'gnir bhavati //
BhārGS, 2, 5, 4.1 pūrṇa udadhirbhavati prajvalito 'gnir bhavati //
BhārGS, 2, 7, 6.1 agado haiva bhavatītyāha //
BhārGS, 2, 10, 14.0 athainaṃ kṣaitrapatyaṃ ye sanābhayo bhavanti te prāśnanti yathā vaiṣāṃ kuladharmo bhavati //
BhārGS, 2, 10, 14.0 athainaṃ kṣaitrapatyaṃ ye sanābhayo bhavanti te prāśnanti yathā vaiṣāṃ kuladharmo bhavati //
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 13, 4.1 amīmadanta pitaraḥ somyā ity abhiparyāvṛtya namaskārair upatiṣṭhate namo vaḥ pitaro rasāyeti pratipadyāhaṃ teṣāṃ vasiṣṭho bhūyāsam ityantena //
BhārGS, 2, 15, 6.1 ṣaṭkapālo bhavaty ekakapālo vā //
BhārGS, 2, 16, 1.0 śvo bhūte pitṛbhyo gām ālabhate //
BhārGS, 2, 17, 4.0 śvo bhūte pitṛbhyo māṃsaśeṣeṇa māsiśrāddhasyāvṛtā śrāddhaṃ karoti //
BhārGS, 2, 19, 2.1 adbhir udyamānam abhimantrayate śivā me bhavatha saṃspṛśa iti //
BhārGS, 2, 20, 1.3 sa mā praviśatv annādyena bhagena ca dīrghāyur aham annādo bhūyāsam iti //
BhārGS, 2, 21, 4.3 rājño gardabhasugrīvo yasya kasya kapitthaka iti maṇidhāraṇe gāthā bhavati //
BhārGS, 2, 22, 13.1 yatrāsya rātir bhavati tena sambhāṣya yathārtham etīty ekam //
BhārGS, 2, 24, 2.3 acchidraḥ prajayā bhūyāsaṃ mā parāseci mat paya iti //
BhārGS, 2, 24, 6.1 tat pratimantrayate yan madhuno madhavyaṃ paramam annādyaṃ rūpaṃ tenāhaṃ madhuno madhavyena parameṇānnādyena rūpeṇa paramo 'nnādo madhavyo bhūyāsam iti //
BhārGS, 2, 25, 1.1 athāsmā annaṃ saṃskṛtya bhūtam iti vedayate //
BhārGS, 2, 25, 7.2 gaur dhenubhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 2, 25, 10.1 etenaiva bhūtapravākāyoṃ tan mā kṣāyītyantena //
BhārGS, 2, 26, 1.2 annam iva te dṛśe bhūyāsaṃ vittam iva te dṛśe bhūyāsaṃ śrīr asy arvācy āviśāsmān saṃsravantu diśo mahīḥ samāgacchantu sūnṛtāḥ /
BhārGS, 2, 26, 1.2 annam iva te dṛśe bhūyāsaṃ vittam iva te dṛśe bhūyāsaṃ śrīr asy arvācy āviśāsmān saṃsravantu diśo mahīḥ samāgacchantu sūnṛtāḥ /
BhārGS, 2, 26, 1.4 yaśo 'si yaśo 'haṃ tvayi bhūyāsam asāv ity abhimantryārthaṃ bruvate //
BhārGS, 2, 27, 3.1 api vai yadi dūragā bhavantīha haiva vartante //
BhārGS, 2, 27, 4.2 yasmin bhūtaṃ ca bhavyaṃ ca viśve devāḥ samāhitāḥ /
BhārGS, 2, 27, 4.2 yasmin bhūtaṃ ca bhavyaṃ ca viśve devāḥ samāhitāḥ /
BhārGS, 2, 28, 6.6 pracyavasva bhuvaspata iti pratipadya śyeno bhūtvā parāpatetyantena //
BhārGS, 2, 29, 4.0 yadi śamaratho bhavati tad yajñopavītaṃ kṛtvāpa ācamya bhūmim abhimṛśatīha dhṛtir iha svadhṛtir iha rantir iha ramatir iti //
BhārGS, 2, 32, 1.1 athaitāny adbhutaprāyaścittāni bhavanti //
BhārGS, 3, 5, 4.1 saṃvatsare paryavete 'gner upasamādhānādyājyabhāgānte yan ma ātmano mindābhūt punar agniś cakṣur adād iti dve mindāhutī juhoti //
BhārGS, 3, 6, 10.0 śvo bhūte khile 'chadirdarśe 'gnim upasamādhāya saṃparistīryāthāsya ṣaṭtrayam abhividarśayati saptatayam ity eke 'gnim ādityam udakumbham aśmānaṃ vatsaṃ mahānagnāṃ hiraṇyaṃ saptamam //
BhārGS, 3, 12, 11.1 bhūtam iti bhartuḥ prativedayate //
BhārGS, 3, 12, 14.1 nātredhmābarhir bhavati nāghārau nājyabhāgau //
BhārGS, 3, 17, 3.2 ye pārthivāsaḥ pitaro ye antarikṣe ye divi ye vāmṛtā babhūvuḥ /
BhārGS, 3, 17, 8.1 yathāśraddhaṃ dakṣiṇā bhavanti //
BhārGS, 3, 18, 5.0 yā evāgnihotre devatās tā aupāsane ya evāhitāgner dharmaḥ sa eva dharmo ya evāhitāgner lokaḥ sa evaupāsanikasyeti śāṭyāyanibrāhmaṇaṃ bhavati //
BhārGS, 3, 18, 11.0 sarvatra skanne bhinne kṣāme dagdhe viparyāse 'ntarite ca dve mindāhutī juhoti yan ma ātmano mindābhūt punar agniś cakṣur adād iti dvābhyām //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 10.0 yajñopavīty eva daiveṣu karmasu bhavati //
BhārŚS, 1, 1, 21.0 ādipradiṣṭā mantrā bhavanti //
BhārŚS, 1, 2, 16.0 mahendrāyeti vā yadi mahendrayājī bhavati //
BhārŚS, 1, 2, 19.0 mahendrāyeti vā yadi mahendrayājī bhavati //
BhārŚS, 1, 3, 4.1 yo vā adhvaryor gṛhān veda gṛhavān bhavati /
BhārŚS, 1, 3, 4.4 ya evaṃ veda gṛhavān bhavatīti vijñāyate //
BhārŚS, 1, 3, 14.0 sa prastaro bhavati //
BhārŚS, 1, 5, 1.6 eno mā ni gāṃ katamaccanāhaṃ punar utthāya bahulā bhavantu /
BhārŚS, 1, 5, 1.7 iti paristaraṇānāṃ darbhāṇām adhinidhānyācchedanī saṃnahanītyetā āmnātā bhavanti //
BhārŚS, 1, 5, 4.1 pañcadaśa sāmidhenīdārūṇi bhavanti //
BhārŚS, 1, 6, 1.1 śvo bhūte idhmābarhiṣī vratopete paurṇamāsyāṃ kuryāt //
BhārŚS, 1, 6, 4.1 darbhamayaṃ vedaṃ karoti vedo 'si yena tvaṃ deva veda devebhyo vedo 'bhavas tena mahyaṃ vedo bhūyā iti //
BhārŚS, 1, 6, 4.1 darbhamayaṃ vedaṃ karoti vedo 'si yena tvaṃ deva veda devebhyo vedo 'bhavas tena mahyaṃ vedo bhūyā iti //
BhārŚS, 1, 6, 10.2 indrāya haviḥ kṛṇvantaḥ śivaḥ śagmo bhavāsi na iti //
BhārŚS, 1, 6, 15.1 yāvaccharkaraṃ sāṃnāyyakumbhyau gomayenopalipte bhavataḥ //
BhārŚS, 1, 7, 2.1 dakṣiṇāprāgagrair darbhair anvāhāryapacanaṃ paristīryaikaikaśaḥ piṇḍapitṛyajñapātrāṇi prakṣālya prayunakti sphyaṃ sruvam ājyasthālīṃ mekṣaṇaṃ kṛṣṇājinam ulūkhalaṃ musalaṃ śūrpaṃ yena cārthī bhavati //
BhārŚS, 1, 10, 1.2 abhūn no dūto haviṣo jātavedā avāḍḍhavyāni surabhīṇi kṛtvā /
BhārŚS, 1, 10, 9.1 pumāṃsaṃ ha jānukā bhavatīti vijñāyate //
BhārŚS, 1, 10, 10.2 yatheha pitaro loke dīrghamāyuḥ prajīvitād iti prāśana āmnāto bhavati //
BhārŚS, 1, 10, 12.1 evaṃ vihita evānāhitāgner bhavaty anyatra gārhapatyopasthānāt //
BhārŚS, 1, 11, 3.1 api vodagagrāḥ paścāt purastāc ca bhavanti //
BhārŚS, 1, 11, 4.1 dakṣiṇaḥ pakṣa upariṣṭād bhavaty adhastād uttaraḥ //
BhārŚS, 1, 11, 11.1 uttareṇa gārhapatyaṃ kumbhīṃ dohanaṃ śākhāpavitram upaveṣam abhidhānīṃ nidāne yena cārthī bhavati //
BhārŚS, 1, 12, 3.3 bahvīr bhavantīr upajāyamānā iha va indro ramayatu gāva iti //
BhārŚS, 1, 12, 6.1 upasṛṣṭām anumantrayate ayakṣmā vaḥ prajayā saṃsṛjāmi rāyaspoṣeṇa bahulā bhavantīr iti //
BhārŚS, 1, 13, 7.1 mahendrāyeti vā yadi mahendrayājī bhavati //
BhārŚS, 1, 13, 15.1 mahendrāyeti vā yadi mahendrayājī bhavati //
BhārŚS, 1, 14, 5.1 mahendrāyeti vā yadi mahendrayājī bhavati //
BhārŚS, 1, 16, 1.1 śvo bhūte 'gnīn paristīrya yathā purastāt karmaṇe vāṃ devebhyaḥ śakeyam iti hastāv avanijya pātrāṇi prakṣālya dvandvaṃ prayunakti daśāparāṇi daśa pūrvāṇi //
BhārŚS, 1, 16, 6.1 prādeśamātryo 'ratnimātryo bāhumātryo vā sruco bhavanti tvagbilā mūladaṇḍā hastyoṣṭhyo vāyasapucchā haṃsamukhaprasecanā vā //
BhārŚS, 1, 25, 7.1 janayatyai tvā saṃ yaumīti saṃyutya vibhajate yathābhāgaṃ vyāvartethām iti yataḥ punar na saṃhariṣyan bhavati //
BhārŚS, 7, 1, 4.0 yasyāṃ diśi yūpam eśiṣyanto bhavanti tāṃ diśaṃ yanti //
BhārŚS, 7, 2, 6.0 ekāratniprabhṛtīni pramāṇāny ā trayastriṃśadaratner bhavanti //
BhārŚS, 7, 2, 9.0 mūlata uparam ataṣṭaṃ bhavati //
BhārŚS, 7, 2, 13.0 saptadaśa sāmidhenyo bhavanti //
BhārŚS, 7, 2, 18.0 ratheṣāmātrī prācī bhavati yugamātrī purastād akṣamātrī paścāt //
BhārŚS, 7, 4, 7.1 trir anūktāyāṃ prathamāyām idhmam ādāya sikatā upayamanīḥ kṛtvodyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvaḥ sann aparo yad bhavāsi /
BhārŚS, 7, 6, 6.0 vasāhomahavanīṃ dvitīyāṃ juhūṃ prayunakti pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau kumbhīṃ paśuśrapaṇīṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ ca hṛdayaśūlaṃ svaruṃ svadhitiṃ raśane plakṣaśākhām audumbaraṃ maitrāvaruṇadaṇḍaṃ yena cārthī bhavati //
BhārŚS, 7, 8, 17.1 darbhamayyau raśane bhavataḥ /
BhārŚS, 7, 10, 5.0 yatrābhijānāti pra devaṃ devavītaya iti tad agreṇottaraṃ paridhim anupraharati saṃdhinā vā bhavataṃ naḥ samanasāv iti //
BhārŚS, 7, 12, 14.0 sa śāmitro bhavati //
BhārŚS, 7, 13, 1.0 dakṣiṇena śāmitram anyatarad upāsyati sam asya tanuvā bhaveti //
BhārŚS, 7, 14, 1.0 samutkramya sahapatnīkāś cātvāle mārjayante śuddhā vayaṃ pariviṣṭāḥ pariveṣṭāro vo bhūyāsmeti //
BhārŚS, 7, 15, 10.0 yadā śṛtā śyenī bhavaty athaināṃ sāṃnāyyavad abhighārya tathodvāsya barhiṣi plakṣaśākhāyām iti pratiṣṭhāpayati supippalā oṣadhīḥ kṛdhīti //
BhārŚS, 7, 15, 13.1 pratyākramya juhvā dhruvām abhighārayati yadyājyabhāgau kariṣyan bhavaty atha pṛṣadājyam atha vapām /
BhārŚS, 7, 16, 4.0 sā pañcāvattā bhavati //
BhārŚS, 7, 16, 5.0 yady api caturavattī yajamānaḥ pañcāvattaiva vapā bhavati //
BhārŚS, 7, 17, 1.1 paśupuroḍāśasya pātrāṇi prakṣālya prayunakti yāny auṣadhakāritāni bhavanti //
BhārŚS, 7, 18, 8.1 plakṣaśākhottarabarhir bhavati //
BhārŚS, 7, 22, 12.0 nātropastaraṇābhighāraṇāni bhavanti //
BhārŚS, 7, 22, 15.0 bāhuṃ śamitre taṃ sa brāhmaṇāya dadāti yady abrāhmaṇo bhavati //
BhārŚS, 7, 23, 12.0 atyaśitā ha vā etasyāgnayo bhavanti ya āhitāgniḥ saṃvatsaraṃ paśunāniṣṭvā māṃsaṃ khādatīti vijñāyate //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 2.6 hayo bhūtvā devān avahad vājī gandharvān arvāsurān aśvo manuṣyān /
BĀU, 1, 2, 1.7 arcate vai me kam abhūd iti /
BĀU, 1, 2, 1.9 kaṃ ha vā asmai bhavati ya evam etad arkasyārkatvaṃ veda //
BĀU, 1, 2, 2.3 sā pṛthivy abhavat /
BĀU, 1, 2, 4.3 tad yad reta āsīt sa saṃvatsaro 'bhavat /
BĀU, 1, 2, 4.9 saiva vāg abhavat //
BĀU, 1, 2, 5.5 sarvasyāttā bhavati sarvam asyānnaṃ bhavati ya evam etad aditer adititvaṃ veda //
BĀU, 1, 2, 5.5 sarvasyāttā bhavati sarvam asyānnaṃ bhavati ya evam etad aditer adititvaṃ veda //
BĀU, 1, 2, 7.3 yad aśvat tan medhyam abhūd iti tad evāśvamedhasyāśvamedhatvam /
BĀU, 1, 2, 7.14 so punar ekaiva devatā bhavati mṛtyur eva /
BĀU, 1, 2, 7.17 mṛtyur asyātmā bhavati /
BĀU, 1, 2, 7.19 etāsāṃ devatānām eko bhavati //
BĀU, 1, 3, 7.6 tato devā abhavan parāsurāḥ /
BĀU, 1, 3, 7.7 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
BĀU, 1, 3, 7.7 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
BĀU, 1, 3, 8.1 te hocuḥ kva nu so 'bhūd yo na ittham asakteti /
BĀU, 1, 3, 9.3 dūraṃ ha vā asmān mṛtyur bhavati ya evaṃ veda //
BĀU, 1, 3, 12.2 sā yadā mṛtyum atyamucyata so 'gnir abhavat /
BĀU, 1, 3, 13.2 sa yadā mṛtyum atyamucyata sa vāyur abhavat /
BĀU, 1, 3, 14.2 tad yadā mṛtyum atyamucyata sa ādityo 'bhavat /
BĀU, 1, 3, 15.2 tad yadā mṛtyum atyamucyata tā diśo 'bhavan /
BĀU, 1, 3, 16.2 tad yadā mṛtyum atyamucyata sa candramā abhavat /
BĀU, 1, 3, 18.8 evaṃ ha vā enaṃ svā abhisaṃviśanti bhartā svānāṃ śreṣṭhaḥ puraetā bhavaty annādo 'dhipatir ya evaṃ veda /
BĀU, 1, 3, 18.9 ya u haivaṃvidaṃ sveṣu pratiprati bubhūṣati na haivālaṃ bhāryebhyo bhavati /
BĀU, 1, 3, 18.10 atha ya evaitam anubhavati yo vaitam anu bhāryān bubhūrṣati sa haivālaṃ bhāryebhyo bhavati //
BĀU, 1, 3, 25.1 tasya haitasya sāmno yaḥ svaṃ veda bhavati hāsya svam /
BĀU, 1, 3, 25.6 atho yasya svaṃ bhavati /
BĀU, 1, 3, 25.7 bhavati hāsya svaṃ ya evam etat sāmnaḥ svaṃ veda //
BĀU, 1, 3, 26.1 tasya haitasya sāmno yaḥ suvarṇaṃ veda bhavati hāsya suvarṇam /
BĀU, 1, 3, 26.3 bhavati hāsya suvarṇaṃ ya evam etat sāmnaḥ suvarṇaṃ veda //
BĀU, 1, 4, 1.4 tato 'haṃnāmābhavat /
BĀU, 1, 4, 1.5 tasmād apy etarhy āmantrito 'ham ayam ity evāgra uktvāthānyan nāma prabrūte yad asya bhavati /
BĀU, 1, 4, 2.5 dvitīyād vai bhayaṃ bhavati //
BĀU, 1, 4, 3.6 tataḥ patiś ca patnī cābhavatām /
BĀU, 1, 4, 4.3 sā gaur abhavad vṛṣabha itaraḥ /
BĀU, 1, 4, 4.4 tāṃ sam evābhavat /
BĀU, 1, 4, 4.6 vaḍavetarābhavad aśvavṛṣa itaraḥ /
BĀU, 1, 4, 4.8 tāṃ sam evābhavat /
BĀU, 1, 4, 4.10 ajetarābhavad basta itaraḥ /
BĀU, 1, 4, 4.12 tāṃ sam evābhavat /
BĀU, 1, 4, 5.2 tataḥ sṛṣṭir abhavat /
BĀU, 1, 4, 5.3 sṛṣṭyāṃ hāsyaitasyāṃ bhavati ya evaṃ veda //
BĀU, 1, 4, 6.13 atisṛṣṭyāṃ hāsyaitasyāṃ bhavati ya evaṃ veda //
BĀU, 1, 4, 7.6 akṛtsno hi saḥ prāṇann eva prāṇo nāma bhavati /
BĀU, 1, 4, 7.10 akṛtsno hy eṣo 'ta ekaikena bhavati /
BĀU, 1, 4, 7.12 atra hy ete sarva ekaṃ bhavanti /
BĀU, 1, 4, 8.4 sa ya ātmānam eva priyam upāste na hāsya priyaṃ pramāyukaṃ bhavati //
BĀU, 1, 4, 9.1 tad āhur yad brahmavidyayā sarvaṃ bhaviṣyanto manuṣyā manyante /
BĀU, 1, 4, 9.2 kim u tad brahmāved yasmāt tat sarvam abhavad iti //
BĀU, 1, 4, 10.4 tasmāt tat sarvam abhavat /
BĀU, 1, 4, 10.5 tad yo yo devānāṃ pratyabudhyata sa eva tad abhavat /
BĀU, 1, 4, 10.8 taddhaitat paśyann ṛṣir vāmadevaḥ pratipede 'haṃ manur abhavaṃ sūryaś ceti /
BĀU, 1, 4, 10.9 tad idam apy etarhi ya evaṃ vedāhaṃ brahmāsmīti sa idaṃ sarvaṃ bhavati /
BĀU, 1, 4, 10.11 ātmā hy eṣāṃ sa bhavati /
BĀU, 1, 4, 10.15 ekasminn eva paśāv ādīyamāne 'priyaṃ bhavati kimu bahuṣu /
BĀU, 1, 4, 11.10 sa pāpīyān bhavati yathā śreyāṃsaṃ hiṃsitvā //
BĀU, 1, 4, 14.10 etaddhyevaitad ubhayaṃ bhavati //
BĀU, 1, 4, 15.2 tad agninaiva deveṣu brahmābhavad brāhmaṇo manuṣyeṣu kṣatriyeṇa kṣatriyaḥ vaiśyena vaiśyaḥ śūdreṇa śūdraḥ /
BĀU, 1, 4, 15.4 etābhyāṃ hi rūpābhyāṃ brahmābhavat /
BĀU, 1, 5, 3.2 anyatramanā abhūvaṃ nādarśam anyatramanā abhūvaṃ nāśrauṣam iti manasā hy eva paśyati manasā śṛṇoti /
BĀU, 1, 5, 3.2 anyatramanā abhūvaṃ nādarśam anyatramanā abhūvaṃ nāśrauṣam iti manasā hy eva paśyati manasā śṛṇoti /
BĀU, 1, 5, 8.4 vāg enaṃ tad bhūtvāvati //
BĀU, 1, 5, 9.3 mana enaṃ tad bhūtvāvati //
BĀU, 1, 5, 10.3 prāṇa enaṃ tad bhūtvāvati //
BĀU, 1, 5, 12.9 nāsya sapatno bhavati ya evaṃ veda //
BĀU, 1, 5, 17.12 sa yady anena kiṃcid akṣṇayā kṛtaṃ bhavati tasmād enaṃ sarvasmāt putro muñcati tasmāt putro nāma /
BĀU, 1, 5, 18.2 sā vai daivī vāg yayā yad yad eva vadati tat tad bhavati //
BĀU, 1, 5, 19.2 tad vai daivaṃ mano yenānandy eva bhavaty atho na śocati //
BĀU, 1, 5, 20.3 sa eṣa evaṃvit sarveṣāṃ bhūtānām ātmā bhavati /
BĀU, 1, 5, 20.6 yad u kiñcemāḥ prajāḥ śocanty amaivāsāṃ tad bhavati /
BĀU, 1, 5, 21.8 tāni mṛtyuḥ śramo bhūtvopayeme /
BĀU, 1, 5, 21.17 hantāsyaiva sarve rūpaṃ bhavāmeti /
BĀU, 1, 5, 21.18 ta etasyaiva sarve rūpam abhavan /
BĀU, 1, 5, 21.20 tena ha vāva tat kulam ācakṣate yasmin kule bhavati ya evaṃ veda /
BĀU, 1, 5, 23.1 athaiṣa śloko bhavati yataś codeti sūryo 'staṃ yatra ca gacchatīti /
BĀU, 2, 1, 2.4 sa ya etam evam upāste 'tiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā rājā bhavati //
BĀU, 2, 1, 3.4 sa ya etam evam upāste 'harahar sutaḥ prasuto bhavati /
BĀU, 2, 1, 4.4 sa ya etam evam upāste tejasvī ha bhavati /
BĀU, 2, 1, 4.5 tejasvinī hāsya prajā bhavati //
BĀU, 2, 1, 6.4 sa ya etam evam upāste jiṣṇur hāparājiṣṇur bhavaty anyatastyajāyī //
BĀU, 2, 1, 7.4 sa ya etam evam upāste viṣāsahir ha bhavati /
BĀU, 2, 1, 7.5 viṣāsahir hāsya prajā bhavati //
BĀU, 2, 1, 9.4 sa ya etam evam upāste rociṣṇur ha bhavati /
BĀU, 2, 1, 9.5 rociṣṇur hāsya prajā bhavati /
BĀU, 2, 1, 11.4 sa ya etam evam upāste dvitīyavān ha bhavati /
BĀU, 2, 1, 13.4 sa ya etam evam upāsta ātmanvī ha bhavati /
BĀU, 2, 1, 13.5 ātmanvinī hāsya prajā bhavati /
BĀU, 2, 1, 14.3 naitāvatā viditaṃ bhavatīti /
BĀU, 2, 1, 16.1 sa hovācājātaśatruḥ yatraiṣa etat supto 'bhūd ya eṣa vijñānamayaḥ puruṣaḥ kvaiṣa tadābhūt kuta etad āgād iti /
BĀU, 2, 1, 16.1 sa hovācājātaśatruḥ yatraiṣa etat supto 'bhūd ya eṣa vijñānamayaḥ puruṣaḥ kvaiṣa tadābhūt kuta etad āgād iti /
BĀU, 2, 1, 17.1 sa hovācājātaśatruḥ yatraiṣa etat supto 'bhūd ya eṣa vijñānamayaḥ puruṣas tad eṣāṃ prāṇānāṃ vijñānena vijñānam ādāya ya eṣo 'ntar hṛdaya ākāśas tasmiñchete /
BĀU, 2, 1, 17.4 tad gṛhīta eva prāṇo bhavati /
BĀU, 2, 1, 18.2 tad uteva mahārājo bhavaty uteva mahābrāhmaṇaḥ /
BĀU, 2, 1, 19.1 atha yadā suṣupto bhavati /
BĀU, 2, 2, 3.1 tad eṣa śloko bhavati /
BĀU, 2, 2, 4.10 sarvasyāttā bhavati /
BĀU, 2, 2, 4.11 sarvam asyānnaṃ bhavati ya evaṃ veda //
BĀU, 2, 3, 6.3 sakṛdvidyutteva ha vā asya śrīr bhavati ya evaṃ veda /
BĀU, 2, 4, 5.1 sa hovāca na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati /
BĀU, 2, 4, 5.1 sa hovāca na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati /
BĀU, 2, 4, 5.2 na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 2, 4, 5.2 na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 2, 4, 5.3 na vā are putrāṇāṃ kāmāya putrāḥ priyā bhavanty ātmanas tu kāmāya putrāḥ priyā bhavanti /
BĀU, 2, 4, 5.3 na vā are putrāṇāṃ kāmāya putrāḥ priyā bhavanty ātmanas tu kāmāya putrāḥ priyā bhavanti /
BĀU, 2, 4, 5.4 na vā are vittasya kāmāya vittaṃ priyaṃ bhavaty ātmanas tu kāmāya vittaṃ priyaṃ bhavati /
BĀU, 2, 4, 5.4 na vā are vittasya kāmāya vittaṃ priyaṃ bhavaty ātmanas tu kāmāya vittaṃ priyaṃ bhavati /
BĀU, 2, 4, 5.5 na vā are brahmaṇaḥ kāmāya brahma priyaṃ bhavaty ātmanas tu kāmāya brahma priyaṃ bhavati /
BĀU, 2, 4, 5.5 na vā are brahmaṇaḥ kāmāya brahma priyaṃ bhavaty ātmanas tu kāmāya brahma priyaṃ bhavati /
BĀU, 2, 4, 5.6 na vā are kṣatrasya kāmāya kṣatraṃ priyaṃ bhavaty ātmanas tu kāmāya kṣatraṃ priyaṃ bhavati /
BĀU, 2, 4, 5.6 na vā are kṣatrasya kāmāya kṣatraṃ priyaṃ bhavaty ātmanas tu kāmāya kṣatraṃ priyaṃ bhavati /
BĀU, 2, 4, 5.7 na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti /
BĀU, 2, 4, 5.7 na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti /
BĀU, 2, 4, 5.8 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 2, 4, 5.8 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 2, 4, 5.9 na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti /
BĀU, 2, 4, 5.9 na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti /
BĀU, 2, 4, 5.10 na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati /
BĀU, 2, 4, 5.10 na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati /
BĀU, 2, 4, 14.1 yatra hi dvaitam iva bhavati tad itara itaraṃ jighrati tad itara itaraṃ paśyati tad itara itaraṃ śṛṇoti tad itara itaraṃ jighrati tad itara itaram abhivadati tad itara itaraṃ manute tad itara itaraṃ vijānāti /
BĀU, 2, 4, 14.2 yatra vāsya sarvam ātmaivābhūt tat kena kaṃ jighret tat kena kaṃ jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt tat kena kam abhivadet tat kena kaṃ manvīta tat kena kaṃ vijānīyāt /
BĀU, 2, 5, 18.4 puraḥ sa pakṣī bhūtvā puraḥ puruṣa āviśad iti /
BĀU, 2, 5, 19.2 tad etad ṛṣiḥ paśyann avocat rūpaṃ rūpaṃ pratirūpo babhūva tad asya rūpaṃ praticakṣaṇāya /
BĀU, 3, 1, 1.2 tatra ha kurupañcālānāṃ brāhmaṇā abhisametā babhūvuḥ /
BĀU, 3, 1, 1.3 tasya ha janakasya vaidehasya vijijñāsā babhūva kaḥ svid eṣāṃ brāhmaṇānām anūcānatama iti /
BĀU, 3, 1, 1.5 daśa daśa pādā ekaikasyāḥ śṛṅgayor ābaddhā babhūvuḥ //
BĀU, 3, 1, 2.6 atha ha janakasya vaidehasya hotāśvalo babhūva /
BĀU, 3, 2, 13.1 yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāg apyeti vātaṃ prāṇaś cakṣur ādityaṃ manaś candraṃ diśaḥ śrotraṃ pṛthivīṃ śarīram ākāśam ātmauṣadhīr lomāni vanaspatīn keśā apsu lohitaṃ ca retaś ca nidhīyate kvāyaṃ tadā puruṣo bhavatīti /
BĀU, 3, 2, 13.7 puṇyo vai puṇyena karmaṇā bhavati pāpaḥ pāpeneti /
BĀU, 3, 3, 1.6 taṃ yadā lokānām antān apṛcchāma athainam abrūma kva pārikṣitā abhavann iti /
BĀU, 3, 3, 1.7 kva pārikṣitā abhavan /
BĀU, 3, 3, 1.8 sa tvā pṛcchāmi yājñavalkya kva pārikṣitā abhavann iti //
BĀU, 3, 3, 2.9 tān indraḥ suparṇo bhūtvā vāyave prāyacchat /
BĀU, 3, 3, 2.10 tān vāyur ātmani dhitvā tatrāgamayad yatrāśvamedhayājino 'bhavann iti /
BĀU, 3, 4, 2.1 sa hovācoṣastaś cākrāyaṇaḥ yathā vai brūyād asau gaur asāv aśva ity evam evaitad vyapadiṣṭaṃ bhavati /
BĀU, 3, 5, 1.8 ubhe hy ete eṣaṇe eva bhavataḥ /
BĀU, 3, 7, 1.6 so 'bravīt patañcalaṃ kāpyaṃ yājñikāṃś ca vettha nu tvaṃ kāpya tat sūtraṃ yasminn ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavantīti /
BĀU, 3, 7, 2.2 vāyunā vai gautama sūtreṇāyaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavanti /
BĀU, 3, 7, 2.4 vāyunā hi gautama sūtreṇa saṃdṛbdhāni bhavantīti /
BĀU, 3, 8, 3.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yadantarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 3.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yadantarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 3.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yadantarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 4.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśe tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 4.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśe tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 4.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśe tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 6.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 6.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 6.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 7.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśa eva tad otaṃ ca protaṃ ceti /
BĀU, 3, 8, 7.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśa eva tad otaṃ ca protaṃ ceti /
BĀU, 3, 8, 7.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśa eva tad otaṃ ca protaṃ ceti /
BĀU, 3, 8, 10.1 yo vā etad akṣaram gārgy aviditvāsmiṃlloke juhoti yajate tapas tapyate bahūni varṣasahasrāṇy antavad evāsya tad bhavati /
BĀU, 3, 9, 20.11 hṛdaye hy eva rūpāṇi pratiṣṭhitāni bhavantīti /
BĀU, 3, 9, 21.14 hṛdaye hy eva śraddhā pratiṣṭhitā bhavatīti /
BĀU, 3, 9, 22.10 hṛdaye hy eva retaḥ pratiṣṭhitaṃ bhavatīti /
BĀU, 3, 9, 23.12 hṛdaye hy eva satyaṃ pratiṣṭhitaṃ bhavatīti /
BĀU, 4, 1, 2.15 nainaṃ vāg jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 3.16 api tatra vadhāśaṅkā bhavati yāṃ diśam eti prāṇasyaiva samrāṭ kāmāya /
BĀU, 4, 1, 3.18 nainaṃ prāṇo jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 4.15 sa āhādrākṣam iti tat satyaṃ bhavati /
BĀU, 4, 1, 4.17 nainam cakṣur jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 5.17 nainaṃ śrotraṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 6.13 mano vai samrāṭ paramaṃ brahma nainaṃ mano jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 7.16 hṛdaye hy eva samrāṭ sarvāṇi bhūtāni pratiṣṭhitāni bhavanti /
BĀU, 4, 1, 7.18 nainaṃ hṛdayaṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 2, 3.6 yathā keśaḥ sahasradhā bhinna evam asyaitā hitā nāma nāḍyo 'ntar hṛdaye pratiṣṭhitā bhavanti /
BĀU, 4, 2, 3.8 tasmād eṣa praviviktāhāratara iva bhavaty asmācchārīrād ātmanaḥ //
BĀU, 4, 3, 3.2 candramā evāsya jyotir bhavatīti /
BĀU, 4, 3, 4.2 agnir evāsya jyotir bhavatīti /
BĀU, 4, 3, 5.2 vāg evāsya jyotir bhavatīti /
BĀU, 4, 3, 6.2 ātmaivāsya jyotir bhavatīti /
BĀU, 4, 3, 7.2 sa hi svapno bhūtvemaṃ lokam atikrāmati mṛtyo rūpāṇi //
BĀU, 4, 3, 9.1 tasya vā etasya puruṣasya dve eva sthāne bhavataḥ idaṃ ca paralokasthānaṃ ca /
BĀU, 4, 3, 9.4 atha yathākramo 'yaṃ paralokasthāne bhavati tam ākramam ākramyobhayān pāpmana ānandāṃś ca paśyati /
BĀU, 4, 3, 9.6 atrāyaṃ puruṣaḥ svayaṃjyotir bhavati //
BĀU, 4, 3, 10.1 na tatra rathā na rathayogā na panthāno bhavanti /
BĀU, 4, 3, 10.3 na tatrānandā mudaḥ pramudo bhavanti /
BĀU, 4, 3, 10.5 na tatra veśāntāḥ puṣkariṇyaḥ sravantyo bhavanti /
BĀU, 4, 3, 11.1 tad ete ślokā bhavanti /
BĀU, 4, 3, 14.3 durbhiṣajyaṃ hāsmai bhavati yam eṣa na pratipadyate /
BĀU, 4, 3, 14.6 atrāyaṃ puruṣaḥ svayaṃjyotir bhavati /
BĀU, 4, 3, 15.2 sa yat tatra kiṃcit paśyaty ananvāgatas tena bhavati /
BĀU, 4, 3, 16.2 sa yat tatra kiṃcit paśyaty ananvāgatas tena bhavati /
BĀU, 4, 3, 22.1 atra pitāpitā bhavati mātāmātā lokā alokā devā adevā vedā avedāḥ /
BĀU, 4, 3, 22.2 atra steno 'steno bhavati bhrūṇahābhrūṇahā cāṇḍālo 'caṇḍālaḥ paulkaso 'paulkasaḥ śramaṇo 'śramaṇas tāpaso 'tāpasaḥ /
BĀU, 4, 3, 22.4 tīrṇo hi tadā sarvāñ śokān hṛdayasya bhavati //
BĀU, 4, 3, 32.1 salila eko draṣṭādvaito bhavati /
BĀU, 4, 3, 33.1 sa yo manuṣyāṇāṃ rāddhaḥ samṛddho bhavaty anyeṣām adhipatiḥ sarvair mānuṣyakair bhogaiḥ sampannatamaḥ sa manuṣyāṇāṃ parama ānandaḥ /
BĀU, 4, 3, 35.2 yatraitad ūrdhvocchvāsī bhavati //
BĀU, 4, 3, 38.3 yatraitad ūrdhvocchvāsī bhavati //
BĀU, 4, 4, 1.5 athārūpajño bhavati //
BĀU, 4, 4, 2.14 savijñāno bhavati /
BĀU, 4, 4, 5.3 yathākārī yathācārī tathā bhavati /
BĀU, 4, 4, 5.4 sādhukārī sādhur bhavati /
BĀU, 4, 4, 5.5 pāpakārī pāpo bhavati /
BĀU, 4, 4, 5.9 sa yathākāmo bhavati tatkratur bhavati /
BĀU, 4, 4, 5.9 sa yathākāmo bhavati tatkratur bhavati /
BĀU, 4, 4, 5.10 yatkratur bhavati tat karma kurute /
BĀU, 4, 4, 6.1 tad eṣa śloko bhavati /
BĀU, 4, 4, 7.1 tad eṣa śloko bhavati /
BĀU, 4, 4, 7.3 atha martyo 'mṛto bhavaty atra brahma samaśnuta iti /
BĀU, 4, 4, 8.1 tad ete ślokā bhavanti /
BĀU, 4, 4, 14.2 ye tad vidur amṛtās te bhavanty athetare duḥkham evāpiyanti //
BĀU, 4, 4, 15.2 īśānaṃ bhūtabhavyasya na tato vijugupsate //
BĀU, 4, 4, 15.2 īśānaṃ bhūtabhavyasya na tato vijugupsate //
BĀU, 4, 4, 21.13 etam eva viditvā munir bhavati /
BĀU, 4, 4, 22.4 tasmād evaṃvicchānto dānta uparatas titikṣuḥ samāhito bhūtvātmany evātmānaṃ paśyati /
BĀU, 4, 4, 22.10 vipāpo virajo 'vicikitso brāhmaṇo bhavati /
BĀU, 4, 4, 24.3 abhayaṃ hi vai brahma bhavati ya evaṃ veda //
BĀU, 4, 5, 1.1 atha ha yājñavalkyasya dve bhārye babhūvatur maitreyī ca kātyāyanī ca /
BĀU, 4, 5, 1.2 tayor ha maitreyī brahmavādinī babhūva /
BĀU, 4, 5, 5.4 bhavaty etad vyākhyāsyāmi te /
BĀU, 4, 5, 6.2 na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati /
BĀU, 4, 5, 6.2 na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati /
BĀU, 4, 5, 6.3 na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 4, 5, 6.3 na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 4, 5, 6.4 na vā are putrāṇāṃ kāmāya putrāḥ priyā bhavanty ātmanas tu kāmāya putrāḥ priyā bhavanti /
BĀU, 4, 5, 6.4 na vā are putrāṇāṃ kāmāya putrāḥ priyā bhavanty ātmanas tu kāmāya putrāḥ priyā bhavanti /
BĀU, 4, 5, 6.5 na vā are vittasya kāmāya vittaṃ priyaṃ bhavaty ātmanas tu kāmāya vittaṃ priyaṃ bhavati /
BĀU, 4, 5, 6.5 na vā are vittasya kāmāya vittaṃ priyaṃ bhavaty ātmanas tu kāmāya vittaṃ priyaṃ bhavati /
BĀU, 4, 5, 6.6 na vā are paśūnāṃ kāmāya paśavaḥ priyaṃ bhavaty ātmanas tu kāmāya paśavaḥ priyaṃ bhavati /
BĀU, 4, 5, 6.6 na vā are paśūnāṃ kāmāya paśavaḥ priyaṃ bhavaty ātmanas tu kāmāya paśavaḥ priyaṃ bhavati /
BĀU, 4, 5, 6.7 na vā are brahmaṇaḥ kāmāya brahma priyaṃ bhavaty ātmanas tu kāmāya brahma priyaṃ bhavati /
BĀU, 4, 5, 6.7 na vā are brahmaṇaḥ kāmāya brahma priyaṃ bhavaty ātmanas tu kāmāya brahma priyaṃ bhavati /
BĀU, 4, 5, 6.8 na vā are kṣatrasya kāmāya kṣatraṃ priyaṃ bhavaty ātmanas tu kāmāya kṣatraṃ priyaṃ bhavati /
BĀU, 4, 5, 6.8 na vā are kṣatrasya kāmāya kṣatraṃ priyaṃ bhavaty ātmanas tu kāmāya kṣatraṃ priyaṃ bhavati /
BĀU, 4, 5, 6.9 na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti /
BĀU, 4, 5, 6.9 na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti /
BĀU, 4, 5, 6.10 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 4, 5, 6.10 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 4, 5, 6.11 na vā are vedānāṃ kāmāya vedāḥ priyā bhavanty ātmanas tu kāmāya vedāḥ priyā bhavanti /
BĀU, 4, 5, 6.11 na vā are vedānāṃ kāmāya vedāḥ priyā bhavanty ātmanas tu kāmāya vedāḥ priyā bhavanti /
BĀU, 4, 5, 6.12 na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti /
BĀU, 4, 5, 6.12 na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti /
BĀU, 4, 5, 6.13 na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati /
BĀU, 4, 5, 6.13 na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati /
BĀU, 4, 5, 15.1 yatra hi dvaitam iva bhavati tad itara itaraṃ paśyati tad itara itaraṃ jighrati tad itara itaraṃ rasayate tad itara itaram abhivadati tad itara itaraṃ śṛṇoti tad itara itaraṃ manute tad itara itaraṃ spṛśati tad itara itaraṃ vijānāti /
BĀU, 4, 5, 15.2 yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet tat kena kaṃ jighret tat kena kaṃ rasayet tat kena kam abhivadet tat kena kaṃ śṛṇuyāt tat kena kaṃ manvīta tat kena kaṃ spṛśet tat kena kaṃ vijānīyāt /
BĀU, 5, 5, 1.12 satyabhūyam eva bhavati /
BĀU, 5, 5, 2.4 sa yadotkramiṣyan bhavati śuddham evaitan maṇḍalaṃ paśyati /
BĀU, 5, 9, 1.4 tasyaiṣa ghoṣo bhavati /
BĀU, 5, 9, 1.6 sa yadotkramiṣyan bhavati nainaṃ ghoṣaṃ śṛṇoti //
BĀU, 5, 12, 1.7 ete ha tv eva devate ekadhābhūyaṃ bhūtvā paramatāṃ gacchataḥ /
BĀU, 5, 12, 1.11 kas tvenayor ekadhābhūyaṃ bhūtvā paramatāṃ gacchatīti /
BĀU, 5, 12, 1.14 anne hīmāni sarvāṇi bhūtāni viṣṭāni /
BĀU, 6, 1, 1.1 yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaśca śreṣṭhaśca svānāṃ bhavati /
BĀU, 6, 1, 1.3 jyeṣṭhaśca śreṣṭhaśca svānāṃ bhavati api ca yeṣāṃ bubhūṣati ya evaṃ veda //
BĀU, 6, 1, 2.1 yo ha vai vasiṣṭhāṃ veda vasiṣṭhaḥ svānāṃ bhavati /
BĀU, 6, 1, 2.3 vasiṣṭhaḥ svānāṃ bhavati api ca yeṣāṃ bubhūṣati ya evaṃ veda //
BĀU, 6, 1, 5.1 yo ha vā āyatanaṃ vedāyatanaṃ svānāṃ bhavaty āyatanaṃ janānām /
BĀU, 6, 1, 5.3 āyatanaṃ svānāṃ bhavaty āyatanaṃ janānām ya evaṃ veda //
BĀU, 6, 1, 14.9 na ha vā asyānannaṃ jagdhaṃ bhavati nānannaṃ pratigṛhītaṃ ya evam etad anasyānnaṃ veda /
BĀU, 6, 2, 2.7 vettho yatithyām āhutyāṃ hutāyām āpaḥ puruṣavāco bhūtvā samutthāya vadantī3 iti /
BĀU, 6, 2, 7.2 mā no bhavān bahor anantasyāparyantasyābhyavadānyo bhūd iti /
BĀU, 6, 2, 14.2 tasyāgnir evāgnir bhavati /
BĀU, 6, 2, 16.7 te candraṃ prāpyānnaṃ bhavanti /
BĀU, 6, 2, 16.13 te pṛthivīṃ prāpyānnaṃ bhavanti /
BĀU, 6, 3, 1.1 sa yaḥ kāmayeta mahat prāpnuyām ity udagayana āpūryamāṇapakṣasya puṇyāhe dvādaśāham upasadvratī bhūtvaudumbare kaṃse camase vā sarvauṣadhaṃ phalānīti saṃbhṛtya parisamuhya parilipyāgnim upasamādhāya paristīryāvṛtājyaṃ saṃskṛtya puṃsā nakṣatreṇa manthaṃ saṃnīya juhoti /
BĀU, 6, 3, 3.10 bhaviṣyate svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 6.12 mādhvīr gāvo bhavantu naḥ /
BĀU, 6, 3, 6.15 sarvāś ca madhumatīr aham evedaṃ sarvaṃ bhūyāsaṃ bhūr bhuvaḥ svaḥ svāheti antata ācamya pāṇī prakṣālya jaghanenāgniṃ prākśirāḥ saṃviśati /
BĀU, 6, 3, 6.18 ahaṃ manuṣyāṇām ekapuṇḍarīkaṃ bhūyāsam iti /
BĀU, 6, 3, 13.1 caturaudumbaro bhavati /
BĀU, 6, 3, 13.3 daśa grāmyāṇi dhānyāni bhavanti /
BĀU, 6, 4, 3.3 sa yāvān ha vai vājapeyena yajamānasya loko bhavati tāvān asya loko bhavati /
BĀU, 6, 4, 3.3 sa yāvān ha vai vājapeyena yajamānasya loko bhavati tāvān asya loko bhavati /
BĀU, 6, 4, 7.4 ayaśā eva bhavati //
BĀU, 6, 4, 8.2 yaśasvināveva bhavataḥ //
BĀU, 6, 4, 10.3 aretā eva bhavati //
BĀU, 6, 4, 11.3 garbhiṇy eva bhavati //
BĀU, 6, 4, 12.12 uta hy evaṃvit paro bhavati //
BĀU, 6, 4, 26.2 tad asyaitad guhyam eva nāma bhavati //
BĀU, 6, 4, 28.3 sā tvaṃ vīravatī bhava yāsmān vīravato 'karad iti /
BĀU, 6, 4, 28.4 taṃ vā etam āhuḥ atipitā batābhūḥ /
BĀU, 6, 4, 28.5 atipitāmaho batābhūḥ /
Chāndogyopaniṣad
ChU, 1, 1, 4.1 katamā katamark katamat katamat sāma katamaḥ katama udgītha iti vimṛṣṭaṃ bhavati //
ChU, 1, 1, 7.1 āpayitā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste //
ChU, 1, 1, 8.4 samardhayitā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste //
ChU, 1, 1, 10.4 yad eva vidyayā karoti śraddhayopaniṣadā tad eva vīryavattaraṃ bhavatīti khalv etasyaivākṣarasyopavyākhyānaṃ bhavati //
ChU, 1, 1, 10.4 yad eva vidyayā karoti śraddhayopaniṣadā tad eva vīryavattaraṃ bhavatīti khalv etasyaivākṣarasyopavyākhyānaṃ bhavati //
ChU, 1, 2, 13.2 sa ha naimiṣīyānām udgātā babhūva /
ChU, 1, 2, 14.1 āgātā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste /
ChU, 1, 3, 1.5 apahantā ha vai bhayasya tamaso bhavati ya evaṃ veda //
ChU, 1, 3, 7.11 annavān annādo bhavati /
ChU, 1, 4, 4.3 tat praviśya devā amṛtā abhavan //
ChU, 1, 4, 5.2 tat praviśya yad amṛtā devās tad amṛto bhavati //
ChU, 1, 5, 2.3 bahavo vai te bhaviṣyanti /
ChU, 1, 5, 4.2 prāṇāṃs tvaṃ bhūmānam abhigāyatād bahavo vai me bhaviṣyantīti //
ChU, 1, 8, 1.1 trayo hodgīthe kuśalā babhūvuḥ śilakaḥ śālāvatyaś caikitāyano dālbhyaḥ pravāhaṇo jaivalir iti /
ChU, 1, 9, 2.3 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān parovarīyāṃsam udgītham upāste //
ChU, 1, 9, 3.2 yāvat ta enaṃ prajāyām udgīthaṃ vediṣyante parovarīyo haibhyas tāvad asmiṃlloke jīvanaṃ bhaviṣyati //
ChU, 1, 9, 4.2 sa ya etam eva vidvān upāste parovarīya eva hāsyāmuṣmiṃlloke jīvanaṃ bhavati tathāmuṣmiṃl loke loka iti loke loka iti //
ChU, 1, 10, 5.2 sāgra eva subhikṣā babhūva /
ChU, 1, 13, 4.2 annavān annādo bhavati /
ChU, 2, 1, 3.2 sāma no bateti yat sādhu bhavati sādhu batety eva tad āhuḥ /
ChU, 2, 1, 3.3 asāma no bateti yad asādhu bhavaty asādhu batety eva tad āhuḥ //
ChU, 2, 4, 2.1 na hāpsu praity apsumān bhavati ya etad evaṃ vidvān sarvāsv apsu pañcavidhaṃ sāmopāste //
ChU, 2, 5, 2.1 kalpante hāsmā ṛtava ṛtumān bhavati ya etad evaṃ vidvān ṛtuṣu pañcavidhaṃ sāmopāste //
ChU, 2, 6, 2.1 bhavanti hāsya paśavaḥ paśumān bhavati ya etad evaṃ vidvān paśuṣu pañcavidhaṃ sāmopāste //
ChU, 2, 6, 2.1 bhavanti hāsya paśavaḥ paśumān bhavati ya etad evaṃ vidvān paśuṣu pañcavidhaṃ sāmopāste //
ChU, 2, 7, 2.1 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāste /
ChU, 2, 8, 3.2 annavān annādo bhavati /
ChU, 2, 10, 3.1 udgītha iti tryakṣaram upadrava iti caturakṣaraṃ tribhis tribhiḥ samaṃ bhavati /
ChU, 2, 10, 4.2 tat samam eva bhavati /
ChU, 2, 10, 6.2 paro hāsyādityajayāj jayo bhavati ya etad evaṃ vidvān ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāste sāmopāste //
ChU, 2, 11, 2.2 prāṇī bhavati /
ChU, 2, 11, 2.5 mahān prajayā paśubhir bhavati /
ChU, 2, 12, 1.4 aṅgārā bhavanti sa pratihāraḥ /
ChU, 2, 12, 2.2 brahmavarcasyannādo bhavati /
ChU, 2, 12, 2.5 mahān prajayā paśubhir bhavati /
ChU, 2, 15, 2.5 mahān prajayā paśubhir bhavati /
ChU, 2, 16, 2.6 mahān prajayā paśubhir bhavati /
ChU, 2, 17, 2.2 lokī bhavati sarvam āyur eti /
ChU, 2, 17, 2.4 mahān prajayā paśubhir bhavati /
ChU, 2, 18, 2.2 paśumān bhavati /
ChU, 2, 18, 2.5 mahān prajayā paśubhir bhavati /
ChU, 2, 19, 2.2 aṅgī bhavati /
ChU, 2, 19, 2.6 mahān prajayā paśubhir bhavati /
ChU, 2, 20, 2.5 mahān prajayā paśubhir bhavati /
ChU, 2, 21, 2.1 sa ya evam etat sāma sarvasmin protaṃ veda sarvaṃ ha bhavati //
ChU, 2, 22, 3.5 indraṃ śaraṇaṃ prapanno 'bhūvaṃ sa tvā prativakṣyatīty enaṃ brūyāt //
ChU, 2, 22, 4.2 prajāpatiṃ śaraṇaṃ prapanno 'bhūvaṃ sa tvā pratipekṣyatītyenaṃ brūyāt /
ChU, 2, 22, 4.4 mṛtyuṃ śaraṇaṃ prapanno 'bhūvaṃ sa tvā pratidhakṣyatītyenaṃ brūyāt //
ChU, 2, 23, 1.5 sarva ete puṇyalokā bhavanti /
ChU, 3, 6, 3.1 sa ya etad evam amṛtaṃ veda vasūnām evaiko bhūtvāgninaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 7, 3.1 sa ya etad evam amṛtaṃ veda rudrāṇām evaiko bhūtvendreṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 8, 3.1 sa ya etad evam amṛtaṃ vedādityānām evaiko bhūtvā varuṇenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 9, 3.1 sa ya etad evam amṛtaṃ veda marutām evaiko bhūtvā somenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 10, 3.1 sa ya etad evam amṛtaṃ veda sādhyānām evaiko bhūtvā brahmaṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 11, 3.2 sakṛd divā haivāsmai bhavati /
ChU, 3, 12, 1.1 gāyatrī vā idaṃ sarvaṃ bhūtaṃ yad idam kiṃca /
ChU, 3, 12, 1.3 vāg vā idaṃ sarvaṃ bhūtaṃ gāyati ca trāyate ca //
ChU, 3, 12, 2.2 asyāṃ hīdaṃ sarvaṃ bhūtaṃ pratiṣṭhitam /
ChU, 3, 13, 1.6 tejasvy annādo bhavati ya evaṃ veda //
ChU, 3, 13, 2.5 śrīmān yaśasvī bhavati ya evaṃ veda //
ChU, 3, 13, 3.5 brahmavarcasy annādo bhavati ya evaṃ veda //
ChU, 3, 13, 4.5 kīrtimān vyuṣṭimān bhavati ya evaṃ veda //
ChU, 3, 13, 5.5 ojasvī mahasvān bhavati ya evaṃ veda //
ChU, 3, 13, 8.4 cakṣuṣyaḥ śruto bhavati ya evaṃ veda ya evaṃ veda //
ChU, 3, 14, 1.2 atha khalu kratumayaḥ puruṣo yathākratur asmiṃl loke puruṣo bhavati tathetaḥ pretya bhavati /
ChU, 3, 14, 1.2 atha khalu kratumayaḥ puruṣo yathākratur asmiṃl loke puruṣo bhavati tathetaḥ pretya bhavati /
ChU, 3, 16, 2.3 uddhaiva tata ety agado ha bhavati //
ChU, 3, 16, 4.3 uddhaiva tata ety agado ha bhavati //
ChU, 3, 16, 6.3 uddhaiva tata ety agado haiva bhavati //
ChU, 3, 17, 6.2 apipāsa eva sa babhūva /
ChU, 3, 17, 6.4 tatraite dve ṛcau bhavataḥ //
ChU, 3, 18, 1.5 ity ubhayam ādiṣṭaṃ bhavaty adhyātmaṃ cādhidaivataṃ ca //
ChU, 3, 18, 2.6 ity ubhayam evādiṣṭaṃ bhavaty adhyātmaṃ cādhidaivataṃ ca //
ChU, 3, 19, 1.9 te āṇḍakapāle rajataṃ ca suvarṇaṃ cābhavatām //
ChU, 4, 3, 8.6 sarvam asya idaṃ dṛṣṭaṃ bhavaty annādo bhavati ya evaṃ veda ya evaṃ veda //
ChU, 4, 3, 8.6 sarvam asya idaṃ dṛṣṭaṃ bhavaty annādo bhavati ya evaṃ veda ya evaṃ veda //
ChU, 4, 4, 1.2 brahmacaryaṃ bhavati vivatsyāmi kiṃgotro nv aham asmīti //
ChU, 4, 5, 3.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇaḥ prakāśavān ity upāste prakāśavān asmiṃl loke bhavati /
ChU, 4, 6, 1.3 tā yatrābhisāyaṃ babhūvus tatrāgnim upasamādhāya gā uparudhya samidham ādhāya paścād agneḥ prāṅ upopaviveśa //
ChU, 4, 6, 4.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo 'nantavān ity upāste 'nantavān asmiṃl loke bhavati /
ChU, 4, 7, 2.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste jyotiṣmān asmiṃl loke bhavati /
ChU, 4, 8, 1.2 sa ha śvo bhūte gā abhiprasthāpayāṃcakāra /
ChU, 4, 8, 1.3 tā yatrābhisāyaṃ babhūvus tatrāgnim upasamādhāya gā uparudhya samidham ādhāya paścād agneḥ prāṅ upopaviveśa //
ChU, 4, 8, 4.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇa āyatanavān ity upāsta āyatanavān asmiṃl loke bhavati /
ChU, 4, 11, 2.3 lokī bhavati /
ChU, 4, 12, 2.3 lokī bhavati /
ChU, 4, 13, 2.3 lokī bhavati /
ChU, 4, 16, 3.5 sa iṣṭvā pāpīyān bhavati //
ChU, 4, 16, 5.2 sa iṣṭvā śreyān bhavati //
ChU, 4, 17, 8.2 bheṣajakṛto ha vā eṣa yajño yatraivaṃvid brahmā bhavati //
ChU, 4, 17, 9.1 eṣa ha vā udakpravaṇo yajño yatraivaṃvid brahmā bhavati /
ChU, 5, 1, 1.1 yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaś ca ha vai śreṣṭhaś ca bhavati /
ChU, 5, 1, 2.1 yo ha vai vasiṣṭhaṃ veda vasiṣṭho ha svānāṃ bhavati /
ChU, 5, 1, 5.1 yo ha vā āyatanaṃ vedāyatanaṃ ha svānāṃ bhavati /
ChU, 5, 1, 15.3 prāṇo hy evaitāni sarvāṇi bhavati //
ChU, 5, 2, 1.1 sa hovāca kiṃ me 'nnaṃ bhaviṣyatīti /
ChU, 5, 2, 1.5 na ha vā evaṃvidi kiṃcanānannaṃ bhavatīti //
ChU, 5, 2, 2.1 sa hovāca kiṃ me vāso bhaviṣyatīti /
ChU, 5, 2, 2.4 lambhuko ha vāso bhavati /
ChU, 5, 2, 2.5 anagno ha bhavati //
ChU, 5, 3, 3.3 vettha yathā pañcamyām āhutāv āpaḥ puruṣavacaso bhavantīti /
ChU, 5, 3, 6.9 sa ha kṛcchrī babhūva //
ChU, 5, 3, 7.5 tasmād u sarveṣu lokeṣu kṣatrasyaiva praśāsanam abhūd iti /
ChU, 5, 9, 1.1 iti tu pañcamyām āhutāv āpaḥ puruṣavacaso bhavantīti /
ChU, 5, 9, 2.2 taṃ pretaṃ diṣṭam ito 'gnaya eva haranti yata eveto yataḥ sambhūto bhavati //
ChU, 5, 10, 5.4 vāyur bhūtvā dhūmo bhavati /
ChU, 5, 10, 5.4 vāyur bhūtvā dhūmo bhavati /
ChU, 5, 10, 5.5 dhūmo bhūtvābhraṃ bhavati //
ChU, 5, 10, 5.5 dhūmo bhūtvābhraṃ bhavati //
ChU, 5, 10, 6.1 abhraṃ bhūtvā megho bhavati /
ChU, 5, 10, 6.1 abhraṃ bhūtvā megho bhavati /
ChU, 5, 10, 6.2 megho bhūtvā pravarṣati /
ChU, 5, 10, 6.4 yo yo hy annam atti yo retaḥ siñcati tad bhūya eva bhavati //
ChU, 5, 10, 8.1 athaitayoḥ pathor na katareṇa cana tānīmāni kṣudrāṇy asakṛdāvartīni bhūtāni bhavanti jāyasva mriyasveti /
ChU, 5, 10, 10.2 śuddhaḥ pūtaḥ puṇyaloko bhavati ya evaṃ veda ya evaṃ veda //
ChU, 5, 12, 2.2 atty annaṃ paśyati priyam bhavaty asya brahmavarcasaṃ kule ye etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 13, 2.3 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 13, 2.5 andho 'bhaviṣyo yan māṃ nāgamiṣya iti //
ChU, 5, 14, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 15, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 16, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 17, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 24, 2.1 atha ya etad evaṃ vidvān agnihotraṃ juhoti tasya sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣv ātmasu hutaṃ bhavati //
ChU, 6, 1, 1.3 na vai somyāsmatkulīno 'nanūcya brahmabandhur iva bhavatīti //
ChU, 6, 1, 3.2 uta tam ādeśam aprākṣyaḥ yenāśrutaṃ śrutaṃ bhavaty amataṃ matam avijñātaṃ vijñātam iti /
ChU, 6, 1, 3.3 kathaṃ nu bhagavaḥ sa ādeśo bhavatīti //
ChU, 6, 1, 6.3 evaṃ somya sa ādeśo bhavatīti //
ChU, 6, 3, 1.1 teṣāṃ khalv eṣāṃ bhūtānāṃ trīṇy eva bījāni bhavanty āṇḍajaṃ jīvajam udbhijjam iti //
ChU, 6, 3, 4.2 yathā tu khalu somyemās tisro devatās trivṛt trivṛd ekaikā bhavati tan me vijānīhīti //
ChU, 6, 4, 6.1 yad u rohitam ivābhūd iti tejasas tad rūpam iti tad vidāṃcakruḥ /
ChU, 6, 4, 6.2 yad u śuklam ivābhūd ity apāṃ rūpam iti tad vidāṃcakruḥ /
ChU, 6, 4, 6.3 yad u kṛṣṇam ivābhūd ity annasya rūpam iti tad vidāṃcakruḥ //
ChU, 6, 4, 7.1 yad v avijñātam ivābhūd ity etāsām eva devatānāṃ samāsa iti tad vidāṃcakruḥ /
ChU, 6, 4, 7.2 yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tan me vijānīhīti //
ChU, 6, 5, 1.2 tasya yaḥ sthaviṣṭho dhātus tat purīṣaṃ bhavati /
ChU, 6, 5, 2.2 tāsāṃ yaḥ sthaviṣṭho dhātus tan mūtraṃ bhavati /
ChU, 6, 5, 3.2 tasya yaḥ sthaviṣṭho dhātus tad asthi bhavati /
ChU, 6, 6, 1.2 tat sarpir bhavati //
ChU, 6, 6, 2.2 tan mano bhavati //
ChU, 6, 6, 3.2 sā prāṇo bhavati //
ChU, 6, 6, 4.2 sā vāg bhavati //
ChU, 6, 7, 6.1 evaṃ somya te ṣoḍaśānāṃ kalānām ekā kalātiśiṣṭābhūt /
ChU, 6, 8, 1.2 yatraitat puruṣaḥ svapiti nāma satā somya tadā sampanno bhavati /
ChU, 6, 8, 1.3 svam apīto bhavati /
ChU, 6, 8, 1.5 svaṃ hy apīto bhavati //
ChU, 6, 8, 3.5 nedam amūlaṃ bhaviṣyatīti //
ChU, 6, 8, 5.4 nedam amūlaṃ bhaviṣyatīti //
ChU, 6, 8, 6.5 yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tad uktaṃ purastād eva bhavati /
ChU, 6, 8, 6.5 yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tad uktaṃ purastād eva bhavati /
ChU, 6, 9, 3.1 ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yad yad bhavanti tad ābhavanti //
ChU, 6, 10, 1.3 sa samudra eva bhavati /
ChU, 6, 10, 2.2 ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yad yad bhavanti tad ābhavanti //
ChU, 6, 16, 1.3 sa yadi tasya kartā bhavati tata evānṛtam ātmānaṃ kurute /
ChU, 6, 16, 2.1 atha yadi tasyākartā bhavati /
ChU, 7, 1, 5.2 yāvan nāmno gataṃ tatrāsya yathākāmacāro bhavati yo nāma brahmety upāste /
ChU, 7, 2, 1.3 yad vai vāṅ nābhaviṣyan na dharmo nādharmo vyajñāpayiṣyan na satyaṃ nānṛtaṃ na sādhu nāsādhu na hṛdayajño nāhṛdayajñaḥ /
ChU, 7, 2, 2.2 yāvad vāco gataṃ tatrāsya yathākāmacāro bhavati yo vācaṃ brahmety upāste /
ChU, 7, 3, 2.2 yāvan manaso gataṃ tatrāsya yathākāmacāro bhavati yo mano brahmety upāste /
ChU, 7, 4, 1.5 nāmni mantrā ekaṃ bhavanti /
ChU, 7, 4, 3.2 yāvat saṃkalpasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ saṃkalpaṃ brahmety upāste /
ChU, 7, 5, 1.6 nāmni mantrā ekaṃ bhavanti mantreṣu karmāṇi //
ChU, 7, 5, 2.2 tasmād yady api bahuvid acitto bhavati nāyam astīty evainam āhuḥ /
ChU, 7, 5, 2.4 atha yady alpavic cittavān bhavati tasmā evota śuśrūṣante /
ChU, 7, 5, 3.3 yāvac cittasya gataṃ tatrāsya yathākāmacāro bhavati yaś cittaṃ brahmety upāste /
ChU, 7, 6, 1.8 tasmād ya iha manuṣyāṇāṃ mahattāṃ prāpnuvanti dhyānāpādāṃśā ivaiva te bhavanti /
ChU, 7, 6, 1.10 atha ye prabhavo dhyānāpādāṃśā ivaiva te bhavanti /
ChU, 7, 6, 2.2 yāvad dhyānasya gataṃ tatrāsya yathākāmacāro bhavati yo dhyānaṃ brahmety upāste /
ChU, 7, 7, 2.3 yāvad vijñānasya gataṃ tatrāsya yathākāmacāro bhavati yo vijñānaṃ brahmety upāste /
ChU, 7, 8, 1.3 sa yadā balī bhavaty athotthātā bhavati /
ChU, 7, 8, 1.3 sa yadā balī bhavaty athotthātā bhavati /
ChU, 7, 8, 1.4 uttiṣṭhan paricaritā bhavati /
ChU, 7, 8, 1.5 paricarann upasattā bhavati /
ChU, 7, 8, 1.6 upasīdan draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati /
ChU, 7, 8, 1.6 upasīdan draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati /
ChU, 7, 8, 1.6 upasīdan draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati /
ChU, 7, 8, 1.6 upasīdan draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati /
ChU, 7, 8, 1.6 upasīdan draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati /
ChU, 7, 8, 1.6 upasīdan draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati /
ChU, 7, 8, 2.2 yāvad balasya gataṃ tatrāsya yathākāmacāro bhavati yo balaṃ brahmety upāste /
ChU, 7, 9, 1.4 athavādraṣṭāśrotāmantāboddhākartāvijñātā bhavati /
ChU, 7, 9, 1.5 athānnasyāye draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati /
ChU, 7, 9, 1.5 athānnasyāye draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati /
ChU, 7, 9, 1.5 athānnasyāye draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati /
ChU, 7, 9, 1.5 athānnasyāye draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati /
ChU, 7, 9, 1.5 athānnasyāye draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati /
ChU, 7, 9, 1.5 athānnasyāye draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati /
ChU, 7, 9, 2.3 yāvad annasya gataṃ tatrāsya yathākāmacāro bhavati yo 'nnaṃ brahmety upāste /
ChU, 7, 10, 1.2 tasmād yadā suvṛṣṭir na bhavati vyādhīyante prāṇā annaṃ kanīyo bhaviṣyatīti /
ChU, 7, 10, 1.2 tasmād yadā suvṛṣṭir na bhavati vyādhīyante prāṇā annaṃ kanīyo bhaviṣyatīti /
ChU, 7, 10, 1.3 atha yadā suvṛṣṭir bhavaty ānandinaḥ prāṇā bhavanty annaṃ bahu bhaviṣyatīti /
ChU, 7, 10, 1.3 atha yadā suvṛṣṭir bhavaty ānandinaḥ prāṇā bhavanty annaṃ bahu bhaviṣyatīti /
ChU, 7, 10, 1.3 atha yadā suvṛṣṭir bhavaty ānandinaḥ prāṇā bhavanty annaṃ bahu bhaviṣyatīti /
ChU, 7, 10, 2.2 āpnoti sarvān kāmāṃs tṛptimān bhavati /
ChU, 7, 10, 2.3 yāvad apāṃ gataṃ tatrāsya yathākāmacāro bhavati yo 'po brahmety upāste /
ChU, 7, 11, 2.3 yāvat tejaso gataṃ tatrāsya yathākāmacāro bhavati yas tejo brahmety upāste /
ChU, 7, 12, 2.3 yāvad ākāśasya gataṃ tatrāsya yathākāmacāro bhavati ya ākāśaṃ brahmety upāste /
ChU, 7, 13, 2.2 yāvat smarasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ smaraṃ brahmety upāste /
ChU, 7, 14, 2.3 amoghā hāsyāśiṣo bhavanti /
ChU, 7, 14, 2.4 yāvad āśāyā gataṃ tatrāsya yathākāmacāro bhavati ya āśāṃ brahmety upāste /
ChU, 7, 15, 4.1 prāṇo hy evaitāni sarvāṇi bhavati /
ChU, 7, 15, 4.2 sa vā eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ativādī bhavati /
ChU, 7, 25, 2.3 sa vā eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ātmaratir ātmakrīḍa ātmamithuna ātmānandaḥ sa svarāḍ bhavati /
ChU, 7, 25, 2.4 tasya sarveṣu lokeṣu kāmacāro bhavati /
ChU, 7, 25, 2.5 atha ye 'nyathāto vidur anyarājānas te kṣayyalokā bhavanti /
ChU, 7, 25, 2.6 teṣāṃ sarveṣu lokeṣv akāmacāro bhavati //
ChU, 7, 26, 2.5 sa ekadhā bhavati tridhā bhavati pañcadhā /
ChU, 7, 26, 2.5 sa ekadhā bhavati tridhā bhavati pañcadhā /
ChU, 8, 1, 5.6 yaṃ yam antam abhikāmā bhavanti yaṃ janapadaṃ yaṃ kṣetrabhāgaṃ taṃ tam evopajīvanti //
ChU, 8, 1, 6.2 tad ya ihātmānam ananuvidya vrajanty etāṃś ca satyān kāmāṃs teṣāṃ sarveṣu lokeṣv akāmacāro bhavati /
ChU, 8, 1, 6.3 atha ya ihātmānam anuvidya vrajanty etāṃś ca satyān kāmāṃs teṣāṃ sarveṣu lokeṣu kāmacāro bhavati //
ChU, 8, 2, 1.1 sa yadi pitṛlokakāmo bhavati /
ChU, 8, 2, 2.1 atha yadi mātṛlokakāmo bhavati /
ChU, 8, 2, 3.1 atha yadi bhrātṛlokakāmo bhavati /
ChU, 8, 2, 4.1 atha yadi svasṛlokakāmo bhavati /
ChU, 8, 2, 5.1 atha yadi sakhilokakāmo bhavati /
ChU, 8, 2, 6.1 atha yadi gandhamālyalokakāmo bhavati /
ChU, 8, 2, 7.1 atha yady annapānalokakāmo bhavati /
ChU, 8, 2, 8.1 atha yadi gītavāditalokakāmo bhavati /
ChU, 8, 2, 9.1 atha yadi strīlokakāmo bhavati /
ChU, 8, 2, 10.1 yaṃ yam antam abhikāmo bhavati /
ChU, 8, 4, 2.1 tasmād vā etaṃ setuṃ tīrtvā andhaḥ sann anandho bhavati /
ChU, 8, 4, 2.2 viddhaḥ sann aviddho bhavati /
ChU, 8, 4, 2.3 upatāpī sann anupatāpī bhavati /
ChU, 8, 4, 3.2 teṣāṃ sarveṣu lokeṣu kāmacāro bhavati //
ChU, 8, 5, 4.2 teṣāṃ sarveṣu lokeṣu kāmacāro bhavati //
ChU, 8, 6, 3.2 āsu tadā nāḍīṣu sṛpto bhavati /
ChU, 8, 6, 3.4 tejasā hi tadā sampanno bhavati //
ChU, 8, 6, 4.1 atha yatraitad abalimānaṃ nīto bhavati /
ChU, 8, 6, 4.3 sa yāvad asmāccharīrād anutkrānto bhavati /
ChU, 8, 6, 6.3 tayordhvam āyann amṛtatvam eti viṣvaṅṅ anyā utkramaṇe bhavanty utkramaṇe bhavanti //
ChU, 8, 6, 6.3 tayordhvam āyann amṛtatvam eti viṣvaṅṅ anyā utkramaṇe bhavanty utkramaṇe bhavanti //
ChU, 8, 8, 2.1 tau ha prajāpatir uvāca sādhvalaṃkṛtau suvasanau pariṣkṛtau bhūtvodaśarāve 'vekṣethām iti /
ChU, 8, 8, 2.2 tau ha sādhvalaṃkṛtau suvasanau pariṣkṛtau bhūtvodaśarāve 'vekṣāṃcakrāte /
ChU, 8, 8, 4.2 anupalabhyātmānam ananuvidya vrajato yatara etadupaniṣado bhaviṣyanti devā vā asurā vā te parābhaviṣyantīti /
ChU, 8, 9, 1.2 yathaiva khalv ayam asmiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 1.2 yathaiva khalv ayam asmiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 2.4 sa hovāca yathaiva khalvayaṃ bhagavo 'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 2.4 sa hovāca yathaiva khalvayaṃ bhagavo 'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 10, 1.5 tad yady apīdaṃ śarīram andhaṃ bhavaty anandhaḥ sa bhavati yadi srāmam asrāmaḥ /
ChU, 8, 10, 1.5 tad yady apīdaṃ śarīram andhaṃ bhavaty anandhaḥ sa bhavati yadi srāmam asrāmaḥ /
ChU, 8, 10, 2.5 apriyavetteva bhavati /
ChU, 8, 10, 3.5 tad yady apīdaṃ bhagavaḥ śarīram andhaṃ bhavaty anandhaḥ sa bhavati yadi srāmam asrāmaḥ /
ChU, 8, 10, 3.5 tad yady apīdaṃ bhagavaḥ śarīram andhaṃ bhavaty anandhaḥ sa bhavati yadi srāmam asrāmaḥ /
ChU, 8, 10, 4.5 apriyavetteva bhavati /
ChU, 8, 11, 1.7 vināśam evāpīto bhavati /
ChU, 8, 11, 2.5 vināśam evāpīto bhavati /
ChU, 8, 14, 1.3 prajāpateḥ sabhāṃ veśma prapadye yaśo 'haṃ bhavāmi brāhmaṇānāṃ yaśo rājñām yaśo viśām /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 11.0 prakṣālya srucaṃ yathetaṃ pratyāvrajya prācīnāvītī bhūtvāpa upaspṛśya dakṣiṇāgneḥ sthaṇḍilaṃ samūhyādbhiḥ samprokṣya sphyena sakṛd ullikhyolmukam upanidhāya darbhān upastīryāpa upaninīyāmīṣāṃ drapsānāṃ nipṛṇuyād avamebhyaḥ pitṛbhyaḥ svadhā sahabhakṣebhya iti prathamam //
DrāhŚS, 7, 3, 1.1 yajñopavītī bhūtvāpa upaspṛśya gṛhān vrajañjapet /
DrāhŚS, 8, 4, 28.0 adhvaryubahvṛcaiḥ samayaṃ kṛtvā dīkṣerann evam avilopo bhavatīti bhavatīti //
DrāhŚS, 8, 4, 28.0 adhvaryubahvṛcaiḥ samayaṃ kṛtvā dīkṣerann evam avilopo bhavatīti bhavatīti //
DrāhŚS, 9, 3, 22.0 vācaiva vibrūyur dhānaṃjayyo vāganuṣṭubiti hi brāhmaṇaṃ bhavati //
DrāhŚS, 10, 3, 7.1 atha sarvaṃ samastena tasmai te subhoḥ subhuvo bhūyāsma /
DrāhŚS, 10, 3, 7.2 nāmāsi nāma bhūyāsam /
DrāhŚS, 12, 3, 24.0 tatraiva yajamānaṃ vācayet prajāpatiṃ tvayā samakṣam ṛdhyāsam ā mā gamyā anvāhāryaṃ dadāni brahman brahmāsi brahmaṇe tvāhutādya mā mā hiṃsīr ahuto mahyaṃ śivo bhaveti //
DrāhŚS, 13, 1, 14.1 yajamānaṃ brūyāt prabhūtam annaṃ kāraya suhitā alaṃkṛtā bhavatety amātyān brūhi /
DrāhŚS, 13, 2, 10.1 traiyambakā nāmāpūpā bhavanty ekakapālāḥ /
DrāhŚS, 13, 2, 10.2 teṣāṃ yam adhvaryur ākhūtkara upavapet tasminn apa upaspṛśeyuḥ śivā naḥ śantamā bhava sumṛḍīkā sarasvati /
DrāhŚS, 13, 3, 21.0 hṛdayaśūlo 'trāvabhṛthanyaṅgasthāne bhavati //
DrāhŚS, 14, 1, 15.0 sā hyasya prāci vartamānasya dakṣiṇeṣā bhavati //
Gautamadharmasūtra
GautDhS, 1, 2, 1.4 yathopapāditamūtrapurīṣo bhavati //
GautDhS, 1, 8, 4.1 sa eva bahuśruto bhavati //
GautDhS, 1, 9, 20.1 adhenuṃ dhenubhavyeti brūyāt //
GautDhS, 2, 2, 11.1 dharmasya hyaṃśabhāg bhavatīti //
GautDhS, 2, 2, 26.1 tathā hyasya niḥśreyasaṃ bhavati //
GautDhS, 3, 8, 33.1 prathamaṃ caritvā śuciḥ pūtaḥ karmaṇyo bhavati //
GautDhS, 3, 8, 36.1 athaitāṃs trīn kṛcchrāṃś caritvā sarveṣu vedeṣu snāto bhavati sarvair devair jñāto bhavati //
GautDhS, 3, 8, 36.1 athaitāṃs trīn kṛcchrāṃś caritvā sarveṣu vedeṣu snāto bhavati sarvair devair jñāto bhavati //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 18.0 puṇyas tv evānardhuko bhavatīti //
GobhGS, 1, 1, 21.0 sa evāsya gṛhyo 'gnir bhavati //
GobhGS, 1, 1, 22.0 tena caivāsya prātarāhutir hutā bhavatīti //
GobhGS, 1, 2, 2.0 dakṣiṇaṃ bāhum uddhṛtya śiro 'vadhāya savye 'ṃse pratiṣṭhāpayati dakṣiṇaṃ kakṣam anvavalambaṃ bhavaty evaṃ yajñopavītī bhavati //
GobhGS, 1, 2, 2.0 dakṣiṇaṃ bāhum uddhṛtya śiro 'vadhāya savye 'ṃse pratiṣṭhāpayati dakṣiṇaṃ kakṣam anvavalambaṃ bhavaty evaṃ yajñopavītī bhavati //
GobhGS, 1, 2, 3.0 savyaṃ bāhum uddhṛtya śiro 'vadhāya dakṣiṇe 'ṃse pratiṣṭhāpayati savyaṃ kakṣam anvavalambaṃ bhavaty evaṃ prācīnāvītī bhavati //
GobhGS, 1, 2, 3.0 savyaṃ bāhum uddhṛtya śiro 'vadhāya dakṣiṇe 'ṃse pratiṣṭhāpayati savyaṃ kakṣam anvavalambaṃ bhavaty evaṃ prācīnāvītī bhavati //
GobhGS, 1, 2, 4.0 pitṛyajñe tv eva prācīnāvītī bhavati //
GobhGS, 1, 2, 28.0 antataḥ pratyupaspṛśya śucir bhavati //
GobhGS, 1, 2, 30.0 ucchiṣṭo haivāto 'nyathā bhavatīti //
GobhGS, 1, 3, 15.0 kāmam gṛhye 'gnau patnī juhuyāt sāyamprātarhomau gṛhāḥ patnī gṛhya eṣo 'gnir bhavatīti //
GobhGS, 1, 3, 16.0 niṣṭhite sāyamāśaprātarāśe bhūtam iti pravācayet //
GobhGS, 1, 3, 17.0 ṛte bhagayā vācā śucir bhūtvā //
GobhGS, 1, 4, 4.0 prājāpatyā pūrvāhutir bhavati sauviṣṭakṛty uttarā //
GobhGS, 1, 4, 8.0 sa yat prathamam nidadhāti sa pārthivo balir bhavaty atha yad dvitīyam sa vāyavyo yat tṛtīyam sa vaiśvadevo yac caturthaṃ sa prājāpatyaḥ //
GobhGS, 1, 4, 9.0 athāparān balīn hared udadhānasya madhyamasya dvārasyābdaivataḥ prathamo balir bhavaty oṣadhivanaspatibhyo dvitīya ākāśāya tṛtīyaḥ //
GobhGS, 1, 4, 10.0 athāparam baliṃ haret śayanam vādhivarcaṃ vā sa kāmāya vā balir bhavati manyave vā //
GobhGS, 1, 4, 12.0 athaitad baliśeṣam adbhir abhyāsicyāvasalavi dakṣiṇā ninayet tat pitṛbhyo bhavati //
GobhGS, 1, 4, 27.0 etasyaiva baliharaṇasyānte kāmam prabruvīta bhavati haivāsya //
GobhGS, 1, 4, 28.0 svayaṃ tv evāsasyaṃ balim hared yavebhyo 'dhy ā vrīhibhyo vrīhibhyo 'dhy ā yavebhyaḥ sa tv āsasyo nāma balir bhavati //
GobhGS, 1, 4, 29.0 dīrghāyur haiva bhavati //
GobhGS, 1, 4, 30.0 viśrāṇite phalīkaraṇānām ācāmasyāpām iti baliṃ haret sa raudro bhavati sa raudro bhavati //
GobhGS, 1, 4, 30.0 viśrāṇite phalīkaraṇānām ācāmasyāpām iti baliṃ haret sa raudro bhavati sa raudro bhavati //
GobhGS, 1, 5, 9.0 dṛśyamāne 'py ekadā gatādhvā bhavatīti //
GobhGS, 1, 5, 10.0 trayaḥ pūrṇamāsīkālā bhavanti saṃdhyā vāstamitoditā voccair vā //
GobhGS, 1, 5, 11.0 atha yad ahaḥ pūrṇo bhavati //
GobhGS, 1, 5, 12.0 pṛthag evaitasya jñānasyādhyāyo bhavati adhīyīta vā tadvidbhyo vā parvāgamayeta //
GobhGS, 1, 5, 13.0 atha yad ahar upavasatho bhavati tad ahaḥ pūrvāhṇa eva prātarāhutiṃ hutvaitad agneḥ sthaṇḍilam gomayena samantaṃ paryupalimpati //
GobhGS, 1, 6, 1.0 mānatantavyo hovācāhutā vā etasya mānuṣy āhutir bhavati ya aupavasathikaṃ nāśnāti //
GobhGS, 1, 6, 2.0 anīśvaro ha kṣodhuko bhavaty akāmyo janānāṃ pāpavasīyasī hāsya prajā bhavati //
GobhGS, 1, 6, 2.0 anīśvaro ha kṣodhuko bhavaty akāmyo janānāṃ pāpavasīyasī hāsya prajā bhavati //
GobhGS, 1, 6, 3.0 ya aupavasathikaṃ bhuṅkta īśvaro ha bhavaty akṣodhukaḥ kāmyo janānāṃ vasīyasī hāsya prajā bhavati //
GobhGS, 1, 6, 3.0 ya aupavasathikaṃ bhuṅkta īśvaro ha bhavaty akṣodhukaḥ kāmyo janānāṃ vasīyasī hāsya prajā bhavati //
GobhGS, 1, 6, 9.0 patnyā vrataṃ bhavatīti //
GobhGS, 1, 6, 11.0 evam evāhitāgner apy upavasatho bhavati //
GobhGS, 1, 7, 28.0 evam ājyasya saṃskaraṇakalpo bhavatīti //
GobhGS, 1, 8, 6.0 madhyāt pūrvārdhāc caturavattī ced bhavati madhyāt pūrvārdhāt paścārdhād iti pañcāvattī ced bhavati //
GobhGS, 1, 8, 6.0 madhyāt pūrvārdhāc caturavattī ced bhavati madhyāt pūrvārdhāt paścārdhād iti pañcāvattī ced bhavati //
GobhGS, 1, 9, 9.0 pākayajñeṣu svayaṃ hotā bhavati //
GobhGS, 1, 9, 18.0 ahutasya prāyaścittaṃ bhavatīti //
GobhGS, 1, 9, 23.0 evam apy asya vrataṃ saṃtataṃ bhavatīti //
GobhGS, 2, 1, 7.0 pāṇāv ādhāya kumāryā upanāmayed ṛtam eva prathamam ṛtam nātyeti kaścanarta iyaṃ pṛthivī śritā sarvam idam asau bhūyād iti tasyā nāma gṛhītvaiṣām ekaṃ gṛhāṇeti brūyāt //
GobhGS, 2, 1, 12.0 pāṇigrahaṇe purastāc chālāyā upalipte 'gnir upasamāhito bhavati //
GobhGS, 2, 1, 17.0 atha yasyāḥ pāṇiṃ grahīṣyan bhavati saśiraskā sāplutā bhavati //
GobhGS, 2, 1, 17.0 atha yasyāḥ pāṇiṃ grahīṣyan bhavati saśiraskā sāplutā bhavati //
GobhGS, 2, 3, 2.0 tatrāgnir upasamāhito bhavati //
GobhGS, 2, 3, 3.0 apareṇāgnim ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaralomāstīrṇaṃ bhavati //
GobhGS, 2, 3, 9.0 dhruvam asi dhruvāhaṃ patikule bhūyāsam amuṣyāsāv iti patināma gṛhṇīyād ātmanaś ca //
GobhGS, 2, 3, 19.0 śvo bhūte vā samaśanīyaṃ sthālīpākaṃ kurvīta //
GobhGS, 2, 5, 8.0 yadartumatī bhavaty uparataśoṇitā tadā sambhavakālaḥ //
GobhGS, 2, 6, 8.0 oṣadhayaḥ sumanaso bhūtvāsyāṃ vīryaṃ samādhatteyaṃ karma kariṣyatītyutthāpya tṛṇaiḥ paridhāyāhṛtya vaihāyasīṃ nidadhyāt //
GobhGS, 2, 7, 16.0 yat tad guhyam eva bhavati //
GobhGS, 2, 8, 9.0 atha yas tat kariṣyan bhavati paścād agner udagagreṣu darbheṣu prāṅ upaviśati //
GobhGS, 2, 9, 2.0 purastācchālāyā upalipte 'gnir upasamāhito bhavati //
GobhGS, 2, 9, 3.0 tatraitāny upakᄆptāni bhavanti //
GobhGS, 2, 9, 9.0 atha yas tat kariṣyan bhavati paścāt prāṅ avatiṣṭhate //
GobhGS, 2, 10, 4.0 ā ṣoḍaśād varṣād brāhmaṇasyānatītaḥ kālo bhavaty ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasya //
GobhGS, 2, 10, 5.0 ata ūrdhvaṃ patitasāvitrīkā bhavanti //
GobhGS, 2, 10, 7.0 yad ahar upaiṣyan māṇavako bhavati praga evainaṃ tad ahar bhojayanti kuśalīkārayanty āplāvayanty alaṃkurvanty ahatena vāsasācchādayanti //
GobhGS, 2, 10, 15.0 purastācchālāyā upalipte 'gnir upasamāhito bhavati //
GobhGS, 2, 10, 47.0 trirātram akṣārālavaṇāśī bhavati //
GobhGS, 3, 1, 15.0 ācāryādhīno bhavānyatrādharmacaraṇāt //
GobhGS, 3, 1, 31.0 ye caranty ekavāsaso bhavanti //
GobhGS, 3, 2, 7.0 athāpi raurukibrāhmaṇaṃ bhavati //
GobhGS, 3, 2, 9.0 śakvarīṇāṃ putrakā vrataṃ pārayiṣṇavo bhavateti //
GobhGS, 3, 2, 22.0 vidyotamānaṃ brūyād evaṃrūpāḥ khalu śakvaryo bhavantīti //
GobhGS, 3, 2, 29.0 evaṃ khalu carataḥ kāmavarṣī parjanyo bhavati //
GobhGS, 3, 2, 39.0 śvo bhūte 'raṇye 'gnim upasamādhāya vyāhṛtibhir hutvāthainam avekṣayet //
GobhGS, 3, 2, 55.0 tatraitāni nityavratāni bhavanti //
GobhGS, 3, 4, 8.0 uttarataḥ purastād vācāryakulasya parivṛtaṃ bhavati //
GobhGS, 3, 4, 13.0 mantravarṇo bhavati //
GobhGS, 3, 4, 28.0 ācāryaṃ sapariṣatkam abhyetyācāryapariṣadam īkṣate yakṣam iva cakṣuṣaḥ priyo vo bhūyāsam iti //
GobhGS, 3, 4, 31.0 goyuktaṃ ratham upasaṃkramya pakṣasī kūbarabāhū vābhimṛśed vanaspate vīḍvaṅgo hi bhūyā iti //
GobhGS, 3, 5, 21.0 tatraite trayaḥ snātakā bhavanti //
GobhGS, 3, 6, 8.0 tatraitāny aharahaḥ kṛtyāni bhavanti //
GobhGS, 3, 8, 8.0 svasti hāsāṃ bhavati //
GobhGS, 3, 9, 18.0 samupaviṣṭeṣu gṛhapatiḥ svastare nyañcau pāṇī pratiṣṭhāpya syonā pṛthivi no bhavety etām ṛcaṃ japati //
GobhGS, 4, 2, 13.0 yathā māṃsābhighārāḥ piṇḍā bhaviṣyantīti //
GobhGS, 4, 3, 29.0 abhūn no dūto haviṣo jātavedā ity ulmukam adbhir abhyukṣya //
GobhGS, 4, 6, 10.0 yaśo 'haṃ bhavāmīti yaśaskāma ādityam upatiṣṭheta pūrvāhṇamadhyandināparāhṇeṣu //
GobhGS, 4, 10, 23.0 ṣaḍ arghyārhā bhavanti //
Gopathabrāhmaṇa
GB, 1, 1, 1, 12.0 tasmāt suvedo 'bhavat //
GB, 1, 1, 1, 14.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 1, 2, 10.0 tasmād dhārā abhavan //
GB, 1, 1, 2, 14.0 tasmāj jāyā abhavan //
GB, 1, 1, 2, 21.0 tasmād āpo 'bhavan //
GB, 1, 1, 3, 6.0 tāḥ śrāntās taptāḥ saṃtaptāḥ sārdham eva retasā dvaidham abhavan //
GB, 1, 1, 4, 18.0 tad yad abravīd athārvāṅ enam etāsv evāpsv anviccheti tad atharvābhavat //
GB, 1, 1, 4, 22.0 tad yad abravīt prajāpateḥ prajāḥ sṛṣṭvā pālayasveti tasmāt prajāpatir abhavat //
GB, 1, 1, 5, 6.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo yān mantrān apaśyat sa ātharvaṇo vedo 'bhavat //
GB, 1, 1, 5, 10.0 sarvair ha vā asyaitair atharvabhiś cātharvaṇaiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 6, 16.0 sarvair ha vā asyaitais tribhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute //
GB, 1, 1, 7, 5.0 yac ca vṛtvātiṣṭhaṃs tad varaṇo 'bhavat //
GB, 1, 1, 7, 7.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 1, 7, 9.0 sa mucyur abhavat //
GB, 1, 1, 7, 11.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 1, 7, 14.0 so 'ṅgaraso 'bhavat //
GB, 1, 1, 7, 16.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 1, 8, 6.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo yān mantrān apaśyat sa āṅgiraso vedo 'bhavat //
GB, 1, 1, 8, 10.0 sarvair ha vā asyaitairaṅgirobhiścāṅgirasaiśca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 9, 4.0 tad vrataṃ sa manasā dhyāyed yad vā ahaṃ kiṃ ca manasā dhyāsyāmi tathaiva tad bhaviṣyati //
GB, 1, 1, 9, 5.0 taddha sma tathaiva bhavati //
GB, 1, 1, 9, 8.0 ṛjyad bhūtaṃ yad asṛjyatedaṃ niveśanam anṛṇaṃ dūram asyeti //
GB, 1, 1, 10, 19.0 sarvair ha vā asyaitaiḥ pañcabhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute //
GB, 1, 1, 11, 5.0 sarvābhir ha vā asyaitābhir āvadbhiś ca parāvadbhiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 13, 15.0 yad vai yajñe 'kuśalā ṛtvijo bhavanty acaritino brahmacaryam aparāgyā vā //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 23, 9.0 kiṃ me pratīvāho bhaviṣyatīti //
GB, 1, 1, 23, 20.0 tasmād oṃkāra ṛcy ṛg bhavati //
GB, 1, 1, 27, 12.0 ākhyātopasargānudāttasvaritaliṅgavibhaktivacanāni ca saṃsthānādhyāyina ācāryāḥ pūrve babhūvuḥ //
GB, 1, 1, 27, 14.0 athāparapakṣīyāṇāṃ kaviḥ pañcālacaṇḍaḥ paripṛcchako babhūvāṃbu pṛthagudgīthadoṣān bhavanto bruvantv iti //
GB, 1, 1, 27, 18.0 varṇānām ayam idaṃ bhaviṣyatīti //
GB, 1, 1, 28, 2.0 dvāparādāv ṛṣīṇām ekadeśo doṣapatir iha cintām āpede tribhiḥ somaḥ pātavyaḥ samāptam iva bhavati //
GB, 1, 1, 28, 8.0 sarveṣām eva śarma bhavānīti //
GB, 1, 1, 28, 11.0 upopasīdāmīti nīcair babhūvuḥ //
GB, 1, 1, 28, 21.0 te tathā vītaśokabhayā babhūvuḥ //
GB, 1, 1, 30, 2.0 ātmānaṃ nirudhya saṃgamamātrīṃ bhūtārthacintāṃ cintayet //
GB, 1, 1, 31, 5.0 duradhīyānaṃ vā ayaṃ bhavantam avocad yo 'yam adyātithir bhavati //
GB, 1, 1, 31, 23.0 sa cet saumya duradhīyāno bhaviṣyaty ācāryovāca brahmacārī brahmacāriṇo sāvitrīṃ prāheti vakṣyati tat tvaṃ brūyād duradhīyānaṃ taṃ vai bhavān maudgalyam avocat //
GB, 1, 1, 32, 1.0 sa tatrājagāma yatretaro babhūva //
GB, 1, 1, 33, 37.0 etaddha smaitad vidvāṃsam opākārim āsastur brahmacārī te saṃsthita ity athaita āsastur ācita iva cito babhūva //
GB, 1, 1, 34, 18.0 vratena vai brāhmaṇaḥ saṃśito bhavati //
GB, 1, 1, 34, 19.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryāḥ prathamaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 34, 19.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryāḥ prathamaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 34, 19.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryāḥ prathamaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 35, 14.0 vratena vai brāhmaṇaḥ saṃśito bhavati //
GB, 1, 1, 35, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryā dvitīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 35, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryā dvitīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 35, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryā dvitīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 36, 14.0 vratena vai brāhmaṇaḥ saṃśito bhavati //
GB, 1, 1, 36, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryās tṛtīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 36, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryās tṛtīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 36, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryās tṛtīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 39, 21.0 athāprīṃgnigamo bhavati tasmād vai vidvān puruṣam idaṃ puṇḍarīkam iti //
GB, 1, 1, 39, 24.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 1, 39, 30.0 sa yad oṃpūrvān mantrān prayuṅkta ā sarvamedhād ete kratava eta evāsya sarveṣu lokeṣu sarveṣu deveṣu sarveṣu vedeṣu sarveṣu bhūteṣu sarveṣu sattveṣu kāmacāraḥ kāmavimocanaṃ bhavaty ardhe ca na pramīyate ya evaṃ veda //
GB, 1, 2, 1, 2.0 tasmin devāḥ saṃmanaso bhavantīti vāyum āha //
GB, 1, 2, 2, 10.0 sa yan mṛgājināni vaste tena tad brahmavarcasam avarunddhe yad asya mṛgeṣu bhavati //
GB, 1, 2, 2, 11.0 sa ha snāto brahmavarcasī bhavati //
GB, 1, 2, 2, 12.0 sa yad aharahar ācāryāya karma karoti tena tad yaśo 'varunddhe yad asyācārye bhavati //
GB, 1, 2, 2, 13.0 sa ha snāto yaśasvī bhavati //
GB, 1, 2, 2, 14.0 sa yat suṣupsur nidrāṃ ninayati tena taṃ svapnam avarunddhe yo 'syājagare bhavati //
GB, 1, 2, 2, 16.0 sa yat kruddho vācā na kaṃcana hinasti puruṣātpuruṣāt pāpīyān iva manyamānas tena taṃ krodham avarunddhe yo 'sya varāhe bhavati //
GB, 1, 2, 2, 19.0 tena tāṃ ślāghām avarunddhe yāsyāpsu bhavati //
GB, 1, 2, 2, 24.0 tena tad rūpam avarunddhe yad asya kumāryāṃ bhavati //
GB, 1, 2, 2, 27.0 tena taṃ puṇyaṃ gandham avarunddhe yo 'syauṣadhivanaspatiṣu bhavati //
GB, 1, 2, 2, 28.0 sa ha snātaḥ puṇyagandhir bhavati //
GB, 1, 2, 3, 2.0 sa yad aharahaḥ samidha āhṛtya sāyaṃ prātar agniṃ paricaret tena taṃ pādam avarunddhe yo 'syāgnau bhavati //
GB, 1, 2, 3, 3.0 sa yad aharahar ācāryāya karma karoti tena taṃ pādam avarunddhe yo 'syācārye bhavati //
GB, 1, 2, 3, 4.0 sa yad aharahar grāmaṃ praviśya bhikṣām eva parīpsati na maithunaṃ tena taṃ pādam avarunddhe yo 'sya grāme bhavati //
GB, 1, 2, 3, 5.0 sa yat kruddho vācā na kaṃcana hinasti puruṣātpuruṣāt pāpīyān iva manyamānas tena taṃ pādam avarunddhe yo 'sya mṛtyau bhavati //
GB, 1, 2, 4, 11.0 tasya ha prajā śvaḥ śvaḥ śreyasī śreyasīha bhavati //
GB, 1, 2, 4, 24.0 na hy etāni vratāni bhavanti //
GB, 1, 2, 6, 8.0 yad upary upasādayej jīmūtavarṣī tad ahaḥ parjanyo bhavati //
GB, 1, 2, 6, 14.0 saptamīṃ nātinayet saptamīm atinayan na brahmacārī bhavati //
GB, 1, 2, 6, 15.0 samidbhaikṣe saptarātram acaritavān brahmacārī punarupaneyo bhavati //
GB, 1, 2, 7, 2.0 yad upariśāyī bhavaty abhīkṣṇaṃ nivāsā jāyante //
GB, 1, 2, 7, 3.0 yad gāyano bhavaty abhīkṣṇaśa ākrandān dhāvante //
GB, 1, 2, 7, 4.0 yan nartano bhavaty abhīkṣṇaśaḥ pretān nirharante //
GB, 1, 2, 7, 5.0 yat saraṇo bhavaty abhīkṣṇaśaḥ prajāḥ saṃviśante //
GB, 1, 2, 8, 1.0 prāṇāpānau janayann iti śaṅkhasya mukhe maharṣer vasiṣṭhasya putra etāṃ vācaṃ sasṛje śītoṣṇāv ihotsau prādurbhaveyātām iti //
GB, 1, 2, 8, 13.0 ulavṛkarkṣutarakṣuḥ śvā varāhacilvaṭibabrukāḥ sarpadaṃṣṭranaḥ saṃhanukṛṇvānāḥ kaśyapatuṅgadarśanāt saraṇavāṭāt siddhir bhavati //
GB, 1, 2, 9, 50.0 ekam eva saṃsthaṃ bhavatīti brāhmaṇam //
GB, 1, 2, 11, 2.0 idaṃ ha tv eva devayajanaṃ yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yatra brāhmaṇasya brāhmaṇatāṃ vidyād brahmā brahmatvaṃ karotīti //
GB, 1, 2, 13, 1.0 nānāpravacanāni ha vā etāni bhūtāni bhavanti //
GB, 1, 2, 14, 19.0 yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yasya śvabhra ūrmo vṛkṣaḥ parvato nadī panthā vā purastāt syāt //
GB, 1, 2, 15, 6.0 prādeśamātrīḥ samidho bhavanti //
GB, 1, 2, 16, 18.0 yo ha vā etam amantravantaṃ brahmaudanam upeyād apaśirasā ha vā asya yajñam upeto bhavati //
GB, 1, 2, 17, 1.0 kimupajña ātreyo bhavatīti //
GB, 1, 2, 18, 32.0 bhaviṣyanti ha vā ato 'nye brāhmaṇā laghusambhāratamāḥ //
GB, 1, 2, 18, 35.0 tasyaiva pada āhitaṃ bhaviṣyatīti //
GB, 1, 2, 19, 4.0 sa ṛgvedo bhūtvā purastāt parītyopātiṣṭhat //
GB, 1, 2, 19, 6.0 sa yajurvedo bhūtvā paścāt parītyopātiṣṭhat //
GB, 1, 2, 19, 8.0 sa sāmavedo bhūtvottarataḥ parītyopātiṣṭhat //
GB, 1, 2, 19, 10.0 sa indra uṣṇīṣī brahmavedo bhūtvā dakṣiṇataḥ parītyopātiṣṭhat //
GB, 1, 2, 19, 12.0 tad yad indra uṣṇīṣī brahmavedo bhūtvā dakṣiṇataḥ parītyopātiṣṭhat tad brahmābhavat //
GB, 1, 2, 19, 12.0 tad yad indra uṣṇīṣī brahmavedo bhūtvā dakṣiṇataḥ parītyopātiṣṭhat tad brahmābhavat //
GB, 1, 2, 19, 16.0 taṃ yad dakṣiṇato viśve devā upāsīdaṃs tat sadasyo 'bhavat //
GB, 1, 2, 19, 26.0 asyām eva māṃ hotrāyām indrabhūtaṃ punanta stuvantaḥ śaṃsantas tiṣṭheyur iti //
GB, 1, 2, 19, 27.0 taṃ tasyām eva hotrāyām indrabhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhan //
GB, 1, 2, 19, 28.0 taṃ yat tasyām eva hotrāyām indrabhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tad brāhmaṇācchaṃsy abhavat //
GB, 1, 2, 19, 28.0 taṃ yat tasyām eva hotrāyām indrabhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tad brāhmaṇācchaṃsy abhavat //
GB, 1, 2, 19, 34.0 asyām eva māṃ hotrāyāṃ vāyubhūtaṃ punanta stuvantaḥ śaṃsantas tiṣṭheyur iti //
GB, 1, 2, 19, 35.0 taṃ tasyām eva hotrāyāṃ vāyubhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhan //
GB, 1, 2, 19, 36.0 taṃ yat tasyām eva hotrāyāṃ vāyubhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tat potābhavat //
GB, 1, 2, 19, 36.0 taṃ yat tasyām eva hotrāyāṃ vāyubhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tat potābhavat //
GB, 1, 2, 19, 42.0 asyām eva māṃ hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsantas tiṣṭheyur iti //
GB, 1, 2, 19, 43.0 taṃ tasyām eva hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsanto 'tiṣṭhan //
GB, 1, 2, 19, 44.0 taṃ yat tasyām eva hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tad āgnīdhro 'bhavat //
GB, 1, 2, 19, 44.0 taṃ yat tasyām eva hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tad āgnīdhro 'bhavat //
GB, 1, 2, 20, 13.0 sātmā apitvam abhavat //
GB, 1, 2, 20, 17.0 so 'śvo bhavat //
GB, 1, 2, 20, 18.0 tasmād aśvo vahena rathaṃ na bhavati pṛṣṭhena sādinam //
GB, 1, 2, 21, 4.0 tasmād aśvaḥ paśūnāṃ jighatsutamo bhavati //
GB, 1, 2, 21, 9.0 sa raso 'bhavat //
GB, 1, 2, 21, 12.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 2, 21, 18.0 indrasyaujo marutām anīkam iti ratham abhihutya tam etayarcātiṣṭhad vanaspate vīḍvaṅgo hi bhūyāḥ iti //
GB, 1, 2, 21, 34.0 yan nādhatta tad āglābhavat //
GB, 1, 2, 21, 35.0 tad āglā bhūtvā sā samudraṃ prāviśat //
GB, 1, 2, 21, 48.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 2, 21, 49.0 ya eṣa brāhmaṇo gāyano nartano vā bhavati tam āglāgṛdha ity ācakṣate //
GB, 1, 2, 22, 11.0 teṣām eṣo 'gniḥ sāṃtapanaḥ śreṣṭho bhavati //
GB, 1, 2, 23, 2.0 eṣa ha vai sāṃtapano 'gnir yad brāhmaṇo yasya garbhādhānapuṃsavanasīmantonnayanajātakarmanāmakaraṇaniṣkramaṇānnaprāśanagodānacūḍākaraṇopanayanāplavanāgnihotravratacaryādīni kṛtāni bhavanti sa sāṃtapanaḥ //
GB, 1, 2, 23, 4.0 tad yathā kumbhe loṣṭaḥ prakṣipto naiva śaucārthāya kalpate naiva śasyaṃ nirvartayaty evam evāyaṃ brāhmaṇo 'nagnikas tasya brāhmaṇasyānagnikasya naiva daivaṃ dadyān na pitryaṃ na cāsya svādhyāyāśiṣo na yajñāśiṣaḥ svargaṃgamā bhavanti //
GB, 1, 3, 1, 2.0 tasmād yajñās tadbhūmer unnatataram iva bhavati yatra bhṛgvaṅgiraso viṣṭhāḥ //
GB, 1, 3, 5, 5.0 ājyaṃ ha vai hotur babhūva //
GB, 1, 3, 5, 6.0 praugaṃ potur vaiśvadevaṃ ha vai hotur babhūva //
GB, 1, 3, 5, 8.0 marutvatīyaṃ ha vai hotur babhūva //
GB, 1, 3, 5, 11.0 tasmād ete saṃśaṃsukā iva bhavanti yaddhotā potā neṣṭā //
GB, 1, 3, 6, 2.0 tasya ha niṣka upāhito babhūvopavādād bibhyato yo mā brāhmaṇo 'nūcāna upavadiṣyati tasmā etaṃ pradāsyāmīti //
GB, 1, 3, 7, 2.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajāḥ śirastaḥ prathamaṃ palitā bhavanti kasmād antataḥ sarvā eva palitā bhavanti //
GB, 1, 3, 7, 2.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajāḥ śirastaḥ prathamaṃ palitā bhavanti kasmād antataḥ sarvā eva palitā bhavanti //
GB, 1, 3, 7, 10.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saṃtatam iva śarīraṃ bhavati kasmād āsām asthīni dṛḍhatarāṇīva bhavanti //
GB, 1, 3, 7, 10.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saṃtatam iva śarīraṃ bhavati kasmād āsām asthīni dṛḍhatarāṇīva bhavanti //
GB, 1, 3, 8, 6.0 tatrāpavavrāja yatretaro babhūva //
GB, 1, 3, 8, 9.0 te mitha eva cikrandeyurviprāpavavraja yatretaro babhūva //
GB, 1, 3, 9, 3.0 yat prāg barhiṣaḥ prastaram anupraharati tasmād imāḥ prajāḥ śirastaḥ prathamaṃ palitā bhavanti //
GB, 1, 3, 9, 4.0 yad antataḥ sarvam evānupraharati tasmād antataḥ sarva eva palitā bhavanti //
GB, 1, 3, 9, 5.0 yat prayājā apuronuvākyāvanto bhavanti tasmād imāḥ prajā adantikā jāyante //
GB, 1, 3, 9, 6.0 yaddhavīṃṣi puronuvākyāvanti bhavanti tasmād āsām aparam iva jāyante //
GB, 1, 3, 9, 7.0 yad anuyājā apuronuvākyāvanto bhavanti tasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante //
GB, 1, 3, 9, 8.0 yat patnīsaṃyājāḥ puronuvākyāvanto bhavanti tasmād āsāṃ punar eva jāyante //
GB, 1, 3, 9, 9.0 yat samiṣṭayajur apuronuvākyāvad bhavati tasmād antataḥ sarva eva prabhidyante //
GB, 1, 3, 9, 16.0 yat sāmidhenīḥ saṃtanvann anvāha tasmād āsāṃ saṃtatam iva śarīraṃ bhavati //
GB, 1, 3, 9, 17.0 yat sāmidhenyaḥ kāṣṭhahaviṣo bhavanti tasmād āsām asthīni dṛḍhatarāṇīva bhavanti //
GB, 1, 3, 9, 17.0 yat sāmidhenyaḥ kāṣṭhahaviṣo bhavanti tasmād āsām asthīni dṛḍhatarāṇīva bhavanti //
GB, 1, 3, 9, 18.0 yat prayājā ājyahaviṣo bhavanti tasmād āsāṃ prathame vayasi retaḥ siktaṃ na sambhavati //
GB, 1, 3, 9, 20.0 yad anuyājā ājyahaviṣo bhavanti tasmād āsām uttame vayasi retaḥ siktaṃ na sambhavati //
GB, 1, 3, 10, 14.0 tad yad ādityaṃ purastāt paryantaṃ na paśyanti tasmād ajyotiṣka utkaro bhavati //
GB, 1, 3, 13, 33.0 mogham asyeṣṭaṃ ca hutaṃ ca bhavati yo 'vidvāñ juhoti //
GB, 1, 3, 14, 29.0 sadeṣṭaṃ sadā hutaṃ sadāśitaṃ pāyitam agnihotraṃ bhavati ya evaṃ veda yaś caivaṃ vidvān agnihotraṃ juhotīti brāhmaṇam //
GB, 1, 3, 15, 14.0 sa bhūyiṣṭho 'bhavat //
GB, 1, 3, 16, 17.0 sarvacchandasāṃ vedeṣu samāsabhūtaikocchvāsā varṇānte catvāro vedāḥ śarīre //
GB, 1, 3, 16, 20.0 sā svāhā sā svadhā yajñeṣu vaṣaṭkārabhūtā prayujyate //
GB, 1, 3, 18, 38.0 atha yad ato 'nyathāśīliko vā pāpakṛto vā hutādo vānyajanā vā vimathnīrann evam evaiṣāṃ paśur vimathito bhavaty asvargyaḥ //
GB, 1, 3, 19, 5.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 3, 19, 6.0 kasya sviddhetor dīkṣito 'pratyutthāyiko bhavaty anabhivādukaḥ pratyuttheyo 'bhivādyaḥ //
GB, 1, 3, 19, 7.0 ye pratyuttheyā abhivādyās ta enam āviṣṭā bhavanty atharvāṅgirasaḥ //
GB, 1, 3, 19, 17.0 kasya sviddhetor dīkṣito 'nāśyanno bhavati nāsya nāma gṛhṇanti //
GB, 1, 3, 19, 18.0 annastho nāmastho bhavatīty āhus tasya ye 'nnam adanti te 'sya pāpmānam adanti //
GB, 1, 3, 19, 20.0 athāpi vedānāṃ garbhabhūto bhavatīty āhuḥ //
GB, 1, 3, 19, 20.0 athāpi vedānāṃ garbhabhūto bhavatīty āhuḥ //
GB, 1, 3, 19, 21.0 tasyājātasyāvijñātasyākrītasomasyābhojanīyaṃ bhavatīty āhuḥ //
GB, 1, 3, 19, 22.0 sa dīkṣāṇāṃ prātar jāyate somaṃ krīṇanti tasya jātasya vijñātasya krītasomasya bhojanīyaṃ bhavatīty āhuḥ //
GB, 1, 3, 19, 23.0 kasya sviddhetoḥ saṃsavāḥ parijihīrṣitā bhavanti //
GB, 1, 3, 19, 24.0 yataro vīryavattaro bhavati sa parasya yajñaṃ parimuṣṇāti //
GB, 1, 3, 19, 29.0 teṣāṃ sarvarasabhakṣāḥ pitṛpitāmahā bhavanti //
GB, 1, 3, 20, 9.0 athavā u ekaṃ dīkṣayiṣyatha te vā ahīnartvijo gṛhapatayo bhaviṣyatha //
GB, 1, 3, 20, 16.0 te vai brāhmaṇānām abhimantāro bhaviṣyatha //
GB, 1, 3, 20, 17.0 reto ha vo ya etasmin saṃvatsare brāhmaṇās tad abhaviṣyaṃs te bodhimatā bhaviṣyatheti //
GB, 1, 3, 20, 17.0 reto ha vo ya etasmin saṃvatsare brāhmaṇās tad abhaviṣyaṃs te bodhimatā bhaviṣyatheti //
GB, 1, 3, 20, 19.0 te vai dīkṣitā avakīrṇino bhaviṣyatha //
GB, 1, 3, 20, 21.0 tiro vai devayānaḥ panthā bhaviṣyatīti //
GB, 1, 3, 22, 1.0 agnihotraṃ ca mā paurṇamāsaś ca yajñaḥ purastāt pratyañcam ubhau kāmaprau bhūtvā kṣityā sahāviśatām //
GB, 1, 3, 22, 6.0 cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam ubhau kāmaprau bhūtvākṣityā sahāviśatām iti khalu ha vai dīkṣito ya ātmani vasūni dhatte na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum //
GB, 1, 3, 22, 6.0 cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam ubhau kāmaprau bhūtvākṣityā sahāviśatām iti khalu ha vai dīkṣito ya ātmani vasūni dhatte na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum //
GB, 1, 4, 7, 19.0 sa ya evam etad agniṣṭomasya janma vedāgniṣṭomena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 8, 2.0 śraddhā devī devatā bhavanti //
GB, 1, 4, 8, 5.0 aditir devī devatā bhavanti //
GB, 1, 4, 8, 8.0 somo devo devatā bhavanti //
GB, 1, 4, 8, 11.0 viṣṇur devo devatā bhavanti //
GB, 1, 4, 8, 14.0 ādityo devo devatā bhavanti //
GB, 1, 4, 8, 17.0 svadhā devī devatā bhavanti //
GB, 1, 4, 8, 20.0 agnīṣomau devau devate bhavanti //
GB, 1, 4, 8, 23.0 prātaryāvāṇo devā devatā bhavanti //
GB, 1, 4, 8, 26.0 vasavo devā devatā bhavanti //
GB, 1, 4, 8, 29.0 rudrā devā devatā bhavanti //
GB, 1, 4, 8, 32.0 ādityā devā devatā bhavanti //
GB, 1, 4, 8, 35.0 varuṇo devo devatā bhavanti //
GB, 1, 4, 8, 38.0 aditir devī devatā bhavanti //
GB, 1, 4, 8, 41.0 mitrāvaruṇau devau devate bhavanti //
GB, 1, 4, 8, 44.0 tvaṣṭā devo devatā bhavanti //
GB, 1, 4, 8, 46.0 atha yad devikāhavirbhiś caranti yā etā upasatsu bhavanty agniḥ somo viṣṇur iti devyo devikā devatā bhavanti //
GB, 1, 4, 8, 46.0 atha yad devikāhavirbhiś caranti yā etā upasatsu bhavanty agniḥ somo viṣṇur iti devyo devikā devatā bhavanti //
GB, 1, 4, 8, 49.0 kāmo devo devatā bhavanti //
GB, 1, 4, 8, 52.0 svargo loko devo devatā bhavanti //
GB, 1, 4, 8, 57.0 agniṣṭomena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 9, 19.0 sa ya evam etat saṃvatsarasya janma veda saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 10, 2.0 ahorātrau devau devate bhavanti //
GB, 1, 4, 10, 5.0 ardhamāsā devā devatā bhavanti //
GB, 1, 4, 10, 8.0 brahmā devo devatā bhavanti //
GB, 1, 4, 10, 11.0 kṣatraṃ devo devatā bhavanti //
GB, 1, 4, 10, 14.0 agnir devo devatā bhavanti //
GB, 1, 4, 10, 17.0 āpo devyo devatā bhavanti //
GB, 1, 4, 10, 20.0 sūryo devo devatā bhavanti //
GB, 1, 4, 10, 24.0 indro devo devatā bhavanti //
GB, 1, 4, 10, 28.0 mitrāvaruṇau devau devate bhavanti //
GB, 1, 4, 10, 31.0 viśve devā devatā bhavanti //
GB, 1, 4, 10, 34.0 diśo devyo devatā bhavanti //
GB, 1, 4, 10, 37.0 ime lokā devā devatā bhavanti //
GB, 1, 4, 10, 40.0 saṃvatsaro devo devatā bhavanti //
GB, 1, 4, 10, 43.0 prajāpatir devo devatā bhavanti //
GB, 1, 4, 10, 46.0 svargo loko devo devatā bhavanti //
GB, 1, 4, 10, 51.0 saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 13, 6.0 tathā hāsya satyena tapasā vratena cābhijitam avaruddhaṃ bhavati ya evaṃ veda //
GB, 1, 4, 14, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 15, 1.0 atha yac caturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 16, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 16, 3.0 tad āhuḥ kati saṃvatsarasya parāñcy ahāni bhavanti katy arvāñci //
GB, 1, 4, 17, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 17, 10.0 tad apy etad ṛcoktaṃ śatam innu śarado anti devā yatrā naś cakrā jarasaṃ tanūnāṃ putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantor iti //
GB, 1, 4, 23, 7.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 5, 1, 2.0 ṣaḍḍhyahāni bhavanti jyotir gaur āyur gaur āyur jyotiḥ //
GB, 1, 5, 1, 4.0 pañca hyevāhāni bhavanti //
GB, 1, 5, 1, 7.0 catvāro hi stomā bhavanti trivṛt pañcadaśaḥ saptadaśa ekaviṃśa eva //
GB, 1, 5, 1, 11.0 dve hyeva sāmanī bhavato bṛhadrathantare eva //
GB, 1, 5, 3, 10.0 śira eva trivṛt trivṛtaṃ hy eva śiro bhavati tvag asthi majjā mastiṣkam //
GB, 1, 5, 3, 11.0 grīvāḥ pañcadaśaś caturdaśa hy evaitasyāṃ karūkarāṇi bhavanti //
GB, 1, 5, 3, 19.0 viṃśatir hy evaitasyāntara udare kuntāpāni bhavanty udaram ekaviṃśam //
GB, 1, 5, 3, 25.0 dvātriṃśatir hy evaitasya pṛṣṭīkuṇḍīlāni bhavanti //
GB, 1, 5, 6, 8.0 sa ya evam etāṃ saṃvatsarasya samatāṃ veda saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 7, 19.0 sa ya evam etān yajñakramān veda yajñena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 9, 1.0 yad vai saṃvatsarāya saṃvatsarasado dīkṣante katham eṣām agnihotram anantaritaṃ bhavati //
GB, 1, 5, 9, 3.0 katham eṣāṃ darśo 'nantarito bhavati //
GB, 1, 5, 9, 5.0 katham eṣāṃ paurṇamāsam anantaritaṃ bhavati //
GB, 1, 5, 9, 7.0 katham eṣām āgrayaṇam anantaritaṃ bhavati //
GB, 1, 5, 9, 9.0 katham eṣāṃ cāturmāsyāny anantaritāni bhavanti //
GB, 1, 5, 9, 11.0 katham eṣāṃ paśubandho 'nantarito bhavati //
GB, 1, 5, 9, 13.0 katham eṣāṃ saumyo 'dhvaro 'nantarito bhavati //
GB, 1, 5, 9, 15.0 katham eṣāṃ gṛhamedho 'nantarito bhavati //
GB, 1, 5, 9, 17.0 katham eṣāṃ pitṛyajño 'nantarito bhavati //
GB, 1, 5, 9, 19.0 katham eṣāṃ mithunam anantaritaṃ bhavati //
GB, 1, 5, 9, 22.0 sa ya evam etāṃ saṃvatsare yajñakratūnām apītiṃ veda yajñena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 10, 7.0 tā vā etāḥ pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍ yaja ye yajāmahe vauṣaḍ iti //
GB, 1, 5, 10, 11.0 te hyeva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi //
GB, 1, 5, 10, 18.0 te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi //
GB, 1, 5, 10, 22.0 te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi //
GB, 1, 5, 10, 29.0 te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi //
GB, 1, 5, 10, 33.0 te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi //
GB, 1, 5, 11, 5.0 ete ha vā avidvāṃso yatrānṛgviddhotā bhavaty ayajurvid adhvaryur asāmavid udgātābhṛgvaṅgirovid brahmā //
GB, 1, 5, 11, 7.0 yathā sūtre maṇir iva sūtram etāny ukthāhāni bhavanti sūtram iva vā maṇāv iti //
GB, 1, 5, 12, 3.0 eṣa ha vā agnir bhūtvāsmiṃlloke saṃśāyayati //
GB, 1, 5, 13, 3.0 eṣa ha vai vāyurbhūtvāntarikṣaloke saṃrājati //
GB, 1, 5, 14, 3.0 eṣa ha vai sūryo bhūtvāmuṣmiṃlloke svarati //
GB, 1, 5, 14, 7.0 eṣa ha vai candramā bhūtvā sarvāṃllokān gacchati //
GB, 1, 5, 21, 4.0 tā vā etāḥ pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍ yaja ye yajāmahe vauṣaḍ iti //
GB, 1, 5, 21, 9.0 ya eti saṃyajati sa bhavati yaś ca na brūte yaś ca na brūta iti brāhmaṇam //
GB, 1, 5, 23, 9.1 ṣaṭṣaṣṭiś ca dve ca śate bhavata stutaśastrāṇām ayutaṃ caikam asya /
GB, 1, 5, 24, 15.1 ekonaviṃśaḥ śamitā babhūva viṃśo yajñe gṛhapatir eva sunvan /
GB, 2, 1, 1, 30.0 te vai dvādaśa bhavanti //
GB, 2, 1, 2, 6.0 tat prāśitram abhavat //
GB, 2, 1, 3, 21.0 yavamātraṃ bhavati //
GB, 2, 1, 7, 7.0 tato devā abhavan parāsurāḥ //
GB, 2, 1, 7, 8.0 sa ya evaṃ vidvān etam odanaṃ pacati bhavaty ātmanā parāsyāpriyo bhrātṛvyo bhavati //
GB, 2, 1, 7, 8.0 sa ya evaṃ vidvān etam odanaṃ pacati bhavaty ātmanā parāsyāpriyo bhrātṛvyo bhavati //
GB, 2, 1, 11, 4.0 neṣṭir bhavati na yajñaḥ //
GB, 2, 1, 11, 13.0 yam adyejānaṃ paścāccandramā abhyudiyād asmā asmiṃlloka ārdhukaṃ bhavati //
GB, 2, 1, 16, 7.0 anusṛṣṭo bhavati //
GB, 2, 1, 18, 3.0 aprati ha bhavaty etena yajamāno bhrātṛvyaṃ jayati //
GB, 2, 1, 18, 4.0 saṃgrāme juhuyād aprati ha bhavati //
GB, 2, 1, 18, 6.0 sa rāṣṭry abhavat //
GB, 2, 1, 18, 8.0 rāṣṭrī ha bhavati //
GB, 2, 1, 19, 4.0 tad yathā pravṛttasyāntau sametau syātām evam evaitat saṃvatsarasyāntau sametau bhavataḥ //
GB, 2, 1, 19, 9.0 tāny etāny aṣṭau havīṃṣi bhavanti //
GB, 2, 1, 19, 10.0 aṣṭau vai catasṛṇāṃ paurṇamāsīnāṃ havīṃṣi bhavanti //
GB, 2, 1, 19, 17.0 atha yat sadvantāv ājyabhāgāv asi santīti vai sadvantau bhavataḥ //
GB, 2, 1, 20, 22.0 atra devāḥ sāśvā abhīṣṭāḥ prītā bhavanti //
GB, 2, 1, 20, 23.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe vaiśvadeveneṣṭaṃ bhavati //
GB, 2, 1, 21, 17.0 samānāni tv eva pañca saṃcarāṇi havīṃṣi bhavanti pauṣṇāntāni //
GB, 2, 1, 22, 1.0 atha yad aindrāgno dvādaśakapālo bhavati balaṃ vai teja indrāgnī //
GB, 2, 1, 22, 17.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe varuṇapraghāsair iṣṭaṃ bhavati //
GB, 2, 1, 23, 12.0 atha yacchvo bhūte gṛhamedhīyasya niṣkāśamiśreṇa pūrṇadarveṇa caranti pūrvedyuḥ karmaṇaivaitat prātaḥkarmopasaṃtanvanti //
GB, 2, 1, 23, 18.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi samānāni tv eva ṣaṭsaṃcarāṇi havīṃṣi bhavanty aindrāgnāntāni //
GB, 2, 1, 24, 11.0 agner hy eṣa mahimā bhavati //
GB, 2, 1, 25, 1.0 atha yaj jīvanavantāv ājyabhāgau bhavato yajamānam eva taj jīvayati //
GB, 2, 1, 25, 2.0 atha yad ekaikasya haviṣas tisrastisro yājyā bhavanti hvayaty evainān prathamayā //
GB, 2, 1, 25, 30.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe sākamedhair iṣṭaṃ bhavati //
GB, 2, 1, 26, 5.0 yady u na mathyate paurṇamāsam eva tantraṃ bhavati //
GB, 2, 2, 1, 7.0 āyuṣmān bhavati //
GB, 2, 2, 1, 11.0 prajāvān bhavati //
GB, 2, 2, 1, 15.0 paśumān bhavati //
GB, 2, 2, 1, 25.0 prajāvān mithunavān bhavati ya evaṃ veda yaś caivaṃ vidvān etam ālabhate //
GB, 2, 2, 2, 7.0 tato devā abhavan parāsurāḥ //
GB, 2, 2, 2, 10.0 bhavaty ātmanā parāsyāpriyo bhrātṛvyo bhavati //
GB, 2, 2, 2, 10.0 bhavaty ātmanā parāsyāpriyo bhrātṛvyo bhavati //
GB, 2, 2, 5, 6.0 tad vai khalu chidraṃ bhavaty ṛtvigyajamānavimānād vai //
GB, 2, 2, 5, 10.0 tasya pramādād yadi vāpy asāṃnidhyād yathā bhinnā naur agādhe mahaty udake saṃplaven matsyakacchapaśiṃśumāranakramakarapurīkayajaṣarajasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvinām //
GB, 2, 2, 5, 11.0 evaṃ khalv api yajñaś chinnabhinno 'padhvasta utpātādbhuto bahulo 'tharvabhir asaṃskṛto 'suragandharvayakṣarākṣasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvināṃ //
GB, 2, 2, 6, 1.0 yajño vai devebhya udakrāman na vo 'ham annaṃ bhaviṣyāmīti //
GB, 2, 2, 6, 2.0 neti devā abruvann annam eva no bhaviṣyasīti //
GB, 2, 2, 6, 6.0 na vai na itthaṃ vihṛto 'laṃ bhaviṣyati //
GB, 2, 2, 6, 31.0 tad āhur na prathamayajñe pravargyaṃ kurvītānupanāmukā ha vā enam uttare yajñakratavo bhavantīti //
GB, 2, 2, 7, 24.0 tato devā abhavan parāsurāḥ //
GB, 2, 2, 8, 9.0 yad agnim anty upasadāṃ pratīkāni bhavanti yathā kṣetrapatiḥ kṣetre 'nvavanayaty evam evaitad agninā mukhenemāṃllokān abhinayanto yanti //
GB, 2, 2, 10, 19.0 sarvā ha vā asya yajñasya tanvaḥ prayuktā bhavanti sarvā āptāḥ sarvā avaruddhāḥ //
GB, 2, 2, 10, 27.0 ṛdhyate brahmaṇe yasyaivaṃ vidvān brahmā bhavati //
GB, 2, 2, 11, 9.0 tato devā abhavan parāsurāḥ //
GB, 2, 2, 11, 10.0 sa ya evaṃ vidvāṃs tira upary asurebhyo yajñaṃ tanute bhavaty ātmanā parāsyāpriyo bhrātṛvyo bhavati //
GB, 2, 2, 11, 10.0 sa ya evaṃ vidvāṃs tira upary asurebhyo yajñaṃ tanute bhavaty ātmanā parāsyāpriyo bhrātṛvyo bhavati //
GB, 2, 2, 11, 14.0 sayajño bhavati //
GB, 2, 2, 12, 1.1 yatra vijānāti brahmant somo 'skann iti tam etayālabhyābhimantrayate abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ /
GB, 2, 2, 12, 3.0 yad evāsyāvaskannaṃ bhavati tad evāsyaitad agnau svagākaroti //
GB, 2, 2, 12, 12.0 tad yathā vaṣaṭkṛtaṃ svāhākṛtaṃ hutam evaṃ bhavati //
GB, 2, 2, 14, 25.0 indriyavān ṛddhimān vaśīyān bhavati ya evaṃ veda yaś caivaṃ vidvānt stomabhāgair yajate //
GB, 2, 2, 16, 11.0 atho saṃbhavaty evam evaitat //
GB, 2, 2, 17, 5.0 juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā vāce svāhā vācaspataye svāhā sarasvatyai svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti //
GB, 2, 2, 20, 5.0 kathaṃ teṣām aindryo bhavanti //
GB, 2, 2, 20, 26.0 evam u haitā aindryo bhavanti //
GB, 2, 2, 20, 29.0 tasmād etābhis trayam avāptaṃ bhavati //
GB, 2, 2, 21, 10.0 evam u haitā abhitṛṇṇavatyo bhavanti //
GB, 2, 2, 21, 13.0 tad yad etābhir mādhyaṃdinaṃ savanam abhyatṛṇat tasmād etā abhitṛṇṇavatyo bhavanti //
GB, 2, 2, 22, 4.0 kathaṃ teṣām aindrārbhavyo bhavanti //
GB, 2, 2, 22, 23.0 evam u haitā aindrārbhavyo bhavanti //
GB, 2, 2, 23, 8.0 yady u vai svayaṃ vai dṛṣṭaṃ bhavati na bahūnāṃ janānām eṣa śraddadhāti //
GB, 2, 2, 23, 10.0 satyottarā haivaiṣāṃ vāg uditā bhavati //
GB, 2, 2, 24, 5.0 yo ha vai pūrvedyur devatāḥ parigṛhṇāti tasya śvo bhūte yajñam āgacchanti //
GB, 2, 3, 3, 11.0 pāpīyān vaṣaṭkartā bhavati pāpīyān yasmai vaṣaṭkaroti //
GB, 2, 3, 3, 13.0 kiṃ svit sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya vaṣaṭkartā bhavati //
GB, 2, 3, 3, 15.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsyarcaṃ brūyāt tathaivāsya vaṣaṭkuryāt //
GB, 2, 3, 6, 7.1 śaṃ no bhava hṛda āpīta indo piteva soma sūnave suśevaḥ /
GB, 2, 3, 7, 20.0 yas taṃ tatra brūyād asaṃsthitān ṛtūn samatiṣṭhipad duḥṣamaṃ bhaviṣyatīti śaśvat tathā syāt //
GB, 2, 3, 9, 6.0 tasmād u ya eva pitā putrāṇāṃ sūrkṣati sa śreṣṭho bhavati //
GB, 2, 3, 9, 13.0 tato vai sa devānāṃ śreṣṭho 'bhavat //
GB, 2, 3, 9, 16.0 tathā hāsya prīto hiṃkāro bhavati //
GB, 2, 3, 13, 3.0 tau sayujau sabalau bhūtvā prāsahā mṛtyumatyaitām //
GB, 2, 3, 14, 5.0 tau sayujau sabalau bhūtvā prāsahā mṛtyumatyaitām //
GB, 2, 3, 15, 3.0 tau sayujau sabalau bhūtvā prāsahā mṛtyumatyaitām //
GB, 2, 3, 17, 15.0 hiraṇyaṃ haste bhavati //
GB, 2, 3, 18, 18.0 yas tāṃ punaḥ pratigṛhṇīyād vyāghry enaṃ bhūtvā pravlīnīyāt //
GB, 2, 3, 20, 8.0 te dve bhūtvopāvadatām //
GB, 2, 3, 20, 10.0 tās tisro bhūtvopāvadan //
GB, 2, 3, 20, 11.0 yat tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavat //
GB, 2, 3, 20, 14.0 tisṛbhir hi sāma saṃmitaṃ bhavati //
GB, 2, 3, 20, 15.0 tasmād ekasya bahvyo jāyā bhavanti //
GB, 2, 3, 20, 17.0 yad vai tat sā cāmaś ca samavadatāṃ tat sāmābhavat //
GB, 2, 3, 20, 19.0 sāman bhavati //
GB, 2, 3, 20, 21.0 yo vai bhavati sa sāman bhavati //
GB, 2, 3, 20, 21.0 yo vai bhavati sa sāman bhavati //
GB, 2, 3, 20, 23.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvaś ca hiṃkāraś ca prastāvaś ca prathamā carg udgīthaś ca madhyamā ca pratīhāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca te yat pañcānyad bhūtvā pañcānyad bhūtvākalpetāṃ tasmād āhuḥ pāṅkto yajñaḥ //
GB, 2, 3, 20, 23.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvaś ca hiṃkāraś ca prastāvaś ca prathamā carg udgīthaś ca madhyamā ca pratīhāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca te yat pañcānyad bhūtvā pañcānyad bhūtvākalpetāṃ tasmād āhuḥ pāṅkto yajñaḥ //
GB, 2, 3, 20, 23.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvaś ca hiṃkāraś ca prastāvaś ca prathamā carg udgīthaś ca madhyamā ca pratīhāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca te yat pañcānyad bhūtvā pañcānyad bhūtvākalpetāṃ tasmād āhuḥ pāṅkto yajñaḥ //
GB, 2, 3, 20, 23.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvaś ca hiṃkāraś ca prastāvaś ca prathamā carg udgīthaś ca madhyamā ca pratīhāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca te yat pañcānyad bhūtvā pañcānyad bhūtvākalpetāṃ tasmād āhuḥ pāṅkto yajñaḥ //
GB, 2, 3, 20, 30.0 dvāv ivāgre bhavataḥ //
GB, 2, 3, 23, 22.0 yad v eva niṣkevalyāni yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asyety ṛcābhyanūktam //
GB, 2, 4, 1, 1.0 oṃ kayā naś citra ā bhuvat kayā tvaṃ na ūtyeti maitrāvaruṇasya stotriyānurūpau //
GB, 2, 4, 5, 13.0 prajāvān prajanayiṣṇur bhavati prajātyai //
GB, 2, 4, 6, 3.0 droṇakalaśe dhānā bhavanti //
GB, 2, 4, 7, 5.0 abhūd devaḥ savitā vandyo nu na iti juhoti //
GB, 2, 4, 8, 5.0 ihaiva sanyamaṃ kusīdaṃ niravadāyānṛṇo bhūtvā svargaṃ lokam eti //
GB, 2, 4, 9, 2.0 yadi dahati puṇyasamaṃ bhavati //
GB, 2, 4, 9, 3.0 yadi na dahati pāpasamaṃ bhavati //
GB, 2, 4, 10, 7.0 atha yaddhedaṃ tṛtīyasavane saṃtvaramāṇāś caranti tasmāddhedaṃ pratyañci dīrghāraṇyāni bhavanti //
GB, 2, 4, 10, 9.0 evam u ha yajamāno 'pramāyuko bhavati //
GB, 2, 4, 10, 20.0 etat suśastataram iva bhavati //
GB, 2, 4, 11, 14.0 so 'gnir aśvo bhūtvā prathamaḥ prajigāya //
GB, 2, 4, 11, 15.0 yad agnir aśvo bhūtvā prathamaḥ prajigāya tasmād āgneyībhir ukthāni praṇayanti //
GB, 2, 4, 11, 16.0 yad agnir aśvo bhūtvā prathamaḥ prajigāya tasmāt sākamaśvam //
GB, 2, 4, 13, 5.0 dve dve ukthamukhe bhavatas tad yad dve dve //
GB, 2, 4, 14, 1.0 atha yad aindrāvāruṇaṃ maitrāvaruṇasyokthaṃ bhavaty aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavaty aindrāvaiṣṇavam acchāvākasyokthaṃ bhavati dve saṃśasyaṃsta aindraṃ ca vāruṇaṃ caikam aindrāvāruṇaṃ bhavati //
GB, 2, 4, 14, 1.0 atha yad aindrāvāruṇaṃ maitrāvaruṇasyokthaṃ bhavaty aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavaty aindrāvaiṣṇavam acchāvākasyokthaṃ bhavati dve saṃśasyaṃsta aindraṃ ca vāruṇaṃ caikam aindrāvāruṇaṃ bhavati //
GB, 2, 4, 14, 1.0 atha yad aindrāvāruṇaṃ maitrāvaruṇasyokthaṃ bhavaty aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavaty aindrāvaiṣṇavam acchāvākasyokthaṃ bhavati dve saṃśasyaṃsta aindraṃ ca vāruṇaṃ caikam aindrāvāruṇaṃ bhavati //
GB, 2, 4, 14, 1.0 atha yad aindrāvāruṇaṃ maitrāvaruṇasyokthaṃ bhavaty aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavaty aindrāvaiṣṇavam acchāvākasyokthaṃ bhavati dve saṃśasyaṃsta aindraṃ ca vāruṇaṃ caikam aindrāvāruṇaṃ bhavati //
GB, 2, 4, 14, 2.0 dve saṃśasyaṃsta aindraṃ ca bārhaspatyaṃ caikam aindrābārhaspatyaṃ bhavati //
GB, 2, 4, 14, 3.0 dve saṃśasyaṃsta aindraṃ ca vaiṣṇavaṃ caikam aindrāvaiṣṇavaṃ bhavati //
GB, 2, 4, 14, 4.0 dve dve ukthamukhe bhavataḥ //
GB, 2, 4, 15, 1.0 atha yad aindrāvaruṇaṃ maitrāvaruṇasyokthaṃ bhavatīndrāvaruṇā sutapāv imaṃ sutaṃ somaṃ pibataṃ madyaṃ dhṛtavratāv ity ṛcābhyanūktam //
GB, 2, 4, 15, 12.0 dvandvaṃ vā etā devatā bhūtvā vyajayanta //
GB, 2, 4, 15, 15.0 saikapādinī bhavati //
GB, 2, 4, 15, 20.0 kevalasūktam evottarayor bhavati //
GB, 2, 4, 16, 1.0 atha yad aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavatīndraś ca somaṃ pibataṃ bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū ity ṛcābhyanūktam //
GB, 2, 4, 16, 16.0 dvandvaṃ vā etā devatā bhūtvā vyajayanta //
GB, 2, 4, 17, 1.0 atha yad aindrāvaiṣṇavam acchāvākasyokthaṃ bhavatīndrāviṣṇū madapatī madānām ā somaṃ yātaṃ draviṇo dadhānety ṛcābhyanūktam //
GB, 2, 4, 17, 12.0 dvandvaṃ vā etā devatā bhūtvā vyajayanta //
GB, 2, 5, 6, 6.0 somapītho 'sya vyardhuko bhavati //
GB, 2, 5, 6, 10.0 yaśo ha bhavati ya evaṃ veda //
GB, 2, 5, 6, 13.0 tato vai sa devānāṃ śreṣṭho 'bhavat //
GB, 2, 5, 6, 14.0 śreṣṭhaḥ svānāṃ cānyeṣāṃ ca bhavati ya evaṃ veda yaś caivaṃvidvānt sautrāmaṇyābhiṣicyate //
GB, 2, 5, 9, 16.0 tasmād eṣo 'tiriktokthavān bhavati //
GB, 2, 5, 9, 22.0 sa eṣo 'ṣṭāpṛṣṭho bhavati //
GB, 2, 5, 9, 23.0 tad yathānyasmin yajñe viśvajitaḥ pṛṣṭham anusaṃcaraṃ bhavati katham etad evam atreti //
GB, 2, 5, 10, 1.0 tadyathaivādo 'hna ukthānām āgneyaṃ prathamaṃ bhavaty evam evaitad atrāpy āgneyaṃ prathamaṃ bhavati //
GB, 2, 5, 10, 1.0 tadyathaivādo 'hna ukthānām āgneyaṃ prathamaṃ bhavaty evam evaitad atrāpy āgneyaṃ prathamaṃ bhavati //
GB, 2, 5, 10, 4.0 aindrāvaiṣṇavam acchāvākasyokthaṃ bhavati //
GB, 2, 5, 10, 5.0 caturāhāvāny atiriktokthāni bhavanti //
GB, 2, 5, 10, 17.0 kṣaitrapatyāḥ paridhānīyā bhavanti //
GB, 2, 5, 10, 22.0 triṣṭubho yājyā bhavanti //
GB, 2, 5, 10, 23.0 yatra hatas tat prajā aśanāyantīḥ pipāsantīḥ saṃruddhā sthitā babhūvuḥ //
GB, 2, 5, 10, 25.0 tasmād etā yājyā bhavanti tasmād etā yājyā bhavanti //
GB, 2, 5, 10, 25.0 tasmād etā yājyā bhavanti tasmād etā yājyā bhavanti //
GB, 2, 5, 13, 10.0 tasmād eṣā valavatī bhavati //
GB, 2, 5, 14, 1.0 ubhayyo hotrakāṇāṃ paridhānīyā bhavanty ahīnaparidhānīyāś caikāhinasya //
GB, 2, 5, 14, 25.0 atha samānya eva hotrakāṇāṃ paridhānīyā bhavanti //
GB, 2, 6, 6, 11.0 tad yad ekaikasya raśmer dvau dvau varṇau bhavatas tasmād dvisūktāḥ //
GB, 2, 6, 6, 15.0 tasya yad dvayāny ahāni bhavanti śītāny anyāny uṣṇāny anyāni tasmād dvyukthaḥ //
GB, 2, 6, 6, 19.0 tad yad ekaikasyartau dvau dvau māsau bhavatas tasmād dvisūktāḥ //
GB, 2, 6, 6, 23.0 sa yat puruṣo bhavaty anyathaiva pratyaṅ bhavaty anyathā prāṅ tasmād dvyukthaḥ //
GB, 2, 6, 6, 23.0 sa yat puruṣo bhavaty anyathaiva pratyaṅ bhavaty anyathā prāṅ tasmād dvyukthaḥ //
GB, 2, 6, 6, 27.0 tad yad ekaikam aṅgaṃ dyutir bhavati tasmād dvisūktāḥ //
GB, 2, 6, 6, 28.0 tad āhur yad dvyuktho hotaikasūkta ekokthā hotrā dvisūktāḥ kathaṃ tat samaṃ bhavati //
GB, 2, 6, 6, 44.0 dvitīyavanto ha vā etena svā bhavanti //
GB, 2, 6, 7, 29.0 dharāṇi ha vā asyaitāny ukthāni bhavanti yan nābhānediṣṭho vālakhilyo vṛṣākapir evayāmarut //
GB, 2, 6, 15, 22.0 abhūtodyam evaitad yac caturthīṃ śaṃset //
GB, 2, 6, 15, 26.0 prajāvān prajanayiṣṇur bhavati prajātyai prajāyate prajayā paśubhir ya evaṃ veda //
GB, 2, 6, 16, 11.0 sā vā anuṣṭub bhavati //
GB, 2, 6, 16, 19.0 tāḥ sarvā anuṣṭubho bhavanti //
GB, 2, 6, 16, 40.0 yad v evaināḥ saṃśaṃsati yan nābhānediṣṭho vālakhilyo vṛṣākapir evayāmarud etāni vā atrokthāni bhavanti //
GB, 2, 6, 16, 46.0 na hy asyāparajanaṃ bhayaṃ bhavati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 12.0 api vodagagrāḥ paścātpurastācca bhavanti //
HirGS, 1, 4, 1.0 kumāram āsthāpayaty ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava pramṛṇīhi durasyūn sahasva pṛtanāyata iti //
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 4, 3.0 paridhāpyābhimantrayate parīdaṃ vāso adhidhāḥ svastaye bhūr āpīṇām abhiśastipāvā śataṃ ca jīva śaradaḥ purūcīr vasūni cāyyo vibhajā sa jīvan iti //
HirGS, 1, 4, 13.0 ācāntam upasparśayitvābhimantrayate śatam innu śarado anti devā yatrā naś cakrā jarasaṃ tanūnāṃ putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantor iti //
HirGS, 1, 5, 2.0 athainam abhivyāhārayati brahmacaryam āgām upa mā nayasva brahmacārī bhavāni devena savitrā prasūta iti //
HirGS, 1, 5, 5.0 asāv ityācaṣṭe yathānāmā bhavati //
HirGS, 1, 5, 7.0 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye śaṃ yor abhisravantu na iti mārjayete //
HirGS, 1, 5, 10.0 savitā tvābhirakṣatu mitras tvamasi dharmaṇāgnirācāryas tava devena savitrā prasūto bṛhaspaterbrahmacārī bhavāsāv apo 'śānaḥ samidha ādhehi karma kuru mā divā svāpsīr ityenaṃ saṃśāsti //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 6, 3.0 agnau pṛthivyāṃ pratitiṣṭha vāyāvantarikṣe sūrye divi yāṃ svastim agnir vāyur ādityaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau prāṇasya brahmacāryabhūr asāv ity ubhayatrānuṣajati //
HirGS, 1, 6, 6.0 atra sāvitrīṃ vācayati yadi purastād upeto bhavati //
HirGS, 1, 7, 10.0 udāyuṣety utthāpya sūryaiṣa te putras taṃ te paridadāmīti paridāya taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajitāḥ syāma śaradaḥ śataṃ jyok ca sūryaṃ dṛśa ityādityam upatiṣṭhate //
HirGS, 1, 9, 11.0 vaptre pradāyondanīyā apo 'bhimṛśati śivā no bhavatha saṃspṛśa iti //
HirGS, 1, 9, 18.0 ānaḍuhe śakṛtpiṇḍe saṃyamya keśaśmaśrulomanakhānīdam aham amuṣyāmuṣyāyaṇasya pāpmānamavagūhāmīti goṣṭha udumbare darbhastambe vā nikhanati yo 'sya rātirbhavati //
HirGS, 1, 10, 1.0 annādyāya vyūhadhvaṃ dīrghāyutvāya vyūhadhvaṃ brahmavarcasāya vyūhadhvaṃ dīrghāyur aham annādo brahmavarcasī bhūyāsamiti //
HirGS, 1, 12, 4.1 indrasya tvā vajreṇābhyupaviśāmi vaha kālaṃ vaha śriyaṃ mābhivaha hastyasi hastiyaśasamasi hastivarcasam asi hastiyaśasihastivarcasī bhūyāsam /
HirGS, 1, 12, 5.1 tad gacchati yatrāsmā apacitiṃ kariṣyanto bhavanti //
HirGS, 1, 12, 7.1 yaśo 'si yaśo 'haṃ tvayi bhūyāsam /
HirGS, 1, 12, 7.2 iti yo 'syāpacitiṃ kariṣyanbhavati tamabhyāgacchansamīkṣate //
HirGS, 1, 13, 4.1 samudraṃ vaḥ prahiṇomyakṣitāḥ svāṃ yonim apigacchatāchidraḥ prajayā bhūyāsaṃ mā parāseci matpayaḥ /
HirGS, 1, 13, 8.3 yanmadhuno madhavyaṃ paramam annādyaṃ rūpaṃ tenāhaṃ madhuno madhavyena parameṇa rūpeṇa paramo madhavyo 'nnādo bhūyāsam /
HirGS, 1, 13, 8.5 tejase tvā śriyai yaśase balāyānnādyāya prāśnāmīti triḥ prāśya yo 'sya rātirbhavati tasmā ucchiṣṭaṃ prayacchati //
HirGS, 1, 13, 12.1 gaurdhenurbhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
HirGS, 1, 13, 14.2 bhūtam /
HirGS, 1, 13, 15.1 tat subhūtaṃ virāḍannaṃ tanmā kṣāyi tan meśīya tanma ūrjaṃ dhās tat subhūtam /
HirGS, 1, 13, 15.1 tat subhūtaṃ virāḍannaṃ tanmā kṣāyi tan meśīya tanma ūrjaṃ dhās tat subhūtam /
HirGS, 1, 13, 18.2 iti yāvatkāmaṃ prāśya yo 'sya rātirbhavati tasmā ucchiṣṭaṃ prayacchati //
HirGS, 1, 13, 19.2 yasminbhūtaṃ ca bhavyaṃ ca sarve lokā iha śritāḥ /
HirGS, 1, 13, 19.2 yasminbhūtaṃ ca bhavyaṃ ca sarve lokā iha śritāḥ /
HirGS, 1, 16, 1.4 navo navo bhavati jāyamānaḥ /
HirGS, 1, 16, 18.2 svasti naḥ śakune astu śivo naḥ sumanā bhava /
HirGS, 1, 17, 5.1 athaitānyadbhutaprāyaścittāni bhavanti /
HirGS, 1, 18, 3.1 saṃsthā stha saṃsthā vo bhūyāsthācyutā stha mā mā cyoḍhvaṃ māhaṃ bhavatībhyaś cauṣīḥ /
HirGS, 1, 19, 8.8 ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
HirGS, 1, 20, 1.5 sarasvati predam iva subhage vājinīvati tāṃ tvā viśvasya bhūtasya prajāyām asy agrataḥ /
HirGS, 1, 21, 2.2 sakhāyau saptapadāv abhūva sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me mā yoṣṭhāḥ /
HirGS, 1, 22, 14.7 yas tvā dhruvam acyutaṃ saputraṃ sapautraṃ brahma veda dhruvā asmin putrāḥ pautrā bhavanti /
HirGS, 1, 23, 1.1 dhruvaṃ tvā brahma veda dhruvo 'ham asmiṃl loke 'smiṃś ca janapade bhūyāsam /
HirGS, 1, 23, 1.5 nabhyaṃ tvā sarvasya veda nabhyam aham asya janapadasya bhūyāsam /
HirGS, 1, 23, 1.6 madhyaṃ tvā sarvasya veda madhyam aham asya janapadasya bhūyāsam /
HirGS, 1, 23, 1.7 tantiṃ tvā sarvasya veda tantir aham asya janapadasya bhūyāsam /
HirGS, 1, 23, 1.8 methīṃ tvā sarvasya veda methy aham asya janapadasya bhūyāsam /
HirGS, 1, 23, 1.9 nābhiṃ tvā sarvasya veda nābhir aham asya janapadasya bhūyāsam /
HirGS, 1, 23, 6.1 yo 'syāpacito bhavati tasmā ṛṣabhaṃ dadāti //
HirGS, 1, 24, 5.2 māmanuvratā bhava sahacaryā mayā bhava /
HirGS, 1, 24, 5.2 māmanuvratā bhava sahacaryā mayā bhava /
HirGS, 1, 25, 1.16 taistvaṃ garbhiṇī bhava sa jāyatāṃ vīratamaḥ svānām /
HirGS, 1, 25, 1.18 tena tvaṃ garbhiṇī bhava sā prasūr dhenugā bhava /
HirGS, 1, 25, 1.18 tena tvaṃ garbhiṇī bhava sā prasūr dhenugā bhava /
HirGS, 1, 25, 3.1 sarvāṇyupagamanāni mantravanti bhavantītyātreyaḥ //
HirGS, 1, 26, 9.2 yanma ātmano mindābhūt /
HirGS, 2, 3, 2.2 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
HirGS, 2, 3, 2.2 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
HirGS, 2, 3, 2.2 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
HirGS, 2, 3, 10.5 śamantarikṣaṃ saha vātena te śaṃ te catasraḥ pradiśo bhavantu /
HirGS, 2, 4, 2.3 priyā dhanasya bhūyā edhamānā sve vaśa iti //
HirGS, 2, 5, 3.2 apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmi śivāsta āpa oṣadhayaḥ santvanamīvāsta āpa oṣadhayo bhavantu /
HirGS, 2, 6, 13.4 iti goṣṭha udumbare darbhastambe vā nikhanati yo 'sya rātirbhavati //
HirGS, 2, 6, 19.1 agnigodāno vā bhavati //
HirGS, 2, 9, 7.2 śivo bhava śivo bhava /
HirGS, 2, 9, 7.2 śivo bhava śivo bhava /
HirGS, 2, 9, 7.3 ityatha śivo haiva bhavati //
HirGS, 2, 9, 12.0 athaitasya kṣaitrapatyasya ye sanābhayo bhavanti te prāśnanti yathaivaiṣāṃ kuladharmo bhavati //
HirGS, 2, 9, 12.0 athaitasya kṣaitrapatyasya ye sanābhayo bhavanti te prāśnanti yathaivaiṣāṃ kuladharmo bhavati //
HirGS, 2, 13, 1.1 eṣa te tata madhumāṁ ūrmiḥ sarasvān yāvānagniśca pṛthivī ca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsāvṛcaste mahimā /
HirGS, 2, 13, 1.1 eṣa te tata madhumāṁ ūrmiḥ sarasvān yāvānagniśca pṛthivī ca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsāvṛcaste mahimā /
HirGS, 2, 13, 1.2 eṣa te pitāmaha madhumāṁ ūrmiḥ sarasvān yāvān vāyuś cāntarikṣaṃ ca tāvatyasya mātrā tāvān asya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathā vāyurakṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsau yajūṃṣi te mahimā /
HirGS, 2, 13, 1.2 eṣa te pitāmaha madhumāṁ ūrmiḥ sarasvān yāvān vāyuś cāntarikṣaṃ ca tāvatyasya mātrā tāvān asya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathā vāyurakṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsau yajūṃṣi te mahimā /
HirGS, 2, 13, 1.3 eṣa te prapitāmaha madhumāṁ ūrmiḥ sarasvān yāvān ādityaśca dyauśca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhāmakṣitaṃ taiḥ sahopajīvāsau sāmāni te mahimā /
HirGS, 2, 13, 1.3 eṣa te prapitāmaha madhumāṁ ūrmiḥ sarasvān yāvān ādityaśca dyauśca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhāmakṣitaṃ taiḥ sahopajīvāsau sāmāni te mahimā /
HirGS, 2, 17, 9.1 syonā pṛthivi bhavānṛkṣarā niveśanī /
HirGS, 2, 17, 11.1 udasthāmāmṛtā abhūma /
Jaiminigṛhyasūtra
JaimGS, 1, 1, 12.0 uttarato 'gner idhmābarhir devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prokṣāmīti prokṣitam upakᄆptaṃ bhavati sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 1, 1, 18.0 catasra ājyaprakṛtayo bhavantyūdhanyaṃ vā vāhyaṃ vā dadhi vā payo vā //
JaimGS, 1, 3, 14.0 dvir haviṣo 'vadyati dvir ājyenābhighārya pratyabhighārayati jāmadagnyānāṃ taddhi pañcāvattaṃ bhavatyaṅgulyā tṛṇakūrcena vā //
JaimGS, 1, 4, 9.11 prajāpate na tvad etānyanyo viśvā jātāni pari tā babhūva /
JaimGS, 1, 4, 10.0 athāstīrṇān darbhān ānīya praṇītānāṃ ca sruvasya copariṣṭāt kṛtvāpasrāvayañ japati sad asi sanme bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitam asi mā me kṣeṣṭhā iti //
JaimGS, 1, 4, 10.0 athāstīrṇān darbhān ānīya praṇītānāṃ ca sruvasya copariṣṭāt kṛtvāpasrāvayañ japati sad asi sanme bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitam asi mā me kṣeṣṭhā iti //
JaimGS, 1, 4, 10.0 athāstīrṇān darbhān ānīya praṇītānāṃ ca sruvasya copariṣṭāt kṛtvāpasrāvayañ japati sad asi sanme bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitam asi mā me kṣeṣṭhā iti //
JaimGS, 1, 4, 11.0 pratidiśam apa utsiñcati prācyāṃ diśi devā ṛtvijo mārjayantām iti prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti yajñopavītī bhūtvāpa upaspṛśya pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām ityudīcyāṃ diśyāpa oṣadhayo vanaspatayo mārjayantām ityūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
JaimGS, 1, 5, 3.0 māṣau ca yavaṃ ca pulliṅgaṃ kṛtvā dadhidrapsenaināṃ prāśayet prajāpatiḥ puruṣaḥ parameṣṭhī sa me putraṃ dadātvāyuṣmantaṃ yaśasvinaṃ saha patyā jīvasūr bhūyāsam iti //
JaimGS, 1, 6, 2.1 āpūryamāṇapakṣe puṇye nakṣatre śvaḥ kariṣyāmīti śvo bhūte vānnaṃ saṃskṛtya śucīn śrotriyān brāhmaṇān anumantrayate /
JaimGS, 1, 8, 7.0 athāsya mūrdhānam upajighratyaśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava paśūnāṃ tvā hiṃkāreṇābhijighrāmīti //
JaimGS, 1, 8, 7.0 athāsya mūrdhānam upajighratyaśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava paśūnāṃ tvā hiṃkāreṇābhijighrāmīti //
JaimGS, 1, 8, 7.0 athāsya mūrdhānam upajighratyaśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava paśūnāṃ tvā hiṃkāreṇābhijighrāmīti //
JaimGS, 1, 8, 10.0 daśarātraṃ dampatī sūtakau bhavataḥ //
JaimGS, 1, 9, 8.0 aṣṭāvanyā juṣṭā devatā yajate 'gnidhanvantariprajāpatim indraṃ vasūn rudrān ādityān viśvān devān ityetāsu sviṣṭāsu sarvā devatā abhīṣṭā bhavanti //
JaimGS, 1, 11, 9.2 sa naḥ śivo bhavatu viśvakarmā yūyaṃ pāta svastibhiḥ sadā na iti //
JaimGS, 1, 12, 3.0 prasṛṣṭavṛṣaṇo hyeṣa vṛṣalībhūto bhavatīti //
JaimGS, 1, 12, 9.0 ācāntam utthāpyottarato 'gneḥ prāco darbhān āstīrya teṣvakṣatam aśmānam atyādhāya tatrainaṃ dakṣiṇena pādenāśmānam adhiṣṭhāpayed imam aśmānam ārohāśmeva tvaṃ sthiro bhava dviṣantam apabādhasva mā ca tvā dviṣato vadhīd iti //
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
JaimGS, 1, 12, 51.0 athainaṃ saṃśāsti brahmacāryācāryādhīnaḥ praśānto 'dhaḥśāyī daṇḍamekhalājinajaṭādhārī stryanṛtamadhumāṃsagandhamālyavarjī bhaveti trirātram akṣārālavaṇāśī //
JaimGS, 1, 13, 1.0 sāyaṃ prātar udakānte pūto bhūtvā sapavitro 'dbhir mārjayetāpohiṣṭhīyābhis tisṛbhis tarat sa mandī dhāvatīti catasṛbhir vāmadevyam ante //
JaimGS, 1, 17, 6.0 tasya kṛṣṇe bhojanācchādane bhavata ityeke śuklaṃ caiva paridadhyāt //
JaimGS, 1, 17, 12.0 varṣaṃ nāntardadhīta chattreṇa prati varṣaṃ niṣkrāmed evam asya carataḥ kāmavarṣī parjanyo bhavati //
JaimGS, 1, 17, 18.0 śvo bhūte 'raṇyaṃ gatvāgnim upasamādhāya vatsam upānvānīya vāsa udveṣṭayet //
JaimGS, 1, 19, 10.0 śītoṣṇābhir adbhir hiraṇyāntarhitābhir enaṃ snāpayecchivā naḥ śaṃtamā bhava sumṛḍīkā sarasvati mā te vyoma saṃdṛśīti //
JaimGS, 1, 19, 13.0 prajāvān bhūyāsam iti //
JaimGS, 1, 19, 20.0 brahmavarcasī bhūyāsam iti //
JaimGS, 1, 19, 23.0 savitṛprasūto bhūyāsam iti //
JaimGS, 1, 19, 26.0 mitrāṇāṃ priyo bhūyāsam iti //
JaimGS, 1, 19, 36.0 bailvaṃ brahmavarcasakāmo brahmavarcasī bhūyāsam iti //
JaimGS, 1, 19, 37.0 arkam annādyakāmo 'rkavān annādo bhūyāsam iti //
JaimGS, 1, 19, 41.0 tasya vratāni bhavanti //
JaimGS, 1, 19, 60.0 trayaḥ snātakā bhavantīti ha smāhāruṇir gautamo vidyāsnātako vratasnātako vidyāvratasnātaka iti //
JaimGS, 1, 19, 73.0 viṣṭarau saṃhitāgrau bhavataḥ //
JaimGS, 1, 19, 75.0 tayor madhye dadhi madhu saṃnihite bhavataḥ //
JaimGS, 1, 19, 89.0 atha ṣaḍ arghyārhā bhavanty ṛtvig ācāryaḥ snātako rājābhiṣiktaḥ priyaḥ sakhā śrotriyaśceti //
JaimGS, 1, 20, 20.11 yāni kāni ca pāpāni sarvāṅgeṣu tavābhavan /
JaimGS, 1, 21, 6.3 jīvasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade /
JaimGS, 1, 21, 6.8 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ mano 'ham asmi vāk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai mām anuvratā bhava sahaśayyā mayā bhavāsāviti //
JaimGS, 1, 21, 6.8 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ mano 'ham asmi vāk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai mām anuvratā bhava sahaśayyā mayā bhavāsāviti //
JaimGS, 1, 21, 15.7 sakhā saptapadī bhaveti //
JaimGS, 1, 21, 20.0 dhruvo 'si dhruvāhaṃ patikule bhūyāsam amuṣyeti patināma gṛhṇīyād asāvity ātmanaḥ //
JaimGS, 1, 21, 21.0 arundhatīm arundhatyaruddhāhaṃ patyā bhūyāsam amuneti patināma gṛhṇīyād asāvityātmanaḥ //
JaimGS, 2, 1, 12.0 audumbara idhmaḥ paridhayo bhavanti mekṣaṇaṃ ca //
JaimGS, 2, 1, 14.0 yajñopavītī bhūtvāpa upaspṛśya yamāyāṅgirasvate svāheti mekṣaṇam agnāvanupraharati //
JaimGS, 2, 1, 18.8 ye vācam āptvā amṛtā babhūvus te 'smin sarve haviṣi mādayantām /
JaimGS, 2, 1, 23.0 akrān samudra ity āśvaṃ gītvā sampannaṃ pṛṣṭvāthācāmayed yajñopavītī bhūtvā //
JaimGS, 2, 3, 1.0 ūrdhvam āgrahāyaṇyās trayo 'parapakṣāsteṣām ekaikasminn ekaikāṣṭakā bhavati śākāṣṭakā māṃsāṣṭakāpūpāṣṭaketi //
JaimGS, 2, 3, 8.0 śvo bhūte śrāddham anvaṣṭakyaṃ tad ahar vā //
JaimGS, 2, 4, 11.0 etāvantīha puruṣasya śarīrāṇi bhavantīti vijñāyate madhye śarīram //
JaimGS, 2, 5, 10.0 aśmānam ārabhetāśmāsi sthiro 'sy ahaṃ sthiro bhūyāsam iti //
JaimGS, 2, 5, 16.0 śvo bhūte kṣīrodake saṃsṛjya śarīrāṇy avasiñcaty ajaśṛṅgeṇa gośṛṅgeṇa mṛṇmayena kośena vā //
JaimGS, 2, 6, 8.0 bahavaḥ putrā bhavanti //
JaimGS, 2, 8, 15.0 samṛddhir evāsya bhavati //
JaimGS, 2, 8, 20.0 śuddham asya pūtaṃ brahma bhavati //
JaimGS, 2, 8, 23.0 anaśnatsaṃhitāsahasram adhītya brahmabhūto virajo bhavati kāmacārī sarvān kāmān avāpnoti //
JaimGS, 2, 8, 23.0 anaśnatsaṃhitāsahasram adhītya brahmabhūto virajo bhavati kāmacārī sarvān kāmān avāpnoti //
JaimGS, 2, 8, 30.0 tasya ha vā etasya brahmasattrasya trividha evārambho bhavati prātaḥsavane mādhyaṃdine savane brāhme vāpararātre //
JaimGS, 2, 9, 27.2 tathā grahopaspṛṣṭānāṃ śāntir bhavati dāruṇam /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 3.2 seyam pṛthivy abhavat /
JUB, 1, 1, 3.3 tasya yo rasaḥ prāṇedat so 'gnir abhavad rasasya rasaḥ //
JUB, 1, 1, 4.2 tad idam antarikṣam abhavat /
JUB, 1, 1, 4.3 tasya yo rasaḥ prāṇedat sa vāyur abhavad rasasya rasaḥ //
JUB, 1, 1, 5.2 so 'sau dyaur abhavat /
JUB, 1, 1, 5.3 tasya yo rasaḥ prāṇedat sa ādityo 'bhavad rasasya rasaḥ //
JUB, 1, 1, 7.1 seyaṃ vāg abhavat /
JUB, 1, 4, 7.1 sa ya enaṃ tatra brūyād bahirdhā nvā ayaṃ śriyam adhita pāpīyān bhaviṣyati /
JUB, 1, 4, 7.2 sa yadā vai mriyate 'thāgnau prāsto bhavati /
JUB, 1, 7, 5.3 sarvayāsya vācā sarvair ebhir lokais sarveṇāsya kṛtam bhavati ya evaṃ veda //
JUB, 1, 8, 5.2 sarasā ha vā evaṃvidas trayī vidyā bhavati //
JUB, 1, 8, 8.1 sa yo 'yaṃ rasa āsīt tad eva tapo 'bhavat //
JUB, 1, 8, 9.2 te 'bhyapaśyant sa tapo vā abhūd iti //
JUB, 1, 8, 13.1 tasmāt tapyamānasya bhūyasī kīrtir bhavati bhūyo yaśaḥ /
JUB, 1, 9, 1.1 tad āhur yad ovā ovā iti gīyate kvātrarg bhavati kva sāmeti //
JUB, 1, 10, 5.1 yathaugho viṣyandamānaḥ paraḥ parovarīyān bhavaty evam evaitad akṣaram paraḥ parovarīyo bhavati //
JUB, 1, 10, 5.1 yathaugho viṣyandamānaḥ paraḥ parovarīyān bhavaty evam evaitad akṣaram paraḥ parovarīyo bhavati //
JUB, 1, 10, 8.1 tasya sarvam āptam bhavati sarvaṃ jitaṃ na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 1, 10, 8.1 tasya sarvam āptam bhavati sarvaṃ jitaṃ na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 1, 11, 6.2 tasmād u te stuvata ivedam me bhaviṣyaty ado me bhaviṣyatīti //
JUB, 1, 11, 6.2 tasmād u te stuvata ivedam me bhaviṣyaty ado me bhaviṣyatīti //
JUB, 1, 14, 2.1 yāvaddha vā ātmanā devān upāste tāvad asmai devā bhavanti /
JUB, 1, 14, 2.2 atha ya etad evaṃ vedāham eva sāmāsmi mayy etāḥ sarvā devatā ity evaṃ hāsminn etāḥ sarvā devatā bhavanti /
JUB, 1, 15, 6.3 yad abhyarcat tā evarco 'bhavan //
JUB, 1, 16, 1.1 saivarg abhavad iyam eva śrīḥ /
JUB, 1, 16, 1.2 ato devā abhavan //
JUB, 1, 16, 2.2 tad evāsuram abhavat //
JUB, 1, 16, 3.1 te devā abruvan yā vai naḥ śrīr abhūd avidanta tām asurāḥ /
JUB, 1, 17, 1.1 tad āhur yad ovā ovā iti gīyate kvātrarg bhavati kva sāmeti //
JUB, 1, 19, 3.2 sa ya evam etad ekaviṃśaṃ sāma vedaitena hāsya sarveṇodgītam bhavaty etasmād v eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 21, 9.5 ṛg vā eṣarte svarād bhavatīti //
JUB, 1, 22, 3.1 kāmaṃ ha tu yajamāna upagāyed yajamānasya hi tad bhavaty atho brahmacāry ācāryoktaḥ //
JUB, 1, 23, 3.3 ta eveme lokā abhavan //
JUB, 1, 23, 4.3 tā evaitā devatā abhavann agnir vāyur asāv āditya iti //
JUB, 1, 23, 5.3 sā trayī vidyābhavat //
JUB, 1, 23, 6.3 tā evaitā vyāhṛtayo 'bhavan bhūr bhuvaḥ svar iti //
JUB, 1, 23, 7.3 tad etad akṣaram abhavad om iti yad etat //
JUB, 1, 24, 3.4 atho dve ivaivam bhavata om iti /
JUB, 1, 26, 6.2 sa yad eva vidyuto vidyotamānāyai śyetaṃ rūpam bhavati tad vāco rūpam ṛco 'gner mṛtyoḥ //
JUB, 1, 26, 7.1 yad v eva vidyutaḥ saṃdravantyai nīlaṃ rūpam bhavati tad apāṃ rūpam annasya manaso yajuṣaḥ //
JUB, 1, 27, 4.4 anvañci hainaṃ sarvāṇi rūpāṇi bhavanti //
JUB, 1, 27, 5.4 pratyañci hainaṃ sarvāṇi rūpāṇi bhavanti //
JUB, 1, 27, 6.4 sarvāṇi hāsmin rūpāṇi bhavanti //
JUB, 1, 28, 3.3 sa daśadhā bhavati śatadhā sahasradhāyutadhā prayutadhā niyutadhārbudadhā nyarbudadhā nikharvadhā padmam akṣitir vyomāntaḥ //
JUB, 1, 28, 4.1 sa eṣa etasya raśmir vāg bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 28, 5.3 sa daśadhā bhavati //
JUB, 1, 28, 6.1 sa eṣa etasya raśmir mano bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 28, 7.3 sa daśadhā bhavati //
JUB, 1, 28, 8.1 sa eṣa etasya raśmiś cakṣur bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 28, 9.3 sa daśadhā bhavati //
JUB, 1, 28, 10.1 sa eṣa etasya raśmiḥ śrotram bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 29, 1.3 sa daśadhā bhavati //
JUB, 1, 29, 2.1 sa eṣa etasya raśmiḥ prāṇo bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 29, 3.3 sa daśadhā bhavati //
JUB, 1, 29, 4.1 sa eṣa etasya raśmir asur bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 29, 5.3 sa daśadhā bhavati śatadhā sahasradhāyutadhā prayutadhā niyutadhārbudadhā nyarbudadhā nikharvadhā padmam akṣitir vyomāntaḥ //
JUB, 1, 29, 6.1 sa eṣa etasya raśmir annam bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 31, 10.1 sarvaṃ haivāsyāptam bhavati sarvaṃ jitaṃ na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 1, 31, 10.1 sarvaṃ haivāsyāptam bhavati sarvaṃ jitaṃ na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 1, 33, 8.1 tāsāṃ vā etāsāṃ devatānām ekaikaiva devatā sāma bhavati //
JUB, 1, 34, 7.1 te ha pratyūcur imām eṣām pṛthivīṃ vasta eko 'ntarikṣam pary eko babhūva /
JUB, 1, 34, 9.1 antarikṣam pary eko babhūveti vāyur ha saḥ //
JUB, 1, 35, 6.2 nidhanakṛtā iva vai heman prajā bhavanti //
JUB, 1, 36, 2.2 sa ya evam etat parjanye sāma veda varṣuko hāsmai parjanyo bhavati //
JUB, 1, 37, 6.5 tathā ha brahmavarcasī bhavati //
JUB, 1, 38, 3.2 tasmād u ye na etad upāvādiṣur lomaśānīva teṣāṃ śmaśānāni bhavitāraḥ /
JUB, 1, 38, 5.2 tad yūyaṃ tarhi sarva eva paṇāyyā bhaviṣyatha ya evaṃ vidvāṃso 'gāyateti //
JUB, 1, 39, 2.1 sa hovāca yo vai sāmnaḥ śriyaṃ vidvān sāmnārtvijyaṃ karoti śrīmān eva bhavati /
JUB, 1, 39, 5.1 yo vai sāmno 'pacitiṃ vidvān sāmnārtvijyaṃ karoty apacitimān eva bhavati /
JUB, 1, 39, 6.1 yo vai sāmnaḥ śrutiṃ vidvān sāmnārtvijyaṃ karoti śrutimān eva bhavati /
JUB, 1, 40, 3.4 parokṣeṇaiva tu kṛtam bhavati //
JUB, 1, 43, 11.1 sa ya etad evaṃ veda jyotiṣmān pratiṣṭhāvāñchāntimān ātmavāñchrīmān vyāptimān vibhūtimāṃstejasvī bhāvān prajñāvān retasvī yaśasvī stomavān karmavān akṣaravān indriyavān sāmanvī bhavati //
JUB, 1, 44, 1.1 rūpaṃ rūpam pratirūpo babhūva tad asya rūpam praticakṣaṇāya /
JUB, 1, 44, 2.1 rūpaṃ rūpam pratirūpo babhūveti /
JUB, 1, 44, 2.2 rūpaṃ rūpaṃ hy eṣa pratirūpo babhūva //
JUB, 1, 46, 2.1 sa ṣoḍaśadhātmānaṃ vyakuruta bhadraṃ ca samāptiś cābhūtiś ca sambhūtiś ca bhūtaṃ ca sarvaṃ ca rūpaṃ cāparimitaṃ ca śrīś ca yaśaś ca nāma cāgraṃ ca sajātāś ca payaś ca mahīyā ca rasaś ca //
JUB, 1, 46, 5.2 taccaturdhā bhavati /
JUB, 1, 47, 2.1 bhūtam prāṇo 'sya saḥ /
JUB, 1, 49, 2.2 yad vai māṃ yūyaṃ vidyāta tato vai yūyam eva syāta parāsurā bhaveyur iti //
JUB, 1, 49, 3.3 tato vai yūyam eva bhaviṣyatha parāsurā bhaviṣyantīti //
JUB, 1, 49, 3.3 tato vai yūyam eva bhaviṣyatha parāsurā bhaviṣyantīti //
JUB, 1, 49, 4.2 tato vai devā abhavan parāsurāḥ /
JUB, 1, 49, 4.3 sa yo haivaṃ vidvān puruṣaḥ prajāpatiḥ sāmety upāste bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati //
JUB, 1, 49, 4.3 sa yo haivaṃ vidvān puruṣaḥ prajāpatiḥ sāmety upāste bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati //
JUB, 1, 50, 1.2 mādvitīyā bhūmeti /
JUB, 1, 51, 1.2 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 52, 10.1 sa yāṃ ha kāṃ caivaṃ vidvān etāsāṃ saptānām āgānāṃ gāyati gītam evāsya bhavaty etān u kāmān rādhnoti ya etāsu kāmāḥ /
JUB, 1, 53, 5.1 tad yat sā cāmaś ca tat sāmābhavat tat sāmnaḥ sāmatvam //
JUB, 1, 53, 8.2 sābravīt kvedam bhaviṣyatīti /
JUB, 1, 53, 8.5 prajānāṃ jīvanaṃ vā etad bhaviṣyatīti /
JUB, 1, 53, 10.1 sābravīt kvedam bhaviṣyatīti /
JUB, 1, 53, 10.4 prajānāṃ jīvanaṃ vā etad bhaviṣyatīti /
JUB, 1, 54, 2.4 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 54, 6.2 sā mām anuvratā bhūtvā prajāḥ prajanayāvahai /
JUB, 1, 54, 7.3 virāḍ bhūtvā prajanayāveti /
JUB, 1, 54, 8.1 tau virāḍ bhūtvā prājanayatām /
JUB, 1, 54, 8.2 hiṅkāraś cāhāvaś ca prastāvaś ca prathamā codgīthaś ca madhyamā ca pratihāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś caivaṃ virāḍ bhūtvā prājanayatām /
JUB, 1, 55, 1.1 mad adhy abhū3n mad adhy abhū3d iti /
JUB, 1, 55, 1.1 mad adhy abhū3n mad adhy abhū3d iti /
JUB, 1, 57, 3.1 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 57, 9.1 sa ya evam etad adhidevataṃ cādhyātmaṃ codgīthaṃ vedaitena hāsya sarveṇodgītam bhavaty etasmād u eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 58, 10.2 asya sarvābhir devatābhiḥ stutam bhavati ya evaṃ veda /
JUB, 2, 2, 1.1 sā yā sā vāg āsīt so 'gnir abhavat //
JUB, 2, 2, 2.1 atha yat tan mana āsīt sa candramā abhavat //
JUB, 2, 2, 3.1 atha yat tac cakṣur āsīt sa ādityo 'bhavat //
JUB, 2, 2, 4.1 atha yat tacchrotram āsīt tā imā diśo 'bhavan /
JUB, 2, 2, 5.1 atha yaḥ so 'pāna āsīt sa bṛhaspatir abhavat /
JUB, 2, 2, 6.1 atha yaḥ sa prāṇa āsīt sa prajāpatir abhavat /
JUB, 2, 2, 6.4 prajāvān bhavati ya evaṃ veda //
JUB, 2, 2, 8.2 yad vāva vācā karoti tad etad evāsya kṛtam bhavatīti //
JUB, 2, 3, 3.2 sa tapas taptvaikam evākṣaram abhavat //
JUB, 2, 4, 2.1 vaśī bhavati vaśe svān kurute ya evaṃ veda /
JUB, 2, 4, 3.2 dīptāgrā ha vā asya kīrtir bhavati ya evaṃ veda //
JUB, 2, 4, 4.3 sa ya evam etam ābhūtir ity upāsta aiva prāṇena prajayā paśubhir bhavati //
JUB, 2, 4, 5.3 prāṇena prajayā paśubhir bhavati //
JUB, 2, 4, 6.3 sa ya evam etam prabhūtir ity upāste praiva prāṇena prajayā paśubhir bhavati //
JUB, 2, 4, 7.2 prāṇaṃ vā anu prajāḥ paśavo bhavanti /
JUB, 2, 4, 7.3 sa ya evam etam bhūtir ity upāste bhavaty eva prāṇena prajayā paśubhiḥ //
JUB, 2, 6, 12.1 sa ya evaivaṃ veda sahasraṃ haivāsya putrā bhavanti //
JUB, 2, 9, 9.2 eko ha tu san vīro vīryavān bhavati /
JUB, 2, 11, 2.3 so 'gnir abhavat //
JUB, 2, 11, 3.3 sa candramā abhavat //
JUB, 2, 11, 4.3 sa ādityo 'bhavat //
JUB, 2, 11, 5.3 tā imā diśo 'bhavan /
JUB, 2, 11, 6.3 sa vāyur abhavat //
JUB, 2, 11, 12.1 taṃ vāg eva bhūtvāgniḥ prāviśan mano bhūtvā candramāś cakṣur bhūtvādityaḥ śrotram bhūtvā diśaḥ prāṇo bhūtvā vāyuḥ //
JUB, 2, 11, 12.1 taṃ vāg eva bhūtvāgniḥ prāviśan mano bhūtvā candramāś cakṣur bhūtvādityaḥ śrotram bhūtvā diśaḥ prāṇo bhūtvā vāyuḥ //
JUB, 2, 11, 12.1 taṃ vāg eva bhūtvāgniḥ prāviśan mano bhūtvā candramāś cakṣur bhūtvādityaḥ śrotram bhūtvā diśaḥ prāṇo bhūtvā vāyuḥ //
JUB, 2, 11, 12.1 taṃ vāg eva bhūtvāgniḥ prāviśan mano bhūtvā candramāś cakṣur bhūtvādityaḥ śrotram bhūtvā diśaḥ prāṇo bhūtvā vāyuḥ //
JUB, 2, 11, 12.1 taṃ vāg eva bhūtvāgniḥ prāviśan mano bhūtvā candramāś cakṣur bhūtvādityaḥ śrotram bhūtvā diśaḥ prāṇo bhūtvā vāyuḥ //
JUB, 2, 12, 2.2 tathā haiva bhavati //
JUB, 2, 12, 6.1 yāvadāvāsā u hāsyeme prāṇā asmiṃlloka etāvadāvāsā u hāsyaitā devatā amuṣmiṃlloke bhavanti //
JUB, 2, 12, 7.3 etā amuṣmiṃlloke bhavanti /
JUB, 2, 12, 9.3 tathā haiva bhavati //
JUB, 2, 13, 5.1 tad yad iha puruṣasya pāpaṃ kṛtam bhavati tad āviṣkaroti /
JUB, 2, 15, 7.2 tad atraikadhā sāma bhavati //
JUB, 2, 15, 8.1 sa ya evam etad ekadhā sāma bhavad vedaivaṃ haitad ekadhā sāma bhavatīty ekadheva śreṣṭhaḥ svānām bhavati //
JUB, 2, 15, 8.1 sa ya evam etad ekadhā sāma bhavad vedaivaṃ haitad ekadhā sāma bhavatīty ekadheva śreṣṭhaḥ svānām bhavati //
JUB, 2, 15, 8.1 sa ya evam etad ekadhā sāma bhavad vedaivaṃ haitad ekadhā sāma bhavatīty ekadheva śreṣṭhaḥ svānām bhavati //
JUB, 3, 3, 14.1 tad āhur yad asya prāṇasya puruṣaḥ śarīram atha kenānye prāṇāḥ śarīravanto bhavantīti //
JUB, 3, 3, 15.2 evam u hānye prāṇāḥ śarīravanto bhavantīti //
JUB, 3, 4, 10.2 etad ime lokās triṇavā bhavanti //
JUB, 3, 5, 6.1 tad yatra vā iṣur atyagro bhavati na vai sa tato hinasti tad u vā etaṃ nopāpnuyāt /
JUB, 3, 7, 6.1 sa ha smāha sudakṣiṇaḥ kṣaimir yatra bhūyiṣṭhāḥ kurupañcālāḥ samāgatā bhavitāras tan na eṣa saṃvādo nānupadṛṣṭe śūdrā iva saṃvadiṣyāmaha iti //
JUB, 3, 8, 10.2 sa yaddha vā enam etat pitā yonyāṃ reto bhūtaṃ siñcati //
JUB, 3, 9, 4.11 mṛtasya vāvaiṣa tadā rūpam bhavati //
JUB, 3, 10, 4.1 sa yaddha vā enam etat pitā yonyāṃ reto bhūtaṃ siñcaty ādityo hainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 4.1 sa yaddha vā enam etat pitā yonyāṃ reto bhūtaṃ siñcaty ādityo hainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 5.1 atho yad evainam etat pitā yonyāṃ reto bhūtaṃ siñcati taddha vāva sa tato 'nusaṃbhavati prāṇaṃ ca /
JUB, 3, 10, 6.1 atho yad evainam etad dīkṣayanty agnir haivainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 8.1 atha ya enam etad asmāllokāt pretaṃ cityām ādadhati candramā haivainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 11, 2.1 sa haitad eva prathamam mriyate yad retaḥ siktaṃ sambhūtam bhavati /
JUB, 3, 11, 7.2 tad etayā cainaṃ śraddhayā samardhayati yayaivainam etacchraddhayāgnāvabhyādadhati sam ayam ito bhaviṣyatīti /
JUB, 3, 13, 5.1 mahad ivābhiparivartayan gāyed iti ha smāha nāko mahāgrāmo mahāniveśo bhavatīti /
JUB, 3, 14, 1.2 sa yo ha nāmnā vā gotreṇa vā prabrūte taṃ hāha yas te 'yam mayy ātmābhūd eṣa te sa iti //
JUB, 3, 15, 9.3 sa yo vai trayīṃ vidyāṃ viduṣo lokaḥ so 'sya loko bhavati ya evaṃ veda //
JUB, 3, 19, 4.2 sarasā ha vā evaṃvidas trayī vidyā bhavati //
JUB, 3, 20, 3.1 saṃbhūr devo 'si sam aham bhūyāsam /
JUB, 3, 20, 3.3 bhūtir asi bhūyāsam //
JUB, 3, 20, 10.4 annādo bhavati yas tvaivaṃ veda //
JUB, 3, 20, 11.1 saṃbhūr devo 'si sam aham bhūyāsam /
JUB, 3, 20, 11.3 bhūtir asi bhūyāsam //
JUB, 3, 21, 2.1 sa vāyum āha yat purastād vāsīndro rājā bhūto vāsi /
JUB, 3, 21, 2.2 yad dakṣiṇato vāsīśāno bhūto vāsi /
JUB, 3, 21, 2.3 yat paścād vāsi varuṇo rājā bhūto vāsi /
JUB, 3, 21, 2.4 yad uttarato vāsi somo rājā bhūto vāsi /
JUB, 3, 21, 2.5 yad upariṣṭād avavāsi prajāpatir bhūto 'vavāsi //
JUB, 3, 21, 5.1 saṃbhūr devo 'si sam aham bhūyāsam /
JUB, 3, 21, 5.3 bhūtir asi bhūyāsam //
JUB, 3, 27, 2.4 apahatapāpmā bhavati yas tvaivaṃ veda //
JUB, 3, 27, 3.1 saṃbhūr devo 'si sam aham bhūyāsam /
JUB, 3, 27, 3.3 bhūtir asi bhūyāsam //
JUB, 3, 27, 11.1 navo navo bhavasi jāyamāno bharo nāma brāhmaṇa upāsse /
JUB, 3, 27, 11.3 annādo bhavati yas tvaivaṃ veda //
JUB, 3, 27, 12.1 saṃbhūr devo 'si sam aham bhūyāsam /
JUB, 3, 27, 12.3 bhūtir asi bhūyāsam //
JUB, 3, 28, 3.2 yān u kāṃścātaḥ prāco lokān abhyavādiṣma te sarva āptā bhavanti te jitās teṣv asya sarveṣu kāmacāro bhavati ya evaṃ veda //
JUB, 3, 28, 3.2 yān u kāṃścātaḥ prāco lokān abhyavādiṣma te sarva āptā bhavanti te jitās teṣv asya sarveṣu kāmacāro bhavati ya evaṃ veda //
JUB, 3, 32, 2.2 yāvaddhy eva prāṇena prāṇiti tāvad rūpam bhavati tad rūpam bhavati //
JUB, 3, 32, 2.2 yāvaddhy eva prāṇena prāṇiti tāvad rūpam bhavati tad rūpam bhavati //
JUB, 3, 32, 3.1 tad atha yadā prāṇa utkrāmati dārv eveva bhūto 'narthyaḥ pariśiṣyate na kiṃcana rūpam //
JUB, 3, 32, 4.2 tasmāt tapyamānasyoṣṇataraḥ prāṇo bhavati //
JUB, 3, 32, 9.4 prajāvān bhavati ya evaṃ veda //
JUB, 3, 33, 3.1 atha ya enā adhyātmam upāste sa hāntidevo bhavati /
JUB, 3, 33, 4.1 atha ya enā ubhayīr ekadhā bhavantīr veda sa evānuṣṭhyā sāma veda sa ātmānaṃ veda sa brahma veda //
JUB, 3, 33, 5.1 tad āhuḥ prādeśamātrād vā ita etā ekam bhavanti /
JUB, 3, 33, 6.1 atha haika āhuś caturaṅgulād vā ita etā ekam bhavantīti /
JUB, 3, 33, 8.1 sa yo haivaṃ vidvān prāṇena prāṇyāpānenāpānya manasaitā ubhayīr devatā ātmany etya mukha ādhatte tasya sarvam āptam bhavati sarvaṃ jitam /
JUB, 3, 33, 8.2 na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 3, 34, 5.1 yādṛśasyo ha vai reto bhavati tādṛśaṃ sambhavati yadi vai puruṣasya puruṣa eva yadi gor gaur eva yady aśvasyāśva eva yadi mṛgasya mṛga eva /
JUB, 3, 34, 5.2 yasyaiva reto bhavati tad eva sambhavati //
JUB, 3, 34, 6.1 tad yathā ha vai suvarṇaṃ hiraṇyam agnau prāsyamānaṃ kalyāṇataraṃ kalyāṇataram bhavaty evam eva kalyāṇatareṇa kalyāṇatareṇātmanā sambhavati ya evaṃ veda //
JUB, 3, 38, 7.1 yad upāsmai gāyatā nara iti tena gāyatram abhavat /
JUB, 4, 2, 6.1 agado haiva bhavati /
JUB, 4, 2, 11.1 agado haiva bhavati /
JUB, 4, 2, 16.1 agado haiva bhavati /
JUB, 4, 5, 1.1 vyuṣi savitā bhavasy udeṣyan viṣṇur udyan puruṣa udito bṛhaspatir abhiprayan maghavendro vaikuṇṭho mādhyandine bhago 'parāhna ugro devo lohitāyann astamite yamo bhavasi //
JUB, 4, 5, 1.1 vyuṣi savitā bhavasy udeṣyan viṣṇur udyan puruṣa udito bṛhaspatir abhiprayan maghavendro vaikuṇṭho mādhyandine bhago 'parāhna ugro devo lohitāyann astamite yamo bhavasi //
JUB, 4, 5, 3.1 virātre bhavo bhavasy apararātre 'ṅgirā agnihotravelāyām bhṛguḥ //
JUB, 4, 8, 2.2 tasmād yad agnāv abhyādadhāti bhūyān eva sa tena bhavati vardhate /
JUB, 4, 8, 2.3 evam evaivaṃ vidvān brāhmaṇaḥ pratigṛhṇan bhūyān eva bhavati vardhata u eveti //
JUB, 4, 8, 4.1 tasya vai te tathodgāsyāmīti hovāca yathaikarāḍ eva bhūtvā svargaṃ lokam eṣyasīti //
JUB, 4, 8, 5.2 sa haikarāḍ eva bhūtvā svargaṃ lokam iyāya /
JUB, 4, 8, 5.3 tena haitenaikarāḍ eva bhūtvā svargaṃ lokam eti ya evaṃ veda //
JUB, 4, 10, 10.0 sa vā eṣa indro vaimṛdha udyan bhavati savitodito mitraḥ saṃgavakāla indro vaikuṇṭho madhyandine samāvartamānaḥ śarva ugro devo lohitāyan prajāpatir eva saṃveśe 'stamitaḥ //
JUB, 4, 12, 2.1 so 'bravīd aham evodyann ahar bhavāmy aham astaṃ yan rātriḥ /
JUB, 4, 12, 6.1 so 'bravīt prāṇo bhūtvāgnir dīpyate /
JUB, 4, 12, 6.2 prāṇo bhūtvā vāyur ākāśam anubhavati /
JUB, 4, 12, 6.3 prāṇo bhūtvāditya udeti /
JUB, 4, 14, 4.1 ya u ha vā evaṃvid asmāl lokāt praiti sa prāṇa eva bhūtvā vāyum apyeti vāyor adhy abhrāṇy abhrebhyo 'dhi vṛṣṭiṃ vṛṣṭyaivemaṃ lokam anuvibhavati //
JUB, 4, 18, 2.2 cakṣuṣaś cakṣur atimucya dhīrāḥ pretyāsmāl lokād amṛtā bhavanti //
JUB, 4, 19, 5.3 bhūteṣu bhūteṣu vivicya dhīrāḥ pretyāsmāl lokād amṛtā bhavanti //
JUB, 4, 22, 1.1 āśā vā idam agra āsīd bhaviṣyad eva /
JUB, 4, 22, 1.2 tad abhavat /
JUB, 4, 22, 1.3 tā āpo 'bhavan //
JUB, 4, 22, 2.3 sa vāva prāṇo 'bhavat //
JUB, 4, 22, 3.2 sa vā apāno 'bhavat //
JUB, 4, 22, 4.2 sa vāva vyāno 'bhavat //
JUB, 4, 22, 5.2 sa vāva samāno 'bhavat //
JUB, 4, 22, 6.2 sa vā udāno 'bhavat //
JUB, 4, 22, 10.1 tad vā etad ekam abhavat prāṇa eva /
JUB, 4, 22, 10.2 sa ya evam etad ekam bhavad vedaivaṃ haitad ekadhā bhavatīty ekadhaiva śreṣṭhaḥ svānām bhavati //
JUB, 4, 22, 10.2 sa ya evam etad ekam bhavad vedaivaṃ haitad ekadhā bhavatīty ekadhaiva śreṣṭhaḥ svānām bhavati //
JUB, 4, 22, 10.2 sa ya evam etad ekam bhavad vedaivaṃ haitad ekadhā bhavatīty ekadhaiva śreṣṭhaḥ svānām bhavati //
JUB, 4, 22, 13.3 dṛḍhaṃ ha vā asyedaṃ sṛṣṭam aśithilam bhuvanam paryāptam bhavati ya evaṃ veda //
JUB, 4, 24, 2.2 tasmā urur abhavat /
JUB, 4, 24, 11.2 brahma ha tu san yaśasā śriyā parivṛḍho bhavati ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 1, 5.0 araṇyor evāsya tarhi prāṇā bhavanti //
JB, 1, 1, 27.0 devā haivāsya devā bhavanti //
JB, 1, 1, 28.0 ime tv evāsya devā bhavanti yeṣu juhvad āste //
JB, 1, 2, 9.0 amṛtā haivāsya prāṇā bhavanti //
JB, 1, 4, 16.0 sa yad ete sāyamāhutī juhoty etābhyām evāsyāhutibhyāṃ sarvair etair yajñakratubhir iṣṭaṃ bhavati //
JB, 1, 4, 17.0 atha yad ete prātarāhutī juhoty etābhyām evāsyāhutibhyāṃ sarvair etair yajñakratubhir iṣṭaṃ bhavati //
JB, 1, 5, 9.0 bahupaśur bhavati //
JB, 1, 6, 9.0 prajāpatāv evāsya tad viśveṣu deveṣu hutaṃ bhavati //
JB, 1, 6, 14.0 prajāpatāv evāsya tad viśveṣu deveṣu hutaṃ bhavati //
JB, 1, 7, 5.0 sa yad brāhmaṇo 'gnihotrapātrāṇi nirṇenekti yat pariceṣṭati yayaivainaṃ śraddhayā praviṣṭo bhavati tām evāsmiṃs tat saṃbharati //
JB, 1, 7, 6.0 atha yat payo duhanti yena payasā paśūn praviṣṭo bhavati tad evāsmiṃs tat saṃbharati //
JB, 1, 7, 7.0 atha yad aṅgārān nirūhati yena tejasāgniṃ praviṣṭo bhavati tad evāsmiṃs tat saṃbharati //
JB, 1, 7, 8.0 atha yat tṛṇenāvadyotayati yayorjauṣadhīḥ praviṣṭo bhavati tām evāsmiṃs tat saṃbharati //
JB, 1, 7, 9.0 atha yad apaḥ pratyānayati yena rasenāpaḥ praviṣṭo bhavati tam evāsmiṃs tat saṃbharati //
JB, 1, 7, 10.0 atha yat samidham abhyādadhāti yayā svadhayā vanaspatīn praviṣṭo bhavati tām evāsmiṃstat saṃbharati //
JB, 1, 8, 14.0 etasmin hāsya taddhutaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 9, 3.0 tāvabrūtām itthaṃ ced vai bhaviṣyāvo na vai tarhi śakṣyāvaḥ prajā bhartuṃ hantānnam evāsāvānyonyasminn evātmānaṃ juhavāveti //
JB, 1, 11, 9.0 te 'sya sarva āptā bhavanti te jitāḥ //
JB, 1, 11, 10.0 teṣvasya sarveṣu kāmacāro bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 12, 18.0 tasmād yatra kṣīrāhutiṃ juhvaty aṅgārā eva bhavanti //
JB, 1, 13, 6.0 tasmād yatra somāhutiṃ juhvaty aṅgārā eva bhavanti //
JB, 1, 17, 12.0 tasmād u samānasyaiva retasaḥ sato yādṛśa eva bhavati tādṛśo jāyate //
JB, 1, 18, 7.1 sa yo ha nāmnā vā gotreṇa vā prabrūte taṃ hāha yas te 'yaṃ mayy ātmābhūd eṣa te sa iti /
JB, 1, 20, 2.0 yad agnīn ādhāyāthāpapravasati katham asyānapaproṣitaṃ bhavatīti //
JB, 1, 20, 7.0 manasaivāsyānapaproṣitaṃ bhavatīti ha tad uvāca //
JB, 1, 20, 14.0 prāṇa evāsya sā hutāhutir bhavati //
JB, 1, 23, 1.0 sa hovāca yaśa ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ yaśo 'smi yaśo vāva me prajāyām antato bhaviteti //
JB, 1, 24, 1.0 sa hovāca prakur vārṣṇo bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām asmi bhūyiṣṭhaṃ vāva me śreṣṭhaṃ vittānāṃ prajāyām antato bhaviteti //
JB, 1, 24, 6.0 sa hovāca priyo jānaśruteyas teja ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ tejo 'smi tejo vāva me prajāyām antato bhaviteti //
JB, 1, 27, 6.0 sa yad ihāśnāti yat pibati yasmai kasmaicana prativyādadāti sarvaṃ tad asyānaśitaṃ bhavati yāvajjīvānāśakavratī bhavati //
JB, 1, 27, 6.0 sa yad ihāśnāti yat pibati yasmai kasmaicana prativyādadāti sarvaṃ tad asyānaśitaṃ bhavati yāvajjīvānāśakavratī bhavati //
JB, 1, 38, 3.0 agniṣṭomenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 38, 6.0 vājapeyenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 38, 9.0 aśvamedhenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 38, 12.0 puruṣamedhenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 39, 14.0 sroto haiva sa yajñānāṃ bhavati //
JB, 1, 40, 2.0 darśapūrṇamāsābhyām evāsyeṣṭaṃ bhavati ya evaṃ vidvān prathamaṃ sruvam unnayati //
JB, 1, 40, 4.0 cāturmāsyair evāsyeṣṭaṃ bhavati ya evaṃ vidvān dvitīyaṃ sruvam unnayati //
JB, 1, 40, 6.0 iṣṭipaśubandhair evāsyeṣṭaṃ bhavati ya evaṃ vidvāṃs tṛtīyaṃ sruvam unnayati //
JB, 1, 40, 8.0 tryambakavājapeyāśvamedhair evāsyeṣṭaṃ bhavati ya evaṃ vidvāṃś caturthaṃ sruvam unnayati //
JB, 1, 41, 20.0 atha yat paścād vā purastād vā parikramya dakṣiṇato 'gnīnām āste prajāpatir eva tad bhūtvāste kam aham asmi kaṃ mameti //
JB, 1, 42, 9.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 13.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 17.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 21.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 27.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 31.0 tāsu nṛttagītaṃ vīṇāghoṣo 'psarasāṃ gaṇāḥ surabhir gandho mahān ghoṣo babhūva //
JB, 1, 42, 32.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 43, 28.0 śraddhā ca vai te aśraddhā cābhūtām //
JB, 1, 44, 3.0 sā yā lohitakulyābhūt tāṃ kṛṣṇo nagnaḥ puruṣo musalī jugopa //
JB, 1, 44, 14.0 tāsu nṛttagītaṃ vīṇāghoṣo 'psarasāṃ gaṇāḥ surabhir gandho mahān ghoṣo 'bhūd iti //
JB, 1, 44, 16.0 mamaivaite lokā abhūvann iti //
JB, 1, 46, 5.0 so 'sya lokaḥ punarutthāyai bhavati //
JB, 1, 46, 15.0 sa yo hāsya dānajito loko bhavati tasmin niramate //
JB, 1, 46, 17.0 anavajito hāsya punarmṛtyur bhavati sa ya evaṃvit syāt //
JB, 1, 46, 19.0 īśvaro hāgado bhavitoḥ //
JB, 1, 46, 23.0 te yanti yatrāsya samaṃ subhūmi spaṣṭaṃ bhavati //
JB, 1, 51, 10.0 tasyāyam eva loko gārhapatyo bhavaty antarikṣaloko 'nvāhāryapacano 'sāv eva loka āhavanīyaḥ //
JB, 1, 52, 8.0 tad yad evātra yajñasyāśāntaṃ bhavati yad amedhyam āpo vai tasya sarvasya śāntiḥ //
JB, 1, 53, 12.0 sa vidyād upa mā devāḥ prābhūvan prajātir me bhūyasy abhūc chreyān bhaviṣyāmīti tathā haiva syāt //
JB, 1, 53, 12.0 sa vidyād upa mā devāḥ prābhūvan prajātir me bhūyasy abhūc chreyān bhaviṣyāmīti tathā haiva syāt //
JB, 1, 54, 9.0 yo ha tatra brūyād yad anenāgnihotreṇācikīrṣīn nyavṛtat tasmān nāsyedaṃ svargyam iva bhaviṣyatīti tathā haiva syāt //
JB, 1, 54, 13.0 tad ada evāsyonneṣyāmīty uktaṃ bhavati //
JB, 1, 54, 18.0 yadā vā etad ayātayāmaṃ bhavaty athaitasyāpi havirātañcanaṃ kurvanti //
JB, 1, 56, 13.0 sa vidyād upariṣṭān mā śukram āgāt prajātir me bhūyasy abhūcchreyān bhaviṣyāmīti tathā haiva syāt //
JB, 1, 56, 13.0 sa vidyād upariṣṭān mā śukram āgāt prajātir me bhūyasy abhūcchreyān bhaviṣyāmīti tathā haiva syāt //
JB, 1, 57, 9.0 tad u haike hotavyam eva manyante kṛtsnaṃ vā etasyāgnihotraṃ hutaṃ bhavati yasya pūrvā hutāhutir bhavatīti vadantaḥ //
JB, 1, 57, 9.0 tad u haike hotavyam eva manyante kṛtsnaṃ vā etasyāgnihotraṃ hutaṃ bhavati yasya pūrvā hutāhutir bhavatīti vadantaḥ //
JB, 1, 58, 10.0 tāṃ tasyām evāhutau hutāyāṃ brāhmaṇāya dadati yaṃ saṃvatsaram anabhyāgamiṣyanto bhavanty avṛttim asmin pāpmānaṃ niveśayāma iti vadantaḥ //
JB, 1, 61, 9.0 ananugato vā eṣa tāvad bhavati yāvad gārhapatyo nānugacchati //
JB, 1, 61, 27.0 yo ha tatra brūyād api yat pariśiṣṭam abhūt tad ajījasan nāsya dāyādaś cana pariśekṣyata iti tathā haiva syāt //
JB, 1, 61, 31.0 navāvasāne hāsyobhayatorātraṃ hutaṃ bhavati no kāṃcana paricakṣāṃ kurute //
JB, 1, 62, 10.0 te hāsmai sarva evākruddhā bhavanti //
JB, 1, 64, 2.0 sa yadi parastād anyo 'bhidahann eyāt sa vidyāt parastān mā śukram āgāt prajātir me bhūyasy abhūcchreyān bhaviṣyāmīti //
JB, 1, 64, 2.0 sa yadi parastād anyo 'bhidahann eyāt sa vidyāt parastān mā śukram āgāt prajātir me bhūyasy abhūcchreyān bhaviṣyāmīti //
JB, 1, 65, 11.0 tejasvī haiva brahmavarcasī bhavati //
JB, 1, 71, 5.0 tasmād yatraiṣā yātayāmnī kriyate tat prajā aśanāyukā bhavanti //
JB, 1, 71, 6.0 poṣukā ha tvai bhavanti //
JB, 1, 73, 4.0 taṃ devāś carṣayaś copasametyābruvan vitunno 'yaṃ mastiṣko māmuyā bhūt karavāmemaṃ kasyāṃ citācitīti //
JB, 1, 74, 7.0 gāye sahasravartanīm iti yuktām evainām etat sahasravartanīṃ bhūtāṃ gāyati //
JB, 1, 75, 6.0 purā ha vā asya prātaranuvākād gāyatreṇa viśvarūpāsu yajñaḥ saṃsthito bhavati ya evaṃ veda //
JB, 1, 79, 11.0 īśe svānām apainaṃ svāś cāyanty anantaravaruddho bhavati //
JB, 1, 81, 1.0 sa yat prathamam apāhan sā kṛṣṇāvirabhavat //
JB, 1, 81, 2.0 yad dvitīyam apāhan sā dhūmrāvirabhavat //
JB, 1, 81, 3.0 yat tṛtīyam apāhan sā phalguny avirabhavat //
JB, 1, 81, 4.0 sa yaṃ kāmayeta pāpīyān syād iti kṛṣṇam asya pavitre 'pyasyet pāpīyān eva bhavati //
JB, 1, 81, 5.0 atha yaṃ kāmayeta nārvāṅ na paraḥ syād iti dhūmram asya pavitre 'pyasyen naivārvāṅ na paro bhavati //
JB, 1, 81, 6.0 atha yaṃ kāmayeta śreyān syād rucam aśnuvīteti phalgunam asya pavitraṃ kuryācchreyān eva bhavati rucam aśnute //
JB, 1, 81, 17.0 śam evodgātre bhavati śaṃ yajamānāya śaṃ prajābhyaḥ //
JB, 1, 81, 19.0 tad eva hiṃkṛtaṃ bhavati //
JB, 1, 82, 8.0 bahiṣpavamānaṃ sarpsyan homaṃ juhuyāj juṣṭo vāco bhūyāsaṃ juṣṭo vācaspatyur devi vāg yat te vāco madhumat tasmin mā dhāḥ svāhā sarasvatyā iti //
JB, 1, 82, 13.0 vekurā nāmāsi preṣitā divyāya karmaṇe śivā naḥ suyamā bhava satyāśīr yajamānāya svāheti vā juhuyāt //
JB, 1, 83, 9.0 yo vai daivyaṃ vājinaṃ veda vājī bhavati //
JB, 1, 85, 7.0 tad yathā vā adaḥ pratikūlam udyan prāvabhra iva bhavatyevam evaitat //
JB, 1, 86, 5.0 yad brahmā paścād bhavati brahmaṇaiva tad rakṣaḥ pāpmānam apahatya svargaṃ lokaṃ sarpanti //
JB, 1, 86, 14.0 yat sā bahirvedi bhavati tenāsmāllokānnāvacchidyate //
JB, 1, 86, 16.0 uta vai patnī na bhavati //
JB, 1, 87, 14.0 svargaloko yajamāno bhavati //
JB, 1, 87, 15.0 īśvaro ha tu pramāyuko bhavitoḥ //
JB, 1, 87, 20.0 yad evāda āvad uttamam akṣaraṃ bhavati tenāsmāl lokān nāvacchidyate //
JB, 1, 88, 20.0 bhūr bhuvaḥ svar madhu kariṣyāmi madhu janayiṣyāmi madhu bhaviṣyati bhadraṃ bhadram iṣam ūrjam iti //
JB, 1, 88, 24.0 yan madhu bhaviṣyatīti bhūtim evainās tad gamayati //
JB, 1, 89, 10.0 yadi ca ha pradhāvayati yadi ca nātha hāsya bhakṣita eva devasomo bhavati //
JB, 1, 89, 17.0 āvad uttamam akṣaraṃ bhavati //
JB, 1, 89, 28.0 bhaviṣyad vijānīyāt //
JB, 1, 89, 29.0 yady etāḥ prajā dodruvā iva syur dodruvo yogakṣemo bhaviṣyati //
JB, 1, 89, 31.0 yady u śāntā iva syuḥ śānto yogakṣemo bhaviṣyati //
JB, 1, 90, 13.0 apturam iti hy asyā āptvā śreyāṃsaṃ vasīyān ātmanā bhavati //
JB, 1, 91, 10.0 samṛddhayaivāsya stotriyayā stutaṃ bhavati //
JB, 1, 91, 15.0 sarveṣām asya sāmnāṃ pratipadā stutaṃ bhavati //
JB, 1, 91, 18.0 somenaiva devānāṃ citreṇa bahur bhavati prajāyate //
JB, 1, 92, 2.0 kṛdhī no yaśaso jana iti hy asyai yaśasy eva jane bhavati //
JB, 1, 92, 4.0 vṛṣeva vai prajanitevādhipatir iva tasyāṃ janatāyāṃ bhavati yasyām ṛdhyate //
JB, 1, 92, 5.0 vṛṣevaiva prajanitevādhipatir iva tasyāṃ janatāyāṃ bhavati yasyām ṛdhyate ya evaṃ veda //
JB, 1, 93, 3.0 agninaiva devānāṃ brahmaṇā varcasī bhavati //
JB, 1, 93, 29.0 payasvān eva bhavaty āsya sahasrasā vīro jāyate //
JB, 1, 94, 7.0 prajāpatir eva bhūtaḥ prajāḥ sṛjate ya evaṃ vidvān etayā pratipadodgāyati //
JB, 1, 95, 16.0 nainaṃ śatruḥ pratyudyāmī bhavati //
JB, 1, 96, 7.0 anindriyo vā eṣo 'padevo bhavati yam abhiśaṃsanti //
JB, 1, 96, 10.0 agninā vā eṣa varuṇena gṛhīto bhavati ya āmayāvī jyogāmayāvī //
JB, 1, 96, 17.0 ekadhaiva śreṣṭhaḥ svānāṃ bhavati rucam aśnute //
JB, 1, 99, 4.0 tato vai devā abhavan parāsurāḥ //
JB, 1, 99, 5.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 99, 5.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 99, 12.0 prajāpatir eva bhūtaḥ prajāḥ sṛjate ya evaṃ vidvān dhūrbhir udgāyati //
JB, 1, 100, 18.0 īśvaro ha tu pramāyuko bhavitoḥ //
JB, 1, 103, 1.0 tad āhuḥ samadam iva vā etac chandobhyaḥ kurvanti yad gāyatre sati prātassavane sarvāṇi chandāṃsy abhigīyante yodhukāḥ prajā bhavantīti //
JB, 1, 103, 8.0 yadi retasyāṃ na śaknoti vigātum aretaska ātmanā bhavaty aretaskā garbhā jāyante //
JB, 1, 103, 9.0 yadi gāyatrīṃ na śaknoti vigātuṃ pramāyuka ātmanā bhavati mṛtā garbhā jāyante //
JB, 1, 103, 10.0 yadi triṣṭubhaṃ na śaknoti vigātum andha ātmanā bhavaty andhā garbhā jāyante //
JB, 1, 103, 11.0 yadi jagatīṃ na śaknoti vigātuṃ badhira ātmanā bhavati badhirā garbhā jāyante //
JB, 1, 103, 12.0 yady anuṣṭubhaṃ na śaknoti vigātum ajihva ātmanā bhavaty ajihvā garbhā jāyante //
JB, 1, 106, 8.0 tad enayoḥ sahābhavad adhyardham anyasya stotram adhyardham anyasya //
JB, 1, 107, 13.0 atho yasminn evaṃvid grāme bhavati sa u haiva taṃ grāmaṃ jayati //
JB, 1, 108, 5.0 tam abruvann īkṣitvānnādo vā ayaṃ śreṣṭho bhaviṣyati pāpmā vā asya paryavartīti //
JB, 1, 108, 6.0 sa yo haivaṃ vidvān parivartayate 'nnāda eva śreṣṭhaḥ svānāṃ bhavati //
JB, 1, 108, 11.0 yad vā eko gṛhyāṇāṃ vindate sarveṣāṃ vai tat saha bhavati sahaiva nāv astv iti //
JB, 1, 108, 15.0 so 'bravīt sāntvāya mābhyavaikṣiṣṭhāḥ saha nāv abhūd iti //
JB, 1, 108, 16.0 yaṃ yaṃ nv evāham abhyavekṣiṣya ity abravīt tena tenaiva me saha bhaviṣyatīti //
JB, 1, 108, 17.0 nety evābravīt sāntvāya vai māṃ tvam etad abhyavaikṣiṣṭhāḥ sahaiva nāv abhūd iti //
JB, 1, 109, 3.0 sa prajāpatir abravīt sāntvāya vai tvam etam abhyavaikṣiṣṭhāḥ sahaiva vām abhūd iti //
JB, 1, 109, 5.0 tad enayoḥ sahābhavad adhyardham anyasya stotram adhyardham anyasya //
JB, 1, 109, 15.0 ya u evaitām indrasyārdhitāṃ veda yatra kāmayate 'rdhī ha syām ity ardhī tatra bhavati //
JB, 1, 113, 4.0 sa eva dvyakṣaro vaṣaṭkāro 'bhavat //
JB, 1, 113, 17.0 yasyonā gīyata īśvaro rūkṣo bhavitoḥ //
JB, 1, 114, 1.0 yo vā aṃśum ekākṣaraṃ vedānnāda eva śreṣṭhaḥ svānāṃ bhavati //
JB, 1, 116, 1.0 marutvatīḥ pratipado bhavanti //
JB, 1, 116, 4.0 uccā te jātam andhasety andhasvatīr bhavanti //
JB, 1, 117, 14.0 varṣuko hāsmai parjanyo bhavati //
JB, 1, 119, 14.0 sa yad dhāyyāṃ caturthīṃ dadhāti tena caturṛcaṃ bhavati //
JB, 1, 120, 7.0 te 'bruvan svargaṃ lokaṃ gatvā bṛhatī vā iyam abhūd yayedaṃ vyāpāmeti //
JB, 1, 121, 14.0 tato vai te pūtā medhyāḥ śṛtā abhavann agacchan svargaṃ lokam //
JB, 1, 121, 15.0 pūto medhyaḥ śṛto bhavati gacchati svargaṃ lokam etābhir ṛgbhis tuṣṭuvānaḥ //
JB, 1, 122, 11.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 123, 14.0 svāraṃ bhavati //
JB, 1, 123, 21.0 sarvayāsya sāmakᄆptyā sarveṇa sāmabandhunā stutaṃ bhavati ya evaṃ veda //
JB, 1, 124, 7.0 tan madhyenidhanaṃ bhavaty annādyasya viśeṣāya //
JB, 1, 124, 9.0 tad yan madhyenidhanaṃ bhavaty annādyasyaiva viśeṣāya //
JB, 1, 124, 17.0 tato vai devā abhavan parāsurāḥ //
JB, 1, 124, 18.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 124, 18.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 124, 19.0 atho ha so 'kᄆpta eva pavamāno yasmin nādhi triṇidhanaṃ bhavati //
JB, 1, 124, 20.0 tad yat triṇidhanaṃ bhavati savanānām eva kᄆptyai //
JB, 1, 125, 10.0 tām abravīt pṛcchatāt patiṃ ya ime devāsurāḥ saṃyattā jyog abhūvan katara eṣāṃ jeṣyantīti //
JB, 1, 125, 12.0 sa ha tad eva naumaṇḍa upaśiśleṣa jalāyukā vā tṛṇajalāyukā vā bhūtvā //
JB, 1, 125, 13.0 seyaṃ patiṃ papraccha ya ime devāsurāḥ saṃyattā jyog abhūvan katara eṣāṃ jeṣyantīti //
JB, 1, 126, 9.0 taddhaivendro 'nubudhya śuko bhūtvotpapāta //
JB, 1, 127, 7.0 ava paśūn runddhe bahupaśur bhavaty etābhir ṛgbhis tuṣṭuvānaḥ //
JB, 1, 127, 16.0 tat svāraṃ bhavati //
JB, 1, 127, 18.0 ṛksamaṃ pavamānānte bhavati //
JB, 1, 127, 21.0 padānusvāraṃ purastād gāyatraṃ bhavati padānusvāram upariṣṭāt pavamānānte //
JB, 1, 128, 17.0 draviṇasvad evodgātre bhavati draviṇasvad yajamānāya draviṇasvat prajābhyaḥ //
JB, 1, 129, 14.0 yo vai devarathaṃ veda rathī bhavati //
JB, 1, 130, 3.0 rathī bhavati ya evaṃ veda //
JB, 1, 134, 3.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 134, 3.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 134, 8.0 tad eva svakṛtam iriṇam abhavat //
JB, 1, 134, 9.0 tasmād āhur na svakṛtam iriṇam adhyavaseyam īśvaraḥ pāpīyān bhavitor yat svakṛtam iriṇam adhyavasyatīti //
JB, 1, 136, 8.0 te 'bruvan svargaṃ lokaṃ gatvā bṛhad vāvedam abhūd yena svargaṃ lokaṃ vyāpāmeti //
JB, 1, 137, 8.0 te punar nava bhavanti prāṇā eva //
JB, 1, 137, 20.0 brahmaṇo 'sya sataḥ kṣatrasyeva prakāśo bhavati ya evaṃ veda //
JB, 1, 137, 24.0 so 'bhavat //
JB, 1, 140, 13.0 paśumān eva bhavati //
JB, 1, 140, 14.0 īśvaro ha tv aprajā bhavitoḥ //
JB, 1, 140, 16.0 atha ha vā etad bharadvājaḥ pṛśnistotraṃ dadarśa paśukāmaḥ kayā naś citra ā bhuvad revatīr naḥ sadhamāde 'bhī ṣu ṇaḥ sakhīnām iti //
JB, 1, 140, 18.0 yad u kavatyau prājāpatye abhito bhavatas teno prajāyai naiti //
JB, 1, 140, 19.0 tat svāraṃ bhavati //
JB, 1, 141, 1.0 avitā jarāyitṝṇām ā au ho hā yi śatāṃ bhavasy au ho hiṃ mā tā yā hiṃ mety uttamāyā uttarārdhe kuryāt //
JB, 1, 141, 19.0 sa brūyāt prajāpatir yad vāmadevyam asṛjata tasya trīṇy akṣarāṇy udakhidat sa eva tryakṣaraḥ puruṣo 'bhavad vāmadevyasya stotre puruṣa iti brūyāt tat pratiyajñaṃ yajamānam apinayantīti //
JB, 1, 142, 1.0 devā vā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti //
JB, 1, 142, 4.0 tad ekadhā bhūtvāsṛjamānam atiṣṭhad ṛcaḥ sāmāni yajūṃṣi gām aśvam ajām aviṃ vrīhiṃ yavaṃ brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ yad idaṃ kiṃcit tat sarvam //
JB, 1, 142, 5.0 tad ebhya ācakṣatedaṃ vai vas tad vāmaṃ vasv ekadhā bhūtvāsṛjamānaṃ tiṣṭhatīti //
JB, 1, 142, 7.0 te vijigyānāḥ punar āyanta ekaṃ bhūtam abhyavāyan //
JB, 1, 143, 11.0 varṣukaḥ parjanyo bhavati //
JB, 1, 144, 24.0 īśvaro hopajīvī bhavitor yo 'nyasyānuvartma gāyati //
JB, 1, 144, 26.0 yo vai devānāṃ madhu veda madhavyo bhavati //
JB, 1, 144, 28.0 madhavyo bhavati ya evaṃ veda //
JB, 1, 147, 6.0 tad eva naudhasam abhavat //
JB, 1, 147, 12.0 brahmaṇā hāsya rasena stutaṃ bhavati ya evaṃ vidvān naudhasena stute //
JB, 1, 147, 13.0 tad dvyakṣaraṇidhanaṃ bhavati pratiṣṭhāyai //
JB, 1, 148, 10.0 tato 'smād anapakramiṇo 'bhavan //
JB, 1, 148, 15.0 tad dvyakṣaraṇidhanaṃ bhavati pratiṣṭhāyai //
JB, 1, 154, 8.0 nānā vā enayor brahmasāmanī bhavataḥ //
JB, 1, 154, 11.0 tad aiḍaṃ bhavati //
JB, 1, 154, 14.0 tasmād yat paśumāṃś cāpaśuś ca bhrātṛvyau spardhete ya eva paśumān bhavati sa eva tayor abhibhavati //
JB, 1, 155, 24.0 yajñena caivāsya stomena ca yajñaḥ saṃhito bhavatīme ca lokā ya evaṃ veda //
JB, 1, 155, 26.0 sadevo hāsya yajño bhavati //
JB, 1, 155, 30.0 tad aiḍam acchāvākasāma bhavati //
JB, 1, 156, 8.0 indreṇa hāsya devatānāṃ stutaṃ bhavati ya evaṃ vidvāṃs tṛtīyasavanena stute //
JB, 1, 157, 17.0 tato vai devā abhavan parāsurāḥ //
JB, 1, 157, 18.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 157, 18.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 158, 6.0 saṃhitaṃ hāsyaitat tṛtīyasavanam anavacchinnaṃ bhavati ya evaṃ veda //
JB, 1, 159, 2.0 yena prācā prābhraṃśata sā kakub abhavat //
JB, 1, 159, 4.0 atha yena pratīcā prābhraṃśata soṣṇig abhavat //
JB, 1, 160, 13.0 tato vai taṃ paśavo 'bhyāvartanta tato 'smād anapakrāmiṇo 'bhavan //
JB, 1, 160, 14.0 so 'bravīt sabho vai paśubhir abhūvam iti //
JB, 1, 160, 16.0 sabho hāvibhaḥ paśubhir bhavati ya evaṃ veda //
JB, 1, 160, 17.0 tad u kākubhaṃ svāraṃ bhavati //
JB, 1, 160, 26.0 te nānārūpā abhavañchveto rohitaḥ kṛṣṇaḥ //
JB, 1, 160, 28.0 bahurūpān nānārūpān paśūn avarunddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 160, 35.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 160, 37.0 tac caturakṣaraṇidhanaṃ bhavati //
JB, 1, 161, 5.0 tā etā bhavanti purojitī vo andhasa iti //
JB, 1, 164, 12.0 tato 'smād anapakramy abhavat //
JB, 1, 164, 14.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 164, 15.0 tat svāraṃ bhavati //
JB, 1, 164, 19.0 tad yat svāraṃ bhavati prāṇair eva tat samṛdhyante //
JB, 1, 165, 2.0 madhyenidhanaṃ bhavati pratiṣṭhāyai //
JB, 1, 165, 4.0 tad yan madhyenidhanaṃ bhavati pratiṣṭhityā eva //
JB, 1, 165, 6.0 tad aiḍaṃ bhavati //
JB, 1, 165, 22.0 ava virājam annādyaṃ runddhe 'nnādaḥ śreṣṭhaḥ svānāṃ bhavati ya evaṃ veda //
JB, 1, 166, 1.0 athaitā bhavanti abhi priyāṇi pavate canohita iti //
JB, 1, 166, 22.0 tat svāraṃ bhavati //
JB, 1, 166, 24.0 ṛksamaṃ pavamānānte bhavati //
JB, 1, 166, 27.0 padānusvāraṃ purastād gāyatraṃ bhavati padānusvāram upariṣṭāt pavamānānte //
JB, 1, 166, 32.0 auśanaṃ purastād bhavati kāvam upariṣṭād yajñasyaivāriṣṭyai //
JB, 1, 166, 34.0 pañcaitāni chandāṃsy ārbhave pavamāne bhavanti sapta sāmāni //
JB, 1, 166, 37.0 pañco evāmūni sāmāni mādhyaṃdine pavamāne bhavanty ṛtava eva //
JB, 1, 167, 3.0 sa yadoṣṇam udgṛhṇāty atha hedam upary uṣṇo bhavaty adha u ha tadā śīto bhavati //
JB, 1, 167, 3.0 sa yadoṣṇam udgṛhṇāty atha hedam upary uṣṇo bhavaty adha u ha tadā śīto bhavati //
JB, 1, 167, 6.0 atha yadā śītam udgṛhṇāty atha hedam upari śīto bhavaty adha u ha tadoṣṇo bhavati //
JB, 1, 167, 6.0 atha yadā śītam udgṛhṇāty atha hedam upari śīto bhavaty adha u ha tadoṣṇo bhavati //
JB, 1, 168, 5.0 tato vai te 'nandhā abhavan prāpaśyan //
JB, 1, 168, 6.0 anandho haiva bhavati prapaśyati ya evaṃ veda //
JB, 1, 168, 10.0 sa yo 'nūcānaḥ sann ayaśa ṛto bhavaty amuṃ ha vai tasya lokaṃ yaśo gataṃ bhavati //
JB, 1, 168, 10.0 sa yo 'nūcānaḥ sann ayaśa ṛto bhavaty amuṃ ha vai tasya lokaṃ yaśo gataṃ bhavati //
JB, 1, 169, 6.0 gāyatrī vā eṣā vayo bhūtvodeti divam apatat //
JB, 1, 169, 8.0 śulkahṛto 'smai prajā bhavanti digbhyo 'smai śulko hriyate ya evaṃ veda //
JB, 1, 170, 3.0 tad yat prathamam apairayaṃs tasmin vyavadanta kvedaṃ bhaviṣyatīti //
JB, 1, 170, 4.0 yajñe yajñe no bhaviṣyatīty abruvan //
JB, 1, 170, 5.0 tad yajñāyajñīyam abhavat //
JB, 1, 170, 7.0 yad dvitīyam apairayaṃs tan nārmedham abhavat //
JB, 1, 170, 8.0 yat tṛtīyam apairayaṃs tad dāśaspatyam abhavat //
JB, 1, 170, 9.0 yac caturtham apairayaṃs tad viśoviśīyam abhavat //
JB, 1, 170, 10.0 yat pañcamam apairayaṃs tad vāravantīyam abhavat //
JB, 1, 170, 12.0 tad yad etāny agniṣṭomasāmāni bhavanti harasy evaitad agniṃ vaiśvānaraṃ pratiṣṭhāpayanti //
JB, 1, 172, 10.0 ud uddhāraṃ harata uddhāryo bhavati ya evaṃ veda //
JB, 1, 172, 15.0 tato vai sa viśo viśa evānnādaḥ śreṣṭho 'dhipatir abhavat //
JB, 1, 172, 19.0 viśo viśa evānnādaḥ śreṣṭho 'dhipatir bhavati ya evaṃ veda //
JB, 1, 172, 25.0 tad yad vāravantīyam agniṣṭomasāma bhavati paśūnām evopasthityai paśūnām anapakramāya //
JB, 1, 173, 10.0 sa heṣṭvaiva śreyān bhavati //
JB, 1, 173, 11.0 yajñā yajñā vo agnaya iti bhavati //
JB, 1, 174, 6.0 īśvaro ha tu pitṛdevatyo bhavitor yat prāvṛta udgāyet //
JB, 1, 175, 3.0 vaya evainaṃ śakuno bhūtvā svargaṃ lokaṃ vahati //
JB, 1, 175, 10.0 īśvaro ha tu rūkṣo bhavitor yad o yirā yirā cā dākṣāsā iti brūyāt //
JB, 1, 176, 1.0 tathā ha na rūkṣo bhavati //
JB, 1, 176, 7.0 atha yat poprim ity āhaiṣa evāsmai poprir bhavati //
JB, 1, 177, 8.0 vṛddha iva hy etarhi yajño bhavati //
JB, 1, 178, 12.0 yad vāva vāṅnidhanaṃ bhavati tenaiva saṃdhīyata iti //
JB, 1, 180, 29.0 tato vai devā abhavan parāsurāḥ //
JB, 1, 180, 30.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 180, 30.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 182, 5.0 tad enān aśva eva bhūtvā svargaṃ lokam avahat //
JB, 1, 182, 30.0 tathā hāsmād rāṣṭram anapakrami bhavati gacchati purodhāṃ pura enaṃ dadhate //
JB, 1, 184, 17.0 taṃ pratikhyāyāyantam ṛkṣo 'nyo bhūtvā markaṭo 'nyo vanam avāskandatām //
JB, 1, 184, 20.0 atho hāsmai varṣuka eva parjanyo bhavati //
JB, 1, 184, 23.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 185, 19.0 avānnādyaṃ runddhe 'nnādaḥ śreṣṭhaḥ svānāṃ bhavati ya evaṃ veda //
JB, 1, 186, 4.0 indra iti nidhanaṃ bhavati //
JB, 1, 187, 9.0 tad idaṃ sarīsṛpam abhavad yad anyat sarpebhyaḥ //
JB, 1, 187, 11.0 tā asya paraivābhavan //
JB, 1, 187, 12.0 te matsyā abhavan //
JB, 1, 187, 14.0 tā asya paraivābhavan //
JB, 1, 187, 15.0 tāni vayāṃsy abhavan //
JB, 1, 188, 12.0 chandasāṃ hāsya rasena stutaṃ bhavati ya evaṃ veda //
JB, 1, 189, 2.0 ehīḍaṃ bhavaty apravarhāya //
JB, 1, 189, 3.0 yad ṛcaś ca sāmnaś cātyaricyata tad udvaṃśīyam abhavat //
JB, 1, 191, 2.0 tad aiḍaṃ bhavati //
JB, 1, 191, 8.0 so 'bibhed astotriye me sāmanī bhaviṣyata iti //
JB, 1, 191, 19.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 191, 21.0 tad aiḍam acchāvākasāma bhavati //
JB, 1, 192, 6.0 tāḥ saṃstutāś catustriṃśadakṣarā bhavanti //
JB, 1, 192, 13.0 tenaibhyaḥ samṛddhena svāyāṃ janatāyām ardhukaṃ bhavati //
JB, 1, 194, 6.0 sa etad apaśyad yāvaty etad ādityo viṣito bhavati tasmai tāvaty eva prāyacchat //
JB, 1, 196, 4.0 te devā abruvann ardhino vā asya bhuvanasyābhūma kathaṃ satrā rātrim abhijayema abhiprayunajāmahā iti //
JB, 1, 197, 9.0 sānuṣṭub abhavat //
JB, 1, 197, 12.0 sānuṣṭub abhavat //
JB, 1, 197, 15.0 sānuṣṭub abhavat //
JB, 1, 197, 18.0 sānuṣṭub abhavat //
JB, 1, 197, 21.0 tān niravahatān dārān yataḥ prajāpatir aśvo 'ruṇapiśaṅgo bhūtvā parāprothat //
JB, 1, 197, 23.0 tato vai devā abhavan parāsurāḥ //
JB, 1, 197, 24.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 197, 24.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 199, 4.0 yad adhikarṇī somakrayaṇī bhavati tenaivaiṣāṃ ṣoḍaśī krītas tenāvaruddhaḥ //
JB, 1, 201, 3.0 antyena stotreṇa samastomo bhavati //
JB, 1, 201, 6.0 antyena stotreṇa samastomo bhavaty anākṣittāyai //
JB, 1, 201, 8.0 antyena stotreṇa samastomo bhavaty ajāmitāyai //
JB, 1, 203, 6.0 sa ṣoḍaśy abhavat //
JB, 1, 203, 14.0 sa yad astṛtvā vyanadat tan nānadam abhavat //
JB, 1, 204, 2.0 tad gaurīvitam abhavat //
JB, 1, 204, 11.0 vajreṇaiva paśuṃ spṛṇoti paśumān bhavati //
JB, 1, 204, 15.0 vajreṇaiva vajraṃ spṛṇoti vajrī bhavati //
JB, 1, 204, 19.0 vajreṇaivānnādyaṃ spṛṇoty atty annam annādo bhavati //
JB, 1, 204, 20.0 tās trayastriṃśadakṣarā bhavanti //
JB, 1, 205, 7.0 athaitās tryakṣarā ekapadā bhavanti viṣṇoś chando bhurijaḥ śakvarya iti //
JB, 1, 205, 14.0 yasmāj jāto na paro 'nyo asti ya ā babhūva bhuvanāni viśvā prajāpatiḥ prajayā saṃrarāṇas trīṇi jyotīṃṣi sacate sa ṣoḍaśīti ṣoḍaśigraham avekṣate //
JB, 1, 206, 9.0 tad yat pāntaṃ bhavati tenaiva yajñaḥ kriyate 'hnaś ca saṃlambo rātreś ca saṃtatyā avyavacchedāya //
JB, 1, 207, 4.0 ahorātre vā idaṃ sarvam ime lokā bhūtaṃ bhavyaṃ prajanayataḥ //
JB, 1, 207, 4.0 ahorātre vā idaṃ sarvam ime lokā bhūtaṃ bhavyaṃ prajanayataḥ //
JB, 1, 208, 8.0 yat prathamasya paryāyasya prathamāni padāni punarādīni bhavanti ye prathamarātreṇa channā bhavanti tān eva tena ghnanti //
JB, 1, 208, 8.0 yat prathamasya paryāyasya prathamāni padāni punarādīni bhavanti ye prathamarātreṇa channā bhavanti tān eva tena ghnanti //
JB, 1, 208, 10.0 yan madhyamasya paryāyasya madhyamāni padāni punarādīni bhavanti ye madhyarātreṇa channā bhavanti tān eva tena ghnanti //
JB, 1, 208, 10.0 yan madhyamasya paryāyasya madhyamāni padāni punarādīni bhavanti ye madhyarātreṇa channā bhavanti tān eva tena ghnanti //
JB, 1, 208, 12.0 yad uttamasya paryāyasyottamāni padāni punarādīni bhavanti ye 'pararātreṇa channā bhavanti tān eva tena ghnanti //
JB, 1, 208, 12.0 yad uttamasya paryāyasyottamāni padāni punarādīni bhavanti ye 'pararātreṇa channā bhavanti tān eva tena ghnanti //
JB, 1, 209, 2.0 te devā abruvann api vai naś śarvaryām abhūd iti //
JB, 1, 209, 4.0 api ha vā asya śarvaryāṃ bhavati ya evaṃ veda //
JB, 1, 210, 20.0 ya u evaitām agneś coṣasaś cānvābhaktiṃ veda yatra kāmayate 'nvābhakta iha syām ity anvābhaktas tatra bhavati //
JB, 1, 211, 4.0 te devā abruvann ardhino vā asya bhuvanasyābhūma //
JB, 1, 212, 4.0 tasmād āhur naiva tāvad asurā anvābhavitāro yāvad ime lokā bhavitāra iti //
JB, 1, 212, 16.0 sa ya etad evaṃ veda nīto 'sya savanair asāv ādityaḥ pratyaṅ bhavaty ānītaḥ punaḥ paryāyaiḥ prāṅ uttabdhaḥ purastād āśvinena //
JB, 1, 212, 17.0 ubhe asyāhorātre spṛte avaruddhe bhavato bhogāyāsmā ādityaḥ ketūṃś carati //
JB, 1, 213, 1.0 athaiṣa rāthantaraḥ saṃdhir bhavati //
JB, 1, 213, 20.0 pāpīyān eva bhavati //
JB, 1, 213, 22.0 naivārvāṅ na paro bhavati //
JB, 1, 213, 23.0 bahuvarṣī ha tu parjanyo bhavati //
JB, 1, 213, 25.0 śreyān eva bhavati rucam aśnute //
JB, 1, 214, 1.0 pāntam ā vo andhasa ity andhasvatīr bhavanti //
JB, 1, 214, 11.0 tad yad okonidhanaṃ bhavaty ayaṃ vai lokaḥ puruṣasyauko 'sminn evaital loke pratitiṣṭhanti //
JB, 1, 215, 1.0 pra va indrāya mādanam iti madvatīr bhavanti //
JB, 1, 215, 6.0 tad yad etā madvatīr bhavanti rasam evāsyām etad dadhaty aivainām etena pyāyayanti //
JB, 1, 215, 11.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 215, 22.0 tat svāraṃ bhavati //
JB, 1, 215, 26.0 avānnādyaṃ runddhe 'nnādaś śreṣṭhaḥ svānāṃ bhavati ya evaṃ veda //
JB, 1, 216, 6.0 arata iva vā eṣa bhavati yo na pratitiṣṭhati //
JB, 1, 216, 13.0 indrāya madvane sutam iti madvatīr bhavanti //
JB, 1, 216, 18.0 tad yad etā madvatīr bhavanti rasam evāsyām etad dadhaty aivainām etena pyāyayanti //
JB, 1, 217, 9.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 217, 10.0 tat punarnitunnaṃ chando bhavati //
JB, 1, 217, 13.0 tad yat punarnitunnaṃ chando bhavati rasam evāsyām etad dadhati rasasyaivaiṣānuvṛttiḥ //
JB, 1, 217, 15.0 tad aiḍam acchāvākasāma bhavati //
JB, 1, 219, 4.0 tāni caturakṣarāṇi bhavanti //
JB, 1, 219, 13.0 teṣām eko bhavati ya evaṃ veda //
JB, 1, 220, 5.0 tato vai so 'gryo mukhyo brahmavarcasy abhavat //
JB, 1, 220, 6.0 agryo mukhyo brahmavarcasī bhavati ya evaṃ veda //
JB, 1, 220, 27.0 somapītha iva ha vā asya sa bhavati ya evaṃ vidvān striyai mukham upajighrati //
JB, 1, 221, 11.0 sā godhābhavat //
JB, 1, 221, 13.0 sā kṛkalāsy abhavat //
JB, 1, 221, 15.0 sā saṃśliṣṭikābhavat //
JB, 1, 222, 5.0 tato vai sa ṛṣabhaḥ sarvāsāṃ prajānām abhavad ṛṣabhatām agacchat //
JB, 1, 222, 7.0 ṛṣabha eva svānāṃ bhavaty ṛṣabhatāṃ gacchati ya evaṃ veda //
JB, 1, 222, 12.0 tato vai sa ubhayaṃ brahma ca kṣatraṃ cāvārunddha rājā sann ṛṣir abhavat //
JB, 1, 222, 13.0 ubhayam eva brahma ca kṣatraṃ cāvarunddhe rājā sann ṛṣir bhavati ya evaṃ veda //
JB, 1, 223, 9.0 ta eveme garayo 'bhavan //
JB, 1, 223, 13.0 yad enena kiṃ ca pāpaṃ kṛtaṃ bhavati tad apahate //
JB, 1, 223, 14.0 tad aiḍam acchāvākasāma bhavati //
JB, 1, 224, 5.0 tad yad ghṛtaścunnidhanaṃ bhavaty aivainam etena pyāyayanti //
JB, 1, 225, 8.0 tad āhur yad ājyena divā caranty atha kenaiṣāṃ rātrir ājyavatī bhavatīti //
JB, 1, 225, 10.0 etena ha vai rātrir ājyavatī bhavati //
JB, 1, 226, 3.0 te 'kāmayantemān eva paśūn bhūtān utsṛjemahīti //
JB, 1, 226, 6.5 sa ghā no yoga ā bhuvat sa rāye sa purandhyām iti //
JB, 1, 226, 8.0 tato vai te tān paśūn bhūtān udasṛjanta //
JB, 1, 226, 12.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 227, 6.0 tato vai te pūtā medhyā abhavan //
JB, 1, 227, 7.0 te 'bruvan sumedhyā vā abhūmeti //
JB, 1, 227, 9.0 pūto medhyo bhavati ya evaṃ veda //
JB, 1, 227, 19.0 indra suteṣu someṣv ity uṣṇiho bhavanti //
JB, 1, 228, 22.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 228, 24.0 tad aiḍam acchāvākasāma bhavati //
JB, 1, 229, 21.0 brahmavarcasy eva bhavati //
JB, 1, 229, 24.0 puruṣavān eva bhavati //
JB, 1, 229, 27.0 paśumān eva bhavati //
JB, 1, 229, 30.0 annāda eva bhavati //
JB, 1, 229, 39.0 ojasvy eva vīryavān bhavati //
JB, 1, 229, 42.0 paśumān eva bhavati //
JB, 1, 229, 43.0 tad āhur ekasmin vāvaitasya chandasy ekasmin kāme stutaṃ bhavati ya evaṃ stute //
JB, 1, 229, 44.0 athaitasya sarveṣu chandassu sarveṣu kāmeṣu stutaṃ bhavati yo bṛhatīṣu stute //
JB, 1, 231, 1.0 tad āhur yat pavamānavanto 'nye yajñakratavo 'tha kenaiṣāṃ rātriḥ pavamānavatī bhavatīti //
JB, 1, 231, 3.0 etena ha vai rātriḥ pavamānavatī bhavati //
JB, 1, 231, 11.0 bahur bhavati prajāyate ya evaṃ veda //
JB, 1, 231, 13.0 tad yat tṛcāya tṛcāya hiṃkurvanti tenaivaiṣāṃ sarvarātrir āyatanavatī pavamānavatī bhavati //
JB, 1, 232, 2.0 sa brūyād yad evaita ekaviṃśatiś ca trivṛto bhavanti nava caikaviṃśā iti //
JB, 1, 232, 5.0 trivṛt purastād bahiṣpavamānaṃ bhavati trivṛd upariṣṭād rāthantaraḥ saṃdhiḥ //
JB, 1, 232, 8.0 ubhayatojyotiṣāsya yajñakratuneṣṭaṃ bhavati jyotiṣmān asmiṃś ca loke 'muṣmiṃś ca bhavati ya evaṃ veda //
JB, 1, 232, 8.0 ubhayatojyotiṣāsya yajñakratuneṣṭaṃ bhavati jyotiṣmān asmiṃś ca loke 'muṣmiṃś ca bhavati ya evaṃ veda //
JB, 1, 235, 10.0 navatiśataṃ hy evaiṣo 'gniṣṭomaḥ saṃstutaḥ stotriyā bhavanti //
JB, 1, 235, 21.0 atho viśvajyotir eva yajñakratur bhavati //
JB, 1, 238, 7.0 yā hy asau yajñāyajñīyasyaikaviṃśī tām āsu bahiṣpavamānīṣu navasu pratyupadhāya śaye 'nanto bhūtvā parigṛhyaitad annādyam //
JB, 1, 240, 3.0 ta u evāparyuṣitā bhavitāraḥ //
JB, 1, 240, 14.0 yathā ha girau jyotir bhāyād evaṃ tasyāṃ janatāyāṃ bhāti yasyāṃ bhavati ya evaṃ veda //
JB, 1, 241, 19.0 asya ha sa lokasya trātṝṇām eko bhavati ya evaṃ veda //
JB, 1, 241, 21.0 yāvaddha vā apy evaṃvido brāhmaṇā bhavitāro na haiva tāvad yāś cāmūr āpo yaś cemās tā ubhayīḥ sampadyemaṃ lokaṃ nirmraṣṭāraḥ //
JB, 1, 243, 3.0 brahmaṇo 'sya sataḥ kṣatrasyeva prakāśo bhavati vaiśyasyeva rayiḥ puṣṭir ya evaṃ veda //
JB, 1, 245, 5.0 navaitā bahiṣpavamānyo bhavanti nava devalokāḥ //
JB, 1, 246, 27.0 api tv iha teṣu bhavati //
JB, 1, 247, 9.0 taddha smāha nagarī jānaśruteyo na haiva tāvad daivāsuraṃ bhavitā yāvad eṣa trivṛd vajro 'har ahar imān lokān anuvartiteti //
JB, 1, 248, 2.0 navaitā bahiṣpavamānyo bhavanti //
JB, 1, 248, 5.0 navaivaitā bahiṣpavamānyo bhavanti //
JB, 1, 248, 12.0 tad u hovāca prakur vārṣṇas trivṛtaṃ stomaṃ trayastriṃśaṃ bhavantam apaśyam //
JB, 1, 248, 18.0 tasya na bhūtyā alpikeva canāśāsti paraiva bhavatīti //
JB, 1, 249, 2.0 tasmād yam ahaṃ dveṣmi yo māṃ dveṣṭi tāv ubhau śvaś śva eva pāpīyāṃsau bhavata iti //
JB, 1, 249, 20.0 sa ya evam etad devatānām indriyaṃ vīryaṃ rasaṃ tejaḥ saṃbhṛtaṃ vedendriyāvān eva vīryavān yaśasvī tviṣimān bhavati //
JB, 1, 251, 1.0 pañcadaśāny ājyāni bhavanti //
JB, 1, 252, 3.0 tasya harṅmayāny asthāni bhavanti sāmamayāni māṃsāni //
JB, 1, 252, 15.0 na ha vā aśanāyati na pipāsati nāsya kācanāvṛttir bhavati ya evaṃ veda //
JB, 1, 253, 1.0 yajamānaṃ ha vā etad udgātā reto bhūtaṃ siñcati yad bahiṣpavamānaṃ gāyati //
JB, 1, 254, 23.0 tāni bṛhatīṣu bhavanti //
JB, 1, 254, 37.0 tripador ṛcor bhavataḥ //
JB, 1, 254, 39.0 parovarīyasyor ṛcor bhavataḥ //
JB, 1, 254, 54.0 catuṣpadāyām ṛci bhavati //
JB, 1, 254, 61.0 adhyūḍho 'nyeṣu sveṣu bhavati ya evaṃ veda //
JB, 1, 254, 64.0 upary anyebhyaḥ svebhyo bhavati ya evaṃ veda //
JB, 1, 254, 67.0 yady enaṃ bahiṣpavamāne 'nuvyāhared yajñasya retaḥ siktam acīkᄆpaṃ yajñamāro 'retaskā te prajā bhaviṣyatīty enaṃ brūyāt //
JB, 1, 254, 69.0 yady enaṃ dvidevatya ājye 'nuvyāhared yajñasya pratiṣṭhām acīkᄆpaṃ yajñamāro 'pratiṣṭhito bhaviṣyasīty enaṃ brūyāt //
JB, 1, 254, 73.0 atho ha brūyād aretasko bhaviṣyasīti //
JB, 1, 255, 2.0 atho ha brūyāt pramāyuko bhaviṣyasīti //
JB, 1, 255, 3.0 yady enam uṣṇikkakubhor anuvyāhared yajñasya cakṣuṣī acīkᄆpaṃ yajñamāro 'ndho bhaviṣyasīty enaṃ brūyāt //
JB, 1, 255, 6.0 yady enaṃ jagatyām anuvyāhared yajñasya śrotram acīkᄆpaṃ yajñamāro badhiro bhaviṣyasīty enaṃ brūyāt //
JB, 1, 257, 1.0 sa eṣa prajāpatir agniṣṭomaḥ parimaṇḍalo bhūtvānanto bhūtvā śaye //
JB, 1, 257, 1.0 sa eṣa prajāpatir agniṣṭomaḥ parimaṇḍalo bhūtvānanto bhūtvā śaye //
JB, 1, 257, 16.0 ya u enaṃ pratyañcaṃ veda pratyaṅ bhūtiṃ bhavati //
JB, 1, 257, 23.0 pratyaṅ bhūtiṃ bhavati //
JB, 1, 258, 30.0 sarvā u ha vai diśa evaṃvido yajñas tato bhavati //
JB, 1, 259, 11.0 sa yad bahiṣpavamāne retasyāṃ gāyati yajamānam eva tad reto bhūtaṃ siñcati //
JB, 1, 266, 4.0 so 'sya brahmaṇaḥ kevala uddhāra uddhṛto bhavati //
JB, 1, 266, 19.0 apitvī kṣatre bhavaty apitvī viśi //
JB, 1, 267, 6.0 tad yad varṣīyasā varṣīyasā chandasodvardhayati tasmād vardhamānasya bhūyo bhūyo vīryaṃ bhavati //
JB, 1, 269, 15.0 vi ha vai jñāyate śreyān bhavati ya evaṃ veda //
JB, 1, 271, 9.0 ya āsāṃ priyam upāste kiṃ sa bhavatīti //
JB, 1, 271, 10.0 priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ saner bhavatīti //
JB, 1, 271, 16.0 ya āsāṃ śriyam upāste kiṃ sa bhavatīti //
JB, 1, 271, 17.0 yasminn evārdhe bhavati tasya śreṣṭho bhavaty apy enaṃ rājāno 'dhastād upāsata iti //
JB, 1, 271, 17.0 yasminn evārdhe bhavati tasya śreṣṭho bhavaty apy enaṃ rājāno 'dhastād upāsata iti //
JB, 1, 271, 23.0 ya āsāṃ jātam upāste kiṃ sa bhavatīti //
JB, 1, 271, 24.0 yatraiva sajāto bhavati tad grāmaṇīr bhavatīti //
JB, 1, 271, 24.0 yatraiva sajāto bhavati tad grāmaṇīr bhavatīti //
JB, 1, 271, 30.0 ya āsāṃ yaśa upāste kiṃ sa bhavatīti //
JB, 1, 271, 31.0 uparyupary evāsyānyān kīrtiś carati vivacanam eva bhavatīti //
JB, 1, 271, 33.0 te hocur itthaṃ ced idam abhūt //
JB, 1, 272, 7.0 sa ya evam etāṃ gāyatrīṃ priyam upāste yathā priya eva prāṇa ātmana evaṃ priya eva sa kīrter evaṃ priyaś cakṣuṣa evaṃ priyaḥ saner bhavatīti //
JB, 1, 272, 11.0 sa ya evam etāṃ triṣṭubhaṃ śriyam upāste yasminn evārdhe bhavati tasya śreṣṭho bhavaty apy enaṃ rājāno 'dhastād upāsata iti //
JB, 1, 272, 11.0 sa ya evam etāṃ triṣṭubhaṃ śriyam upāste yasminn evārdhe bhavati tasya śreṣṭho bhavaty apy enaṃ rājāno 'dhastād upāsata iti //
JB, 1, 272, 14.0 sa ya evam etāṃ jagatīṃ bhūmānaṃ prajātim upāste bhūmānam eva prajayā paśubhir gacchati yatraiva sajāto bhavati tad grāmaṇīr bhavatīti //
JB, 1, 272, 14.0 sa ya evam etāṃ jagatīṃ bhūmānaṃ prajātim upāste bhūmānam eva prajayā paśubhir gacchati yatraiva sajāto bhavati tad grāmaṇīr bhavatīti //
JB, 1, 272, 19.0 sa ya evam etām anuṣṭubhaṃ yaśa upāsta eṣaivāsya vāg anuṣṭub upary upary evānyān kīrtir viharanty eti vivacanam eva bhavatīti //
JB, 1, 273, 2.0 atha ya evam etāni sarvāṇy ekadhā vedaivaṃ haitāni sarvāṇy ekadhā bhavanty ekadhaiva śreṣṭhaḥ svānāṃ bhavati //
JB, 1, 273, 2.0 atha ya evam etāni sarvāṇy ekadhā vedaivaṃ haitāni sarvāṇy ekadhā bhavanty ekadhaiva śreṣṭhaḥ svānāṃ bhavati //
JB, 1, 273, 14.0 annādaś śreṣṭhaḥ svānāṃ bhavati ya evaṃ veda //
JB, 1, 274, 6.0 bahuvarṣī tatra parjanyo bhavatīti ha smāha kūṭaś śailano yatrāham udgāyāmīti //
JB, 1, 274, 7.0 yatra vai bahuvarṣī parjanyo bhavati kalyāṇo vai tatra balīvardo 'śvataro hastī niṣkaḥ puruṣaḥ //
JB, 1, 276, 2.0 kenaiṣāṃ stotriyapratipado 'nitaṃ bhavatīti //
JB, 1, 276, 5.0 yad āgneyam aindraṃ pavamānaṃ tenaiṣāṃ stotriyapratipado 'nitaṃ bhavati //
JB, 1, 276, 8.0 tad yat pavamānāḥ parāñca eva bhavanti yathā parāṅ eva jayann iyāt tādṛk tat //
JB, 1, 277, 4.0 yo vai devān manuṣyeṣv ābhaktān veda manuṣyān u deveṣv ābhakta eva deveṣu bhavaty ābhakto manuṣyeṣu //
JB, 1, 277, 11.0 tad yat pavamānasāmāni parāñcy eva bhavanty atheyam ṛg anuniveṣṭate tena devā manuṣyeṣv ābhaktāḥ //
JB, 1, 277, 13.0 sa ya etad evaṃ vedābhakta eva deveṣu bhavaty ābhakto manuṣyeṣu //
JB, 1, 278, 7.0 yo vai devānām uddhāraṃ vedod uddhāraṃ harata uddhāryo bhavati //
JB, 1, 278, 13.0 prajāpater evod uddhāraṃ harata uddhāryo bhavati ya evaṃ veda //
JB, 1, 278, 20.0 tenāsyāpīnena rasavatā stutaṃ bhavati //
JB, 1, 279, 10.0 yo vai mitaṃ cāmitaṃ ca veda mitaṃ ca hāsyāmitaṃ ca bahu bhavati //
JB, 1, 279, 17.0 tad yan mitāni stotrāṇi bhavanti tasmān mitā devāḥ //
JB, 1, 279, 22.0 mitaṃ ca hāsyāmitaṃ ca bahu bhavati ya evaṃ veda //
JB, 1, 280, 10.0 yo vai devānāṃ gṛhān veda gṛhī bhavati vindate gṛhān //
JB, 1, 280, 23.0 sa ya evam etān devānāṃ gṛhān veda gṛhī bhavati vindate gṛhān //
JB, 1, 282, 2.0 yadi ca bhakṣayiṣyanto bhavanti yadi ca nātha haiva gacchanti //
JB, 1, 282, 3.0 yadi ha śucir bhavati bhakṣayanti //
JB, 1, 282, 6.0 yo vai devānāṃ pātraṃ veda pātryaḥ svānāṃ bhavati //
JB, 1, 282, 8.0 pātryaḥ svānāṃ bhavati ya evaṃ veda //
JB, 1, 284, 8.0 tad yena yena ha vai chandasaivaṃvid ārtvijyaṃ karoti tat tad eva sa tarhi prapanno bhavati //
JB, 1, 284, 18.0 yo vā anuṣṭubhaṃ sarvatrāpīdaṃ veda sarvatra hāsyāpi puṇye bhavati //
JB, 1, 284, 28.0 sa ya evam etām anuṣṭubhaṃ sarvatrāpīdaṃ veda sarvatra haivāsyāpi puṇye bhavati //
JB, 1, 285, 25.0 catuṣpātsu vā eṣā paśuṣūpahiteṣu bṛhaty abhavat //
JB, 1, 285, 27.0 yo hy eva paśumān bhavati taṃ yajña upanamati //
JB, 1, 285, 30.0 atha ha saṃgamanaḥ kṣaimiḥ satyayajñaṃ pauluṣiṃ papracchācāryeṇa prahita āruṇinā satyayajña pauluṣe yat stutā gāyatrī bhavati stūyate triṣṭub astutā jagatī kathaṃ tāḥ sarvāḥ sampadya mādhyaṃdinaṃ savanam udyacchantīti //
JB, 1, 285, 33.0 sa yat pratyavakṣyad yasmād brāhmaṇaś ca vaiśyaś ca kṣatriyam adhastād upāsāte atho yad asyādyāv abhavatām atho yad evaitad dvādaśākṣaraṃ padam iti //
JB, 1, 286, 22.0 atha kim u mama bhaviṣyatīti //
JB, 1, 286, 23.0 samānaṃ nāv annādyaṃ bhaviṣyati puras tvā dhāsya iti //
JB, 1, 286, 29.0 yāṃ yām eva tāṃ gāyatrī ca jagatī ca samprāyacchatāṃ saivaiṣā bṛhaty abhavat //
JB, 1, 287, 20.0 tasmād ya eva paśumān bhavati taṃ dīkṣopanāmukā //
JB, 1, 288, 20.0 saitat triṣṭub ekādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam avahat //
JB, 1, 288, 30.0 saitaj jagatī dvādaśākṣarā bhūtvā tṛtīyasavanam avahat //
JB, 1, 292, 21.0 āyuṣmanto ha bhavanty enayā tuṣṭuvānāḥ //
JB, 1, 293, 8.0 yo vai bṛhadrathantarayoḥ stomyāṃ ca stotriyāṃ ca veda stomyo ha bhavati //
JB, 1, 293, 13.0 sa ya evam ete bṛhadrathantarayoḥ stomyāṃ ca stotriyāṃ ca veda stomyo ha bhavati //
JB, 1, 293, 15.0 atho hāsyaitenaiva vijñānena sarve tṛcā vijñātā bhavanti //
JB, 1, 294, 7.0 te abrūtām itthaṃ ced vai bhaviṣyāvaḥ //
JB, 1, 296, 5.0 anavagatam aha svid asyābhūt //
JB, 1, 297, 9.0 attur hāsya sato bahv ādyaṃ bhavaty āsmād attā vīro jāyate ya evaṃ veda //
JB, 1, 297, 22.0 tad u vāṅnidhanaṃ bhavati //
JB, 1, 298, 10.0 tad asya mithunam abhavat //
JB, 1, 298, 18.0 ubhe haivāsya bṛhadrathantare ātte bhavataḥ //
JB, 1, 300, 23.0 sa yo haivaṃ vidvāñ jāmi kalpayaty ajāmy evāsya tat kᄆptaṃ bhavati //
JB, 1, 302, 7.0 yan nidhane saha kuryāt prajā vai tat prajāyām evaitat prajāṃ pratyatiṣṭhipaṃ prajāvān etena bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 10.0 yad aiḍe saha kuryāt paśavo vā iḍā paśuṣv evaitat paśūn bhūyaso 'kṛṣi bahupaśur bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 11.0 yad ṛksame saha kuryāt prajananaṃ vā ṛksamaṃ prajanana evaitat prajananaṃ bhūyo 'kṛṣi jāyāṃ jāyāyām abhyāvakṣye bahur bhaviṣyāmi prajaniṣya ity eva tatra dhyāyet //
JB, 1, 302, 14.0 sa yat tvam atrāsādhu vettha tubhyam eva tad bhaviṣyati //
JB, 1, 304, 18.0 athainat triṇidhanaṃ dvitīyaṃ bhavati //
JB, 1, 304, 25.0 sva āyatana ekaṃ bhavati //
JB, 1, 305, 4.0 svāraṃ purastād bhavati svāram upariṣṭāt //
JB, 1, 305, 30.0 jīrṇā ivaitarhi tṛtīyasavane paśavo bhavanti //
JB, 1, 305, 33.0 atha yan nidhanena bṛhatīṃ paricakṣate yuvāna ivaitarhi paśavo bhavanty ajīrṇā iva //
JB, 1, 306, 11.0 athaitan madhyenidhanaṃ dvitīyaṃ bhavati //
JB, 1, 306, 13.0 tad yad vāco 'nuṣṭubho madhyenidhanaṃ bhavati retassiktir eva sā //
JB, 1, 306, 14.0 tat sahiṃkāraṃ bhavati //
JB, 1, 306, 18.0 tasyaitad daśākṣaraṃ madhyenidhanaṃ bhavati //
JB, 1, 306, 25.0 svāraṃ purastād bhavati svāram upariṣṭāt //
JB, 1, 307, 17.0 tad yad aiḍaṃ ca nidhanavac cāntareṇa svāraṃ kriyate tathā hāsyaitāni sarvāṇi prāṇasaṃtatāni bhavanti //
JB, 1, 308, 2.0 atha yeṣu samapādayetāṃ tāni rāthantarabārhatāni cābhavan bārhatarāthantarāṇi ca //
JB, 1, 309, 10.0 svāram antyaṃ bhavati //
JB, 1, 309, 43.0 svāram antyaṃ bhavati //
JB, 1, 310, 9.0 yad evātra yajñasya vidhuraṃ bhavati tad eva tena śamayati //
JB, 1, 310, 14.0 yad evātra yajñasya vidhuraṃ bhavati tad eva tena śamayati //
JB, 1, 310, 15.0 tad yan marutvac ca triṇidhanaṃ ca madhyaṃdinān nāntareti yadi ca madvad andhasvad yadi caiḍaṃ madhyenidhanam ārbhavān nāntareti tathā hāsyaitāni sarvāṇy anantaritāni bhavanti //
JB, 1, 311, 22.0 yo ha tvāvaitāny ṛktṛcāṃś cākṣaratṛcāṃś ca vedobhaye me tṛcāḥ kṛtā bhavantīty ubhe haivāsya tṛcāḥ kṛtā bhavanti //
JB, 1, 311, 22.0 yo ha tvāvaitāny ṛktṛcāṃś cākṣaratṛcāṃś ca vedobhaye me tṛcāḥ kṛtā bhavantīty ubhe haivāsya tṛcāḥ kṛtā bhavanti //
JB, 1, 311, 23.0 atho yad evarksāma hiṃkāras tenāsya tṛcāḥ kṛtā bhavanti //
JB, 1, 312, 2.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 312, 8.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 312, 17.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 312, 23.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 312, 29.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 313, 4.0 sa hīdaṃ prāṇo bhūtvā sarvaṃ dhanam ajayat //
JB, 1, 313, 5.0 tad yad vai kiṃ ca prāṇī jīyate tasmin sarvasminn apitvī bhavati ya evaṃ veda //
JB, 1, 313, 6.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 313, 11.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 313, 19.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 313, 25.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 313, 30.0 sa yo hānnasya rasasya lokaḥ so 'sya loko bhavati ya evaṃ veda //
JB, 1, 313, 31.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 313, 38.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 313, 44.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 313, 48.0 indriyāvān bhavaty apitvy asmin sarvasmin bhavati ya evaṃ veda //
JB, 1, 313, 48.0 indriyāvān bhavaty apitvy asmin sarvasmin bhavati ya evaṃ veda //
JB, 1, 314, 4.0 so 'gnir eva bhūtvā pṛtanā asahata //
JB, 1, 314, 5.0 bhūmir bhūtvā bhūtaṃ bhavyam abhavat //
JB, 1, 314, 5.0 bhūmir bhūtvā bhūtaṃ bhavyam abhavat //
JB, 1, 314, 5.0 bhūmir bhūtvā bhūtaṃ bhavyam abhavat //
JB, 1, 314, 5.0 bhūmir bhūtvā bhūtaṃ bhavyam abhavat //
JB, 1, 314, 6.0 āpo bhūtvā sarvam āpnot //
JB, 1, 314, 7.0 mano bhūtvā sarvam amanuta //
JB, 1, 314, 8.0 vāg bhūtvā sarvaṃ vyabhavat //
JB, 1, 314, 9.0 cakṣur bhūtvā sarvaṃ vyapaśyat //
JB, 1, 314, 10.0 śrotraṃ bhūtvā sarvam aśṛṇot //
JB, 1, 314, 11.0 vāyur bhūtvā prajānāṃ prāṇo 'bhavat //
JB, 1, 314, 11.0 vāyur bhūtvā prajānāṃ prāṇo 'bhavat //
JB, 1, 314, 12.0 antarikṣaṃ bhūtvā divam astabhnot //
JB, 1, 314, 13.0 dyaur bhūtvā sarvam anuvyabhavat //
JB, 1, 314, 14.0 virāḍ bhūtvādityo 'bhavat //
JB, 1, 314, 14.0 virāḍ bhūtvādityo 'bhavat //
JB, 1, 314, 15.0 kāmo bhūtvānanto 'bhavat //
JB, 1, 314, 15.0 kāmo bhūtvānanto 'bhavat //
JB, 1, 314, 16.0 ananto bhūtvā mṛtyur abhavat //
JB, 1, 314, 16.0 ananto bhūtvā mṛtyur abhavat //
JB, 1, 314, 17.0 saṃvatsaro bhūtvā nādasyat //
JB, 1, 314, 19.0 candramā bhūtvārdhamāsān paryagṛhṇāt //
JB, 1, 314, 20.0 parjanyo bhūtvā prajānāṃ janitram abhavat //
JB, 1, 314, 20.0 parjanyo bhūtvā prajānāṃ janitram abhavat //
JB, 1, 314, 21.0 yajño bhūtvā devān bibharti //
JB, 1, 314, 23.0 tā nāma bhūtvānuprāviśat //
JB, 1, 316, 22.0 brahmaṇā hāsya stutaṃ bhavati ya evaṃ vidvān retasyayā stute //
JB, 1, 318, 4.0 yad adhūrvaṃs tasmāddhuro 'bhavan //
JB, 1, 318, 5.0 etābhir asya sarvābhir devatābhiḥ stutaṃ bhavati ya evaṃ veda //
JB, 1, 318, 13.0 tenaiva naḥ saṃgītā bhavantīti //
JB, 1, 319, 1.0 saiṣā bhavaty agna ā yāhi vītaya iti //
JB, 1, 319, 4.0 saiṣā bhavaty ā no mitrāvaruṇeti //
JB, 1, 319, 7.0 saiṣā bhavaty ā yāhi suṣumā hi ta iti //
JB, 1, 319, 10.0 saiṣā bhavatīndrāgnī ā gataṃ sutam iti //
JB, 1, 319, 11.0 tad u hātraiva yathārūpaṃ gītā bhavanti //
JB, 1, 319, 12.0 atha ya enāḥ prātassavane gītvā mādhyaṃdine ca savane tṛtīyasavane ca gāyati tasya haiva yathāyatanaṃ gītā bhavanti //
JB, 1, 319, 15.0 tā asyāyatanavatīr gītā bhavanti //
JB, 1, 319, 16.0 atraivaitāḥ saṃgītā bhavanti //
JB, 1, 320, 2.0 ardhukam asmai svāyāṃ janatāyāṃ bhavati ya evaṃ vidvān dhuro na vigāyatīti //
JB, 1, 320, 9.0 seyaṃ vāg anuṣṭup prātassavane baddhā na kasmai canālaṃ bhavati //
JB, 1, 320, 11.0 yady u vai samāne yajñakratau dvedhā jigāsati viṣiktā ime rasā yātayāmāno bhavanti //
JB, 1, 320, 17.0 sā manonetrā vāg bhavati //
JB, 1, 321, 5.0 atho hāsyaitābhyām eva dhūrbhyāṃ sarvā dhura upāptā bhavanti //
JB, 1, 321, 15.0 yad vāva no gāyatraṃ śiro 'bhūt tat samabhūt //
JB, 1, 321, 20.0 tam abruvan yata idam ādithāḥ kim iha bhaviṣyatīti //
JB, 1, 321, 26.0 etasmāt tad yad vidvāñchreyān bhavatīti ha smāha śāṭyāyaniḥ //
JB, 1, 322, 9.0 tenāsyāpīnena rasavatā stutaṃ bhavati //
JB, 1, 322, 24.0 sa paśumān bhavati ya evaṃ vidvān rauravaṃ gāyatīti //
JB, 1, 323, 10.0 sa yad vācā karomi prajā ma eṣā prajāvān etena bhaviṣyāmīty eva tad vidyāt //
JB, 1, 323, 13.0 sa yad ṛcaṃ gāyāmi paśavo ma ete paśumān etena bhaviṣyāmīty eva tad vidyāt //
JB, 1, 323, 16.0 sa yan nidhanaṃ svaram upaimi brahmavarcasaṃ ma etad brahmavarcasy etena bhaviṣyāmīty eva tad vidyāt //
JB, 1, 323, 22.0 tat triṇidhanaṃ bhavati //
JB, 1, 326, 1.0 yo vā ṛksāmābhyām āyatanavadbhyām ārtvijyaṃ karoty āyatanavān bhavati //
JB, 1, 326, 8.0 sa ya evam etābhyām ṛksāmābhyām āyatanavadbhyām ārtvijyaṃ karoty āyatanavān eva bhavati //
JB, 1, 326, 10.0 tayor yat satyaṃ prajāsu bhavati jayati taṃ lokaṃ yaḥ satyena jeyaḥ //
JB, 1, 326, 14.0 satyaṃ prajāsu bhavati jayati taṃ lokaṃ yaḥ satyena jeyaḥ //
JB, 1, 327, 7.0 sa ya eva tad udgāyati vācaivāsya kṛtaṃ bhavati //
JB, 1, 327, 8.0 anṛṇa ātmanā bhavati //
JB, 1, 331, 19.0 na hāsya kaścana bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 332, 11.0 yadā vai svar gacchaty athāmṛto bhavati //
JB, 1, 332, 12.0 taṃ sarvebhyo devebhyaḥ sarvebhyo bhūtebhyaḥ prāha svar ayaṃ brāhmaṇo 'gann amṛto 'bhūd iti //
JB, 1, 333, 6.0 īśvaro hopajīvī bhavitor yo 'nyasyānuvartma gāyati //
JB, 1, 333, 19.0 tad ye 'smād rasāt sṛṣṭā bhavanti tān asmin dadhāti //
JB, 1, 333, 21.0 tenāsyāpīnena rasavatā stutaṃ bhavati //
JB, 1, 333, 25.0 sa paśumān bhavati ya evaṃ vidvān vāmadevyena stute //
JB, 1, 335, 16.0 sa ya enāṃs tathā cakruṣo 'nuvyāhared iti veti vā bhaviṣyantīti tathā haiva syuḥ //
JB, 1, 336, 9.0 tenāsyāpīnena rasavatā stutaṃ bhavati //
JB, 1, 338, 12.0 sa hovācetthaṃ ced idam abhūt //
JB, 1, 338, 22.0 sarve hāsya svā anuvartmāno bhavanti ya evaṃ vidvāñchyāvāśvaṃ gāyatīti //
JB, 1, 339, 9.0 sa paśumān bhavati nāsya tantiḥ kulāc chidyate ya evaṃ vidvān kāvaṃ gāyatīti //
JB, 1, 340, 10.0 sa heṣṭvaiva śreyān bhavati //
JB, 1, 341, 10.0 yad vai kṣatraṃ viḍvad rājaputravad bhavati tat samṛddham //
JB, 1, 343, 14.0 ubhe bṛhadrathantare bhavataḥ //
JB, 1, 344, 1.0 pra vo vājā abhidyava ity āgneyam ājyaṃ bhavati //
JB, 1, 344, 3.0 abhy evainān bhavanti //
JB, 1, 344, 4.0 ābhīkam abhinidhanam abhīvartam ābhīśavam ity etāni sāmāni bhavanty abhibhūtyai rūpam //
JB, 1, 344, 5.0 abhy evainān bhavanti //
JB, 1, 344, 6.0 vihavīyaṃ sajanīyam agastyasya kayāśubhīyam ity etāni śastrāṇi bhavanti //
JB, 1, 344, 14.0 tad yat kayāśubhīyaṃ śastraṃ bhavati rakṣasām evāpahatyai //
JB, 1, 344, 21.0 abhy evainān bhavanti //
JB, 1, 345, 16.0 yāmaṃ sāma bhavati //
JB, 1, 345, 18.0 aprastutam apratihṛtaṃ sāma bhavati //
JB, 1, 345, 20.0 tad yad aprastutam apratihṛtaṃ sāma bhavaty amuṣminn evainaṃ tal loke pratiṣṭhāpayanti //
JB, 1, 346, 3.0 asaṃmitaṃ sarvaṃ stotraṃ bhavati //
JB, 1, 346, 10.0 tad yat trivṛtaḥ pavamānā bhavanti prāṇair eva tat samṛdhyante //
JB, 1, 348, 4.0 tenaivaiṣāṃ saṃvatsara āpto bhavati //
JB, 1, 348, 8.0 tenaivaiṣāṃ saṃvatsara āpto bhavati //
JB, 1, 349, 2.0 unmadiṣṇur asya prajā bhaviṣyati //
JB, 1, 349, 3.0 brahmavarcasinī tv eva bhaviṣyatīti //
JB, 1, 349, 8.0 nāsyonmadiṣṇuḥ prajābhaviṣyat //
JB, 1, 349, 9.0 brahmavarcasinī tv evābhaviṣyad iti //
JB, 1, 350, 8.0 yāvad ājyānāṃ stotraṃ tāvat stotraṃ bhavati //
JB, 1, 350, 15.0 yāvat pṛṣṭhānāṃ stotraṃ tāvat stotraṃ bhavati //
JB, 1, 352, 7.0 vaṣaṭkāraṇidhanaṃ sāma bhavati //
JB, 1, 354, 5.0 yenaivāsya pūrvakrayeṇa krīto bhavati tenaivāsyāyaṃ krīto bhavati //
JB, 1, 354, 5.0 yenaivāsya pūrvakrayeṇa krīto bhavati tenaivāsyāyaṃ krīto bhavati //
JB, 1, 354, 9.0 tasya yo nastaḥ somo niradravat tāny eva babhrutūlāni phālgunāny abhavan //
JB, 1, 354, 21.0 yajñasya vai yatra śiro 'cchidyata tasya yo rasaḥ prāṇedat ta evotīkā abhavan //
JB, 1, 355, 6.0 somaṃ vai rājānaṃ yat suparṇa ājahāra tasya yat parṇam apatat sa eva parṇo 'bhavat //
JB, 1, 355, 10.0 somaṃ vai rājānaṃ yat suparṇa āharan samabhinat tasya yā vipruṣo 'pataṃs tā evemā oṣadhayo 'bhavan //
JB, 1, 356, 11.0 sva āyatana ekā bhavati //
JB, 1, 357, 15.0 sa yo vai trayīṃ vidyāṃ viduṣo lokaḥ so 'sya loko bhavati ya evaṃ veda //
JB, 1, 359, 3.0 kathaṃ teṣāṃ tad asaṃsutaṃ bhavatīti //
JB, 1, 359, 7.0 yo vai śreyaso 'nuṣeṇo bhavati na vai sa riṣyati //
JB, 1, 359, 11.0 yo vai śreyaso 'nuṣeṇo bhavati na vai sa riṣyati //
JB, 1, 360, 5.0 yady u vai manyante gṛhapatim idaṃ yājayāma ity antaritās tarhi yajñād bhavanti //
JB, 1, 360, 6.0 kathaṃ teṣāṃ tan nāneṣṭaṃ bhavati katham asaṃsutam iti //
JB, 1, 361, 2.0 tad yaddhavirdhāne grāvabhiḥ somaṃ rājānam abhiṣutya nānāgrahān gṛhṇanti nānāpravarān pravṛṇate nānā yajanti tenaivaiṣāṃ tan nāneṣṭaṃ bhavati //
JB, 1, 361, 11.0 saiva sā nadī giribhid bhavaty asaṃsavāya //
JB, 1, 364, 9.0 sa hovāca tad ahāhaṃ vasīyān bhūyāsaṃ yad aham anvabruvy asamājñātasya prāyaścittim ā vā hara juhomi veti //
JB, 1, 364, 12.0 tad yasyaivaṃ vidvān brahmā bhavati dakṣiṇato hāsyodaṅ yajñaḥ pravaṇo bhavati //
JB, 1, 364, 12.0 tad yasyaivaṃ vidvān brahmā bhavati dakṣiṇato hāsyodaṅ yajñaḥ pravaṇo bhavati //
JB, 1, 364, 13.0 dakṣiṇato hāsyodaṅ yajñaḥ pravaṇaḥ saṃtiṣṭhate yasyaivaṃ vidvān brahmā bhavati ya u cainam evaṃ veda ya u cainam evaṃ veda //
JB, 2, 1, 4.0 sā prathamam ahaḥ prāpya rathantaraṃ bhavati //
JB, 2, 1, 8.0 sā dvitīyam ahaḥ prāpya bṛhatī bhavati yām imāṃ śreṣṭhī vācaṃ vadatīty avocad iti //
JB, 2, 1, 10.0 sā tṛtīyam ahaḥ prāpya vairūpā bhavati yad idaṃ tiryag vāca ehi prehy āharopāharāśaya pāyayeti //
JB, 2, 1, 11.0 sā caturtham ahaḥ prāpya virāḍ bhavati //
JB, 2, 1, 14.0 sā pañcamam ahaḥ prāpya śakvarī bhavati yayā praśiṣṭaḥ śaknoti //
JB, 2, 1, 15.0 sā ṣaṣṭham ahaḥ prāpya revatī bhavati yayānnādyaṃ pradīyate //
JB, 2, 23, 5.0 agnidevatyā hi tarhi bhavanti //
JB, 2, 23, 8.0 ādityadevatyā hi tarhi bhavanti //
JB, 2, 23, 9.0 tad āhuḥ ke bhūtvottiṣṭhantīti //
JB, 2, 23, 10.0 sa brūyān manuṣyā bhūtā dīkṣante devā bhūtvottiṣṭhantīti //
JB, 2, 23, 10.0 sa brūyān manuṣyā bhūtā dīkṣante devā bhūtvottiṣṭhantīti //
JB, 2, 23, 14.0 taruṇam iva tarhi reto bhavati //
JB, 2, 23, 16.0 taruṇam iva hi tarhi reto bhavati //
JB, 2, 41, 7.0 eteṣu haivāsyāgniṣu hutam askannaṃ bhavati //
JB, 2, 41, 12.0 yad evātra yajñasya vidhuraṃ bhavati tad eva tena śamayati //
JB, 2, 64, 21.0 varṣukaḥ parjanyo bhavati yatraivaṃ vidvān dīkṣate //
JB, 2, 129, 1.0 sa trivṛd rathantarasāmā bhavati //
JB, 2, 129, 5.0 tasya trayastriṃśad dakṣiṇā bhavanti //
JB, 2, 154, 2.0 tāny eva vayāṃsy abhavan //
JB, 2, 154, 3.0 tad yat somapānam āsīt sa kapiñjalo 'bhavat //
JB, 2, 154, 6.0 atha yat surāpānam āsīt sa kalaviṅko 'bhavat //
JB, 2, 154, 8.0 atha yad annādanam āsīt sa tittirir abhavat //
JB, 2, 154, 13.0 sa indra īkṣāṃcakre 'smācced vai mā yajñād antarety antarito vai tathā yajñād bhavāni hantainaṃ hanānīti //
JB, 2, 155, 13.0 taṃ yat prāvartayat sa eva vṛtro 'bhavat //
JB, 2, 155, 22.0 teṣāṃ ha smendro māyayāṣṭamo bhavati vṛtraṃ jighāṃsan //
JB, 2, 250, 4.0 tṛtīyena ca ha vai tasyai tṛtīyena ca sahasrasya saha somo rājā krīto bhavati //
JB, 2, 250, 9.0 tṛtīyena ca ha vai tasyai tṛtīyena ca sahasrasya saha sā dattā bhavati //
JB, 2, 250, 14.0 tṛtīyena ca ha vai tasyai tṛtīyena ca sahasrasya saha sānustaraṇī kṛtā bhavati //
JB, 2, 251, 7.0 sā yaiṣā śabalī paṣṭhauhy upainam eṣāmuṣmin loke kāmadughā bhūtvā tiṣṭhate ya evaṃ veda //
JB, 2, 297, 7.0 ojiṣṭho baliṣṭho bhūyiṣṭho vīryavattamaḥ svānāṃ bhavati jayati svargaṃ lokaṃ ya evaṃ veda //
JB, 2, 298, 1.0 cakravatī sadohavirdhāne bhavata ulūkhalabudhno yūpa utkrāntyā anapabhraṃśāya //
JB, 3, 120, 5.0 te 'bruvan na śakṣyāma ākrośanavanto bhaviṣyāmaḥ //
JB, 3, 120, 7.0 neti hovāca tena vai yūyaṃ vasīyāṃso bhaviṣyatha teno eva mama punaryuvatāyā āśā //
JB, 3, 121, 5.0 so 'bravīccharyāto mānavaḥ kim ihābhitaḥ kiṃcid adrāṣṭa yata idam ittham abhūd iti //
JB, 3, 121, 8.0 tata idam ittham abhūd iti //
JB, 3, 122, 1.0 sa hovāca cyavano vai sa bhārgavo 'bhūt //
JB, 3, 123, 6.0 yasmā eva mā pitādāt tasya jāyā bhaviṣyāmīti //
JB, 3, 123, 9.0 sa hovāca kumāri ko nv eṣa ghoṣo 'bhūd iti //
JB, 3, 123, 14.0 nety aham avocaṃ yasmā eva mā pitādāt tasya jāyā bhaviṣyāmīti //
JB, 3, 146, 3.0 kāmadughā asmai revatayo bhavanti //
JB, 3, 146, 5.0 amuṣmin haivāsya loke kāmadughā bhavanti //
JB, 3, 146, 7.0 asmin haivāsya loke kāmadughā bhavanti //
JB, 3, 146, 9.0 ubhayor haivāsya lokayoḥ kāmadughā bhavanti //
JB, 3, 273, 12.0 tad yad atrākūpāraṃ bhavati samudrasyaivātipāraṇāya //
JB, 3, 273, 14.0 athaitā dvipado bhavanty uktabrāhmaṇāḥ //
JB, 3, 273, 15.0 tā etā bhavanti pavasva soma mahe dakṣāyeti //
JB, 3, 273, 18.0 tac caturakṣaraṇidhanaṃ bhavati catuṣpadā vai paśavaḥ //
JB, 3, 273, 20.0 upo ṣu jātam apturam iti janadvatīr bhavanti //
JB, 3, 273, 27.0 iti gomatīḥ paśumatīr bhavanti paśūnām evāvaruddhyai //
JB, 3, 346, 9.0 sa udano 'bhavat //
JB, 3, 346, 15.0 sa mantho 'bhavat //
Jaiminīyaśrautasūtra
JaimŚS, 1, 11.0 tadānadhyāyo bhavati //
JaimŚS, 1, 12.0 anūddeśyena na yājayed yatra tv antaḥśavo grāmo bhavati //
JaimŚS, 2, 3.0 ahe daidhiṣavyod atas tiṣṭhānyasya sadane sīda yo 'smat pākataras tasya sadane sīda nirastaḥ parāvasur iti tṛṇaṃ nirasyati yat pratiśuṣkāgraṃ bhavati yad vā praticchinnāgram //
JaimŚS, 2, 9.0 triḥ prāśnāti madhv asi madhavyo bhūyāsam iti //
JaimŚS, 2, 12.0 te paridhatte śrīrasi śrīmān bhūyāsam iti //
JaimŚS, 4, 9.0 atra śānto 'gnir bhavati //
JaimŚS, 5, 2.0 sa yajñopavītaṃ kṛtvāpa ācamya tad evānapago bhavati //
JaimŚS, 5, 18.0 athaitat prastotā vāsa ādatte yena patny āvṛtā bhavati //
JaimŚS, 7, 14.0 śvaḥ karmaṇo 'napagā bhavanti //
JaimŚS, 8, 11.0 tṛṇaṃ nirasyati yat pratiśuṣkāgraṃ bhavati yad vā praticchinnāgram //
JaimŚS, 8, 13.0 etenaivopaviśati yatra yatra kariṣyan bhavati //
JaimŚS, 9, 16.0 tad eva hiṃkṛtaṃ bhavati //
JaimŚS, 10, 4.0 juṣṭo vāco bhūyāsaṃ juṣṭo vācaspatyur devi vāk //
JaimŚS, 11, 5.0 bhūr bhuvaḥ svar madhu kariṣyāmi madhu janayiṣyāmi madhu bhaviṣyati bhadraṃ bhadram iṣam ūrjaṃ somodgāyodgāya soma mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajananāya somasya rājño rājyāya mama grāmaṇeyāya //
JaimŚS, 11, 13.0 ahiṃkṛtā retasyā bhavati hiṃkṛtānītarāṇi gāyatrāṇi //
JaimŚS, 12, 1.0 yadā savanīyasya vapayā caritaṃ bhavaty athodgātāraś cātvāle mārjayanta āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana /
JaimŚS, 14, 9.0 yad u cānyad bhakṣayiṣyan bhavati //
JaimŚS, 15, 6.0 prastotā dakṣiṇa ūrau nidhāya camasam āpyāyayaty āpyāyasva sametu te viśvataḥ soma vṛṣṇyaṃ bhavā vājasya saṃgatha ity etayā gāyatryā prātaḥsavane //
JaimŚS, 16, 27.0 audumbarāḥ prādeśamātrā viṣṭutayo bhavanti //
JaimŚS, 23, 22.0 na stotrabhūtāni //
JaimŚS, 26, 20.0 ekaviṃśe bhavataḥ //
Kauśikasūtra
KauśS, 1, 2, 41.0 agnir bhūyām iti tisṛbhir upasamādadhāti asmai kṣatrāṇi etam idhmam iti vā //
KauśS, 1, 4, 14.0 yāṃ hutvā pūrvām aparāṃ juhoti sāpakramantī sa pāpīyān yajamāno bhavati //
KauśS, 1, 4, 15.0 yāṃ parāṃ parāṃ saṃhatāṃ juhoti sābhikramantī sa vasīyān yajamāno bhavati //
KauśS, 1, 4, 16.0 yām anagnau juhoti sāndhā tayā cakṣur yajamānasya mīyate so 'ndhaṃbhāvuko yajamāno bhavati //
KauśS, 1, 4, 17.0 yāṃ dhūme juhoti sā tamasi hūyate so 'rocako yajamāno bhavati //
KauśS, 1, 4, 18.0 yāṃ jyotiṣmati juhoti tayā brahmavarcasī bhavati tasmājjyotiṣmati hotavyam //
KauśS, 1, 5, 1.0 agnīṣomā savedasā sahūtī vanataṃ giraḥ sa devatrā babhūvathuḥ yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim sa prajayā suvīryaṃ viśvam āyur vyaśnavat //
KauśS, 1, 6, 10.0 sruvo 'si ghṛtād aniśitaḥ sapatnakṣayaṇo divi ṣīda antarikṣe sīda pṛthivyāṃ sīdottaro 'haṃ bhūyāsam adhare matsapatnāḥ iti sruvaṃ prāgdaṇḍaṃ nidadhāti //
KauśS, 1, 6, 18.0 vīrapatny ahaṃ bhūyāsam iti mukhaṃ vimārṣṭi //
KauśS, 1, 6, 24.0 yad vai yajñasyānanvitaṃ bhavati tad anvāhāryeṇānvāhriyate //
KauśS, 1, 6, 28.0 te 'syobhe prītā yajñe bhavantīti //
KauśS, 1, 6, 33.0 athāpi ślokau bhavataḥ ājyabhāgāntaṃ prāktantram ūrdhvaṃ sviṣṭakṛtā saha havīṃṣi yajña āvāpo yathā tantrasya tantavaḥ pākayajñān samāsādyaikājyān ekabarhiṣaḥ ekasviṣṭakṛtaḥ kuryānnānāpi sati daivata iti //
KauśS, 1, 6, 35.0 aindrāgno 'tra dvitīyo bhavati //
KauśS, 3, 1, 32.0 catvāro dhāyāḥ palāśayaṣṭīnāṃ bhavanti //
KauśS, 3, 5, 8.0 dvādaśīm amāvāsyā iti kṣīrabhakṣo bhavaty amāvāsyāyāṃ dadhimadhubhakṣas tasya mūtra udakadadhimadhupalpūlanānyāsicya //
KauśS, 4, 9, 8.1 anyā vo anyām avatv anyānyasyā upāvata sadhrīcīḥ savratā bhūtvāsyā avata vīryam iti saṃnayati //
KauśS, 5, 8, 14.0 sam asyai tanvā bhavety anyataraṃ darbham avāsyati //
KauśS, 5, 9, 11.1 jātavedo vapayā gaccha devāṃs tvaṃ hi hotā prathamo babhūtha /
KauśS, 5, 10, 53.0 prehi prahareti kāpiñjalāni svastyayanāni bhavanti //
KauśS, 5, 10, 54.13 iti kāpiñjalāni svastyayanāni bhavanti //
KauśS, 7, 6, 10.0 ko nāmāsi kiṃgotra ity asāviti yathā nāmagotre bhavatas tathā prabrūhi //
KauśS, 7, 6, 18.0 athāpi paritvaramāṇa āyātu mitra ity api khalv etāvataivopanīto bhavati //
KauśS, 7, 7, 3.2 suśravaḥ suśravasaṃ mā kurv avakro 'vithuro 'haṃ bhūyāsam iti pratigṛhṇāti //
KauśS, 7, 8, 32.0 yathākāmaṃ dvādaśarātram arasāśī bhavati //
KauśS, 8, 1, 5.0 savāgnisenāgnī tādarthikau nirmathyau vā bhavataḥ //
KauśS, 8, 4, 1.0 yad akṣeṣv iti samānavasanau bhavataḥ //
KauśS, 8, 4, 2.0 dvitīyaṃ tat pāpacailaṃ bhavati tan manuṣyādhamāya dadyād ity eke //
KauśS, 8, 7, 22.0 upamitām iti yacchālayā saha dāsyan bhavati tad antar bhavatyapihitam //
KauśS, 8, 7, 22.0 upamitām iti yacchālayā saha dāsyan bhavati tad antar bhavatyapihitam //
KauśS, 8, 8, 18.0 śvo bhūte yajñopavītī śāntyudakaṃ kṛtvā yajñavāstu ca samprokṣya brahmaudanikam agniṃ mathitvā //
KauśS, 8, 9, 10.2 bhavā vājasya saṃgathe /
KauśS, 8, 9, 14.1 tatra dve udapātre nihite bhavataḥ //
KauśS, 8, 9, 16.1 antaraṃ yato 'dhicariṣyan bhavati //
KauśS, 8, 9, 31.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ /
KauśS, 8, 9, 31.4 sumitraḥ sumano bhavety ājyabhāgau //
KauśS, 8, 9, 37.3 savān dattvā savāgnes tu katham utsarjanaṃ bhavet /
KauśS, 9, 2, 9.1 agne gṛhapate sugṛhapatir ahaṃ tvayāgne gṛhapatinā bhūyāsam /
KauśS, 9, 2, 9.2 sugṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ /
KauśS, 9, 4, 32.1 ghṛtāhutir no bhavāgne akravyāhutir ghṛtāhutiṃ tvā vayam akravyāhutim upaniṣadema jātaveda iti catura udapātre saṃpātān ānīya //
KauśS, 9, 5, 12.2 ānumatī vā bhavati sthālīpākeṣv atharvaṇām //
KauśS, 10, 2, 9.1 antato ha maṇir bhavati bāhyo granthiḥ //
KauśS, 10, 2, 24.1 ūrje tvā rāyaspoṣāya tvā saubhāgyāya tvā sāmrājyāya tvā saṃpade tvā jīvātave tvā sumaṅgali prajāvati suśīma iti saptamaṃ sakhā saptapadī bhaveti //
KauśS, 10, 3, 5.0 sa ced ubhayoḥ śubhakāmo bhavati sūryāyai devebhya ity etām ṛcaṃ japati //
KauśS, 11, 1, 3.0 durbalībhavantaṃ śālātṛṇeṣu darbhān āstīrya syonāsmai bhavety avarohayati //
KauśS, 11, 1, 38.0 syonāsmai bhavety uttarato 'gneḥ śarīraṃ nidadhāti //
KauśS, 11, 3, 33.1 syonāsmai bhaveti bhūmau trirātram arasāśinaḥ karmāṇi kurvate //
KauśS, 11, 4, 5.0 māghe nidadhyānmāghaṃ bhūd iti //
KauśS, 11, 4, 8.0 amāvāsyāyāṃ nidadhyād amā hi pitaro bhavanti //
KauśS, 11, 8, 25.0 yad atropasamāhāryaṃ bhavati tad upasamāhṛtya //
KauśS, 11, 9, 20.1 yo 'sāvantaragnir bhavati taṃ pradakṣiṇam avekṣya tisras tāmīs tāmyati //
KauśS, 11, 9, 29.1 ataḥ pitryupavītī yajñopavītī yan na idaṃ pitṛbhiḥ saha mano 'bhūt tad upāhvayāmīti mana upāhvayati //
KauśS, 11, 10, 2.1 yaccarusthālyām odanāvaśiṣṭaṃ bhavati tasyoṣmabhakṣaṃ bhakṣayitvā brāhmaṇāya dadyāt //
KauśS, 11, 10, 7.1 yadyanyā dvitīyā bhavatyaparaṃ tasyai //
KauśS, 11, 10, 9.1 atha yasya bhāryā dāsī vā pradrāviṇī bhavati ye 'mī taṇḍulāḥ prasavyaṃ parikīrṇā bhavanti tāṃs tasyai prayacchati //
KauśS, 11, 10, 9.1 atha yasya bhāryā dāsī vā pradrāviṇī bhavati ye 'mī taṇḍulāḥ prasavyaṃ parikīrṇā bhavanti tāṃs tasyai prayacchati //
KauśS, 11, 10, 14.1 abhūd dūta ity agniṃ pratyānayati //
KauśS, 12, 1, 18.2 annānāṃ mukham asi mukham ahaṃ śreṣṭhaḥ samānānāṃ bhūyāsam /
KauśS, 12, 1, 18.3 āpo 'mṛtaṃ sthāmṛtaṃ mā kṛṇuta dāsāsmākaṃ bahavo bhavanty aśvāvad goman mayy astu puṣṭam oṃ bhūr bhuvaḥ svar janad om iti //
KauśS, 12, 2, 1.2 mādhvīr gāvo bhavantu naḥ /
KauśS, 12, 2, 20.1 athāpy ayaṃ nigamo bhavati /
KauśS, 12, 3, 7.1 sa khalv eṣa dvaye bhavati sautrāmaṇyāṃ ca rājasūye ca //
KauśS, 12, 3, 11.1 iti khalv eṣa navavidho madhuparko bhavati //
KauśS, 12, 3, 13.2 bhūtam asi bhavad asy annaṃ prāṇo bahur bhava /
KauśS, 12, 3, 13.2 bhūtam asi bhavad asy annaṃ prāṇo bahur bhava /
KauśS, 12, 3, 13.2 bhūtam asi bhavad asy annaṃ prāṇo bahur bhava /
KauśS, 12, 3, 16.1 nālohito madhuparko bhavati //
KauśS, 12, 3, 21.1 api vā brāhmaṇa eva prāśnīyāt taddevataṃ hi taddhavir bhavati //
KauśS, 12, 3, 23.1 yad atropasamāhāryaṃ bhavati tad upasamāhṛtya //
KauśS, 12, 3, 25.2 bhūyāṃso bhūyāsma ye ca no bhūyasaḥ kārṣṭāpi ca no 'nye bhūyāṃso jāyantām //
KauśS, 12, 3, 28.2 annādā bhūyāsma ye ca no 'nnādān kārṣṭāpi ca no 'nye 'nnādā bhūyāṃso jāyantām //
KauśS, 13, 2, 10.1 dvādaśyāḥ prātar yatraivādaḥ patitaṃ bhavati tata uttaram agnim upasamādhāya //
KauśS, 13, 3, 1.1 atha yatraitāni yakṣāṇi dṛśyante tad yathaitanmarkaṭaḥ śvāpado vāyasaḥ puruṣarūpam iti tad evam āśaṅkyam eva bhavati //
KauśS, 13, 4, 1.1 atha ha gomāyū nāma maṇḍūkau yatra vadatas tad yanmanyante māṃ prati vadato māṃ prati vadata iti tad evam āśaṅkyam eva bhavati //
KauśS, 13, 5, 1.1 atha yatraitat kulaṃ kalahi bhavati tan nirṛtigṛhītam ity ācakṣate //
KauśS, 13, 6, 1.1 atha yatraitad bhūmicalo bhavati tatra juhuyāt //
KauśS, 13, 9, 2.2 ṛtūn bibhratī bahudhā virūpān mahyaṃ bhavyaṃ viduṣī kalpayāti /
KauśS, 13, 10, 1.1 atha yatraitat samā dāruṇā bhavati tatra juhuyāt //
KauśS, 13, 12, 1.1 atha yatraitad brāhmaṇā āyudhino bhavanti tatra juhuyāt //
KauśS, 13, 15, 2.3 sādhur vas tantur bhavatu sādhur etu ratho vṛtaḥ /
KauśS, 13, 16, 1.1 atha yatraitad agnināgniḥ saṃsṛjyate bhavataṃ naḥ samanasau samokasāvityetena sūktena juhuyāt //
KauśS, 13, 16, 2.1 bhavataṃ naḥ samanasau samokasāv arepasau /
KauśS, 13, 16, 2.2 mā hiṃsiṣṭaṃ yajñapatiṃ mā yajñaṃ jātavedasau śivau bhavatam adya naḥ /
KauśS, 13, 28, 1.0 atha yatraitad grāme vāvasāne vāgniśaraṇe samajyāyāṃ vāvadīryeta catasro dhenava upakᄆptā bhavanti śvetā kṛṣṇā rohiṇī surūpā caturthī //
KauśS, 13, 28, 3.0 dvādaśyāḥ prātar yatraivādo 'vadīrṇaṃ bhavati tata uttaram agnim upasamādhāya //
KauśS, 13, 29, 1.0 atha yatraitad anudaka udakonmīlo bhavatīty apāṃ sūktair juhuyāt //
KauśS, 13, 30, 1.1 atha yatraitat tilāḥ samatailā bhavanti tatra juhuyāt //
KauśS, 13, 32, 1.1 atha yatraitat kumārasya kumāryā vā dvāvāvartau mūrdhanyau bhavataḥ savyāvṛd eko deśāvartas tatra juhuyāt //
KauśS, 13, 34, 1.0 atha yatraitad divolkā patati tad ayogakṣemāśaṅkaṃ bhavatyavṛṣṭyāśaṅkaṃ vā //
KauśS, 13, 34, 5.0 śvobhūte sapta dhenava upakᄆptā bhavanti śvetā kṛṣṇā rohiṇī nīlā pāṭalā surūpā bahurūpā saptamī //
KauśS, 13, 34, 7.0 dvādaśyāḥ prātar yatraivāsau patitā bhavati tata uttaram agnim upasamādhāya //
KauśS, 13, 36, 1.1 atha yatraitannakṣatrāṇi patāpatānīva bhavanti tatra juhuyāt //
KauśS, 13, 38, 1.1 atha yatraitad anagnāvavabhāso bhavati tatra juhuyāt //
KauśS, 13, 41, 3.2 mama viṣṇuś ca somaś ca mamaiva maruto bhavan /
KauśS, 13, 41, 3.4 mama gāvo mamāśvā mamājāś cāvayaś ca mamaiva puruṣā bhavan /
KauśS, 13, 41, 7.1 bhavataṃ naḥ samanasau samokasāv ity etena sūktena juhuyāt //
KauśS, 13, 43, 1.1 atha yatraitad vaṃśa sphoṭati kapāle 'ṅgārā bhavantyudapātraṃ barhir ājyaṃ tad ādāya //
KauśS, 13, 43, 9.11 yasmai bhūtaṃ ca bhavyaṃ ca sarvam etat pratiṣṭhitam /
KauśS, 13, 43, 9.11 yasmai bhūtaṃ ca bhavyaṃ ca sarvam etat pratiṣṭhitam /
KauśS, 13, 43, 9.13 mukhaṃ devānām iha yo babhūva yo jānāti vayunānāṃ samīpe /
KauśS, 13, 43, 9.17 rasān gandhān bhāvayann eti devo mātariśvā bhūtabhavyasya kartā /
KauśS, 13, 43, 9.17 rasān gandhān bhāvayann eti devo mātariśvā bhūtabhavyasya kartā /
KauśS, 13, 43, 9.32 yo vanaspatīnām upatāpo babhūva yad vā gṛhān ghoram utājagāma tan nirjagāma haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade /
KauśS, 13, 44, 3.1 sadasi san me bhūyād iti saktūn āvapate //
KauśS, 14, 1, 18.1 devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyām ā dada iti lekhanam ādāya yatrāgniṃ nidhāsyan bhavati tatra lakṣaṇaṃ karoti //
KauśS, 14, 3, 1.1 abhijiti śiṣyān upanīya śvo bhūte saṃbhārān saṃbharati //
KauśS, 14, 3, 12.1 yo yo bhogaḥ kartavyo bhavati taṃ taṃ kurvate //
KauśS, 14, 3, 18.1 yo yo bhogaḥ kartavyo bhavati taṃ taṃ kurvate //
KauśS, 14, 3, 27.1 yo yo bhogaḥ kartavyo bhavati taṃ taṃ kurvate //
KauśS, 14, 4, 5.0 śvo bhūte śaṃ no devyāḥ pādair ardharcābhyām ṛcā ṣaṭkṛtvodakam ācāmataḥ //
KauśS, 14, 4, 22.0 śvaḥ śvo 'sya rāṣṭraṃ jyāyo bhavatyeko 'syāṃ pṛthivyāṃ rājā bhavati na purā jarasaḥ pramīyate ya evaṃ veda yaś caivaṃ vidvān indramaheṇa carati //
KauśS, 14, 4, 22.0 śvaḥ śvo 'sya rāṣṭraṃ jyāyo bhavatyeko 'syāṃ pṛthivyāṃ rājā bhavati na purā jarasaḥ pramīyate ya evaṃ veda yaś caivaṃ vidvān indramaheṇa carati //
KauśS, 14, 5, 33.2 yac cānyad daivam adbhutaṃ sarvaṃ nirghātavad bhavet //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 1.1 ṣaḍviṃśatibhiḥ kāraṇaiḥ khalu bho brāhmaṇenādhyetavyaṃ bhavaty aparimitair vā //
Kauṣītakagṛhyasūtra, 3, 12, 12.1 sarvatra gatimān bhaviṣyāmi //
Kauṣītakagṛhyasūtra, 3, 12, 15.1 lakṣaṇīyo bhaviṣyāmi //
Kauṣītakagṛhyasūtra, 3, 12, 18.1 brahmacaryeṇa cāyuṣmān varcasvī bhaviṣyāmi //
Kauṣītakagṛhyasūtra, 3, 12, 26.1 ekaikā cark samyag adhītā kāmadhug bhavati //
Kauṣītakagṛhyasūtra, 3, 12, 27.1 yaṃ yaṃ kratum adhīte tena tena ceṣṭaṃ bhaviṣyatīti //
Kauṣītakagṛhyasūtra, 3, 12, 29.2 śīlavān śrutavān dānto bhavedvai paṅktipāvanaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 7.0 katham vas tad bhaviṣyati yan manuṣyeṣviti //
KauṣB, 1, 1, 11.0 tayeha manuṣyebhyo bhaviṣyasīti //
KauṣB, 1, 1, 19.0 atrāgniḥ sāṅgaḥ satanūḥ prīto bhavati //
KauṣB, 1, 1, 20.0 tā vai tisro bhavanti //
KauṣB, 1, 2, 1.0 paurṇamāsaṃ prathamāyai tantraṃ bhavati //
KauṣB, 1, 2, 3.0 tena hāsya darśapūrṇamāsāvanvārabdhau bhavataḥ //
KauṣB, 1, 2, 11.0 sadvantāv ājyabhāgau bhavataḥ //
KauṣB, 1, 2, 21.0 tā vai gāyatryo bhavanti //
KauṣB, 1, 2, 24.0 tā vā upāṃśu bhavanti //
KauṣB, 1, 2, 27.0 abhirūpā bhavanti //
KauṣB, 1, 3, 12.0 tato vai devā abhavan //
KauṣB, 1, 3, 14.0 bhavaty ātmanā //
KauṣB, 1, 3, 24.0 yaiva eṣāṣāḍhyā upariṣṭād amāvāsyā bhavati //
KauṣB, 1, 3, 27.0 upāpto 'māvāsyāyāṃ kāmo bhavati //
KauṣB, 1, 3, 31.0 pañcakapālaḥ puroḍāśo bhavati //
KauṣB, 1, 4, 5.0 tā vai ṣaḍ bhavanti //
KauṣB, 1, 4, 9.0 tathā hāsya prayājānuyājebhyo 'nitaṃ bhavati //
KauṣB, 1, 4, 11.0 atho hāsya paurṇamāsāt tantrād anitaṃ bhavati //
KauṣB, 1, 4, 20.0 tathā hāsya saumyād ājyabhāgād anitaṃ bhavati //
KauṣB, 1, 5, 4.0 vyatiṣaktā bhavanti //
KauṣB, 1, 5, 6.0 sā sarvā eva sasāmidhenīkopāṃśu bhavaty ā pūrvābhyām anuyājābhyām //
KauṣB, 1, 5, 7.0 ā hyato vibhaktayo 'nuprotā bhavanti //
KauṣB, 1, 5, 9.0 tasmād upāṃśu bhavanti //
KauṣB, 1, 5, 16.0 etāvaddhyāgantu bhavatīti //
KauṣB, 1, 5, 17.0 sā vā upāṃśu niruktā bhavati //
KauṣB, 2, 1, 24.0 āpaḥ kṛtsnāni ha vai sarvāṇi havīṃṣi bhavanti //
KauṣB, 2, 1, 31.0 tathā ha yajamāno 'pracyāvuko bhavati //
KauṣB, 2, 2, 13.0 prādeśamātrī bhavati //
KauṣB, 2, 2, 24.0 yā vai yajñasya samṛddhasyāśīḥ sā yajamānasya bhavati //
KauṣB, 2, 3, 19.0 bhūtaṃ ca tena bhavyaṃ ca prīṇāti //
KauṣB, 2, 3, 19.0 bhūtaṃ ca tena bhavyaṃ ca prīṇāti //
KauṣB, 2, 4, 17.0 tathā ha yajamānāt paśavo 'nutkrāmukā bhavanti //
KauṣB, 2, 4, 22.0 abhivādo haiṣa devatāyai yad utkāśaṃ bhavati //
KauṣB, 2, 4, 24.0 ye cainam anvañco bhavanti //
KauṣB, 2, 4, 30.0 teno haivāsya punarādheyam upāptaṃ bhavati //
KauṣB, 2, 5, 7.0 tat phalam abhavat //
KauṣB, 2, 5, 9.0 tad annam abhavat //
KauṣB, 2, 5, 11.0 tad reto 'bhavat //
KauṣB, 2, 5, 13.0 sa puruṣo 'bhavat //
KauṣB, 2, 5, 17.0 tat prāṇāpānau vācam apīto vāṅmayau bhavataḥ //
KauṣB, 2, 5, 21.0 taccakṣur vācam apyeti vāṅmayaṃ bhavati //
KauṣB, 2, 5, 25.0 tacchrotraṃ vācam apyeti vāṅmayaṃ bhavati //
KauṣB, 2, 5, 29.0 tan mano vācam apyeti vāṅmayaṃ bhavati //
KauṣB, 2, 5, 33.0 tat sarva ātmā vācam apyeti vāṅmayo bhavati //
KauṣB, 2, 6, 4.0 tasyāyaṃ vāṅmaya ātmā satyamayo bhavati //
KauṣB, 2, 6, 10.0 satyaṃ haivāsyoditaṃ bhavati //
KauṣB, 2, 6, 15.0 tasyāyaṃ vāṅmaya ātmā satyamayo bhavati //
KauṣB, 2, 6, 21.0 satyaṃ haivāsyoditaṃ bhavati //
KauṣB, 2, 7, 5.0 ajuhvata evāsyāgnihotraṃ hutaṃ bhavati //
KauṣB, 2, 7, 6.0 juhvata evāsya dvir hutaṃ bhavati ya evam veda //
KauṣB, 2, 7, 12.0 tad yathā ha vai śraddhādevasya satyavādinas tapasvino hutaṃ bhavati //
KauṣB, 2, 7, 13.0 evaṃ haivāsya hutaṃ bhavati //
KauṣB, 3, 2, 23.0 tāsāṃ vai trīṇi ṣaṣṭiśatānyakṣarāṇāṃ bhavanti //
KauṣB, 3, 2, 26.0 tā vai gāyatryo bhavanti //
KauṣB, 3, 2, 29.0 abhirūpā bhavanti //
KauṣB, 3, 3, 9.0 tasmāt pañcadaśapado bhavati //
KauṣB, 3, 3, 11.0 sa vā achandaskṛto bhavati //
KauṣB, 3, 3, 21.0 nānā hyābhyo havīṃṣi gṛhītāni bhavanti //
KauṣB, 3, 4, 3.0 teno haivāsya svo mahimeṣṭo bhavati //
KauṣB, 3, 4, 15.0 te vai pañca bhavanti //
KauṣB, 3, 4, 24.0 śaradi hi barhiṣṭhā oṣadhayo bhavanti //
KauṣB, 3, 5, 3.0 tad yathāgniḥ sarveṣu haviḥṣu bhāgī bhavati //
KauṣB, 3, 5, 15.0 atha yat paurṇamāsyāṃ vārtraghnāvājyabhāgau bhavataḥ //
KauṣB, 3, 6, 1.0 tau vai juṣāṇayājyau bhavataḥ //
KauṣB, 3, 6, 2.0 samānahaviṣau hi prayājair bhavataḥ //
KauṣB, 3, 6, 5.0 tau vai trivṛtau bhavataḥ //
KauṣB, 3, 6, 12.0 atha yadāvatyo hūtavatyaḥ puronuvākyā bhavanti //
KauṣB, 3, 6, 15.0 tā vai gāyatrītriṣṭubhau bhavanti //
KauṣB, 3, 6, 20.0 tathā hāsya sarvā yājyā rūpavatyo bhavanti //
KauṣB, 3, 8, 15.0 tenājāmi bhavati //
KauṣB, 3, 9, 8.0 tathā pañcapadī bhavati //
KauṣB, 3, 9, 23.0 idhmasya vā eṣaikātiśiṣṭā bhavati //
KauṣB, 3, 10, 23.0 tathā ha yajamāno 'pracyāvuko bhavati //
KauṣB, 3, 11, 5.0 te vai catvāro bhavanti //
KauṣB, 3, 11, 7.0 te vā upāṃśu bhavanti //
KauṣB, 3, 11, 10.0 abhirūpā bhavanti //
KauṣB, 3, 12, 19.0 tena hāsya darśapūrṇamāsau saṃtatau bhavataḥ //
KauṣB, 3, 12, 20.0 atho etenaivāsyāgnihotraṃ stīrṇabarhir bhavati //
KauṣB, 4, 1, 11.0 sā saṃyājyāto vimṛdvatī bhavati //
KauṣB, 4, 4, 27.0 tasmād adīkṣito dīkṣitavrato bhavati //
KauṣB, 4, 6, 7.0 vasiṣṭho 'kāmayata hataputraḥ prajāyeya prajayā paśubhir abhi saudāsān bhaveyam iti //
KauṣB, 4, 6, 9.0 teneṣṭvā prājāyata prajayā paśubhir abhi saudāsān abhavat //
KauṣB, 4, 6, 11.0 prajāyate prajayā paśubhir abhi dviṣato bhrātṛvyān bhavati //
KauṣB, 4, 7, 9.0 tāni vai trīṇi havīṃṣi bhavanti //
KauṣB, 5, 1, 13.0 tāni vā aṣṭau havīṃṣi bhavanti //
KauṣB, 5, 1, 14.0 aṣṭau vai catasṛṇāṃ paurṇamāsīnāṃ havīṃṣi bhavanti //
KauṣB, 5, 2, 26.0 atra devāḥ sāśvāḥ prītā bhavanti //
KauṣB, 5, 2, 30.0 tathā hāsya pūrvapakṣe vaiśvadeveneṣṭaṃ bhavati //
KauṣB, 5, 4, 8.0 samānāni pañca saṃcarāṇi havīṃṣi bhavanti pauṣṇāntāni vaiśvadevikāni //
KauṣB, 5, 5, 26.0 tathā hāsya pūrvapakṣe varuṇapraghāsair iṣṭaṃ bhavati //
KauṣB, 5, 6, 18.0 tasmāt poṣavantāvājyabhāgau bhavataḥ //
KauṣB, 5, 7, 11.0 samānāni ṣaṭ saṃcarāṇi havīṃṣi bhavanty aindrāgnāntāni vāruṇapraghāsikāni //
KauṣB, 5, 8, 10.0 sā vā anuṣṭub bhavati //
KauṣB, 5, 8, 29.0 te vai ṣaḍ bhavanti //
KauṣB, 5, 8, 33.0 atha yaj jīvanavantāvājyabhāgau bhavataḥ //
KauṣB, 5, 8, 35.0 atha yat tisrastisra ekaikasya haviṣo bhavanti //
KauṣB, 5, 8, 36.0 trīṇi vai havīṃṣi bhavanti //
KauṣB, 5, 8, 38.0 tasmāt tisrastisra ekaikasya haviṣo bhavanti //
KauṣB, 5, 9, 32.0 tathā hāsya pūrvapakṣe sākamedhair iṣṭaṃ bhavati //
KauṣB, 5, 10, 3.0 tad atra eva sarvaḥ saṃvatsara āpto bhavati //
KauṣB, 5, 10, 8.0 yady u na mathyate paurṇamāsam eva tantraṃ bhavati //
KauṣB, 5, 10, 13.0 samānāni tveva pañca saṃcarāṇi havīṃṣi bhavanti pauṣṇāntāni vaiśvadevikāni //
KauṣB, 6, 1, 10.0 reto vā asicāmahai tan no māmuyā bhūd iti //
KauṣB, 6, 2, 6.0 sa eva pāpīyān bhavati //
KauṣB, 6, 2, 18.0 sa eva pāpīyān bhavati //
KauṣB, 6, 2, 30.0 sa eva pāpīyān bhavati //
KauṣB, 6, 2, 42.0 sa eva pāpīyān bhavati //
KauṣB, 6, 3, 10.0 sa eva pāpīyān bhavati //
KauṣB, 6, 3, 22.0 sa eva pāpīyān bhavati //
KauṣB, 6, 3, 34.0 sa eva pāpīyān bhavati //
KauṣB, 6, 3, 46.0 sa eva pāpīyān bhavati //
KauṣB, 6, 5, 1.0 yasya evaṃ vidvān brahmā bhavati //
KauṣB, 6, 5, 2.0 tad āhur yad ṛcā hotā hotā bhavati yajuṣā adhvaryur adhvaryuḥ sāmnodgātodgātā kena brahmā brahmā bhavatīti //
KauṣB, 6, 5, 2.0 tad āhur yad ṛcā hotā hotā bhavati yajuṣā adhvaryur adhvaryuḥ sāmnodgātodgātā kena brahmā brahmā bhavatīti //
KauṣB, 6, 5, 4.0 tena brahmā brahmā bhavati //
KauṣB, 6, 5, 7.0 sa parikramāṇāṃ kṣetrajño bhavatīti //
KauṣB, 6, 5, 12.0 atra bhūyiṣṭhā hotrā āyattā bhavantīti //
KauṣB, 6, 6, 1.0 tathā hāsya trayyā vidyayā prasūtaṃ bhavati //
KauṣB, 6, 6, 3.0 yad vai yajñasya skhalitaṃ volbaṇaṃ vā bhavati //
KauṣB, 6, 9, 33.0 gamanāny eva bhavanti kāmasya kāmasya svargasya ca lokasya //
KauṣB, 7, 1, 11.0 pūrvasya hyasya devatāḥ parigṛhītā bhavanti //
KauṣB, 7, 2, 10.0 vārtraghnāvājyabhāgau bhavataḥ //
KauṣB, 7, 3, 13.0 havireṣa bhavati yad dīkṣate //
KauṣB, 7, 3, 22.0 ned enam agnibhūtaḥ pradahānīti //
KauṣB, 7, 3, 25.0 tad evainam agnibhūtaḥ pradahati //
KauṣB, 7, 9, 15.0 tā vai svastimatyaḥ pathimatyaḥ pāritavatyaḥ pravatyo nītavatyo bhavanti //
KauṣB, 7, 9, 17.0 tad yat svastimatyaḥ pathimatyaḥ pāritavatyaḥ pravatyo nītavatyo bhavanti //
KauṣB, 7, 11, 1.0 śamyvantaṃ bhavati //
KauṣB, 7, 11, 4.0 yadveva śamyvantaṃ bhavati //
KauṣB, 7, 11, 11.0 tasmād u śamyvantaṃ bhavati //
KauṣB, 8, 1, 12.0 savitṛprasūtasya ha vai na kācana riṣṭir bhavaty ariṣṭyai //
KauṣB, 8, 2, 14.0 vārtraghnāvājyabhāgau bhavataḥ pāpmana eva vadhāya //
KauṣB, 8, 2, 15.0 atho hāsya paurṇamāsāt tantrād anitaṃ bhavati //
KauṣB, 8, 2, 19.0 ṛgyājyā vā etā devatā upasatsu bhavantīti vadantaḥ //
KauṣB, 8, 3, 3.0 upamānuka evainaṃ ratho bhavati ya ete kurute //
KauṣB, 8, 3, 4.0 iḍāntaṃ bhavati //
KauṣB, 8, 3, 7.0 upāṃśuhaviṣa etā iṣṭayo bhavanti dīkṣaṇīyā prāyaṇīyātithyopasadaḥ //
KauṣB, 8, 4, 3.0 upanāmuka evainam uttaro yajño bhavati yaḥ prathamayajñe na pravṛṇakti //
KauṣB, 8, 5, 9.0 savitṛprasūtasya ha vai na kācana riṣṭir bhavaty ariṣṭyai //
KauṣB, 8, 5, 15.0 bhavā no 'gne sumanā upetau tapo ṣvagne antarāṁ amitrān yo naḥ sanutyo 'bhidāsad agna iti tisras tapasvatīr abhirūpā abhiṣṭauti //
KauṣB, 8, 5, 19.0 tā vai pañca bhavanti diśāṃ rūpeṇa //
KauṣB, 8, 6, 23.0 teno sānantaritā bhavati //
KauṣB, 8, 7, 24.0 tā ekaśatarco bhavanti tāsām uktaṃ brāhmaṇam //
KauṣB, 8, 8, 25.0 sūyavasād bhagavatī hi bhūyā ityāśīrvatyā paridadhāti //
KauṣB, 8, 8, 27.0 tathā ha yajamānātpaśavo 'nutkrāmukā bhavanti //
KauṣB, 8, 9, 15.0 upasadyam iva vā etad ahar amunādityena bhavatīti //
KauṣB, 8, 9, 20.0 samiddham iva vā etad ahar amunādityena bhavatīti //
KauṣB, 8, 11, 14.0 vaṣaṭkāreṇa ha vā ṛg yātayāmā bhavati samāne 'han //
KauṣB, 8, 11, 17.0 tasmāddhāsāṃ grīvāṇāṃ vyatiṣaktānīva parvāṇi bhavanti //
KauṣB, 8, 12, 15.0 anantarhito hāsya bhakṣo bhavati samāpnoti //
KauṣB, 9, 2, 14.0 tā vā aṣṭau bhavanti //
KauṣB, 9, 3, 5.0 dve havirdhāne bhavataḥ //
KauṣB, 9, 3, 28.0 tā vā aṣṭau bhavanti //
KauṣB, 9, 3, 40.0 tato ha tasmā ardhāyābhayaṃ bhavati //
KauṣB, 9, 4, 10.0 savitṛprasūtasya ha vai na kācana riṣṭir bhavaty ariṣṭyai //
KauṣB, 9, 4, 16.0 tau vā itavantau bhavataḥ //
KauṣB, 9, 5, 10.0 antaśca prāgā aditir bhavāsīti prapannavatīṃ prapannāya //
KauṣB, 10, 1, 9.0 anaśanāyukā hāsya bhāryā bhavanti ya evaṃrūpaṃ yūpaṃ kurute //
KauṣB, 10, 2, 15.0 so 'ṣṭāśrir niṣṭhito bhavati //
KauṣB, 10, 2, 18.0 tad yad evedaṃ paraśunā krūrīkṛta iva taṣṭa iva bhavati //
KauṣB, 10, 2, 24.0 tathā ha yajamāno 'rūkṣa iva bhavati //
KauṣB, 10, 5, 3.0 ātmaniṣkrayaṇo haivāsyaiṣa tenātmānaṃ niṣkrīyānṛṇo bhūtvātha yajate //
KauṣB, 10, 6, 8.0 tasmāt samā bhavanti //
KauṣB, 10, 6, 18.0 tasya riricāna ivātmā bhavati //
KauṣB, 10, 7, 15.0 asṛgbhājanāni ha vai rakṣāṃsi bhavanti //
KauṣB, 10, 7, 29.0 pitṛdevatya iva vai paśur ālabhyamāno bhavati //
KauṣB, 10, 8, 8.0 tasmād abhirūpā bhavanti //
KauṣB, 10, 8, 15.0 atha yad anuṣṭubho 'gnīṣomīyasya paśoḥ puronuvākyā bhavanti //
KauṣB, 10, 8, 26.0 tasmād acyuto bhavati //
KauṣB, 10, 9, 3.0 tāsāṃ sarvāsāṃ paśāveva manāṃsyotāni bhavanti //
KauṣB, 10, 9, 5.0 tathā hāsāṃ sarvāsām amoghāyaivopasametaṃ bhavati //
KauṣB, 10, 9, 9.0 tasmin hyeṣāṃ manāṃsyotāni bhavanti //
KauṣB, 10, 9, 11.0 tasyāṃ hy eṣāṃ manāṃsy otāni bhavanti //
KauṣB, 10, 9, 13.0 tasyāṃ hy eṣāṃ manāṃsyotāni bhavanti //
KauṣB, 10, 9, 17.0 tā vai trayodaśa bhavanti //
KauṣB, 10, 9, 18.0 trayodaśa vai paśor avadānāni bhavanti //
KauṣB, 10, 10, 1.0 tasmād acyuto bhavati //
KauṣB, 10, 10, 3.0 atrāgniḥ sarveṣu haviḥṣu bhāgī bhavati //
KauṣB, 10, 10, 14.0 juṣṭo vāco bhūyāsaṃ juṣṭo vācaspater devi vāk //
KauṣB, 11, 2, 1.0 atha vai paṅkteḥ pañca padāni kathaṃ sārdharcaśo 'nuktā bhavatīti //
KauṣB, 11, 2, 3.0 tathā sārdharcaśo 'nuktā bhavati //
KauṣB, 11, 2, 28.0 tathā yajamānāt paśavo 'nutkrāmukā bhavanti //
KauṣB, 11, 5, 7.0 tathā saṃhitaṃ bhavati //
KauṣB, 11, 6, 10.0 abhūd eṣā ruśatpaśur ity āśīrvatyā paridadhāti //
KauṣB, 11, 6, 12.0 tathā ha yajamānāt paśavo 'nutkrāmukā bhavanti //
KauṣB, 12, 3, 7.0 pañcadaśarcaṃ bhavati //
KauṣB, 12, 4, 5.0 upanāmuka u evainaṃ yajño bhavati //
KauṣB, 12, 5, 4.0 na ha vai tā āhutayo devān gacchanti yā avaṣaṭkṛtā vāsvāhākṛtā vā bhavanti //
KauṣB, 12, 5, 8.0 na ha vai tā āhutayo devān gacchanti yā avaṣaṭkṛtā vāsvāhākṛtā vā bhavanti //
KauṣB, 12, 6, 11.0 aupagātraṃ hy asya bhavati //
KauṣB, 12, 6, 15.0 kathaṃ tatrāparibhakṣito bhavatīti //
KauṣB, 12, 7, 4.0 tathā hāsyāsau somo rājā vicakṣaṇaś candramā bhakṣo bhakṣito bhavati yam amuṃ devā bhakṣaṃ bhakṣayanti //
KauṣB, 12, 7, 17.0 tā ubhayyaḥ prītā bhavanti yad eṣa ālabhyate //
KauṣB, 12, 8, 12.0 tasya bhuvo yajñasya rajasaś ca neteti vapāyai yājyā //
KauṣB, 12, 8, 16.0 yadi pṛṣṭhopāyaṃ bhavati //
KauṣB, 13, 1, 12.0 tāni vai pañca havīṃṣi bhavanti dadhi dhānāḥ saktavaḥ puroḍāśaḥ payasyeti //
Kauṣītakyupaniṣad
KU, 1, 2.6 atha ya enam na pratyāha tam iha vṛṣṭirbhūtvā varṣati /
KU, 1, 5.20 tasya bhūtaṃ ca bhaviṣyacca pūrvau pādau /
KU, 1, 5.20 tasya bhūtaṃ ca bhaviṣyacca pūrvau pādau /
KU, 1, 6.4 saṃvatsarasya tejo bhūtasya bhūtasyātmā /
KU, 1, 6.4 saṃvatsarasya tejo bhūtasya bhūtasyātmā /
KU, 1, 6.5 bhūtasya bhūtasya tvam ātmāsi /
KU, 1, 6.5 bhūtasya bhūtasya tvam ātmāsi /
KU, 2, 1.6 sa yo ha vā etasya prāṇasya brahmaṇo mano dūtam veda dūtavān bhavati /
KU, 2, 1.7 yaś cakṣur goptṛ goptṛmān bhavati /
KU, 2, 1.8 yaḥ śrotraṃ saṃśrāvayitṛ saṃśrāvayitṛmān bhavati /
KU, 2, 1.9 yo vācaṃ pariveṣṭrīm pariveṣṭrīmān bhavati /
KU, 2, 1.15 eṣa dharmo 'yācato bhavati /
Kaṭhopaniṣad
KaṭhUp, 1, 11.1 yathā purastād bhavitā pratīta auddālakir āruṇir matprasṛṣṭaḥ /
KaṭhUp, 1, 16.2 tavaiva nāmnā bhavitāyam agniḥ sṛṅkāṃ cemām anekarūpāṃ gṛhāṇa //
KaṭhUp, 2, 1.2 tayoḥ śreya ādadānasya sādhu bhavati hīyate 'rthād ya u preyo vṛṇīte //
KaṭhUp, 2, 9.2 yāṃ tvam āpaḥ satyadhṛtir batāsi tvādṛṅ no bhūyān naciketaḥ preṣṭā //
KaṭhUp, 2, 14.2 anyatra bhūtāc ca bhavyāc ca yat tat paśyasi tad vada //
KaṭhUp, 2, 14.2 anyatra bhūtāc ca bhavyāc ca yat tat paśyasi tad vada //
KaṭhUp, 2, 19.1 na jāyate mriyate vā vipaścin nāyaṃ kutaścin na babhūva kaścit /
KaṭhUp, 2, 26.1 yasya brahma ca kṣatraṃ ca ubhe bhavata odanaḥ /
KaṭhUp, 3, 5.1 yas tv avijñānavān bhavaty ayuktena manasā sadā /
KaṭhUp, 3, 6.1 yas tu vijñānavān bhavati yuktena manasā sadā /
KaṭhUp, 3, 7.1 yas tv avijñānavān bhavaty amanaskaḥ sadāśuciḥ /
KaṭhUp, 3, 8.1 yas tu vijñānavān bhavati samanaskaḥ sadā śuciḥ /
KaṭhUp, 4, 5.2 īśānaṃ bhūtabhavyasya na tato vijugupsate /
KaṭhUp, 4, 5.2 īśānaṃ bhūtabhavyasya na tato vijugupsate /
KaṭhUp, 4, 12.2 īśāno bhūtabhavyasya na tato vijugupsate /
KaṭhUp, 4, 12.2 īśāno bhūtabhavyasya na tato vijugupsate /
KaṭhUp, 4, 13.2 īśāno bhūtabhavyasya sa evādya sa u śvaḥ /
KaṭhUp, 4, 13.2 īśāno bhūtabhavyasya sa evādya sa u śvaḥ /
KaṭhUp, 4, 15.1 yathodakaṃ śuddhe śuddham āsiktaṃ tādṛg eva bhavati /
KaṭhUp, 4, 15.2 evaṃ muner vijānata ātmā bhavati gautama //
KaṭhUp, 5, 6.2 yathā ca maraṇaṃ prāpya ātmā bhavati gautama //
KaṭhUp, 5, 9.1 agnir yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva /
KaṭhUp, 5, 10.1 vāyur yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva /
KaṭhUp, 6, 2.2 mahad bhayaṃ vajram udyataṃ ya etad vidur amṛtās te bhavanti //
KaṭhUp, 6, 9.2 hṛdā manīṣā manasābhikᄆpto ya etad vidur amṛtās te bhavanti //
KaṭhUp, 6, 11.2 apramattas tadā bhavati yogo hi prabhavāpyayau //
KaṭhUp, 6, 14.2 atha martyo 'mṛto bhavaty atra brahma samaśnute //
KaṭhUp, 6, 15.2 atha martyo 'mṛto bhavaty etāvaddhyanuśāsanam //
KaṭhUp, 6, 16.2 tayordhvam āyann amṛtatvam eti viṣvaṅṅ anyā utkramaṇe bhavati //
KaṭhUp, 6, 18.2 brahmaprāpto virajo 'bhūd vimṛtyur anyo 'py evaṃ yo vid adhyātmam eva //
Khādiragṛhyasūtra
KhādGS, 1, 1, 7.0 grīvāyāṃ pratimucya dakṣiṇaṃ bāhumuddhṛtya yajñopavītī bhavati //
KhādGS, 1, 1, 12.0 antataḥ pratyupaspṛśya śucirbhavati //
KhādGS, 1, 5, 19.0 siddhe sāyaṃ prātar bhūtam ityukta omityuccairbrūyāt //
KhādGS, 2, 1, 5.0 mānadantavya uvāca śreyasīṃ prajāṃ vindate kāmyo bhavatyakṣodhuko ya aupavasathikaṃ bhuṅkte //
KhādGS, 2, 2, 20.0 athāparaṃ nyagrodhaśuṅgām ubhayataḥphalām asrāmām akrimiparisṛptāṃ triḥsaptair yavaiḥ parikrīyotthāpayenmāṣairvā sarvatrauṣadhayaḥ sumanaso bhūtvā 'syāṃ vīryaṃ samādhatteyaṃ karma kariṣyatīti //
KhādGS, 2, 5, 19.0 ye carantyekavāsaso bhavanti //
KhādGS, 3, 5, 31.0 abhūnno dūta ityulmukamagnau prakṣipet //
KhādGS, 4, 2, 5.0 ācitaśataṃ bhavati //
KhādGS, 4, 2, 24.0 vaśaṃgamāvityetābhyāmāhutī juhuyādyamicchedvaśamāyāntaṃ tasya nāma gṛhītvāsāv iti vaśī hāsya bhavati //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 37.0 bāhumātryaḥ srucaḥ pāṇimātrapuṣkarās tvagbilā haṃsamukhaprasekā mūladaṇḍā bhavanti //
KātyŚS, 5, 2, 5.0 bhavataṃ na iti prāsyati //
KātyŚS, 5, 6, 4.0 samiṣṭayajurantaṃ bhavati //
KātyŚS, 5, 6, 27.0 iḍāntaṃ bhavati //
KātyŚS, 5, 9, 32.0 śamyvantaṃ bhavati //
KātyŚS, 5, 12, 19.0 puṣṭimantāv ājyabhāgāv agninā rayim aśnavat poṣam eva dive dive yaśasaṃ vīravattamaṃ gayasphāno amīvahā vasuvit puṣṭivardhanaḥ sumitraḥ soma no bhaveti //
KātyŚS, 6, 5, 26.0 vapāśrapaṇībhyāṃ niyojanīṃ cātvāle prāsyati māhir bhūr iti //
KātyŚS, 10, 3, 23.0 prasūtāntaṃ bhavati //
KātyŚS, 10, 8, 13.0 kṛṣṇaviṣāṇāmekhale cātvāle prāsyati māhir bhūr iti //
KātyŚS, 10, 9, 7.0 ud vayam ity unnetronnītā āmahīyāṃ japanto gacchanti apāma somam amṛtā abhūma aganma jyotir avidāma devān kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya iti //
KātyŚS, 15, 3, 43.0 ūṣmaṇā śṛto bhavati //
KātyŚS, 15, 4, 17.0 yasyāś ca jāte rājā bhavati deśasyānavasthitatvāt //
KātyŚS, 15, 8, 9.0 taddīkṣo bhavati //
KātyŚS, 20, 2, 17.0 abhiṣekyā bhaviṣyata samāpnuvanta ity āha rājaputrān //
KātyŚS, 20, 4, 23.0 ekādaśinyau savanīyāḥ paśavo bhavanti //
KātyŚS, 21, 1, 4.0 yūpaikādaśinī bhavati //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 5.2 yā agniṃ garbhaṃ dadhire virūpās tā na āpaḥ śaṃ syonā bhavantu /
KāṭhGS, 4, 21.0 eṣa saṃvatsaraṃ caritvā vimalo vipāpo bhavati //
KāṭhGS, 12, 1.4 vāstoṣpate pratijānīhy asmān svāveśo anamīvo bhavā naḥ /
KāṭhGS, 12, 1.5 yat tvemahi prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade /
KāṭhGS, 13, 2.0 caturvidhaḥ pākayajño bhavati huto 'hutaḥ prahutaḥ prāśitaś ceti //
KāṭhGS, 14, 6.2 ṛta iyaṃ pṛthivī śritā sarvam idam iyam asau bhūyād iti kanyāyā nāma gṛhītvā sarvataḥ kṛtalakṣaṇān piṇḍān pāṇāv ādāya kumāryā upanāmayet //
KāṭhGS, 24, 1.0 ṣaḍ arghyārhā bhavanty ācārya ṛtvig rājā vivāhyaḥ priyaḥ snātaka iti //
KāṭhGS, 24, 13.1 yan madhuno madhavyasya paramasyānnādyasya paramam annādyaṃ rūpaṃ tenāhaṃ madhuno madhavyasya paramasyānnādyasya paramo 'nnādo madhavyo bhūyāsaṃ /
KāṭhGS, 24, 19.4 sūyavasād bhagavatī hi bhūyā atho vayaṃ bhagavantaḥ syāma /
KāṭhGS, 25, 4.5 agner anuvratā bhūtvā saṃnahye sukṛtāya kam //
KāṭhGS, 25, 9.3 śaṃ te hiraṇyaṃ śam u santy āpaḥ śaṃ te methī bhavatu śaṃ yugasya tardma /
KāṭhGS, 25, 9.4 śaṃ ta āpaḥ śatapavitrā bhavantv enā patyā tanvā saṃsṛjasveti //
KāṭhGS, 25, 10.1 dakṣiṇataḥ pumān bhavati //
KāṭhGS, 25, 28.2 ehy aśmānam ātiṣṭhāśmeva tvaṃ sthiro bhava /
KāṭhGS, 25, 28.5 ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
KāṭhGS, 25, 31.2 agnir mā janimān anayā janimantaṃ karotu jīvapatnir bhūyāsam //
KāṭhGS, 25, 36.2 somo mā jñātimān anayā jñātimantaṃ karotu jīvapatnir bhūyāsam //
KāṭhGS, 25, 38.2 pūṣā mā paśumān anayā paśumantaṃ karotu jīvapatnir bhūyāsam //
KāṭhGS, 25, 41.1 uttarato 'gner darbheṣu prācīṃ prakrāmayaty ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri mayobhavāya pañca prajābhyaḥ ṣaḍ ṛtubhyo dīrghāyutvāya saptamaṃ sakhā saptapadā bhava sumṛḍīkā savasvati mā te vyoma saṃdṛśe viṣṇus tvānvetv ity anuṣaṅgaḥ //
KāṭhGS, 25, 46.3 mūrdhānaṃ patyur āroha prajayā ca virāḍ bhava /
KāṭhGS, 25, 46.6 samrājñī śvaśure bhava samrājñī śvaśrvāṃ bhava /
KāṭhGS, 25, 46.6 samrājñī śvaśure bhava samrājñī śvaśrvāṃ bhava /
KāṭhGS, 25, 46.7 nanāndari samrājñī bhava samrājñī adhi devṛṣu /
KāṭhGS, 25, 46.9 patīnāṃ devarāṇāṃ ca sajātānāṃ virāḍ bhaveti //
KāṭhGS, 26, 11.5 sīrā naḥ sutarā bhava dīrghāyutvāya varcase /
KāṭhGS, 29, 1.9 cākravākaṃ saṃvananaṃ mama cāmuṣyāś ca bhūyād iti //
KāṭhGS, 30, 3.4 upa mām uccā yuvatir babhūyāḥ prajāyasva prajayā putrakāme /
KāṭhGS, 31, 4.1 athāsyāḥ pṛthak keśapakṣau saṃnahyati nīlalohitena sūtreṇa nīlalohitaṃ bhavati kṛtyāsaktir vyajyate /
KāṭhGS, 41, 7.1 jarāṃ gaccha paridhatsva vāso 'bhūr āpīvān abhiśastipāvā /
KāṭhGS, 41, 7.9 parīdaṃ vāso'dhithāḥ svastaye bhavāpīvān abhiśastipāvā /
KāṭhGS, 41, 8.1 agnim abhidakṣiṇam ānīyehy aśmānam ātiṣṭhāśmeva tvaṃ sthiro bhava /
KāṭhGS, 41, 11.5 śraddhāyā duhitā tapaso 'dhi jātā svasarṣīṇāṃ mantrakṛtāṃ babhūva /
KāṭhGS, 41, 18.11 priyāḥ śrutasya bhūyāsma medhayā saṃvidhīmahi /
KāṭhGS, 41, 19.1 etābhir eva catasṛbhir anupravacanīyāñ juhuyād yajuṣottamāṃ chandobhyaḥ svāheti kratunāmadheyena yathopācaritaḥ kratur bhavaty evaṃ sarvāṇi vedoktāni //
KāṭhGS, 41, 21.2 yathā tvaṃ suśravo devānāṃ vedasya nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo vedasya nidhigopo bhūyāsam iti //
KāṭhGS, 41, 23.11 idam aham agnau samidham abhyādadhāmy agne sarvavrato bhavāmi //
KāṭhGS, 45, 8.3 āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavata yajñiyāsa iti //
KāṭhGS, 46, 1.0 śucir bhūtaḥ pitṛbhyo dadyāt //
Kāṭhakasaṃhitā
KS, 3, 6, 5.0 sam asya tanvā bhava //
KS, 3, 6, 11.0 śuddhā vayaṃ pariviṣṭāḥ pariveṣṭāro bhūyāsma //
KS, 6, 1, 15.0 tasmād aratnimātrī srug bhavati //
KS, 6, 1, 23.0 śvaś śvo vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 1, 37.0 nāsmād anyas samāneṣu vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 2, 36.0 tata āpo 'gnaye vajro 'bhavan //
KS, 6, 2, 47.0 annādo bhavati ya evaṃ veda //
KS, 6, 3, 26.0 tan na kṣīreṇa pratiṣiktaṃ bhavati //
KS, 6, 3, 33.0 tad asyāskannaṃ bhavati //
KS, 6, 3, 50.0 brahmavarcasī bhavati //
KS, 6, 4, 11.0 kaniṣṭhas tv asya putrāṇām ardhuko bhavati //
KS, 6, 4, 27.0 havirbhūtam eva yajamānam apanudate //
KS, 6, 5, 16.0 svaditam asyānnaṃ bhavati ya evaṃ veda //
KS, 6, 6, 23.0 sa bhūyiṣṭho 'bhavat //
KS, 6, 6, 54.0 paśur eva bhūtvā sambhavati //
KS, 6, 6, 64.0 tad asya svaditam eṣṭaṃ bhavati //
KS, 6, 7, 2.0 te yan manuṣyā avadaṃs tad evābhavan //
KS, 6, 7, 4.0 ime vāvedam abhūvann iti //
KS, 6, 7, 23.0 uttamas samānānāṃ bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 7, 32.0 ud ahaṃ prajayā pra paśubhir bhūyāsam iti //
KS, 6, 7, 34.0 ut prajayā pra paśubhir bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 7, 72.0 aṅgānyavatyāviḥ prajāsu bhavati //
KS, 6, 7, 73.0 śvaśśvo vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 8, 5.0 yasya hy eṣāvaruddhā sa manuṣyāṇāṃ śreṣṭho bhavati //
KS, 6, 8, 10.0 tenāsya tad anatipannaṃ bhavati //
KS, 6, 8, 15.0 tenāsya tad anatipannaṃ bhavati //
KS, 6, 8, 35.0 ahaś caivāsyaitat sūryaś cābhijitā abhihutau bhavataḥ //
KS, 6, 8, 57.0 āsyāgnihotrī prajāyāṃ jāyate śvaśśvo vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 7, 4, 2.0 yasya vā agnihotre stomo yujyate vasīyān bhavati //
KS, 7, 4, 37.0 upasthāyukā enaṃ paśavo bhavanti //
KS, 7, 4, 45.0 yathāgra āhita evam asya bhavati //
KS, 7, 5, 31.0 manuṣyasyen nu yaḥ kāmam ṛdhnoti sa vasīyān bhavati //
KS, 7, 5, 32.0 ṛdhnoti vasīyān bhavati ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 6, 27.0 yo vā etayopatiṣṭhate pāpīyān asmād bhrātṛvyo bhavati //
KS, 7, 6, 48.0 śreyāñchreyān ātmanā bhavati pāpīyānpāpīyān ya enaṃ dveṣṭi yo 'smā arātīyati ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 6, 59.0 ete eva bhaṅge īṭṭa īśvaro bhūtaṃ ca bhaviṣyac cājñātor ya evaṃ veda //
KS, 7, 6, 59.0 ete eva bhaṅge īṭṭa īśvaro bhūtaṃ ca bhaviṣyac cājñātor ya evaṃ veda //
KS, 7, 7, 41.0 abhikā enaṃ paśavo bhavanti //
KS, 7, 8, 19.0 sa naḥ piteva sūnave 'gne sūpāyano bhava //
KS, 7, 8, 27.0 ābhir upastheyo 'gne tvaṃ no antama uta trātā śivo bhavā varūthya iti //
KS, 7, 8, 51.0 abhikā enaṃ paśavo bhavanti //
KS, 7, 9, 45.0 abhi taṃ bhavati ya enena sadṛṅ //
KS, 7, 10, 9.0 te rātryāṃ bhūtāyāṃ paśūn nāpaśyan //
KS, 7, 10, 18.0 nāsmāt paśavas tiro bhavanti ya evaṃ veda //
KS, 7, 10, 23.0 amā vai no vasv abhūd iti //
KS, 7, 10, 25.0 amā ha vā asya vasu bhavati //
KS, 7, 10, 45.0 tvaṣṭā vai bhūtvā prajāpatiḥ prajā asṛjata //
KS, 7, 10, 47.0 sa yad vācāvadat tad abhavat //
KS, 7, 10, 48.0 yad vai vācā vadati tad bhavati //
KS, 7, 10, 49.0 yadyad eva vācā vadati tattad bhavati tattat sṛjate //
KS, 7, 11, 8.0 yathānte sato 'gnihotraṃ hutaṃ yatheṣṭam evam asyāpi pravasato bhavati //
KS, 7, 15, 7.0 prādeśamātrīs samidho bhavanti //
KS, 8, 1, 12.0 śīrṣaṇyo mukhyo bhavati //
KS, 8, 1, 25.0 eṣa vai manuṣyasya svargo loko yad asmiṃl loke vasīyān bhavati //
KS, 8, 1, 41.0 bhagī bhavati //
KS, 8, 1, 47.0 dānakāmā asmai bhavanti //
KS, 8, 2, 2.0 yad ūṣā bhavanti //
KS, 8, 2, 5.0 śvaśśvo bhūyāṃso bhavanti //
KS, 8, 2, 8.0 yad ūṣā bhavanti //
KS, 8, 2, 18.0 yac charkarā bhavanti //
KS, 8, 2, 23.0 yad valmīkavapā bhavati //
KS, 8, 2, 26.0 salilam eva sa prajāpatir varāho bhūtvopanyamajjat //
KS, 8, 2, 28.0 seyam abhavat //
KS, 8, 2, 29.0 yad varāhavihataṃ bhavati //
KS, 8, 2, 33.0 yad varāhavihataṃ bhavati //
KS, 8, 2, 37.0 yad abhavat tad bhūmiḥ //
KS, 8, 2, 38.0 yad varāhavihataṃ bhavati //
KS, 8, 2, 52.0 yad audumbarāṇi bhavanti //
KS, 8, 2, 54.0 śamīmayāni bhavanti //
KS, 8, 2, 57.0 yac chamīmayāni bhavanti //
KS, 8, 2, 59.0 aśvo vai bhūtvāgnir devebhyo 'pākrāmat //
KS, 8, 2, 62.0 yad āśvatthāni bhavanti //
KS, 8, 2, 66.0 ayaṃ vāvedaṃ bhaviṣyatīti //
KS, 8, 2, 68.0 sā divyāśanir abhavat //
KS, 8, 2, 69.0 yad vṛkṣasyāśanihatasya bhavati //
KS, 8, 2, 71.0 parṇamayāni pañcathāni bhavanti //
KS, 8, 4, 26.0 puṇyā bhaviṣyanti //
KS, 8, 4, 27.0 parā tu bhaviṣyantīti //
KS, 8, 4, 35.0 puṇyā bhaviṣyanti //
KS, 8, 4, 36.0 prajā tv eṣāṃ na bhaviṣyatīti //
KS, 8, 4, 53.0 ya evaṃ vidvān etenādhatte bhavaty eva //
KS, 8, 4, 63.0 atha tat sarvaṃ na satyaṃ yad vācā śapate yat prāśūr bhavati //
KS, 8, 5, 16.0 aśvo vai bhūtvā yajño manuṣyān atyakrāmat //
KS, 8, 5, 21.0 kṛṣṇo bhūtvā so 'trāgacchad yatraiṣa mṛgaśapha iva //
KS, 8, 5, 40.0 sarvā evāsya tena devatā abhīṣṭāḥ prītā bhavanti //
KS, 8, 5, 60.0 taddhiraṇyam abhavat //
KS, 8, 5, 65.0 kṣodhuko bhavati //
KS, 8, 5, 68.0 yad agne reto 'sicyata taddharitam abhavat //
KS, 8, 6, 2.0 yo vā asyaitā avyākṛtyādhatte na pāpmanā vyāvartate ghātuko 'sya rudraḥ paśūn bhavati //
KS, 8, 6, 4.0 tā evāsyaitad vyākṛtya yathāyoni pratiṣṭhāpyādhatte vi pāpmanāvartate 'ghātuko 'sya rudraḥ paśūn bhavati //
KS, 8, 6, 6.0 mahān agnim ādhāya bhavati //
KS, 8, 6, 8.0 śvaśśvo bhūyān bhavati //
KS, 8, 7, 1.0 niruptaṃ havir upasannam aprokṣitaṃ bhavati //
KS, 8, 7, 13.0 tenāsya so 'bhīṣṭaḥ prīto bhavati //
KS, 8, 7, 41.0 gṛhavān bhavati ya evaṃ veda //
KS, 8, 8, 11.0 nāsyāgnim ādadhānasya kanīyo bhavati //
KS, 8, 8, 31.0 trīṇi havīṃṣi bhavanti //
KS, 8, 8, 65.0 nānābarhīṃṣi bhavanti //
KS, 8, 9, 30.0 nānābarhīṃṣi bhavanti //
KS, 8, 10, 1.0 gāyatrīs saṃyājyā bhavanti //
KS, 8, 10, 24.0 yad ārohasyāraṇī bhavataḥ //
KS, 8, 10, 31.0 cātuṣprāśyo bhavati //
KS, 8, 11, 18.0 śreyaso vrātasya bhavati //
KS, 8, 11, 22.0 apramāyuko bhavati //
KS, 8, 11, 27.0 alam asmai bhavati //
KS, 8, 11, 31.0 ime vāvedam abhūvann iti //
KS, 8, 12, 45.0 pāpīyān bhavati //
KS, 8, 12, 54.0 pāpīyān bhavati //
KS, 8, 15, 21.0 yad darbhā upolapā bhavanti //
KS, 9, 1, 40.0 kasmāt savibhaktayaḥ prayājā bhavantīti //
KS, 9, 2, 33.0 yad etāś śatākṣarā akṣarapaṅktayo bhavanti //
KS, 9, 3, 15.0 pañcathād vā adhy ṛtoṣ ṣaṣṭha ṛtur babhūva //
KS, 9, 11, 16.0 te vīryāvanto 'bhavan //
KS, 9, 11, 18.0 te mṛddhā abhavan //
KS, 9, 11, 20.0 satyena devān asṛjata te satyam abhavan //
KS, 9, 11, 21.0 anṛtenāsurāṃs te 'nṛtam abhavan //
KS, 9, 11, 23.0 rātryāsurāṃs te kṛṣṇā abhavan //
KS, 9, 12, 43.0 ya u tān veda yebhyas sa tad anayad dakṣiṇīyo bhavati //
KS, 9, 12, 44.0 yas taṃ pratigrahaṃ veda yena te pratyagṛhṇan vasīyān bhavati pratigṛhya //
KS, 9, 12, 45.0 vasīyāṃso hi te pratigṛhyābhavan //
KS, 9, 13, 18.0 ekas san bhūyiṣṭhabhāg vyāhṛtīnām utaikas san bahur bhavati ya evaṃ veda //
KS, 9, 14, 16.0 yatareṣām indro bhavati te saṃgrāmaṃ jayanti //
KS, 9, 14, 26.0 vi vā eṣa cchinatti yo yajñasya saṃsthām anu pāpīyān bhavati //
KS, 9, 14, 31.0 na tataḥ pāpīyān bhavati yādṛṅ san yajate //
KS, 9, 15, 2.0 annavān bhavati ya evaṃ veda //
KS, 9, 15, 42.0 sayajño bhavaty ayajña itaraḥ //
KS, 9, 15, 55.0 yasya patnīr vidvān agnid bhavati //
KS, 9, 15, 62.0 prajaniṣṇuḥ prajayā ca paśubhiś ca bhavati //
KS, 9, 16, 11.0 graho bhavati //
KS, 9, 16, 23.0 graho bhavati //
KS, 9, 16, 35.0 graho bhavati //
KS, 9, 16, 57.0 ya evaṃ devān upadeśanād vedopadeśanavān bhavati //
KS, 9, 17, 20.0 punardātṛmatī yājyānuvākye bhavataḥ //
KS, 10, 1, 51.0 ghṛte bhavati //
KS, 10, 1, 71.0 ekakapālo bhavati //
KS, 10, 2, 18.0 tato vai so 'bhavat //
KS, 10, 2, 24.0 bhavaty eva //
KS, 10, 2, 43.0 agnīṣomīye yājyānuvākye bhavataḥ //
KS, 10, 3, 38.0 yataras saṃyattayor anāyatano bhavati parā sa jayate //
KS, 10, 4, 9.0 bhavaty eva //
KS, 10, 4, 11.0 śamalagṛhīto vā eṣa yo 'laṃ brahmavarcasāya san na brahmavarcasī bhavati //
KS, 10, 4, 22.0 yavamayo bhavati //
KS, 10, 4, 25.0 prādeśamātro bhavati //
KS, 10, 4, 36.0 yavamayo bhavati //
KS, 10, 4, 37.0 prādeśamātro bhavati //
KS, 10, 4, 42.0 bhavaty eva //
KS, 10, 5, 16.0 atho agnir iva na pratidhṛṣe bhavati //
KS, 10, 5, 37.0 vāmadevasyaitat pañcadaśaṃ rakṣoghnaṃ sāmidhenyo bhavanti //
KS, 10, 6, 29.0 kṛṣṇānāṃ vrīhīṇāṃ bhavati //
KS, 10, 7, 16.0 yān devānām aghnaṃs tad eva te 'bhavan //
KS, 10, 7, 71.0 yatarān vā iyam upāvartsyati ta idaṃ bhaviṣyantīti //
KS, 10, 7, 88.0 tato devā abhavan //
KS, 10, 7, 89.0 parāsurā abhavan //
KS, 10, 10, 3.0 tato vai so 'bhavat //
KS, 10, 10, 12.0 bhavaty eva //
KS, 10, 10, 19.0 bhavaty eva //
KS, 10, 10, 20.0 carur bhavati //
KS, 10, 10, 51.0 uttara uttaro jyāyān bhavati //
KS, 10, 10, 54.0 etāni vai sarvāṇīndro 'bhavan nod //
KS, 10, 10, 55.0 etāny eva sarvāṇi bhavati ya evaṃ vidvān etayā yajate //
KS, 10, 10, 102.0 tato vai so 'bhavat //
KS, 10, 10, 103.0 yat trayastriṃśat kapālāni bhavanti //
KS, 10, 10, 105.0 bhavaty eva //
KS, 11, 1, 5.0 ekaviṃśatinirbādho bhavati //
KS, 11, 1, 18.0 aindrī vaiśvadevavarṇe yājyānuvākye bhavataḥ //
KS, 11, 1, 28.0 somapīthena vyardhuko bhavati //
KS, 11, 1, 48.0 tasmāt samānī yājyānuvākye bhavataḥ //
KS, 11, 1, 69.0 tato vai so 'bhavat //
KS, 11, 1, 80.0 bhavaty eva //
KS, 11, 1, 83.0 aindro madhye bhavati //
KS, 11, 1, 89.0 trivatīr yājyānuvākyā bhavanti //
KS, 11, 2, 54.0 sarva eva bhūtvā paśūn upaiti //
KS, 11, 2, 55.0 ghṛtaṃ bhavati //
KS, 11, 2, 59.0 madhu bhavati //
KS, 11, 2, 63.0 dhānāś ca taṇḍulāś ca bhavanti //
KS, 11, 2, 69.0 dadhi bhavati //
KS, 11, 4, 16.0 punaḥ pravṛddhaṃ barhir bhavati //
KS, 11, 4, 23.0 gaṇavatī yājyānuvākye bhavataḥ //
KS, 11, 4, 31.0 tājag brahmabalaṃ bhavati //
KS, 11, 4, 36.0 dānakāmā asmai bhavanti //
KS, 11, 4, 55.0 tato vai te 'mṛtā abhavan //
KS, 11, 4, 59.0 śatakṛṣṇalo bhavati //
KS, 11, 4, 67.0 catvāricatvāri kṛṣṇalāny avadānaṃ bhavati //
KS, 11, 4, 74.0 eṣa vai manuṣyasya svargo loko yad asmiṃl loke vasīyān bhavati //
KS, 11, 4, 75.0 ṛdhnoti vasīyān bhavati ya evaṃ vidvān etayā yajate //
KS, 11, 4, 81.0 na tataḥ pāpīyān bhavati yādṛk san yajate //
KS, 11, 4, 90.0 sa imāḥ pañca diśo 'nu tejasvy abhavat //
KS, 11, 4, 99.0 sa imāḥ pañca diśo 'nu tejasvī bhavati //
KS, 11, 5, 7.0 tamasaiṣa prāvṛto yo 'laṃ brahmavarcasāya san na brahmavarcasī bhavati //
KS, 11, 5, 10.0 śvetāyāś śvetavatsāyā ājyaṃ bhavati śuklā vrīhayaḥ //
KS, 11, 5, 20.0 prādeśamātraś carur ūrdhvo bhavaty evaṃ tiryaṅ //
KS, 11, 5, 32.0 īśvaro duścarmā bhavitor ya etayā yajate //
KS, 11, 5, 40.0 ṣaṭpadā bhavati //
KS, 11, 5, 43.0 īśvaras tu tad ati duścarmaiva bhavitoḥ //
KS, 11, 5, 54.0 kṛṣṇānāṃ vrīhīṇāṃ bhavati //
KS, 11, 5, 73.0 payasi bhavati //
KS, 11, 5, 78.0 grasitaṃ vā eṣa etaṃ somārudrayor niṣkhidati yo hotā bhavati //
KS, 11, 6, 18.0 sa evedaṃ bhaviṣyatīti //
KS, 11, 6, 23.0 astv eva sa yas tasmād yoner abhūd yasmād yūyam asṛjyadhvam iti //
KS, 11, 6, 26.0 sa hasty abhavat //
KS, 11, 6, 28.0 sa na tathāsīd yathā tena bhavitavyam //
KS, 11, 6, 32.0 tato vai so 'bhavat //
KS, 11, 6, 36.0 bhavaty eva //
KS, 11, 6, 45.0 saptāśvatthā mayūkhā bhavanti //
KS, 11, 6, 57.0 yad āśvatthā bhavanti //
KS, 11, 8, 24.0 yavamayo bhavati //
KS, 11, 8, 25.0 prādeśamātro bhavati //
KS, 11, 10, 1.0 kṛṣṇājinaṃ bhavati madhu karīrāṇi śyāvasyāśvasya dāma //
KS, 11, 10, 27.0 te kharjūrā abhavan //
KS, 11, 10, 30.0 yat karīrāṇi bhavanti //
KS, 11, 10, 40.0 śyāvasyāśvasya dāma bhavati //
KS, 11, 10, 41.0 śyāva iva hy eṣa varṣiṣyan bhavati //
KS, 11, 10, 60.0 dhāmacchad iva bhūtvā varṣati //
KS, 11, 10, 82.0 atho ima evāsya lokā abhīṣṭāḥ prītā bhavanti //
KS, 12, 1, 16.0 payasyā bhavati //
KS, 12, 1, 21.0 puroḍāśo bhavati //
KS, 12, 1, 33.0 aṣṭau bhavanti //
KS, 12, 1, 47.0 varuṇagṛhīta eṣa yo 'laṃ sajātebhyas sann asajāto bhavati //
KS, 12, 1, 50.0 payasyā bhavati //
KS, 12, 1, 62.0 varuṇagṛhīta eṣa yo 'laṃ paśubhyas sann apaśur bhavati //
KS, 12, 1, 65.0 payasyā bhavati //
KS, 12, 1, 77.0 varuṇagṛhīta eṣa yo 'laṃ bhūtyai san na bhavati //
KS, 12, 1, 80.0 payasyā bhavati //
KS, 12, 2, 2.0 dhruvo 'haṃ sajāteṣu bhūyāsaṃ dhruvā mayi sajātāḥ //
KS, 12, 2, 5.0 abhy ahaṃ sajātān bhūyāsam //
KS, 12, 2, 8.0 pary ahaṃ sajātān bhūyāsam //
KS, 12, 2, 35.0 pṛṣatyāḥ pṛṣadvatsāyā dugdhe bhavati //
KS, 12, 3, 18.0 tasmād aindrāvaiṣṇavaṃ havir bhavati //
KS, 12, 3, 20.0 tan nirvīryaṃ bhūtam astṛṇuta //
KS, 12, 3, 37.0 tato devā abhavan //
KS, 12, 3, 38.0 parāsurā abhavan //
KS, 12, 3, 39.0 ya evaṃ vidvān etena yajate bhavaty ātmanā parāsya bhrātṛvyo bhavati //
KS, 12, 3, 39.0 ya evaṃ vidvān etena yajate bhavaty ātmanā parāsya bhrātṛvyo bhavati //
KS, 12, 3, 42.0 tasmād aindrāvaiṣṇavaṃ havir bhavati //
KS, 12, 3, 57.0 vardhate prajayā pra paśubhir bhavati ya evaṃ vidvān etena yajate //
KS, 12, 4, 4.0 uttara uttaro jyāyān bhavati //
KS, 12, 4, 5.0 uttara uttaro hy eṣāṃ lokānāṃ jyāyān adharottaraṃ bhavanti //
KS, 12, 4, 7.0 dvādaśa kapālāni bhavanti //
KS, 12, 4, 14.0 vrīhimayaḥ prathamo bhavaty atho yavamayo 'tha vrīhimayaḥ //
KS, 12, 4, 45.0 tat tārpyam abhavat //
KS, 12, 5, 7.0 tato vai so 'bhavat //
KS, 12, 5, 11.0 bhavaty eva //
KS, 12, 5, 13.0 dvādaśakapālo bhavati //
KS, 12, 5, 53.0 yad anuṣṭub anuvākyā bhavati paṅktir yājyā //
KS, 12, 5, 71.0 pṛṣṭham eva samānānāṃ bhavati ya evaṃ vidvān etayā yajate //
KS, 12, 6, 12.0 catuṣkapālo bhavati //
KS, 12, 6, 22.0 atho bhaviṣyad eva varuṇasyāvayajate //
KS, 12, 6, 30.0 ekaviṃśatis sāmidhenyo bhavanti //
KS, 12, 7, 12.0 dvādaśakapālo bhavati //
KS, 12, 7, 14.0 saptadaśa sāmidhenyo bhavanti //
KS, 12, 7, 24.0 payasi bhavati //
KS, 12, 7, 35.0 tā asyaitenobhayīr eṣṭā bhavanti //
KS, 12, 7, 46.0 rājasūye bhavati //
KS, 12, 7, 48.0 tad asya svaditam iṣṭaṃ bhavati //
KS, 12, 8, 1.0 saṃvatsaraṃ vā etasya cchandāṃsi yātayāmāni bhavanti yas somena yajate //
KS, 12, 8, 38.0 vindate putraṃ paścāccara iva tu bhavati //
KS, 12, 8, 56.0 ye 'vīrasthāḥ parā te bhavanti //
KS, 12, 8, 59.0 yāsu sthālīṣu somā bhavanti tāsu devikāḥ kuryāt //
KS, 12, 10, 6.0 ayaṃ vāvedaṃ bhaviṣyatīti //
KS, 12, 10, 14.0 tasya yat somapānaṃ śira āsīt sa kapiñjalo 'bhavat //
KS, 12, 10, 25.0 somapīthena vyardhuko bhavati //
KS, 12, 10, 26.0 tasya yan nasto 'mucyata tau siṃhā abhavatām //
KS, 12, 10, 30.0 yat prathamaṃ niraṣṭhīvat tat kuvalam abhavat //
KS, 12, 10, 39.0 eṣaiva rājasūye 'pi bhavati //
KS, 12, 10, 69.0 surā bhavati //
KS, 12, 11, 33.0 śatākṣarā bhavati //
KS, 12, 12, 3.0 yad aindrī vapānām uttamā bhavati //
KS, 12, 12, 13.0 aindrī vapānām uttamā bhavati //
KS, 12, 12, 21.0 yad upariṣṭātpuroḍāśā bhavanti //
KS, 12, 12, 24.0 saha samavattaṃ bhavati //
KS, 12, 12, 29.0 yad anyadevatyāḥ paśavo bhavanti //
KS, 12, 13, 4.0 yat prathamam apālumpan sāviṣ kṛṣṇābhavat //
KS, 12, 13, 7.0 yad adhyasthād apālumpan sāvir vaśābhavat //
KS, 12, 13, 16.0 sāvir vaśābhavat //
KS, 12, 13, 29.0 apannadatī bhavati //
KS, 12, 13, 38.0 audumbaro yūpo bhavati //
KS, 12, 13, 55.0 sa eṣa ācopaca uta puṇyo bhavaty uto yatheva tatheva //
KS, 13, 1, 13.0 garbhiṇīr bhavanti //
KS, 13, 1, 49.0 ajo bhavati //
KS, 13, 2, 9.0 sa ekaśitipād abhavat //
KS, 13, 2, 32.0 varuṇagṛhīta eṣa yo 'laṃ bhūtyai san na bhavati //
KS, 13, 2, 39.0 so 'nṛṇo bhūtvā bhavaty eva //
KS, 13, 2, 39.0 so 'nṛṇo bhūtvā bhavaty eva //
KS, 13, 3, 11.0 pṛśnisaktho bhavati //
KS, 13, 3, 61.0 bhavaty eva //
KS, 13, 3, 72.0 saṃvatsarād evainā adhi niṣkrīṇāty ā medhyābhyāṃ bhavitoḥ //
KS, 13, 3, 79.0 tasmād ya ekāṣṭakāyāṃ paśūnāṃ jāyate sa vīryāvān bhavati //
KS, 13, 3, 80.0 vīryāvān bhavati ya evaṃ vidvān etābhyāṃ yajate //
KS, 13, 3, 86.0 pāpmānam evāpahatyāthaitena vṛtratūr bhavati //
KS, 13, 3, 88.0 nāsmād anyas samāneṣu vasīyān bhavati ya evaṃ vidvān etābhyāṃ yajate //
KS, 13, 4, 38.0 tato vai so 'bhavat //
KS, 13, 4, 41.0 pāpmana eṣa bhogaiḥ parihato yo 'laṃ bhūtyai san na bhavati //
KS, 13, 4, 44.0 bhavaty eva //
KS, 13, 4, 50.0 ṛṣabha evānyo bhavati //
KS, 13, 4, 55.0 eṣu tato devā abhavan //
KS, 13, 4, 56.0 parāsurā abhavan //
KS, 13, 4, 60.0 bhavaty ātmanā //
KS, 13, 4, 61.0 parāsya bhrātṛvyo bhavati //
KS, 13, 4, 74.0 yo vā ito 'paro janiṣyate sa me bhrātṛvyo bhaviṣyatīti //
KS, 13, 4, 80.0 bhavaty eva //
KS, 13, 5, 4.0 indriyeṇa vā eṣa somapīthena vyṛdhyate yasya pitā pitāmahaḥ puṇyo bhavaty atha tan na prāpnoti //
KS, 13, 5, 47.0 tato devā abhavan //
KS, 13, 5, 48.0 parāsurā abhavan //
KS, 13, 5, 52.0 bhavaty ātmanā //
KS, 13, 5, 53.0 parāsya bhrātṛvyo bhavati //
KS, 13, 5, 61.0 stry eva strīṣv abhavat //
KS, 13, 5, 70.0 tato vai so 'bhavat //
KS, 13, 5, 76.0 bhavaty eva //
KS, 13, 6, 11.0 tasmād āgnivāruṇī bhavati //
KS, 13, 6, 58.0 sāvitraṃ punarutsṛṣṭam ālabheta yaḥ purā puṇyo bhūtvā paścāt pāpīyān syāt //
KS, 13, 6, 59.0 yayā vā eṣa devatayā purā puṇyo bhavati sā hi vā etam anusṛjati //
KS, 13, 6, 60.0 athaiṣa pāpīyān bhavati //
KS, 13, 6, 64.0 pāpo vā eṣa purā bhūtvā paścāc chriyaṃ prāpnoti yo 'naḍvān bhūtvokṣā bhavati //
KS, 13, 6, 64.0 pāpo vā eṣa purā bhūtvā paścāc chriyaṃ prāpnoti yo 'naḍvān bhūtvokṣā bhavati //
KS, 13, 6, 64.0 pāpo vā eṣa purā bhūtvā paścāc chriyaṃ prāpnoti yo 'naḍvān bhūtvokṣā bhavati //
KS, 13, 7, 11.0 nava bhavanti //
KS, 13, 7, 17.0 sa etair abhavat //
KS, 13, 7, 19.0 bhavaty eva tejo vīryam ātman dhatte ya evaṃ vidvān etair yajate //
KS, 13, 7, 24.0 sarvarūpo bhavati //
KS, 13, 7, 27.0 daśa bhavanti //
KS, 13, 7, 38.0 saṃmātarau bhavataḥ //
KS, 13, 7, 51.0 pṛṣṭham iva vā eṣa bhavati yo bhavati //
KS, 13, 7, 51.0 pṛṣṭham iva vā eṣa bhavati yo bhavati //
KS, 13, 8, 3.0 tato yo raso 'sravat sā vaśābhavat //
KS, 13, 8, 7.0 sā yā rohiṇī sābhavat //
KS, 13, 8, 10.0 sā yā dvirūpā sābhavat //
KS, 13, 8, 13.0 sā yā bahurūpā sābhavat //
KS, 13, 8, 16.0 sa ukṣābhavat //
KS, 13, 8, 20.0 rasena vā eṣa vyṛdhyate yo 'laṃ brahmavarcasāya san na brahmavarcasī bhavati //
KS, 13, 8, 24.0 brahmavarcasī bhavati //
KS, 13, 8, 41.0 rasena vā eṣa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
KS, 13, 8, 44.0 bhavaty eva //
KS, 13, 10, 1.0 yadāṣṭāpady abhūd iti //
KS, 13, 10, 28.0 tenaiva sarveṣām aṅgānām avattaṃ bhavati //
KS, 13, 10, 35.0 tṛtīye 'ntarakośa uṣṇīṣeṇāveṣṭitaṃ bhavati //
KS, 13, 12, 7.0 yad āgneyaḥ puroḍāśo bhavati //
KS, 13, 12, 13.0 sā yā vāg āsīt sājā vaśābhavat //
KS, 13, 12, 14.0 tasmāt sārasvatī bhavati //
KS, 13, 12, 18.0 tasmāt saurī bhavati //
KS, 13, 12, 25.0 varṣuko 'smai parjanyo bhavati //
KS, 13, 12, 87.0 manur bhava janayā daivyaṃ janam iti //
KS, 13, 12, 90.0 gātrāṇāṃ te gātrabhāg bhūyāsam iti //
KS, 13, 13, 5.0 tato vai sa tejasvy abhavat //
KS, 13, 13, 13.0 tato vai sa sarvatrāpibhāgo 'bhavat //
KS, 13, 13, 19.0 tejasvy eva bhavati //
KS, 13, 13, 21.0 sarvatrāpibhāgo bhavati //
KS, 14, 5, 53.0 yadā hi so 'matto bhavaty atha taṃ tat tupati //
KS, 14, 6, 17.0 aindrās sarve bhavanti //
KS, 14, 7, 1.0 saptadaśas sarvo bhavati //
KS, 14, 7, 25.0 darbhamayaṃ vāso bhavati //
KS, 14, 7, 43.0 eṣā vas sā satyā saṃvāg abhūd yām indreṇa samadaddhvam //
KS, 14, 8, 16.0 sarva eva bhūtvā svargaṃ lokam eti //
KS, 14, 8, 17.0 gaudhūmaṃ caṣālaṃ bhavati //
KS, 14, 8, 41.0 śatamāno bhavati //
KS, 14, 9, 38.0 sārasvaty eteṣāṃ pañcānām uttamā bhavati //
KS, 14, 9, 47.0 ekarūpā bhavanti //
KS, 14, 9, 49.0 sārasvata uttamo bhavati //
KS, 14, 10, 1.0 rathantaraṃ sāma bhavati //
KS, 14, 10, 18.0 āṣṭrādaṃṣṭram uttamam ukthānāṃ bhavati //
KS, 14, 10, 20.0 bṛhat sāma bhavati //
KS, 15, 1, 3.0 ye pratyañcaś śamyām atiśīyante sa nairṛta ekakapālo bhavati //
KS, 15, 5, 1.0 svayamavapannāyā aśvatthaśākhāyāḥ pātraṃ bhavati //
KS, 15, 5, 9.0 sa yadā śṛto bhavaty atha tat pātram āśvattham apidhāya pavitravatyājyam ānayati //
KS, 15, 5, 11.0 sa maitraś carus svayaṃśṛto bhavati //
KS, 15, 7, 57.0 taveva me tviṣir bhūyāt //
KS, 19, 1, 8.0 ubhayataḥkṣṇud bhavati //
KS, 19, 1, 26.0 sa yatrayatrāvasat tan niradahat tat kalmāṣam abhavat //
KS, 19, 1, 27.0 yat kalmāṣī vaiṇavī suṣirā bhavati sā hy āgneyītamā samṛddhyai //
KS, 19, 2, 21.0 bahur vai bhavato bhrātṛvyaḥ //
KS, 19, 2, 22.0 bhavaty eṣa yo 'gniṃ cinute //
KS, 19, 3, 17.0 yāṃ vā anagnā adhvaryur āhutiṃ juhoty andho 'dhvaryur bhavati //
KS, 19, 3, 21.0 taddhiraṇyam abhavat //
KS, 19, 3, 23.0 nāndho 'dhvaryur bhavati //
KS, 19, 5, 13.0 parokṣaṃ na yātayāmā vaṣaṭkāro bhavati //
KS, 19, 5, 25.0 veduko vāso bhavati ya evaṃ veda //
KS, 19, 5, 36.0 sthiro bhava vīḍvaṅga iti gardabha eva sthemānaṃ dadhāti //
KS, 19, 5, 38.0 śivo bhava prajābhyo mānuṣībhyas tvam aṅgira ity abhi vā eṣa etarhi prajāś śocayati śāntyai //
KS, 19, 7, 24.0 uttiṣṭha bṛhatī bhavordhvā tiṣṭha dhruvā tvam iti dṛṃhaty evainam //
KS, 19, 9, 11.0 ghṛte bhavati //
KS, 19, 10, 18.0 yaj jyotiṣi pravṛṇakti bhūtaṃ tenāvarunddhe yad aṅgāreṣu bhaviṣyat tena //
KS, 19, 10, 18.0 yaj jyotiṣi pravṛṇakti bhūtaṃ tenāvarunddhe yad aṅgāreṣu bhaviṣyat tena //
KS, 19, 10, 20.0 bhaviṣyaddhi bhūyo bhūtāt //
KS, 19, 10, 20.0 bhaviṣyaddhi bhūyo bhūtāt //
KS, 19, 10, 27.0 ata iva vā eṣa bhavati //
KS, 19, 10, 30.0 bhūto hi sa //
KS, 19, 10, 55.0 svaditam asyānnaṃ bhavati ya evaṃ veda //
KS, 19, 10, 69.0 tasmād yāṃ samām agniṃ cinvanti grāhukās stenaṃ bhavanti //
KS, 19, 10, 77.0 āhutim evainaṃ bhūtām agnaye 'pidadhāti //
KS, 19, 11, 4.0 ekaviṃśatinirbādho bhavati pratiṣṭhityai //
KS, 19, 11, 15.0 ṣaḍudyāmaṃ śikyaṃ bhavati //
KS, 19, 11, 18.0 dvādaśodyāmaṃ bhavati //
KS, 19, 11, 21.0 mauñjaṃ bhavati //
KS, 19, 11, 47.0 tato devā abhavan parāsurā abhavan //
KS, 19, 11, 47.0 tato devā abhavan parāsurā abhavan //
KS, 19, 11, 49.0 bhavaty ātmanā //
KS, 19, 11, 50.0 parāsya bhrātṛvyo bhavati //
KS, 19, 11, 62.0 rāṣṭram eva bhavati //
KS, 19, 12, 14.0 ekādaśaṃ bhavati //
KS, 19, 12, 55.0 sa bodhi sūrir maghaveti tasmāt paśavaḥ prertvānaś caritvā punar etya yathālokaṃ niṣīdanti //
KS, 20, 1, 56.0 na duścarmā bhavati ya evaṃ veda //
KS, 20, 3, 21.0 yat kṛṣṭaṃ cākṛṣṭaṃ ca bhavaty asyā anatidāhāya //
KS, 20, 4, 7.0 kṣodhukā bhavati //
KS, 20, 4, 24.0 sa tredhābhavat sphyas tṛtīyaṃ yūpas tṛtīyaṃ rathas tṛtīyam //
KS, 20, 4, 42.0 apaśur bhavati //
KS, 20, 4, 45.0 paśumān bhavati //
KS, 20, 4, 50.0 samānaprabhṛtayo bhavanti nānodarkāḥ //
KS, 20, 5, 14.0 vardhate hy eṣa yo bhavati //
KS, 20, 5, 18.0 ekaviṃśatinirbādho bhavati pratiṣṭhityai //
KS, 20, 5, 42.0 pañcarcaṃ bhavati //
KS, 20, 6, 2.0 svayamātṛṇṇā bhavati prāṇānām utsṛṣṭyai svargasya lokasyānukśātyai //
KS, 20, 6, 14.0 yā vā iyaṃ prajā vyadhūnuta parā tā abhavan //
KS, 20, 6, 27.0 dviyajur bhavati //
KS, 20, 6, 30.0 hiraṇyaśīrṣṇī bhavati //
KS, 20, 6, 32.0 prabāhuk kācā āhatau bhavataḥ //
KS, 20, 6, 60.0 tato devā abhavan //
KS, 20, 6, 61.0 parāsurā abhavan //
KS, 20, 6, 62.0 ya evaṃ vidvān etām uttaralakṣmāṇam upadhatte bhrātṛvyasyānanvavāyāya bhavaty ātmanā parāsya bhrātṛvyo bhavati //
KS, 20, 6, 62.0 ya evaṃ vidvān etām uttaralakṣmāṇam upadhatte bhrātṛvyasyānanvavāyāya bhavaty ātmanā parāsya bhrātṛvyo bhavati //
KS, 20, 6, 68.0 tenaivāsya sarvā iṣṭakā jyotiṣmatīr yajuṣmatīr bhavanti //
KS, 20, 7, 5.0 catuṣpād bhavati //
KS, 20, 7, 23.0 audumbaraṃ bhavati //
KS, 20, 7, 27.0 prādeśamātraṃ bhavati //
KS, 20, 7, 43.0 akṣodhuko yajamāno bhavati //
KS, 20, 8, 5.0 ekaviṃśatir bhavanti //
KS, 20, 9, 62.0 ya evam āsāṃ bandhutāṃ veda bandhumān bhavati //
KS, 20, 9, 63.0 ya evam āsāṃ nidānaṃ veda nidānavān bhavati //
KS, 20, 9, 64.0 ya evam āsām āyatanaṃ vedāyatanavān bhavati //
KS, 20, 9, 66.0 nidānavān āyatanavān bhavati ya evaṃ veda //
KS, 20, 10, 14.0 samānaprabhṛtayo bhavanti samānodarkāḥ //
KS, 20, 10, 39.0 paśumān bhavati //
KS, 20, 10, 42.0 apaśur bhavati //
KS, 20, 11, 6.0 svayamātṛṇṇā bhavati prāṇānām utsṛṣṭyai svargasya lokasyānukśātyai //
KS, 20, 11, 19.0 etāny eva sarvāṇi bhavati ya evaṃ vidvān etā upadhatte //
KS, 20, 11, 62.0 tāsāṃ mūrdhābhavat //
KS, 20, 11, 64.0 mūrdhaiva samānānāṃ bhavati ya evaṃ vidvān etā upadhatte //
KS, 20, 12, 7.0 annam eva dakṣiṇato bhavati //
KS, 20, 12, 22.0 ekaviṃśavatī bhavati pratiṣṭhityai //
KS, 20, 13, 6.0 tato devā abhavan parāsurā abhavan //
KS, 20, 13, 6.0 tato devā abhavan parāsurā abhavan //
KS, 20, 13, 7.0 ya evaṃ vidvān etāṃ caturthīṃ citim upadhatte bhrātṛvyasyānanvavāyāya bhavaty ātmanā parāsya bhrātṛvyo bhavati //
KS, 20, 13, 7.0 ya evaṃ vidvān etāṃ caturthīṃ citim upadhatte bhrātṛvyasyānanvavāyāya bhavaty ātmanā parāsya bhrātṛvyo bhavati //
KS, 21, 1, 41.0 savitṛmatī bhavati //
KS, 21, 2, 24.0 nāsya bhrātṛvyo bhavati ya evaṃ vidvān etā upadhatte //
KS, 21, 2, 57.0 etad rūpaṃ kṛtvā patnyo bhūtvāmuṣmiṃl loke yajamānam upaśerate //
KS, 21, 3, 4.0 svayamātṛṇṇā bhavati prāṇānām utsṛṣṭyai svargasya lokasyānukśātyai //
KS, 21, 3, 34.0 nānāprabhṛtayo bhavanti samānodarkāḥ //
KS, 21, 3, 46.0 agnir evāsyāsmiṃl loke jyotir bhavati vāyur antarikṣe sūryo divi //
KS, 21, 3, 47.0 sarve 'smā ime lokā jyotiṣmanto bhavanti //
KS, 21, 3, 48.0 adhipativatīr bhavanti //
KS, 21, 3, 60.0 anuṣṭub anucarā bhavati //
KS, 21, 4, 19.0 uttamas samānānāṃ bhavati ya evaṃ vidvān etā upadhatte //
KS, 21, 4, 42.0 saśīrṣaivāmuṣmiṃl loke bhavati //
KS, 21, 4, 70.0 agnir vai tat pakṣī bhūtvā svargaṃ lokam apatat //
KS, 21, 4, 71.0 yad āhur gāyatrī pakṣiṇī bhūtvā svargaṃ lokam apatad iti svargasya lokasya samaṣṭyai //
KS, 21, 5, 67.0 tasmād apikakṣe hṛdayam anṛcaṃ bhavati //
KS, 21, 6, 47.0 so 'rko 'bhavat //
KS, 21, 7, 34.0 tā abruvan no 'bhūd iti //
KS, 21, 7, 36.0 yat pāvakavatīr bhavanty annādyāya //
KS, 21, 7, 37.0 kam asmā agniś cikyānāya bhavati //
KS, 21, 7, 62.0 te 'syobhaye prītā yajñe bhavanti //
KS, 21, 7, 65.0 tenāsya na hutaṃ bhavati nāhutam //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 11, 5.2 śuddhā vayaṃ supariviṣṭāḥ pariveṣṭāro vo bhūyāsma /
MS, 1, 1, 11, 5.4 agnaye ghṛtaṃ bhava /
MS, 1, 1, 13, 1.5 śivau bhavatam adya naḥ /
MS, 1, 1, 13, 6.5 vaśā pṛśnir bhūtvā maruto gaccha /
MS, 1, 2, 3, 4.1 śivāḥ pītā bhavata yūyam āpo asmākaṃ yonā udare suśevāḥ /
MS, 1, 2, 3, 4.2 irāvatīr anamīvā anāgasaḥ śivā no bhavata jīvase //
MS, 1, 2, 4, 1.17 sā naḥ suprācī supratīcī bhava /
MS, 1, 2, 6, 9.1 śyeno bhūtvā parāpata yajamānasya no gṛhe saṃskṛtam /
MS, 1, 2, 7, 2.1 bhavataṃ naḥ samanasau samokasau sacetasā arepasau //
MS, 1, 2, 7, 3.2 śivau bhavatam adya naḥ //
MS, 1, 2, 9, 5.1 irāvatī dhenumatī hi bhūtaṃ sūyavasinī manave yaśasye /
MS, 1, 2, 11, 5.1 pari tvā girvaṇo gira imā bhavantu viśvataḥ /
MS, 1, 2, 11, 5.2 vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ //
MS, 1, 2, 13, 6.9 agne vratapate yā tava tanūr mayy abhūd eṣā sā tvayi /
MS, 1, 2, 13, 6.10 agne vratapate yā mama tanūs tvayy abhūd iyaṃ sā mayi /
MS, 1, 2, 15, 4.1 tmanāsya haviṣo yaja sam asya tanvā bhava /
MS, 1, 2, 16, 1.4 śuddhā vayaṃ supariviṣṭāḥ pariveṣṭāro vo bhūyāsma /
MS, 1, 2, 17, 2.1 deva tvaṣṭar bhūri te sat sametu salakṣma yad viṣurūpaṃ babhūva /
MS, 1, 3, 1, 7.1 juṣṭo vāco bhūyāsam /
MS, 1, 3, 25, 1.2 asmadryag vāvṛdhe vīryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhir bhūt //
MS, 1, 3, 26, 5.1 yajño devānāṃ pratyetu sumnam ādityāso bhavatā mṛḍayantaḥ /
MS, 1, 3, 26, 6.2 ahaṃ sūryam ubhayato dadarśa yad antarikṣaṃ tad u naḥ pitābhūt //
MS, 1, 3, 35, 1.16 bhūtāya tvā /
MS, 1, 3, 35, 1.17 bhavyāya tvā /
MS, 1, 4, 2, 3.0 san me bhūyāḥ //
MS, 1, 4, 2, 5.0 pūrṇaṃ me bhūyāḥ //
MS, 1, 4, 2, 7.0 sarvaṃ me bhūyāḥ //
MS, 1, 4, 2, 9.0 akṣitaṃ me bhūyāḥ //
MS, 1, 4, 2, 22.0 saṃ jyotiṣābhūma //
MS, 1, 4, 2, 29.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsam //
MS, 1, 4, 2, 30.0 sugṛhapatis tvaṃ mayā gṛhapatinā bhūyāḥ //
MS, 1, 4, 3, 14.1 saṃ patnī patyā sukṛteṣu gacchatāṃ yajñasya yuktau dhuryā abhūtām /
MS, 1, 4, 3, 16.1 yā sarasvatī veśabhagīnā tasyās te bhaktivāno bhūyāsma //
MS, 1, 4, 7, 1.0 sad asi san me bhūyāḥ //
MS, 1, 4, 7, 4.0 pūrṇam asi pūrṇaṃ me bhūyāḥ //
MS, 1, 4, 7, 6.0 sarvam asi sarvaṃ me bhūyāḥ //
MS, 1, 4, 7, 8.0 akṣitam asy akṣitaṃ me bhūyāḥ //
MS, 1, 4, 7, 14.0 teṣāṃ mṛṣṭo yajñaḥ śānto 'bhūt //
MS, 1, 4, 7, 16.0 tad ya evaṃ veda mṛṣṭa evāsya yajñaḥ śānto bhavati //
MS, 1, 4, 7, 22.0 saṃ jyotiṣābhūmeti jyotir hi svargo lokaḥ //
MS, 1, 4, 7, 32.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ //
MS, 1, 4, 7, 32.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ //
MS, 1, 4, 7, 41.0 saha svarge loke bhavataḥ //
MS, 1, 4, 8, 7.0 yajño vai devebhyas tiro 'bhavat //
MS, 1, 4, 8, 17.0 pumāṃsaṃ jānukā bhavati //
MS, 1, 4, 8, 29.0 saha svarge loke bhavataḥ //
MS, 1, 4, 8, 33.0 anirdāhuko 'syāḥ prajāṃ bhavati //
MS, 1, 4, 9, 13.0 tenāsya pṛṣṭhavantau darśapūrṇamāsau saṃtatā avicchinnau bhavataḥ //
MS, 1, 4, 10, 21.0 prajāpatir eva bhūtvā manasā yajñaṃ tanvāte //
MS, 1, 4, 10, 39.0 parāsya bhrātṛvyo bhavati //
MS, 1, 4, 10, 40.0 yo vai śraddhām anālabhya yajate pāpīyān bhavati //
MS, 1, 4, 10, 48.0 na pāpīyān bhavati //
MS, 1, 4, 11, 10.0 yad anāptaṃ vi yajñaś chidyate kṣodhuko yajamāno bhavati //
MS, 1, 4, 11, 12.0 akṣodhuko yajamāno bhavati //
MS, 1, 4, 11, 34.0 śunaṃ ma iṣṭaṃ śunaṃ śāntaṃ śunaṃ kṛtaṃ bhūyāt //
MS, 1, 4, 12, 13.0 abhi bhrātṛvyaṃ yajñena bhavati ya evaṃ veda //
MS, 1, 4, 12, 30.0 pāpīyān bhavati //
MS, 1, 4, 12, 37.0 tena so 'bhitaraṃ vasīyāñ śreyān bhavati //
MS, 1, 4, 12, 39.0 tena so 'pataraṃ pāpīyān bhavati //
MS, 1, 4, 12, 41.0 tena sa na vasīyān na pāpīyān bhavati //
MS, 1, 4, 12, 51.0 tato yajamāno 'rocuko bhavati //
MS, 1, 4, 12, 53.0 tato yajamānasya cakṣuḥ pramāyukaṃ bhavati //
MS, 1, 4, 12, 55.0 rocuko yajamāno bhavati //
MS, 1, 4, 12, 65.0 uta yām abrāhmaṇaḥ prāśnāti sāsya hutaiva bhavati //
MS, 1, 4, 13, 2.0 tato yajamānasya citraṃ pramāyukaṃ bhavati //
MS, 1, 4, 13, 6.0 tato yajamānaḥ pramāyuko bhavati //
MS, 1, 4, 13, 9.0 atha yasya puroḍāśau duḥśṛtau bhavatas taddhavir yamadevatyam //
MS, 1, 4, 13, 17.1 atha na vasīyān bhavatīti /
MS, 1, 4, 13, 31.0 sarvābhir evāsya devatābhir hutaṃ bhavati //
MS, 1, 4, 13, 48.0 atho evam asya rudraḥ paśūn anabhimānuko bhavati //
MS, 1, 4, 14, 33.0 citram aha tasyāṃ janatāyāṃ bhavati //
MS, 1, 4, 15, 8.0 bhagy annādo bhavati //
MS, 1, 5, 1, 17.2 prati sūktāni haryataṃ bhavataṃ dāśuṣe mayaḥ //
MS, 1, 5, 2, 5.4 bahvīr bhavata /
MS, 1, 5, 3, 3.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
MS, 1, 5, 3, 4.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ /
MS, 1, 5, 3, 8.2 sarvā bhavantu no gṛhe //
MS, 1, 5, 3, 10.3 tasya te bhaktivāno bhūyāsma /
MS, 1, 5, 4, 9.4 abhy ahaṃ taṃ bhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 5, 1.0 yasya vā agnihotre stomo yujyate svargam asmai bhavati //
MS, 1, 5, 5, 6.0 atho yā eva prajā bhūtā nāmanvatīs tā eva stomam upayunakti //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 6, 14.0 atho paśumān bhavati //
MS, 1, 5, 8, 3.0 saṃ tvam agne sūryasya jyotiṣāgathā iti saha hy ete tarhi jyotiṣī bhavataḥ //
MS, 1, 5, 8, 11.0 yadā hi rājanyaḥ pṛtanā jayati atho bhavati //
MS, 1, 5, 8, 29.0 somasya samid asi paraspā ma edhīti paraspā asya bhavati //
MS, 1, 5, 8, 33.0 paraspā asya bhavati //
MS, 1, 5, 9, 13.0 tejasvī brahmavarcasī bhavati //
MS, 1, 5, 9, 29.0 ayaṃ vo bandhur ito māpagāta bahvīr bhavata mā mā hāsiṣṭety āśiṣam āśāste //
MS, 1, 5, 10, 5.0 yad gām ālabhate gavaiva citā bhavanti //
MS, 1, 5, 10, 21.2 sarvā bhavantu no gṛhe //
MS, 1, 5, 10, 28.0 tasya no rāsva tasya te bhaktivāno bhūyāsmety āśiṣam evāśāste //
MS, 1, 5, 11, 22.0 abhibhūr asy abhy ahaṃ taṃ bhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇataḥ pado 'vagṛhṇīyād yadi sadṛśena spardheta //
MS, 1, 5, 12, 16.0 tataḥ śvastanam abhavat //
MS, 1, 5, 12, 24.0 atho āhur varuṇo vai sa tad rātrir bhūtvā paśūn agrasateti //
MS, 1, 5, 12, 35.0 sa yajño bhavaty ayajñā itaraḥ //
MS, 1, 5, 13, 23.0 yaddhīnam anvāhareyū rudraṃ bhūtam anvāhareyuḥ //
MS, 1, 5, 13, 28.1 vāstoṣpate prati jānīhy asmān svāveśo anamīvo bhavā naḥ /
MS, 1, 5, 13, 28.2 yat tvemahe prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade //
MS, 1, 5, 14, 3.1 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 3.1 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 12.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ //
MS, 1, 5, 14, 12.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ //
MS, 1, 5, 14, 27.1 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhyājugupas tan me punar dehi /
MS, 1, 5, 14, 27.1 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhyājugupas tan me punar dehi /
MS, 1, 6, 1, 11.1 dohyā ca te dugdhabhṛc corvarī te te bhāgadheyaṃ prayacchāmi tābhyāṃ tvādadhe gharmaḥ śiras tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yat te śukra śukraṃ jyotis tena rucā rucam aśīthāḥ //
MS, 1, 6, 2, 4.1 prācīm anu pradiśaṃ prehi vidvān agner agne puro agnir bhaveha /
MS, 1, 6, 3, 21.0 sarvata enaṃ prajāḥ sarvataḥ paśavo 'bhi puṇyena bhavanti ya evaṃ vidvān apa upasṛjyāgnim ādhatte //
MS, 1, 6, 3, 32.0 te 'bruvan yad vā āsāṃ varam abhūt tad ahāsteti //
MS, 1, 6, 3, 33.0 tad varāho bhūtvāsurebhyo 'dhi devān āgacchat //
MS, 1, 6, 3, 35.0 tad yāvatpriyam eva paśūnāṃ dvipadāṃ catuṣpadāṃ payas tāvatpriyaḥ paśūnāṃ dvipadāṃ catuṣpadāṃ bhavati ya evaṃ vidvān varāhavihatam upāsyāgnim ādhatte //
MS, 1, 6, 3, 45.0 akṣudhyatāṃ svānāṃ puraḥsthātā bhavati ya evaṃ veda //
MS, 1, 6, 3, 58.0 tasya yā vipruṣā āsaṃs tāḥ śarkarā abhavan //
MS, 1, 6, 3, 65.0 yad ākhukirim upakīryāgnim ādhatte purīṣī gṛhamedhī bhavati //
MS, 1, 6, 4, 2.0 yat prāñcam aharant sarvaḥ puro 'bhavat //
MS, 1, 6, 4, 3.0 yat pratyañcam aharant sarvaḥ paścābhavat //
MS, 1, 6, 4, 15.0 tasya yaḥ śvayathā āsīt so 'śvo 'bhavat //
MS, 1, 6, 4, 26.0 aghātuko 'sya paśupatiḥ paśūn bhavati //
MS, 1, 6, 4, 30.0 so 'jo 'bhavat //
MS, 1, 6, 4, 57.0 śatamānaṃ bhavati //
MS, 1, 6, 4, 62.0 tena sa uttaraṃ vasīyāñ śreyān bhavati //
MS, 1, 6, 4, 76.0 ananudhyāyy akṣodhuko bhavati //
MS, 1, 6, 5, 9.0 ananudhyāyy akṣodhuko bhavati //
MS, 1, 6, 5, 17.0 akṣudhyatāṃ svānāṃ puraḥsthātā bhavati ya evaṃ veda //
MS, 1, 6, 5, 41.0 viśā khalu vai rājanyo bhadro bhavati //
MS, 1, 6, 5, 48.0 grāmaṇīthyena khalu vai vaiśyo bhadro bhavati //
MS, 1, 6, 5, 64.0 sa śaṃ yajamānāya bhavati śaṃ paśubhyaḥ //
MS, 1, 6, 6, 5.0 tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asīti //
MS, 1, 6, 7, 10.0 sa śaṃ yajamānāya bhavati śaṃ paśubhyaḥ //
MS, 1, 6, 7, 14.0 havyavāḍ bhavatīti //
MS, 1, 6, 7, 16.2 te asmā agnaye draviṇaṃ dattveṣṭāḥ prītā āhutibhājo bhūtvā yathālokaṃ punar astaṃ pareta //
MS, 1, 6, 7, 17.0 svāheti tad idam eva draviṇavantaṃ kṛtveṣṭāḥ prītā āhutibhājo bhūtvā yathālokaṃ punarastaṃ parāyanti //
MS, 1, 6, 7, 20.0 tad ayam agniḥ saṃpriyaḥ paśubhir bhava //
MS, 1, 6, 7, 42.0 yad vā idaṃ sad yad bhūtaṃ yad bhavad yad bhaviṣyad yad ime antarā dyāvāpṛthivī tad vāmadevyam //
MS, 1, 6, 7, 42.0 yad vā idaṃ sad yad bhūtaṃ yad bhavad yad bhaviṣyad yad ime antarā dyāvāpṛthivī tad vāmadevyam //
MS, 1, 6, 7, 42.0 yad vā idaṃ sad yad bhūtaṃ yad bhavad yad bhaviṣyad yad ime antarā dyāvāpṛthivī tad vāmadevyam //
MS, 1, 6, 8, 10.0 tena so 'pataraṃ pāpīyān bhavati //
MS, 1, 6, 8, 13.0 tena sa na vasīyān na pāpīyān bhavati //
MS, 1, 6, 8, 16.0 tena sa uttaraṃ vasīyāñ śreyān bhavati //
MS, 1, 6, 9, 8.0 annena vaiśyo bhadro bhavati //
MS, 1, 6, 9, 10.0 yady anyasminn ṛtā ādadhīta yadi vā asmai sa eka ṛtuḥ śivaḥ syād athāsmā itare 'śivā duryoṇā bhaveyuḥ //
MS, 1, 6, 9, 12.0 tad asmai sarva ṛtavaḥ śivā bhavanti //
MS, 1, 6, 9, 46.0 te 'surāḥ pāpīyāṃso bhavanto 'pābhraṃśanta //
MS, 1, 6, 9, 47.0 yā uttamā āstāṃ tau yamaśvā abhavatāṃ ye 'dhare ta ūrṇāvābhayaḥ //
MS, 1, 6, 9, 48.0 yāṃ tām iṣṭakām āvṛhat sā citrābhavat //
MS, 1, 6, 9, 50.0 tad yathaitasyām āvṛḍhāyām asurāḥ pāpīyāṃso bhavanto 'pābhraṃśantaivam asya sapatno bhrātṛvyaḥ pāpīyān bhavann apabhraṃśate ya evaṃ vidvāṃś citrāyām agnim ādhatte //
MS, 1, 6, 9, 50.0 tad yathaitasyām āvṛḍhāyām asurāḥ pāpīyāṃso bhavanto 'pābhraṃśantaivam asya sapatno bhrātṛvyaḥ pāpīyān bhavann apabhraṃśate ya evaṃ vidvāṃś citrāyām agnim ādhatte //
MS, 1, 6, 9, 53.0 bhagy annādo bhavati //
MS, 1, 6, 9, 57.0 dānakāmā asmai prajā bhavanti //
MS, 1, 6, 9, 60.0 dānakāmā asmai prajā bhavanti //
MS, 1, 6, 10, 13.0 sa prajāpatir abibhed ada evāsā abhūd idam aham iti //
MS, 1, 6, 10, 30.0 ada evāsā agniṃ gopāyamāno 'gnihotraṃ gopāyamāno bhaviṣyati //
MS, 1, 6, 10, 40.0 tenāsya darśapūrṇamāsau saṃtatā avichinnau bhavataḥ //
MS, 1, 6, 11, 10.0 sa śaṃ yajamānāya bhavati śaṃ paśubhyaḥ //
MS, 1, 6, 11, 19.0 ananudhyāyy akṣodhuko bhavati //
MS, 1, 6, 12, 17.0 āvam idaṃ bhaviṣyāvo yad ādityā iti //
MS, 1, 6, 12, 62.0 so 'śvattha āroho 'bhavat //
MS, 1, 6, 12, 71.0 yad retā āsīt so 'śvattha āroho 'bhavat //
MS, 1, 6, 12, 76.0 so 'śvo bhūtvā saṃvatsaraṃ nyaṅ bhūmyāṃ śiraḥ pratinidhāyātiṣṭhat //
MS, 1, 6, 13, 13.0 so 'bravīt sakṛd vāvāsurāḥ śriyo 'ntam aguḥ parā tu bhaviṣyantīti //
MS, 1, 6, 13, 39.0 yā vai sā prapharvy āsīt sā gaur abhavat //
MS, 1, 7, 2, 15.0 yad darbhā upolapā bhavanty adbhya evainam oṣadhībhyo 'dhy āptvāvarunddhe //
MS, 1, 7, 4, 29.0 pañcamād vā adhy ṛtoḥ ṣaṣṭha ṛtur abhavat //
MS, 1, 7, 5, 3.0 yad etāḥ śatākṣarāḥ paṅktayo bhavanti vīraṃ vāvaitad devānām avadayate //
MS, 1, 7, 5, 8.2 yad etāḥ śatākṣarāḥ paṅktayo bhavanti yāvad evāyur vīryaṃ tad āpnoti //
MS, 1, 7, 5, 14.0 śatamānaṃ bhavati //
MS, 1, 8, 1, 17.0 bhaviṣṇuḥ satyaṃ bhavati ya evaṃ veda //
MS, 1, 8, 2, 32.0 tā agnaye vajro 'bhavan //
MS, 1, 8, 2, 46.0 atho paśumān bhavati //
MS, 1, 8, 3, 4.0 āryakṛtī bhavaty ūrdhvakapālā sadevatvāya //
MS, 1, 8, 3, 23.0 tejasvī brahmavarcasī bhavati //
MS, 1, 8, 3, 29.0 atho na paśumān iva bhavati //
MS, 1, 8, 4, 11.0 ud ahaṃ prajayā paśubhir bhūyāsam iti prajāyāḥ paśūnāṃ sṛṣṭyai //
MS, 1, 8, 4, 29.0 pāpīyān bhavati //
MS, 1, 8, 4, 32.0 tad āhur jyāyāṃsaṃ vā eṣa yajñakratum upaiti bhūyasīṃ prajāṃ bhūyasaḥ paśūn bhūyo 'nnādyaṃ vasīyān bhavaty ardhuko 'sya putraḥ kaniṣṭho bhavatīti //
MS, 1, 8, 4, 32.0 tad āhur jyāyāṃsaṃ vā eṣa yajñakratum upaiti bhūyasīṃ prajāṃ bhūyasaḥ paśūn bhūyo 'nnādyaṃ vasīyān bhavaty ardhuko 'sya putraḥ kaniṣṭho bhavatīti //
MS, 1, 8, 4, 34.0 sarve ha sadṛśā bhavanti //
MS, 1, 8, 5, 33.0 yo vā agnihotrasya vaiśvadevaṃ vedāghātuka enaṃ paśupatir bhavaty aghātuko 'sya paśupatiḥ paśūn //
MS, 1, 8, 6, 43.0 tiro vā ījānād yajño bhavati //
MS, 1, 8, 6, 52.0 divā ha vā asmā asmiṃlloke bhavati //
MS, 1, 8, 6, 60.0 etāni vai sarvāṇīndro 'bhavat //
MS, 1, 8, 6, 61.0 etāni sarvāṇi bhavati ya etair yajate //
MS, 1, 8, 6, 62.0 sarvam etad bhavati ya evaṃ veda //
MS, 1, 8, 7, 29.0 tad yathā kārudveṣiṇo juhvaty evam asya hutaṃ bhavati //
MS, 1, 8, 7, 47.0 paśuvratena bhavitavyam //
MS, 1, 8, 7, 50.0 yat tūṣṇīṃ striyam upaiti medhyataras tena bhavati //
MS, 1, 8, 7, 80.0 taddhutam evāsyāgnihotraṃ bhavati //
MS, 1, 8, 8, 24.0 bhavataṃ naḥ samanasau samokasau sacetasā arepasā iti samanasā evainau karoti yajamānasyāhiṃsāyai //
MS, 1, 8, 8, 30.0 vasīyān bhavati //
MS, 1, 8, 9, 4.0 tasmād uta bahur āhitāgnir apaśur bhavatīti //
MS, 1, 8, 9, 7.1 vasīyān bhavati /
MS, 1, 8, 9, 41.0 adāhuko 'syāparam agnir gṛhān bhavati //
MS, 1, 9, 3, 2.0 so 'kāmayata yajño bhūtvā prajāḥ sṛjeyeti //
MS, 1, 9, 3, 17.0 te devāḥ śuklā abhavan kṛṣṇā asurāḥ //
MS, 1, 9, 3, 19.0 te devāḥ satyam abhavann anṛtam asurāḥ //
MS, 1, 9, 3, 21.0 te devā vīryavanto 'bhavan mṛddhā asurāḥ //
MS, 1, 9, 3, 22.0 tato devā abhavan parāsurāḥ //
MS, 1, 9, 3, 23.0 tad ya evaṃ veda bhavaty ātmanā //
MS, 1, 9, 3, 24.0 parāsya bhrātṛvyo bhavati //
MS, 1, 9, 4, 25.1 mayo dātre bhūyān mayo mahyaṃ pratigrahītre /
MS, 1, 9, 4, 33.0 mayo dātre bhūyān mayo mahyaṃ pratigrahītre //
MS, 1, 9, 4, 42.0 mayo dātre bhūyān mayo mahyaṃ pratigrahītre //
MS, 1, 9, 4, 54.0 mayo dātre bhūyān mayo mahyaṃ pratigrahītre //
MS, 1, 9, 4, 63.0 mayo dātre bhūyān mayo mahyaṃ pratigrahītre //
MS, 1, 9, 4, 76.0 yo vai tāṃ devatāṃ veda yāgre dakṣiṇām anayad dakṣiṇīyo ha bhavati //
MS, 1, 9, 5, 37.0 ekaḥ san bhūyiṣṭho bhavati ya evaṃ veda //
MS, 1, 9, 6, 15.0 yatarasmin khalu vai saṃgrāma indro bhavati sa jayati //
MS, 1, 9, 6, 24.0 tejasvīva tu bhavati //
MS, 1, 9, 6, 44.0 tādṛṅ punar bhavati yādṛk san yajate //
MS, 1, 9, 7, 8.0 annavān bhavati ya evaṃ veda //
MS, 1, 9, 8, 11.0 tato devā abhavan parāsurāḥ //
MS, 1, 9, 8, 13.0 bhavaty ātmanā //
MS, 1, 9, 8, 14.0 parāsya bhrātṛvyo bhavati //
MS, 1, 9, 8, 19.0 sayajño bhavati //
MS, 1, 9, 8, 33.0 tato devā abhavan parāsurāḥ //
MS, 1, 9, 8, 34.0 tad ya evaṃ veda bhavaty ātmanā //
MS, 1, 9, 8, 35.0 parāsya bhrātṛvyo bhavati //
MS, 1, 10, 2, 1.1 agne ver hotraṃ ver dūtyam ūrdhvo adhvaro asthād avatāṃ no dyāvāpṛthivī sviṣṭakṛd indrāya devebhyo bhavāsya ghṛtasya haviṣo juṣāṇo vīhi svāhā //
MS, 1, 10, 6, 19.0 yan mārutaḥ saptakapālo bhavati //
MS, 1, 10, 7, 8.0 yat sarvahutaṃ karoti havirbhūtam evainaṃ svargaṃ lokaṃ gamayati //
MS, 1, 10, 7, 35.0 tredhāsaṃnaddhaṃ barhir bhavati //
MS, 1, 10, 7, 46.0 prasvo bhavanti //
MS, 1, 10, 8, 27.0 yo vasanto 'bhūt prāvṛḍ abhūccharad abhūd iti yajate sa ṛtuyājī //
MS, 1, 10, 8, 27.0 yo vasanto 'bhūt prāvṛḍ abhūccharad abhūd iti yajate sa ṛtuyājī //
MS, 1, 10, 8, 27.0 yo vasanto 'bhūt prāvṛḍ abhūccharad abhūd iti yajate sa ṛtuyājī //
MS, 1, 10, 10, 17.0 yāvat kumāre 'mṇo jāta enas tāvad asminn eno bhavati yo varuṇapraghāsair yajate //
MS, 1, 10, 10, 18.0 sāvitro 'ṣṭākapālo bhavati //
MS, 1, 10, 10, 34.0 yad vai tad varuṇagṛhītābhyaḥ kam abhavat tasmāt kāyaḥ //
MS, 1, 10, 11, 6.0 āmapeṣā bhavanti sarvasyāṃhaso 'veṣṭyai //
MS, 1, 10, 11, 10.0 pratipuruṣaṃ bhavanti //
MS, 1, 10, 11, 12.0 ekam adhi bhavati //
MS, 1, 10, 12, 7.2 mithunau bhavataḥ //
MS, 1, 10, 12, 9.0 lomaśau bhavato medhyatvāya //
MS, 1, 10, 12, 11.0 śamīparṇāni bhavanti śaṃtvāya //
MS, 1, 10, 12, 25.0 yat karīrāṇi bhavanti vṛṣṭyā annādyasyāvaruddhyai //
MS, 1, 10, 13, 7.0 ye pakṣā āsaṃs te jīmūtā abhavan //
MS, 1, 10, 13, 10.0 tato yaḥ prathamo rasaḥ prākṣarat tāni karīrāṇy abhavan //
MS, 1, 10, 13, 12.0 karīrāṇi bhavanti //
MS, 1, 10, 13, 28.0 same prācī bhavataḥ //
MS, 1, 10, 13, 29.2 asaṃbhinne bhavataḥ sarvasyāṃhaso 'veṣṭyai //
MS, 1, 10, 13, 50.0 nirvaruṇā eva bhūtvaidhitum upayanti //
MS, 1, 10, 14, 2.0 sa etābhir devatābhiḥ sayug bhūtvā marudbhir viśāgninānīkenopaplāyata //
MS, 1, 10, 15, 2.0 te 'bruvan kasya vāhedaṃ śvo bhavitā kasya vā pacateti //
MS, 1, 10, 15, 5.0 te 'vidur yatarān vā ima upāvartsyanti ta idaṃ bhaviṣyantīti //
MS, 1, 10, 15, 10.0 te 'bruvan kasya vāhedaṃ śvo bhavitā kasya vā pacateti //
MS, 1, 10, 15, 20.0 tato devā abhavan parāsurāḥ //
MS, 1, 10, 15, 21.0 tad ya evaṃ vidvān etam odanaṃ pacati bhavaty ātmanā //
MS, 1, 10, 15, 22.0 parāsya bhrātṛvyo bhavati //
MS, 1, 10, 16, 41.0 viśvāni me karmāṇi kṛtāny āsann iti viśvakarmā hi so 'bhavad vṛtraṃ hatvā //
MS, 1, 10, 17, 18.0 etad vā asya saṃvatsaro 'bhīṣṭo 'bhūt //
MS, 1, 10, 17, 21.0 yad eṣa pitṛyajñas tenaivāsya pitaro 'bhīṣṭāḥ prītā bhavanti //
MS, 1, 10, 17, 29.0 ṣaṭkapālaḥ puroḍāśo bhavati //
MS, 1, 10, 17, 31.0 ta evāsyaitenābhīṣṭāḥ prītā bhavanti //
MS, 1, 10, 17, 37.0 tā evāsyaitābhir abhīṣṭāḥ prītā bhavanti //
MS, 1, 10, 18, 22.0 athātra prācīnāvītena bhavyaṃ vyāvṛttyai //
MS, 1, 10, 20, 1.0 etad vā asya saṃvatsaro 'bhīṣṭo 'bhūd abhīṣṭā ṛtavaḥ //
MS, 1, 10, 20, 3.0 yad ete tryambakās tenaivāsya rudrā abhīṣṭāḥ prītā bhavanti //
MS, 1, 10, 20, 4.0 ekakapālā bhavanti //
MS, 1, 10, 20, 40.0 anṛṇā evābhūvan //
MS, 1, 10, 20, 41.0 bheṣajaṃ gave aśvāya puruṣāya bheṣajam ity anṛṇā eva bhūtvā bheṣajam akrata //
MS, 1, 11, 1, 3.2 aśvā bhavata vājinaḥ //
MS, 1, 11, 2, 3.1 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ /
MS, 1, 11, 3, 6.0 vaḥ sā satyā saṃvāg abhūd yām indreṇa samadadhvam //
MS, 1, 11, 3, 41.0 amṛtā abhūma //
MS, 1, 11, 3, 42.0 prajāpateḥ prajā abhūma //
MS, 1, 11, 4, 1.1 agne acchā vadeha naḥ pratyaṅ naḥ sumanā bhava /
MS, 1, 11, 4, 7.2 tā asmabhyaṃ madhumatīr bhavantu vayaṃ rāṣṭre jāgṛyāmā purohitāḥ /
MS, 1, 11, 6, 32.0 saptadaśaḥ sarvo bhavati //
MS, 1, 11, 8, 3.0 patnyā saha svarge loke bhavataḥ //
MS, 1, 11, 8, 8.0 sa sarvo bhūtvā svargaṃ lokam eti //
MS, 1, 11, 8, 9.0 darbhamayaṃ vāso bhavati pavitratvāya //
MS, 1, 11, 8, 20.0 śvaḥ śvo bhūyāṃso bhavanti //
MS, 1, 11, 9, 17.0 sārasvaty anyeṣām uttamā bhavati //
MS, 1, 11, 9, 28.0 rathantaraṃ sāma bhavaty āśīyā ujjityai //
MS, 1, 11, 9, 31.0 vājavatīr mādhyaṃdine pavamāne bhavanti //
MS, 1, 11, 9, 33.0 citravatīr ārbhave pavamāne bhavanti svargasya lokasya samaṣṭyai //
MS, 1, 11, 9, 37.0 āṣṭādaṃṣṭram uttamam ukthānāṃ bhavati //
MS, 2, 1, 1, 14.0 vindadvatī yājyānuvākye bhavataḥ //
MS, 2, 1, 2, 5.0 so 'smai kāmam āpnoti yatkāmo bhavati //
MS, 2, 1, 2, 38.0 yataro vai saṃgṛbhāṇayor āyatanavattaro bhavati sa jayati //
MS, 2, 1, 2, 66.0 iyāṃś carur bhavati //
MS, 2, 1, 3, 18.0 tau vai tatraiva śvo bhūte yajñāyudhair anvetyāgniṃ mathitvāgnaye surabhimate 'ṣṭākapālaṃ niravapatām //
MS, 2, 1, 4, 4.0 tā asmai kāmaṃ samardhayato yatkāmo bhavati //
MS, 2, 1, 4, 25.0 tatā indro 'bhavat //
MS, 2, 1, 4, 28.0 bhavaty eva //
MS, 2, 1, 5, 9.0 iyāṃś carur bhavati //
MS, 2, 1, 5, 12.0 śuklā vrīhayo bhavanti śvetā gā ājyāya duhanti //
MS, 2, 1, 5, 14.0 ghṛtaṃ prokṣaṇaṃ bhavati //
MS, 2, 1, 5, 16.0 ghṛte bhavati //
MS, 2, 1, 5, 32.0 manor ṛco bhavanti //
MS, 2, 1, 5, 35.0 etāḥ śakvarīr bhavanti //
MS, 2, 1, 5, 37.0 nārāśaṃsīr bhavanti //
MS, 2, 1, 6, 4.0 kṛṣṇā vrīhayo bhavanti //
MS, 2, 1, 6, 8.0 śaramayaṃ barhir bhavati vaibhīdaka idhmaḥ //
MS, 2, 1, 6, 9.0 śṛṇād iti śaramayaṃ barhir bhavati vibhittyai vaibhīdaka idhmaḥ //
MS, 2, 1, 6, 13.0 nemaṃ śaramayaṃ barhir bhavati nemam aśaramayam //
MS, 2, 1, 7, 30.0 śatamānaṃ bhavati //
MS, 2, 1, 8, 17.0 pṛśnir vai yad aduhat sa priyaṅgur abhavat //
MS, 2, 1, 8, 21.0 priyavatī yājyānuvākye bhavataḥ //
MS, 2, 1, 8, 23.0 dvipadā ca catuṣpadā ca bhavataḥ //
MS, 2, 1, 8, 42.0 saptakapālo bhavati //
MS, 2, 1, 9, 13.0 tāvad atṛṃhyaṃ bhavati //
MS, 2, 1, 9, 40.0 yad etad apsumad yajur bhavati vajreṇaivainaṃ stṛṇute //
MS, 2, 1, 11, 29.0 yatarān vā iyam upāvartsyati ta idaṃ bhaviṣyantīti //
MS, 2, 2, 2, 26.0 śatakṛṣṇalo bhavati //
MS, 2, 2, 4, 34.0 pṛśnir vai yad aduhat sa garmud abhavat //
MS, 2, 2, 7, 33.0 vasīyān abhavat //
MS, 2, 2, 7, 38.0 vasīyān bhavati //
MS, 2, 2, 8, 8.0 yat trayaḥ puroḍāśā bhavanty ebhyo vā etal lokebhya indriyaṃ vīryam āptvāvarunddhe //
MS, 2, 2, 8, 9.0 uttara uttaraḥ puroḍāśo jyāyān bhavati //
MS, 2, 2, 8, 14.0 etāni vai sarvāṇīndro 'bhavad rājyaṃ svārājyam ādhirājyam //
MS, 2, 2, 8, 15.0 etāni sarvāṇi bhavati ya etair yajate //
MS, 2, 2, 8, 16.0 sarvam etad bhavati ya evaṃ veda //
MS, 2, 2, 8, 20.0 evam asya sarvā anuvākyā bhavanti sarvā yājyāḥ //
MS, 2, 2, 9, 17.0 yadā vai śriyo 'ntaṃ gacchaty atha pāpīyān bhavati //
MS, 2, 2, 9, 21.0 na pāpīyān bhavati //
MS, 2, 2, 9, 35.0 etāni vai sarvāṇīndro 'bhavat //
MS, 2, 2, 9, 36.0 etāni sarvāṇi bhavati ya etair yajate //
MS, 2, 2, 9, 37.0 sarvam etad bhavati ya evaṃ veda //
MS, 2, 2, 13, 43.0 te śyāmākā abhavan //
MS, 2, 3, 1, 9.0 yad vrīhimayaḥ puroḍāśo bhavati tenaiva paśur ālabhyate //
MS, 2, 3, 2, 34.0 tair bhavati //
MS, 2, 3, 2, 54.0 dhruvo 'haṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 57.0 ugro 'haṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 60.0 abhibhūr ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 63.0 paribhūr ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 66.0 sūrir ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 3, 8.0 catuṣkapālā bhavanti //
MS, 2, 3, 3, 11.0 yāvanto 'śvās tāvantaḥ puroḍāśā bhavanti //
MS, 2, 3, 3, 13.0 eko 'dhi bhavati //
MS, 2, 3, 3, 22.0 ekaviṃśatiḥ sāmidhenīr bhavanti //
MS, 2, 3, 3, 29.0 yad eṣo 'ponaptrīyaś carur bhavati //
MS, 2, 3, 4, 13.1 yan navam ait tan navanītam abhavad yad asarpat tat sarpiḥ /
MS, 2, 3, 5, 12.0 sa śvo bhūta āgneyam aṣṭākapālaṃ nirvapet saumyaṃ payasi carum ādityaṃ ghṛte caruṃ vāruṇaṃ caruṃ yavamayam iyantam agnaye vaiśvānarāya dvādaśakapālam //
MS, 2, 3, 5, 21.0 iyāṃś carur bhavati //
MS, 2, 3, 5, 38.0 yan navam ait tan navanītam abhavat //
MS, 2, 3, 6, 2.0 dadhi madhu ghṛtaṃ dhānā udakaṃ tat saṃsṛṣṭaṃ bhavati //
MS, 2, 3, 6, 3.0 aryamṇe carur bhavati //
MS, 2, 3, 6, 11.0 sa sarvo bhūtvā paśūn āpnoti //
MS, 2, 3, 6, 26.0 dānakāmā asmai prajā bhavanti //
MS, 2, 3, 6, 34.0 yat samānī devatā carum abhito bhavati nānānam evāsmai cakṣuṣī pratidadhāti //
MS, 2, 3, 6, 36.0 atha yac carur antarā bhavati tasmād idam antarā //
MS, 2, 3, 6, 38.0 śuklā vrīhayo bhavanti śvetā gā ājyāya duhanti //
MS, 2, 3, 6, 41.0 payasi bhavati //
MS, 2, 3, 7, 12.0 tair abhavat //
MS, 2, 3, 7, 15.0 tair bhavati //
MS, 2, 3, 7, 16.0 dvādaśakapālo bhavati //
MS, 2, 3, 9, 12.0 eṣā surā bhavati //
MS, 2, 3, 9, 33.0 śatakṣaro bhavati //
MS, 2, 4, 1, 6.0 ayaṃ vāvedaṃ bhaviṣyatīti //
MS, 2, 4, 1, 14.0 tasya yat somapaṃ śirā āsīt sa kapiñjalo 'bhavat //
MS, 2, 4, 1, 25.0 somapīthena ha vyardhuko bhavati //
MS, 2, 4, 1, 26.0 yad ito 'mucyata tau siṃhā abhavatām //
MS, 2, 4, 1, 29.0 yat prathamaṃ niraṣṭhīvat tat kuvalam abhavat //
MS, 2, 4, 1, 42.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 4, 2, 14.0 aindraḥ punaḥ pracaratāṃ prathamo bhavati //
MS, 2, 4, 2, 17.0 aindrī vapānām uttamā bhavaty aindraḥ puroḍāśānāṃ prathamaḥ //
MS, 2, 4, 2, 24.0 yad upariṣṭāt puroḍāśo bhavaty apihityā acchidratvāya //
MS, 2, 4, 2, 25.0 saha samavattaṃ bhavati saheḍām upahvayante //
MS, 2, 4, 2, 29.0 yad anyadevatyāḥ puroḍāśā bhavanty anyadevatyāḥ paśavas tad asyā vyṛddhaṃ sat samṛddham //
MS, 2, 4, 5, 16.0 uttarauttaraḥ puroḍāśo jyāyān bhavati //
MS, 2, 4, 5, 22.0 dvādaśakapālo bhavati //
MS, 2, 4, 6, 8.0 tatā indro 'bhavat //
MS, 2, 4, 6, 11.0 bhavaty eva //
MS, 2, 4, 7, 1.8 naśany avasphūrjan varṣan bhūta rāvaṭ svāhā /
MS, 2, 4, 8, 25.0 karīrāṇi bhavanti //
MS, 2, 4, 8, 27.0 madhūdyutāni bhavanti //
MS, 2, 5, 1, 5.0 lomaśo bhavati //
MS, 2, 5, 1, 8.0 babhruḥ piṅgalo bhavati somasya rūpaṃ samṛddhyai //
MS, 2, 5, 1, 23.0 yad audumbaro yūpo bhavaty ubhayīr evainā bhāginīḥ karoti //
MS, 2, 5, 1, 64.0 niyutvatī yājyānuvākye bhavataḥ //
MS, 2, 5, 1, 66.0 śveto bhavati //
MS, 2, 5, 1, 74.0 niyutvatī yājyānuvākye bhavataḥ //
MS, 2, 5, 1, 76.0 śveto bhavati //
MS, 2, 5, 1, 83.0 niyutvatī yājyānuvākye bhavataḥ //
MS, 2, 5, 1, 85.0 śveto bhavati //
MS, 2, 5, 2, 3.0 yat prathamaṃ tamo 'pāghnant sāviḥ kṛṣṇābhavat //
MS, 2, 5, 2, 6.0 yad adhyastād apākṛntat sāvir vaśābhavat //
MS, 2, 5, 2, 14.0 atho āhur yaḥ prathamas tamasy apahate sūryasya raśmir yūpasya caṣāle 'vātanot sāvir vaśābhavad iti //
MS, 2, 5, 2, 21.0 āgneyenaivāsyāgneyaṃ niṣkrīṇāti vāruṇena vāruṇaṃ bhavaty eva //
MS, 2, 5, 2, 25.0 apannadatī bhavati sarvatvāya //
MS, 2, 5, 2, 35.0 śvetā bhavati brahmaṇo rūpaṃ samṛddhyai //
MS, 2, 5, 2, 50.0 yad garbhiṇīr bhavantīndriyeṇaivainaṃ vīryeṇa samardhayanti //
MS, 2, 5, 3, 9.0 tato devā abhavan parāsurāḥ //
MS, 2, 5, 4, 29.0 sā sūtavaśābhavat //
MS, 2, 5, 4, 31.0 sā sūtavaśābhavad iti //
MS, 2, 5, 4, 32.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 5, 4, 33.0 aindrī bhavati //
MS, 2, 5, 4, 35.0 atha yas taṃ vinded yaṃ sūtvā sūtavaśā bhavati tam aindram ālabheta tejaskāmaḥ //
MS, 2, 5, 4, 46.0 paryāriṇī bhavati //
MS, 2, 5, 4, 49.0 sa śvo bhūte vatsaṃ vāyava ālabheta //
MS, 2, 5, 5, 4.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 5, 5, 6.0 bhavaty eva //
MS, 2, 5, 5, 7.0 babhruḥ piṅgalo bhavati //
MS, 2, 5, 5, 22.0 anusṛṣṭo bhavati //
MS, 2, 5, 5, 36.0 bhavaty eva //
MS, 2, 5, 5, 44.0 sa yaṃ pāpmānam apāhata sa napuṃsako 'bhavat //
MS, 2, 5, 6, 7.0 sa ekaśitipād abhavat //
MS, 2, 5, 6, 17.0 ekaśitipād bhavati //
MS, 2, 5, 6, 25.0 kṛṣṇo bhavati //
MS, 2, 5, 6, 44.0 kṛṣṇo bhavati //
MS, 2, 5, 6, 46.0 lalāmo bhavati //
MS, 2, 5, 6, 54.0 kṛṣṇo bhavati //
MS, 2, 5, 6, 56.0 lalāmo bhavati //
MS, 2, 5, 7, 3.0 tasmācchīrṣṇaś chinnād yo raso 'kṣarat tā vaśā abhavan //
MS, 2, 5, 7, 7.0 tā vaśā abhavan //
MS, 2, 5, 7, 22.0 sa ukṣābhavat //
MS, 2, 5, 7, 25.0 yad devatā anuvyaukṣata sa ukṣābhavat //
MS, 2, 5, 7, 32.0 bhavaty eva //
MS, 2, 5, 7, 37.0 rohiṇī bhavati //
MS, 2, 5, 7, 46.0 dvirūpā bhavati samṛddhyai //
MS, 2, 5, 7, 50.0 tā asmai kāmaṃ samardhayanti yatkāmo bhavati //
MS, 2, 5, 7, 53.0 bahurūpā bhavati samṛddhyai //
MS, 2, 5, 7, 63.0 pṛśnir bhavati //
MS, 2, 5, 7, 73.0 yad vai tacchīrṣṇaś chinnāt teja indriyaṃ vīryaṃ parāpatat sā babhrur vaśābhavat //
MS, 2, 5, 7, 82.0 babhrur bhavati //
MS, 2, 5, 7, 88.0 śvetā bhavati //
MS, 2, 5, 7, 95.0 dvirūpā bhavati samṛddhyai //
MS, 2, 5, 8, 5.0 lalāmo bhavati //
MS, 2, 5, 8, 13.0 indriyeṇaivābhimātiṃ pāpmānaṃ bhrātṛvyam apahatya vṛtratūr evābhūt //
MS, 2, 5, 8, 21.0 pṛśnisaktho bhavati //
MS, 2, 5, 8, 26.0 yadā vai rājanyo vajrī bhavaty atha bhūtiṃ gacchati //
MS, 2, 5, 8, 39.0 babhruḥ piṅgalo bhavati //
MS, 2, 5, 9, 3.0 svād evainān yoner niṣkrīṇāty ā medhyād bhavitoḥ //
MS, 2, 5, 9, 15.0 indriyeṇaivābhimātiṃ pāpmānaṃ bhrātṛvyam apahatya vṛtratūr evābhūt //
MS, 2, 5, 9, 21.0 śataṃ bhavanti //
MS, 2, 5, 9, 37.0 tad ya evaṃ vidvān amṛtpātrapo bhavaty ujjitam eva vāca upaiti //
MS, 2, 5, 9, 44.0 aruṇas tūparo bhavati //
MS, 2, 5, 10, 2.0 tata idaṃ sarvaṃ tamo 'bhavat //
MS, 2, 5, 10, 8.0 yacchitikakuda upariṣṭāt tair yacchvetānūkāśāḥ paścāt tais tato vā asā ādityaḥ sarvatas tejasvy abhavat //
MS, 2, 5, 10, 25.2 somasya drapsam avṛṇīta pūṣā bṛhann adrir abhavad yat tad āsīt //
MS, 2, 5, 11, 4.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 5, 11, 6.0 varuṇagṛhīto vā eṣa yo 'laṃ bhūtyai san na bhavati //
MS, 2, 5, 11, 25.0 bahurūpo bhavati //
MS, 2, 5, 11, 30.0 tena tejasvy abhavat //
MS, 2, 5, 11, 38.0 tena sarvatrāpibhāgo 'bhavat //
MS, 2, 5, 11, 42.0 tenāsmai dānakāmāḥ prajā abhavan //
MS, 2, 5, 11, 44.0 tejasvī bhavati //
MS, 2, 5, 11, 46.0 sarvatrāpibhāgo bhavati //
MS, 2, 5, 11, 47.0 dānakāmā asmai prajā bhavanti //
MS, 2, 5, 11, 53.0 bahurūpo bhavati //
MS, 2, 5, 11, 64.0 śuṇṭho vā bhavati śukaharir vā //
MS, 2, 6, 1, 14.0 śvo bhūta ādityebhyo bhuvadvadbhyo ghṛte caruḥ //
MS, 2, 6, 1, 16.0 śvo bhūta āgnāvaiṣṇava ekādaśakapālaḥ //
MS, 2, 6, 1, 18.0 śvo bhūte 'gnīṣomīyā ekādaśakapālaḥ //
MS, 2, 6, 1, 20.0 śvo bhūta aindrāgna ekādaśakapālaḥ //
MS, 2, 6, 1, 22.0 śvo bhūta āgneyo 'ṣṭākapālaḥ //
MS, 2, 6, 6, 4.0 svayaṃrugṇāyā aśvatthaśākhāyāḥ pātraṃ bhavati //
MS, 2, 6, 6, 8.0 svayaṃvilīnam ājyaṃ bhavati //
MS, 2, 6, 10, 32.0 taveva me tviṣir bhūyāt //
MS, 2, 6, 12, 1.16 śucer mitrasya vratyā abhūmāmanmahi mahad ṛtasya nāma //
MS, 2, 6, 12, 2.1 sarve vrātā varuṇasyābhūma ni mitrayur aratīn atārīt /
MS, 2, 6, 12, 6.11 prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
MS, 2, 7, 4, 7.1 sthiro bhava vīḍvaṅga āśur bhava vājy arvan /
MS, 2, 7, 4, 7.1 sthiro bhava vīḍvaṅga āśur bhava vājy arvan /
MS, 2, 7, 4, 7.2 pṛthur bhava suṣadas tvam agneḥ purīṣyavāhanaḥ //
MS, 2, 7, 4, 8.1 śivo bhava prajābhyo mānuṣībhyas tvam aṅgiraḥ /
MS, 2, 7, 6, 39.0 uttiṣṭha bṛhatī bhavordhvā tiṣṭha dhruvā tvam //
MS, 2, 7, 8, 1.2 agnir ajaro 'bhavat sahobhir yad enaṃ dyaur ajanayat suretāḥ //
MS, 2, 7, 8, 5.5 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācalat /
MS, 2, 7, 8, 8.2 tasyai tvaṃ harasā tapan jātavedaḥ śivo bhava //
MS, 2, 7, 8, 9.1 śivo bhūtvā mahyam agne athā sīda śivas tvam /
MS, 2, 7, 9, 8.2 priyaḥ sūrye priyo agnā bhavāty uj jātena bhinadad uj janitvaiḥ //
MS, 2, 7, 10, 1.2 sa no bhava śivas tvaṃ supratīko vibhāvasuḥ //
MS, 2, 7, 10, 7.2 garbho viśvasya bhūtasyāgne garbho apām asi //
MS, 2, 7, 10, 11.1 sa bodhi sūrir maghavā vasudāvā vasupatiḥ /
MS, 2, 7, 11, 2.4 mayi te kāmadharaṇaṃ bhūyāt /
MS, 2, 7, 11, 6.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
MS, 2, 7, 11, 8.2 agne purīṣyādhipā bhava tvaṃ nā iṣam ūrjaṃ yajamānāya dhehi //
MS, 2, 7, 11, 10.1 bhavataṃ naḥ /
MS, 2, 7, 14, 12.2 bhavā vājasya saṃgathe //
MS, 2, 7, 15, 9.1 prati spaśo visṛjā tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ /
MS, 2, 7, 15, 11.1 ūrdhvo bhava pratividhyādhy asmad āviṣkṛṇuṣva daivyāny agne /
MS, 2, 7, 16, 6.2 mādhvīr gāvo bhavantu naḥ //
MS, 2, 7, 17, 4.5 abhūd idaṃ viśvasya bhuvanasya vājinam agner vaiśvānarasya ca /
MS, 2, 8, 5, 40.0 bhūtaṃ niśāntaṃ spṛtam //
MS, 2, 9, 2, 9.2 praśīrya śalyānāṃ mukhaṃ śivo naḥ sumanā bhava //
MS, 2, 9, 2, 12.1 yā te hetir mīḍhuṣṭama śivaṃ babhūva te dhanuḥ /
MS, 2, 9, 9, 5.1 mīḍhuṣṭama śivatama śivo na edhi sumanā bhava /
MS, 2, 9, 9, 5.2 avatatya dhanuṣ ṭvam akruddhaḥ sumanā bhava /
MS, 2, 10, 1, 1.7 pāvako asmabhyaṃ śivo bhava //
MS, 2, 10, 1, 2.2 pāvako asmabhyaṃ śivo bhava //
MS, 2, 10, 1, 4.2 anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhava //
MS, 2, 10, 1, 6.2 anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhava //
MS, 2, 10, 1, 10.2 anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhava //
MS, 2, 10, 3, 5.1 viśvakarmā ced ajaniṣṭa deva ād id gandharvo abhavad dvitīyaḥ /
MS, 2, 10, 3, 6.1 na taṃ vidātha ya imā jajānānyad yuṣmākam antaraṃ babhūva /
MS, 2, 10, 4, 13.2 asmākaṃ vīrā uttare bhavantv asmān u devā avatā bhareṣv ā //
MS, 2, 11, 1, 17.0 yathendraṃ daivīr viśo maruto 'nuvartmāno 'bhavann evam imaṃ yajamānaṃ daivīś ca viśo mānuṣīś cānuvartmāno bhavantu //
MS, 2, 11, 1, 17.0 yathendraṃ daivīr viśo maruto 'nuvartmāno 'bhavann evam imaṃ yajamānaṃ daivīś ca viśo mānuṣīś cānuvartmāno bhavantu //
MS, 2, 11, 3, 8.0 bhūtaṃ ca me bhavyaṃ ca me //
MS, 2, 11, 3, 8.0 bhūtaṃ ca me bhavyaṃ ca me //
MS, 2, 11, 5, 12.0 bhūtaṃ ca me bhūtiś ca me //
MS, 2, 12, 1, 1.1 viśve no adya maruto viśva ūtī viśve bhavantv agnayaḥ samiddhāḥ /
MS, 2, 12, 1, 3.2 vājasya hi prasave nannamīti viśvā āśā vājapatir bhaveyam //
MS, 2, 12, 5, 3.1 tvām agne vṛṇate brāhmaṇā ime śivo agne saṃvaraṇe bhavā naḥ /
MS, 2, 12, 5, 3.2 sapatnahāgne abhimātijid bhava sve gaye jāgṛhy aprayucchan //
MS, 2, 12, 6, 1.1 ūrdhvā asya samidho bhavanty ūrdhvā śukrā śocīṃṣy agneḥ /
MS, 2, 13, 1, 3.2 agniṃ yā garbhaṃ dadhire virūpās tā nā āpaḥ śaṃ syonā bhavantu //
MS, 2, 13, 1, 4.2 madhuścutaḥ śucayo yāḥ pāvakās tā nā āpaḥ śaṃ syonā bhavantu //
MS, 2, 13, 1, 5.1 yāsāṃ devā divi kṛṇvanti bhakṣaṃ yā antarikṣe bahudhā bhavanti /
MS, 2, 13, 1, 5.2 yāḥ pṛthivīṃ payasondanti śukrās tā nā āpaḥ śaṃ syonā bhavantu //
MS, 2, 13, 5, 3.3 pari viśvāni kāvyā nemiś cakram ivābhuvat //
MS, 2, 13, 6, 8.2 sa vṛṣā vṛṣabho bhuvat //
MS, 2, 13, 8, 6.5 rathīr ṛtasya bṛhato babhūtha /
MS, 2, 13, 9, 9.2 śataṃ bhavāsy ūtibhiḥ //
MS, 2, 13, 9, 11.2 bhuvad vājeṣv avitā bhuvad vṛdha uta trātā tanūnām //
MS, 2, 13, 9, 11.2 bhuvad vājeṣv avitā bhuvad vṛdha uta trātā tanūnām //
MS, 2, 13, 10, 6.1 catuṣṭomam adadhād yā turīyā yajñasya pakṣā ṛṣayo bhavantī /
MS, 2, 13, 10, 10.1 bhūyāsma te sumatau viśvavedā āṣṭhāḥ pratiṣṭhām avido hi gādham /
MS, 2, 13, 10, 15.1 prathamā ha vyuvāsa sā dhenur abhavad yame /
MS, 2, 13, 12, 9.0 tasyās tā upa patsuto jīvā bhūyāsma //
MS, 2, 13, 22, 2.1 tvaṃ tantur uta setur agne tvaṃ panthā bhavasi devayānaḥ /
MS, 2, 13, 23, 2.1 yaḥ prāṇato nimiṣataś ca rājā patir viśvasya jagato babhūva /
MS, 3, 1, 8, 36.0 uttiṣṭha bṛhatī bhavety āha //
MS, 3, 2, 10, 28.0 annādo bhavati yasyaitā upadhīyante //
MS, 3, 7, 4, 1.3 atha yasya tādṛśy anustaraṇī bhavati tājag eṣām aparaḥ pramīyate /
MS, 3, 7, 4, 1.6 atha yasya tādṛśy anustaraṇī bhavaty ṛtumad eṣām aparaḥ pramīyate /
MS, 3, 9, 6, 6.0 yad etā āpriyo bhavanti //
MS, 3, 10, 3, 3.0 atho yāvān eva paśus tasyāvattaṃ bhavati //
MS, 3, 10, 3, 25.0 atho evam asya sarvasya paśor avattaṃ bhavati //
MS, 3, 10, 3, 29.0 tathāsya sarvasya paśor avattaṃ bhavati //
MS, 3, 10, 3, 41.0 tenaiva prāṇasyāpānasya vyānasya teṣām avattaṃ bhavati //
MS, 3, 10, 3, 55.0 tathāsya sarvasya paśor agnaye 'vattaṃ bhavati //
MS, 3, 11, 9, 2.2 lomāni śaṣpair bahudhā na tokmabhis tvag asya māṃsam abhavan na lājāḥ //
MS, 3, 11, 10, 22.2 vaiśvānarajyotir bhūyāsaṃ vibhuṃ kāmaṃ vyaśīya /
MS, 3, 16, 2, 5.2 ṛṣvāḥ satīḥ kavaṣaḥ śumbhamānā dvāro devīḥ suprāyaṇā bhavantu //
MS, 3, 16, 3, 4.1 jīmūtasyeva bhavati pratīkaṃ yad varmī yāti samadām upasthe /
MS, 3, 16, 3, 11.1 vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ /
MS, 3, 16, 3, 16.1 ṛjīte parivṛṅgdhi no 'śmā bhavatu nas tanūḥ /
MS, 3, 16, 4, 13.2 agniś ca havyavāhano bhavataṃ dāśuṣe mayaḥ //
MS, 3, 16, 5, 7.2 yau viśvasya paribhū babhūvathus tā no muñcatam āgasaḥ //
MS, 3, 16, 5, 17.1 ye aprathetām amitebhir ojobhir ye pratiṣṭhe abhavatāṃ vasūnām /
MS, 4, 4, 2, 1.31 atha yad enam etebhyaḥ procyābhiṣiñcanti tathā hainam anaparodhukā bhavanti /
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 3.2 kasmin nu bhagavo vijñāte sarvam idaṃ vijñātaṃ bhavatīti //
MuṇḍU, 2, 2, 4.2 apramattena veddhavyaṃ śaravat tanmayo bhavet //
MuṇḍU, 3, 1, 4.1 prāṇo hyeṣa yaḥ sarvabhūtairvibhāti vijānan vidvān bhava tenātivādī /
MuṇḍU, 3, 2, 9.1 sa yo ha vai tatparamaṃ brahma veda brahmaiva bhavati nāsyābrahmavit kule bhavati /
MuṇḍU, 3, 2, 9.1 sa yo ha vai tatparamaṃ brahma veda brahmaiva bhavati nāsyābrahmavit kule bhavati /
MuṇḍU, 3, 2, 9.2 tarati śokaṃ tarati pāpmānaṃ guhāgranthibhyo vimukto 'mṛto bhavati //
Mānavagṛhyasūtra
MānGS, 1, 1, 18.2 priyāḥ śrutasya bhūyāsmāyuṣmantaḥ sumedhasaḥ /
MānGS, 1, 2, 17.1 dvivastro 'ta ūrdhvaṃ bhavati tasmācchobhanaṃ vāso bhartavyam iti śrutiḥ //
MānGS, 1, 7, 6.1 pañca vivāhakārakāṇi bhavanti vittaṃ rūpaṃ vidyā prajñā bāndhava iti //
MānGS, 1, 9, 1.1 ṣaḍ arghyārhā bhavantyṛtvig ācāryo vivāhyo rājā snātakaḥ priyaśceti //
MānGS, 1, 9, 24.1 athālaṃkaraṇam alaṃkaraṇam asi sarvasmā alaṃ me bhūyāsam //
MānGS, 1, 9, 25.1 prāṇāpānau me tarpaya samānavyānau me tarpaya udānarūpe me tarpaya sucakṣā ahamakṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrutkarṇābhyāṃ bhūyāsamiti yathāliṅgam aṅgāni saṃspṛśati //
MānGS, 1, 9, 25.1 prāṇāpānau me tarpaya samānavyānau me tarpaya udānarūpe me tarpaya sucakṣā ahamakṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrutkarṇābhyāṃ bhūyāsamiti yathāliṅgam aṅgāni saṃspṛśati //
MānGS, 1, 10, 5.1 syonā pṛthivi bhavety etayāvasthāpya śamīmayīḥ śamyāḥ kṛtvāntargoṣṭhe 'gnim upasamādhāya bhartā bhāryāmabhyudānayati //
MānGS, 1, 10, 6.3 vīrasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade /
MānGS, 1, 10, 15.9 yāṃ tvā viśvasya bhūtasya bhavyasya pragāyāmyasyāgrataḥ /
MānGS, 1, 10, 15.9 yāṃ tvā viśvasya bhūtasya bhavyasya pragāyāmyasyāgrataḥ /
MānGS, 1, 10, 16.2 etam aśmānam ātiṣṭhatam aśmeva yuvāṃ sthirau bhavatam /
MānGS, 1, 10, 17.3 ārohasva same pādau pra pūrvyāyuṣmatī kanye putravatī bhava /
MānGS, 1, 11, 18.1 athaināṃ prācīṃ saptapadāni prakramayaty ekam iṣe dve ūrje trīṇi prajābhyaś catvāri rāyaspoṣāya pañca bhavāya ṣaḍ ṛtubhyaḥ sakhā saptapadī bhava sumṛḍīkā sarasvatī /
MānGS, 1, 12, 4.2 samasya keśān avṛjinān aghorān śikhā sakhībhyo bhava sarvābhyaḥ /
MānGS, 1, 12, 4.3 śivā bhava sukulohyamānā śivā janeṣu sahavāhaneṣu /
MānGS, 1, 14, 16.5 upa mām uccā yuvatir babhūyāḥ prajāyasva prajayā putrakāme /
MānGS, 1, 17, 5.1 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
MānGS, 1, 17, 5.1 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
MānGS, 1, 17, 5.1 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
MānGS, 1, 22, 12.2 ehy aśmānam ātiṣṭhāśmeva tvaṃ sthiro bhava /
MānGS, 1, 22, 17.5 evam ahaṃ manuṣyāṇāṃ vedānāṃ nidhipo bhūyāsam /
MānGS, 2, 1, 13.3 āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavantu yajñiyāsaḥ //
MānGS, 2, 4, 5.1 saṃjñaptaṃ snapayitvā yathādaivataṃ vapām utkṛtya śrapayitvāghārāvājyabhāgau hutvā jātavedo vapayā gaccha devāṃs tvaṃ hi hotā prathamo babhūva /
MānGS, 2, 7, 1.9 abhayaṃ naḥ prājāpatyebhyo bhūyātsvāhā /
MānGS, 2, 7, 2.1 srastare 'hataṃ vāsa udagdaśam āstīryodakāṃsye 'śmānaṃ vrīhīnyavānvāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām //
MānGS, 2, 7, 3.1 śamīśākhayā ca sapalāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiśca //
MānGS, 2, 7, 4.1 śāmyantu sarpāḥ svaśayā bhavantu ye antarikṣa uta ye divi śritāḥ /
MānGS, 2, 8, 6.6 bhūtaṃ bhaviṣyaduta bhadramastu me brahmābhigūrtaṃ svarākṣāṇaḥ /
MānGS, 2, 8, 6.6 bhūtaṃ bhaviṣyaduta bhadramastu me brahmābhigūrtaṃ svarākṣāṇaḥ /
MānGS, 2, 11, 2.1 dakṣiṇāpravaṇam annakāmasya mārukās tatra prajā bhavanti //
MānGS, 2, 11, 9.1 udakāṃsye 'śmānaṃ vrīhīn yavān vāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām //
MānGS, 2, 11, 10.1 śamīśākhayā ca palāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiś ca //
MānGS, 2, 13, 6.10 ākṛtiḥ prakṛtir vacanī dhāvaniḥ padmacāriṇī manmanā bhava svāhā /
MānGS, 2, 14, 3.1 etair adhigatānām imāni rūpāṇi bhavanti //
MānGS, 2, 14, 19.1 adhyetṝṇām adhyayane mahāvighnāni bhavanti //
MānGS, 2, 14, 21.1 kṛṣikarāṇāṃ kṛṣir alpaphalā bhavati //
MānGS, 2, 15, 6.8 bṛhaspatiṃ sarvagaṇaṃ svastaye svastaya ādityāso bhavantu naḥ /
MānGS, 2, 18, 2.10 yas tvā bhrātā patir bhūtvā jāro bhūtvā nipadyate /
MānGS, 2, 18, 2.10 yas tvā bhrātā patir bhūtvā jāro bhūtvā nipadyate /
MānGS, 2, 18, 2.17 vijāyatāṃ prajāyatām iyaṃ bhavatu tokinī /
Nirukta
N, 1, 1, 3.0 nighaṇṭavaḥ kasmān nigamā ime bhavanti //
N, 1, 1, 6.0 api vā hananād eva syuḥ samāhatā bhavanti //
N, 1, 1, 7.0 yad vā samāhṛtā bhavanti //
N, 1, 1, 8.0 tad yāni catvāri padajātāni nāmākhyāte copasarganipātāśca tāni imāni bhavanti //
N, 1, 1, 11.0 tadyatrobhe bhāvapradhāne bhavataḥ //
N, 1, 1, 13.0 upakramaprabhṛtyapavargaparyantaṃ mūrtaṃ sattvabhūtaṃ sattvanāmabhir vrajyāpaktir iti //
N, 1, 1, 15.0 bhavatīti bhāvasyāste śete vrajati tiṣṭhatīti //
N, 1, 2, 6.0 ṣaḍbhāvavikārā bhavantīti vārṣyāyaṇiḥ //
N, 1, 3, 1.0 ato 'nye bhāvavikāra eteṣām eva vikārā bhavantīti ha smāha te yathāvacanam abhyūhitavyāḥ //
N, 1, 3, 3.0 nāmākhyātayostu karmopasaṃyogadyotakā bhavanti //
N, 1, 3, 4.0 uccāvacāḥ padārthā bhavantīti gārgyaḥ //
N, 1, 4, 3.0 teṣām ete catvāra upamārthe bhavanti //
N, 1, 4, 17.0 kathaṃ nu kariṣyatītyanupṛṣṭe nanvetad akārṣīd iti cāthāpyupamārthe bhavati //
N, 1, 4, 20.0 vayāḥ śākhā veter vātāyanā bhavanti //
N, 1, 4, 28.0 athāpi samuccayārthe bhavati //
N, 1, 5, 17.0 athāpi padapūraṇa evaṃ khalu tad babhūveti //
N, 1, 6, 7.0 kastadveda yadadbhutam kastadveda yad abhūtam //
N, 1, 6, 8.0 idam apītaradadbhutam abhūtam iva //
N, 1, 7, 4.0 varo varayitavyo bhavati //
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 7.0 annam akaram annam abhūd annam ajījanam //
PB, 1, 3, 9.0 saṃ varcasā payasā saṃ tapobhir aganmahi manasā saṃ śivena saṃ vijñānena manasaś ca satyair yathā vo 'haṃ cārutamaṃ vadānīndro vo dṛśe bhūyāsaṃ sūryaś cakṣuṣe vātaḥ prāṇāya somo gandhāya brahma kṣatrāya //
PB, 1, 4, 1.0 adhvanām adhvapate svasti me 'dyāsmin devayāne pathi bhūyāt //
PB, 1, 5, 8.0 āpyāyasva sametu te viśvataḥ soma vṛṣṇyaṃ bhavā vājasya saṃgathe //
PB, 1, 8, 2.0 varuṇas tvā nayatu devi dakṣiṇe varuṇāyāśvaṃ tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 3.0 varuṇas tvā nayatu devi dakṣiṇe rudrāya gāṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 6.0 agnīṣomābhyām ajāṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 8.0 varuṇas tvā nayatu devi dakṣiṇe tvaṣṭre 'viṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 10.0 varuṇas tvā nayatu devi dakṣiṇe bṛhaspataye vāsas tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 11.0 varuṇas tvā nayatu devi dakṣiṇe uttānāyāṅgirasāyāprāṇat tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 13.0 vāyave mṛgaṃ tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 14.0 prajāpataye hastinaṃ prajāpataye varāhaṃ prajāpataye vrīhiyavāṃs tair amṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 15.0 varuṇas tvā nayatu devi dakṣiṇe kṣetrapataye tilamāṣās tair amṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 16.0 varuṇas tvā nayatu devi dakṣiṇe savitre 'śvataraṃ vāśvatarīṃ vā tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 2, 2, 3.0 ślakṣṇeva tu vā īśvarā paśūn nirmṛjaḥ saiṣā ca parācota śreyān bhavaty uta yādṛg eva tādṛṅ net tu pāpīyān //
PB, 2, 3, 2.0 prajākāmo vā paśukāmo vā stuvīta prajā vai kulāyaṃ paśavaḥ kulāyaṃ kulāyam eva bhavati //
PB, 2, 3, 4.0 etām eva bahubhyo yajamānebhyaḥ kuryāt yat sarvā agriyā bhavanti sarvā madhye sarvā uttamāḥ sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate sarve samāvadindriyā bhavanti //
PB, 2, 3, 4.0 etām eva bahubhyo yajamānebhyaḥ kuryāt yat sarvā agriyā bhavanti sarvā madhye sarvā uttamāḥ sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate sarve samāvadindriyā bhavanti //
PB, 2, 3, 5.0 varṣukaḥ parjanyo bhavatīme hi lokās tṛcas tān hiṅkāreṇa vyatiṣajati //
PB, 2, 3, 6.0 pāpavasīyasaṃ tu bhavati //
PB, 2, 5, 4.1 vīryaṃ vai stomā vīryam eva tad ekadhā samūhate brahmavarcasasyāvaruddhyai tejasvī brahmavarcasī bhavati ya etayā stute //
PB, 2, 7, 7.0 annaṃ vai saptadaśo yat sapta madhye bhavanti pañca pañcābhito 'nnam eva tan madhyato dhīyate 'naśanāyuko yajamāno bhavaty anaśanāyukāḥ prajāḥ //
PB, 2, 7, 7.0 annaṃ vai saptadaśo yat sapta madhye bhavanti pañca pañcābhito 'nnam eva tan madhyato dhīyate 'naśanāyuko yajamāno bhavaty anaśanāyukāḥ prajāḥ //
PB, 2, 7, 8.0 vairājo vai puruṣaḥ sapta grāmyāḥ paśavo yad daśa pūrvā bhavanti saptottamā yajamānam eva tat paśuṣu pratiṣṭhāpayati //
PB, 2, 8, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat prathamā bhūyiṣṭhā bhājayati brahmaṇy eva tad ojo vīryaṃ dadhāti brahmaṇa eva tat kṣatraṃ ca viśaṃ cānuge karoti kṣatrasyāsya prakāśo bhavati ya etayā stute //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 2, 11, 2.0 catura stomān prativihitā brahmavarcasakāmaḥ stuvīta pañcabhiḥ pañcadaśaṃ tisṛbhis trivṛtaṃ navabhis triṇavaṃ svayaṃ saptadaśaḥ sampanno vīryaṃ vai stomā vīryam eva tad ekadhā samūhate brahmavarcasasyāvaruddhyai tejasvī brahmavarcasī bhavati ya etayā stute //
PB, 2, 13, 2.0 yaṃ dviṣyāt tasya kuryād yathāvācīnabilayā bhastrayā pradhūnuyād evaṃ yajamānasya paśūn pradhūnoty apakrāmantī viṣṭutis tayā yajamānasya paśavo 'pakrāmanti pāpīyān bhavati ya etayā stute //
PB, 2, 15, 3.0 saiṣā trivṛtprāyaṇā trivṛdudayanā yat trivṛd bahiṣpavamānaṃ bhavati navaitā ekaviṃśasyottamā bhavanti prāṇā vai trivṛt prāṇān eva tad ubhayato dadhāti tasmād ayam ardhabhāg avākprāṇa uttareṣāṃ prāṇānāṃ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 2, 15, 3.0 saiṣā trivṛtprāyaṇā trivṛdudayanā yat trivṛd bahiṣpavamānaṃ bhavati navaitā ekaviṃśasyottamā bhavanti prāṇā vai trivṛt prāṇān eva tad ubhayato dadhāti tasmād ayam ardhabhāg avākprāṇa uttareṣāṃ prāṇānāṃ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 2, 17, 2.0 brahmavarcasakāmaḥ stuvīta tejo vai trivṛt tryakṣaraḥ puruṣo yat trivṛtāv abhito bhavatas tisro madhye yathā hi hiraṇyaṃ niṣṭaped evam enaṃ trivṛtau niṣṭapatas tejase brahmavarcasāya //
PB, 2, 17, 4.0 etām evābhiśasyamānāya kuryācchamalaṃ vā etam ṛcchati yam aślīlā vāg ṛcchati yaivainam asāv aślīlaṃ vāg vadati tām asya trivṛtau niṣṭapatas tejasvī bhavati ya etayā stute //
PB, 3, 1, 3.0 pañcabhir vihitaikā paricarā pāṅktāḥ paśavo yajamānaḥ paricarā yat pañcabhir vidadhāty ekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā triṇavasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 3, 2.0 anto vai trayastriṃśaḥ paramo vai trayastriṃśa stomānāṃ saptabhir vihitaikā paricarā sapta grāmyāḥ paśavo yajamānaḥ paricarā yat saptabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antataḥ paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā trayastriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 4, 3.0 pañcabhir vihitās tisraḥ paricarāḥ pāṅktāḥ paśava etāvān puruṣo yadātmā prajā jāyā yat pañcabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tat paśuṣu pratiṣṭhāpayati paśumān bhavati ya etayā stute //
PB, 3, 4, 3.0 pañcabhir vihitās tisraḥ paricarāḥ pāṅktāḥ paśava etāvān puruṣo yadātmā prajā jāyā yat pañcabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tat paśuṣu pratiṣṭhāpayati paśumān bhavati ya etayā stute //
PB, 3, 7, 2.0 yo vai trayastriṃśam ekaviṃśe pratiṣṭhitaṃ veda pratitiṣṭhati pratiṣṭhā vā ekaviṃśaḥ stomānāṃ yad etāḥ sapta trayastriṃśasyottamā bhavanti saptavidhaikaviṃśasya viṣṭutir ekaviṃśa eva tat trayastriṃśaṃ pratiṣṭhāpayati pratitiṣṭhati ya etayā stute //
PB, 3, 8, 3.0 catasṛbhir vihitaikā paricarā catuṣpādāḥ paśavo yajamānaḥ paricarā yaccatasṛbhir vidadhātyekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā caturviṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 9, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat pañcadaśinyau pūrve bhavataś caturdaśottamā brahmaṇi caiva tat kṣatre caujo vīryaṃ dadhāti brahmaṇe caiva tat kṣatrāya ca viśam anugāṃ karoti kṣatrasyevāsya prakāśo bhavati ya etayā stute //
PB, 3, 9, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat pañcadaśinyau pūrve bhavataś caturdaśottamā brahmaṇi caiva tat kṣatre caujo vīryaṃ dadhāti brahmaṇe caiva tat kṣatrāya ca viśam anugāṃ karoti kṣatrasyevāsya prakāśo bhavati ya etayā stute //
PB, 3, 10, 2.0 astīva vā ayaṃ loko 'stīvāsau chidram ivedam antarikṣaṃ yad eṣā nirmadhyā bhavatīmān eva lokān anuprajāyate pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 3, 11, 4.0 paśavo vai samīṣantī yad eṣā sarvāṇi savanāny anusaṃcaraty anusavanam evainaṃ paśubhiḥ samardhayati paśumān bhavati ya etayā stute //
PB, 3, 12, 3.0 dvādaśabhir vihitaikā paricarā dvādaśa māsāḥ saṃvatsaro yajamānaḥ paricarā yad dvādaśabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antatas saṃvatsare paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitāṣṭācatvāriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 13, 3.1 daśabhir vihitā tisraḥ paricarā daśākṣarā virāḍ etāvān puruṣo yad ātmā prajā jāyā yad daśabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tad virājy annādye 'ntataḥ pratiṣṭhāpayatyannādo bhavati ya etayā stute //
PB, 3, 13, 3.1 daśabhir vihitā tisraḥ paricarā daśākṣarā virāḍ etāvān puruṣo yad ātmā prajā jāyā yad daśabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tad virājy annādye 'ntataḥ pratiṣṭhāpayatyannādo bhavati ya etayā stute //
PB, 4, 1, 5.0 yad eṣo 'tirātro bhavaty ahorātre eva prajanayanty ahorātrayoḥ pratitiṣṭhanty etāvān vāva saṃvatsaro yad ahaśca rātriś cāhorātrābhyām eva tat saṃvvatsaram āpnuvanti //
PB, 4, 1, 6.0 yaj jyotiṣṭomo bhavati yajñamukhaṃ tad ṛdhnuvanti yad uktho yajñakrator anantarayāya yad rātriḥ sarvasyāptyai //
PB, 4, 1, 8.0 yad ete stomā bhavantīmān eva lokān prajanayanty eṣu lokeṣu pratitiṣṭhanti //
PB, 4, 1, 10.1 yad eṣa ṣaḍaho bhavati ṛtūn eva prajanayanti ṛtuṣu pratitiṣṭhanti //
PB, 4, 1, 12.0 yad etau ṣaḍahau bhavato māsān eva prajanayanti māseṣu pratitiṣṭhanti //
PB, 4, 1, 14.0 yad ete catvāraḥ ṣaḍahā bhavantyardhamāsān eva prajanayantyardhamāseṣu pratitiṣṭhanti //
PB, 4, 1, 16.0 yad eṣaḥ pṛṣṭhyaḥ ṣaḍaho bhavati vīrya evāntataḥ pratitiṣṭhanti //
PB, 4, 1, 17.0 tena māsān saṃvvatsaraṃ prājanayad yad eṣa māso bhavati saṃvvatsaram eva prajanayanti saṃvvatsare pratitiṣṭhanti //
PB, 4, 2, 1.0 prāyaṇīyam etad ahar bhavati //
PB, 4, 2, 3.0 tasmāt prāyaṇīyasyāhna ṛtvijā bhavitavyam etaddhi svargasya lokasya nediṣṭhaṃ ya etasyartviṅ na bhavati hīyate svargāllokāt //
PB, 4, 2, 3.0 tasmāt prāyaṇīyasyāhna ṛtvijā bhavitavyam etaddhi svargasya lokasya nediṣṭhaṃ ya etasyartviṅ na bhavati hīyate svargāllokāt //
PB, 4, 2, 4.0 caturviṃśaṃ bhavati //
PB, 4, 2, 6.0 caturviṃśaṃ bhavati caturviṃśo vai saṃvvatsaraḥ sākṣād eva saṃvvatsaram ārabhante //
PB, 4, 2, 8.0 pañcadaśa stotrāṇi bhavanti pañcadaśārdhamāsasya rātrayo 'rdhamāsaśa eva tat saṃvvatsaram āpnuvanti //
PB, 4, 2, 10.0 tad āhur īrma iva vā eṣā hotrā yad acchāvākyā yad acchāvākam anusaṃtiṣṭhata īśvarermā bhavitor iti yadyukthaṃ sma traikakubhaṃ codvaṃśīyaṃ cāntataḥ pratiṣṭhāpye vīryaṃ vā ete sāmanī vīrya evāntataḥ pratitiṣṭhanti //
PB, 4, 2, 19.0 agne yuṅkṣvā hi ye taveti jarābodhīyam agniṣṭomasāma kāryaṃ yuktenaiva saṃvvatsareṇa prayanti caturviṃśatyakṣarāsu bhavati caturviṃśasya rūpam //
PB, 4, 3, 1.0 abhīvarto brahmasāma bhavati //
PB, 4, 3, 2.0 abhīvartena vai devāḥ svargaṃ lokam abhyavartanta yad abhīvarto brahmasāma bhavati svargasya lokasyābhivṛttyai //
PB, 4, 3, 3.0 ekākṣaraṇidhano bhavaty ekākṣarā vai vāg vācaiva tad ārabhya svargaṃ lokaṃ yanti //
PB, 4, 3, 7.0 samānaṃ sāma bhavaty anyonyaḥ pragātho 'nyadanyaddhi citram adhvānam avagacchanneti //
PB, 4, 3, 8.0 vṛṣā vā eṣa retodhā yad abhīvartaḥ pragātheṣu reto dadhad eti yad itaḥ samānaṃ sāma bhavaty anyonyaḥ pragātho reta eva tad dadhati yat parastāt samānaḥ pragātho bhavatyanyadanyat sāma reta eva taddhitaṃ prajanayanti //
PB, 4, 3, 8.0 vṛṣā vā eṣa retodhā yad abhīvartaḥ pragātheṣu reto dadhad eti yad itaḥ samānaṃ sāma bhavaty anyonyaḥ pragātho reta eva tad dadhati yat parastāt samānaḥ pragātho bhavatyanyadanyat sāma reta eva taddhitaṃ prajanayanti //
PB, 4, 4, 3.0 tisra uṣṇihaḥ syur ekā gāyatrī tās tisro bṛhatyo bhavanti //
PB, 4, 4, 7.0 ekāṃ gāyatrīm ekāham upeyur ekāmuṣṇiham ekāham ekām anuṣṭubham ekāhaṃ bṛhatyā pañca māsa iyuḥ paṅktim ekāham upeyus triṣṭubhā ṣaṣṭhaṃ māsam īyuḥ śvo viṣuvān bhaviteti jagatīm upeyuḥ //
PB, 4, 5, 1.0 svarasāmāna ete bhavanti //
PB, 4, 5, 2.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devāḥ svarair aspṛṇvan yat svarasāmāno bhavanty ādityasya spṛtyai //
PB, 4, 5, 5.0 saptadaśā bhavanti //
PB, 4, 5, 7.0 anuṣṭupchandaso bhavanty ānuṣṭubho vai prajāpatiḥ sākṣād eva prajāpatim ārabhante //
PB, 4, 5, 8.0 trayaḥ purastāt trayaḥ parastād bhavanti //
PB, 4, 5, 9.0 devā vā ādityasya svargāllokād avapādād abibhayus tam etaiḥ stomaiḥ saptadaśair adṛṃhan yad ete stomā bhavanty ādityasya dhṛtyai //
PB, 4, 5, 10.0 catustriṃśā bhavanti varṣma vai catustriṃśo varṣmaṇaivainaṃ saṃmimate //
PB, 4, 5, 21.0 vīryaṃ vā agniṣṭomo vīrya eva madhyataḥ pratitiṣṭhanti nava saṃstutā bhavanti nava prāṇāḥ prāṇeṣveva pratitiṣṭhanti //
PB, 4, 6, 1.0 viṣuvān eṣa bhavati //
PB, 4, 6, 3.0 ekaviṃśo bhavaty ekaviṃśo vā asya bhuvanasyāditya ādityalokam eva tad abhyārohanti //
PB, 4, 6, 6.0 vāyo śukro ayāmi ta iti śukravatī pratipad bhavaty ādityasya rūpam //
PB, 4, 6, 8.0 yanti vā ete prāṇādityāhur ye gāyatryāḥ pratipado yantīti yad vāyavyā bhavati tena prāṇān na yanti prāṇo hi vāyuḥ //
PB, 4, 6, 11.0 niyutvatī bhavati paśavo vai niyutaḥ śāntiḥ paśavaḥ śāntenaiva tad ādityam upayanti //
PB, 4, 6, 12.0 divākīrtyasāmā bhavati //
PB, 4, 6, 13.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat tasya devā divākīrtyais tamo 'pāghnan yad divākīrtyāni bhavanti tama evāsmād apaghnanti raśmayo vā eta ādityasya yad divākīrtyāni raśmibhir eva tad ādityaṃ sākṣād ārabhante //
PB, 4, 6, 14.0 bhrājābhrāje pavamānamukhe bhavato mukhata evāsya tābhyāṃ tamo 'paghnanti //
PB, 4, 6, 15.0 mahādivākīrtyaṃ ca vikarṇaṃ ca madhyato bhavato madhyata evāsya tābhyāṃ tamo 'paghnanti bhāsam antato bhavati patta evāsya tena tamo 'paghnanti //
PB, 4, 6, 15.0 mahādivākīrtyaṃ ca vikarṇaṃ ca madhyato bhavato madhyata evāsya tābhyāṃ tamo 'paghnanti bhāsam antato bhavati patta evāsya tena tamo 'paghnanti //
PB, 4, 6, 16.0 daśastobhaṃ bhavati daśākṣarā virāḍ virājy eva pratitiṣṭhanti //
PB, 4, 6, 23.0 tat triṣṭubjagatīṣu bhavati traiṣṭubhjāgato vā ādityo yad ato 'nyāsu syād ava svargāl lokāt padyeran //
PB, 4, 6, 24.0 samrāḍvatīṣu bhavati sāmrājyaṃ vai svargo lokaḥ svarga eva loke pratitiṣṭhanti //
PB, 4, 7, 1.0 ātmā vā eṣa saṃvvatsarasya yad viṣuvān pakṣāv etāv abhito bhavato yena ceto 'bhīvartena yanti yaś ca parastāt pragātho bhavati tāv ubhau viṣuvati kāryau pakṣāv eva tad yajñasyātman pratidadhati svargasya lokasya samaṣṭyai //
PB, 4, 7, 1.0 ātmā vā eṣa saṃvvatsarasya yad viṣuvān pakṣāv etāv abhito bhavato yena ceto 'bhīvartena yanti yaś ca parastāt pragātho bhavati tāv ubhau viṣuvati kāryau pakṣāv eva tad yajñasyātman pratidadhati svargasya lokasya samaṣṭyai //
PB, 4, 7, 2.0 indra kratuṃ na ābhareti pragātho bhavati //
PB, 4, 7, 3.0 vasiṣṭho vā etaṃ putrahato 'paśyat sa prajayā paśubhiḥ prājāyata yad eṣa pragātho bhavati prajātyai //
PB, 4, 7, 7.0 adyādyā śvaḥ śvas tvām idā hyo naro vayam enam idā hya iti saṃtanayaḥ pragāthā bhavanti teṣām ekaḥ kāryaḥ salomatvāya śvastanam evābhisaṃtanvanti //
PB, 4, 7, 9.0 pratyavarohiṇo māsā bhavanti //
PB, 4, 8, 1.0 gauś cāyuś ca stomau bhavataḥ //
PB, 4, 8, 3.0 ūnātiriktau bhavata ūnātiriktaṃ vā anu prajāḥ prajāyante prajātyai //
PB, 4, 8, 4.0 vairājau bhavato 'nnaṃ virāḍ annādya eva pratitiṣṭhanti //
PB, 4, 8, 5.0 dvādaśāhasya daśāhāni bhavanti //
PB, 4, 8, 7.0 pṛṣṭhāni bhavanti vīryaṃ vai pṛṣṭhāni vīrya eva pratitiṣṭhanti chandomā bhavanti paśavo vai chandomāḥ paśuṣv eva pratitiṣṭhanty athaitad daśamam ahar āptastomam āptacchanda āptavibhaktikam aniruktaṃ prājāpatyam //
PB, 4, 8, 7.0 pṛṣṭhāni bhavanti vīryaṃ vai pṛṣṭhāni vīrya eva pratitiṣṭhanti chandomā bhavanti paśavo vai chandomāḥ paśuṣv eva pratitiṣṭhanty athaitad daśamam ahar āptastomam āptacchanda āptavibhaktikam aniruktaṃ prājāpatyam //
PB, 4, 8, 10.0 yo vai sattrasya sad veda sad bhavati vāmadevyaṃ vai sāmnāṃ sad agnir devatānāṃ virāṭ chandasāṃ trayastriṃśaḥ stomānāṃ tāny eva tad ekadhā saṃbhṛtyottiṣṭhanti //
PB, 4, 8, 12.0 ye rathantareṇa stutvottiṣṭhanti te yata uttiṣṭhanti tān brūyād apratiṣṭhānā bhaviṣyantīti ye bṛhatā stutyottiṣṭhanti te sthitād uttiṣṭhanti tān brūyāt sthāyukaiṣāṃ śrīr bhaviṣyati na vasīyāṃso bhaviṣyantīti //
PB, 4, 8, 12.0 ye rathantareṇa stutvottiṣṭhanti te yata uttiṣṭhanti tān brūyād apratiṣṭhānā bhaviṣyantīti ye bṛhatā stutyottiṣṭhanti te sthitād uttiṣṭhanti tān brūyāt sthāyukaiṣāṃ śrīr bhaviṣyati na vasīyāṃso bhaviṣyantīti //
PB, 4, 8, 12.0 ye rathantareṇa stutvottiṣṭhanti te yata uttiṣṭhanti tān brūyād apratiṣṭhānā bhaviṣyantīti ye bṛhatā stutyottiṣṭhanti te sthitād uttiṣṭhanti tān brūyāt sthāyukaiṣāṃ śrīr bhaviṣyati na vasīyāṃso bhaviṣyantīti //
PB, 4, 8, 14.0 trayastriṃśadakṣarāsu bhavati trayastriṃśaddevatāsv eva pratiṣṭhāyottiṣṭhanti //
PB, 4, 9, 3.0 gor iti nidhanaṃ bhavati virājo vā etad rūpaṃ yad gaur virājy eva pratitiṣṭhanti //
PB, 4, 9, 23.0 atho gavām evānurūpā bhavanti sarvasyānnādyasyāvaruddhyai //
PB, 4, 10, 5.0 caturviṃśaṃ bhavati caturviṃśo vai saṃvvatsaro 'nnaṃ pañcaviṃśam //
PB, 5, 1, 2.0 trivṛcchiro bhavati //
PB, 5, 1, 8.0 arkavatīṣu gāyatrīṣu śiro bhavati //
PB, 5, 1, 10.0 pañcadaśasaptadaśau pakṣau bhavataḥ pakṣābhyāṃ vai yajamāno vayo bhūtvā svargaṃ lokam eti //
PB, 5, 1, 10.0 pañcadaśasaptadaśau pakṣau bhavataḥ pakṣābhyāṃ vai yajamāno vayo bhūtvā svargaṃ lokam eti //
PB, 5, 1, 12.0 tad v āhur yat samau bhavata ekavīryau tarhi bhavata iti pañcadaśasaptadaśāv eva kāryau sācīva vai vayaḥ pakṣau kṛtvā patīyaḥ patati //
PB, 5, 1, 12.0 tad v āhur yat samau bhavata ekavīryau tarhi bhavata iti pañcadaśasaptadaśāv eva kāryau sācīva vai vayaḥ pakṣau kṛtvā patīyaḥ patati //
PB, 5, 1, 16.0 ekaviṃśaṃ pucchaṃ bhavati //
PB, 5, 2, 7.0 etad vai sākṣād annaṃ yad rājanaṃ pañcavidhaṃ bhavati pāṅktaṃ hy annam //
PB, 5, 2, 8.0 hiṅkāravad bhavati tena vāmadevyasya rūpam //
PB, 5, 2, 9.0 nidhanavad bhavati tena pṛṣṭhasya rūpam //
PB, 5, 2, 13.0 pañcanidhanaṃ bhavati pāṅktaṃ hy annam //
PB, 5, 3, 3.0 samudro vā etac chandaḥ salilaṃ lomaśaṃ samudra iva khalu vai sa bhavati salila iva lomaśa iva yo bhavati //
PB, 5, 3, 3.0 samudro vā etac chandaḥ salilaṃ lomaśaṃ samudra iva khalu vai sa bhavati salila iva lomaśa iva yo bhavati //
PB, 5, 3, 5.0 vratam iti nidhanaṃ bhavati mahāvratasyaiva tad rūpaṃ kriyate svar iti bhavati svargasya lokasya samaṣṭyai śakuna iti bhavati śakuna iva vai yajamāno vayo bhūtvā svargaṃ lokam eti //
PB, 5, 3, 5.0 vratam iti nidhanaṃ bhavati mahāvratasyaiva tad rūpaṃ kriyate svar iti bhavati svargasya lokasya samaṣṭyai śakuna iti bhavati śakuna iva vai yajamāno vayo bhūtvā svargaṃ lokam eti //
PB, 5, 3, 5.0 vratam iti nidhanaṃ bhavati mahāvratasyaiva tad rūpaṃ kriyate svar iti bhavati svargasya lokasya samaṣṭyai śakuna iti bhavati śakuna iva vai yajamāno vayo bhūtvā svargaṃ lokam eti //
PB, 5, 3, 5.0 vratam iti nidhanaṃ bhavati mahāvratasyaiva tad rūpaṃ kriyate svar iti bhavati svargasya lokasya samaṣṭyai śakuna iti bhavati śakuna iva vai yajamāno vayo bhūtvā svargaṃ lokam eti //
PB, 5, 4, 6.0 vaiśvadevyām ṛci bhavati viśvarūpaṃ vai paśūnāṃ rūpaṃ paśūn eva taj jayanti //
PB, 5, 4, 8.0 caturakṣaraṇidhanaṃ bhavati catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanti //
PB, 5, 5, 2.0 audumbarī bhavaty ūrg udumbara ūrjam evāvarunddhe //
PB, 5, 5, 3.0 prādeśamātrī bhavaty asya lokasyānuddhānāya //
PB, 5, 5, 13.0 abhigarāpagarau bhavato nindaty enān anyaḥ prānyaḥ śaṃsati ya enān nindati pāpmānam eṣāṃ so 'pahanti yaḥ praśaṃsati yad evaiṣāṃ suṣṭutaṃ suśastaṃ tat so 'bhigṛṇāti //
PB, 5, 5, 15.0 devāś ca vā asurāś cāditye vyāyacchanta taṃ devā abhyajayaṃs tato devā abhavan parāsurā abhavann ātmanā parāsya bhrātṛvyo bhavati ya evaṃ veda //
PB, 5, 5, 15.0 devāś ca vā asurāś cāditye vyāyacchanta taṃ devā abhyajayaṃs tato devā abhavan parāsurā abhavann ātmanā parāsya bhrātṛvyo bhavati ya evaṃ veda //
PB, 5, 5, 15.0 devāś ca vā asurāś cāditye vyāyacchanta taṃ devā abhyajayaṃs tato devā abhavan parāsurā abhavann ātmanā parāsya bhrātṛvyo bhavati ya evaṃ veda //
PB, 5, 5, 17.0 parimaṇḍalaṃ carma bhavaty ādityasyaiva tad rūpaṃ kriyate //
PB, 5, 5, 19.0 bhūmidundubhir bhavati yā pṛthivyāṃ vāk tām eva taj jayanti //
PB, 5, 6, 13.0 śatatantrīko bhavati śatāyur vai puruṣaḥ śatavīryaḥ //
PB, 5, 6, 15.0 pari kumbhinyo mārjālīyaṃ yantīdaṃ madhv idaṃ madhv iti saghoṣā eva tad vayo bhūtvā saha svargaṃ lokaṃ yanti //
PB, 5, 7, 1.0 devā vai vācaṃ vyabhajanta tasyā yo raso 'tyaricyata tad gaurīvitam abhavad anuṣṭubham anu pariplavate vāg anuṣṭub vāco raso gaurīvitam //
PB, 5, 7, 4.0 dvyudāsaṃ bhavati svargasya vā etau lokasyāvasānadeśau pūrveṇaiva pūrvam ahaḥ saṃsthāpayanty uttareṇottaram ahar abhyativadanti //
PB, 5, 7, 6.0 saṃ vā anyo yajñas tiṣṭhata ity āhur vāg eva na saṃtiṣṭhata iti yad gaurīvitam anvahaṃ bhavati vācam eva tat punaḥ prayuñjate //
PB, 5, 7, 7.0 svarṇidhanam anvahaṃ bhavati //
PB, 5, 7, 8.0 devakṣetraṃ vā ete 'bhyārohanti ye svarṇidhanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abhyārohayed iti na vai devakṣetra āsīna ārtim ārchati yat svarṇidhanam anvahaṃ bhavati naiva kāṃcanārtim ārchanti //
PB, 5, 7, 10.0 sujñānaṃ bhavati //
PB, 5, 7, 11.0 devā vai svargaṃ lokaṃ yanto 'jñānād abibhayus ta etat sujñānam apaśyaṃs tena jñātram agacchan yat sujñānam anvahaṃ bhavati jñātram eva gacchanti //
PB, 5, 8, 1.0 ye vai vācam annam ādayanty annādā bhavanti ye vitarṣayanti rūkṣā bhavanti //
PB, 5, 8, 1.0 ye vai vācam annam ādayanty annādā bhavanti ye vitarṣayanti rūkṣā bhavanti //
PB, 5, 8, 2.0 gaurīvitaṃ śyāvāśvaṃ nihava etāni vai sāmāni vāco 'nnam eteṣāṃ vāg annaṃ yad etāni na cyavante vācam eva tad annam ādayanti tena sarve 'nnādā bhavanti //
PB, 5, 8, 3.0 abhikrāntāpakrāntāni bhavanty abhikrāntāpakrāntaṃ vai vāco rūpam //
PB, 5, 8, 4.0 plavo 'nvahaṃ bhavati //
PB, 5, 8, 5.0 samudraṃ vā ete prasnānti ye saṃvvatsaram upayanti yo vā aplavaḥ samudraṃ prasnāti na sa tata udeti yat plavo bhavati svargasya lokasya samaṣṭyai //
PB, 5, 8, 7.0 okonidhanaṃ ṣaḍahamukhe bhavati //
PB, 5, 8, 8.0 parāṃ vā ete parāvataṃ gacchanti ye ṣaḍahasyāntaṃ gacchanti yad okonidhanaṃ ṣaḍahamukhe bhavati prajñātyai //
PB, 5, 8, 9.0 yadā vai puruṣaḥ svam oka āgacchati sarvaṃ tarhi prajānāti sarvam asmai divā bhavati //
PB, 5, 9, 4.0 vicchinnaṃ vā ete saṃvvatsarasyābhidīkṣante ya ekāṣṭakāyāṃ dīkṣante 'ntanāmānāv ṛtū bhavete //
PB, 6, 1, 13.0 vidhṛtiḥ pāpavasīyaso bhavati ya evaṃ veda //
PB, 6, 2, 1.0 yo vai stomān upadeśanavato vedopadeśanavān bhavati //
PB, 6, 2, 2.0 prāṇo vai trivṛd ardhamāsaḥ pañcadaśaḥ saṃvvatsaraḥ saptadaśa āditya ekaviṃśa ete vai stomā upadeśanavanta upadeśanavān bhavati ya evaṃ veda //
PB, 6, 2, 3.0 ime vai lokās triṇavas triṇavasya vai brāhmaṇeneme lokās triṣ punarnavā bhavanti //
PB, 6, 2, 7.0 yo vā adhipatiṃ vedādhipatir bhavati trayastriṃśo vai stomānām adhipatiḥ puruṣaḥ paśūnām //
PB, 6, 2, 9.0 adhipatiḥ samānānāṃ bhavati ya evaṃ veda //
PB, 6, 3, 7.0 jyotiḥ samānānāṃ bhavati ya evaṃ veda //
PB, 6, 3, 14.0 yo vā anuṣṭubhaṃ sarvatrāpiṃ savanāny anvāyattāṃ veda sarvatrāsyāpir bhavaty eṣā vā anuṣṭup sarvatrāpiḥ savanāny anvāyattā tad ya evaṃ veda sarvatrāpir bhavati //
PB, 6, 3, 14.0 yo vā anuṣṭubhaṃ sarvatrāpiṃ savanāny anvāyattāṃ veda sarvatrāsyāpir bhavaty eṣā vā anuṣṭup sarvatrāpiḥ savanāny anvāyattā tad ya evaṃ veda sarvatrāpir bhavati //
PB, 6, 3, 16.0 catuṣṭomo bhavati pratiṣṭhā vai catuṣṭomaḥ pratiṣṭhityai //
PB, 6, 4, 12.0 tasmād yatraiṣā yātayāmā kriyate tat prajā aśanāyavo bhavanti //
PB, 6, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti so 'śocat tasya śocata ādityo mūrdhno 'sṛjyata so 'sya mūrdhānam udahan sa droṇakalaśo 'bhavat tasmin devāḥ śukram agṛhṇata tāṃ vai sa āyuṣārtim atyajīvat //
PB, 6, 5, 8.0 devapātrī bhavati ya evaṃ veda //
PB, 6, 5, 11.0 śuddhā asmā āpaḥ pūtā bhavanti ya evaṃ veda //
PB, 6, 6, 6.0 yo vai daivāni pavitrāṇi veda pūto yajñiyo bhavati chandāṃsi vai daivāni pavitrāṇi tair droṇakalaśaṃ pāvayanti //
PB, 6, 6, 7.0 vasavas tvā gāyatreṇa chandasā punantu rudrās tvā traiṣṭubhena chandasā punantv ādityās tvā jāgatena chandasā punantv etāni vai daivāni pavitrāṇi pūto yajñiyo bhavati ya evaṃ veda //
PB, 6, 6, 8.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devā na vyajānaṃs te 'trim upādhāvaṃs tasyātrir bhāsena tamo 'pāhan yat prathamam apāhan sā kṛṣṇāvir abhavad yad dvitīyaṃ sā rajatā yat tṛtīyaṃ sā lohinī yayā varṇam abhyatṛṇat sā śuklāsīt //
PB, 6, 7, 18.0 yajño vai devebhyo 'śvo bhūtvāpākrāmat taṃ devāḥ prastareṇāramayaṃs tasmād aśvaḥ prastareṇa saṃmṛjyamāna upāvaramate yad adhvaryuḥ prastaraṃ harati yajñasya śāntyā apratrāsāya //
PB, 6, 7, 23.0 aṣṭhīvatopaspṛśatodgeyaṃ tenāsya havir askannaṃ bhavati na yajamānaṃ svargāl lokād avagṛhṇāti //
PB, 6, 8, 17.0 parāñco vā eteṣāṃ prāṇā bhavantīty āhur ye parācībhir bahiṣpavamānībhiḥ stuvata ity āvatīm uttamāṃ gāyet prāṇānāṃ dhṛtyai //
PB, 6, 9, 9.0 viṣeṇa vai tāṃ samām oṣadhayo 'ktā bhavanti yāṃ samāṃ mahādevaḥ paśūn hanti yacchaṃ rājann oṣadhībhya ity āhauṣadhīr evāsmai svadayaty ubhayyo 'smai svaditāḥ pacyante 'kṛṣṭapacyāś ca kṛṣṭapacyāś ca //
PB, 6, 9, 25.0 davidyutatyā ruceti vai gāyatryā rūpaṃ pariṣṭobhantyeti triṣṭubhaḥ kṛpety anuṣṭubhaḥ somāḥ śukrā gavāśira iti jagatyāḥ sarveṣāṃ vā eṣā chandasāṃ rūpaṃ chandāṃsīva khalu vai vrātopadeṣā pratipad bhavati svenaivaināṃs tad rūpeṇa samardhayati //
PB, 6, 10, 2.0 apūtā iva vā ete yeṣāṃ dīkṣitānāṃ pramīyate yady eṣāgnipāvamānī pratipad bhavaty agnir evainān niṣṭapati pavamānaḥ punāti //
PB, 6, 10, 10.0 marutvate ca matsara iti maruto vai devānāṃ viśo viśam evāsmā anu niyunakty anapakrāmukāsmād viḍ bhavati //
PB, 6, 10, 11.0 viśvā dadhāna ojasety ojasaivāsmai vīryeṇa viśaṃ purastāt parigṛhṇāty anapakrāmukāsmād viḍ bhavati //
PB, 6, 10, 18.0 ojasā vā etad vīryeṇa pradīyate yad aprattaṃ bhavati yad vṛṣṇaḥ sutasyaujasa ity āhaujasaivāsmai vīryeṇa divo vṛṣṭiṃ prayacchati //
PB, 6, 10, 19.0 tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa upa no gṛham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā gā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā gā rāṣṭram //
PB, 7, 1, 4.0 yo vai gāyatreṇāpratihṛtenodgāyaty apratiṣṭhāno bhavati hiṅkāro vai gāyatrasya pratihāraḥ //
PB, 7, 1, 9.0 prāṇo gāyatraṃ na vyavānyāt prāṇasyāvicchedāya yadi vyavāniti pramāyuko bhavati yadi na vyavāniti sarvam āyur eti //
PB, 7, 1, 13.0 brahmavarcasī paśumān bhavati ya evaṃ veda //
PB, 7, 3, 16.0 bṛhatyāṃ bhūyiṣṭhāni sāmāni bhavanti //
PB, 7, 3, 19.0 triṇidhanaṃ bhavati trīṇi savanānāṃ chidrāṇi tāni tenāpidhīyante //
PB, 7, 3, 20.0 triṇidhanaṃ bhavati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati //
PB, 7, 3, 21.0 triṇidhanaṃ bhavaty etena vai mādhyandinaṃ savanaṃ pratiṣṭhitaṃ yat triṇidhanaṃ yat triṇidhanaṃ na syād apratiṣṭhitaṃ mādhyandinaṃ savanaṃ syāt //
PB, 7, 3, 22.0 dvyakṣarāṇi nidhanāni bhavanti dvipād yajamāno yajamānam eva yajñe paśuṣu pratiṣṭhāpayati //
PB, 7, 3, 23.0 anidhanam antato bhavati svargasya lokasyānatipādāya //
PB, 7, 3, 25.0 svāraṃ bhavati //
PB, 7, 3, 27.0 gāyatraṃ purastād bhavati svāram antataḥ //
PB, 7, 3, 29.0 yad gāyatraṃ purastād bhavati svāram antataḥ prāṇair eva praity apāne pratitiṣṭhati //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 5, 5.0 vidhṛtiḥ pāpavasīyaso bhavati ya evaṃ veda //
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
PB, 7, 5, 9.0 paśumān bhavati ya evaṃ veda //
PB, 7, 7, 7.0 trīn prathamāyāṃ rohati bhūtaṃ bhavad bhaviṣyat tān evāvarunddhe trīn madhyamāyāṃ rohaty ātmānaṃ prajāṃ paśūṃs tān evāvarunddhe trīn uttamāyāṃ rohati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati //
PB, 7, 7, 7.0 trīn prathamāyāṃ rohati bhūtaṃ bhavad bhaviṣyat tān evāvarunddhe trīn madhyamāyāṃ rohaty ātmānaṃ prajāṃ paśūṃs tān evāvarunddhe trīn uttamāyāṃ rohati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati //
PB, 7, 7, 7.0 trīn prathamāyāṃ rohati bhūtaṃ bhavad bhaviṣyat tān evāvarunddhe trīn madhyamāyāṃ rohaty ātmānaṃ prajāṃ paśūṃs tān evāvarunddhe trīn uttamāyāṃ rohati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati //
PB, 7, 7, 16.0 prajananaṃ vai rathantaraṃ yat tasthuṣa ity āhāsthāyukodgātur vāg bhavaty api prajananaṃ hanty asthuṣa iti vaktavyaṃ susthuṣa iti vā sthāyukodgātur vāg bhavati na prajananam api hanti //
PB, 7, 7, 16.0 prajananaṃ vai rathantaraṃ yat tasthuṣa ity āhāsthāyukodgātur vāg bhavaty api prajananaṃ hanty asthuṣa iti vaktavyaṃ susthuṣa iti vā sthāyukodgātur vāg bhavati na prajananam api hanti //
PB, 7, 9, 13.0 yo vai svadhūr vāmadevyaṃ gāyati svadhūr bhavati //
PB, 7, 9, 15.0 na bṛhato na rathantarasyānurūpaṃ geyaṃ svenaivāyatanena geyam āyatanavān bhavati //
PB, 7, 9, 18.0 yan nirāha rudrāya paśūn apidadhāti rudras tāṃ samāṃ paśūn ghātuko bhavati //
PB, 7, 9, 21.0 anavarttiḥ paśuto bhavati prajā svasya mīliteva bhavati //
PB, 7, 9, 21.0 anavarttiḥ paśuto bhavati prajā svasya mīliteva bhavati //
PB, 7, 10, 11.0 brahmavarcasakāma etena stuvīta brahmavarcasī bhavati //
PB, 7, 10, 13.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnābhivyāharat te 'smā atiṣṭhanta te śetyā abhavan yacchetyā abhavaṃs tasmācchyaitaṃ paśavo vai śyaitam //
PB, 7, 10, 13.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnābhivyāharat te 'smā atiṣṭhanta te śetyā abhavan yacchetyā abhavaṃs tasmācchyaitaṃ paśavo vai śyaitam //
PB, 7, 10, 14.0 paśukāma etena stuvīta paśumān bhavati //
PB, 7, 10, 16.0 eṣa vai yajamānasya prajāpatir yad udgātā yacchyaitena hiṃkaroti prajāpatir eva bhūtvā prajā abhijighrati //
PB, 7, 10, 17.0 vasunidhanaṃ bhavati paśavo vai vasu paśuṣv eva pratitiṣṭhati //
PB, 8, 1, 12.0 śucā vā eṣa viddho yasya jyog āmayati yat traiśokaṃ brahmasāma bhavati śucam evāsmād apahanti //
PB, 8, 2, 2.0 kaṇvo vā etat sāmarte nidhanam apaśyat sa na pratyatiṣṭhat sa vṛṣadaṃśasyāṣ iti kṣuvata upāśṛṇot sa tad eva nidhanam apaśyat tato vai sa pratyatiṣṭhad yad etat sāma bhavati pratiṣṭhityai //
PB, 8, 2, 4.0 vasiṣṭho vā etat putrahataḥ sāmāpaśyat sa prajayā paśubhiḥ prājāyata yad etat sāma bhavati prajātyai //
PB, 8, 2, 6.0 atharvāṇo vā etal lokakāmāḥ sāmāpaśyaṃs tenāmartyaṃ lokam apaśyan yad etat sāma bhavati svargasya lokasya prajātyai //
PB, 8, 2, 8.0 abhīvartena vai devā asurān abhyavartanta yad abhīvarto brahmasāma bhavati bhrātṛvyasyābhivṛtyai //
PB, 8, 2, 11.0 yacchrāyantīyaṃ brahmasāma bhavati śrīṇāti caivainaṃ sac ca karoti //
PB, 8, 3, 5.0 sādhyā vai nāma devā āsaṃs te 'vacchidya tṛtīyasavanaṃ mādhyandinena savanena saha svargaṃ lokam āyaṃs tad devāḥ kāleyena samatanvan yat kāleyaṃ bhavati tṛtīyasavanasya saṃtatyai //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 3.0 tāṃ triṣṭup tribhir akṣarair upait saikādaśākṣarā bhūtvā prājāyata tāṃ jagaty ekenākṣareṇopait sā dvādaśākṣarā bhūtvā prājāyata //
PB, 8, 4, 3.0 tāṃ triṣṭup tribhir akṣarair upait saikādaśākṣarā bhūtvā prājāyata tāṃ jagaty ekenākṣareṇopait sā dvādaśākṣarā bhūtvā prājāyata //
PB, 8, 4, 10.0 kāleyaṃ purastād bhavati saṃhitam upariṣṭād etābhyāṃ hi tṛtīyasavanaṃ saṃtāyate //
PB, 8, 5, 1.0 uṣṇikkakubhāv ete bhavataḥ //
PB, 8, 5, 6.0 tāsu saphaṃ vipham iva vai tṛtīyasavanaṃ tṛtīyasavanasya saphatvāyāthaitat pauṣkalam etena vai prajāpatiḥ puṣkalān paśūn asṛjata teṣu rūpam adadhād yad etat sāma bhavati paśuṣv eva rūpaṃ dadhāti //
PB, 8, 5, 7.0 purojitī vo andhasa iti padyā cākṣaryā ca virājau bhavataḥ padyayā vai devāḥ svargaṃ lokam āyann akṣaryayā ṛṣayo nu prājānan yad ete padyā cākṣaryā ca virājau bhavataḥ svargasya lokasya prajñātyai //
PB, 8, 5, 7.0 purojitī vo andhasa iti padyā cākṣaryā ca virājau bhavataḥ padyayā vai devāḥ svargaṃ lokam āyann akṣaryayā ṛṣayo nu prājānan yad ete padyā cākṣaryā ca virājau bhavataḥ svargasya lokasya prajñātyai //
PB, 8, 5, 11.0 indras tṛtīyasavanād bībhatsamāna udakrāmat taṃ devāḥ śyāvāśvenaihāyi ehiyety anvāhvayan sa upāvartata yad etat sāma bhavati tṛtīyasavanasya sendratvāya //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 8, 5, 16.0 raśmī vā etau yajñasya yad auśanakāve devakośo vā eṣa yajñam abhisamubjito yad ete antato bhavato yajñasyāriṣṭyai //
PB, 8, 6, 1.0 devā vai brahma vyabhajanta tasya yo raso 'tyaricyata tad yajñāyajñīyam abhavat //
PB, 8, 6, 10.0 airaṃ kṛtvodgeyam irāyāṃ yajñaṃ pratiṣṭhāpayaty apramāyuka udgātā bhavati //
PB, 8, 6, 12.0 yo vai nihnuvānaṃ chanda upaiti pāpīyān ujjagivān bhavaty etad vai nihnuvānaṃ chando yan na śaṃsiṣam iti nu śaṃsiṣam iti vaktavyaṃ su śaṃsiṣam iti vā na nihnuvānaṃ chanda upaiti vasīyān ujjagivān bhavati //
PB, 8, 6, 12.0 yo vai nihnuvānaṃ chanda upaiti pāpīyān ujjagivān bhavaty etad vai nihnuvānaṃ chando yan na śaṃsiṣam iti nu śaṃsiṣam iti vaktavyaṃ su śaṃsiṣam iti vā na nihnuvānaṃ chanda upaiti vasīyān ujjagivān bhavati //
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 8, 8, 8.0 paśūn vā ebhyas tān āharat paśavo vā ukthāni paśukāma ukthena stuvīta paśumān bhavati //
PB, 8, 8, 9.0 bṛhatā vā indro vṛtrāya vajraṃ prāharat tasya tejaḥ parāpatat tat saubharam abhavat //
PB, 8, 9, 1.0 hārivarṇaṃ bhavati //
PB, 8, 9, 4.0 harivarṇo vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 8, 9, 5.0 aṅgirasaḥ svargaṃ lokaṃ yato rakṣāṃsy anvasacanta tāny etena harivarṇo 'pāhanta yad etat sāma bhavati rakṣasām apahatyai //
PB, 8, 9, 6.0 pṛṣṭhāni vā asṛjyanta teṣāṃ yat tejo raso 'tyaricyata tad devāḥ samabharaṃs tad udvaṃśīyam abhavat //
PB, 8, 9, 22.0 ṛṣer vā etat prāśodbhūtaṃ yad āṣṭādaṃṣṭre bhavata ṛddhyā eva //
PB, 9, 1, 2.0 yad eṣo 'nuṣṭupśirāḥ pragātho bhavati virājaiva jyotiṣānupaśyann anuṣṭubhā vajreṇa rātrer bhrātṛvyaṃ nirhanti //
PB, 9, 1, 4.0 prathamāni padāni punarādīni bhavanti prathamasya paryāyasya //
PB, 9, 1, 10.0 tama iva vā ete praviśanti ye rātrim upayanti yad oko nidhanaṃ rātrer mukhe bhavati prajñātyai //
PB, 9, 1, 11.0 yadā vai puruṣaḥ svam oka āgacchati sarvaṃ tarhi prajānāti sarvam asmai divā bhavati //
PB, 9, 1, 14.0 triṇidhanaṃ bhavati //
PB, 9, 1, 16.0 madhyamāni padāni punarādīni bhavanti madhyamasya paryāyasya madhyamair hi padaiḥ punar ādāyaṃ madhyamarātrāt prāṇudanta //
PB, 9, 1, 19.0 uttamāni padāni punarādīni bhavanty uttamasya paryāyasyottamair hi padaiḥ punar ādāyam uttamarātrāt prāṇudanta //
PB, 9, 1, 27.0 yathā vā ahna ukthāny evam eṣa rātreḥ sandhir nānārūpāṇy ahna ukthāni nānārūpā ete tṛcā bhavanti //
PB, 9, 2, 1.0 pāntam ā vo andhasa iti vaitahavyam anyakṣetraṃ vā ete prayanti ye rātrim upayanti yad okonidhanaṃ rātrer mukhe bhavaty okaso 'pracyāvāya //
PB, 9, 2, 3.0 brahma yad devā vyakurvata tato yad atyaricyata tad gaurīvitam abhavat //
PB, 9, 2, 7.0 indrāya madvane sutam iti śrautakakṣaṃ kṣatrasāma pra kṣatram evaitena bhavati //
PB, 9, 2, 9.0 agniṣṭomena vai devā imaṃ lokam abhyajayann antarikṣam ukthenātirātreṇāmuṃ ta imaṃ lokaṃ punar abhyakāmayanta ta ihety asmiṃl loke pratyatiṣṭhan yad etat sāma bhavati pratiṣṭhityai //
PB, 9, 2, 15.0 abhi tvā vṛṣabhā sutaṃ ity ārṣabhaṃ kṣatrasāma kṣatram evaitena bhavati //
PB, 9, 2, 16.0 idaṃ vaso sutam andha iti gāram etena vai gara indram aprīṇāt prīta evāsyaitenendro bhavati //
PB, 9, 2, 19.0 devātithiḥ saputro 'śanāyaṃś carann araṇya urvārūṇy avindat tāny etena sāmnopāsīdat tā asmai gāvaḥ pṛśnayo bhūtvodatiṣṭhan yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 9, 2, 19.0 devātithiḥ saputro 'śanāyaṃś carann araṇya urvārūṇy avindat tāny etena sāmnopāsīdat tā asmai gāvaḥ pṛśnayo bhūtvodatiṣṭhan yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 9, 2, 23.0 yad etat sāma bhavati sendratvāya //
PB, 9, 4, 8.0 yatra vā indrasya harī tad indraḥ indrasya vai harī bṛhadrathantare yad ubhe bṛhadrathantare bhavataḥ pūrva evendrasya harī ārabhante //
PB, 9, 4, 10.0 turaśravasaś ca vai pārāvatānāṃ ca somau saṃsutāv āstāṃ tata ete turaśravāḥ sāmanī apaśyat tābhyām asmā indraḥ śalmalināṃ yamunāyā havyaṃ nirāvahat yat tauraśravase bhavato havyam evaiṣāṃ vṛṅkte //
PB, 9, 5, 4.0 gāyatrī somam āharat tasyā anu visṛjya somarakṣiḥ parṇam achinat tasya yo 'ṃśuḥ parāpatat sa pūtīko 'bhavat tasmin devā ūtim avindann ūtīko vā eṣa yat pūtīkān abhiṣuṇvanty ūtim evāsmai vindanti //
PB, 9, 6, 2.0 avaṣaṭkṛto vā etasya somaḥ parāsicyate yasya kalaśo dīryate yad vaṣaṭkāraṇidhanaṃ brahmasāma bhavati vaṣaṭkṛta evāsya somo bhavati //
PB, 9, 6, 2.0 avaṣaṭkṛto vā etasya somaḥ parāsicyate yasya kalaśo dīryate yad vaṣaṭkāraṇidhanaṃ brahmasāma bhavati vaṣaṭkṛta evāsya somo bhavati //
PB, 9, 6, 8.0 dugdha iva eṣa riricāno yasya kalaśo dīryate yacchrāyantīyaṃ brahmasāma bhavati punar evātmānaṃ saṃśrīṇāti prajayā paśubhir indriyeṇa //
PB, 9, 8, 15.0 yat trivṛtaḥ pavamānā bhavanti prāṇā vai trivṛt prāṇān evopayanti yat saptadaśam itarat sarvaṃ prajāpatir vai saptadaśaḥ prajāpatim evopayanti //
PB, 9, 10, 2.0 asuryaṃ vā etasmād varṇaṃ kṛtvā teja indriyaṃ vīryam annādyaṃ prajāḥ paśavo 'pakrāmanti yasya yūpo virohati sa īśvaraḥ pāpīyān bhavitoḥ //
PB, 10, 1, 2.0 āyatanavān bandhumān bhavati ya evaṃ veda //
PB, 10, 1, 5.0 āyatanavān bandhumān bhavati ya evaṃ veda //
PB, 10, 1, 8.0 āyatanavān bandhumān bhavati ya evaṃ veda //
PB, 10, 1, 11.0 āyatanavān bandhumān bhavati ya evaṃ veda //
PB, 10, 1, 14.0 āyatanavān bandhumān bhavati ya evaṃ veda //
PB, 10, 1, 17.0 āyatanavān bandhumān bhavati ya evaṃ veda //
PB, 10, 1, 20.0 āyatanavān bandhumān bhavati ya evaṃ veda //
PB, 10, 2, 3.0 jyotiḥ samānānāṃ bhavati ya evaṃ veda //
PB, 10, 3, 2.0 pitā no 'rātsīd iti māsā upāsīdaṃs te dīkṣayaivārādhnuvann upasatsu trayodaśam adīkṣayan so 'nuvyam abhavat tasmād upasatsu didīkṣāṇo 'nuvyaṃ bhavaty eva ca hi trayodaśaṃ māsaṃ cakṣate naiva ca //
PB, 10, 3, 2.0 pitā no 'rātsīd iti māsā upāsīdaṃs te dīkṣayaivārādhnuvann upasatsu trayodaśam adīkṣayan so 'nuvyam abhavat tasmād upasatsu didīkṣāṇo 'nuvyaṃ bhavaty eva ca hi trayodaśaṃ māsaṃ cakṣate naiva ca //
PB, 10, 3, 9.0 tām etām annādyāya vyāvṛjyāsate yad etaṃ dvādaśāhaṃ dvādaśa dīkṣā dvādaśopasado dvādaśa prasutaḥ ṣaṭtriṃśad etā rātrayo bhavanti ṣaṭtriṃśadakṣarā bṛhatī //
PB, 10, 4, 1.0 bhūtaṃ pūrvo 'tirātro bhaviṣyad uttaraḥ pṛthivī pūrvo 'tirātro dyaur uttaro 'gniḥ pūrvo 'tirātra āditya uttaraḥ prāṇaḥ pūrvo 'tirātra udāna uttaraḥ //
PB, 10, 4, 7.0 jāmi vā etad yajñe kriyata ity āhur yat triḥ purastād rathantaram upayantīti saubharam ukthānāṃ brahmasāma bhavati tenaiva tad ajāmi //
PB, 10, 4, 8.0 pratnavatyaḥ prāyaṇīyasyāhnaḥ pratipado bhavanti teno eva tad ajāmi //
PB, 10, 7, 3.0 aprativādy enaṃ bhrātṛvyo bhavati ya evaṃ veda //
PB, 11, 1, 5.0 saṃbhāryās tṛcā bhavanti yathāśiṣṭhān vahiṣṭhān saṃbhared evam evaitān saṃbharanti gatyai //
PB, 11, 1, 6.0 nava bhavanti navāhasya yuktyā ṛcarcaivāhar yunakti yathā prārthasya śamyā avadadhyād evam evaitan navāhasya śamyā avadadhāti gatyai //
PB, 11, 1, 7.1 trivṛd eva stomo bhavati tejase brahmavarcasāya //
PB, 11, 2, 1.0 ubhābhyāṃ vai rūpābhyāṃ bahiṣpavamānyo yujyante yatsāmā stomo bhavati tad ājyeṣu //
PB, 11, 2, 2.0 nirāhāvanty ājyāni bhavanti yuktam eva tair āhvayati //
PB, 11, 3, 1.0 pra somāso vipaścita iti gāyatrī bhavati pretyā abhi droṇāni babhrava ity abhikrāntyai sutā indrāya vāyava iti saṃskṛtyai pra soma deva vītaya iti pretyai pra tu draveti pretyai pra vā etenāhnā yanti //
PB, 11, 3, 2.0 gāyatraṃ bhavati //
PB, 11, 3, 4.0 āśvaṃ bhavati //
PB, 11, 3, 5.0 aśvo vai bhūtvā prajāpatiḥ prajā asṛjata sa prājāyata bahur abhavat prajāyate bahur bhavaty āśvena tuṣṭuvānaḥ //
PB, 11, 3, 5.0 aśvo vai bhūtvā prajāpatiḥ prajā asṛjata sa prājāyata bahur abhavat prajāyate bahur bhavaty āśvena tuṣṭuvānaḥ //
PB, 11, 3, 5.0 aśvo vai bhūtvā prajāpatiḥ prajā asṛjata sa prājāyata bahur abhavat prajāyate bahur bhavaty āśvena tuṣṭuvānaḥ //
PB, 11, 3, 7.0 anativādyenaṃ bhrātṛvyo bhavati ya evaṃ veda //
PB, 11, 3, 8.0 somasāma bhavati //
PB, 11, 3, 9.0 yathā vā imā anyā oṣadhayaḥ evaṃ soma āsīt sa tapo 'tapyata sa etat somasāmāpaśyat tena rājyamādhipatyam agacchad yaśo 'bhavad rājyam ādhipatyaṃ gacchati yaśo bhavati somasāmnā tuṣṭuvānaḥ //
PB, 11, 3, 9.0 yathā vā imā anyā oṣadhayaḥ evaṃ soma āsīt sa tapo 'tapyata sa etat somasāmāpaśyat tena rājyamādhipatyam agacchad yaśo 'bhavad rājyam ādhipatyaṃ gacchati yaśo bhavati somasāmnā tuṣṭuvānaḥ //
PB, 11, 3, 10.0 yaudhājayaṃ bhavati yad eva yaudhājayasya brāhmaṇam //
PB, 11, 4, 6.0 rathantaraṃ bhavati brahma vai rathantaraṃ brahma prāyaṇīyam ahar brahmaṇa eva tad brahmākramya prayanti //
PB, 11, 4, 8.0 vāmadevyaṃ bhavati paśavo vai vāmadevyaṃ paśūnām avaruddhyai prājāpatyaṃ vai vāmadevyaṃ prajāpatāv eva pratiṣṭhāya sattram āsate //
PB, 11, 4, 9.0 naudhasaṃ bhavati brahma vai naudhasaṃ brahma prāyaṇīyam ahar brahmaṇa eva tad brahmākramante //
PB, 11, 4, 10.0 kāleyaṃ bhavati samānaloke vai kāleyaṃ ca rathantaraṃ ceyaṃ vai rathantaraṃ paśavaḥ kāleyam asyāṃ caiva paśuṣu ca pratiṣṭhāya sattram āsate //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 3.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 11, 5, 4.0 saṃhitaṃ bhavati vyakṣaraṇidhanaṃ pratiṣṭhāyai pratiṣṭhāyaiva sattram āsate //
PB, 11, 5, 5.0 saphaṃ bhavati //
PB, 11, 5, 7.0 ākṣāraṃ bhavati //
PB, 11, 5, 8.0 aṣṭau vā etāḥ kāmadughā āsaṃs tāsām ekā samaśīryata sā kṛṣir abhavad ṛdhyate 'smai kṛṣau ya evaṃ veda //
PB, 11, 5, 11.0 tasmād yaḥ purā puṇyo bhūtvā paścāt pāpīyān syād ākṣāraṃ brahmasāma kurvītātmany eved indriyaṃ vīryaṃ rasam ākṣārayati //
PB, 11, 5, 12.0 januṣaikarcau bhavato 'hno dhṛtyai yad vā etasyāhno 'dhṛtaṃ tad etābhyāṃ dādhāra //
PB, 11, 5, 13.0 gaurīvitaṃ bhavati //
PB, 11, 5, 14.0 gaurīvitir vā etacchāktyo brāhmaṇo 'tiriktam apaśyat tad gaurīvitam abhavat //
PB, 11, 5, 15.0 atiriktaṃ vā etad atiriktena stuvanti yad gaurīvitenāhīnāñchvastanavad bhavaty api prajāyā upakᄆptam //
PB, 11, 5, 18.0 prajāyate bahur bhavati ya evaṃ veda //
PB, 11, 5, 19.0 dvyudāsaṃ bhavaty etau vā udāsau svargasya lokasyāvasānadarśau pūrveṇa pūrvam ahaḥ saṃsthāpayanty uttareṇottaram ahar abhyativadanti //
PB, 11, 5, 21.0 gautamaṃ bhavati //
PB, 11, 5, 24.0 kāvaṃ bhavati //
PB, 11, 5, 27.0 yajñāyajñīyaṃ bhavati //
PB, 11, 5, 29.0 trivṛd eva stomo bhavati tejase brahmavarcasāya //
PB, 11, 6, 1.0 pavasva vāco agriya iti dvitīyasyāhnaḥ pratipad bhavati //
PB, 11, 6, 3.0 pavasvendo vṛṣāsuta ity anurūpo bhavati vṛṣaṇvad vā etad aindraṃ traiṣṭubham ahar yat dvitīyaṃ tad eva tad abhivadati //
PB, 11, 6, 6.0 stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 11, 6, 7.0 vṛṣaṇvantas tṛcā bhavatīndriyasya vīryasyāvaruddhyai //
PB, 11, 6, 8.0 tṛca uttamo bhavati //
PB, 11, 6, 10.0 pañcadaśa eva stomo bhavati //
PB, 11, 7, 1.0 ubhābhyāṃ vai rūpābhyāṃ bahiṣpavamānyo yujyante yatsāmā stomo bhavati tad ājyeṣu //
PB, 11, 7, 2.0 nirāhopasthitāny ājyāni bhavanti //
PB, 11, 8, 1.0 vṛṣā pavasva dhārayeti gāyatrī bhavaty ahno dhṛtyai //
PB, 11, 8, 6.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 11, 8, 7.0 yauktāśvaṃ bhavati //
PB, 11, 8, 9.0 āyāsye bhavataḥ //
PB, 11, 8, 13.0 vāsiṣṭhaṃ bhavati //
PB, 11, 9, 4.0 bṛhad bhavati varṣma vai bṛhad varṣma dvitīyam ahar varṣmaṇa eva tad varṣmākramante //
PB, 11, 9, 5.0 śyaitaṃ bhavati sāmnorvāho yajñasya santatyai //
PB, 11, 9, 6.0 mādhucchandasaṃ bhavati sāmārṣeyavat svargāya yujyate svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 11, 10, 1.0 yas te mado vareṇya iti gāyatrī bhavati //
PB, 11, 10, 7.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 11, 10, 8.0 hāviṣmataṃ bhavati //
PB, 11, 10, 11.0 śaṅku bhavaty ahno dhṛtyai yad vā adhṛtaṃ śaṅkunā tad dādhāra //
PB, 11, 10, 13.0 sujñānaṃ bhavati //
PB, 11, 10, 15.0 svarṇidhanaṃ bhavati tathā hy etasyāhno rūpam //
PB, 11, 10, 17.0 gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam //
PB, 11, 10, 18.0 krauñcaṃ bhavati //
PB, 11, 10, 20.0 yāmaṃ bhavati //
PB, 11, 11, 1.0 ehy ū ṣu bravāṇi ta ity ehivatyo bhavanti tṛtīyasyāhna upahavāya santatyai //
PB, 11, 11, 5.0 sākamaśvaṃ bhavaty ukthānām abhijityā abhikrāntyai //
PB, 11, 11, 7.0 āmahīyavaṃ bhavati kᄆptiś cānnādyaṃ ca samānaṃ vadantīṣu kriyata idam ittham asad iti //
PB, 11, 11, 8.0 kṣatraṃ vā etad ahar abhinirvadati yat pañcadaśaṃ yad gāyatrīṣu brahmasāma bhavati brahma caiva tat kṣatraṃ ca sayujī karoti brahmaiva kṣatrasya purastān nidadhati brahmaṇe kṣatraṃ ca viśaṃ cānuge karoti //
PB, 11, 11, 9.0 brahma vai pūrvam ahaḥ kṣatraṃ dvitīyaṃ yad gāyatrīṣu brahmasāma bhavati brahma tad yaśasārdhayati brahma hi gāyatrī //
PB, 11, 11, 11.0 āṣṭādaṃṣṭre bhavataḥ //
PB, 11, 11, 14.0 pañcadaśa eva stomo bhavaty ojasy eva tad vīrye pratitiṣṭhaty ojo vīryaṃ pañcadaśaḥ //
PB, 12, 1, 1.0 davidyutatyā ruceti tṛtīyasyāhnaḥ pratipad bhavati //
PB, 12, 1, 3.0 ete asṛgram indava ity anurūpo bhavati //
PB, 12, 1, 6.0 stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 12, 1, 8.0 antarikṣadevatyas tṛco bhavaty antarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 1, 9.0 pañcarco bhavati pañcapadā paṅktiḥ pāṅktam annam annādyasyāvaruddhyai //
PB, 12, 1, 10.0 tṛca uttamo bhavati yenaiva prāṇena prayanti tam abhyupayanti //
PB, 12, 1, 11.0 saptadaśa eva stomo bhavati pratiṣṭhāyai prajātyai //
PB, 12, 2, 1.0 agnināgniḥ samidhyata ity āgneyam ājyaṃ bhavati //
PB, 12, 3, 1.0 uccā te jātam andhasa iti gāyatrī bhavati //
PB, 12, 3, 3.0 andhasvatī bhavaty ahar vā andho 'hna ārambhaḥ //
PB, 12, 3, 8.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 12, 3, 9.0 vaiṣṭambhaṃ bhavati //
PB, 12, 3, 12.0 paurūmadgaṃ bhavati //
PB, 12, 3, 15.0 gautamaṃ bhavati //
PB, 12, 3, 18.0 antarikṣaṃ bhavati //
PB, 12, 3, 20.0 āṣkāraṇidhanaṃ kāṇvaṃ bhavati //
PB, 12, 3, 22.0 aṅgirasāṃ saṃkrośo bhavati //
PB, 12, 4, 1.0 yaddyāva indra te śatam iti śatavatyo bhavanti //
PB, 12, 4, 4.0 taraṇir it siṣāsati vājaṃ purandhyā yujā ā va indraṃ puruhūtaṃ name girety āvad akṣaram uddhatam iva vai tṛtīyam ahar yad etad āvadakṣaraṃ bhavaty ahar evaitena pratiṣṭhāpayati //
PB, 12, 4, 5.0 pañcanidhanaṃ vairūpaṃ pṛṣṭhaṃ bhavati diśāṃ dhṛtyai //
PB, 12, 4, 10.0 digvad bhavati bhrātṛvyasyāpanuttyai //
PB, 12, 4, 15.0 aśvavad bhavati prajātyai //
PB, 12, 4, 17.0 dvādaśa vairūpāṇi bhavanti dvādaśamāsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati //
PB, 12, 4, 19.0 mahāvaiṣṭambhaṃ brahmasāma bhavaty annādyasyāvaruddhyai //
PB, 12, 4, 23.0 rauravam acchāvākasāma bhavati //
PB, 12, 5, 3.0 ā sotā pariṣiñcateti parivatyo bhavanti //
PB, 12, 5, 9.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 12, 5, 10.0 pāṣṭhauhaṃ bhavati //
PB, 12, 5, 12.0 vācaḥ sāma bhavati //
PB, 12, 5, 15.0 śauktaṃ bhavati //
PB, 12, 5, 17.0 gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam //
PB, 12, 5, 18.0 tvāṣṭrīsāma bhavati //
PB, 12, 5, 22.0 ariṣṭaṃ bhavati //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 5, 24.0 trīḍaṃ bhavati trirātrasya dhṛtyai //
PB, 12, 6, 5.0 pramaṃhiṣṭhīyaṃ bhavati //
PB, 12, 6, 6.0 pramaṃhiṣṭhīyena vā indro vṛtrāya vajraṃ prāvartayat tam astṛṇuta bhrātṛvyavān pramaṃhiṣṭhīyenokthāni praṇayeta stṛṇute bhrātṛvyaṃ vasīyān ātmanā bhavati //
PB, 12, 6, 7.0 hārivarṇaṃ bhavati //
PB, 12, 6, 11.0 tairaścyaṃ bhavati //
PB, 12, 6, 13.0 saptadaśa eva stomo bhavati pratiṣṭhāyai prajātyai //
PB, 12, 7, 1.0 pra ta āśvinīḥ pavamāna dhenava iti caturthasyāhnaḥ pratipad bhavati //
PB, 12, 7, 3.0 jagatī pratipad bhavati jāgatam etad ahar yat tṛtīyaṃ jagatyā eva taj jagatīm abhisaṃkrāmanti //
PB, 12, 7, 5.0 pavamāno ajījanad ity anurūpo bhavati //
PB, 12, 7, 8.0 stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 12, 7, 9.0 ṣaḍṛcau bhavata ṛtūnāṃ dhṛtyai //
PB, 12, 7, 10.0 tṛca uttamo bhavati yenaiva prāṇena prayanti tam abhyudyanty ekaviṃśa eva stomo bhavati pratiṣṭhāyai pratitiṣṭhati //
PB, 12, 7, 10.0 tṛca uttamo bhavati yenaiva prāṇena prayanti tam abhyudyanty ekaviṃśa eva stomo bhavati pratiṣṭhāyai pratitiṣṭhati //
PB, 12, 8, 1.0 janasya gopā ajaniṣṭa jāgṛviḥ ity āgneyam ājyaṃ bhavati //
PB, 12, 8, 5.0 indro dadhīco asthibhir iti dādhīcas tṛco bhavati //
PB, 12, 9, 1.0 pavasva dakṣasādhana iti gāyatrī bhavati siddhyai //
PB, 12, 9, 7.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 12, 9, 8.0 caturṇidhanam ātharvaṇaṃ bhavati catūrātrasya dhṛtyai //
PB, 12, 9, 11.0 nidhanakāmaṃ bhavati //
PB, 12, 9, 13.0 āṣṭādaṃṣṭraṃ bhavati //
PB, 12, 9, 15.0 ābhīśavaṃ bhavaty ahno dhṛtyai //
PB, 12, 9, 18.0 caturṇidhanam āṅgirasaṃ bhavati catūrātrasya dhṛtyai //
PB, 12, 9, 20.0 sattrāsāhīyaṃ bhavati //
PB, 12, 9, 24.1 vṛṣaṇvatyo gāyatrayo bhavanti tad u traiṣṭubhād rūpān na yanti stomaḥ //
PB, 12, 10, 10.0 vairājaṃ sāma bhavati virāṭsu stuvanti vairājā viṣṭambhāḥ samīcīr virājo dadhāty annādyāya //
PB, 12, 10, 17.0 jyotiṣmān brahmavarcasī bhavati ya evaṃ veda //
PB, 12, 10, 20.0 traiśokaṃ brahmasāma bhavati //
PB, 12, 10, 23.0 bhāradvājasya pṛśny achāvākasāma bhavati //
PB, 12, 11, 1.0 pari priyā divaḥ kavir iti parivatyo bhavanty anto vai caturtham ahas tasyaitāḥ paryāptyai //
PB, 12, 11, 8.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 12, 11, 9.0 aurṇāyavaṃ bhavati //
PB, 12, 11, 12.0 svargyaṃ vā etat sāma svargalokaḥ puṇyaloko bhavaty aurṇāyavena tuṣṭuvānaḥ //
PB, 12, 11, 13.0 bṛhatkaṃ bhavati //
PB, 12, 11, 15.0 ātīṣādīyaṃ bhavati //
PB, 12, 11, 18.0 nānadaṃ bhavati //
PB, 12, 11, 21.0 āndhīgavaṃ bhavati //
PB, 12, 11, 23.0 vātsapraṃ bhavati //
PB, 12, 11, 26.0 īnidhanaṃ tathā hy etasyāhno rūpaṃ nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ //
PB, 12, 12, 5.0 saindhukṣitaṃ bhavati //
PB, 12, 12, 7.0 saubharaṃ bhavati bṛhatas tejaḥ //
PB, 12, 12, 9.0 vasiṣṭhasya priyaṃ bhavati //
PB, 12, 13, 1.0 indraśca bṛhacca samabhavatāṃ tam indraṃ bṛhad ekayā tanvātyaricyata tasyā abibhedanayā mābhibhaviṣyatīti so 'bravīt ṣoḍaśī te 'yaṃ yajñakratur astv iti sa ṣoḍaśy abhavat tad asya janma //
PB, 12, 13, 9.0 gaurīvitaṃ bhavati //
PB, 12, 13, 10.0 gaurīvitirvā etacchāktyo brahmaṇo 'tiriktam apaśyat tad gaurīvitam abhavad atiriktaṃ etad atiriktena stuvanti yad gaurīvitena ṣoḍaśinaṃ śvastanavān bhavaty api prajāyā upakᄆptaḥ //
PB, 12, 13, 10.0 gaurīvitirvā etacchāktyo brahmaṇo 'tiriktam apaśyat tad gaurīvitam abhavad atiriktaṃ etad atiriktena stuvanti yad gaurīvitena ṣoḍaśinaṃ śvastanavān bhavaty api prajāyā upakᄆptaḥ //
PB, 12, 13, 14.0 vajro vai ṣoḍaśī vajraḥ śakvaryo vajreṇaivāsmai vajraṃ spṛṇoti vajrī bhavati //
PB, 12, 13, 18.0 virāṭsv annādyakāmaḥ ṣoḍaśinā stuvīta vajro vai ṣoḍaśī vairājam annaṃ vajreṇaivāsmā annaṃ spṛṇoty annādo bhavati //
PB, 12, 13, 23.0 etābhir vā indro vṛtram ahan kṣipraṃ vā etābhiḥ pāpmānaṃ hanti kṣipraṃ vasīyān bhavati //
PB, 12, 13, 24.0 catustriṃśadakṣarāḥ saṃstuto bhavati trayastriṃśad devatāḥ prajāpatiś catustriṃśo devatānāṃ prajāpatim evopayanty ariṣṭyai //
PB, 12, 13, 25.0 hiraṇyaṃ saṃpradāyaṃ ṣoḍaśinā stuvate jyotiṣmān asya ṣoḍaśī bhavati //
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
PB, 12, 13, 28.0 bhavaty ātmanā parāsya bhrātṛvyo bhavati ya evaṃ veda //
PB, 12, 13, 28.0 bhavaty ātmanā parāsya bhrātṛvyo bhavati ya evaṃ veda //
PB, 12, 13, 33.0 jyotiṣmān asya ṣoḍaśī bhavati ya evaṃ veda //
PB, 12, 13, 34.0 ekaviṃśa eva stomo bhavati pratiṣṭhāyai pratitiṣṭhati //
PB, 13, 1, 1.0 govit pavasva vasuviddhiraṇyavid iti pañcamasyāhnaḥ pratipad bhavati //
PB, 13, 1, 6.0 pavamānasya viśvavid ity anurūpo bhavati //
PB, 13, 1, 9.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 1, 10.0 saptarcau bhavataḥ chandasāṃ dhṛtyai //
PB, 13, 1, 11.0 caturṛco bhavati pratiṣṭhāyai //
PB, 13, 1, 12.0 tṛca uttamo bhavati yenaiva prāṇena prayanti tam abhyudyanti //
PB, 13, 1, 13.0 triṇava eva stomo bhavati pratiṣṭhāyai puṣṭyai trivṛd vā eṣa puṣṭaḥ //
PB, 13, 2, 1.0 tava śriyo varṣyasyeva vidyuta ity āgneyam ājyaṃ bhavati //
PB, 13, 3, 1.0 arṣā soma dyumattama iti viṣṇumatyo gāyatryo bhavanti //
PB, 13, 3, 5.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 13, 3, 6.0 yaṇvaṃ bhavati paśavo vai yaṇvaṃ paśūnām avaruddhyai //
PB, 13, 3, 9.0 śākalaṃ bhavati //
PB, 13, 3, 11.0 vārśaṃ bhavati //
PB, 13, 3, 14.0 mānavaṃ bhavati //
PB, 13, 3, 15.0 etena vai manuḥ prajātiṃ bhūmānam agacchat prajāyate bahur bhavati mānavena tuṣṭuvānaḥ //
PB, 13, 3, 16.0 ānūpaṃ bhavati //
PB, 13, 3, 18.0 vāmraṃ bhavati //
PB, 13, 3, 21.0 triṇidhanam āgneyaṃ bhavati pratiṣṭhāyai //
PB, 13, 3, 23.0 śaiśavaṃ bhavati //
PB, 13, 3, 26.0 viṣṇumatyo gāyatryo bhavanti tad u traiṣṭubhād rūpān na yanti stomaḥ //
PB, 13, 4, 3.0 dvyopaśāḥ saṃstutā bhavanti tasmād dvyopaśāḥ paśavaḥ //
PB, 13, 4, 9.0 vidhṛtiḥ pāpavasīyaso bhavati ya evaṃ veda //
PB, 13, 4, 10.0 gāyatram ayanaṃ bhavati brahmavarcasakāmasya svarṇidhanaṃ madhunāmuṣmiṃlloka upatiṣṭhate traiṣṭubham ayanaṃ bhavaty ojaskāmasyāthakāraṇidhanam ājyenāmuṣmiṃlloka upatiṣṭhate jāgatam ayanaṃ bhavati paśukāmasyeḍānidhanaṃ payasāmuṣmiṃlloka upatiṣṭhate //
PB, 13, 4, 10.0 gāyatram ayanaṃ bhavati brahmavarcasakāmasya svarṇidhanaṃ madhunāmuṣmiṃlloka upatiṣṭhate traiṣṭubham ayanaṃ bhavaty ojaskāmasyāthakāraṇidhanam ājyenāmuṣmiṃlloka upatiṣṭhate jāgatam ayanaṃ bhavati paśukāmasyeḍānidhanaṃ payasāmuṣmiṃlloka upatiṣṭhate //
PB, 13, 4, 10.0 gāyatram ayanaṃ bhavati brahmavarcasakāmasya svarṇidhanaṃ madhunāmuṣmiṃlloka upatiṣṭhate traiṣṭubham ayanaṃ bhavaty ojaskāmasyāthakāraṇidhanam ājyenāmuṣmiṃlloka upatiṣṭhate jāgatam ayanaṃ bhavati paśukāmasyeḍānidhanaṃ payasāmuṣmiṃlloka upatiṣṭhate //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 5, 1.0 asāvy aṃśur madāyeti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 13, 5, 4.0 pavasva vājasātaya iti vaiṣṇavyo 'nuṣṭubho bhavanti //
PB, 13, 5, 8.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 13, 5, 9.0 saṃtani bhavati pañcamasyāhnas santatyai //
PB, 13, 5, 11.0 cyāvanaṃ bhavati //
PB, 13, 5, 12.0 prajātir vai cyāvanaṃ prajāyate bahur bhavati cyāvanena tuṣṭuvānaḥ //
PB, 13, 5, 14.0 krośaṃ bhavati //
PB, 13, 5, 16.0 gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam //
PB, 13, 5, 17.0 ṛṣabhaḥ śākvaro bhavati //
PB, 13, 5, 19.0 pārthaṃ bhavati //
PB, 13, 5, 21.0 aṣṭeḍaḥ padastobho bhavati //
PB, 13, 5, 25.0 dvādaśanidhano bhavati pratiṣṭhāyai //
PB, 13, 5, 26.0 dāśaspatyaṃ bhavati //
PB, 13, 5, 28.0 nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ //
PB, 13, 6, 3.0 indrāya sāma gāyateti pūrṇāḥ kakubhas tenānaśanāyuko bhavati //
PB, 13, 6, 6.0 saṃjayaṃ bhavati //
PB, 13, 6, 8.0 saumitraṃ bhavati //
PB, 13, 6, 11.0 mahāvaiśvāmitraṃ bhavati //
PB, 13, 6, 14.0 trīḍaṃ bhavati trirātrasya dhṛtyai //
PB, 13, 6, 16.0 triṇava eva stomo bhavati pratiṣṭhāyai puṣṭyai trivṛd vā eṣa puṣṭaḥ //
PB, 13, 7, 1.0 jyotir yajñasya pavate madhu priyam iti ṣaṣṭhasyāhnaḥ pratipad bhavati //
PB, 13, 7, 2.0 jyotir vai gāyatrī chandasāṃ jyotiḥ revatī sāmnāṃ jyotis trayastriṃśaḥ stomānāṃ jyotir eva tat samyak saṃdadhāty api ha putrasya putro jyotiṣmān bhavati //
PB, 13, 7, 5.0 asṛkṣata pra vājina ity anurūpo bhavati //
PB, 13, 7, 7.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 7, 8.0 daśarcau bhavato daśākṣarā virāṭ vairājam annam annādyasyāvaruddhyai //
PB, 13, 7, 9.0 uttaro daśarco bhavati sodarka indriyasya vīryasya rasasyānatikṣārāya //
PB, 13, 7, 11.0 caturṛco bhavati pratiṣṭhāyai //
PB, 13, 7, 12.0 dhvasre vai puruṣantī tarantapurumīḍhābhyāṃ vaidadaśvibhyāṃ sahasrāṇy aditsatāṃ tāv aikṣetāṃ kathaṃ nāv idam āttam apratigṛhītaṃ syād iti tau praty etāṃ dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe tarat sa mandī dhāvatīti tato vai tat tayor āttam apratigṛhītam abhavat //
PB, 13, 7, 13.0 āttam asyāpratigṛhītaṃ bhavati ya evaṃ veda //
PB, 13, 7, 14.0 vinārāśaṃso bhavaty ubhayasyānnādyasyāvaruddhyai mānuṣasya ca daivasya ca //
PB, 13, 7, 15.0 tṛca uttamo bhavati yenaiva prāṇena prayanti tam abhyudyanti //
PB, 13, 7, 16.0 trayastriṃśa eva stomo bhavati pratiṣṭhāyai devatāsu vā eṣa pratiṣṭhitaḥ //
PB, 13, 8, 1.0 imaṃ stomam arhate jātavedasa ity āgneyam ājyaṃ bhavati sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 13, 9, 1.0 indrāyendo marutvata iti marutvatyo gāyatryo bhavanti //
PB, 13, 9, 7.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 13, 9, 8.0 iṣovṛdhīyaṃ bhavati //
PB, 13, 9, 10.0 krauñcaṃ bhavati //
PB, 13, 9, 12.0 vājadāvaryo bhavanti //
PB, 13, 9, 14.0 revatyo bhavanti pratiṣṭhāyai //
PB, 13, 9, 16.0 āpo vai revatyas tā yat pṛṣṭhaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra vā āpo vivartante tad oṣadhayo jāyante 'tha yatrāvatiṣṭhante nirmṛtukās tatra bhavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate //
PB, 13, 9, 18.0 aukṣṇorandhre bhavataḥ //
PB, 13, 9, 20.0 vājajid bhavati sarvasyāptyai sarvasya jityai sarvaṃ vā ete vājaṃ jayanti ye ṣaṣṭham ahar āgacchanti //
PB, 13, 9, 22.0 varuṇasāma bhavati //
PB, 13, 9, 24.0 aṅgirasāṃ goṣṭho bhavati //
PB, 13, 9, 26.0 ihavad vāmadevyaṃ bhavati //
PB, 13, 9, 29.0 marutvatyo gāyatryo bhavanti tad u traiṣṭubhād rūpān na yanti stomaḥ //
PB, 13, 10, 4.0 revatīṣu vāravantīyaṃ pṛṣṭhaṃ bhavati //
PB, 13, 10, 7.0 revān bhavati ya evaṃ veda //
PB, 13, 10, 10.0 ṛṣabho raivato bhavati //
PB, 13, 10, 12.0 śyeno bhavati //
PB, 13, 10, 15.0 brahmavādino vadanti yad bṛhadāyatanāni pṛṣṭhāny athaite dve gāyatryau dve jagatyau kva tarhi bṛhatyo bhavantīti //
PB, 13, 10, 16.0 ye dve jagatyoḥ pade te gāyatryā upasaṃpadyete tat sarvā bṛhatyo bhavanty āyatane pṛṣṭhāni yātayatyāyatanavān bhavati //
PB, 13, 10, 16.0 ye dve jagatyoḥ pade te gāyatryā upasaṃpadyete tat sarvā bṛhatyo bhavanty āyatane pṛṣṭhāni yātayatyāyatanavān bhavati //
PB, 13, 11, 1.0 parisvāno giriṣṭhā iti parivatyo gāyatryo bhavanti sarvasya paryāptyai //
PB, 13, 11, 5.0 yad etau vālakhilyau tṛcau bhavato 'hnor eva vyatiṣaṅgāyāvyavasraṃsāya santatyai //
PB, 13, 11, 6.0 somāḥ pavanta indava ity anuṣṭubho nibhasado bhavanti pratiṣṭhāyai //
PB, 13, 11, 8.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 13, 11, 9.0 vaidanvatāni bhavanti //
PB, 13, 11, 11.0 bharadvājasya loma bhavati paśavo vai loma paśūnām avaruddhyai //
PB, 13, 11, 13.0 kārṇaśravasaṃ bhavati śṛṇvanti tuṣṭuvānam //
PB, 13, 11, 14.0 karṇaśravā vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 13, 11, 15.0 gaurīvitaṃ bhavati gaurīvitasya brāhmaṇam //
PB, 13, 11, 16.0 madhuścyunnidhanaṃ bhavati //
PB, 13, 11, 19.0 krauñce bhavataḥ //
PB, 13, 11, 21.0 śnauṣṭaṃ bhavati //
PB, 13, 11, 24.0 nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ //
PB, 13, 12, 4.0 gūrdo bhavati //
PB, 13, 12, 6.0 gotamasya bhadraṃ bhavati //
PB, 13, 12, 9.0 udvaṃśaputro bhavati //
PB, 13, 12, 16.0 trayastriṃśa eva stomo bhavati pratiṣṭhāyai devatāsu vā eṣa pratiṣṭhitaḥ //
PB, 14, 1, 5.0 triṣṭup pratipad bhavati //
PB, 14, 1, 7.0 stotrīyas tṛco bhavati prāṇāpānānām avaruddhyai //
PB, 14, 1, 8.0 harivatyo bhavanti chandomānām ayātayāmatāyai //
PB, 14, 1, 9.0 dvādaśarcau bhavataḥ //
PB, 14, 1, 11.0 caturviṃśatir bhavanti caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsaram eva tatpūrvasmai ṣaḍahāya pratyudyacchati savīvadhatāyai //
PB, 14, 1, 12.0 dṛta aindrota iti hovācābhipratārī kākṣasenir ye mahāvṛkṣasyāgraṃ gacchanti kva te tato bhavanti pra rājan pakṣiṇaḥ patanty avāpakṣāḥ padyante //
PB, 14, 1, 14.0 caturviṃśa eva stomo bhavati tejase brahmavarcasāya //
PB, 14, 2, 1.0 mūrdhānaṃ divo aratim pṛthivyā ity āgneyam ājyaṃ bhavati //
PB, 14, 3, 1.0 vṛṣā pavasva dhārayeti gāyatrī bhavatyahno dhṛtyai //
PB, 14, 3, 4.0 pro ayāsīd indur indrasya niṣkṛtam iti pravatyo bhavanti praṇinīṣeṇyam iva hyetad ahaḥ //
PB, 14, 3, 6.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 14, 3, 7.0 saṃtani bhavati saptamasyāhnaḥ santatyai //
PB, 14, 3, 9.0 sauparṇaṃ bhavati svargasya lokasya samaṣṭyai //
PB, 14, 3, 11.0 rohitakūlīyaṃ bhavaty ājijityāyai //
PB, 14, 3, 15.0 kaṇvarathantaraṃ bhavati //
PB, 14, 3, 17.0 jāmi dvādaśāhasyāstīti ha smāhogradevo rājanir bārhataṃ ṣaṣṭham ahar bārhataṃ saptamaṃ yat kaṇvarathantaraṃ bhavati tenājāmi //
PB, 14, 3, 18.0 gauṅgavaṃ bhavati //
PB, 14, 3, 19.0 agnir akāmayatānnādaḥ syām iti sa tapo 'tapyata sa etad gauṅgavam apaśyat tenānnādo 'bhavad yad annaṃ vitvā agardad yad agaṅgūyat tad gauṅgavasya gauṅgavatvam annādyasyāvaruddhyai gauṅgavaṃ kriyate //
PB, 14, 3, 20.0 yat sāma devatāḥ praśaṃsati tena yajamānāḥ satyāśiṣaḥ satyāśiṣo 'sāmeti vai sattram āsate satyāśiṣa eva bhavanti //
PB, 14, 3, 21.0 āyāsyaṃ bhavati tiraścīnanidhanaṃ pratiṣṭhāyai //
PB, 14, 3, 22.0 ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annam āśnāt sa vyabhraṃśata sa etāny āyāsyāny apaśyat tair ātmānaṃ samaśrīṇād vibhraṣṭam iva vai saptamam ahar yad etat sāma bhavaty ahar eva tena saṃśrīṇāti //
PB, 14, 3, 23.0 pravadbhargavaṃ bhavati //
PB, 14, 3, 25.0 nidhanāntāḥ pavamānā bhavantyahno dhṛtyai stomaḥ //
PB, 14, 4, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etā abhyārambheṇa jagatyo bhavanty ahna eva pratyuttambhāya //
PB, 14, 4, 4.0 abhinidhanaṃ kāṇvaṃ bhavati //
PB, 14, 4, 6.0 vaikhānasaṃ bhavati //
PB, 14, 4, 7.0 vaikhānasā vā ṛṣaya indrasya priyā āsaṃs tān rahasyur devamalimluḍ munimaraṇe 'mārayat taṃ devā abruvan kva tarṣayo 'bhūvann iti tān praiṣam aicchat tān nāvindat sa imān lokān ekadhāreṇāpunāt tān munimaraṇe 'vindat tān etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vaikhānasaṃ kāmam evaitenāvarunddhe stomaḥ //
PB, 14, 5, 1.0 yas te mado vareṇya iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 14, 5, 3.0 apabhraṃśa iva vā eṣa yat jyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etā abhyārambheṇa triṣṭubho bhavanty ahna eva pratyuttambhāya //
PB, 14, 5, 4.0 sakhāya āniṣīdateti vālakhilyā vālakhilyāv etau tṛcau ṣaṣṭhe cāhani saptame ca yad etau vālakhilyau tṛcau bhavato 'hnor eva vyatiṣaṅgāyāvyavasraṃsāya santatyai //
PB, 14, 5, 11.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 14, 5, 12.0 dakṣaṇidhanaṃ bhavati //
PB, 14, 5, 13.0 prajāpatiḥ prajā asṛjata tā asmāt sṛṣṭā abalā ivācchadayaṃs tāsv etena sāmnā dakṣāyety ojo vīryam adadhād yad etat sāma bhavaty oja eva vīryam ātman dhatte //
PB, 14, 5, 14.0 śārkaraṃ bhavati //
PB, 14, 5, 16.0 plavo bhavati //
PB, 14, 5, 17.0 samudraṃ vā ete prasnāntīty āhur ye dvādaśāham upayantīti yo vā aplavaḥ samudraṃ prasnāti na sa tata udeti yat plavo bhavati svargasya lokasya samaṣṭyai //
PB, 14, 5, 19.0 ekādaśākṣaraṇidhano bhavaty ekādaśākṣarā triṣṭub ojovīryaṃ triṣṭub ojasy eva vīrye pratitiṣṭhati //
PB, 14, 5, 20.0 gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam //
PB, 14, 5, 21.0 kārtayaśaṃ bhavati //
PB, 14, 5, 24.0 sauhaviṣaṃ bhavati //
PB, 14, 5, 27.0 jarābodhīyaṃ bhavaty annādyasyāvaruddhyai //
PB, 14, 5, 29.0 annādo bhavati ya evaṃ veda //
PB, 14, 5, 31.0 iḍāntāḥ pāvamānā bhavanti paśavo vā iḍāḥ paśavaś chandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ //
PB, 14, 6, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etāḥ pūrṇāḥ kakubho bhavanty anapabhraṃśāya //
PB, 14, 6, 5.0 vātsaṃ bhavati //
PB, 14, 6, 7.0 sauśravasaṃ bhavati //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 9.0 vīṅkaṃ bhavati //
PB, 14, 6, 11.0 caturviṃśa eva stomo bhavati tejase brahmavarcasāya //
PB, 14, 7, 1.0 śiśuṃ jajñānaṃ haryataṃ mṛjantīty aṣṭamasyāhnaḥ pratipad bhavati //
PB, 14, 7, 3.0 stotrīyas tṛco bhavati prāṇāpānānām avaruddhyai //
PB, 14, 7, 4.0 harivatyo bhavanti chandomānām ayātayāmatāyai //
PB, 14, 7, 5.0 navarcā bhavanti //
PB, 14, 7, 6.0 pañcarco bhavati pañcapadā paṅktiḥ pāṅktam annam annādyasyāvaruddhyai //
PB, 14, 7, 7.0 vāṇavān bhavaty anto vai vāṇo 'nta etad aṣṭamam ahnām anta eva tad antena stuvate pratiṣṭhāyai //
PB, 14, 7, 8.0 trayas tṛcā bhavanti prāṇāpānānāṃ santatyai //
PB, 14, 7, 9.0 catuścatvāriṃśa eva stomo bhavatyojasyeva tadvīrye pratitiṣṭhatyojovīryaṃ triṣṭup //
PB, 14, 8, 1.0 agniṃ vo devam agnibhiḥ sajoṣā ity āgneyam ājyaṃ bhavati //
PB, 14, 9, 1.0 adhvaryo adribhiḥ sutam iti gāyatrī bhavaty ahno dhṛtyai //
PB, 14, 9, 6.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 14, 9, 7.0 vairūpaṃ bhavati //
PB, 14, 9, 9.0 āśu bhārgavaṃ bhavati //
PB, 14, 9, 11.0 mārgīyavaṃ bhavati //
PB, 14, 9, 13.0 saumitraṃ bhavati //
PB, 14, 9, 15.0 aiṭataṃ bhavati //
PB, 14, 9, 17.0 sākamaśvaṃ bhavati yad eva sākamaśvasya brāhmaṇam //
PB, 14, 9, 19.0 vilambasauparṇaṃ bhavati //
PB, 14, 9, 20.0 ātmā vā eṣa sauparṇānāṃ yad aṣṭame 'hani pakṣāv etāv abhito bhavato ye saptamanavamayor vīva vā antarātmā pakṣau lambate yadantarātmā pakṣau vilambate tasmād vilambasauparṇam //
PB, 14, 9, 22.0 dvihiṃkāraṃ vāmadevyaṃ bhavatyannādyasyāvaruddhyai //
PB, 14, 9, 25.0 gāyatrapārśvaṃ bhavati //
PB, 14, 9, 28.0 pauruhanmanaṃ bhavati //
PB, 14, 9, 30.0 abhyāghātyaṃ bhavaty abhyāghātyasāmāno hi chandomāḥ //
PB, 14, 9, 31.0 dvaigataṃ bhavati //
PB, 14, 9, 33.0 hārāyaṇaṃ bhavati //
PB, 14, 9, 34.0 indras tejaskāmo haraskāmas tapo 'tapyata sa etaddhārāyaṇam apaśyat tena tejo haro 'vārunddha tejasvī harasvī bhavati hārāyaṇena tuṣṭuvānaḥ //
PB, 14, 9, 35.0 achidraṃ bhavati //
PB, 14, 9, 37.0 bārhadukthaṃ bhavati //
PB, 14, 9, 39.0 udvad bhārgavaṃ bhavati //
PB, 14, 9, 41.0 nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ //
PB, 14, 10, 2.0 apabhraṃśa iva vā eṣa yas saptame 'hani satobṛhatyo bhavanti nāṣṭame tasmād aṣṭame kāryā anapabhraṃśāya //
PB, 14, 11, 1.0 pavasva deva āyuṣag indraṃ gacchatu te mada iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 14, 11, 3.0 prāṇā śiśur mahīnām iti prāṇavatyo bhavanti prāṇān eva tad yajamāne dadhāti //
PB, 14, 11, 7.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 14, 11, 8.0 svāśirām arko bhavati //
PB, 14, 11, 10.0 surūpaṃ bhavati //
PB, 14, 11, 12.0 bhāsaṃ bhavati bhāti tuṣṭuvānaḥ //
PB, 14, 11, 14.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat sa na vyarocata tasyātrir bhāsena tamo 'pāhan sa vyarocata yad vai tadbhā abhavat tad bhāsasya bhāsatvam //
PB, 14, 11, 16.0 kākṣīvataṃ bhavati //
PB, 14, 11, 17.0 kakṣīvān vā etenauśijaḥ prajātiṃ bhūmānam agacchat prajāyate bahur bhavati kākṣīvatena tuṣṭuvānaḥ //
PB, 14, 11, 18.0 āsitaṃ bhavati //
PB, 14, 11, 20.0 aiṣiraṃ bhavati prajātirvā aiṣirāṇi prajāyate bahurbhavatyaiṣireṇa tuṣṭuvānaḥ //
PB, 14, 11, 20.0 aiṣiraṃ bhavati prajātirvā aiṣirāṇi prajāyate bahurbhavatyaiṣireṇa tuṣṭuvānaḥ //
PB, 14, 11, 21.0 traitaṃ bhavati pratiṣṭhāyai //
PB, 14, 11, 24.0 gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam //
PB, 14, 11, 25.0 kautsaṃ bhavati //
PB, 14, 11, 27.0 śuddhāśuddhīyaṃ bhavati //
PB, 14, 11, 29.0 krauñcaṃ bhavati yad eva krauñcasya brāhmaṇaṃ yat dvitīye 'hani //
PB, 14, 11, 30.0 rayiṣṭhaṃ bhavati //
PB, 14, 11, 32.0 audalaṃ bhavati //
PB, 14, 11, 33.0 udalo vā etena vaiśvāmitraḥ prajātiṃ bhūmānam agacchat prajāyate bahur bhavatyaudalena tuṣṭuvānaḥ //
PB, 14, 11, 35.0 viśoviśīyaṃ bhavati //
PB, 14, 11, 36.0 agnir akāmayata viśo viśo 'tithis syāṃ viśo viśa ātithyam aśnuvīyeti sa tapo 'tapyata sa etad viśoviśīyam apaśyat tena viśo viśo 'tithir abhavat viśo viśa ātithyam āśnuta viśo viśo 'tithir bhavati viśo viśa ātithyam aśnute viśoviśīyena tuṣṭuvānaḥ //
PB, 14, 11, 36.0 agnir akāmayata viśo viśo 'tithis syāṃ viśo viśa ātithyam aśnuvīyeti sa tapo 'tapyata sa etad viśoviśīyam apaśyat tena viśo viśo 'tithir abhavat viśo viśa ātithyam āśnuta viśo viśo 'tithir bhavati viśo viśa ātithyam aśnute viśoviśīyena tuṣṭuvānaḥ //
PB, 14, 11, 38.0 iḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaśchandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ //
PB, 14, 12, 4.0 auśanaṃ bhavati //
PB, 14, 12, 6.0 sāṃvartaṃ bhavati //
PB, 14, 12, 8.0 mārutaṃ bhavati //
PB, 14, 12, 9.0 māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bhūyiṣṭhā bhūyiṣṭhā asāmeti vai sattram āsate bhūyiṣṭhā eva bhavantyṛtumanti pūrvāṇyahāny anṛtavaḥ chandomā yad etat sāma bhavati tenaitāny ahāny ṛtumanti bhavanti //
PB, 14, 12, 9.0 māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bhūyiṣṭhā bhūyiṣṭhā asāmeti vai sattram āsate bhūyiṣṭhā eva bhavantyṛtumanti pūrvāṇyahāny anṛtavaḥ chandomā yad etat sāma bhavati tenaitāny ahāny ṛtumanti bhavanti //
PB, 14, 12, 9.0 māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bhūyiṣṭhā bhūyiṣṭhā asāmeti vai sattram āsate bhūyiṣṭhā eva bhavantyṛtumanti pūrvāṇyahāny anṛtavaḥ chandomā yad etat sāma bhavati tenaitāny ahāny ṛtumanti bhavanti //
PB, 14, 12, 10.0 catuścatvāriṃśa eva stomo bhavatyojasyeva tad vīrye pratitiṣṭhaty ojo vīryaṃ triṣṭup //
PB, 15, 1, 1.0 akrān samudraḥ parame vidharmann iti navamasyāhnaḥ pratipad bhavati //
PB, 15, 1, 3.0 matsi vāyum iṣṭaye rādhase na iti vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇati tad eva tad avayajati //
PB, 15, 1, 4.0 stotrīyas tṛco bhavati prāṇāpānānām avaruddhyai //
PB, 15, 1, 5.0 daśarco bhavati daśākṣarā virāṭ vairājam annam annādyasyāvaruddhyai //
PB, 15, 1, 6.0 saprabhṛtayo bhavantīndriyasya vīryasya rasasyānaticārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 15, 1, 7.0 aṣṭarco bhavati //
PB, 15, 1, 9.0 ṣaḍṛcā bhavanty ṛtūnāṃ dhṛtyai //
PB, 15, 1, 10.0 catvāraḥ ṣaḍṛcā bhavanti caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati //
PB, 15, 1, 11.0 savān uttamaḥ ṣaḍṛco bhavaty ubhayasya parokṣapratyakṣasyāvaruddhyai //
PB, 15, 1, 12.0 tṛca uttamo bhavati yenaiva prāṇena prayanti tam abhyudyanti //
PB, 15, 1, 13.0 aṣṭācatvāriṃśa eva stomo bhavati pratiṣṭhāyai prajātyai //
PB, 15, 2, 1.0 aganma mahā namasā yaviṣṭham ity āgneyam ājyaṃ bhavati //
PB, 15, 2, 4.0 tvaṃ varuṇa uta mitro agna iti vāruṇyeṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇati tad eva tad avayajati //
PB, 15, 3, 1.0 pavamānasya jighnato hareś candrā asṛkṣateti harivatyo gāyatryo bhavanti chandomānām ayātayāmatāyai //
PB, 15, 3, 3.0 parīto ṣiñcatā sutam iti parivatyo bhavanty anto vai navamam ahas tasyaitāḥ paryāptyai //
PB, 15, 3, 5.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 15, 3, 6.0 bharadvājasyādārasṛd bhavati //
PB, 15, 3, 8.0 surūpaṃ bhavati yad eva surūpasya brāhmaṇam //
PB, 15, 3, 9.0 hariśrīnidhanaṃ bhavati //
PB, 15, 3, 11.0 saindhukṣitaṃ bhavati yad eva saindhukṣitasya brāhmaṇam //
PB, 15, 3, 12.0 gatanidhanaṃ bābhravaṃ bhavati gatyai //
PB, 15, 3, 14.0 iḍānāṃ saṃkṣāro bhavati //
PB, 15, 3, 16.0 ṛṣabhaḥ pāvamāno bhavati //
PB, 15, 3, 18.0 pṛṣṭhaṃ bhavati //
PB, 15, 3, 20.0 kaulmalabarhiṣaṃ bhavati //
PB, 15, 3, 21.0 kulmalabarhir vā etena svargaṃ lokam apaśyat prajātiṃ bhūmānam agacchat prajāyate bahur bhavati kaulmalabarhiṣeṇa tuṣṭuvānaḥ //
PB, 15, 3, 22.0 arkapuṣpaṃ bhavati //
PB, 15, 3, 24.0 dairghyaśravasaṃ bhavati //
PB, 15, 3, 26.0 vaiyaśvaṃ bhavati yad eva vaiyaśvasya brāhmaṇam //
PB, 15, 3, 28.0 devasthānaṃ bhavati pratiṣṭhāyai saṃskṛti bhavati saṃskṛtyai //
PB, 15, 3, 28.0 devasthānaṃ bhavati pratiṣṭhāyai saṃskṛti bhavati saṃskṛtyai //
PB, 15, 3, 31.0 kṣatrasyevāsya prakāśo bhavati pratitiṣṭhati ya evaṃ veda //
PB, 15, 3, 32.0 bhargo bhargeṇa tuṣṭuvāno bhavati yaśo yaśasā //
PB, 15, 3, 33.0 vāsiṣṭhaṃ bhavati yad eva vāsiṣṭhasya brāhmaṇam //
PB, 15, 3, 34.0 dīrghatamaso 'rko bhavaty annaṃ vā arko 'nnādyasyāvaruddhyai //
PB, 15, 3, 35.0 sāmarājaṃ bhavati sāmrājyam ādhipatyaṃ gacchati sāmarājñā tuṣṭuvānaḥ //
PB, 15, 3, 37.0 nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ //
PB, 15, 4, 1.0 śrāyanta iva sūryam iti sūryavatyo bhavanti //
PB, 15, 4, 5.0 samantaṃ bhavati //
PB, 15, 5, 1.0 tvaṃ somāsi dhārayur iti gāyatrī bhavaty ahno dhṛtyai tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 4.0 parityaṃ haryataṃ harim iti parivatyo bhavantyanto vai navamam ahas tasyaitāḥ paryāptyai //
PB, 15, 5, 7.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 15, 5, 8.0 āśvasūktaṃ bhavati //
PB, 15, 5, 10.0 śāmmadaṃ bhavati //
PB, 15, 5, 12.0 dāvasunidhanaṃ bhavati //
PB, 15, 5, 14.0 dāvasur vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjat yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 15, 5, 15.0 pratīcīneḍaṃ kāśītaṃ bhavati //
PB, 15, 5, 17.0 hāviṣkṛtaṃ bhavati pratiṣṭhāyai kṛtānuvāda eva saḥ //
PB, 15, 5, 18.0 sauparṇaṃ bhavati yad eva sauparṇasya brāhmaṇam //
PB, 15, 5, 19.0 vaiśvamanasaṃ bhavati //
PB, 15, 5, 21.0 gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam //
PB, 15, 5, 22.0 nihavo bhavaty annādyasyāvaruddhyai //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 25.0 yadvāhiṣṭhīyaṃ bhavati //
PB, 15, 5, 26.0 brahmayaśasaṃ vā etāni sāmāny ṛcā śrotrīyāṇi brahmayaśasī bhavati yadvāhiṣṭhīyena tuṣṭuvānaḥ //
PB, 15, 5, 27.0 āsitaṃ bhavati yad evāsitasya brāhmaṇam //
PB, 15, 5, 28.0 sādhraṃ bhavati siddhyai //
PB, 15, 5, 29.0 ākūpāraṃ bhavati //
PB, 15, 5, 31.0 vidharma bhavati dharmasya vidhṛtyai //
PB, 15, 5, 33.0 śrudhyaṃ bhavati //
PB, 15, 5, 35.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnā śrūdhiyā ehiyety anvahvayat ta enam upāvartanta yad etat sāma bhavati paśūnām upāvṛttyai //
PB, 15, 5, 37.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyantīḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaśchandomāḥ paśuṣveva tat paśūn dadhāti stomaḥ //
PB, 15, 6, 2.0 aidhmavāhaṃ bhavati //
PB, 15, 6, 4.0 traikakubhaṃ bhavati //
PB, 15, 6, 6.0 udvaṃśīyaṃ bhavati yad evodvaṃśīyasya brāhmaṇam //
PB, 15, 6, 7.0 aṣṭācatvāriṃśaṃ eva stomo bhavati pratiṣṭhāyai prajātyai //
PB, 15, 7, 6.0 abhi vā ete devān ārohantīty āhur ye daśabhir aharbhiḥ stuvata iti pañcānām ahnām anurūpaiḥ pratyavayanti yathābhyāruhya pratyavarohet tathā tan navarco bhavati yā evāmūḥ prayacchan yā avadadhāti tā etā udasyati //
PB, 15, 7, 7.0 vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇāti tad eva tad avayajaty ādityaiṣā bhavatīyaṃ vā aditir asyām eva pratitiṣṭhati //
PB, 15, 7, 7.0 vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇāti tad eva tad avayajaty ādityaiṣā bhavatīyaṃ vā aditir asyām eva pratitiṣṭhati //
PB, 15, 7, 8.0 caturviṃśa eva stomo bhavati tejase brahmavarcasāya //
PB, 15, 8, 1.0 suṣamiddho na āvahety āpriya ājyāni bhavanti //
PB, 15, 8, 2.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etāny āpriya ājyāny apaśyat tair ātmānam āprīṇāt dugdha iva vā eṣa riricāno yo daśabhir aharbhis tuṣṭuvāno yad etāny āpriya ājyāni bhavanty ātmānam evaitair āprīṇāti //
PB, 15, 9, 1.0 uccā te jātam andhasa ity udvatyo gāyatryo bhavanty utthānasya rūpam //
PB, 15, 9, 3.0 ā jāgṛvir vipra ṛtaṃ matīnām iti yad āpte pravatīḥ kuryur atipadyeran yad āvatyo bhavanty anatipādāya //
PB, 15, 9, 4.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 15, 9, 5.0 āmahīyavaṃ bhavati kᄆptiś cānnādyaṃ ca kᄆptiṃ caivaitenānnādyaṃ cābhyuttiṣṭhanti //
PB, 15, 9, 6.0 ājigaṃ bhavaty ājijityāyai //
PB, 15, 9, 8.0 ābhīkaṃ bhavaty abhikrāntyai //
PB, 15, 9, 10.0 utsedho bhavati //
PB, 15, 9, 16.0 gaurīvitaṃ bhavati //
PB, 15, 9, 17.0 etad vai yajñasya śvastanaṃ yad gaurīvitam etadāyatano yajamāno yan madhyandino yad gaurīvitaṃ madhyandine bhavati śvastanam eva tad yajamāna ātman dhatte stomaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 2, 8.0 tvaṃ no 'gne sa tvaṃ no 'gna imaṃ me varuṇa tat tvā yāmi ye te śatam ayāś cāgna ud uttamaṃ bhavataṃ na ityaṣṭau purastāt //
PārGS, 1, 3, 1.0 ṣaḍ arghyā bhavantyācārya ṛtvig vaivāhyo rājā priyaḥ snātaka iti //
PārGS, 1, 4, 12.1 athaināṃ vāsaḥ paridhāpayati jarāṃ gaccha paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā /
PārGS, 1, 4, 16.3 vīrasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade /
PārGS, 1, 5, 9.3 tasmai viśaḥ samanamanta sarvāḥ sa ugraḥ sa ihavyo babhūva svāheti //
PārGS, 1, 7, 1.1 athainām aśmānam ārohayaty uttarato 'gner dakṣiṇapādena ārohemam aśmānam aśmeva tvaṃ sthirā bhava /
PārGS, 1, 8, 1.1 athainām udīcīṃ saptapadāni prakrāmayati ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri māyobhavāya pañca paśubhyaḥ ṣaḍ ṛtubhyaḥ sakhe saptapadā bhava sā mām anuvratā bhava //
PārGS, 1, 8, 1.1 athainām udīcīṃ saptapadāni prakrāmayati ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri māyobhavāya pañca paśubhyaḥ ṣaḍ ṛtubhyaḥ sakhe saptapadā bhava sā mām anuvratā bhava //
PārGS, 1, 8, 3.1 niṣkramaṇaprabhṛty udakumbhaṃ skandhe kṛtvā dakṣiṇato 'gner vāgyataḥ sthito bhavati //
PārGS, 1, 11, 6.1 tasmād evaṃvicchrotriyasya dāreṇa nopahāsam icched uta hy evaṃvitparo bhavati //
PārGS, 1, 15, 6.2 ayam ūrjāvato vṛkṣa urjīva phalinī bhaveti //
PārGS, 1, 15, 8.3 avimuktacakra āsīraṃstīre tubhyamasāviti yāṃ nadīm upāvasitā bhavati tasyā nāma gṛhṇāti //
PārGS, 1, 16, 17.1 sa yasmin deśe jāto bhavati tam abhimantrayate veda te bhūmi hṛdayaṃ divi candramasi śritam /
PārGS, 1, 16, 18.1 athainam abhimṛśaty aśmā bhava paraśur bhava hiraṇyam asrutaṃ bhava /
PārGS, 1, 16, 18.1 athainam abhimṛśaty aśmā bhava paraśur bhava hiraṇyam asrutaṃ bhava /
PārGS, 1, 16, 18.1 athainam abhimṛśaty aśmā bhava paraśur bhava hiraṇyam asrutaṃ bhava /
PārGS, 1, 16, 19.2 sā tvaṃ vīravatī bhava yāsmān vīravato 'karaditi //
PārGS, 2, 2, 9.1 yuvā suvāsāḥ parivīta āgāt sa u śreyānbhavati jāyamānaḥ /
PārGS, 2, 4, 2.0 pāṇināgniṃ parisamūhati agne suśravaḥ suśravasaṃ mā kuru yathā tvam agne suśravaḥ suśravā asyevaṃ māṃ suśravaḥ sauśravasaṃ kuru yathā tvamagne devānāṃ yajñasya nidhipā asyevamahaṃ manuṣyāṇāṃ vedasya nidhipo bhūyāsamiti //
PārGS, 2, 4, 3.2 yathā tvamagne samidhā samidhyasa evam ahamāyuṣā medhayā varcasā prajayā paśubhirbrahmavarcasena samindhe jīvaputro mamācāryo medhāvyaham asāny anirākāriṣṇur yaśasvī tejasvī brahmavarcasyannādo bhūyāsaṃ svāheti //
PārGS, 2, 5, 30.0 sa evaṃ vartamāno 'mutrādya vasatyamutrādya vasatīti tasya snātakasya kīrtirbhavati //
PārGS, 2, 5, 31.0 trayaḥ snātakā bhavanti vidyāsnātako vratasnātako vidyāvratasnātaka iti //
PārGS, 2, 5, 35.0 ā ṣoḍaśādvarṣādbrāhmaṇasya nātītaḥ kālo bhavati //
PārGS, 2, 5, 38.0 ata ūrdhvaṃ patitasāvitrīkā bhavanti //
PārGS, 2, 5, 42.0 teṣāṃ saṃskārepsur vrātyastomeneṣṭvā kāmam adhīyīran vyavahāryā bhavantīti vacanāt //
PārGS, 2, 6, 19.2 sucakṣā ahamakṣībhyāṃ bhūyāsaṃ suvarcā mukhena /
PārGS, 2, 6, 19.3 suśrut karṇābhyāṃ bhūyāsamiti //
PārGS, 2, 6, 26.0 alaṅkaraṇamasi bhūyo 'laṅkaraṇaṃ bhūyāditi karṇaveṣṭakau //
PārGS, 2, 10, 15.0 śaṃ no bhavantv ity akṣatadhānā akhādantaḥ prāśnīyuḥ //
PārGS, 2, 17, 9.5 yasyā bhāve vaidikalaukikānāṃ bhūtirbhavati karmaṇām /
PārGS, 2, 17, 9.6 indrapatnīmupahvaye sītāṃ sā me tvanapāyinī bhūyāt karmaṇi karmaṇi svāhā /
PārGS, 2, 17, 9.8 khalamālinīm urvarām asmin karmaṇyupahvaye dhruvāṃ sā me tvanapāyinī bhūyātsvāheti //
PārGS, 3, 2, 13.0 syonā pṛthivi no bhaveti dakṣiṇapārśvaiḥ prākśirasaḥ saṃviśanti //
PārGS, 3, 3, 5.7 tena dasyūn vyasahanta devā hantāsurāṇām abhavacchacībhiḥ svāhā /
PārGS, 3, 3, 5.9 bhūyāsamasya sumatau yathā yūyam anyā vo anyām ati mā prayukta svāhā /
PārGS, 3, 3, 5.10 abhūnmama sumatau viśvavedā āṣṭa pratiṣṭhām avidaddhi gādham /
PārGS, 3, 3, 5.11 bhūyāsam asya sumatau yathā yūyam anyā vo anyāmati mā prayukta svāhā /
PārGS, 3, 3, 5.16 yā prathamā vyaucchat sā dhenur abhavad yame /
PārGS, 3, 3, 6.4 bhūtaṃ bhaviṣyad akṛntad viśvam astu me brahmābhiguptaḥ surakṣitaḥ syāṃ svāhā /
PārGS, 3, 3, 6.4 bhūtaṃ bhaviṣyad akṛntad viśvam astu me brahmābhiguptaḥ surakṣitaḥ syāṃ svāhā /
PārGS, 3, 4, 7.2 vāstoṣpate pratijānīhy asmān svāveśo anamīvo bhavā naḥ /
PārGS, 3, 4, 7.3 yat tvemahe prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade svāhā /
PārGS, 3, 4, 7.5 ajarāsaste sakhye syāma piteva putrānprati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade svāhā /
PārGS, 3, 6, 3.0 kṣemyo hyeva bhavati //
PārGS, 3, 7, 4.0 kṣemyo hy eva bhavati //
PārGS, 3, 10, 53.0 nyāyastu na caturthaḥ piṇḍo bhavatīti śruteḥ //
PārGS, 3, 13, 3.2 yo mā na vidyādupa mā sa tiṣṭhet sa cetano bhavatu śaṃsathe jana iti //
PārGS, 3, 14, 14.0 tasya na kācanārttirna riṣṭirbhavati //
PārGS, 3, 15, 21.1 sa yadi kiṃcillabheta tat pratigṛhṇāti dyaus tvā dadātu pṛthivī tvā pratigṛhṇātviti sāsya na dadataḥ kṣīyate bhūyasī ca pratigṛhītā bhavati /
PārGS, 3, 15, 23.4 vācā tvā pidadhāmi vācā tvā pidadhāmīti svarakaraṇakaṇṭhyaurasadantyauṣṭhyagrahaṇadhāraṇoccāraṇaśaktir mayi bhavatu āpyāyantu me 'ṅgāni vāk prāṇaścakṣuḥ śrotraṃ yaśo balam /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 4.2 tasya yan mana āsīt sa prajāpatir abhavat //
SVidhB, 1, 1, 7.1 sa vā idaṃ viśvaṃ bhūtam asṛjata /
SVidhB, 1, 1, 8.0 upajīvanīyo bhavati ya evaṃ veda //
SVidhB, 1, 1, 11.0 upajīvanīyo bhavati ya evaṃ veda //
SVidhB, 1, 1, 13.0 yo ha vai sāmnaḥ svaṃ yaḥ suvarṇaṃ veda svaṃ ca ha vai sāmnaḥ suvarṇaṃ ca bhavati svaro vāva sāmnaḥ svaṃ tad eva suvarṇam //
SVidhB, 1, 2, 12.1 prathamaṃ caritvā śuciḥ pūtaḥ karmaṇyo bhavati /
SVidhB, 1, 2, 13.1 athaitāṃstrīn kṛcchrāṃś caritvā sarveṣu vedeṣu snāto bhavati /
SVidhB, 1, 2, 13.2 sarveṣu deveṣu jñāto bhavati /
SVidhB, 1, 3, 2.2 trīn kṛcchrāṃś caritvā pūto bhavati /
SVidhB, 1, 3, 7.5 tathā hāsyāgnihotram aviluptaṃ sadā hutaṃ sadarśapūrṇamāsaṃ bhavati //
SVidhB, 1, 5, 2.1 anādeśe mantrā balavantas tapo'nvitāḥ pāvanā bhavanti //
SVidhB, 1, 5, 14.1 bahūny apy upapatanīyāni kṛtvā tribhir anaśnatpārāyaṇaiḥ pūto bhavati //
SVidhB, 1, 5, 15.7 ata ūrdhvaṃ keśaśmaśrulomanakhāni vāpayitvāhataṃ vasanaṃ paridhāya brāhmaṇān svasti vācayitvā pūto bhavati //
SVidhB, 1, 7, 15.2 guhyaṃ prakāśayann ardhabhāg bhavati //
SVidhB, 1, 8, 13.0 manuṣyeṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād agne tvaṃ no antama iti caturvargeṇa sāmānteṣu svāhākārair agnaye svāhā vāyave svāhā sūryāya svāhā candrāya svāheti ca snehavad amāṃsam annaṃ brāhmaṇān bhojayitvā svasti vācayitvā svasti haiṣāṃ bhavati //
SVidhB, 1, 8, 14.0 goṣv abhivātāsu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād ā vo rājānam ity etena rudrāya svāheti ca yāvatīr dhūmaḥ spṛśati svasti hāsāṃ bhavati //
SVidhB, 1, 8, 15.0 aśveṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād aśvī rathī dvitīyenāśvibhyāṃ svāheti ca yāvato dhūmaḥ spṛśati svasti haiṣāṃ bhavati svasti haiṣāṃ bhavati //
SVidhB, 1, 8, 15.0 aśveṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād aśvī rathī dvitīyenāśvibhyāṃ svāheti ca yāvato dhūmaḥ spṛśati svasti haiṣāṃ bhavati svasti haiṣāṃ bhavati //
SVidhB, 2, 1, 5.0 bhrājābhrāje śukracandre rājanarauhiṇake śukriyādye hā ūsvaratādīni catvāri setuṣāma caiṣa pavitravarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ pūto bhavati //
SVidhB, 2, 1, 6.0 bahu pratigṛhya yājayitvā vāsannam ātmānaṃ manyamāno gauṣūktāśvasūkte śuddhāśuddhīye tarat sa mandīty etāni prayuñjānaḥ pūto bhavati //
SVidhB, 2, 1, 9.2 dīrghāyur bhavati //
SVidhB, 2, 1, 10.0 trīn vodakāñjalīn sadācāmet pibā somam indra mandatu tvety etābhyāṃ dīrghāyur bhavati dīrghāyur bhavati //
SVidhB, 2, 1, 10.0 trīn vodakāñjalīn sadācāmet pibā somam indra mandatu tvety etābhyāṃ dīrghāyur bhavati dīrghāyur bhavati //
SVidhB, 2, 2, 2.5 svasti hāsya bhavati //
SVidhB, 2, 2, 3.5 svasti hāsya bhavati svasti hāsya bhavati //
SVidhB, 2, 2, 3.5 svasti hāsya bhavati svasti hāsya bhavati //
SVidhB, 2, 3, 3.2 taṃ maṇiṃ kaṇṭhena śirasā vā dhārayato na sarpabhayaṃ bhavati /
SVidhB, 2, 3, 3.4 svasti hāsya bhavati //
SVidhB, 2, 3, 4.2 taṃ maṇiṃ kaṇṭhena śirasā vā dhārayato na śastrabhayaṃ bhavati /
SVidhB, 2, 3, 4.4 svasti hāsya bhavati //
SVidhB, 2, 3, 5.2 taṃ maṇiṃ kaṇṭhena śirasā vā dhārayan bahvanno bhavati //
SVidhB, 2, 3, 11.1 saṃ te payāṃsīti pūrveṇa prathamaṃ grāsaṃ grased uttareṇa nigired viṣam apy asyānnaṃ bhavati /
SVidhB, 2, 4, 1.1 karavīradaṇḍam utthāpya devavratair abhijuhuyād anugānaśastena hastagatena yatra kva ca gacchati sarvatra hāsya svasti bhavati //
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 6, 2.1 yad indro anayad uccā te jātam andhasa iti navamadaśame eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ subhago bhavati //
SVidhB, 2, 6, 3.1 dvandvādyāyāḥ saptamāṣṭamābhyām indrāṇīṃ sadā tarpayan subhago bhavati //
SVidhB, 2, 6, 4.1 apāmārgaṃ dantapāvanaṃ ghṛtamadhuliptaṃ bhadro no agnir āhuta ity etenāniṣṭhīvan saṃvatsaraṃ bhakṣayan subhago bhavati //
SVidhB, 2, 6, 5.1 bhago na citra ity etābhyām añjayan subhago bhavati //
SVidhB, 2, 6, 6.1 imam indreti vargaṃ prayuñjānaḥ sarvajanasya priyo bhavati //
SVidhB, 2, 6, 13.4 tenānulimped avāṃśaṃ ca ni tvā nakṣya viśpata ity etenāsya veśasthāḥ pravrajitāś ca vaśyā bhavanti //
SVidhB, 2, 6, 17.1 athāto yaśasyānāṃ tvam indrayaśā asi pavate haryato harir ity eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāno yaśasvī bhavati //
SVidhB, 2, 6, 18.4 yaśasvī bhavati /
SVidhB, 2, 6, 18.5 yaśasvī bhavati //
SVidhB, 2, 7, 1.2 rathantaraṃ vāmadevyaṃ śyaitaṃ mahānāmnyo yajñāyajñīyam ity eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāno brahmavarcasvī bhavati //
SVidhB, 2, 7, 2.1 kas tam indreti dvikaṃ prayuñjāno brahmavarcasvī bhavati /
SVidhB, 2, 7, 2.2 śraddhā cāsya bhavati //
SVidhB, 2, 7, 3.1 jagṛhmā ta iti ṣaḍvargaṃ prayuñjāno brahmavarcasvī bhavati //
SVidhB, 2, 7, 4.1 aṣṭarātropoṣito brāhmīm utthāpya prajāpater hṛdayenābhigīya sahasrakṛtvaḥ prāśnīyācchrutinigādī bhavati //
SVidhB, 2, 7, 5.1 puṣpāṇi vāsyā udakena saṃvatsaraṃ yaṇvena prāśnīyācchrutinigādī bhavati //
SVidhB, 2, 7, 6.1 māsaṃ somabhakṣaḥ syāt sadasaspatim adbhutam ity etena śrutinigādī bhavati //
SVidhB, 2, 7, 7.2 śrutinigādī bhavati //
SVidhB, 2, 7, 8.1 bhāradvājikāyā jihvām utthāpya tad ahaś cūrṇaṃ kārayitvā madhusarpirbhyāṃ saṃyūya prāg annaprāśanāt kumāraṃ prāśayed indram id gāthino bṛhad ity etena śrutinigādī bhavati //
SVidhB, 2, 7, 9.1 haridrāyās tulāvarārddhaṃ cūrṇayitvaitenaiva kalpena saṃvatsaraṃ yaṇvena prāśnīyācchrutinigādī bhavati //
SVidhB, 2, 7, 10.1 vacām etena kalpena vāco vratena pūrveṇa prāśnīyācchrutinigādī bhavati //
SVidhB, 2, 7, 11.3 śrutinigādī bhavati //
SVidhB, 2, 7, 12.2 taṃ maṇiṃ kaṇṭhena śirasā vā dhārayan kathāsu śreyān bhavati //
SVidhB, 2, 7, 13.2 parṣadi rājani cottaravādī bhavaty uttaravādī bhavati //
SVidhB, 2, 7, 13.2 parṣadi rājani cottaravādī bhavaty uttaravādī bhavati //
SVidhB, 2, 8, 6.2 taṃ maṇiṃ kaṇṭhena śirasā vā dhārayañchatānucaro bhavati śatānucaro bhavati //
SVidhB, 2, 8, 6.2 taṃ maṇiṃ kaṇṭhena śirasā vā dhārayañchatānucaro bhavati śatānucaro bhavati //
SVidhB, 3, 1, 2.2 evaṃvrato yad udīrata ā haryatāyeti varga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śrīmān yaśasvī puṣṭimān dhanyo bhavati //
SVidhB, 3, 1, 3.2 mayi śrīr iti cāsya nidhanaṃ kuryāc chrīmān bhavati //
SVidhB, 3, 1, 4.2 śrīmān bhavati //
SVidhB, 3, 3, 1.2 bahulā bhavanti //
SVidhB, 3, 3, 2.2 baliṃ cottareṇa kuryād bahupaśudhanadhānyo bhavati //
SVidhB, 3, 3, 4.3 bahupuruṣaṃ cāsya bhavati /
SVidhB, 3, 3, 5.2 bahupuruṣaṃ cāsya bhavati /
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
SVidhB, 3, 5, 4.1 abhiṣektre dadyād grāmavaraṃ dāsīśataṃ sahasraṃ tadadhīnaś ca bhavet //
SVidhB, 3, 6, 10.2 saptarātrān na bhavanti //
SVidhB, 3, 6, 11.2 yāvatāṃ juhoti sarve na bhavanti //
SVidhB, 3, 6, 13.1 āmagarbhasya vā kṣureṇāṅgāny avadāyāgnau juhuyāt kakṣavargādyaiś caturbhiḥ sapatnaṃ manasā dhyāyant sadyo na bhavati sadyo na bhavati //
SVidhB, 3, 6, 13.1 āmagarbhasya vā kṣureṇāṅgāny avadāyāgnau juhuyāt kakṣavargādyaiś caturbhiḥ sapatnaṃ manasā dhyāyant sadyo na bhavati sadyo na bhavati //
SVidhB, 3, 7, 9.2 vyuṣṭāyāṃ rātrau bhūtau pañca hāsya kārṣāpaṇā bhavanti /
SVidhB, 3, 7, 10.2 jambhakā hāsya sārvakāmikā bhavanti sārvakāmikā bhavanti //
SVidhB, 3, 7, 10.2 jambhakā hāsya sārvakāmikā bhavanti sārvakāmikā bhavanti //
SVidhB, 3, 9, 1.4 antarikṣyā hāsya siddhā bhavanty antarikṣakramaṇaṃ ca /
SVidhB, 3, 9, 2.1 dvitīyam etena kalpena prayuñjānaḥ kāmacārī manojavo bhavati //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 1.5 brahmavarcasī bhavati /
TB, 1, 1, 2, 1.9 mukhya eva bhavati /
TB, 1, 1, 2, 2.2 gṛhān ha dāhuko bhavati /
TB, 1, 1, 2, 3.8 bhadro bhavati /
TB, 1, 1, 2, 4.4 dānakāmā asmai prajā bhavanti /
TB, 1, 1, 2, 4.9 bhagy eva bhavati /
TB, 1, 1, 2, 5.9 ta ūrṇāvabhayo 'bhavan /
TB, 1, 1, 2, 6.1 tau divyau śvānāv abhavatām /
TB, 1, 1, 2, 6.9 brahmavarcasī bhavati /
TB, 1, 1, 2, 7.3 mukhya eva bhavati /
TB, 1, 1, 2, 7.8 indriyāvī bhavati /
TB, 1, 1, 2, 8.2 paśumān bhavati /
TB, 1, 1, 2, 8.7 pāpīyān bhavati /
TB, 1, 1, 2, 8.12 vasīyān bhavati /
TB, 1, 1, 3, 2.10 ta ūṣā abhavan //
TB, 1, 1, 3, 3.10 tad ākhukarīṣam abhavat //
TB, 1, 1, 3, 4.1 yad ākhukarīṣaṃ saṃbhāro bhavati /
TB, 1, 1, 3, 4.6 yad valmīkavapā saṃbhāro bhavati /
TB, 1, 1, 3, 5.1 abadhiro bhavati /
TB, 1, 1, 3, 5.7 yasya sūdaḥ saṃbhāro bhavati /
TB, 1, 1, 3, 7.2 abhūd vā idam iti /
TB, 1, 1, 3, 7.6 śaṃ vai no 'bhūd iti /
TB, 1, 1, 3, 7.8 yad varāhavihataṃ saṃbhāro bhavati /
TB, 1, 1, 3, 7.10 śarkarā bhavanti dhṛtyai //
TB, 1, 1, 3, 8.7 taddhiraṇyam abhavat /
TB, 1, 1, 3, 9.8 yad āśvatthaḥ saṃbhāro bhavati /
TB, 1, 1, 3, 10.4 yad audumbaraḥ saṃbhāro bhavati /
TB, 1, 1, 3, 10.9 tat parṇo 'bhavat /
TB, 1, 1, 3, 11.1 yasya parṇamayaḥ saṃbhāro bhavati /
TB, 1, 1, 3, 11.6 yat parṇamayaḥ saṃbhāro bhavati /
TB, 1, 1, 3, 12.2 yacchamīmayaḥ saṃbhāro bhavati /
TB, 1, 1, 3, 12.6 yad vaikaṅkataḥ saṃbhāro bhavati /
TB, 1, 1, 3, 12.11 sāśanir abhavat /
TB, 1, 1, 3, 12.12 yad aśanihatasya vṛkṣasya sambhāro bhavati /
TB, 1, 1, 4, 3.10 atho bhūtaṃ caiva bhaviṣyac cāvarunddhe //
TB, 1, 1, 4, 3.10 atho bhūtaṃ caiva bhaviṣyac cāvarunddhe //
TB, 1, 1, 4, 4.10 bhadrā bhūtvā parābhaviṣyantīti //
TB, 1, 1, 4, 5.3 bhadro bhūtvā parābhavati /
TB, 1, 1, 4, 6.2 bhadrā bhūtvā suvargaṃ lokam eṣyanti /
TB, 1, 1, 4, 6.6 bhadro bhūtvā suvargaṃ lokam eti /
TB, 1, 1, 4, 8.7 pāpīyān bhavati /
TB, 1, 1, 4, 8.18 vasīyān bhavati //
TB, 1, 1, 5, 1.8 atho satyaprāśūr eva bhavati /
TB, 1, 1, 5, 4.9 tad aśvo 'bhavat /
TB, 1, 1, 5, 6.5 so 'śvaḥ pūrvavāḍ bhūtvā /
TB, 1, 1, 5, 9.9 avaruddhā asya paśavo bhavanti /
TB, 1, 1, 6, 1.4 idam u no bhaviṣyati /
TB, 1, 1, 6, 5.7 ādityo bhavati /
TB, 1, 1, 6, 6.4 ghṛte bhavati /
TB, 1, 1, 7, 1.2 saṃpriyaḥ paśubhir bhuvat /
TB, 1, 1, 7, 1.5 saṃpriyaḥ paśubhir bhuvat /
TB, 1, 1, 7, 1.8 agner agne puro agnir bhaveha /
TB, 1, 1, 7, 2.2 saṃpriyaḥ paśubhir bhuvat /
TB, 1, 1, 8, 3.1 so 'śvo vāro bhūtvā parāṅ ait /
TB, 1, 1, 8, 4.5 saṃpriyaḥ paśubhir bhuvad ity āha /
TB, 1, 1, 9, 4.9 iyatīr bhavanti /
TB, 1, 1, 9, 5.1 iyatīr bhavanti /
TB, 1, 1, 9, 5.3 iyatīr bhavanti /
TB, 1, 1, 9, 5.6 ārdrā bhavanti /
TB, 1, 1, 9, 5.9 citram eva bhavati /
TB, 1, 1, 9, 10.10 saṃvatsaram evāsyāhitā bhavanti /
TB, 1, 1, 9, 10.13 āhitā evāsya bhavanti //
TB, 1, 1, 10, 1.7 sā virāḍ abhavat /
TB, 1, 1, 10, 6.13 sā rohiṇy abhavat /
TB, 1, 2, 1, 1.6 āpo bhavantu pītaye /
TB, 1, 2, 1, 3.2 śrotraṃ ta urvy abadhirā bhavāmaḥ /
TB, 1, 2, 1, 7.9 sātmā agne sahṛdayo bhaveha /
TB, 1, 2, 1, 17.3 mayi te kāmadharaṇaṃ bhūyāt /
TB, 1, 2, 1, 22.9 agner agne puro agnir bhaveha /
TB, 1, 2, 2, 1.1 navaitāny ahāni bhavanti /
TB, 1, 2, 2, 4.6 bṛhat pṛṣṭhaṃ bhavati /
TB, 1, 2, 2, 4.10 mādhyandine pavamāne bhavati //
TB, 1, 2, 3, 2.3 ekaviṃśam ahar bhavati /
TB, 1, 2, 3, 3.9 taṃ viśvakarmā bhūtvābhyajayat /
TB, 1, 2, 3, 4.14 arkyam ukthaṃ bhavati /
TB, 1, 2, 4, 1.1 ekaviṃśa eṣa bhavati /
TB, 1, 2, 6, 1.10 pañcaviṃśaḥ stomo bhavati //
TB, 1, 2, 6, 2.3 tad annaṃ pañcaviṃśam abhavat /
TB, 1, 2, 6, 2.10 trivṛc chiro bhavati //
TB, 1, 2, 6, 3.7 pañcadaśo 'nyaḥ pakṣo bhavati /
TB, 1, 2, 6, 4.1 pañcaviṃśa ātmā bhavati /
TB, 1, 2, 6, 5.4 audumbaras talpo bhavati /
TB, 2, 1, 2, 2.1 tad ghṛtam abhavat /
TB, 2, 1, 2, 4.1 bhogāyaivāsya hutaṃ bhavati /
TB, 2, 1, 2, 12.6 kvāha tatas tad bhavatīty āhuḥ /
TB, 2, 1, 3, 1.10 tathā patny apramāyukā bhavati //
TB, 2, 1, 3, 6.6 anūcyevāsya prajārdhukā bhavati /
TB, 2, 1, 4, 1.3 tato devā abhavan /
TB, 2, 1, 4, 1.10 tataste 'bhavan //
TB, 2, 1, 4, 2.2 bhavaty eva /
TB, 2, 1, 4, 2.10 paraiva bhavati //
TB, 2, 1, 4, 5.2 atha kva dve āhutī bhavata iti /
TB, 2, 1, 5, 2.7 tasmād āhitāgneḥ sarvam eva barhiṣyaṃ dattaṃ bhavati /
TB, 2, 1, 5, 5.7 tejasvy eva bhavati /
TB, 2, 1, 5, 6.1 paśumān eva bhavati /
TB, 2, 1, 5, 6.4 indriyāvy eva bhavati /
TB, 2, 1, 5, 6.7 grāmy eva bhavati /
TB, 2, 1, 5, 11.12 bhavaty ātmanā /
TB, 2, 1, 5, 11.13 parāsya bhrātṛvyo bhavati //
TB, 2, 1, 6, 3.10 avyardhukaḥ prāṇāpānābhyāṃ bhavati //
TB, 2, 1, 6, 5.10 hutam evāsya bhavati /
TB, 2, 1, 9, 3.7 prajāpatir vai bhūtaḥ /
TB, 2, 1, 10, 1.4 vasuṣv evāsyāgnihotraṃ hutaṃ bhavati /
TB, 2, 1, 10, 1.8 rudreṣv evāsyāgnihotraṃ hutaṃ bhavati /
TB, 2, 1, 10, 2.2 ādityeṣv evāsyāgnihotraṃ hutaṃ bhavati /
TB, 2, 1, 10, 2.3 sarva eva sarvaśa idhma ādīpto bhavati /
TB, 2, 1, 10, 2.6 viśveṣv evāsya deveṣv agnihotraṃ hutaṃ bhavati /
TB, 2, 1, 10, 2.7 nitarām arcir upāvaiti lohinīkeva bhavati /
TB, 2, 1, 10, 2.10 indra evāsyāgnihotraṃ hutaṃ bhavati //
TB, 2, 1, 10, 3.1 aṅgārā bhavanti /
TB, 2, 1, 10, 3.5 prajāpatāv evāsyāgnihotraṃ hutaṃ bhavati /
TB, 2, 1, 10, 3.9 brahmann evāsyāgnihotraṃ hutaṃ bhavati /
TB, 2, 1, 10, 3.12 aparivargam evāsyaitāsu devatāsu hutaṃ bhavati /
TB, 2, 1, 11, 1.7 yāvad ahorātre bhavataḥ /
TB, 2, 2, 1, 2.1 prajāpatir eva bhūtvā prajāyate /
TB, 2, 2, 1, 3.8 graho bhavati /
TB, 2, 2, 2, 2.1 graho bhavati /
TB, 2, 2, 2, 3.3 graho bhavati /
TB, 2, 2, 2, 4.5 graho bhavati /
TB, 2, 2, 2, 5.7 graho bhavati /
TB, 2, 2, 2, 6.3 yat saṃbhārā bhavanti /
TB, 2, 2, 3, 1.5 tau pūrvapakṣaś cāparapakṣaś cābhavatām /
TB, 2, 2, 3, 1.8 tato devā abhavan /
TB, 2, 2, 3, 2.2 vasīyān eva bhavati /
TB, 2, 2, 3, 2.5 pāpīyān eva bhavati /
TB, 2, 2, 3, 3.3 bahor eva bhūyān bhavati /
TB, 2, 2, 3, 5.5 prajāpatir eva bhūtvā prajāyate /
TB, 2, 2, 4, 5.1 tad durvarṇaṃ hiraṇyam abhavat /
TB, 2, 2, 4, 5.8 tat suvarṇaṃ hiraṇyam abhavat /
TB, 2, 2, 4, 6.1 suvarṇa ātmanā bhavati /
TB, 2, 2, 4, 6.4 suvarṇa eva bhavati /
TB, 2, 2, 6, 1.9 pṛśnivatīr bhavanti /
TB, 2, 2, 7, 2.1 mitram eva bhavataḥ /
TB, 2, 2, 7, 2.8 taṃ triṣṭub vīryaṃ bhūtvānuprāviśat /
TB, 2, 2, 7, 3.2 abhi bhrātṛvyān bhavati /
TB, 2, 2, 8, 6.5 te grahā abhavan /
TB, 2, 2, 8, 6.10 yo vai naḥ śreṣṭho 'bhūt //
TB, 2, 2, 9, 3.1 sa samudro 'bhavat /
TB, 2, 2, 9, 3.8 bhavaty eva /
TB, 2, 2, 9, 4.4 sā pṛthivy abhavat /
TB, 2, 2, 9, 4.6 tad antarikṣam abhavat /
TB, 2, 2, 9, 4.8 sā dyaur abhavat /
TB, 2, 2, 9, 5.9 so 'ntarvān abhavat /
TB, 2, 2, 9, 6.4 sā tamisrābhavat /
TB, 2, 2, 9, 6.7 so 'ntarvān abhavat /
TB, 2, 2, 9, 7.3 tām apāhata sā jyotsnābhavat /
TB, 2, 2, 9, 7.6 so 'ntarvān abhavat /
TB, 2, 2, 9, 8.2 so 'horātrayoḥ sandhir abhavat /
TB, 2, 2, 9, 8.5 so 'ntarvān abhavat /
TB, 2, 2, 9, 8.10 tad ahar abhavat //
TB, 2, 2, 9, 9.4 divā vai no 'bhūd iti /
TB, 2, 2, 9, 9.7 devavān eva bhavati /
TB, 2, 2, 10, 2.4 athāham eteṣāṃ devānām adhipatir bhaviṣyāmīti /
TB, 2, 2, 10, 3.3 tato vā indro devānām adhipatir abhavat /
TB, 2, 2, 10, 3.5 adhipatir eva samānānāṃ bhavati /
TB, 2, 2, 10, 4.1 candravān eva bhavati /
TB, 2, 2, 10, 4.10 indriyāvy eva bhavati //
TB, 2, 2, 10, 5.1 ayaṃ vā idaṃ paramo 'bhūd iti /
TB, 2, 2, 10, 6.4 sa prajāpatir eva bhūtvā prajā āvayat /
TB, 2, 2, 10, 7.13 tāḥ sarvatomukho bhūtvāvayat /
TB, 2, 2, 10, 7.16 prajāpatir eva bhūtvā prajā atti /
TB, 2, 2, 10, 7.18 annāda eva bhavati //
TB, 2, 2, 11, 1.4 tasya prayukti bahor bhūyān abhavat /
TB, 2, 2, 11, 1.7 bahor eva bhūyān bhavati /
TB, 2, 2, 11, 2.8 tasya prayukti paśumān abhavat /
TB, 2, 2, 11, 3.1 paśumān eva bhavati /
TB, 2, 2, 11, 4.3 tasya prayukti somapaḥ somayājy abhavat /
TB, 2, 2, 11, 4.8 somapa eva somayājī bhavati /
TB, 2, 2, 11, 6.8 nidānavān bhavati /
TB, 2, 2, 11, 6.16 nidānavān bhavati //
TB, 2, 3, 1, 2.5 bandhumān bhavati /
TB, 2, 3, 1, 2.9 āyatanavān bhavati /
TB, 2, 3, 1, 3.9 vasiṣṭhaḥ samānānāṃ bhavati /
TB, 2, 3, 2, 1.4 atho prajāpatir evaināṃ bhūtvā pratigṛhṇāti /
TB, 2, 3, 2, 3.2 ṣaḍḍhotā vai bhūtvā prajāpatir idaṃ sarvam asṛjata /
TB, 2, 3, 2, 5.3 indra iva yaśasvī bhavati /
TB, 2, 3, 3, 1.2 viśīrṣā sapāpmāmuṣmiṃlloke bhavati /
TB, 2, 3, 3, 1.4 saśīrṣā vipāpmāmuṣmiṃlloke bhavati /
TB, 2, 3, 5, 4.6 dānakāmā asmai prajā bhavanti /
TB, 2, 3, 5, 4.9 āryā vasatir bhavati /
TB, 2, 3, 6, 1.2 sa hṛdayaṃ bhūto 'śayat /
TB, 2, 3, 8, 1.3 so 'ntarvān abhavat /
TB, 2, 3, 8, 1.4 sa haritaḥ śyāvo 'bhavat /
TB, 2, 3, 8, 1.6 hariṇī satī śyāvā bhavati /
TB, 2, 3, 8, 1.8 sa tāntaḥ kṛṣṇaḥ śyāvo 'bhavat /
TB, 2, 3, 8, 1.9 tasmāt tāntaḥ kṛṣṇaḥ śyāvo bhavati /
TB, 2, 3, 8, 2.4 asumān eva bhavati /
TB, 2, 3, 8, 2.10 pitevaiva svānāṃ bhavati //
TB, 2, 3, 8, 3.6 manasvy eva bhavati /
TB, 2, 3, 8, 3.9 divā devatrābhavat /
TB, 2, 3, 8, 3.13 divā haivāsya devatrā bhavati /
TB, 2, 3, 8, 3.16 teṣu sarveṣv ambho nabha iva bhavati /
TB, 2, 3, 9, 2.6 paśumān bhavati /
TB, 2, 3, 9, 4.10 prāṇa eva bhūtvā purastād vāti //
TB, 2, 3, 9, 5.4 prāṇa iva priyaḥ prajānāṃ bhavati /
TB, 2, 3, 9, 5.8 mātariśvaiva bhūtvā dakṣiṇato vāti /
TB, 2, 3, 9, 6.5 pavamāna eva bhūtvā paścād vāti /
TB, 2, 3, 9, 7.2 savitaiva bhūtvottarato vāti /
TB, 2, 3, 9, 7.3 saviteva svānāṃ bhavati /
TB, 2, 3, 9, 9.17 dānakāmā asmai prajā bhavanti /
TB, 2, 3, 10, 4.10 priyo haiva bhavati //
TB, 2, 3, 11, 1.6 sa daśahūto 'bhavat /
TB, 2, 3, 11, 2.3 sa saptahūto 'bhavat /
TB, 2, 3, 11, 2.10 sa ṣaḍḍhūto 'bhavat //
TB, 2, 3, 11, 3.7 sa pañcahūto 'bhavat /
TB, 2, 3, 11, 4.4 sa caturhūto 'bhavat /
TB, 2, 3, 11, 4.15 nediṣṭho brahmaṇo bhavati /
TB, 3, 1, 4, 1.4 tato vai so 'nnādo devānām abhavat /
TB, 3, 1, 4, 1.7 evaṃ ha vā eṣa manuṣyāṇāṃ bhavati /
TB, 3, 1, 4, 4.4 tato vai sa paśumān abhavat /
TB, 3, 1, 4, 4.5 paśumān ha vai bhavati /
TB, 3, 1, 4, 6.4 tato vai sa brahmavarcasy abhavat /
TB, 3, 1, 4, 6.5 brahmavarcasī ha vai bhavati /
TB, 3, 1, 4, 9.4 tato vai sa paśumān abhavat /
TB, 3, 1, 4, 9.5 paśumān ha vai bhavati /
TB, 3, 1, 4, 10.4 tato vai sa bhagī śreṣṭhī devānām abhavat /
TB, 3, 1, 4, 10.5 bhagī ha vai śreṣṭhī samānānāṃ bhavati /
TB, 3, 1, 4, 11.5 savitābhavat /
TB, 3, 1, 4, 11.7 savitā samānānāṃ bhavati /
TB, 3, 1, 5, 9.4 tato vai sa dṛḍho 'śithilo 'bhavat /
TB, 3, 1, 5, 9.5 dṛḍho ha vā aśithilo bhavati /
TB, 3, 1, 5, 10.4 tato vai sa tejasvī brahmavarcasy abhavat /
TB, 3, 1, 5, 10.5 tejasvī ha vai brahmavarcasī bhavati /
TB, 3, 1, 5, 12.4 tato vai sa paśumān abhavat /
TB, 3, 1, 5, 12.5 paśumān ha vai bhavati /
TB, 3, 1, 5, 13.4 tato vai tau śrotrasvināv abadhirāv abhavatām /
TB, 3, 1, 5, 13.5 śrotrasvī ha vā abadhiro bhavati /
TB, 3, 1, 6, 3.4 tato vai sā priyādityasya subhagābhavat /
TB, 3, 1, 6, 3.5 priyo ha vai samānānāṃ subhago bhavati /
TB, 3, 1, 6, 4.3 evam ahaṃ manuṣyāṇāṃ bhūyāsam iti /
TB, 3, 1, 6, 4.5 evaṃ ha vā eṣa manuṣyāṇāṃ bhavati /
TB, 3, 1, 6, 5.4 tato vai sa nakṣatrāṇāṃ pratiṣṭhābhavat /
TB, 3, 1, 6, 5.5 pratiṣṭhā ha vai samānānāṃ bhavati /
TB, 3, 6, 1, 3.6 sa u śreyān bhavati jāyamānaḥ /
TB, 3, 8, 1, 1.3 dvādaśāratnī raśanā bhavati /
TB, 3, 8, 1, 1.6 mauñjī bhavati /
TB, 3, 8, 1, 1.9 citrā nakṣatraṃ bhavati /
TB, 3, 8, 2, 1.1 catuṣṭayya āpo bhavanti /
TB, 3, 8, 2, 1.3 tā digbhyaḥ samābhṛtā bhavanti /
TB, 3, 8, 2, 2.1 catuḥśarāvo bhavati /
TB, 3, 8, 2, 2.3 ubhayato rukmau bhavataḥ /
TB, 3, 8, 2, 2.6 sarpiṣvān bhavati medhyatvāya /
TB, 3, 8, 2, 3.7 darbhamayī raśanā bhavati /
TB, 3, 8, 2, 4.1 yad darbhamayī raśanā bhavati /
TB, 3, 8, 2, 4.10 tat suvarṇaṃ hiraṇyam abhavat /
Taittirīyasaṃhitā
TS, 1, 1, 10, 1.5 āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃ nahye sukṛtāya kam /
TS, 1, 1, 10, 3.5 dhāmne dhāmne devebhyo yajuṣe yajuṣe bhava /
TS, 1, 1, 11, 1.5 svadhā pitṛbhya ūrg bhava barhiṣadbhyaḥ /
TS, 1, 3, 1, 2.9 pari tvā girvaṇo gira imā bhavantu viśvato vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ /
TS, 1, 3, 1, 2.9 pari tvā girvaṇo gira imā bhavantu viśvato vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ /
TS, 1, 3, 4, 5.3 yā mama tanūs tvayy abhūd iyaṃ sā mayi yā tava tanūr mayy abhūd eṣā sā tvayi /
TS, 1, 3, 4, 5.3 yā mama tanūs tvayy abhūd iyaṃ sā mayi yā tava tanūr mayy abhūd eṣā sā tvayi /
TS, 1, 3, 5, 7.0 divam agreṇa mā lekhīr antarikṣam madhyena mā hiṃsīḥ pṛthivyā sam bhava //
TS, 1, 3, 7, 1.13 bhavatam //
TS, 1, 3, 7, 2.2 mā yajñaṃ hiṃsiṣṭam mā yajñapatiṃ jātavedasau śivau bhavatam adya naḥ //
TS, 1, 3, 8, 2.1 vātenāsya haviṣas tmanā yaja sam asya tanuvā bhava varṣīyo varṣīyasi yajñe yajñapatiṃ dhāḥ /
TS, 1, 3, 8, 2.5 āpo devīḥ śuddhāyuvaḥ śuddhā yūyaṃ devāṁ ūḍhvaṃ śuddhā vayam pariviṣṭāḥ pariveṣṭāro vo bhūyāsma //
TS, 1, 3, 10, 1.4 deva tvaṣṭar bhūri te saṃsam etu viṣurūpā yat salakṣmāṇo bhavatha /
TS, 1, 5, 1, 3.1 idam u no bhaviṣyati yadi no jeṣyantīti //
TS, 1, 5, 1, 10.1 yad aśrv aśīyata tad rajataṃ hiraṇyam abhavat //
TS, 1, 5, 1, 31.0 yo 'syaivaṃ bandhutāṃ veda bandhumān bhavati //
TS, 1, 5, 1, 38.1 svāyām evainaṃ devatāyām ādhāya brahmavarcasī bhavati //
TS, 1, 5, 1, 43.1 pañcakapālaḥ puroḍāśo bhavati //
TS, 1, 5, 2, 1.2 pañcakapālaḥ puroḍāśo bhavati //
TS, 1, 5, 2, 5.2 paṅktyo yājyānuvākyā bhavanti //
TS, 1, 5, 2, 9.1 śatākṣarā bhavanti //
TS, 1, 5, 2, 13.1 yad āgneyaṃ sarvam bhavati //
TS, 1, 5, 2, 17.1 vibhaktayo bhavanti //
TS, 1, 5, 6, 1.2 sarvā bhavantu no gṛhe //
TS, 1, 5, 6, 12.1 bahvīr me bhūyāsta //
TS, 1, 5, 6, 19.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
TS, 1, 5, 6, 20.1 agne tvaṃ no antama uta trātā śivo bhava varūthyaḥ /
TS, 1, 5, 6, 32.1 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsam //
TS, 1, 5, 6, 33.1 sugṛhapatir mayā tvaṃ gṛhapatinā bhūyāḥ //
TS, 1, 5, 7, 61.1 etat tvam asīdam aham bhūyāsam iti vāvaitad āha //
TS, 1, 5, 9, 16.1 śvaḥśvo bhūyān bhavati ya evaṃ vidvān agnim upatiṣṭhate //
TS, 1, 5, 9, 25.1 ya evaṃ vidvān agnim upatiṣṭhate paśumān bhavati //
TS, 1, 6, 5, 1.4 sad asi san me bhūyāḥ sarvam asi sarvam me bhūyāḥ pūrṇam asi pūrṇam me bhūyā akṣitam asi mā me kṣeṣṭhāḥ /
TS, 1, 6, 5, 1.4 sad asi san me bhūyāḥ sarvam asi sarvam me bhūyāḥ pūrṇam asi pūrṇam me bhūyā akṣitam asi mā me kṣeṣṭhāḥ /
TS, 1, 6, 5, 1.4 sad asi san me bhūyāḥ sarvam asi sarvam me bhūyāḥ pūrṇam asi pūrṇam me bhūyā akṣitam asi mā me kṣeṣṭhāḥ /
TS, 1, 6, 7, 3.0 bahūnāṃ yajamānānāṃ yo vai devatāḥ pūrvaḥ parigṛhṇāti sa enāḥ śvo bhūte yajate //
TS, 1, 6, 7, 10.0 tāḥ śvo bhūte yajate //
TS, 1, 6, 7, 32.0 na kṣodhuko bhavati //
TS, 1, 6, 8, 10.0 askannahavir bhavati ya evaṃ veda //
TS, 1, 6, 10, 1.0 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam ity āha //
TS, 1, 6, 10, 3.0 ugro 'sy ugro 'haṃ sajāteṣu bhūyāsam ity āha //
TS, 1, 6, 10, 5.0 abhibhūr asy abhibhūr ahaṃ sajāteṣu bhūyāsam ity āha //
TS, 1, 6, 10, 39.0 mano 'si prājāpatyaṃ manasā mā bhūtenāviśeti āha //
TS, 1, 6, 11, 35.0 yam prajāpatir veda sa puṇyo bhavati //
TS, 1, 6, 11, 37.0 ya evaṃ veda puṇyo bhavati //
TS, 1, 6, 11, 43.0 agnīṣomayor ahaṃ devayajyayā cakṣuṣmān bhūyāsam ity āha //
TS, 1, 6, 11, 46.0 agner ahaṃ devayajyayānnādo bhūyāsam ity āha //
TS, 1, 6, 11, 50.0 adabdho bhūyāsam amuṃ dabheyam ity āha //
TS, 1, 6, 11, 53.0 agnīṣomayor ahaṃ devayajyayā vṛtrahā bhūyāsam ity āha //
TS, 1, 6, 11, 56.0 indrāgniyor ahaṃ devayajyayendriyāvy annādo bhūyāsam ity āha //
TS, 1, 6, 11, 57.0 indriyāvy evānnādo bhavati //
TS, 1, 6, 11, 58.0 indrasyāhaṃ devayajyayendriyāvī bhūyāsam ity āha //
TS, 1, 6, 11, 59.0 indriyāvy eva bhavati //
TS, 1, 7, 1, 8.2 sā me satyāśīr asya yajñasya bhūyād iti //
TS, 1, 7, 1, 26.1 apaśur eva bhavati //
TS, 1, 7, 1, 30.1 paśumān eva bhavati /
TS, 1, 7, 2, 2.1 yat sattriṇāṃ hotābhūḥ kām iḍām upāhvathā iti //
TS, 1, 7, 2, 13.1 ya evaṃ veda paśumān bhavati //
TS, 1, 7, 2, 18.1 ya evaṃ vedānnādo bhavati //
TS, 1, 7, 2, 31.1 ya evaṃ veda praiva jāyate 'nnādo bhavati //
TS, 1, 7, 3, 27.1 tato devā abhavan parāsurāḥ //
TS, 1, 7, 3, 28.1 yasyaivaṃ viduṣo 'nvāhārya āhriyate bhavaty ātmanā parāsya bhrātṛvyo bhavati //
TS, 1, 7, 3, 28.1 yasyaivaṃ viduṣo 'nvāhārya āhriyate bhavaty ātmanā parāsya bhrātṛvyo bhavati //
TS, 1, 7, 4, 1.1 barhiṣo 'haṃ devayajyayā prajāvān bhūyāsam iti //
TS, 1, 7, 4, 5.1 narāśaṃsasyāhaṃ devayajyayā paśumān bhūyāsam iti //
TS, 1, 7, 5, 30.1 san me bhūyā iti //
TS, 1, 7, 5, 42.1 viṣṇur eva bhūtvā yajamānaś chandobhir imāṁ lokān anapajayyam abhijayati //
TS, 1, 7, 6, 22.1 saṃ jyotiṣābhūvam iti //
TS, 1, 7, 6, 42.1 vasīyān bhūyāsam iti //
TS, 1, 7, 6, 66.1 yo vai yajñam prayujya na vimuñcaty apratiṣṭhāno vai sa bhavati //
TS, 1, 7, 6, 81.1 yajño babhūva //
TS, 1, 8, 9, 26.1 rājā bhūtvā vṛtraṃ vadhyāt //
TS, 1, 8, 9, 27.1 maitrābārhaspatyam bhavati śvetāyai śvetavatsāyai dugdhe svayammūrte svayaṃmathita ājya āśvatthe pātre catuḥsraktau svayamavapannāyai śākhāyai //
TS, 1, 8, 9, 31.1 svayaṃkṛtā vedir bhavati //
TS, 1, 8, 10, 21.1 śucer mitrasya vratyā abhūmāmanmahi mahata ṛtasya nāma //
TS, 1, 8, 10, 22.1 sarve vrātā varuṇasyābhūvan vi mitra evair arātim atārīt //
TS, 1, 8, 18, 5.1 daśapeyo bhavati //
TS, 1, 8, 18, 7.1 saptadaśaṃ stotram bhavati //
TS, 1, 8, 18, 18.1 bhārgavo hotā bhavati //
TS, 1, 8, 18, 19.1 śrāyantīyam brahmasāmam bhavati //
TS, 2, 1, 1, 1.5 bhavaty eva /
TS, 2, 1, 1, 1.10 bhavaty eva //
TS, 2, 1, 1, 2.5 grāmy eva bhavati /
TS, 2, 1, 1, 2.6 niyutvate bhavati /
TS, 2, 1, 1, 4.3 uta yadītāsur bhavati jīvaty eva /
TS, 2, 1, 1, 6.9 audumbaro yūpo bhavati /
TS, 2, 1, 2, 1.10 sa kṛṣṇa ekaśitipād abhavat /
TS, 2, 1, 2, 2.3 kṛṣṇa ekaśitipād bhavati /
TS, 2, 1, 2, 2.8 tasya yat prathamaṃ tamo 'pāghnant sā kṛṣṇāvir abhavat /
TS, 2, 1, 2, 5.4 brahmavarcasy eva bhavati /
TS, 2, 1, 2, 6.5 brahmavarcasy eva bhavati /
TS, 2, 1, 2, 6.6 garbhiṇayo bhavanti /
TS, 2, 1, 2, 7.1 vācaṃ dadhāti pravaditā vāco bhavati /
TS, 2, 1, 2, 7.2 apannadatī bhavati /
TS, 2, 1, 2, 7.7 uta yadītāsur bhavati jīvaty eva /
TS, 2, 1, 2, 8.5 yad āgneyo bhavati teja evāsmin tena dadhāti /
TS, 2, 1, 2, 8.7 kṛṣṇagrīva āgneyo bhavati tama evāsmād apahanti /
TS, 2, 1, 2, 8.8 śveto bhavati //
TS, 2, 1, 2, 9.2 babhruḥ saumyo bhavati brahmavarcasam evāsmin tviṣiṃ dadhāti /
TS, 2, 1, 2, 9.5 abhitaḥ saumyam āgneyau bhavataḥ /
TS, 2, 1, 3, 1.6 viṣṇur eva bhūtvemāṃllokān abhijayati /
TS, 2, 1, 3, 2.9 grāmy eva bhavati /
TS, 2, 1, 3, 3.4 paścāt pṛśnisaktho bhavati /
TS, 2, 1, 3, 3.10 annāda eva bhavati /
TS, 2, 1, 3, 3.11 babhrur bhavati /
TS, 2, 1, 3, 4.6 babhrur bhavati /
TS, 2, 1, 3, 5.10 lalāmaḥ prāśṛṅgo bhavati /
TS, 2, 1, 4, 1.7 brahmavarcasy eva bhavati /
TS, 2, 1, 4, 2.9 brahmavarcasy eva bhavati /
TS, 2, 1, 4, 3.5 duścarmā bhaviṣyāmīti somāpauṣṇaṃ śyāmam ālabheta /
TS, 2, 1, 4, 3.8 na duścarmā bhavati /
TS, 2, 1, 4, 4.3 yamo vā idam abhūd yad vayaṃ sma iti /
TS, 2, 1, 4, 5.3 bhavaty ātmanā parāsya bhrātṛvyo bhavati /
TS, 2, 1, 4, 5.3 bhavaty ātmanā parāsya bhrātṛvyo bhavati /
TS, 2, 1, 4, 5.7 tā vaidehyo 'bhavan /
TS, 2, 1, 4, 7.3 bhavaty eva /
TS, 2, 1, 4, 7.9 paryāriṇī bhavati /
TS, 2, 1, 5, 1.4 sa unnato 'bhavat /
TS, 2, 1, 5, 1.8 paśumān eva bhavati /
TS, 2, 1, 5, 2.1 bhavati /
TS, 2, 1, 5, 3.5 oṣadhayaḥ khalu vā etasyai sūtum apighnanti yā vehad bhavati /
TS, 2, 1, 5, 4.8 indram khalu vā eṣā sūtvā vaśābhavat //
TS, 2, 1, 5, 5.3 bhavaty eva /
TS, 2, 1, 5, 6.5 yad aindro bhavatīndriyaṃ vai somapītha indriyam eva somapītham avarunddhe /
TS, 2, 1, 5, 6.6 yad āgneyo bhavaty āgneyo vai brāhmaṇaḥ svām eva devatām anusaṃtanoti /
TS, 2, 1, 5, 6.7 punarutsṛṣṭo bhavati /
TS, 2, 1, 5, 7.7 tūparo bhavati /
TS, 2, 1, 5, 7.10 sphyo yūpo bhavati vajro vai sphyo vajram evāsmai praharati /
TS, 2, 1, 6, 1.5 grāmy eva bhavati /
TS, 2, 1, 6, 1.6 śitipṛṣṭho bhavati /
TS, 2, 1, 6, 2.2 annāda eva bhavati /
TS, 2, 1, 6, 2.3 śyāmo bhavati /
TS, 2, 1, 6, 2.10 annāda eva bhavati /
TS, 2, 1, 6, 2.11 pṛśnir bhavati /
TS, 2, 1, 6, 3.3 indriyāvy eva bhavati /
TS, 2, 1, 6, 3.4 aruṇo bhrūmān bhavati /
TS, 2, 1, 6, 3.11 dānakāmā asmai prajā bhavanti /
TS, 2, 1, 6, 3.12 upadhvasto bhavati /
TS, 2, 1, 6, 4.7 annāda eva bhavati /
TS, 2, 1, 6, 4.8 bahurūpo bhavati /
TS, 2, 1, 6, 5.2 grāmy eva bhavati /
TS, 2, 1, 6, 5.3 bahurūpo bhavati /
TS, 2, 1, 6, 5.11 tūparo bhavati /
TS, 2, 1, 7, 1.2 tasyai rasaḥ parāpatat tam bṛhaspatir upāgṛhṇāt sā śitipṛṣṭhā vaśābhavat /
TS, 2, 1, 7, 1.3 yo dvitīyaḥ parāpatat tam mitrāvaruṇāv upāgṛhṇītāṃ sā dvirūpā vaśābhavat /
TS, 2, 1, 7, 1.4 yas tṛtīyaḥ parāpatat taṃ viśve devā upāgṛhṇant sā bahurūpā vaśābhavat /
TS, 2, 1, 7, 2.3 yallohitaṃ parāpatat tad rudra upāgṛhṇāt sā raudrī rohiṇī vaśābhavat /
TS, 2, 1, 7, 2.7 brahmavarcasy eva bhavati /
TS, 2, 1, 7, 5.6 annāda eva bhavati /
TS, 2, 1, 7, 6.4 grāmy eva bhavati /
TS, 2, 1, 7, 7.2 brahmavarcasy eva bhavati /
TS, 2, 1, 7, 7.10 rohiṇī bhavati raudrī hy eṣā devatayā samṛddhyai /
TS, 2, 1, 7, 7.11 sphyo yūpo bhavati vajro vai sphyo vajram evāsmai praharati /
TS, 2, 1, 8, 1.7 brahmavarcasy eva bhavati /
TS, 2, 1, 8, 1.8 bailvo yūpo bhavati /
TS, 2, 1, 8, 2.6 babhrukarṇī bhavati /
TS, 2, 1, 8, 2.9 sphyo yūpo bhavati vajro vai sphyo vajram evāsmai praharati /
TS, 2, 1, 8, 3.8 vāmano bhavati /
TS, 2, 1, 8, 5.1 viśālo bhavati /
TS, 2, 1, 8, 5.7 kṛṣṇo bhavati /
TS, 2, 1, 8, 5.10 śabalo bhavati /
TS, 2, 1, 8, 5.12 avāśṛṅgo bhavati /
TS, 2, 1, 9, 2.1 eva bhavati /
TS, 2, 1, 9, 2.2 kṛṣṇā bhavati /
TS, 2, 1, 9, 2.9 tāv evāsmā annam prayacchato 'nnāda eva bhavati //
TS, 2, 1, 9, 3.3 yan maitro bhavati mitreṇaivāsmai varuṇaṃ śamayati /
TS, 2, 1, 9, 3.5 uta yadītāsur bhavati jīvaty eva /
TS, 2, 1, 9, 4.5 sāśvinor evābhavat /
TS, 2, 1, 10, 1.7 yad dhūmro bhavati dhūmrimāṇam evāsmād apahanti /
TS, 2, 1, 10, 2.1 bhavati mukhata evāsmin tejo dadhāti /
TS, 2, 1, 11, 3.4 evā triṇāmann ahṛṇīyamānā viśve devāḥ samanaso bhavantu /
TS, 2, 1, 11, 4.2 yajño devānām praty eti sumnam ādityāso bhavatā mṛḍayantaḥ /
TS, 2, 1, 11, 4.5 nakiṣ ṭaṃ ghnanty antito na dūrād ya ādityānām bhavati praṇītau /
TS, 2, 1, 11, 6.7 aheḍamāno varuṇeha bodhy uruśaṃsa mā na āyuḥ pra moṣīḥ //
TS, 2, 2, 2, 2.4 vratyo bhavati /
TS, 2, 2, 2, 3.4 rakṣoghnī yājyānuvākye bhavato rakṣasāṃ stṛtyai /
TS, 2, 2, 2, 4.4 surabhimate bhavati pūtigandhasyāpahatyai /
TS, 2, 2, 3, 3.6 bhavaty eva /
TS, 2, 2, 3, 4.4 tejasvy eva bhavati /
TS, 2, 2, 4, 1.3 sa evainam annavantaṃ karoty annavān eva bhavati /
TS, 2, 2, 4, 2.1 eva bhavati /
TS, 2, 2, 4, 2.4 sa evainam annapatiṃ karoty annapatir eva bhavati /
TS, 2, 2, 4, 3.4 āyur evāsmin tena dadhāty uta yadītāsur bhavati jīvaty eva /
TS, 2, 2, 4, 4.1 uta yady andho bhavati praiva paśyati /
TS, 2, 2, 4, 5.1 rasavān eva bhavaty ajakṣīre bhavati /
TS, 2, 2, 4, 5.1 rasavān eva bhavaty ajakṣīre bhavati /
TS, 2, 2, 4, 5.6 sa evainaṃ vasumantaṃ karoti vasumān eva bhavati /
TS, 2, 2, 4, 6.4 atho agnir iva na pratidhṛṣe bhavati /
TS, 2, 2, 5, 1.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsareṇaivainaṃ svadayaty apa pāpaṃ varṇaṃ hate vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 2, 2, 5, 1.3 hiraṇyaṃ dakṣiṇā pavitraṃ vai hiraṇyam punāty evainam ādyam asyānnam bhavati /
TS, 2, 2, 5, 2.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva bhāgadheyena śamayati so 'smai śāntaḥ svād yoneḥ prajām prajanayati vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 5, 4.1 eva tejasvy annāda indriyāvī paśumān bhavati /
TS, 2, 2, 5, 5.5 yad aṣṭākapālo bhavaty aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān evāgnis tasmā ātithyaṃ karoti /
TS, 2, 2, 5, 6.2 dvādaśakapālo vaiśvānaro bhavati /
TS, 2, 2, 5, 6.4 ādyam asyānnam bhavati /
TS, 2, 2, 5, 6.7 dvādaśakapālo vaiśvānaro bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsareṇaivāsmai sajātāṃś cyāvayati /
TS, 2, 2, 5, 6.8 māruto bhavati //
TS, 2, 2, 5, 7.2 saptakapālo bhavati saptagaṇā vai maruto gaṇaśa evāsmai sajātān avarunddhe /
TS, 2, 2, 6, 4.7 yadā khalu vai saṃvatsaraṃ janatāyāṃ caraty atha sa dhanārgho bhavati /
TS, 2, 2, 6, 4.9 dānakāmā asmai prajā bhavanti /
TS, 2, 2, 6, 5.1 prayujya na vimuñcaty apratiṣṭhāno vai sa bhavati /
TS, 2, 2, 7, 1.5 paśumān eva bhavati /
TS, 2, 2, 7, 1.6 carur bhavati /
TS, 2, 2, 7, 2.2 paśumān eva bhavati /
TS, 2, 2, 7, 2.7 brahmavarcasy eva bhavati /
TS, 2, 2, 7, 3.3 annāda eva bhavati /
TS, 2, 2, 7, 3.7 yad indrāyārkavate bhūta evānnādye pratitiṣṭhati bhavaty eva /
TS, 2, 2, 7, 3.7 yad indrāyārkavate bhūta evānnādye pratitiṣṭhati bhavaty eva /
TS, 2, 2, 8, 1.4 grāmy eva bhavati /
TS, 2, 2, 8, 3.6 na hatamanāḥ svayampāpo bhavati /
TS, 2, 2, 8, 4.4 dānakāmā asmai prajā bhavanti /
TS, 2, 2, 8, 5.4 anaparudhyo bhavati /
TS, 2, 2, 8, 6.1 so 'bhavat /
TS, 2, 2, 8, 6.2 so 'bibhed bhūtaḥ /
TS, 2, 2, 8, 6.9 revatī puronuvākyā bhavati śāntyā apradāhāya /
TS, 2, 2, 8, 6.13 bhavaty eva //
TS, 2, 2, 9, 1.2 yad āgnāvaiṣṇava ekādaśakapālo bhavati /
TS, 2, 2, 9, 1.4 sarasvaty ājyabhāgā bhavati vāg vai sarasvatī vācaivainam abhicarati /
TS, 2, 2, 9, 1.5 bārhaspatyaś carur bhavati brahma vai devānām bṛhaspatir brahmaṇaivainam abhicarati //
TS, 2, 2, 9, 2.3 etayaiva yajetābhicaryamāṇo devatābhir eva devatāḥ praticarati yajñena yajñaṃ vācā vācam brahmaṇā brahma sa devatāś caiva yajñaṃ ca madhyato vyavasarpati tasya na kutaścanopāvyādho bhavati /
TS, 2, 2, 9, 4.1 asmiñcakṣur dhattaś cakṣuṣmān eva bhavati /
TS, 2, 2, 9, 4.3 ghṛte bhavati tejo vai ghṛtaṃ tejaś cakṣus tejasaivāsmai tejaś cakṣur avarunddhe /
TS, 2, 2, 9, 5.4 yad aṣṭākapālo bhavaty aṣṭākṣarā gāyatrī gāyatram prātaḥsavanam prātaḥsavanam eva tenāpnoti //
TS, 2, 2, 9, 6.2 yad ekādaśakapālo bhavaty ekādaśākṣarā triṣṭup traiṣṭubham mādhyaṃdinaṃ savanam mādhyaṃdinam eva savanaṃ tenāpnoti /
TS, 2, 2, 9, 6.4 yad dvādaśakapālo bhavati dvādaśākṣarā jagatī jāgataṃ tṛtīyasavanaṃ tṛtīyasavanam eva tenāpnoti /
TS, 2, 2, 9, 7.3 yaivāsau bhrātṛvyasya vaśānubandhyā so evaiṣaitasyaikakapālo bhavati na hi kapālaiḥ paśum arhaty āptum //
TS, 2, 2, 10, 1.3 somaṃ caiva rudraṃ ca svena bhāgadheyenopadhāvati tāv evāsmin brahmavarcasaṃ dhatto brahmavarcasy eva bhavati /
TS, 2, 2, 10, 2.3 śvetāyai śvetavatsāyai dugdham mathitam ājyam bhavaty ājyam prokṣaṇam ājyena mārjayante yāvad eva brahmavarcasaṃ tat sarvaṃ karoty ati brahmavarcasaṃ kriyata ity āhuḥ /
TS, 2, 2, 10, 2.4 īśvaro duścarmā bhavitor iti mānavī ṛcau dhāyye kuryād yad vai kiṃ ca manur avadat tad bheṣajam //
TS, 2, 2, 10, 3.2 yadi bibhīyād duścarmā bhaviṣyāmīti somāpauṣṇaṃ caruṃ nirvapet saumyo vai devatayā puruṣaḥ pauṣṇāḥ paśavaḥ svayaivāsmai devatayā paśubhis tvacaṃ karoti na duścarmā bhavati /
TS, 2, 2, 10, 3.2 yadi bibhīyād duścarmā bhaviṣyāmīti somāpauṣṇaṃ caruṃ nirvapet saumyo vai devatayā puruṣaḥ pauṣṇāḥ paśavaḥ svayaivāsmai devatayā paśubhis tvacaṃ karoti na duścarmā bhavati /
TS, 2, 2, 10, 5.1 itāsur bhavati jīvaty eva somārudrayor vā etaṃ grasitaṃ hotā niṣkhidati sa īśvara ārtim ārtor anaḍvān hotrā deyo vahnir vā anaḍvān vahnir hotā vahninaiva vahnim ātmānaṃ spṛṇoti /
TS, 2, 2, 11, 1.4 grāmy eva bhavati /
TS, 2, 2, 11, 1.7 saptakapālo māruto bhavati /
TS, 2, 2, 11, 3.9 grāmy eva bhavati /
TS, 2, 2, 11, 4.9 grāmy eva bhavati /
TS, 2, 2, 11, 5.1 bhavataḥ priyam evainaṃ samānānāṃ karoti /
TS, 2, 2, 11, 5.2 dvipadā puronuvākyā bhavati dvipada evāvarunddhe /
TS, 2, 2, 11, 6.6 indram evainam bhūtaṃ jyaiṣṭhyāya samānā abhisaṃjānate /
TS, 2, 2, 11, 6.7 vasiṣṭhaḥ samānānām bhavati //
TS, 2, 2, 12, 1.4 sa veda putraḥ pitaraṃ sa mātaraṃ sa sūnur bhuvat sa bhuvat punarmaghaḥ /
TS, 2, 2, 12, 1.4 sa veda putraḥ pitaraṃ sa mātaraṃ sa sūnur bhuvat sa bhuvat punarmaghaḥ /
TS, 2, 2, 12, 1.5 sa dyām aurṇod antarikṣaṃ sa suvaḥ sa viśvā bhuvo abhavat sa ābhavat //
TS, 2, 2, 12, 4.2 agnir bhuvad rayipatī rayīṇāṃ satrā cakrāṇo amṛtāni viśvā //
TS, 2, 2, 12, 18.1 kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi /
TS, 2, 2, 12, 18.2 mā varpo asmad apa gūha etad yad anyarūpaḥ samithe babhūtha //
TS, 2, 3, 9, 1.1 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsaṃ dhīraś cettā vasuvit /
TS, 2, 3, 9, 1.2 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam ugraś cettā vasuvid /
TS, 2, 3, 9, 1.3 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam abhibhūś cettā vasuvit /
TS, 2, 3, 9, 2.6 grāmy eva bhavati /
TS, 2, 3, 9, 2.7 sāṃgrahaṇī bhavati /
TS, 2, 3, 9, 3.2 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam iti paridhīn paridadhāti /
TS, 2, 4, 5, 2.4 agne gṛhapate yas te ghṛtyo bhāgas tena saha oja ākramamāṇāya dhehi śraiṣṭhyāt patho mā yoṣaṃ mūrdhā bhūyāsaṃ svāhā //
TS, 2, 5, 2, 2.1 indraḥ śatrur abhavat /
TS, 2, 5, 2, 7.6 ya evam agnīṣomayos tejo veda tejasvy eva bhavati /
TS, 3, 1, 4, 15.2 agne sadakṣaḥ satanur hi bhūtvātha havyā jātavedo juṣasva //
TS, 3, 1, 4, 16.1 jātavedo vapayā gaccha devān tvaṃ hi hotā prathamo babhūtha /
TS, 3, 1, 9, 1.1 yo vai devān devayaśasenārpayati manuṣyān manuṣyayaśasena devayaśasy eva deveṣu bhavati manuṣyayaśasī manuṣyeṣu /
TS, 3, 1, 9, 1.2 yān prācīnam āgrayaṇād grahān gṛhṇīyāt tān upāṃśu gṛhṇīyād yān ūrdhvāṃs tān upabdimato devān eva tad devayaśasenārpayati manuṣyān manuṣyayaśasena devayaśasy eva deveṣu bhavati manuṣyayaśasī manuṣyeṣu /
TS, 3, 4, 2, 4.3 anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam //
TS, 3, 4, 2, 5.1 manaso havir asi prajāpater varṇo gātrāṇāṃ te gātrabhājo bhūyāsma //
TS, 3, 4, 3, 3.4 diva evāsmai parjanyo varṣati vy asyām oṣadhayo rohanti samardhukam asya sasyam bhavati /
TS, 3, 4, 3, 3.8 annavān evānnādo bhavati /
TS, 3, 4, 3, 7.3 manur bhava janayā daivyaṃ janam ity āha /
TS, 3, 4, 3, 7.7 gātrāṇāṃ te gātrabhājo bhūyāsmety āha /
TS, 3, 4, 3, 8.1 bhavati /
TS, 3, 4, 8, 1.1 rāṣṭrakāmāya hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭreṇaivāsmai rāṣṭram avarunddhe rāṣṭram eva bhavati /
TS, 3, 4, 8, 1.2 ātmane hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭram prajā rāṣṭram paśavo rāṣṭraṃ yac chreṣṭho bhavati rāṣṭreṇaiva rāṣṭram avarunddhe vasiṣṭhaḥ samānānām bhavati /
TS, 3, 4, 8, 1.2 ātmane hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭram prajā rāṣṭram paśavo rāṣṭraṃ yac chreṣṭho bhavati rāṣṭreṇaiva rāṣṭram avarunddhe vasiṣṭhaḥ samānānām bhavati /
TS, 3, 4, 8, 2.1 eva bhavati /
TS, 3, 4, 8, 2.3 rathamukha ojaskāmasya hotavyā ojo vai rāṣṭrabhṛta ojo ratha ojasaivāsmā ojo 'varunddha ojasvy eva bhavati /
TS, 3, 4, 8, 3.2 saṃgrāme saṃyatte hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭre khalu vā ete vyāyacchante ye saṃgrāmaṃ saṃyanti yasya pūrvasya juhvati sa eva bhavati jayati taṃ saṃgrāmaṃ māndhuka idhmaḥ //
TS, 3, 4, 8, 4.1 bhavaty aṅgārā eva prativeṣṭamānā amitrāṇām asya senām prativeṣṭayanti /
TS, 3, 4, 8, 4.3 naiyagrodha audumbara āśvatthaḥ plākṣa itīdhmo bhavaty ete vai gandharvāpsarasāṃ gṛhāḥ sva evainān //
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 4, 5, 1, 2.1 yā ta iṣuḥ śivatamā śivam babhūva te dhanuḥ /
TS, 4, 5, 1, 14.2 niśīrya śalyānām mukhā śivo naḥ sumanā bhava //
TS, 4, 5, 1, 16.1 yā te hetir mīḍhuṣṭama haste babhūva te dhanuḥ /
TS, 5, 1, 1, 14.1 āhutībhir evainam apagṛhṇāti pāpīyān bhavati //
TS, 5, 1, 1, 16.1 āhutyaivainam abhikramayati vasīyān bhavati //
TS, 5, 1, 1, 19.1 aṣṭāv etāni sāvitrāṇi bhavanti //
TS, 5, 1, 1, 23.1 aṣṭau sāvitrāṇi bhavanty āhutir navamī //
TS, 5, 1, 1, 39.1 suṣirābhrir bhavati //
TS, 5, 1, 1, 41.1 sa yatrayatrāvasat tat kṛṣṇam abhavat //
TS, 5, 1, 1, 42.1 kalmāṣī bhavati //
TS, 5, 1, 1, 44.1 ubhayataḥkṣṇūr bhavati //
TS, 5, 1, 1, 46.1 vyāmamātrī bhavati //
TS, 5, 1, 1, 49.1 aparimitā bhavati //
TS, 5, 1, 1, 53.1 vaiṇavī bhavati //
TS, 5, 1, 2, 29.1 bahur vai bhavato bhrātṛvyaḥ //
TS, 5, 1, 2, 30.1 bhavatīva khalu vā eṣa yo 'gnim cinute //
TS, 5, 1, 3, 17.1 nāndho 'dhvaryur bhavati na yajñaṃ rakṣāṃsi ghnanti //
TS, 5, 1, 3, 23.1 alpo hy eṣa jāto mahān bhavati //
TS, 5, 1, 3, 33.1 apacitimān bhavati ya evaṃ veda //
TS, 5, 1, 5, 18.1 nāsya yātayāmā vaṣaṭkāro bhavati //
TS, 5, 1, 5, 25.1 veduko vāso bhavati ya evaṃ veda //
TS, 5, 1, 5, 37.1 yadā hy etaṃ vibharanty atha cārutaro bhavati //
TS, 5, 1, 5, 41.1 sthiro bhava vīḍvaṅga iti //
TS, 5, 1, 5, 55.1 śivo bhava prajābhya iti āha //
TS, 5, 1, 7, 41.1 uttiṣṭha bṛhatī bhavordhvā tiṣṭha dhruvā tvam iti āha //
TS, 5, 1, 8, 4.1 ekaviṃśatir bhavanti //
TS, 5, 1, 8, 35.1 yad etā āpriyo bhavanti yajño vai prajāpatiḥ //
TS, 5, 1, 8, 37.1 aparimitacchandaso bhavanti //
TS, 5, 1, 8, 47.1 tasmād etā agneś cityasya bhavanti //
TS, 5, 1, 9, 18.1 yad arciṣi pravṛñjyād bhūtam avarundhīta //
TS, 5, 1, 9, 19.1 yad aṅgāreṣu bhaviṣyat //
TS, 5, 1, 9, 21.1 bhaviṣyad evāvarunddhe //
TS, 5, 1, 9, 22.1 bhaviṣyaddhi bhūyo bhūtāt //
TS, 5, 1, 9, 22.1 bhaviṣyaddhi bhūyo bhūtāt //
TS, 5, 1, 9, 35.1 bhūto vā eṣa //
TS, 5, 1, 9, 40.1 bhavaty eva //
TS, 5, 1, 10, 13.1 yad rākṣoghnam bhavati agner eva tena jātād rakṣāṃsy apahanti //
TS, 5, 1, 10, 30.1 ekaviṃśatinirbādho bhavati //
TS, 5, 1, 10, 36.1 nirbādhī bhavati //
TS, 5, 1, 10, 51.1 ṣaḍudyāmaṃ śikyam bhavati //
TS, 5, 1, 10, 55.1 mauñjam bhavati //
TS, 5, 1, 11, 5.2 ṛṣvāḥ satīḥ kavaṣaḥ śumbhamānā dvāro devīḥ suprāyaṇā bhavantu //
TS, 5, 2, 1, 1.2 yad viṣṇukramān kramate viṣṇur eva bhūtvā yajamānaś chandobhir imāṃllokān anapajayyam abhijayati /
TS, 5, 2, 1, 4.12 rāṣṭram eva bhavati //
TS, 5, 2, 1, 6.1 bhavati /
TS, 5, 2, 1, 6.6 ekādaśam bhavati /
TS, 5, 2, 2, 19.1 sadvatī bhavati //
TS, 5, 2, 2, 32.1 apacitimān bhavati ya evaṃ veda //
TS, 5, 2, 3, 22.1 yad amuṣyā yajñiyam āsīt tad asyām adadhāt ta ūṣā abhavan //
TS, 5, 2, 3, 26.1 ayaṃ so agnir iti viśvāmitrasya sūktam bhavati //
TS, 5, 2, 3, 65.1 na duścarmā bhavati ya evaṃ veda //
TS, 5, 2, 3, 66.1 pañca citayo bhavanti //
TS, 5, 2, 4, 15.1 nairṛtīḥ kṛṣṇās tisras tuṣapakvā bhavanti //
TS, 5, 2, 6, 14.1 ye 'ntaḥśarā aśīryanta tāḥ śarkarā abhavan //
TS, 5, 2, 6, 32.1 apaśur eva bhavati //
TS, 5, 2, 6, 35.1 paśumān eva bhavati //
TS, 5, 2, 6, 47.1 so 'śvasyāvāntaraśapho 'bhavat //
TS, 5, 2, 7, 6.1 mukhyo bhavati ya evaṃ veda //
TS, 5, 2, 8, 9.1 svayamātṛṇṇā bhavati //
TS, 5, 2, 8, 39.1 vasīyān eva bhavati //
TS, 5, 2, 8, 42.1 pāpīyān bhavati //
TS, 5, 2, 8, 43.1 tryālikhitā bhavati //
TS, 5, 2, 8, 46.1 aṅgirasaḥ suvargaṃ lokaṃ yataḥ puroḍāśaḥ kūrmo bhūtvānu prāsarpat //
TS, 5, 2, 8, 69.1 audumbaram bhavati //
TS, 5, 2, 8, 75.1 iyad bhavati //
TS, 5, 2, 9, 10.1 kṣodhuka eva bhavati //
TS, 5, 2, 9, 34.1 apaśur eva bhavati //
TS, 5, 2, 9, 37.1 paśumān eva bhavati //
TS, 5, 2, 10, 51.1 ya āsām evam bandhutāṃ veda bandhumān bhavati //
TS, 5, 2, 10, 53.1 ya āsām evam āyatanaṃ vedāyatanavān bhavati //
TS, 5, 2, 10, 69.1 sarvato vāyumatīr bhavanti //
TS, 5, 2, 12, 6.2 śam asthabhyo majjabhyaḥ śam u te tanuve bhuvat //
TS, 5, 3, 1, 15.1 samānaprabhṛtayo bhavanti samānodarkāḥ //
TS, 5, 3, 1, 36.1 apaśur eva bhavati //
TS, 5, 3, 1, 39.1 paśumān eva bhavati //
TS, 5, 3, 1, 42.1 mūrdhanvatīr bhavanti //
TS, 5, 3, 2, 15.1 svayamātṛṇṇā bhavati prāṇānām utsṛṣṭyā atho suvargasya lokasyānukhyātyai //
TS, 5, 3, 3, 5.1 tato devā abhavan parāsurāḥ //
TS, 5, 3, 3, 8.1 bhavaty ātmanā //
TS, 5, 3, 3, 9.1 parāsya bhrātṛvyo bhavati //
TS, 5, 3, 4, 54.1 sāvitravatī bhavati prasūtyai //
TS, 5, 3, 4, 72.1 yasya mukhyavatīḥ purastād upadhīyante mukhya eva bhavati //
TS, 5, 3, 4, 77.1 yasyaujasvatīr uttarata ojasvy eva bhavati //
TS, 5, 3, 5, 20.1 sātmāmuṣmiṃ loke bhavati ya evaṃ veda //
TS, 5, 3, 5, 22.1 yasyaitā upadhīyante nāsya sapatno bhavati //
TS, 5, 3, 6, 13.1 sātmāntarikṣaṃ rohati saprāṇo 'muṣmiṃ loke pratitiṣṭhaty avyardhukaḥ prāṇāpānābhyām bhavati ya evaṃ veda //
TS, 5, 3, 7, 5.0 yasyaitā upadhīyante nāsmā akam bhavati //
TS, 5, 3, 7, 11.0 apsarasa evainam etā bhūtā amuṣmiṃ loka upaśere //
TS, 5, 3, 7, 35.0 svayamātṛṇṇā bhavati //
TS, 5, 3, 7, 42.0 vāyumatī bhavati samiddhyai //
TS, 5, 3, 8, 12.0 mūrdhanvatīr bhavanti //
TS, 5, 3, 9, 7.0 tā amūḥ kṛttikā abhavan //
TS, 5, 3, 9, 10.0 citram eva bhavati //
TS, 5, 3, 11, 5.0 bhūyaskṛd asīty eva bhūyāṃso 'bhavan vanaspatibhir oṣadhībhiḥ //
TS, 5, 3, 11, 12.0 tato devā abhavan parāsurāḥ //
TS, 5, 3, 11, 13.0 yasyaitā upadhīyante bhūyān eva bhavati //
TS, 5, 3, 11, 15.0 bhavaty ātmanā //
TS, 5, 3, 11, 16.0 parāsya bhrātṛvyo bhavati //
TS, 5, 3, 12, 3.0 tad aśvo 'bhavat //
TS, 5, 3, 12, 7.0 sarva eva bhavati //
TS, 5, 3, 12, 15.0 vaitasaḥ kaṭo bhavati //
TS, 5, 3, 12, 19.0 catuṣṭoma stomo bhavati //
TS, 5, 3, 12, 22.0 yac catuṣṭoma stomo bhavaty aśvasya sarvatvāya //
TS, 5, 4, 1, 6.0 tato devā abhavan parāsurāḥ //
TS, 5, 4, 1, 9.0 bhavaty ātmanā //
TS, 5, 4, 1, 10.0 parāsya bhrātṛvyo bhavati //
TS, 5, 4, 1, 21.0 sātmāmuṣmiṃ loke bhavati ya evaṃ veda //
TS, 5, 4, 1, 26.0 ubhayor asmai lokayor jyotir bhavati //
TS, 5, 4, 1, 36.0 varṣukaḥ parjanyo bhavati //
TS, 5, 4, 2, 15.0 pañca pūrvāś citayo bhavanti //
TS, 5, 4, 2, 20.0 yasyaitā upadhīyanta adhipatir eva samānānām bhavati //
TS, 5, 4, 2, 25.0 taddhiraṇyam abhavat //
TS, 5, 4, 3, 18.0 so 'rko 'bhavat //
TS, 5, 4, 4, 46.0 pāvako asmabhyaṃ śivo bhavety āha //
TS, 5, 4, 5, 9.0 nāsya yātayāmā vaṣaṭkāro bhavati na yajñaṃ rakṣāṃsi ghnanti //
TS, 5, 4, 6, 6.0 audumbarīr bhavanti //
TS, 5, 4, 6, 24.0 dve parigṛhyavatī bhavataḥ //
TS, 5, 4, 6, 37.0 daśarcam bhavati //
TS, 5, 4, 7, 59.0 dvādaśakapālo vaiśvānaro bhavati //
TS, 5, 4, 7, 72.0 mārutā bhavanti //
TS, 5, 4, 7, 75.0 sapta bhavanti //
TS, 5, 4, 8, 45.0 uttarāvatī bhavato 'bhikrāntyai //
TS, 5, 4, 10, 16.0 ekayāprastutam bhavati //
TS, 5, 5, 1, 14.0 niyutvate bhavati yajamānasyānunmādāya //
TS, 5, 5, 1, 15.0 vāyumatī śvetavatī yājyānuvākye bhavataḥ satejastvāya //
TS, 5, 5, 1, 25.0 yad vāyavyo bhavaty etam evainam abhisaṃjānānāḥ paśava upatiṣṭhante //
TS, 5, 5, 1, 29.0 yad vāyavyaḥ paśur bhavati tena vāyor naiti //
TS, 5, 5, 1, 30.0 yat prājāpatyaḥ puroḍāśo bhavati tena prajāpater naiti //
TS, 5, 5, 1, 46.0 ādityo bhavati //
TS, 5, 5, 1, 57.0 trīṇy etāni havīṃṣi bhavanti //
TS, 5, 5, 2, 10.0 agnivān eva bhavati //
TS, 5, 5, 2, 16.0 gṛhy eva bhavati //
TS, 5, 5, 2, 19.0 paśumān eva bhavati //
TS, 5, 5, 2, 28.0 sa pāpīyān bhaviṣyasīti //
TS, 5, 5, 3, 18.0 suvargyo 'sya bhavati //
TS, 5, 5, 3, 30.0 hiraṇyamūrdhnī bhavati //
TS, 5, 5, 3, 34.0 dviyajur bhavati pratiṣṭhityai //
TS, 5, 5, 4, 5.0 tad iyam abhavat //
TS, 5, 5, 4, 6.0 yad dvitīyam parāpatat tad asāv abhavat //
TS, 5, 5, 4, 11.0 tā oṣadhayo vīrudho bhavanti //
TS, 5, 5, 4, 13.0 ya evaṃ veda praiva jāyate 'nnādo bhavati //
TS, 5, 5, 4, 21.0 yo vā apaśīrṣāṇam agniṃ cinute 'paśīrṣāmuṣmiṃ loke bhavati //
TS, 5, 5, 4, 22.0 yaḥ saśīrṣāṇaṃ cinute saśīrṣāmuṣmiṃ loke bhavati //
TS, 5, 5, 4, 26.0 saśīrṣāmuṣmiṃ loke bhavati ya evaṃ veda //
TS, 5, 5, 4, 35.0 suvargyo 'sya bhavati //
TS, 5, 5, 6, 18.0 anucaravatī bhavaty ajāmitvāya //
TS, 5, 5, 8, 30.0 yo vā apātmānam agniṃ cinute 'pātmāmuṣmiṃ loke bhavati //
TS, 5, 5, 8, 31.0 yaḥ sātmānaṃ cinute sātmāmuṣmiṃ loke bhavati //
TS, 5, 5, 8, 35.0 sātmāmuṣmiṃ loke bhavati ya evaṃ veda //
TS, 6, 1, 1, 11.0 mṛtām eva tvacam amedhyām apahatya yajñiyo bhūtvā medham upaiti //
TS, 6, 1, 1, 18.0 tīrtham eva samānānām bhavati //
TS, 6, 1, 1, 20.0 antarata eva medhyo bhavati //
TS, 6, 1, 1, 40.0 āśito bhavati //
TS, 6, 1, 1, 53.0 tad āñjanam abhavat //
TS, 6, 1, 1, 72.0 te darbhā abhavan //
TS, 6, 1, 2, 1.0 yāvanto vai devā yajñāyāpunata ta evābhavan //
TS, 6, 1, 2, 2.0 ya evaṃ vidvān yajñāya punīte bhavaty eva //
TS, 6, 1, 3, 1.3 yaṃ vā ime upāvartsyataḥ sa idaṃ bhaviṣyatīti te upāmantrayant te ahorātrayor mahimānam apanidhāya devān upāvartetām /
TS, 6, 1, 3, 3.4 aṅgirasaḥ suvargaṃ lokaṃ yanta ūrjaṃ vyabhajanta tato yad atyaśiṣyata te śarā abhavann ūrg vai śarā yaccharamayī //
TS, 6, 1, 3, 4.1 mekhalā bhavaty ūrjam evāvarunddhe /
TS, 6, 1, 3, 5.1 ye 'ntaḥśarā aśīryanta te śarā abhavan tac charāṇāṃ śaratvam /
TS, 6, 1, 3, 5.2 vajro vai śarāḥ kṣut khalu vai manuṣyasya bhrātṛvyo yac charamayī mekhalā bhavati vajreṇaiva sākṣāt kṣudham bhrātṛvyam madhyato 'pahate /
TS, 6, 1, 3, 5.3 trivṛd bhavati trivṛd vai prāṇas trivṛtam eva prāṇam madhyato yajamāne dadhāti /
TS, 6, 1, 3, 5.4 pṛthvī bhavati rajjūnāṃ vyāvṛttyai /
TS, 6, 1, 3, 6.4 so 'manyata yo vā ito janiṣyate sa idam bhaviṣyatīti /
TS, 6, 1, 3, 6.8 yo vai mad ito 'paro janiṣyate sa idam bhaviṣyatīti /
TS, 6, 1, 3, 6.10 sā sūtavaśābhavat /
TS, 6, 1, 3, 7.3 sā kṛṣṇaviṣāṇābhavat /
TS, 6, 1, 4, 5.0 audumbaro bhavati //
TS, 6, 1, 4, 8.0 mukhena saṃmito bhavati //
TS, 6, 1, 4, 68.0 candram asi mama bhogāya bhavety āha //
TS, 6, 1, 6, 55.0 kāmukā enaṃ striyo bhavanti ya evaṃ veda //
TS, 6, 1, 6, 56.0 atho ya evaṃ vidvān api janyeṣu bhavati tebhya eva dadaty uta yad bahutayā bhavanti //
TS, 6, 1, 6, 56.0 atho ya evaṃ vidvān api janyeṣu bhavati tebhya eva dadaty uta yad bahutayā bhavanti //
TS, 6, 1, 7, 1.0 taddhiraṇyam abhavat //
TS, 6, 1, 7, 73.0 anupadāsukāsya vāg bhavati ya evaṃ veda //
TS, 6, 1, 8, 3.4 hiraṇyam upāsya juhoty agnivaty eva juhoti nāndho 'dhvaryuḥ bhavati na yajñaṃ rakṣāṃsi ghnanti /
TS, 6, 1, 9, 15.0 apaśur eva bhavati //
TS, 6, 1, 9, 19.0 paśumān eva bhavati //
TS, 6, 1, 9, 54.0 yad yajuṣā mimīte bhūtam evāvarunddhe //
TS, 6, 1, 9, 55.0 yat tūṣṇīm bhaviṣyat //
TS, 6, 1, 10, 39.0 adandaśūkās tāṃ samāṃ sarpā bhavanti //
TS, 6, 1, 10, 45.0 yad etebhyaḥ somakrayaṇān anudiśati krīto 'sya somo bhavati //
TS, 6, 2, 1, 3.0 vimukto 'nyo 'naḍvān bhavaty avimukto 'nyaḥ //
TS, 6, 2, 1, 34.0 navakapālaḥ puroḍāśo bhavati //
TS, 6, 2, 1, 36.0 navakapālaḥ puroḍāśo bhavati //
TS, 6, 2, 1, 40.0 navakapālaḥ puroḍāśo bhavati //
TS, 6, 2, 1, 45.0 yad āśvavālaḥ prastaro bhavaty aikṣavī tiraścī //
TS, 6, 2, 1, 52.0 yat kārṣmaryamayāḥ paridhayo bhavanti rakṣasām apahatyai //
TS, 6, 2, 2, 15.0 bhavaty ātmanā //
TS, 6, 2, 2, 16.0 parāsya bhrātṛvyo bhavati //
TS, 6, 2, 2, 62.0 bhavaty ātmanā //
TS, 6, 2, 2, 63.0 parāsya bhrātṛvyo bhavati //
TS, 6, 2, 2, 67.0 taptavrato bhavati //
TS, 6, 2, 3, 40.0 asminn evāsmai loke 'rdhukam bhavati //
TS, 6, 2, 3, 43.0 amuṣminn evāsmai loke 'rdhukam bhavati //
TS, 6, 2, 4, 34.0 triṃśat padāni paścāt tiraścī bhavati ṣaṭtriṃśat prācī caturviṃśatiḥ purastāt tiraścī //
TS, 6, 2, 5, 25.0 yad asya payo vratam bhavati ātmānam eva tad vardhayati //
TS, 6, 2, 5, 33.0 tatas te 'bhavan //
TS, 6, 2, 5, 35.0 yad asya madhyaṃdine madhyarātre vratam bhavati madhyato vā annena bhuñjate //
TS, 6, 2, 5, 37.0 bhavaty ātmanā //
TS, 6, 2, 5, 38.0 parāsya bhrātṛvyo bhavati //
TS, 6, 2, 6, 17.0 paśumān eva bhavati //
TS, 6, 2, 6, 29.0 paśumān eva bhavati //
TS, 6, 2, 6, 40.0 bhavaty eva //
TS, 6, 2, 7, 2.0 te devā amanyanta yatarān vā iyam upāvartsyati ta idam bhaviṣyantīti //
TS, 6, 2, 8, 29.0 ya eva devā bhūtās teṣāṃ tad bhāgadheyam //
TS, 6, 2, 8, 47.0 sa yāny asthāny aśātayata tat pūtudrv abhavat //
TS, 6, 2, 9, 22.0 nāndho 'dhvaryur bhavati na yajñaṃ rakṣāṃsi ghnanti //
TS, 6, 2, 10, 22.0 yajamānena saṃmitaudumbarī bhavati //
TS, 6, 2, 10, 47.0 tejasvy eva bhavati //
TS, 6, 2, 10, 51.0 indriyāvy eva bhavati //
TS, 6, 3, 2, 1.12 āttaḥ somo bhavaty atha //
TS, 6, 3, 2, 4.4 yajamāno vā etasya purā goptā bhavati /
TS, 6, 3, 2, 6.6 ko hi tad veda yad vasīyānt sve vaśe bhūte punar vā dadāti na veti /
TS, 6, 3, 3, 4.2 yaṃ kāmayetāpratiṣṭhitaḥ syād ity ārohaṃ tasmai vṛśced eṣa vai vanaspatīnām apratiṣṭhito 'pratiṣṭhita eva bhavati /
TS, 6, 3, 3, 4.3 yaṃ kāmayetāpaśuḥ syād ity aparṇaṃ tasmai śuṣkāgraṃ vṛśced eṣa vai vanaspatīnām apaśavyo 'paśur eva bhavati /
TS, 6, 3, 3, 5.1 vanaspatīnām paśavyaḥ paśumān eva bhavati /
TS, 6, 3, 3, 6.4 navāratniṃ tejaskāmasya trivṛtā stomena saṃmitaṃ tejas trivṛt tejasvy eva bhavati /
TS, 6, 3, 3, 6.5 ekādaśāratnim indriyakāmasyaikādaśākṣarā triṣṭub indriyaṃ triṣṭub indriyāvy eva bhavati /
TS, 6, 3, 3, 6.9 aṣṭāśrir bhavaty aṣṭākṣarā gāyatrī tejo gāyatrī gāyatrī yajñamukhaṃ tejasaiva gāyatriyā yajñamukhena saṃmitaḥ //
TS, 6, 3, 5, 4.6 agniḥ purā bhavaty agnim mathitvā praharati /
TS, 6, 3, 5, 4.8 bhavataṃ naḥ samanasāv ity āha /
TS, 6, 3, 10, 2.3 manuṣyā no 'nvābhaviṣyantīti tasya śiraś chittvā medham prākṣārayant sa prakṣo 'bhavat tat prakṣasya prakṣatvaṃ yat plakṣaśākhottarabarhir bhavati samedhasyaiva //
TS, 6, 3, 10, 2.3 manuṣyā no 'nvābhaviṣyantīti tasya śiraś chittvā medham prākṣārayant sa prakṣo 'bhavat tat prakṣasya prakṣatvaṃ yat plakṣaśākhottarabarhir bhavati samedhasyaiva //
TS, 6, 3, 10, 4.3 etad vai paśor yathāpūrvaṃ yasyaivam avadāya yathākāmam uttareṣām avadyati yathāpūrvam evāsya paśor avattam bhavati /
TS, 6, 3, 10, 6.2 varaṃ vṛṇai paśor uddhāram uddharā iti sa etam uddhāram udaharata doḥ pūrvārdhasya gudam madhyataḥ śroṇiṃ jaghanārdhasya tato devā abhavan parāsurā yat tryaṅgāṇāṃ samavadyati bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya bhrātṛvyo bhavati /
TS, 6, 3, 10, 6.2 varaṃ vṛṇai paśor uddhāram uddharā iti sa etam uddhāram udaharata doḥ pūrvārdhasya gudam madhyataḥ śroṇiṃ jaghanārdhasya tato devā abhavan parāsurā yat tryaṅgāṇāṃ samavadyati bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya bhrātṛvyo bhavati /
TS, 6, 3, 10, 6.2 varaṃ vṛṇai paśor uddhāram uddharā iti sa etam uddhāram udaharata doḥ pūrvārdhasya gudam madhyataḥ śroṇiṃ jaghanārdhasya tato devā abhavan parāsurā yat tryaṅgāṇāṃ samavadyati bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya bhrātṛvyo bhavati /
TS, 6, 3, 11, 2.3 viṣurūpā yat salakṣmāṇo bhavathety āha viṣurūpā hy ete santaḥ salakṣmāṇa etarhi bhavanti /
TS, 6, 3, 11, 2.3 viṣurūpā yat salakṣmāṇo bhavathety āha viṣurūpā hy ete santaḥ salakṣmāṇa etarhi bhavanti /
TS, 6, 3, 11, 5.3 apaśuḥ syād ity amedaskaṃ tasmā ādadhyān medorūpā vai paśavo rūpeṇaivainam paśubhyo nirbhajaty apaśur eva bhavati /
TS, 6, 3, 11, 5.5 paśumānt syād iti medasvat tasmā ādadhyān medorūpā vai paśavo rūpeṇaivāsmai paśūn avarunddhe paśumān eva bhavati /
TS, 6, 4, 2, 6.0 tā vasatīvarīr abhavan //
TS, 6, 4, 2, 24.0 tā vahantīr abhavan //
TS, 6, 4, 2, 32.0 yad vai divā bhavaty apo rātriḥ praviśati //
TS, 6, 4, 2, 34.0 yan naktam bhavaty apo 'haḥ praviśati //
TS, 6, 4, 4, 30.0 kāmukā enaṃ striyo bhavanti ya evaṃ veda //
TS, 6, 4, 5, 21.0 anativāduka enam bhrātṛvyo bhavati ya evaṃ veda //
TS, 6, 4, 6, 11.0 te devā amanyantendro vā idam abhūd yad vayaṃ sma iti //
TS, 6, 4, 9, 21.0 yāvad eva bheṣajaṃ tena karoti samardhukam asya kṛtam bhavati //
TS, 6, 4, 10, 9.0 tato devā abhavan parāsurāḥ //
TS, 6, 4, 10, 10.0 yasyaivaṃ viduṣaḥ śukrāmanthinau gṛhyete bhavaty ātmanā parāsya bhrātṛvyo bhavati //
TS, 6, 4, 10, 10.0 yasyaivaṃ viduṣaḥ śukrāmanthinau gṛhyete bhavaty ātmanā parāsya bhrātṛvyo bhavati //
TS, 6, 4, 10, 45.0 yad vaikaṅkatam manthipātram bhavati saktubhiḥ śrīṇāti //
TS, 6, 5, 1, 21.0 taṃ nirmāyam bhūtam ahan //
TS, 6, 5, 1, 37.0 tasmād eko bahūnām bhadro bhavati //
TS, 6, 5, 3, 10.0 ubhayatomukham ṛtupātram bhavati //
TS, 6, 5, 5, 13.0 sa harito 'bhavat //
TS, 6, 5, 5, 20.0 taṃ devā abruvan mahān vā ayam abhūd yo vṛtram avadhīd iti //
TS, 6, 5, 6, 16.0 yo 'sya prajāyām ṛdhyātā asmākam bhogāya bhavād iti //
TS, 6, 5, 6, 20.0 sa devānām bhogāya bhavati //
TS, 6, 5, 8, 16.0 taṃ nirindriyam bhūtam agṛhṇan //
TS, 6, 5, 8, 59.0 yadā hi nagna ūrur bhavaty atha mithunībhavato 'tha retaḥ sicyate 'tha prajāḥ prajāyante //
TS, 6, 5, 9, 3.0 sa droṇakalaśo 'bhavat //
TS, 6, 5, 9, 5.0 sa hāriyojano 'bhavat //
TS, 6, 5, 9, 13.0 taṃ śṛtam bhūtam ajuhot //
TS, 6, 5, 9, 15.0 śṛtam evainam bhūtaṃ juhoti //
TS, 6, 5, 9, 17.0 etāvatīr evāsyāmuṣmiṃ loke kāmadughā bhavanti //
TS, 6, 5, 11, 12.0 yo vai grahāṇāṃ nidānaṃ veda nidānavān bhavati //
TS, 6, 5, 11, 18.0 ya evaṃ veda nidānavān bhavati //
TS, 6, 6, 3, 50.0 paśumān bhavati //
TS, 6, 6, 4, 10.0 paśumān eva bhavati //
TS, 6, 6, 4, 40.0 yad daśa yūpā bhavanti //
TS, 6, 6, 5, 7.0 yad eṣaikādaśinī bhavaty āyur eva tayendriyaṃ vīryaṃ yajamāna ātman dhatte //
TS, 6, 6, 5, 12.0 bārhaspatyo bhavati //
TS, 6, 6, 5, 15.0 vaiśvadevo bhavati //
TS, 6, 6, 6, 2.1 bhavati aniṣṭaṃ vaśayātha pātnīvatena pracarati tīrtha eva pracaraty atho etarhy evāsya yāmaḥ /
TS, 6, 6, 6, 2.2 tvāṣṭro bhavati tvaṣṭā vai retasaḥ siktasya rūpāṇi vikaroti tam eva vṛṣāṇam patnīṣv apisṛjati so 'smai rūpāṇi vikaroti //
TS, 6, 6, 7, 1.2 yat saumyo bhavati yathā mṛtāyānustaraṇīṃ ghnanti tādṛg eva tat /
TS, 6, 6, 7, 3.1 na gatamanā bhavati /
TS, 6, 6, 7, 3.4 brahmavādino vadanti mitro yajñasya sviṣṭaṃ yuvate varuṇo duriṣṭaṃ kva tarhi yajñaḥ kva yajamāno bhavatīti yan maitrāvaruṇīṃ vaśām ālabhate mitreṇaiva //
TS, 6, 6, 8, 2.0 tato yad atyaśiṣyata tad atigrāhyā abhavan //
TS, 6, 6, 8, 14.0 tad atigrāhyā abhavan //
TS, 6, 6, 8, 30.0 jyotiṣmanto 'smā ime lokā bhavanti //
TS, 6, 6, 9, 3.0 tato devā abhavan parāsurāḥ //
TS, 6, 6, 9, 4.0 yasyaivaṃ viduṣo 'dābhyo gṛhyate bhavaty ātmanā parāsya bhrātṛvyo bhavati //
TS, 6, 6, 9, 4.0 yasyaivaṃ viduṣo 'dābhyo gṛhyate bhavaty ātmanā parāsya bhrātṛvyo bhavati //
TS, 6, 6, 10, 13.0 catuḥsrakti bhavati //
TS, 6, 6, 10, 15.0 yo vā aṃśor āyatanaṃ vedāyatanavān bhavati //
TS, 6, 6, 10, 19.0 āyatanavān eva bhavati //
TS, 6, 6, 10, 28.0 śatamānam bhavati //
TS, 6, 6, 11, 4.0 tat ṣoḍaśy abhavat //
TS, 6, 6, 11, 40.0 ekaviṃśaṃ stotram bhavati pratiṣṭhityai //
TS, 7, 1, 6, 3.1 śataiḥ somaḥ krīto bhavati /
TS, 7, 1, 6, 4.1 bhavati /
TS, 7, 1, 6, 4.6 ya evaṃ vidvāñ jaratīm mūrkhāṃ tajjaghanyām anustaraṇīṃ kurute trayastriṃśac caivāsya trīṇi ca śatāni sāmuṣmiṃlloke bhavati /
TS, 7, 1, 6, 5.3 sahasram asya sā dattā bhavati /
TS, 7, 1, 6, 5.6 sahasram asya pratigṛhītam bhavati /
TS, 7, 1, 6, 5.10 tathāsya tat sahasram apratigṛhītam bhavati /
TS, 7, 1, 6, 7.2 prajāvān paśumān rayimān bhavati ya evaṃ veda /
Taittirīyopaniṣad
TU, 1, 1, 1.4 śaṃ no bhavatvaryamā /
TU, 1, 4, 1.4 amṛtasya deva dhāraṇo bhūyāsam /
TU, 1, 6, 2.4 etattato bhavati ākāśaśarīraṃ brahma satyātma prāṇārāmaṃ manaānandam śāntisamṛddham amṛtam /
TU, 1, 11, 2.2 mātṛdevo bhava /
TU, 1, 11, 2.3 pitṛdevo bhava /
TU, 1, 11, 2.4 ācāryadevo bhava /
TU, 1, 11, 2.5 atithidevo bhava /
TU, 1, 12, 1.2 śaṃ no bhavatvaryamā /
TU, 2, 1, 3.15 tadapyeṣa śloko bhavati //
TU, 2, 2, 1.25 tadapyeṣa śloko bhavati //
TU, 2, 3, 1.15 tadapyeṣa śloko bhavati //
TU, 2, 4, 1.13 tadapyeṣa śloko bhavati //
TU, 2, 5, 1.15 tadapyeṣa śloko bhavati //
TU, 2, 6, 1.1 asanneva sa bhavati asad brahmeti veda cet /
TU, 2, 6, 1.12 tadanupraviśya sacca tyaccābhavat /
TU, 2, 6, 1.14 satyamabhavat yadidaṃ kiñca /
TU, 2, 6, 1.16 tadapyeṣa śloko bhavati //
TU, 2, 7, 1.4 rasaṃ hyevāyaṃ labdhvānandī bhavati /
TU, 2, 7, 1.7 yadā hyevaiṣa etasminnadṛśye 'nātmye 'nirukte 'nilayane 'bhayaṃ pratiṣṭhāṃ vindate atha so 'bhayaṃ gato bhavati /
TU, 2, 7, 1.8 yadā hyevaiṣa etasminnudaramantaraṃ kurute atha tasya bhayaṃ bhavati /
TU, 2, 7, 1.10 tadapyeṣa śloko bhavati //
TU, 2, 8, 1.3 saiṣānandasya mīmāṃsā bhavati /
TU, 2, 8, 5.7 tadapyeṣa śloko bhavati //
TU, 3, 6, 1.8 annavānannādo bhavati /
TU, 3, 6, 1.9 mahānbhavati prajayā paśubhirbrahmavarcasena /
TU, 3, 7, 1.9 annavānannādo bhavati /
TU, 3, 7, 1.10 mahānbhavati prajayā paśubhirbrahmavarcasena /
TU, 3, 8, 1.9 annavānannādo bhavati /
TU, 3, 8, 1.10 mahānbhavati prajayā paśubhirbrahmavarcasena /
TU, 3, 9, 1.9 annavānannādo bhavati /
TU, 3, 9, 1.10 mahānbhavati prajayā paśubhirbrahmavarcasena /
TU, 3, 10, 3.6 pratiṣṭhāvān bhavati /
TU, 3, 10, 3.8 mahānbhavati /
TU, 3, 10, 3.10 mānavānbhavati //
TU, 3, 10, 4.4 brahmavānbhavati /
Taittirīyāraṇyaka
TĀ, 2, 3, 8.2 etat tadagne anṛṇo bhavāmi jīvann eva prati tat te dadhāmi //
TĀ, 2, 4, 1.1 yad adīvyannṛṇam ahaṃ babhūvāditsan vā saṃjagara janebhyaḥ /
TĀ, 2, 7, 1.0 vātaraśanā ha vā ṛṣayaḥ śramaṇā ūrdhvamanthino babhūvus tān ṛṣayo 'rtham āyaṃs te nilāyam acaraṃs te 'nupraviśuḥ kūśmāṇḍāni tāṃs teṣv anvāvindañchraddhayā ca tapasā ca //
TĀ, 2, 7, 3.0 yad devā devaheḍanaṃ yad adīvyann ṛṇam ahaṃ babhūvāyuṣṭe viśvato dadhad ity etair ājyaṃ juhuta vaiśvānarāya prativedayāma ity upatiṣṭhata yad arvācīnam eno bhrūṇahatyāyās tasmān mokṣyadhva iti //
TĀ, 2, 7, 4.0 ta etair ajuhavus te 'repaso 'bhavan //
TĀ, 2, 8, 2.0 yathā steno yathā bhrūṇahaivam eṣa bhavati yo 'yonau retaḥ siñcati //
TĀ, 2, 8, 5.0 saṃvatsaraṃ dīkṣito bhavati saṃvatsarād evātmānaṃ punīte //
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
TĀ, 2, 9, 1.0 ajān ha vai pṛśnīṃs tapasyamānān brahma svayaṃbhv abhyānarṣat tad ṛṣayo 'bhavan tad ṛṣīṇām ṛṣitvaṃ tāṃ devatām upātiṣṭhanta yajñakāmās ta etaṃ brahmayajñam apaśyan tam āharan tenāyajanta //
TĀ, 2, 9, 2.0 yad ṛco 'dhyagīṣata tāḥ payaāhutayo devānām abhavan yad yajūṃṣi ghṛtāhutayo yat sāmāni somāhutayo yad atharvāṅgiraso madhvāhutayo yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutayo devānām abhavan tābhiḥ kṣudhaṃ pāpmānam apāghnann apahatapāpmāno devāḥ svargaṃ lokam āyan brahmaṇaḥ sāyujyam ṛṣayo 'gacchan //
TĀ, 2, 9, 2.0 yad ṛco 'dhyagīṣata tāḥ payaāhutayo devānām abhavan yad yajūṃṣi ghṛtāhutayo yat sāmāni somāhutayo yad atharvāṅgiraso madhvāhutayo yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutayo devānām abhavan tābhiḥ kṣudhaṃ pāpmānam apāghnann apahatapāpmāno devāḥ svargaṃ lokam āyan brahmaṇaḥ sāyujyam ṛṣayo 'gacchan //
TĀ, 2, 12, 3.1 utāraṇye 'bala uta vācota tiṣṭhann uta vrajann utāsīna uta śayāno 'dhīyītaiva svādhyāyaṃ tapasvī puṇyo bhavati ya evaṃ vidvānt svādhyāyam adhīte //
TĀ, 2, 14, 3.0 uttamaṃ nākaṃ rohaty uttamaḥ samānānāṃ bhavati yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati brahmaṇaḥ sāyujyaṃ gacchati //
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
TĀ, 2, 15, 7.1 tasmāt svādhyāyo 'dhyetavyo yaṃ yaṃ kratum adhīte tena tenāsyeṣṭaṃ bhavaty agner vāyor ādityasya sāyujyaṃ gacchati tad eṣābhyuktā //
TĀ, 2, 18, 5.1 prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itaraḥ sarvaṃ sarvatanur bhūtvā sarvam āyur eti //
TĀ, 2, 19, 4.0 ya evaṃ vedāpa punar mṛtyuṃ jayati jayati svargaṃ lokaṃ nādhvani pramīyate nāgnau pramīyate nāpsu pramīyate nānapatyaḥ pramīyate labdhānno bhavati //
TĀ, 5, 1, 3.7 te śyāmākā abhavan /
TĀ, 5, 2, 4.1 sa khadiro 'bhavat /
TĀ, 5, 2, 4.4 yat khādiry abhrir bhavati /
TĀ, 5, 2, 9.2 yad valmīkavapā saṃbhāro bhavati /
TĀ, 5, 2, 9.7 abadhiro bhavati /
TĀ, 5, 2, 10.7 yad ūtīkā bhavanti /
TĀ, 5, 2, 11.2 pañcaite saṃbhārā bhavanti /
TĀ, 5, 3, 7.2 uttiṣṭha bṛhan bhavordhvas tiṣṭha dhruvas tvam ity āha pratiṣṭhityai /
TĀ, 5, 3, 7.3 īśvaro vā eṣo 'ndho bhavitoḥ /
TĀ, 5, 4, 4.3 yan mauñjo vedo bhavati /
TĀ, 5, 4, 5.9 apratiśīrṇāgraṃ bhavati /
TĀ, 5, 4, 8.4 sūpasadā me bhūyā mā mā hiṃsīr ity āhāhiṃsāyai /
TĀ, 5, 4, 9.8 yad vaikaṅkatāḥ paridhayo bhavanti /
TĀ, 5, 4, 9.10 dvādaśa bhavanti //
TĀ, 5, 4, 10.4 yat trayodaśaḥ paridhir bhavati /
TĀ, 5, 4, 12.7 duścarmā vai sa bhavati /
TĀ, 5, 4, 13.1 tato vai sa duścarmābhavat /
TĀ, 5, 5, 3.7 rucito 'haṃ manuṣyeṣv āyuṣmāṃs tejasvī brahmavarcasī bhūyāsam ity āha /
TĀ, 5, 5, 3.8 rucita evaiṣa manuṣyeṣv āyuṣmāṃs tejasvī brahmavarcasī bhavati /
TĀ, 5, 5, 3.17 rocuko 'dhvaryur bhavati /
TĀ, 5, 6, 9.8 navaite 'vakāśā bhavanti /
TĀ, 5, 6, 11.6 varṣukaḥ parjanyo bhavati /
TĀ, 5, 6, 11.10 brahmavarcasino bhavanti //
TĀ, 5, 7, 6.9 nāsya yātayāmā vaṣaṭkāro bhavati /
TĀ, 5, 7, 12.9 yad rauhiṇau bhavataḥ /
TĀ, 5, 8, 4.5 varṣukaḥ parjanyo bhavati /
TĀ, 5, 9, 3.5 sātmā 'muṣmiṃlloke bhavati /
TĀ, 5, 9, 3.7 audumbarāṇi bhavanti /
TĀ, 5, 9, 8.1 anaśanāyuko bhavati /
TĀ, 5, 9, 11.9 durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity āha /
TĀ, 5, 9, 11.17 yat saurī bhavataḥ /
TĀ, 5, 10, 1.4 tāni śukriyāṇi sāmāny abhavan /
TĀ, 5, 10, 1.6 tāni śukrayajūṃṣy abhavan /
TĀ, 5, 10, 3.8 annāda eva bhavati /
TĀ, 5, 12, 1.1 savitā bhūtvā prathame 'han pravṛjyate /
TĀ, 5, 12, 1.4 agnir bhūtvā devān eti /
TĀ, 5, 12, 1.6 vāyur bhūtvā prāṇān eti /
TĀ, 5, 12, 1.8 ādityo bhūtvā raśmīn eti /
TĀ, 5, 12, 1.10 candramā bhūtvā nakṣatrāṇy eti //
TĀ, 5, 12, 2.2 ṛtur bhūtvā saṃvatsaram eti /
TĀ, 5, 12, 2.4 dhātā bhūtvā śakvarīm eti /
TĀ, 5, 12, 2.6 bṛhaspatir bhūtvā gāyatrīm eti /
TĀ, 5, 12, 2.8 mitro bhūtvā trivṛta imāṃllokān eti /
TĀ, 5, 12, 2.10 varuṇo bhūtvā virājam eti //
TĀ, 5, 12, 3.2 indro bhūtvā triṣṭubham eti /
TĀ, 5, 12, 3.4 somo bhūtvā sutyām eti /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 5.0 agniṣṭomo 'tyagniṣṭoma ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāma iti sapta somayajñā ityete catvāriṃśadbhavanti //
VaikhGS, 1, 2, 2.0 abhiṣekadivyavāyavyāgneyagurvanujñā iti pañcadhā bhavati //
VaikhGS, 1, 2, 5.0 aṅguṣṭhasyāgniḥ pradeśinyā vāyurmadhyamasya prajāpatiranāmikāyāḥ sūryaḥ kaniṣṭhikasyendra ityadhidevatā bhavanti //
VaikhGS, 1, 5, 11.0 dakṣiṇahastam uddhṛtyopavītaṃ dhārayedupavītī vāmamuddhṛtya prācīnāvītī kaṇṭhasakte nivītī bhavati //
VaikhGS, 1, 7, 3.0 śivā ṛtavaḥ santu śivāni nakṣatrāṇi bhavantu sarvakarmasamṛddhirastu sarvadhanadhānyasampūrṇam astv ity ekaikam uktavantaḥ prativacanam //
VaikhGS, 1, 7, 7.0 puṇyāhe kṛte tadahaḥ puṇyaṃ bhavatyādāvante vā puṇyāhena sarvāḥ kriyāḥ puṇyāḥ paripūrṇā bhavanti //
VaikhGS, 1, 7, 7.0 puṇyāhe kṛte tadahaḥ puṇyaṃ bhavatyādāvante vā puṇyāhena sarvāḥ kriyāḥ puṇyāḥ paripūrṇā bhavanti //
VaikhGS, 1, 8, 2.0 prākpravaṇe vottarapravaṇe vā śuddhe deśe gomayenopalipte śuddhābhiḥ sikatābhiḥ prākpaścimaṃ dakṣiṇottaraṃ ca dvātriṃśadaṅgulyāyataṃ dvyaṅgulonnataṃ yathālābhonnataṃ vā sthaṇḍilamagnyāyatanaṃ bhavati //
VaikhGS, 1, 10, 2.0 poṣāya tvety apo barhirbandhane saṃsrāvya svadhā pitṛbhya iti sāpasavyaṃ dakṣiṇataḥ prokṣyāpāṃ śeṣaṃ paścimasyām uttarāntam ūrg bhaveti srāvayet //
VaikhGS, 1, 18, 4.0 babhūva paitṛkayacchānte vyāhṛtiḥ //
VaikhGS, 2, 1, 2.0 śvaḥ kartāsmīti garbhādhānādikriyāṃ yadahaḥ karoti tad ahar nandī bhavati //
VaikhGS, 2, 3, 2.0 atīte sāvitrīpatitā bhavanti //
VaikhGS, 2, 3, 5.0 anena vāśvamedhāvabhṛthasnānena vā vrātyastomena veṣṭvā punargarbhādhānādisaṃskārānkṛtvā śuddhā upaneyāḥ sāvitrīpatitā bhavantīti vijñāyate //
VaikhGS, 2, 4, 13.0 agnaye samidhamiti samidādhānametāni vaiśyasya bhavanti //
VaikhGS, 2, 16, 7.0 dhenuṃ baddhvā gaur dhenuriti tṛṇamuṣṭiṃ pradāya gaur asy apahateti saṃspṛśya tat subhūtam iti visarjayati //
VaikhGS, 2, 17, 3.0 madhudhāmnoścodanāyāṃ toyapiṣṭau pratinidhī gṛhṇīyād yasmād āpo vai sarvā devatāḥ sarvārthasādhakā iti vedyarthaṃ saṃbhārārthaṃ pṛthivī vanaspatayaḥ paśvartham oṣadhaya iti vedānuśāsanaṃ bhavati //
VaikhGS, 2, 18, 6.0 prāṇo gārhapatyo 'pāna āhavanīyo vyāno 'nvāhārya udānaḥ sabhyaḥ samāna āvasathya iti pañcāgnayo bhavanti //
VaikhGS, 3, 1, 2.0 aṣṭau vivāhā bhavanti brāhmo daivaḥ prājāpatya ārṣa āsuro gāndharvo rākṣasaḥ paiśāca iti //
VaikhGS, 3, 1, 5.0 yugapaddharmānuvartinau syātāmiti vācānumānyāgnikāryaṃ svayaṃ kṛtvā yatkanyāmarhayitvā dadyātsa prājāpatyo bhavati //
VaikhGS, 3, 1, 10.0 suptāṃ pramattāṃ vā rahasi yadgacchati sa paiśāco bhavatīti //
VaikhGS, 3, 2, 1.0 mātur asapiṇḍāṃ pitur asamānaṛṣigotrajātāṃ lakṣaṇasampannāṃ nagnikāṃ kanyāṃ varayitvā pañcāheṣu kulasya pariśuddhyai sapiṇḍaiḥ śrotriyaiḥ saha bhūtaṃ bhuñjīta //
VaikhGS, 3, 2, 2.0 yasmātsa pūto bhavatīti vijñāyate //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 5, 10.0 hutaśeṣeṇa śrotriyaṃ brāhmaṇaṃ tarpayitvā tasmā ṛṣabhaṃ dattvānṛṇo bhavatīti vijñāyate //
VaikhGS, 3, 7, 19.0 vaiśvānaro hyeṣa bhavati //
VaikhGS, 3, 9, 9.0 yasmād ṛtusnātā yādṛśaṃ puruṣaṃ paśyet tādṛśī prajā bhavati //
VaikhGS, 3, 9, 10.0 ṛturātrayo dvādaśa bhavanti ṣoḍaśeti cācakṣate //
VaikhGS, 3, 9, 13.0 śālivrīhiyavānāmannaṃ payasā prāśnīyād yasmādāhāramūlā dhātavo bhavanti //
VaikhGS, 3, 11, 1.0 atha garbhādhānādicaturthe māsi puṃsavanaṃ bhavati //
VaikhGS, 3, 14, 11.0 kumāre jāte dvāravāme 'śmani paraśuṃ tasminhiraṇyaṃ sthāpayitvāśmā bhavety adharam uttaraṃ karoti //
VaikhGS, 3, 15, 5.0 vacā pathyā hiraṇyaṃ madhu sarpiriti medhājananāni bhavanti //
VaikhGS, 3, 17, 9.0 trātāram indraṃ mahāṁ indro ya ojasā mahāṁ indro nṛvad bhuvas tvam indrendra sānasiṃ pra sasāhiṣe 'smākamindro bhūtasyendro dyaur indraṃ praṇavantam indro vṛtramindro babhūvendro 'smāniti trayodaśaindrāḥ //
VaikhGS, 3, 18, 1.0 atha daśame dvādaśe vāhni bhavatyutthānam //
VaikhGS, 3, 19, 6.0 agnyādhānāt paramāhitāgnyādisvakarmāntaṃ prakāśaṃ nāma bhavet //
VaikhGS, 3, 20, 2.0 dārakasya janmanakṣatraṃ yaddaivatyaṃ sāsya devatā pradhānā bhavati //
VaikhGS, 3, 21, 3.0 vedasnātakasya yadahni vivāho bhavati māsike vārṣike cāhni tasmin yat striya āhuḥ pāraṃparyāgataṃ śiṣṭācāraṃ tattatkaroti //
VaikhGS, 3, 21, 5.0 tadevaṃ vartamānasya yadyaṣṭamāsādhikāśītivarṣāṇi ravivarṣeṇādhigānyadhigaccheyuḥ sa dṛṣṭasahasracandro bhavati //
VaikhGS, 3, 23, 5.0 śivā no bhavatheti śilāyāṃ tīkṣṇīkaraṇam //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 8, 4.0 pari tvāgne puraṃ vayam iti gārhapatyam agne gṛhapata iti ca tām āśiṣam āśāse tantave jyotiṣmatīm ity ajātaputro 'muṣmai jyotiṣmatīm iti jātaputro 'muṣmā amuṣmā iti yāvanto 'sya putrā jātā bhavanti jyotiṣmatīm ity antato vadati //
VaikhŚS, 2, 8, 9.0 api vā bhūr bhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsam iti sāyam upatiṣṭheta //
VaikhŚS, 2, 9, 4.0 parvaṇy eva rājanyasyāgnihotraṃ bhavati //
VaikhŚS, 2, 9, 6.0 tad etad antarāle 'syāgnihotraṃ bhavati //
VaikhŚS, 2, 11, 3.0 agniṣṭhasya dakṣiṇo yukto bhavati savyo 'yukto 'tha vāstoṣpata ity anudrutyottarayā gārhapatye juhoti //
VaikhŚS, 3, 4, 2.0 yatra barhir dāsyan bhavati tām diśam etya viṣṇoḥ sūpo 'sīty ekaṃ stambam utsṛjya devānāṃ pariṣūtam asīty anyaṃ pariṣauti //
VaikhŚS, 3, 4, 5.0 etayaivāvṛtā pariṣavaṇotsarjanavarjam itarāṃs trīn pañca sapta vā muṣṭīn nidhanāni vā dāti yāvad āptaṃ bhavati //
VaikhŚS, 3, 9, 18.0 sadyo vā sarvaṃ bhavati bhavati //
VaikhŚS, 3, 9, 18.0 sadyo vā sarvaṃ bhavati bhavati //
VaikhŚS, 10, 11, 3.0 avakro 'vidhuro bhūyāsam iti gṛhṇāti //
VaikhŚS, 10, 13, 6.0 udīcīnāṁ asya pado nidhattād ity ucyamāne sam asya tanuvā bhavety upākaraṇabarhiṣor anyatarad dakṣiṇena śāmitraṃ prāgagram udagagraṃ vā nyasyati //
VaikhŚS, 10, 15, 2.0 ūrje tvety ekaśūlayopastṛṇatti vapā yathā vistīrṇā bhavati //
VaikhŚS, 10, 21, 14.0 pūrvasyottānāyā jāghanyā avadyaty uttarasya nīcyās tathottānabhāgayor hotra iḍāyām agnīdhre ṣaḍavattaṃ ca krameṇa bhavataḥ //
Vaitānasūtra
VaitS, 1, 4, 23.4 aṅgaṃ ca yajñe bhavaty ṛte caibhyo 'pasidhyati /
VaitS, 2, 4, 10.1 vaiśvadeve nirmathyaṃ prahṛtaṃ bhavataṃ naḥ samanasāv ity anumantrayate //
VaitS, 2, 5, 4.1 śvo bhūte pūrṇadarvyaṃ pūrṇā darva iti //
VaitS, 3, 2, 1.1 agnihotraṃ ca mā paurṇamāsaś ca yajñaḥ purastāt pratyañcam ubhau kāmaprau bhūtvā kṣityā sahāviśatām /
VaitS, 3, 4, 1.14 asapatnāḥ pradiśo me bhavantu /
VaitS, 3, 6, 14.2 abhūd devaḥ savitā vandyo nū na idānīm ahna upavācyo nṛbhiḥ /
VaitS, 3, 8, 5.1 pravṛtāḥ pravṛtāhutīr juhvati juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā /
VaitS, 3, 9, 18.1 bhakṣita ātmānaṃ pratyabhimṛśanti śaṃ no bhava hṛda āpīta indo piteva soma sūnave suśevaḥ /
VaitS, 3, 13, 22.1 somaliptāni dadhnābhijuhoty abhūd devo drapsavatyo yat te grāvety etaiḥ //
VaitS, 3, 14, 1.9 ahāḥ śarīraṃ payasā samety anyo anyo bhavati varṇo asya /
VaitS, 4, 1, 12.1 ṣoḍaśini graham upatiṣṭhante ya ā babhūva bhuvanāni viśvā yasmād anyan na paraṃ kiṃ canāsti /
VaitS, 6, 1, 5.1 yadi dahati puṇyasamaṃ bhavaty atha na dahati pāpasamam //
VaitS, 6, 2, 2.1 tṛtīye vājeṣu sāsahir bhaveti pañcarcaḥ //
VaitS, 6, 3, 15.2 sa ghā no yoga ā bhuvad iti dvātriṃśatam /
VaitS, 7, 1, 6.1 havirdhānayoḥ purastād vaiyāghracarmopabarhaṇāyām āsandyām bhūto bhūteṣu ity ārohayaty abhiṣiñcati ca //
VaitS, 7, 1, 17.1 vātaraṃhā bhavety aśvaṃ niyujyamānam anumantrayate //
VaitS, 7, 1, 26.3 ye tvā rakṣanti sadam apramādaṃ tebhya āyuḥ savitā bodhi gopāyeti //
VaitS, 7, 2, 2.3 etat tvātra pratimanvāno asmi na yajñapā bhavasy uttaro mat //
VaitS, 7, 2, 3.1 śikṣeṇyāṃ vadasi vācam enāṃ na mayā tvaṃ saṃsamako bhavāsīti //
VaitS, 7, 2, 25.1 syonāsmai bhaveti dvābhyāṃ nipātyamānam //
VaitS, 8, 2, 7.1 atirātrāṇāṃ sarvastomayor mā bhūma niṣṭyā iva vidhuṃ dadrāṇaṃ salilasya pṛṣṭha iti //
VaitS, 8, 3, 12.1 sarveṣu mā bhūma niṣṭyā iva vidhuṃ dadrāṇaṃ salilasya pṛṣṭha iti //
VaitS, 8, 4, 9.1 tanūpṛṣṭhe 'bhi tvā śūra nonumas tvām iddhi havāmahe yad dyāva indra te śataṃ pibā somam indra mandatu tvā kayā naś citra ā bhuvad revatīr naḥ sadhamāda iti //
VaitS, 8, 5, 46.1 ya imau kalpāv adhīte ya u caivaṃ veda tena sarvaiḥ kratubhir iṣṭaṃ bhavati sarvāṃś ca kāmān āpnoti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 3.1 praśasyatamo bhavati loke pretya ca svargalokaṃ samaśnute //
VasDhS, 1, 45.2 somo 'sya rājā bhavatīti ha //
VasDhS, 2, 27.3 tryaheṇa śūdro bhavati brāhmaṇaḥ kṣīravikrayād iti //
VasDhS, 2, 30.3 kṛmibhūtaḥ śvaviṣṭhāyāṃ pitṛbhiḥ saha majjatīti //
VasDhS, 3, 1.1 aśrotriyā ananuvākyā anagnayo vā śūdrasadharmāṇo bhavanti //
VasDhS, 3, 3.1 nānṛg brāhmaṇo bhavati na vaṇiṅ na kuśīlavaḥ /
VasDhS, 3, 6.2 tat pāpaṃ śatadhā bhūtvā tadvaktṝn adhigacchati //
VasDhS, 3, 17.2 jighāṃsantaṃ jighāṃsīyān na tena brahmahā bhavet //
VasDhS, 3, 19.1 triṇāciketaḥ pañcāgnis trisuparṇaś caturmedhā vājasaneyī ṣaḍaṅgavid brahmadeyānusantānaś chandogo jyeṣṭhasāmago mantrabrāhmaṇavidyaś ca dharmān adhīte yasya ca daśapuruṣaṃ mātṛpitṛvaṃśaḥ śrotriyo vijñāyate vidvāṃsaḥ snātakāś caite paṅktipāvanā bhavanti //
VasDhS, 3, 41.1 dantavad dantasakteṣu yaccāntarmukhe bhaven nigirann eva tacchucir iti //
VasDhS, 4, 3.1 ity api nigamo bhavati //
VasDhS, 4, 33.2 kṛmir bhūtvā sa dehānte tāṃ viṣṭhāṃ samupāśnuta iti //
VasDhS, 4, 34.1 dvādaśa māsān dvādaśārdhamāsān vānaśnan saṃhitādhyayanam adhīyānaḥ pūto bhavatīti vijñāyate //
VasDhS, 5, 6.1 trirātraṃ rajasvalāśucir bhavati //
VasDhS, 5, 8.5 tā abravan kiṃ no bhūyād iti /
VasDhS, 6, 6.1 durācāro hi puruṣo loke bhavati ninditaḥ /
VasDhS, 6, 27.2 sa bhavecchūkaro grāmyas tasya vā jāyate kule //
VasDhS, 6, 29.2 yasyānnaṃ tasya te putrā na ca svargāruho bhavet //
VasDhS, 6, 40.1 na kalko na kuhako bhavet //
VasDhS, 6, 42.2 na pāṇipādacapalo na netracapalo bhavet /
VasDhS, 11, 1.1 ṣaḍ arghārhā bhavanti //
VasDhS, 11, 30.1 yady ekaṃ bhojayecchrāddhe daivaṃ tatra kathaṃ bhavet /
VasDhS, 11, 32.1 yāvad uṣṇaṃ bhavaty annaṃ yāvad aśnanti vāgyatāḥ /
VasDhS, 11, 37.2 bhavanti pitaras tasya tanmāsaṃ retaso bhujaḥ //
VasDhS, 11, 74.1 ata ūrdhvaṃ patitasāvitrīkā bhavanti //
VasDhS, 12, 23.2 bhavanti pitaras tasya tanmāsaṃ retaso bhujaḥ /
VasDhS, 12, 31.1 bhāryayā saha nāśnīyād avīryavad apatyaṃ bhavatīti vājasaneyake vijñāyate //
VasDhS, 13, 16.2 phalāny apas tilān bhakṣān yaccānyacchrāddhikaṃ bhavet /
VasDhS, 13, 51.1 patitenotpannaḥ patito bhavatīty āhur anyatra striyāḥ //
VasDhS, 14, 26.1 mārjāramukhasaṃspṛṣṭaṃ śuci eva hi tad bhavet //
VasDhS, 15, 1.1 śoṇitaśukrasaṃbhavaḥ puruṣo bhavati mātāpitṛnimittakaḥ //
VasDhS, 16, 19.1 prahīṇadravyāṇi rājagāmīni bhavanti //
VasDhS, 17, 4.1 prajābhir agne amṛtatvam aśyām ity api nigamo bhavati //
VasDhS, 17, 9.2 janayituḥ putro bhavati saṃparāye moghaṃ vettā kurute tantum etam iti //
VasDhS, 17, 17.3 asyāṃ yo jāyate putraḥ sa me putro bhaved iti //
VasDhS, 17, 19.1 yā kaumāraṃ bharttāram utsṛjyānyaiḥ saha caritvā tasyaiva kuṭumbam āśrayati sā punarbhūr bhavati //
VasDhS, 17, 20.1 yā ca klībaṃ patitam unmattaṃ vā bharttāram utsṛjyānyaṃ patiṃ vindate mṛte vā sā punarbhūr bhavati //
VasDhS, 17, 22.1 yaṃ pitṛgṛhe 'saṃskṛtā kāmād utpādayen mātāmahasya putro bhavatīty āhuḥ //
VasDhS, 17, 27.1 yā garbhiṇī saṃskriyate sahoḍhaḥ putro bhavati //
VasDhS, 17, 38.1 śūdrāputra eva ṣaṣṭho bhavatīty āhur ity ete 'dāyādabāndhavāḥ //
VasDhS, 17, 63.1 aniyuktāyām utpanna utpādayituḥ putro bhavatīty āhuḥ //
VasDhS, 18, 1.1 śūdreṇa brāhmaṇyām utpannaś cāṇḍālo bhavatīty āhuḥ //
VasDhS, 18, 4.1 vaiśyena brāhmaṇyām utpanno rāmako bhavatīty āhuḥ //
VasDhS, 18, 6.1 rājanyena brāhmaṇyām utpannaḥ sūto bhavatīty āhuḥ //
VasDhS, 18, 8.1 ekāntarādvyantarātryantarāsu jātā brāhmaṇakṣatriyavaiśyair ambaṣṭhograniṣādā bhavanti //
VasDhS, 18, 10.1 pāraśavo neva jīvann eva śavo bhavatīty āhuḥ //
VasDhS, 19, 48.3 aindrasthānam upāsīnā brahmabhūtā hi te sadeti /
VasDhS, 20, 14.1 niṣkālako vā ghṛtābhyaktas taptāṃ sūrmīṃ pariṣvajen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 20, 22.1 abhyāse tu surāyā agnivarṇāṃ tāṃ dvijaḥ piben maraṇāt pūto bhavatīti //
VasDhS, 20, 23.1 bhrūṇahanaṃ vakṣyāmo brāhmaṇaṃ hatvā bhrūṇahā bhavaty avijñātaṃ ca garbham //
VasDhS, 20, 24.1 avijñātā hi garbhāḥ pumāṃso bhavanti tasmāt puṃskṛtyā juhvatīti //
VasDhS, 20, 28.1 trir ajito vāparāddhaḥ pūto bhavatīti vijñāyate hi //
VasDhS, 20, 29.1 niruktaṃ hy enaḥ kanīyo bhavatīti //
VasDhS, 20, 36.1 atra hy eṣyadampatyaṃ bhavatīti //
VasDhS, 20, 41.1 brāhmaṇasuvarṇaharaṇe prakīrya keśān rājānam abhidhāvet steno 'smi bho śāstu māṃ bhavān iti tasmai rājaudumbaraṃ śastraṃ dadyāt tenātmānaṃ pramāpayen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 20, 42.1 niṣkālako vā ghṛtākto gomayāgninā pādaprabhṛty ātmānam abhidāhayen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 20, 43.3 punar āpannadehānām aṅgaṃ bhavati tacchṛṇu //
VasDhS, 20, 44.1 stenaḥ kunakhī bhavati śvitrī bhavati brahmahā /
VasDhS, 20, 44.1 stenaḥ kunakhī bhavati śvitrī bhavati brahmahā /
VasDhS, 20, 46.1 udīcīṃ diśaṃ gatvānaśnan saṃhitādhyayanam adhīyānaḥ pūto bhavatīti vijñāyate //
VasDhS, 21, 1.1 śūdraś ced brāhmaṇīm abhigacched vīraṇair veṣṭayitvā śūdram agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ kṛṣṇakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 2.1 vaiśyaś ced brāhmaṇīm abhigacchellohitadarbhair veṣṭayitvā vaiśyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ gaurakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 3.1 rājanyaś ced brāhmaṇīm abhigaccheccharapatrair veṣṭayitvā rājanyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ śvetakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 6.1 manasā bhartur aticāre trirātraṃ yāvakaṃ kṣīrodanaṃ vā bhuñjānādhaḥ śayītordhvaṃ trirātrād apsu nimagnāyāḥ sāvitryāṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 7.1 vāksaṃbandha etad eva māsaṃ caritvordhvaṃ māsād apsu nimagnāyāḥ sāvitryāś caturbhir aṣṭaśataiḥ śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 8.1 vyavāye tu saṃvatsaraṃ ghṛtapaṭaṃ dhārayed gomayagarte kuśaprastare vā śayītordhvaṃ saṃvatsarād apsu nimagnāyāḥ sāvitryaṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 11.1 yā brāhmaṇī ca surāpī na tāṃ devāḥ patilokaṃ nayantīhaiva sā carati kṣīṇapuṇyāpsu lug bhavati śuktikā vā //
VasDhS, 21, 29.1 guroś cālīkanirbandhe sacailaṃ snāto guruṃ prasādayet prasādāt pūto bhavatīti vijñāyate //
VasDhS, 23, 14.1 ya ātmatyāgy abhiśasto bhavati sapiṇḍānāṃ pretakarmachedaḥ //
VasDhS, 23, 15.1 kāṣṭhajalaloṣṭapāṣāṇaśastraviṣarajjubhir ya ātmānam avasādayati sa ātmahā bhavati //
VasDhS, 23, 33.1 śvacāṇḍālapatitopasparśane sacailaṃ snātaḥ sadyaḥ pūto bhavatīti vijñāyate //
VasDhS, 23, 35.1 sahasraparamaṃ vā tadabhyasantaḥ pūtā bhavantīti vijñāyate //
VasDhS, 23, 36.1 etenaiva garhitādhyāpakayājakā vyākhyātā dakṣiṇātyāgācca pūtā bhavantīti vijñāyate //
VasDhS, 25, 8.2 yogaḥ paraṃ tapo nityaṃ tasmād yuktaḥ sadā bhavet //
VasDhS, 26, 6.2 suvarṇam apahṛtyāpi kṣaṇād bhavati nirmalaḥ //
VasDhS, 27, 4.1 na vedabalam āśritya pāpakarmaratir bhavet /
VasDhS, 27, 9.2 vipreṣu na bhaved doṣo jvalanārkasamo hi saḥ //
VasDhS, 27, 16.2 ayācitaṃ tathaiva syād upavāsatrayaṃ bhavet //
VasDhS, 27, 18.2 mucyate pātakaiḥ sarvair yadi na brahmahā bhavet //
VasDhS, 28, 21.2 caturvaktrā bhaved dattā pṛthivī nātra saṃśayaḥ //
VasDhS, 30, 2.1 brāhmaṇo bhavaty agniḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 23.2 atamerur yajño 'tamerur yajamānasya prajā bhūyāt /
VSM, 1, 31.5 agner jihvāsi suhūr devebhyo dhāmne dhāmne me bhava yajuṣe yajuṣe //
VSM, 2, 7.4 suyame me bhūyāstam //
VSM, 2, 9.3 ava tvaṃ dyāvāpṛthivī sviṣṭakṛd devebhya indra ājyena haviṣā bhūt svāhā /
VSM, 2, 16.7 marutāṃ pṛṣatīr gaccha vaśā pṛśnir bhūtvā divaṃ gaccha tato no vṛṣṭim āvaha /
VSM, 2, 21.1 vedo 'si yena tvaṃ deva veda devebhyo vedo 'bhavas tena mahyaṃ vedo bhūyāḥ /
VSM, 2, 21.1 vedo 'si yena tvaṃ deva veda devebhyo vedo 'bhavas tena mahyaṃ vedo bhūyāḥ /
VSM, 2, 25.7 saṃ jyotiṣābhūma //
VSM, 2, 27.1 agne gṛhapate sugṛhapatis tvayāgne 'haṃ gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ /
VSM, 2, 27.1 agne gṛhapate sugṛhapatis tvayāgne 'haṃ gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ /
VSM, 3, 24.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
VSM, 3, 25.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ /
VSM, 3, 27.3 mayi vaḥ kāmadharaṇaṃ bhūyāt //
VSM, 4, 12.1 śvātrāḥ pītā bhavata yūyam āpo asmākam antar udare suśevāḥ /
VSM, 4, 34.3 śyeno bhūtvā parāpata yajamānasya gṛhān gaccha tan nau saṃskṛtam //
VSM, 5, 3.1 bhavataṃ naḥ samanasau sacetasāv arepasau /
VSM, 5, 3.2 mā yajñaṃ hiṃsiṣṭaṃ mā yajñapatiṃ jātavedasau śivau bhavatam adya naḥ //
VSM, 5, 16.1 irāvatī dhenumatī hi bhūtaṃ sūyavasinī manave daśasyā /
VSM, 5, 28.1 dhruvāsi dhruvo 'yaṃ yajamāno 'sminn āyatane prajayā paśubhir bhūyāt /
VSM, 5, 29.1 pari tvā girvaṇo gira imā bhavantu viśvataḥ /
VSM, 5, 29.2 vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ //
VSM, 5, 33.6 adhvanām adhvapate pra mā tira svasti me 'smin pathi devayāne bhūyāt //
VSM, 5, 40.1 agne vratapās tve vratapā yā tava tanūr mayy abhūd eṣā sā tvayi yo mama tanūs tvayy abhūd eṣā sā mayi /
VSM, 5, 40.1 agne vratapās tve vratapā yā tava tanūr mayy abhūd eṣā sā tvayi yo mama tanūs tvayy abhūd eṣā sā mayi /
VSM, 6, 11.3 uror antarikṣāt sajūr devena vātenāsya haviṣas tmanā yaja sam asya tanvā bhava /
VSM, 6, 12.1 māhir bhūr mā pṛdākuḥ /
VSM, 6, 13.2 supariviṣṭā vayaṃ pariveṣṭāro bhūyāsma //
VSM, 6, 20.2 deva tvaṣṭar bhūri te saṃ sametu salakṣmā yad viṣurūpaṃ bhavāti /
VSM, 7, 39.2 asmadryag vāvṛdhe vīryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhir bhūt /
VSM, 8, 4.1 yajño devānāṃ pratyeti sumnam ādityāso bhavatā mṛḍayantaḥ /
VSM, 8, 9.2 ahaṃ parastād aham avastād yad antarikṣaṃ tad u me pitābhūt /
VSM, 8, 23.1 māhir bhūr mā pṛdākuḥ /
VSM, 8, 38.5 agne varcasvin varcasvāṃs tvaṃ deveṣv asi varcasvān ahaṃ manuṣyeṣu bhūyāsam //
VSM, 8, 39.5 indraujiṣṭhaujiṣṭhas tvaṃ deveṣv asy ojiṣṭho 'haṃ manuṣyeṣu bhūyāsam //
VSM, 8, 40.5 sūrya bhrājiṣṭha bhrājiṣṭhas tvaṃ deveṣv asi bhrājiṣṭho 'haṃ manuṣyeṣu bhūyāsam //
VSM, 8, 41.5 sūrya bhrājiṣṭha bhrājiṣṭhas tvaṃ deveṣv asi bhrājiṣṭho 'haṃ manuṣyeṣu bhūyāsam //
VSM, 8, 52.1 satrasya ṛddhir asy aganma jyotir amṛtā abhūma divaṃ pṛthivyā adhy āruhāmāvidāma devānt svar jyotiḥ //
VSM, 8, 60.1 devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu yaṃ kaṃ ca lokam agan yajñas tato me bhadraṃ abhūt //
VSM, 9, 6.1 apsv antar amṛtam apsu bheṣajam apām uta praśastiṣv aśvā bhavata vājinaḥ /
VSM, 9, 8.1 vātaraṃhā bhava vājin yujyamāna indrasyeva dakṣiṇaḥ śriyaidhi /
VSM, 9, 9.2 tena no vājin balavān balena vājajic ca bhava samane ca pārayiṣṇuḥ /
VSM, 9, 12.1 eṣā vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvam /
VSM, 9, 12.2 eṣā vaḥ sā satyā saṃvāg abhūd yayendraṃ vājam ajījapatājījapatendraṃ vājaṃ vanaspatayo vimucyadhvam //
VSM, 9, 16.1 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ /
VSM, 9, 21.7 prajāpateḥ prajā abhūma /
VSM, 9, 21.9 amṛtā abhūma //
VSM, 9, 23.2 tā asmabhyaṃ madhumatīr bhavantu vayaṃ rāṣṭre jāgṛyāma purohitāḥ svāhā //
VSM, 9, 28.1 agne acchāvadeha naḥ prati naḥ sumanā bhava /
VSM, 10, 5.1 somasya tviṣir asi taveva me tviṣir bhūyāt /
VSM, 10, 15.1 somasya tviṣir asi taveva me tviṣir bhūyāt /
VSM, 10, 20.1 prajāpate na tvad etāny anyo viśvā rūpāṇi pari tā babhūva /
VSM, 11, 44.1 sthiro bhava vīḍvaṅga āśur bhava vājy arvan /
VSM, 11, 44.1 sthiro bhava vīḍvaṅga āśur bhava vājy arvan /
VSM, 11, 44.2 pṛthur bhava suṣadas tvam agneḥ purīṣavāhaṇaḥ //
VSM, 11, 45.1 śivo bhava prajābhyo mānuṣībhyas tvam aṅgiraḥ /
VSM, 11, 64.1 utthāya bṛhatī bhavod u tiṣṭha dhruvā tvam /
VSM, 12, 1.2 agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ //
VSM, 12, 11.1 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācaliḥ /
VSM, 12, 16.2 tasyās tvaṃ harasā tapan jātavedaḥ śivo bhava //
VSM, 12, 17.1 śivo bhūtvā mahyam agne atho sīda śivas tvam /
VSM, 12, 25.2 agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ //
VSM, 12, 27.2 priyaḥ sūrye priyo agnā bhavāty uj jātena bhinadad uj janitvaiḥ //
VSM, 12, 31.2 sa no bhava śivas tvaṃ supratīko vibhāvasuḥ //
VSM, 12, 37.2 garbho viśvasya bhūtasyāgne garbho apām asi //
VSM, 12, 43.1 sa bodhi sūrir maghavā vasupate vasudāvan /
VSM, 12, 46.3 mayi te kāmadharaṇaṃ bhūyāt /
VSM, 12, 51.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
VSM, 12, 58.2 agne purīṣyādhipā bhava tvaṃ na iṣam ūrjaṃ yajamānāya dhehi //
VSM, 12, 60.1 bhavataṃ naḥ samanasau sacetasāv arepasau /
VSM, 12, 60.2 mā yajñaṃ hiṃsiṣṭaṃ mā yajñapatiṃ jātavedasau śivau bhavatam adya naḥ //
VSM, 12, 100.2 atho tvaṃ dīrghāyur bhūtvā śatavalśā virohatāt //
VSM, 12, 112.2 bhavā vājasya saṃgathe //
VSM, 12, 114.2 bhavā naḥ suśravastamaḥ sakhā vṛdhe //
VSM, 12, 117.1 agniḥ priyeṣu dhāmasu kāmo bhūtasya bhavyasya /
VSM, 12, 117.1 agniḥ priyeṣu dhāmasu kāmo bhūtasya bhavyasya /
VSM, 13, 11.1 prati spaśo visṛja tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ /
VSM, 13, 13.1 ūrdhvo bhava pratividhyādhy asmad āviṣkṛṇuṣva daivyāny agne /
VSM, 13, 29.2 mādhvīr gāvo bhavantu naḥ //
VSM, 13, 39.2 abhūd idaṃ viśvasya bhuvanasya vājinam agner vaiśvānarasya ca //
Vārāhagṛhyasūtra
VārGS, 2, 5.2 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
VārGS, 2, 5.2 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
VārGS, 2, 5.2 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
VārGS, 3, 11.0 athainamabhimantrayate aśmā bhaveti //
VārGS, 4, 3.3 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye /
VārGS, 4, 3.7 śaṃ no mitraḥ śaṃ varuṇaḥ śaṃ no bhavatv aryamā /
VārGS, 5, 3.2 ata ūrdhvaṃ patitasāvitrikā bhavanti /
VārGS, 5, 14.0 bhrātṛvyāṇāṃ sapatnānām ahaṃ bhūyāsam uttama iti dvitīyam //
VārGS, 5, 27.3 yathā tvaṃ suśravaḥ suśravā asy evam ahaṃ suśravaḥ suśravā bhūyāsam /
VārGS, 5, 27.4 yathā tvaṃ devānāṃ vedasya nidhigopo 'sy evamahaṃ manuṣyāṇāṃ brahmaṇo nidhigopo bhūyāsamiti pratigṛhṇāti //
VārGS, 5, 34.2 priyāḥ śrutasya bhūyasmāyuṣmantaḥ sumedhasaḥ /
VārGS, 7, 22.0 saṃvatsarāvaraḥ pravargyo bhavati //
VārGS, 10, 5.0 pañca vivāhakārakāṇi bhavanti vittaṃ rūpaṃ vidyā prajñā bāndhavam iti //
VārGS, 11, 1.0 ṣaḍarghyārhā bhavanti ṛtvigācāryo vivāhyo rājā snātakaḥ priyaśceti //
VārGS, 12, 1.0 athālaṃkaraṇam alaṃkaraṇam asi sarvasmā alaṃ bhūyāsam //
VārGS, 12, 2.0 prāṇāpānau me tarpayāmi samānavyānau me tarpayāmy udānarūpe me tarpayāmi cakṣuḥśrotre me tarpayāmi sucakṣā aham akṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyām iti gandhācchādane //
VārGS, 13, 2.2 rucyai tvāgniḥ saṃsṛjatu ruciṣyā pataye bhava /
VārGS, 14, 13.7 yena bhūtaṃ samabhavad yena viśvamidaṃ jagat tāmadya gāthāṃ gāsyāmo yā strīṇām uttamaṃ manaḥ /
VārGS, 14, 13.12 sā mām anuvratā bhava sā mām anuprajāyasva /
VārGS, 14, 15.2 ātiṣṭhemam aśmānamaśmeva tvaṃ sthirā bhava /
VārGS, 14, 19.0 vīrasūr jīvapatnīr bhūyāsam iti sarvatra vācayet //
VārGS, 14, 23.10 sakhī saptapadī bhava sakhyaṃ te gameyaṃ sakhyātte mā riṣam iti saptama enāṃ prekṣamāṇāṃ samīkṣate //
VārGS, 14, 24.2 dhātuśca yonau sukṛtasya loke hṛṣṭā saṃ saha patyā bhūyāsam /
VārGS, 16, 1.5 upa mām uccā yuvatir babhūyāt prajāyasva prajayā putrakāme /
VārGS, 16, 7.3 tvamaryamā bhavasi yatkanīnāṃ devaḥ svadhāvo guhyaṃ bibharṣi /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 47.1 anuvācya vāgyato bhavaty āśrāvaṇāt /
VārŚS, 1, 1, 2, 29.1 mano 'si prājāpatyaṃ manasā bhūtenāviśeti sruvāghāram //
VārŚS, 1, 1, 3, 1.2 vasantasyāhaṃ devayajyayā tejasvān payasvān bhūyāsam /
VārŚS, 1, 1, 3, 1.4 grīṣmasyāhaṃ devayajyayendriyavān vīryavān bhūyāsam /
VārŚS, 1, 1, 3, 1.6 varṣāṇām ahaṃ devayajyayā puṣṭimān paśumān bhūyāsam /
VārŚS, 1, 1, 3, 1.8 śarado 'haṃ devayajyayānnavān varcasvān bhūyāsam /
VārŚS, 1, 1, 3, 1.10 hemantaśiśirayor ahaṃ devayajyayā sahasvāṃs tapasvān bhūyāsam /
VārŚS, 1, 1, 3, 2.1 agninā yajñaś cakṣuṣmān agner ahaṃ devayajyayā cakṣuṣā cakṣuṣmān bhūyāsam /
VārŚS, 1, 1, 3, 2.2 somena yajñaś cakṣuṣmān somasyāhaṃ devayajyayā cakṣuṣā cakṣuṣmān bhūyāsam /
VārŚS, 1, 1, 3, 4.1 agnirannādo 'gner ahaṃ devayajyayānnādo bhūyāsam /
VārŚS, 1, 1, 3, 5.1 agnīṣomau vṛtrahaṇā agnīṣomayor ahaṃ devayajyayā vṛtrahā bhūyāsam /
VārŚS, 1, 1, 3, 5.2 indrāgnyor ahaṃ devayajyayendriyavān annādo bhūyāsam /
VārŚS, 1, 1, 3, 5.3 indrasyāhaṃ devayajyayendriyavān bhūyāsam /
VārŚS, 1, 1, 3, 6.1 indrasya vaimṛdhasyāhaṃ devayajyayāsapatno bhūyāsam /
VārŚS, 1, 1, 3, 6.2 indrasya trātur ahaṃ devayajyayā trātā bhūyāsam /
VārŚS, 1, 1, 3, 6.3 pūṣṇo 'haṃ devayajyayā puṣṭimān paśumān bhūyāsam /
VārŚS, 1, 1, 4, 1.1 barhiṣo 'haṃ devayajyayā prajāvān bhūyāsam /
VārŚS, 1, 1, 4, 1.2 narāśaṃsasyāhaṃ devayajyayā vīryavān bhūyāsam /
VārŚS, 1, 1, 4, 24.1 aganma svaḥ saṃ jyotiṣābhūmety āhavanīyam upasthāyedam aham amuṣya prāṇaṃ niveṣṭayāmīti pārṣṇyābhidakṣiṇaṃ niveṣṭayati //
VārŚS, 1, 1, 4, 35.1 yajño babhūva sa u vābabhūva sa prajajñe sa u vāvṛdhe punaḥ /
VārŚS, 1, 1, 4, 35.2 sa prajānām adhipatir babhūva so asmāsu draviṇam ādadhātu vayaṃ syāma patayo rayīṇām /
VārŚS, 1, 2, 2, 17.1 ayakṣmā vaḥ prajayā saṃsṛjāmi rāyaspoṣeṇa bahulā bhavantv iti saṃgacchamānām //
VārŚS, 1, 2, 3, 26.1 atra pitaro mādayadhvam ity udaṅṅ āvṛtyā tamitor āsitvā yeha pitara ūrk tasyai vayaṃ jyog jīvanto bhūyāsmety amīmadanta pitara iti pariśritaṃ prapadyāñjanāktāḥ śalākāḥ pratipiṇḍaṃ nidadhāti āṅkṣvāsāv ity āñjanenābhyaṅkṣvāsāv ity abhyañjanena ca //
VārŚS, 1, 2, 3, 29.11 ye 'tra pitaraḥ pretā yūyaṃ teṣāṃ vasiṣṭhā bhūyāstha ya iha pitaro jīvā ahaṃ teṣāṃ vasiṣṭho bhūyāsam iti //
VārŚS, 1, 2, 3, 29.11 ye 'tra pitaraḥ pretā yūyaṃ teṣāṃ vasiṣṭhā bhūyāstha ya iha pitaro jīvā ahaṃ teṣāṃ vasiṣṭho bhūyāsam iti //
VārŚS, 1, 3, 2, 21.2 agner anuvratā bhūtvā saṃnahye sukṛtāya kam /
VārŚS, 1, 3, 2, 25.2 aditir iva suputrendrāṇīvāvidhavā suprajāḥ prajayā bhūyāsam iti //
VārŚS, 1, 3, 3, 6.1 ūrg bhava barhiṣadbhyaḥ /
VārŚS, 1, 3, 4, 10.1 antarvedi dakṣiṇaḥ pādo bhavaty avaghra iva savyaḥ //
VārŚS, 1, 3, 4, 17.2 sphyasaṃmārgaṃ pāṇau kṛtvāpara āgnīdhro vedyās tṛṇam avyantam apādāyāha ka idam adhvaryur bhaviṣyati sa idam adhvaryur bhaviṣyati /
VārŚS, 1, 3, 4, 17.2 sphyasaṃmārgaṃ pāṇau kṛtvāpara āgnīdhro vedyās tṛṇam avyantam apādāyāha ka idam adhvaryur bhaviṣyati sa idam adhvaryur bhaviṣyati /
VārŚS, 1, 3, 7, 3.1 āsīnādhvanaḥ sanā bhavati //
VārŚS, 1, 3, 7, 17.2 ṛtasya yonau sukṛtasya loke 'riṣṭāhaṃ saha patyā bhūyāsam /
VārŚS, 1, 4, 4, 48.1 citram asyāṃ bhavati //
VārŚS, 1, 5, 2, 18.1 udbhavaḥ sthod ahaṃ prajayā paśubhir bhūyāsam iti jyotiṣāvekṣate //
VārŚS, 1, 6, 2, 1.1 yat te pāvaka cakṛmā kaccid āgaḥ pūrvo yaḥ sann aparo bhavati /
VārŚS, 1, 6, 4, 13.1 agreṇottaraṃ paridhim uttareṇa vā paridhisaṃdhinānvavahṛtya bhavataṃ naḥ samanasāv ity anuprahṛtyāgnā agnir iti sruveṇābhijuhoti //
VārŚS, 1, 6, 4, 34.1 paścācchāmitrasya yābhyāṃ darbhābhyāṃ paśum upākaroti tayor anyataram adhastād upāsyati sam asya tanvā bhaveti //
VārŚS, 1, 6, 6, 1.2 agniḥ sudakṣaḥ sutanur ha bhūtvā devebhyo havyā vaha jātavedaḥ /
VārŚS, 1, 6, 6, 11.1 jātavedo vapayā gaccha devāṃs tvaṃ hi hotā prathamo babhūva /
VārŚS, 1, 7, 3, 13.0 iḍāntā bhavati //
VārŚS, 1, 7, 4, 2.1 akhātā bhavati //
VārŚS, 2, 1, 1, 28.1 sthiro bhava vīḍvaṅga iti gardabha ādadhāti //
VārŚS, 2, 1, 1, 47.1 uttiṣṭha bṛhatī bhavety ucchrayati //
VārŚS, 2, 1, 1, 52.2 idam asmākaṃ bhuje bhogyāya bhūyāt /
VārŚS, 2, 1, 2, 8.1 amutra bhūyād ity āmayāvinaḥ //
VārŚS, 2, 1, 4, 27.2 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye /
VārŚS, 2, 1, 4, 33.1 puruṣamātrāṇi pakṣapucchāni bhavanti //
VārŚS, 2, 1, 4, 34.1 ātmā catuḥpuruṣo bhavati //
VārŚS, 2, 1, 6, 16.0 ayam agniḥ sahasriṇa iti srucaṃ kārṣmaryamayīṃ ghṛtasya pūrṇāṃ dakṣiṇataḥ sādayati bhuvo yajñasyeti dadhna audumbarīm uttarataḥ //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 2, 4, 5.2 dhenuś cānaḍvāṃś cety uktvāyuryajñena kalpata itiprabhṛtinā svar mūrdhā svāhā vaiyaśanaḥ svāhā vyaśanāntyaḥ svāhāntyo bhauvanaḥ svāhā bhuvanasya pataye 'dhipataye svāheti svar devā agāmāmṛtā abhūma prajāpateḥ prajā abhūma svāhety antena dhārā //
VārŚS, 2, 2, 4, 5.2 dhenuś cānaḍvāṃś cety uktvāyuryajñena kalpata itiprabhṛtinā svar mūrdhā svāhā vaiyaśanaḥ svāhā vyaśanāntyaḥ svāhāntyo bhauvanaḥ svāhā bhuvanasya pataye 'dhipataye svāheti svar devā agāmāmṛtā abhūma prajāpateḥ prajā abhūma svāhety antena dhārā //
VārŚS, 2, 2, 5, 1.1 śvo bhūte paridhīn paridhāyāgniṃ yunajmīti dakṣiṇaṃ pakṣam abhimṛśatīmau te pakṣāv ity uttaram indur dakṣa ity ātmānam //
VārŚS, 2, 2, 5, 2.1 ekayūpa aikādaśinān upākaroti yady ekāho bhavati //
VārŚS, 2, 2, 5, 24.1 yadi tāpaścitam āharet saṃvatsaraṃ dīkṣito bhavati saṃvatsaram upasadbhiś carati //
VārŚS, 3, 1, 1, 10.0 śvo bhūte vājapeyasaṃsthā //
VārŚS, 3, 1, 1, 45.0 rājabhavyaḥ putraḥ pratihita ājiṃ dhāvati //
VārŚS, 3, 2, 1, 6.1 bhavataṃ naḥ samanasāviti japati yo nivapati yena yenāyaṃ hutvādhinivapante //
VārŚS, 3, 2, 1, 30.6 bhūtam asi bhavyaṃ nāma viśveṣāṃ devānām ādhipatye 'pām oṣadhīnāṃ garbhaṃ dhāḥ /
VārŚS, 3, 2, 1, 30.6 bhūtam asi bhavyaṃ nāma viśveṣāṃ devānām ādhipatye 'pām oṣadhīnāṃ garbhaṃ dhāḥ /
VārŚS, 3, 2, 1, 44.1 śvo bhūte pañcadaśa ukthyo bṛhatpṛṣṭhaḥ //
VārŚS, 3, 2, 1, 46.1 śvo bhūte saptadaśa ukthyo vairūpapṛṣṭhaḥ //
VārŚS, 3, 2, 1, 48.1 śvo bhūta ekaviṃśaḥ ṣoḍaśī vairājapṛṣṭhaḥ //
VārŚS, 3, 2, 1, 52.1 samāpte stotre 'dhvaryur bhavataṃ naḥ samanasāv ity anuprahṛtya preddho agna ity abhijuhoti //
VārŚS, 3, 2, 1, 53.1 nyūṅkhyam ūrdhvaṃ bhavati //
VārŚS, 3, 2, 1, 57.1 śvo bhūte triṇava ukthyaḥ śākvarapṛṣṭhaḥ //
VārŚS, 3, 2, 1, 61.1 śvo bhūte trayastriṃśa ukthyo raivatapṛṣṭhaḥ //
VārŚS, 3, 2, 2, 18.1 stutaśastravān bhavati //
VārŚS, 3, 2, 2, 36.5 iti śvo bhūta udayanīyo 'tirātraḥ //
VārŚS, 3, 2, 3, 18.1 śvo bhūte viṣuvān divākīrtyo 'gniṣṭomaḥ //
VārŚS, 3, 2, 3, 21.1 ādityaṃ śvo bhūte vaiśvakarmaṇaṃ vyatyāsaṃ gṛhṇāty ā mahāvratāt //
VārŚS, 3, 2, 4, 4.0 śvo bhūte prājāpatyaṃ paśum ālabheran //
VārŚS, 3, 2, 5, 48.1 sārathayo bhavanti //
VārŚS, 3, 2, 5, 57.1 tve kratum api vṛñjanti viśva iti pūrvārdhasya dvir yad ete trir bhavanty ūmā iti dakṣiṇārdhasya svādoḥ svādīyaḥ svādunā sṛjā sam ity uttarārdhasyāta ū ṣu madhunā madhunābhiyodhīti paścārdhasya vigraham upaśaye paryāsicya mahendreṇa pracaraty atigrāhyaś ca //
VārŚS, 3, 2, 6, 7.0 agnīṣomīyakāle yūpān ucchrayaty api vāgniṣṭhaṃ śvo bhūta itarān //
VārŚS, 3, 2, 6, 15.0 evaṃ saṃmitā bhavanti //
VārŚS, 3, 2, 6, 17.0 yadi śvo bhūte samānam //
VārŚS, 3, 2, 6, 50.0 yady ekā juhūr bhavati pratidevataṃ paśubhiḥ pracarati //
VārŚS, 3, 2, 7, 45.2 etat te agne anṛṇo bhavāmy ahatau pitarau mayā /
VārŚS, 3, 2, 8, 3.2 etat te agne anṛṇo bhavāmy ahatau pitarau mayā /
VārŚS, 3, 2, 8, 3.3 anṛṇo devānām anṛṇaḥ pitṝṇāṃ manuṣyāṇām anṛṇo bhavāmi yad akṣavṛttaṃ saṃskarādīṣṭa sarvasmād anṛṇo bhavāmīti hutveṣṭiṃ nirvapati //
VārŚS, 3, 2, 8, 3.3 anṛṇo devānām anṛṇaḥ pitṝṇāṃ manuṣyāṇām anṛṇo bhavāmi yad akṣavṛttaṃ saṃskarādīṣṭa sarvasmād anṛṇo bhavāmīti hutveṣṭiṃ nirvapati //
VārŚS, 3, 3, 1, 13.0 śvo bhūta ādityebhyo bhuvadvadbhya iti ghṛte caruḥ //
VārŚS, 3, 3, 1, 42.0 svayaṃ rugṇāyā aśvatthaśākhāyāḥ pātraṃ bhavati //
VārŚS, 3, 3, 1, 43.0 tasmin śvetāyāḥ śvetavatsāyā dugdhaṃ bhavati //
VārŚS, 3, 3, 1, 46.0 svayaṃ vilīnam ājyaṃ bhavati //
VārŚS, 3, 3, 2, 1.0 purastāt sviṣṭakṛtaḥ savitā tvā prasavānām iti hastam anvārabhya japaty amuṣyāḥ putram iti yasyāḥ putro bhavaty amuṣyāṃ viśīti yasyā viśo rājā bhavati //
VārŚS, 3, 3, 2, 1.0 purastāt sviṣṭakṛtaḥ savitā tvā prasavānām iti hastam anvārabhya japaty amuṣyāḥ putram iti yasyāḥ putro bhavaty amuṣyāṃ viśīti yasyā viśo rājā bhavati //
VārŚS, 3, 3, 3, 4.1 tad asyāmoghāyāstam abhūt //
VārŚS, 3, 3, 3, 11.1 paśūnāṃ manyur asi tad eva me manyur bhūyāt /
VārŚS, 3, 3, 4, 25.1 dvādaśa māsān dīkṣito bhavati //
VārŚS, 3, 4, 1, 9.1 rātrīṃ vāgyato bhavati //
VārŚS, 3, 4, 1, 27.1 vetasaśākhānubaddhā bhavati //
VārŚS, 3, 4, 4, 5.6 sa te loko bhaviṣyati yadi pāsyasi /
VārŚS, 3, 4, 4, 5.11 sa te loko bhaviṣyati yadi pāsyasi /
VārŚS, 3, 4, 4, 5.17 sa te loko bhaviṣyati yadi pāsyasi /
VārŚS, 3, 4, 4, 19.1 nāśvasya vapā bhavati //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 29.0 sa ya evaṃ praṇihitātmā brahmacāry atraivāsya sarvāṇi karmāṇi phalavanty avāptāni bhavanti yāny api gṛhamedhe //
ĀpDhS, 1, 5, 5.0 śrutarṣayas tu bhavanti kecit karmaphalaśeṣeṇa punaḥsaṃbhave //
ĀpDhS, 1, 5, 7.0 yat kiṃca samāhito brahmāpy ācāryād upayuṅkte brahmavad eva tasmin phalaṃ bhavati //
ĀpDhS, 1, 5, 8.0 atho yat kiṃca manasā vācā cakṣuṣā vā saṃkalpaṃ dhyāyaty āhābhivipaśyati vā tathaiva tad bhavatīty upadiśanti //
ĀpDhS, 1, 8, 26.0 antevāsyanantevāsī bhavati vinihitātmā gurāvanaipuṇam āpadyamānaḥ //
ĀpDhS, 1, 8, 27.0 ācāryo 'py anācāryo bhavati śrutāt pariharamāṇaḥ //
ĀpDhS, 1, 8, 30.0 nivṛttaṃ caritabrahmacaryam anyebhyo dharmebhyo 'nantaro bhavety atisṛjet //
ĀpDhS, 1, 12, 5.2 teno haivāsyaitad ahaḥ svādhyāya upātto bhavati //
ĀpDhS, 1, 15, 2.0 bhūmigatāsv apsv ācamya prayato bhavati //
ĀpDhS, 1, 15, 17.0 prakṣālya vā taṃ deśam agninā saṃspṛśya punaḥ prakṣālya pādau cācamya prayato bhavati //
ĀpDhS, 1, 15, 23.0 mūtraṃ kṛtvā purīṣaṃ vā mūtrapurīṣalepān annalepān ucchiṣṭalepān retasaś ca ye lepās tān prakṣālya pādau cācamya prayato bhavati //
ĀpDhS, 1, 16, 11.0 na śmaśrubhir ucchiṣṭo bhavaty antar āsye sadbhir yāvan na hastenopaspṛśati //
ĀpDhS, 1, 19, 6.0 yadi ha rajaḥ sthāvaraṃ puruṣe bhoktavyam atha ceccalaṃ dānena nirdoṣo bhavati //
ĀpDhS, 1, 20, 2.0 niṣphalā hy abhyudaye bhavanti //
ĀpDhS, 1, 20, 4.0 no ced anūtpadyante na dharmahānir bhavati //
ĀpDhS, 1, 21, 19.0 ato 'nyāni doṣavanty aśucikarāṇi bhavanti //
ĀpDhS, 1, 23, 6.1 akrodho 'harṣo 'roṣo 'lobho 'moho 'dambho 'drohaḥ satyavacanam anatyāśo 'paiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarvabhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarvāśramāṇāṃ samayapadāni tāny anutiṣṭhan vidhinā sārvagāmī bhavati //
ĀpDhS, 1, 27, 9.2 bahūny apy apatanīyāni kṛtvā tribhir anaśnat pārāyaṇaiḥ kṛtaprāyaścitto bhavati //
ĀpDhS, 1, 28, 1.0 yathā kathā ca paraparigraham abhimanyate steno ha bhavatīti kautsahārītau tathā kaṇvapuṣkarasādī //
ĀpDhS, 1, 28, 4.0 ativyapahāro vyṛddho bhavati //
ĀpDhS, 1, 28, 17.0 yo hy ātmānaṃ paraṃ vābhimanyate 'bhiśasta eva sa bhavati //
ĀpDhS, 1, 29, 13.0 dadhidhānīsadharmā strī bhavati //
ĀpDhS, 1, 31, 11.2 dhenubhavyety eva brūyāt //
ĀpDhS, 2, 3, 10.0 siddhe 'nne tiṣṭhan bhūtam iti svāmine prabrūyāt //
ĀpDhS, 2, 3, 11.0 tat subhūtaṃ virāḍ annaṃ tan mā kṣāyīti prativacanaḥ //
ĀpDhS, 2, 4, 15.0 evaṃvṛttāv anantalokau bhavataḥ //
ĀpDhS, 2, 4, 23.2 evaṃ vāstu śivaṃ bhavati //
ĀpDhS, 2, 5, 3.2 evam ubhayoḥ śivaṃ bhavati //
ĀpDhS, 2, 6, 4.0 dharmeṇa vedānām ekaikāṃ śākhām adhītya śrotriyo bhavati //
ĀpDhS, 2, 6, 5.0 svadharmayuktaṃ kuṭumbinam abhyāgacchati dharmapuraskāro nānyaprayojanaḥ so 'tithir bhavati //
ĀpDhS, 2, 6, 8.0 śaktiviṣaye nābahupādam āsanaṃ bhavatīty eke //
ĀpDhS, 2, 7, 6.0 sa yat prātar madhyaṃdine sāyam iti dadāti savanāny eva tāni bhavanti //
ĀpDhS, 2, 7, 17.2 evam asya samṛddhaṃ bhavati //
ĀpDhS, 2, 12, 4.0 yathā yukto vivāhas tathā yuktā prajā bhavati //
ĀpDhS, 2, 13, 6.7 janayituḥ putro bhavati sāṃparāye moghaṃ vettā kurute tantum etam iti //
ĀpDhS, 2, 15, 16.0 ahaviṣyasya homa udīcīnam uṣṇaṃ bhasmāpohya tasmiñ juhuyāt taddhutam ahutaṃ cāgnau bhavati //
ĀpDhS, 2, 15, 18.0 ānnaprāśanād garbhā nāprayatā bhavanti //
ĀpDhS, 2, 15, 22.0 atra hy adhikāraḥ śāstrair bhavati //
ĀpDhS, 2, 16, 1.1 saha devamanuṣyā asmiṃlloke purā babhūvuḥ /
ĀpDhS, 2, 16, 1.3 teṣāṃ ye tathā karmāṇy ārabhante saha devair brahmaṇā cāmuṣmiṃlloke bhavanti /
ĀpDhS, 2, 16, 20.2 yuvamāriṇas tu bhavanti //
ĀpDhS, 2, 17, 21.0 śvitraḥ śipiviṣṭaḥ paratalpagāmy āyudhīyaputraḥ śūdrotpanno brāhmaṇyām ity ete śrāddhe bhuñjānāḥ paṅktidūṣaṇā bhavanti //
ĀpDhS, 2, 17, 22.0 trimadhus trisuparṇas triṇāciketaś caturmedhaḥ pañcāgnir jyeṣṭhasāmago vedādhyāyy anūcānaputraḥ śrotriya ity ete śrāddhe bhuñjānāḥ paṅktipāvanā bhavanti //
ĀpDhS, 2, 23, 7.0 athāpi saṃkalpasiddhayo bhavanti //
ĀpDhS, 2, 24, 6.0 punaḥsarge bījārthā bhavantīti bhaviṣyatpurāṇe //
ĀpDhS, 2, 24, 8.2 ya etāni kurvate tair it saha smo rajo bhūtvā dhvaṃsate 'nyat praśaṃsann iti //
Āpastambagṛhyasūtra
ĀpGS, 3, 3.1 yāṃ kāmayeta duhitaraṃ priyā syād iti tāṃ niṣṭyāyāṃ dadyāt priyaiva bhavati neva tu punar āgacchatīti brāhmaṇāvekṣo vidhiḥ //
ĀpGS, 9, 7.1 vaśyo bhavati //
ĀpGS, 15, 3.0 tad rahasyaṃ bhavati //
ĀpGS, 17, 8.1 tasmād dakṣiṇam udadhānāyatanaṃ bhavati //
ĀpGS, 18, 2.1 agado bhavati //
ĀpGS, 18, 4.1 agado bhavati //
ĀpGS, 20, 17.1 kṣaitrapatyaṃ prāśnanti ye sanābhayo bhavanti //
ĀpGS, 22, 3.1 śvo bhūte darbheṇa gām upākaroti pitṛbhyas tvā juṣṭām upākaromīti //
ĀpGS, 22, 11.1 ata eva yathārthaṃ māṃsaṃ śiṣṭvā śvo bhūte 'nvaṣṭakām //
ĀpGS, 23, 2.1 kruddham uttarābhyām abhimantrayeta vikrodho bhavati //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 9.1 yaṃ kāmayetāpaśuḥ syād ity aparṇāṃ tasmai śuṣkāgrām āhared apaśur eva bhavati /
ĀpŚS, 1, 1, 10.1 sā yā prācy udīcī prāgudīcī vā bhavatīṣe tvorje tveti tām ācchinatti //
ĀpŚS, 1, 2, 11.1 yo vā adhvaryor gṛhān veda gṛhavān bhavati /
ĀpŚS, 1, 2, 11.3 ya evaṃ veda gṛhavān bhavatīti vijñāyate //
ĀpŚS, 6, 2, 14.1 tathānvāhāryapacanaṃ yadi mathitvāhito bhavati //
ĀpŚS, 6, 3, 7.1 prasṛtākṛtir āryakṛtāgnihotrasthāly ūrdhvakapālācakravartā bhavati //
ĀpŚS, 6, 4, 7.1 samudro vā eṣa yad ahorātras tasyaite gādhe tīrthe yat saṃdhī tasmāt saṃdhau hotavyam iti śailālibrāhmaṇaṃ bhavati //
ĀpŚS, 6, 5, 1.1 patnīvad asyāgnihotraṃ bhavati //
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 6, 9, 1.1 yasyāgnāv uddhriyamāṇe hūyate vasuṣu hutaṃ bhavati /
ĀpŚS, 6, 9, 1.4 sarva eva sarvaśa idhma ādīpto bhavati viśveṣu deveṣu /
ĀpŚS, 6, 9, 1.5 nitarām arcir upāvaiti lohinīkeva bhavatīndre hutaṃ bhavati /
ĀpŚS, 6, 9, 1.5 nitarām arcir upāvaiti lohinīkeva bhavatīndre hutaṃ bhavati /
ĀpŚS, 6, 9, 1.6 aṅgārā bhavanti tebhyo 'ṅgārebhyo 'rcir udeti prajāpatāv eva /
ĀpŚS, 6, 9, 1.7 śaro 'ṅgārā adhyūhante tato nīlopakāśo 'rcir udeti brahmaṇi hutaṃ bhavati //
ĀpŚS, 6, 13, 9.3 daśākṣarā virāḍ virājā yajñaḥ saṃmita iti bahvṛcabrāhmaṇaṃ bhavati //
ĀpŚS, 6, 14, 6.1 vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām apsu śraddhety apa ācamya yajamāno 'ntarvedi mārjayate 'nnādāḥ sthānnādo bhūyāsaṃ yaśaḥ stha yaśasvī bhūyāsaṃ śraddhā stha śraddhiṣīyeti //
ĀpŚS, 6, 14, 6.1 vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām apsu śraddhety apa ācamya yajamāno 'ntarvedi mārjayate 'nnādāḥ sthānnādo bhūyāsaṃ yaśaḥ stha yaśasvī bhūyāsaṃ śraddhā stha śraddhiṣīyeti //
ĀpŚS, 6, 15, 11.1 homakāle gṛhebhyo brāhmaṇāyānnaṃ prahiṇuyāt teno haivāsya hutaṃ bhavati //
ĀpŚS, 6, 15, 16.1 brahmacārī vā juhuyād brahmaṇā hi sa parikrīto bhavati /
ĀpŚS, 6, 15, 16.2 kṣīrahotā vā juhuyād dhanena hi sa parikrīto bhavatīti bahvṛcabrāhmaṇam //
ĀpŚS, 6, 17, 8.1 sa no bodhi śrudhī havam uruṣyā ṇo aghāyataḥ samasmād ity eṣā caturthī bhavati //
ĀpŚS, 6, 17, 8.1 sa no bodhi śrudhī havam uruṣyā ṇo aghāyataḥ samasmād ity eṣā caturthī bhavati //
ĀpŚS, 6, 18, 2.3 abhibhūr asy abhy ahaṃ taṃ bhūyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti prapadena yadi śreyasā //
ĀpŚS, 6, 19, 7.1 bhūr bhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣair ity evopatiṣṭheteti vājasaneyakam /
ĀpŚS, 6, 20, 2.2 idam ahaṃ duradmanyāṃ niṣplāvayāmi bhrātṛvyāṇāṃ sapatnānām ahaṃ bhūyāsam uttamaḥ /
ĀpŚS, 6, 21, 1.2 mā naḥ kaścit praghān mā prameṣmahy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchateti sarvān upasthāyottareṇānuvākenāhavanīyaṃ gharmā jaṭharānnādaṃ mām adyāsmiñ jane kurutam annādo 'ham adyāsmiñ jane bhūyāsam anannādaḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 21, 1.3 kavī mātariśvānā paśumantaṃ mām adyāsmiñ jane kurutaṃ paśumān aham adyāsmiñ jane bhūyāsam apaśuḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 21, 1.4 yamāṅgirasā yaśasvinaṃ mām adyāsmiñ jane kurutaṃ yaśasvy aham adyāsmiñ jane bhūyāsam ayaśāḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 23, 1.14 tejasvīha brahmavarcasī bhavatīti vijñāyate //
ĀpŚS, 6, 25, 10.3 tasya no rāsva tasya te bhakṣīya tasya te vayaṃ bhūyiṣṭhabhājo bhūyāsmety āhavanīyam //
ĀpŚS, 6, 26, 1.1 prajāṃ no naryājūgupas tāṃ naḥ punar dehīti gārhapatyam abhiprāṇyāgne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatir mayā tvaṃ gṛhapatinā bhūyāḥ /
ĀpŚS, 6, 26, 1.1 prajāṃ no naryājūgupas tāṃ naḥ punar dehīti gārhapatyam abhiprāṇyāgne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatir mayā tvaṃ gṛhapatinā bhūyāḥ /
ĀpŚS, 6, 28, 7.1 dakṣiṇo yukto bhavati savyo 'yuktaḥ /
ĀpŚS, 6, 28, 11.2 yajño bhūtvā yajñam āsīda svāṃ yoniṃ jātavedo bhuva ājāyamānaḥ sa kṣaya ehīti hastaṃ pratāpya mukhāyāharate //
ĀpŚS, 6, 29, 1.1 idaṃ śreyo 'vasānaṃ yad āgāṃ syone me dyāvāpṛthivī abhūtām /
ĀpŚS, 6, 29, 12.1 niruptaṃ havirupasannam aprokṣitaṃ bhavati /
ĀpŚS, 6, 30, 19.1 tatrāgneyaśyāmākau na bhavataḥ //
ĀpŚS, 6, 31, 13.1 vrīhibhir iṣṭvā vrīhibhir eva yajetā yavebhyo darśapūrṇamāsāv evaṃ yavair ā vrīhibhyo 'pi vā vrīhibhir evobhayatraite ha vai sūpacaratamā bhavantīti bahvṛcabrāhmaṇam //
ĀpŚS, 7, 1, 4.0 agnyanvādhānasya pratyāmnāyo bhavati //
ĀpŚS, 7, 6, 3.0 prokṣāntāṃ kṛtvodumbaraśākhābhiḥ plakṣaśākhābhir vā pracchādya vasati yady asadyaskālaḥ paśur bhavati //
ĀpŚS, 7, 6, 5.1 udyamyāgnim āhavanīya udyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvo yat sann aparo bhavāsi /
ĀpŚS, 7, 9, 8.0 atha khanati yathā nāvir uparaṃ bhaviṣyatīti //
ĀpŚS, 7, 11, 2.1 darbhamayyau raśane bhavataḥ /
ĀpŚS, 7, 13, 6.0 bhavataṃ naḥ samanasāv ity agreṇottaraṃ paridhim āhavanīye praharati saṃdhinā vā //
ĀpŚS, 7, 16, 7.8 viśvā āśā madhunā saṃsṛjāmy anamīvā āpa oṣadhayo bhavantu /
ĀpŚS, 7, 20, 10.0 evaṃ pañcāvattā bhavati //
ĀpŚS, 7, 22, 4.0 yaddevataḥ paśus taddevato bhavati //
ĀpŚS, 7, 22, 8.0 mā viparyāsta ity artho bhavati //
ĀpŚS, 7, 27, 14.0 taṃ sa brāhmaṇāya yady abrāhmaṇo bhavati //
ĀpŚS, 7, 28, 2.1 yūpaṃ yajamāna upatiṣṭhate namaḥ svarubhyaḥ sannān māvagātāpaścāddaghvānnam bhūyāsam /
ĀpŚS, 7, 28, 8.6 yasyo caite bhavanti taṃ tato nānījānaṃ paśunā saṃvatsaro 'tīyāt /
ĀpŚS, 7, 28, 8.7 āyuṣyo ha vā asyaiṣa ātmaniṣkrayaṇa iti vājasaneyakaṃ bhavati bhavati //
ĀpŚS, 7, 28, 8.7 āyuṣyo ha vā asyaiṣa ātmaniṣkrayaṇa iti vājasaneyakaṃ bhavati bhavati //
ĀpŚS, 16, 3, 10.0 sthiro bhava vīḍvaṅga iti gardabhasya pṛṣṭha ādadhāti //
ĀpŚS, 16, 3, 11.0 śivo bhava prajābhya ity āhitam abhimantrayate //
ĀpŚS, 16, 4, 8.0 pañcaprādeśām iṣumātrīṃ vā yadi pañca paśavo bhavantīti vājasaneyakam //
ĀpŚS, 16, 5, 7.0 gārhapatyād dhūpanapacane bhavataḥ //
ĀpŚS, 16, 6, 6.0 idam asmākaṃ bhuje bhogāya bhūyād iti puruṣaśira ādāyodehy agne adhi mātuḥ pṛthivyā ity āharati //
ĀpŚS, 16, 7, 9.0 ūrdhvā asya samidho bhavantīti prayājānām āpriyo bhavanti //
ĀpŚS, 16, 7, 9.0 ūrdhvā asya samidho bhavantīti prayājānām āpriyo bhavanti //
ĀpŚS, 16, 8, 8.1 yaḥ kaścanāgnau paśur ālabhyate vaiśvānara evāsya dvādaśakapālaḥ paśupuroḍāśo bhavatīty eke //
ĀpŚS, 16, 8, 14.3 badhiro ha bhavatīti vijñāyate //
ĀpŚS, 16, 11, 11.4 tvaṃ no agne bhiṣag bhava deveṣu havyavāhanaḥ /
ĀpŚS, 16, 11, 11.7 bhiṣag deveṣu no bhaveti //
ĀpŚS, 16, 13, 2.2 akṛtāsu saṃsargārthaṃ bhavati //
ĀpŚS, 16, 13, 8.1 abhinnā bhavanti //
ĀpŚS, 16, 15, 2.1 sā citir bhavati //
ĀpŚS, 16, 17, 17.1 syonā pṛthivi bhavānṛkṣarā niveśanī /
ĀpŚS, 16, 19, 6.1 madhye saṃbhinnā bhavanti //
ĀpŚS, 16, 20, 5.1 mā no hiṃsīj janitā yaḥ pṛthivyā iti catasṛbhir digbhyo loṣṭān samasyati ye 'ntarvidhād bahirvidham āpannā bhavanti //
ĀpŚS, 16, 26, 7.2 śugviddhā bhavati //
ĀpŚS, 16, 27, 1.2 abhūd idaṃ viśvasya bhuvanasyeti vā //
ĀpŚS, 16, 28, 2.1 puruṣaśiro 'syāḥ śiro bhavati //
ĀpŚS, 16, 29, 2.7 bhūtir asi bhūtyai tvā bhūyāsam /
ĀpŚS, 16, 33, 1.13 bhūtaṃ ca stha bhavyaṃ ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
ĀpŚS, 16, 33, 1.13 bhūtaṃ ca stha bhavyaṃ ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
ĀpŚS, 16, 34, 1.1 lekhādhikāro bhavati vijñāyate ca //
ĀpŚS, 16, 34, 7.1 sā citir bhavati //
ĀpŚS, 16, 35, 5.10 agnī rāye svābhuvaṃ sa prīto yāti vāryam iṣaṃ stotṛbhya ā bharety etā āmnātā bhavanti //
ĀpŚS, 18, 1, 5.1 sarvaḥ saptadaśo bhavati //
ĀpŚS, 18, 1, 10.1 parisrud bhavati //
ĀpŚS, 18, 5, 2.1 iyaṃ vaḥ sā satyā saṃdhābhūd iti dundubhivimocanīyaṃ homaṃ juhoti //
ĀpŚS, 18, 6, 12.1 mahartvijo havirucchiṣṭāśā bhavanti //
ĀpŚS, 18, 7, 12.1 tad yatreṣṭā anūyājā bhavanty avyūḍhāḥ srucaḥ /
ĀpŚS, 18, 7, 18.1 śvetacchattrī ha bhavatīti vijñāyate //
ĀpŚS, 18, 8, 7.1 ṣaṣṭitrīṇi śatāni sahasrāṇāṃ dadātīti bahvṛcabrāhmaṇaṃ bhavati //
ĀpŚS, 18, 8, 10.1 śvo bhūta ānumatādibhir aṣṭābhir anvahaṃ yajate //
ĀpŚS, 18, 11, 1.1 ayaṃ no rājā vṛtrahā rājā bhūtvā vṛtraṃ vadhyād iti purastāt sviṣṭakṛto 'dhvaryur japati //
ĀpŚS, 18, 11, 6.1 tat svayaṃvilīnam ājyaṃ bhavati //
ĀpŚS, 18, 11, 7.1 śvo bhūte 'bhiṣecanīyasyokthyasya dīkṣāḥ prakramayati //
ĀpŚS, 18, 11, 9.1 svayaṃkṛtā vedir bhavati /
ĀpŚS, 18, 11, 16.1 yadā śṛto bhavaty athainaṃ maitreṇa pātreṇāpidadhāti //
ĀpŚS, 18, 11, 20.1 evaṃ sahaśṛtau bhavataḥ //
ĀpŚS, 18, 12, 1.1 tathābhiṣecanīyasyokthyasya dīkṣāḥ pravardhayati yathā saṃvatsarasya daśarātre śiṣṭe daśapeyo bhaviṣyatīti //
ĀpŚS, 18, 17, 6.1 sadhanū rājanyaḥ purastād uttarato vāvasthito bhavati //
ĀpŚS, 18, 18, 4.1 sad asi san me bhūyā iti vā maitrāvaruṇīm āmikṣām eke samāmananti //
ĀpŚS, 18, 19, 5.1 audbhidyaṃ rājña iti tebhyaś catuḥśatān sauvarṇān akṣān udupya vijitya diśo 'bhy ayaṃ rājābhūd iti pañcākṣān rājñe prayacchati //
ĀpŚS, 18, 19, 8.1 ta upadraṣṭāro bhavanti //
ĀpŚS, 18, 20, 6.1 śakaṭapratyāmnāyo bhavatīti vijñāyate //
ĀpŚS, 18, 20, 7.1 śvo bhūte 'pareṇa saumikaṃ devayajanaṃ daśabhiḥ saptabhir vā saṃsṛpāṃ havirbhir yajeta /
ĀpŚS, 18, 20, 21.1 bhārgavo hotā bhavati //
ĀpŚS, 18, 20, 22.1 śrāyantīyaṃ brahmasāmaṃ bhavati //
ĀpŚS, 18, 21, 1.1 śvo bhūte pātrasaṃsādanakāle daśa camasān adhikān prayunakti //
ĀpŚS, 18, 21, 4.1 ā daśamāt puruṣād anvākhyāyaṃ sa bhakṣasya kartā bhavati //
ĀpŚS, 18, 21, 16.1 śvo bhūte sātyadūtānāṃ trihaviṣam iṣṭiṃ nirvapati /
ĀpŚS, 18, 22, 4.1 abhyaṣikṣi rājābhūvam ity āvedayate //
ĀpŚS, 18, 22, 7.1 śvo bhūte ṣaḍbhir uttaraiḥ //
ĀpŚS, 18, 22, 13.1 agniṣṭomaḥ pūrvam ahar bhavati /
ĀpŚS, 18, 22, 14.1 paurṇamāsyāṃ pūrvam ahar bhavati /
ĀpŚS, 19, 1, 8.1 parisrud bhavati //
ĀpŚS, 19, 2, 19.4 yat surāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavann abhīṣṇād iti sarvadevatye yājyānuvākye bhavataḥ //
ĀpŚS, 19, 3, 11.1 tvaṃ soma pracikita ity etā āmnātā bhavanti //
ĀpŚS, 19, 6, 2.1 vaidalaś carmanaddho bhavati //
ĀpŚS, 19, 6, 4.1 tasya bilaṃ carmaṇā pariṇaddhaṃ bhavati //
ĀpŚS, 19, 6, 5.1 tasmin yad āsravati sā parisrud bhavati //
ĀpŚS, 19, 6, 8.1 ajāvilomnām adhvaryoḥ pavitraṃ bhavati /
ĀpŚS, 19, 12, 19.1 sā citir bhavati //
ĀpŚS, 19, 13, 13.1 teno haivāsya sa kāma upāpto bhavati //
ĀpŚS, 19, 14, 2.1 nātra lekhā bhavanti //
ĀpŚS, 19, 16, 5.1 pīvo'nnāṁ rayivṛdhaḥ sumedhā ity etāni yathāpūrvaṃ yathāliṅgam āmnātāni bhavanti //
ĀpŚS, 19, 16, 11.1 paryāriṇīti parihārasūr bhavati //
ĀpŚS, 19, 17, 16.1 tasyai vā etasyā ekam evādevayajanaṃ yad ālabdhāyām abhro bhavati //
ĀpŚS, 19, 18, 7.2 manye tvā jātavedasaṃ sa havyā vakṣyānuṣag ity ete āmnāte bhavataḥ //
ĀpŚS, 19, 18, 17.1 vi jyotiṣeti yājyānuvākye bhavataḥ //
ĀpŚS, 19, 19, 6.1 sarasvaty ājyabhāgety ājyahavir bhavati //
ĀpŚS, 19, 19, 19.1 bhareṣv indram iti yājyānuvākye bhavataḥ //
ĀpŚS, 19, 20, 4.1 agniḥ prathamo vasubhir iti sarvadevatye yājyānuvākye bhavataḥ //
ĀpŚS, 19, 21, 14.1 teṣāṃ prājāpatyaṃ saṃsṛṣṭahavis tṛtīyaṃ bhavati //
ĀpŚS, 19, 21, 17.1 ghṛtaṃ na pūtam ubhe suścandreti yājyānuvākye bhavataḥ //
ĀpŚS, 19, 21, 20.1 brahman viśaṃ vināśayeyam iti sarvaṃ brāhmaṇaspatyaṃ bhavati //
ĀpŚS, 19, 22, 6.1 evaṃ sarvā yājyāḥ puronuvākyāś ca bhavanti //
ĀpŚS, 19, 23, 13.1 yan navam ait tan navanītam abhavad ity ājyam avekṣyājyagrahaṇakāle tūṣṇīṃ khādire caturgṛhītaṃ gṛhītvā sādanakāla uttareṇa dhruvāṃ khādiraṃ sādayitvā tasmin pravartam avadadhāti //
ĀpŚS, 19, 24, 10.0 tad yajamāna ācamya pratigṛhya pradakṣiṇaṃ dakṣiṇe karṇa ābadhnāty āyur asi viśvāyur asi sarvāyur asi sarvam āyur asi sarvaṃ ma āyur bhūyāt sarvam āyur geṣam iti //
ĀpŚS, 19, 25, 20.1 kṛṣṇo 'śvaḥ purastāt pratyaṅmukho 'vasthito bhavati //
ĀpŚS, 19, 26, 2.0 utkare prāgīṣaṃ trigadham ano 'vasthitaṃ bhavati //
ĀpŚS, 19, 26, 5.0 ahorātrāv āsaktaṃ bhavati //
ĀpŚS, 19, 26, 8.0 ahorātrāv āsaktaṃ bhavati //
ĀpŚS, 19, 26, 11.0 ahorātrāv āsaktaṃ bhavati //
ĀpŚS, 19, 26, 13.0 yadi na varṣec chvo bhūte dhāmacchadādīni trīṇi havīṃṣi nirvapati kṛṣṇānāṃ vrīhīṇām //
ĀpŚS, 19, 27, 4.1 anasa upastambhane śaṅkau vā kṛṣṇāvir baddhā bhavati //
ĀpŚS, 19, 27, 16.1 aindrāvaiṣṇavaṃ havir bhavati //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 3, 2.1 yāvadyajñam adhvaryū rājā bhavati //
ĀpŚS, 20, 3, 15.1 abhi kratvendra bhūr adha jmann ity adhvaryur yajamānaṃ vācayati //
ĀpŚS, 20, 3, 17.1 tasminn ārdrā vetasaśākhopasaṃbaddhā bhavati //
ĀpŚS, 20, 5, 9.0 vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti //
ĀpŚS, 20, 5, 9.0 vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti //
ĀpŚS, 20, 5, 14.0 te 'śvasya goptāro bhavanti //
ĀpŚS, 20, 5, 18.0 rathakārakule vasatir bhavati //
ĀpŚS, 20, 7, 4.0 triṃśimāsa eṣa saṃvatsaro bhavati //
ĀpŚS, 20, 8, 12.1 bhuvo devānāṃ karmaṇety ṛtudīkṣābhiḥ kṛṣṇājinam ārohantam abhimantrayate //
ĀpŚS, 20, 9, 9.1 ekādaśaikādaśinīḥ prācīḥ saṃminvantīti kālabavibrāhmaṇaṃ bhavati //
ĀpŚS, 20, 9, 12.1 śvo bhūte pratāyate gotamacatuṣṭomayoḥ pūrvo rathaṃtarasāmā //
ĀpŚS, 20, 11, 6.0 bhuvo devānāṃ karmaṇety ṛtudīkṣāḥ //
ĀpŚS, 20, 11, 8.0 bhūtaṃ bhavyaṃ bhaviṣyad iti paryāptīḥ //
ĀpŚS, 20, 11, 8.0 bhūtaṃ bhavyaṃ bhaviṣyad iti paryāptīḥ //
ĀpŚS, 20, 11, 8.0 bhūtaṃ bhavyaṃ bhaviṣyad iti paryāptīḥ //
ĀpŚS, 20, 11, 9.0 ā me gṛhā bhavantv ity ābhūḥ //
ĀpŚS, 20, 12, 9.1 bhūtāya svāhā bhaviṣyate svāheti bhūtābhavyau homau //
ĀpŚS, 20, 12, 9.1 bhūtāya svāhā bhaviṣyate svāheti bhūtābhavyau homau //
ĀpŚS, 20, 13, 10.1 barhiḥsthāne bhavati //
ĀpŚS, 20, 15, 13.2 devāṁ upapreṣyan vājin varcodā lokajid bhava /
ĀpŚS, 20, 15, 13.4 devāṁ upapreṣyan vājin varcodā lokajid bhava /
ĀpŚS, 20, 15, 13.6 devāṁ upapreṣyan vājin varcodā lokajid bhavety etaiś ca pratimantram //
ĀpŚS, 20, 16, 13.0 vanaspate vīḍvaṅgo hi bhūyā iti pañcabhī ratham //
ĀpŚS, 20, 16, 20.0 yayopanyuptam atti tasyai prajā rāṣṭraṃ bhavati //
ĀpŚS, 20, 17, 3.1 samiddho añjan kṛdaraṃ matīnām ity aśvasyāpriyo bhavanti //
ĀpŚS, 20, 20, 8.1 ūrdhvā asya samidho bhavantīti prājāpatyābhir āprībhir abhiṣicyamānasya hastaṃ gṛhṇāti //
ĀpŚS, 20, 21, 8.1 ye 'śvasya hutasya gandham ājighranti sarve te puṇyalokā bhavantīti vijñāyate //
ĀpŚS, 20, 22, 3.1 śvo bhūte pratāyate sarvastomo 'tirātro bṛhatsāmā //
ĀpŚS, 20, 22, 9.2 sarve te puṇyalokā bhavantīti vijñāyate //
ĀpŚS, 20, 22, 10.1 saurīr nava śvetā vaśā anūbandhyā bhavanti //
ĀpŚS, 20, 25, 4.1 rājā yajeta yaḥ kāmayeta sarvam idaṃ bhaveyam iti //
ĀpŚS, 20, 25, 6.2 sarvam āgneyaṃ bhavati //
ĀpŚS, 22, 25, 10.0 yat kiṃca rājasūyam ṛte somaṃ tat sarvaṃ bhavati //
ĀpŚS, 22, 25, 15.0 yat kiṃca rājasūyam anuttaravedikaṃ tat sarvaṃ bhavati //
ĀpŚS, 22, 25, 21.0 darvihomo bhavati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.6 te te bhavantūkṣaṇa ṛṣabhāso vaśā uteti /
ĀśvGS, 1, 1, 4.7 eta eva ma ukṣāṇaśca ṛṣabhāśca vaśāśca bhavanti ya imaṃ svādhyāyam adhīyata iti /
ĀśvGS, 1, 1, 4.8 yo namasā svadhvara iti namaskāreṇa vai khalvapi na vai devā namaskāramati yajño vai nama iti hi brāhmaṇaṃ bhavati //
ĀśvGS, 1, 4, 8.1 tvam aryamā bhavasi yat kanīnāmiti vivāhe caturthīm //
ĀśvGS, 1, 5, 5.1 kṣetrāc ced ubhayataḥsasyād gṛhṇīyād annavaty asyāḥ prajā bhaviṣyatīti vidyād goṣṭhāt paśumatī vedipurīṣād brahmavarcasviny avidāsino hradāt sarvasampannā devanāt kitavī catuṣpathād dvipravrājinīriṇād adhanyā śmaśānāt patighnī //
ĀśvGS, 1, 7, 7.1 pariṇīya pariṇīyāśmānam ārohayatīmam aśmānam ārohāśmeva tvaṃ sthirā bhava /
ĀśvGS, 1, 7, 16.1 athāsyai śikhe vimuñcati yadi kṛte bhavataḥ /
ĀśvGS, 1, 7, 16.2 ūrṇāstuke keśapakṣayor baddhe bhavataḥ //
ĀśvGS, 1, 7, 19.1 athainām aparājitāyāṃ diśi sapta padāny abhyutkrāmayatīṣa ekapady ūrje dvipadī rāyaspoṣāya tripadī māyobhavyāya catuṣpadī prajābhyaḥ pañcapady ṛtubhyaḥ ṣaṭpadī sakhā saptapadī bhava sā mām anuvratā bhava /
ĀśvGS, 1, 7, 19.1 athainām aparājitāyāṃ diśi sapta padāny abhyutkrāmayatīṣa ekapady ūrje dvipadī rāyaspoṣāya tripadī māyobhavyāya catuṣpadī prajābhyaḥ pañcapady ṛtubhyaḥ ṣaṭpadī sakhā saptapadī bhava sā mām anuvratā bhava /
ĀśvGS, 1, 10, 16.0 tasmāt puruṣasya pratyaṅmukhasyāsīnasya dakṣiṇam akṣy uttaram bhavaty uttaraṃ dakṣiṇam //
ĀśvGS, 1, 11, 7.0 śāmitra eṣa bhavati //
ĀśvGS, 1, 14, 7.1 somo no rājāvatu mānuṣīḥ prajā niviṣṭacakrāsāv iti yāṃ nadīm upavasitā bhavanti //
ĀśvGS, 1, 15, 3.1 aṃsāv abhimṛśaty aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
ĀśvGS, 1, 15, 3.1 aṃsāv abhimṛśaty aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
ĀśvGS, 1, 15, 3.1 aṃsāv abhimṛśaty aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
ĀśvGS, 1, 17, 3.1 paścāt kārayiṣyamāṇo mātur upastha ānaḍuham gomayaṃ nave śarāve śamīparṇāni ca upanihitāni bhavanti //
ĀśvGS, 1, 19, 8.0 ata ūrdhvaṃ patitasāvitrīkā bhavanti //
ĀśvGS, 1, 20, 11.0 agniṃ parisamuhya brahmacārī tūṣṇīṃ samidham ādadhyāt tūṣṇīṃ vai prājāpatyaṃ prājāpatyo brahmacārī bhavatīti vijñāyate //
ĀśvGS, 1, 21, 4.4 yat te 'gne tejas tenāhaṃ tejasvī bhūyāsam /
ĀśvGS, 1, 21, 4.5 yat te 'gne varcas tenāhaṃ varcasvī bhūyāsam /
ĀśvGS, 1, 21, 4.6 yat te 'gne haras tenāhaṃ harasvatī bhūyāsam ityupasthāya jānvācyopasaṃgṛhya brūyād adhīhi bho sāvitrīṃ bho anubrūhīti //
ĀśvGS, 1, 22, 21.2 yathā tvaṃ devānāṃ yajñasya nidhipo asy evam aham manuṣyāṇāṃ vedasya nidhipo bhūyāsam iti //
ĀśvGS, 1, 23, 5.1 sadasyaṃ saptadaśaṃ kauṣītakinaḥ samāmananti sa karmaṇām upadraṣṭā bhavatīti //
ĀśvGS, 1, 24, 33.1 nāmāṃso madhuparko bhavati bhavati //
ĀśvGS, 1, 24, 33.1 nāmāṃso madhuparko bhavati bhavati //
ĀśvGS, 2, 1, 7.0 śaṃ no bhavantu vājino haveṣvityaktā dhānā añjalinā //
ĀśvGS, 2, 3, 5.1 abhayaṃ naḥ prājāpatyebhyo bhūyād ity agnim īkṣamāṇo japati //
ĀśvGS, 2, 3, 6.1 śivo naḥ sumanā bhaveti hemantaṃ manasā dhyāyāt //
ĀśvGS, 2, 3, 7.1 paścād agneḥ svastaraḥ svāstīrṇas tasminn upaviśya syonā pṛthivi bhaveti japitvā saṃviśet sāmātyaḥ prākśirā udaṅmukhaḥ //
ĀśvGS, 2, 4, 14.7 bhūtaṃ bhaviṣyad abhayaṃ viśvam astu me brahmādhiguptaḥ svārākṣarāṇi svāhā /
ĀśvGS, 2, 4, 14.7 bhūtaṃ bhaviṣyad abhayaṃ viśvam astu me brahmādhiguptaḥ svārākṣarāṇi svāhā /
ĀśvGS, 2, 6, 5.0 abhipravartamāneṣu japet sahasrasaniṃ vājam abhivartasva ratha deva pravaha vanaspate vīḍvaṅgo hi bhūyā iti //
ĀśvGS, 2, 6, 7.0 sthirau gāvau bhavatāṃ vīᄆurakṣa iti rathāṅgam abhimṛśet //
ĀśvGS, 2, 7, 9.0 bahvannaṃ ha bhavati //
ĀśvGS, 2, 7, 10.0 dakṣiṇāpravaṇe sabhāṃ māpayet sādyūtā ha bhavati //
ĀśvGS, 2, 7, 11.0 yuvānastasyāṃ kitavāḥ kalahinaḥ pramāyukā bhavanti //
ĀśvGS, 2, 8, 14.1 garteṣvavakāṃ śīpālam ity avadhāpayen na hāsya dāhuko bhavatīti vijñāyate //
ĀśvGS, 2, 10, 6.4 duhānā akṣitaṃ payo mayi goṣṭhe niviśadhvaṃ yathā bhavāmy uttamaḥ /
ĀśvGS, 2, 10, 8.1 gaṇānām upatiṣṭhetāgurugavīnāṃ bhūtāḥ stha praśastāḥ stha śobhanāḥ priyāḥ priyo vo bhūyāsaṃ śaṃ mayi jānīdhvaṃ śaṃ mayi jānīdhvam //
ĀśvGS, 2, 10, 8.1 gaṇānām upatiṣṭhetāgurugavīnāṃ bhūtāḥ stha praśastāḥ stha śobhanāḥ priyāḥ priyo vo bhūyāsaṃ śaṃ mayi jānīdhvaṃ śaṃ mayi jānīdhvam //
ĀśvGS, 3, 4, 6.0 athāpi vijñāyate sa yadi tiṣṭhan vrajann āsīnaḥ śayāno vā yaṃ yaṃ kratum adhīte tena tena hāsya kratuneṣṭaṃ bhavati //
ĀśvGS, 3, 6, 7.1 kṣutvā jṛmbhitvāmanojñaṃ dṛṣṭvā pāpakaṃ gandham āghrāyākṣispandane karṇadhvanane ca sucakṣā aham akṣībhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyāṃ mayi dakṣakratū iti japet //
ĀśvGS, 3, 7, 1.0 avyādhitaṃ cet svapantam ādityo 'bhy astam iyād vāgyato 'nupaviśan rātriśeṣaṃ bhūtvā yena sūrya jyotiṣā bādhase tama iti pañcabhir ādityam upatiṣṭhate //
ĀśvGS, 3, 8, 16.0 anārtāsy anārto 'haṃ bhūyāsam iti srajam apibadhnīta //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 3, 9, 3.1 yatrainaṃ pūjayiṣyanto bhavanti tatraitāṃ rātrīṃ vaset //
ĀśvGS, 3, 9, 5.1 tasyaitāni vratāni bhavanti //
ĀśvGS, 3, 9, 6.1 na naktaṃ snāyān na nagnaḥ snāyān na nagnaḥ śayīta na nagnāṃ striyam īkṣetānyatra maithunād varṣati na dhāven na vṛkṣam ārohen na kūpam avarohen na bāhubhyāṃ nadīṃ taren na saṃśayam abhyāpadyeta mahad vai bhūtaṃ snātako bhavatīti vijñāyate //
ĀśvGS, 3, 10, 8.1 evam atisṛṣṭasya na kutaścid bhayaṃ bhavatīti vijñāyate //
ĀśvGS, 3, 12, 3.0 jīmūtasyeva bhavati pratīkam iti kavacaṃ prayacchet //
ĀśvGS, 4, 4, 10.0 yatrodakam avahad bhavati tat prāpya sakṛd unmajjyaikāñjalim utsṛjya tasya gotraṃ nāma ca gṛhītvottīryānyāni vāsāṃsi paridhāya sakṛd enānyāpīḍya udagdaśāni visṛjyāsata ā nakṣatradarśanāt //
ĀśvGS, 4, 6, 10.0 antar mṛtyuṃ dadhatāṃ parvatenety uttarato 'śmānam agneḥ kṛtvā paraṃ mṛtyo anu parehi panthām iti catasṛbhiḥ pratyṛcaṃ hutvā yathāhāny anupūrvaṃ bhavantīty amātyān īkṣeta //
ĀśvGS, 4, 6, 16.0 athopaviśanti yatrābhiraṃsyamānā bhavanty ahatena vāsasā pracchādya //
ĀśvGS, 4, 7, 15.2 hiraṇyavarṇā yajñiyās tā na āpaḥ śaṃ syonā bhavantv iti saṃsravān samavanīya tābhir adbhiḥ putrakāmo mukham anakti //
ĀśvGS, 4, 8, 28.0 athodaṅāvṛtya śvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti sarpebhyo yat tatra asṛg ūvadhyaṃ vāvasrutaṃ bhavati taddharanti sarpāḥ //
ĀśvGS, 4, 8, 32.0 nāsya grāmam āhareyur abhimāruko haiṣa devaḥ prajā bhavatīti //
ĀśvGS, 4, 8, 38.0 na hāpaśurbhavatīti vijñāyate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.11 pataṅgam aktam asurasya māyayā yo naḥ sa nutyo abhidāsad agne bhavā no agne sumanā upetāv iti dvyṛcāḥ /
ĀśvŚS, 4, 7, 4.21 sūyavasād bhagavatī hi bhūyā iti paridadhyāt //
ĀśvŚS, 4, 10, 5.2 antaś ca prāgā aditir bhavāsi śyeno na yoniṃ sadanaṃ dhiyā kṛtam astabhnād dyām asuro viśvavedā iti paridadhyād uttarayā vā kṣemācāre //
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 4, 12, 2.30 agniś ca havyavāhano bhavataṃ dāśuṣe mayaḥ /
ĀśvŚS, 4, 15, 2.10 abodhy agnir jma eṣa sya bhānur āvāṃ ratham abhūd idaṃ yo vāṃ parijmeti trīṇi triś cin no adyeḍe dyāvāpṛthivī iti jāgataṃ /
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 8, 3.0 atrāha gor amanvata navo navo bhavati jāyamānas taraṇir viśvadarśataś citraṃ devānām udagād anīkam iti yājyānuvākyāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 1.2 antareṇāhavanīyaṃ ca gārhapatyaṃ ca prāṅ tiṣṭhann apa upaspṛśati tadyadapa upaspṛśatyamedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā vratamupāyānīti pavitraṃ vā āpaḥ pavitrapūto vratamupāyānīti tasmādvā apa upaspṛśati //
ŚBM, 1, 1, 1, 5.2 etaddhavai devā vrataṃ caranti yatsatyaṃ tasmātte yaśo yaśo ha bhavati ya evaṃ vidvāṃt satyaṃ vadati //
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 1, 9.2 yadi nāśnāti pitṛdevatyo bhavati yady u aśnāti devānatyaśnātīti sa yadevāśitam anaśitaṃ tadaśnīyāditi yasya vai havirna gṛhṇanti tadaśitam anaśitaṃ sa yadaśnāti tenāpitṛdevatyo bhavati yady u tadaśnāti yasya havirna gṛhṇanti teno devānnātyaśnāti //
ŚBM, 1, 1, 1, 9.2 yadi nāśnāti pitṛdevatyo bhavati yady u aśnāti devānatyaśnātīti sa yadevāśitam anaśitaṃ tadaśnīyāditi yasya vai havirna gṛhṇanti tadaśitam anaśitaṃ sa yadaśnāti tenāpitṛdevatyo bhavati yady u tadaśnāti yasya havirna gṛhṇanti teno devānnātyaśnāti //
ŚBM, 1, 1, 1, 15.2 hotā vādhvaryurvā brahmā vāgnīdhro vā svayaṃ vā yajamāno nābhyāpayati tadevāsyaitena sarvam āptam bhavati //
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 1, 22.2 dvandvam pātrāṇyudāharati śūrpaṃ cāgnihotrahavaṇīṃ ca sphyaṃ ca kapālāni ca śamyāṃ ca kṛṣṇājinaṃ colūkhalamusale dṛṣadupale taddaśa daśākṣarā vai virāḍ virāḍvai yajñas tadvirājamevaitad yajñam abhisaṃpādayaty atha yaddvandvaṃ dvandvaṃ vai vīryaṃ yadā vai dvau saṃrabhete atha tadvīryam bhavati dvandvaṃ vai mithunam prajananam mithunamevaitatprajananaṃ kriyate //
ŚBM, 1, 1, 2, 6.2 bhūmā hi vā anas tasmādyadā bahu bhavaty anovāhyam abhūd ityāhus tad bhūmānam evaitad upaiti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 6.2 bhūmā hi vā anas tasmādyadā bahu bhavaty anovāhyam abhūd ityāhus tad bhūmānam evaitad upaiti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 9.2 agnireva dhūr agnirhi vai dhūr atha ya enadvahantyagnidagdhamivaiṣāṃ vaham bhavaty atha yajjaghanena kastambhīm praugaṃ vedirevāsya sā nīḍa eva havirdhānam //
ŚBM, 1, 1, 2, 10.2 dhūrasi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma ity agnirvā eṣa dhuryas tametadatyeṣyan bhavati havir grahīṣyaṃs tasmā evaitān nihnute tatho haitameṣo 'tiyantamagnirdhuryo na hinasti //
ŚBM, 1, 1, 2, 15.2 apahataṃ rakṣa iti yadyatra kiṃcid āpannam bhavati yady u nābhy eva mṛśet tan nāṣṭrā evaitadrakṣāṃsyato 'pahanti //
ŚBM, 1, 1, 2, 21.2 svar abhivikhyeṣam iti parivṛtamiva vā etadano bhavati tadasyaitaccakṣuḥ pāpmagṛhītamiva bhavati yajño vai svarahardevāḥ sūryas tat svar evaitad ato 'bhivipaśyati //
ŚBM, 1, 1, 2, 21.2 svar abhivikhyeṣam iti parivṛtamiva vā etadano bhavati tadasyaitaccakṣuḥ pāpmagṛhītamiva bhavati yajño vai svarahardevāḥ sūryas tat svar evaitad ato 'bhivipaśyati //
ŚBM, 1, 1, 3, 2.1 te vai dve bhavataḥ /
ŚBM, 1, 1, 3, 2.2 ayaṃ vai pavitraṃ yo 'yam pavate so 'yameka ivaiva pavate so 'yam puruṣe 'ntaḥ praviṣṭaḥ prāṅca pratyaṅ ca tāvimau prāṇodānau tadetasyaivānu mātrāṃ tasmāddve bhavataḥ //
ŚBM, 1, 1, 3, 3.2 vyāno hi tṛtīyo dve nveva bhavatas tābhyāmetāḥ prokṣaṇīrutpūya tābhiḥ prokṣati tadyadetābhyāmutpunāti //
ŚBM, 1, 1, 3, 11.1 sa prokṣati agnaye tvā juṣṭam prokṣāmīti tadyasyai devatāyai havirbhavati tasyai medhyaṃ karotyevameva yathāpūrvaṃ havīṃṣi prokṣya //
ŚBM, 1, 1, 4, 1.2 yajñasyaiva sarvatvāya yajño ha devebhyo 'pacakrāma sa kṛṣṇo bhūtvā cacāra tasya devā anuvidya tvacam evāvacchāyājahruḥ //
ŚBM, 1, 1, 4, 3.2 tasyā etacchilpameṣa varṇastadyatkṛṣṇājinam bhavati yajñasyaiva sarvatvāya tasmāt kṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya tasmād adhyavahananam adhipeṣaṇam bhavaty askannaṃ havirasaditi tadyadevātra taṇḍulo vā piṣṭaṃ vā skandāt tad yajñe yajñaḥ pratitiṣṭhāditi tasmād adhyavahananamadhipeṣaṇam //
ŚBM, 1, 1, 4, 3.2 tasyā etacchilpameṣa varṇastadyatkṛṣṇājinam bhavati yajñasyaiva sarvatvāya tasmāt kṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya tasmād adhyavahananam adhipeṣaṇam bhavaty askannaṃ havirasaditi tadyadevātra taṇḍulo vā piṣṭaṃ vā skandāt tad yajñe yajñaḥ pratitiṣṭhāditi tasmād adhyavahananamadhipeṣaṇam //
ŚBM, 1, 1, 4, 4.2 śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanty atinatyeva pātrāṇyavadhūnoti yad yasyāmedhyam abhūt tadyasyaitad avadhūnoti //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 6.2 nediha purā nāṣṭrā rakṣāṃsyāviśāniti brāhmaṇo hi rakṣasāmapahantā tasmād abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 17.2 tato haināṃ na śekatur nirhantuṃ saiṣāsuraghnī vāg udvadati sa yasya haivaṃ viduṣa etāmatra vācam pratyudvādayanti pāpīyāṃso haivāsya sapatnā bhavanti //
ŚBM, 1, 1, 4, 24.1 taddhaike devebhyaḥ śundhadhvaṃ devebhyaḥ śundhadhvamiti phalīkurvanti tad u tathā na kuryād ādiṣṭaṃ vā etaddevatāyai havirbhavaty athaitad vaiśvadevaṃ karoti yadāha devebhyaḥ śundhadhvamiti tatsamadaṃ karoti tasmād u tūṣṇīmeva phalīkuryāt //
ŚBM, 1, 2, 1, 6.2 devā ha vai yajñaṃ tanvānāste 'surarakṣasebhya āsaṅgādbibhayāṃcakrur nenno 'dhastānnāṣṭrā rakṣāṃsyupottiṣṭhānity agnirhi rakṣasāmapahantā tasmādevamupadadhāti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmānmadhyamena kapālenābhyupadadhāti //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 8.2 nediha purā nāṣṭrā rakṣāṃsyāviśāniti brāhmaṇo hi rakṣasāmapahantā tasmādabhinihitameva savyasya pāṇeraṅgulyā bhavati //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 2, 4.2 yadi dve haviṣī bhavataḥ paurṇamāsyāṃ vai dve haviṣī bhavataḥ sa yatra punarna saṃhaviṣyaṃt syāt tad abhimṛśatīdam agner idam agnīṣomayor iti nānā vā etadagre havirgṛhṇanti tatsahāvaghnanti tatsaha piṃṣanti tatpunarnānā karoti tasmādevam abhimṛśaty adhivṛṇakty evaiṣa puroḍāśam adhiśrayatyasāvājyam //
ŚBM, 1, 2, 2, 4.2 yadi dve haviṣī bhavataḥ paurṇamāsyāṃ vai dve haviṣī bhavataḥ sa yatra punarna saṃhaviṣyaṃt syāt tad abhimṛśatīdam agner idam agnīṣomayor iti nānā vā etadagre havirgṛhṇanti tatsahāvaghnanti tatsaha piṃṣanti tatpunarnānā karoti tasmādevam abhimṛśaty adhivṛṇakty evaiṣa puroḍāśam adhiśrayatyasāvājyam //
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 2, 2, 12.2 agniṣ ṭe tvacam mā hiṃsīd ityagninā vā enametad abhitapsyan bhavaty eṣa te tvacam mā hiṃsīd ityevaitadāha //
ŚBM, 1, 2, 2, 17.2 atameruryajño 'tameruryajamānasya prajā bhūyāditi ned etad anu yajño vā yajamāno vā tāmyād yadidam abhivāsayāmīti tasmād evam abhivāsayati //
ŚBM, 1, 2, 3, 5.2 etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate yatpuroḍāśaḥ //
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 8.1 yadā piṣṭānyatha lomāni bhavanti /
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 9.2 sa kimpuruṣo 'bhavad yāvaśvaṃ ca gāṃ ca tau gauraśca gavayaścābhavatāṃ yamavimālabhanta sa uṣṭro 'bhavad yamajamālabhanta sa śarabho 'bhavat tasmādeteṣām paśūnāṃ nāśitavyam apakrāntamedhā haite paśavaḥ //
ŚBM, 1, 2, 3, 9.2 sa kimpuruṣo 'bhavad yāvaśvaṃ ca gāṃ ca tau gauraśca gavayaścābhavatāṃ yamavimālabhanta sa uṣṭro 'bhavad yamajamālabhanta sa śarabho 'bhavat tasmādeteṣām paśūnāṃ nāśitavyam apakrāntamedhā haite paśavaḥ //
ŚBM, 1, 2, 3, 9.2 sa kimpuruṣo 'bhavad yāvaśvaṃ ca gāṃ ca tau gauraśca gavayaścābhavatāṃ yamavimālabhanta sa uṣṭro 'bhavad yamajamālabhanta sa śarabho 'bhavat tasmādeteṣām paśūnāṃ nāśitavyam apakrāntamedhā haite paśavaḥ //
ŚBM, 1, 2, 3, 9.2 sa kimpuruṣo 'bhavad yāvaśvaṃ ca gāṃ ca tau gauraśca gavayaścābhavatāṃ yamavimālabhanta sa uṣṭro 'bhavad yamajamālabhanta sa śarabho 'bhavat tasmādeteṣām paśūnāṃ nāśitavyam apakrāntamedhā haite paśavaḥ //
ŚBM, 1, 2, 4, 1.2 sa prahṛtaścaturdhā 'bhavat tasya sphyastṛtīyaṃ vā yāvadvā yūpas tṛtīyaṃ vā yāvad vā rathastṛtīyaṃ vā yāvadvātha yatra prāharat tacchakalo 'śīryata sa patitvā śaro 'bhavat tasmāccharo nāma yad aśīryataivam u sa caturdhā vajro 'bhavat //
ŚBM, 1, 2, 4, 1.2 sa prahṛtaścaturdhā 'bhavat tasya sphyastṛtīyaṃ vā yāvadvā yūpas tṛtīyaṃ vā yāvad vā rathastṛtīyaṃ vā yāvadvātha yatra prāharat tacchakalo 'śīryata sa patitvā śaro 'bhavat tasmāccharo nāma yad aśīryataivam u sa caturdhā vajro 'bhavat //
ŚBM, 1, 2, 4, 1.2 sa prahṛtaścaturdhā 'bhavat tasya sphyastṛtīyaṃ vā yāvadvā yūpas tṛtīyaṃ vā yāvad vā rathastṛtīyaṃ vā yāvadvātha yatra prāharat tacchakalo 'śīryata sa patitvā śaro 'bhavat tasmāccharo nāma yad aśīryataivam u sa caturdhā vajro 'bhavat //
ŚBM, 1, 2, 5, 9.2 kva nu viṣṇurabhūt kva nu yajño 'bhūditi te hocuś chandobhir abhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam asty atraivānvicchateti taṃ khananta ivānvīṣus taṃ tryaṅgule 'nvavindaṃs tasmāt tryaṅgulā vediḥ syāt tad u hāpi pāñcistryaṅgulāmeva saumyasyādhvarasya vediṃ cakre //
ŚBM, 1, 2, 5, 9.2 kva nu viṣṇurabhūt kva nu yajño 'bhūditi te hocuś chandobhir abhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam asty atraivānvicchateti taṃ khananta ivānvīṣus taṃ tryaṅgule 'nvavindaṃs tasmāt tryaṅgulā vediḥ syāt tad u hāpi pāñcistryaṅgulāmeva saumyasyādhvarasya vediṃ cakre //
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 23.2 yaddhyasyai krūramabhūttaddhyasyā etadahārṣīt tasmātpāṇī avanenikte //
ŚBM, 1, 2, 5, 24.2 te ha smāvamarśaṃ yajante te pāpīyāṃsa āsur atha ye nejire te śreyāṃsa āsus tato 'śraddhā manuṣyānviveda ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti tata ito devān havirna jagāmetaḥ pradānāddhi devā upajīvanti //
ŚBM, 1, 2, 5, 24.2 te ha smāvamarśaṃ yajante te pāpīyāṃsa āsur atha ye nejire te śreyāṃsa āsus tato 'śraddhā manuṣyānviveda ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti tata ito devān havirna jagāmetaḥ pradānāddhi devā upajīvanti //
ŚBM, 1, 2, 5, 25.2 bṛhaspatimāṅgirasam aśraddhā vai manuṣyān avidat tebhyo vidhehi yajñamiti sa hetyovāca bṛhaspatir āṅgirasaḥ kathā na yajadhva iti te hocuḥ kiṃ kāmyā yajemahi ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti //
ŚBM, 1, 2, 5, 25.2 bṛhaspatimāṅgirasam aśraddhā vai manuṣyān avidat tebhyo vidhehi yajñamiti sa hetyovāca bṛhaspatir āṅgirasaḥ kathā na yajadhva iti te hocuḥ kiṃ kāmyā yajemahi ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 3, 1, 1.2 tadyatsrucaḥ saṃmārṣṭi yathā vai devānāṃ caraṇaṃ tadvā anu manuṣyāṇāṃ tasmād yadā manuṣyāṇām pariveṣaṇam upakᄆptam bhavati //
ŚBM, 1, 3, 1, 2.2 tair nirṇijya pariveviṣaty evaṃ vā eṣa devānāṃ yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis teṣāmetānyeva pātrāṇi yatsrucaḥ //
ŚBM, 1, 3, 1, 3.2 nirṇenektyevainā etannirṇiktābhiḥ pracarāṇīti tadvai dvayenaiva devebhyo nirṇenijaty ekena manuṣyebhyo 'dbhiśca brahmaṇā ca devebhya āpo hi kuśā brahma yajur ekenaiva manuṣyebhyo 'dbhir evaivam v etan nānā bhavati //
ŚBM, 1, 3, 1, 9.2 athetarāḥ sruco yoṣā vai srug vṛṣā sruvas tasmādyadyapi bahvya iva striyaḥ sārdhaṃ yanti ya eva tāsvapi kumāraka iva pumānbhavati sa eva tatra prathama ety anūcya itarās tasmātsruvamevāgre saṃmārṣṭy athetarāḥ srucaḥ //
ŚBM, 1, 3, 1, 11.2 sruksammārjanānyagnāvabhyādadhati vedasyāhābhūvant sruca ebhiḥ samamārjiṣur idaṃ vai kiṃcidyajñasya ned idam bahirdhā yajñād bhavad iti tad u tathā na kuryād yathā yasmā aśanamāharettam pātranirṇejanam pāyayedevaṃ tat tasmād u parāsyedevaitāni //
ŚBM, 1, 3, 1, 11.2 sruksammārjanānyagnāvabhyādadhati vedasyāhābhūvant sruca ebhiḥ samamārjiṣur idaṃ vai kiṃcidyajñasya ned idam bahirdhā yajñād bhavad iti tad u tathā na kuryād yathā yasmā aśanamāharettam pātranirṇejanam pāyayedevaṃ tat tasmād u parāsyedevaitāni //
ŚBM, 1, 3, 1, 13.2 yoktreṇa hi yogyaṃ yuñjanty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher athaitadājyam avekṣiṣyamāṇā bhavati tadevāsyā etadyoktreṇāntardadhātyatha medhyenaivottarārdhenājyam avekṣate tasmātpatnīṃ saṃnahyati //
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 3, 1, 22.1 prokṣaṇīṣu pavitre bhavataḥ /
ŚBM, 1, 3, 1, 26.2 taddhaike yajamānamavakhyāpayanti tad u hovāca yājñavalkyaḥ kathaṃ nu na svayamadhvaryavo bhavanti kathaṃ svayaṃ nānvāhuryatra bhūyasya ivāśiṣaḥ kriyante kathaṃ nveṣāmatraiva śraddhā bhavatīti yāṃ vai kāṃ ca yajña ṛtvija āśiṣam āśāsate yajamānasyaiva sā tasmād adhvaryur evāvekṣeta //
ŚBM, 1, 3, 1, 26.2 taddhaike yajamānamavakhyāpayanti tad u hovāca yājñavalkyaḥ kathaṃ nu na svayamadhvaryavo bhavanti kathaṃ svayaṃ nānvāhuryatra bhūyasya ivāśiṣaḥ kriyante kathaṃ nveṣāmatraiva śraddhā bhavatīti yāṃ vai kāṃ ca yajña ṛtvija āśiṣam āśāsate yajamānasyaiva sā tasmād adhvaryur evāvekṣeta //
ŚBM, 1, 3, 3, 4.2 tābhiroṣadhīnām mūlāny upaninayaty adityai vyundanamasītīyaṃ vai pṛthivy aditis tad asyā evaitadoṣadhīnām mūlāny uponatti tā imā ārdramūlā oṣadhayas tasmād yadyapi śuṣkāṇyagrāṇi bhavantyārdrāṇyeva mūlāni bhavanti //
ŚBM, 1, 3, 3, 4.2 tābhiroṣadhīnām mūlāny upaninayaty adityai vyundanamasītīyaṃ vai pṛthivy aditis tad asyā evaitadoṣadhīnām mūlāny uponatti tā imā ārdramūlā oṣadhayas tasmād yadyapi śuṣkāṇyagrāṇi bhavantyārdrāṇyeva mūlāni bhavanti //
ŚBM, 1, 3, 3, 17.2 bhuvapataye svāhā bhuvanapataye svāhā bhūtānām pataye svāhety etāni vai teṣāmagnīnāṃ nāmāni yad bhuvapatir bhuvanapatir bhūtānām patis tad yathā vaṣaṭkṛtaṃ hutam evam asyaiteṣvagniṣu bhavati //
ŚBM, 1, 3, 3, 18.2 idhmasyaivaitān paridhīn paridadhati tad u tathā na kuryād anavakᄆptā ha tasyaite bhavanti yān idhmasya paridadhāty abhyādhānāya hyevedhmaḥ kriyate tasyo haivaite 'vakᄆptā bhavanti yasyaitān anyān āharanti paridhaya iti tasmād anyān evāhareyuḥ //
ŚBM, 1, 3, 3, 18.2 idhmasyaivaitān paridhīn paridadhati tad u tathā na kuryād anavakᄆptā ha tasyaite bhavanti yān idhmasya paridadhāty abhyādhānāya hyevedhmaḥ kriyate tasyo haivaite 'vakᄆptā bhavanti yasyaitān anyān āharanti paridhaya iti tasmād anyān evāhareyuḥ //
ŚBM, 1, 3, 3, 20.2 atho api vaikaṅkatā syur yadi vaikaṅkatān na vinded atho api kārṣmaryamayāḥ syur yadi kārṣmaryamayān na vinded atho api bailvāḥ syur atho khādirā atho audumbarā ete hi vṛkṣā yajñiyās tasmād eteṣāṃ vṛkṣāṇām bhavanti //
ŚBM, 1, 3, 4, 8.2 sūryastvā purastāt pātu kasyāścid abhiśastyā iti guptyai vā abhitaḥ paridhayo bhavanty athaitat sūryameva purastādgoptāraṃ karoti net purastānnāṣṭrā rakṣāṃsy abhyavacarāniti sūryo hi nāṣṭrāṇāṃ rakṣasām apahantā //
ŚBM, 1, 3, 4, 12.2 ā tvā vasavo rudrā ādityāḥ sadantvity ete vai trayā devā yadvasavo rudrā ādityā ete tvāsīdantv ity evaitad āhābhinihita eva savyena pāṇinā bhavati //
ŚBM, 1, 3, 4, 13.2 nediha purā nāṣṭrā rakṣāṃsy āviśān iti brāhmaṇo hi rakṣasāmapahantā tasmād abhinihita eva savyena pāṇinā bhavati //
ŚBM, 1, 3, 5, 3.2 agnaye samidhyamānāya hotaranubrūhīti tad u tathā na brūyād ahotā vā eṣa purā bhavati yadaivainam pravṛṇīte 'tha hotā tasmād u brūyād agnaye samidhyamānāyānubrūhītyeva //
ŚBM, 1, 3, 5, 8.2 ardhamāsaśo vai saṃvatsaro bhavanneti tadrātrīrāpnoti //
ŚBM, 1, 3, 5, 12.2 ya icchen na śreyāṃt syāṃ na pāpīyāniti yādṛśāya haiva sate 'nvāhus tādṛṅ vā haiva bhavati pāpīyān vā yasyaivaṃ viduṣa etā anvāhuḥ so eṣā mīmāṃsaiva na tvevaitā anūcyante //
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti vā āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 1, 4, 1, 7.2 pra vo vājā abhidyava iti tannu preti bhavaty agna āyāhi vītaya iti tad v eti bhavati //
ŚBM, 1, 4, 1, 7.2 pra vo vājā abhidyava iti tannu preti bhavaty agna āyāhi vītaya iti tad v eti bhavati //
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
ŚBM, 1, 4, 1, 17.2 videgho māthavaḥ kvāham bhavānīty ata eva te prācīnam bhuvanamiti hovāca saiṣāpyetarhi kosalavidehānām maryādā te hi māthavāḥ //
ŚBM, 1, 4, 1, 18.2 gotamo rāhūgaṇaḥ kathaṃ nu na āmantryamāṇo na pratyaśrauṣīriti sa hovācāgnirme vaiśvānaro mukhe 'bhūt sa nenme mukhānniṣpadyātai tasmāt te na pratiśrauṣamiti //
ŚBM, 1, 4, 1, 19.1 tad u kathamabhūditi /
ŚBM, 1, 4, 1, 22.2 tad veti bhavati vītaya iti samantikamiva ha vā ime 'gre lokā āsur ity unmṛśyā haiva dyaurāsa //
ŚBM, 1, 4, 1, 23.2 kathaṃ nu na ime lokā vitarāṃ syuḥ kathaṃ na idaṃ varīya iva syāditi tānetaireva tribhir akṣarairvyanayan vītaya iti ta ime vidūraṃ lokās tato devebhyo varīyo 'bhavad varīyo ha vā asya bhavati yasyaivaṃ viduṣa etāmanvāhurvītaya iti //
ŚBM, 1, 4, 1, 23.2 kathaṃ nu na ime lokā vitarāṃ syuḥ kathaṃ na idaṃ varīya iva syāditi tānetaireva tribhir akṣarairvyanayan vītaya iti ta ime vidūraṃ lokās tato devebhyo varīyo 'bhavad varīyo ha vā asya bhavati yasyaivaṃ viduṣa etāmanvāhurvītaya iti //
ŚBM, 1, 4, 1, 30.2 aśvo ha vā eṣa bhūtvā devebhyo yajñaṃ vahati yadvai netyṛcy omiti tat tasmād āhāśvo na devavāhana iti //
ŚBM, 1, 4, 1, 33.2 vṛṣaṇvantaṃ tricam anvāhāgneyyo vā etāḥ sarvāḥ sāmidhenyo bhavantīndro vai yajñasya devatendro vṛṣaiteno hāsyaitāḥ sendrāḥ sāmidhenyo bhavanti tasmādvṛṣaṇvantaṃ tricam anvāha //
ŚBM, 1, 4, 1, 33.2 vṛṣaṇvantaṃ tricam anvāhāgneyyo vā etāḥ sarvāḥ sāmidhenyo bhavantīndro vai yajñasya devatendro vṛṣaiteno hāsyaitāḥ sendrāḥ sāmidhenyo bhavanti tasmādvṛṣaṇvantaṃ tricam anvāha //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 37.2 purastāddhāyye dadhaty annaṃ dhāyye mukhata idam annādyaṃ dadhma iti vadantas tad u tathā na kuryād anavakᄆptā tasyaiṣā bhavati yaḥ purastāddhāyye dadhāti daśamī vā hi tarhy ekādaśī vā sampadyate tasyo haivaiṣāvakᄆptā bhavati yasyaitāmaṣṭamīm anvāhus tasmādupariṣṭādeva dhāyye dadhyāt //
ŚBM, 1, 4, 1, 37.2 purastāddhāyye dadhaty annaṃ dhāyye mukhata idam annādyaṃ dadhma iti vadantas tad u tathā na kuryād anavakᄆptā tasyaiṣā bhavati yaḥ purastāddhāyye dadhāti daśamī vā hi tarhy ekādaśī vā sampadyate tasyo haivaiṣāvakᄆptā bhavati yasyaitāmaṣṭamīm anvāhus tasmādupariṣṭādeva dhāyye dadhyāt //
ŚBM, 1, 4, 2, 2.2 brahma hyagnis tasmādāha brāhmaṇeti bhāratetyeṣa hi devebhyo havyaṃ bharati tasmādbharato 'gnir ityāhur eṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bhārateti //
ŚBM, 1, 4, 2, 11.2 ratho ha vā eṣa bhūtvā devebhyo yajñaṃ vahati tasmādāha rathīradhvarāṇāmiti //
ŚBM, 1, 4, 2, 14.2 camasena ha vā etena bhūtena devā bhakṣayanti tasmādāha camaso devapāna iti //
ŚBM, 1, 4, 2, 16.2 tadasmai yajñāya devān āvoḍhavā āhāgnimagna āvaheti tadāgneyāyājyabhāgāyāgnim āvoḍhavā āha somamāvaheti tatsaumyāyājyabhāgāya somam āvoḍhavā āhāgnimāvaheti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati tasmā agnimāvoḍhavā āha //
ŚBM, 1, 4, 2, 18.2 anvāha hyetadasau hyanuvākyā tadasāvevaitadbhūtvānvāha tasmāttiṣṭhannanvāha //
ŚBM, 1, 4, 2, 19.2 iyaṃ hi yājyā tasmānna kaścana tiṣṭhanyājyāṃ yajatīyaṃ hi yājyā tadiyamevaitad bhūtvā yajati tasmādāsīno yājyāṃ yajati //
ŚBM, 1, 4, 3, 1.2 atitarāṃ ha vai sa itarasmād agnes tapaty anavadhṛṣyo hi bhavatyanavamṛśyaḥ //
ŚBM, 1, 4, 3, 2.2 sāmidhenībhiḥ samiddhastapatyevaṃ haiva brāhmaṇaḥ sāmidhenīrvidvānanubruvaṃstapaty anavadhṛṣyo hi bhavatyanavamṛśyaḥ //
ŚBM, 1, 4, 3, 8.2 ya evāyam madhyamaḥ prāṇa etamevaitayā saminddhe sā haiṣāntasthā prāṇānām ato hyanya ūrdhvāḥ prāṇā ato 'nye 'vāñco 'ntasthā ha bhavanty antasthām enam manyante ya evam etām antasthām prāṇānāṃ veda //
ŚBM, 1, 4, 3, 14.2 tam pratibrūyācchrotraṃ vā etadātmano 'gnāvādhāḥ śrotreṇātmana ārttimāriṣyasi badhiro bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 15.2 tam prati brūyād vācaṃ vā etadātmano 'gnāvādhā vācātmana ārttimāriṣyasi mūko bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 17.2 taṃ prati brūyāc cakṣurvā etadātmano 'gnāvādhāścakṣuṣātmana ārttimāriṣyasyandho bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 19.2 taṃ prati brūyācchiśnaṃ vā etadātmano 'gnāvādhāḥ śiśnenātmana ārttimāriṣyasi klībo bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 5.2 dhruvayā samanakti śiro vai yajñasyottara āghāra ātmā vai dhruvā tadātmany evaitacchiraḥ pratidadhāti śiro vai yajñasyottara āghāraḥ śrīrvai śiraḥ śrīrhi vai śiras tasmādyo 'rdhasya śreṣṭho bhavatyasāvamuṣyārdhasya śira ityāhuḥ //
ŚBM, 1, 4, 5, 7.2 saṃ jyotiṣā jyotiriti jyotir vā itarasyāmājyam bhavati jyotiritarasyāṃ te hyetadubhe jyotiṣī saṃgacchete tasmādevaṃ samanakti //
ŚBM, 1, 4, 5, 11.2 sa prajāpatirmanasa evānūvāca mana eva tvacchreyo manaso vai tvaṃ kṛtānukarānuvartmāsi śreyaso vai pāpīyān kṛtānukaro 'nuvartmā bhavatīti //
ŚBM, 1, 4, 5, 12.2 tasyai garbhaḥ papāta sā ha vāk prajāpatim uvācāhavyavāḍ evāhaṃ tubhyam bhūyāsaṃ yāṃ mā parāvoca iti tasmādyatkiṃ ca prājāpatyaṃ yajñe kriyata upāṃśveva tatkriyate havyavāḍḍhi vākprajāpataya āsīt //
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 1, 5, 1, 8.2 eṣa hi devebhyo havyam bharati tasmādbharato 'gnirityāhureṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bharatavaditi //
ŚBM, 1, 5, 1, 16.2 saṃvatsaro vai pitā vaiśvānaraḥ prajāpatis tat saṃvatsarāyaivaitat prajāpataye nihnute 'gne pūṣanbṛhaspate pra ca vada pra ca yajety anuvakṣyanvā etadyakṣyanbhavati tadaitābhya evaitaddevatābhyo nihnute yūyamanubrūta yūyaṃ yajateti //
ŚBM, 1, 5, 2, 5.2 nava vyāhṛtayo bhavanti naveme puruṣe prāṇā etānevāsminnetaddadhāti tasmānnava vyāhṛtayo bhavanti //
ŚBM, 1, 5, 2, 5.2 nava vyāhṛtayo bhavanti naveme puruṣe prāṇā etānevāsminnetaddadhāti tasmānnava vyāhṛtayo bhavanti //
ŚBM, 1, 5, 2, 6.2 taṃ devā anvamantrayantā naḥ śṛṇūpa na āvartasveti so 'stu tathetyeva devānupāvavarta tenopāvṛttena devā ayajanta teneṣṭvaitadabhavanyadidaṃ devāḥ //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 11.2 ā vaṣaṭkārāt taṃ vaṣaṭkāreṇāgnāveva yonau reto bhūtaṃ siñcaty agnirvai yonir yajñasya sa tataḥ prajāyata iti nu haviryajñe 'tha saumye 'dhvare //
ŚBM, 1, 5, 2, 14.2 ā vaṣaṭkārāt taṃ vaṣaṭkāreṇāgnāveva yonau reto bhūtaṃ siñcaty agnirvai yonir yajñasya sa tataḥ prajāyate //
ŚBM, 1, 5, 2, 16.2 pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍyaja ye yajāmahe vauṣaḍiti pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsarasyaiṣaikā yajñasya mātraiṣā sampat //
ŚBM, 1, 5, 3, 1.2 tasmātpañca bhavanti pañca hyṛtavaḥ //
ŚBM, 1, 5, 3, 2.2 ubhaye prājāpatyāḥ paspṛdhira etasminyajñe prajāpatau pitari saṃvatsare 'smākamayam bhaviṣyatyasmākamayam bhaviṣyatīti //
ŚBM, 1, 5, 3, 2.2 ubhaye prājāpatyāḥ paspṛdhira etasminyajñe prajāpatau pitari saṃvatsare 'smākamayam bhaviṣyatyasmākamayam bhaviṣyatīti //
ŚBM, 1, 5, 3, 4.1 te vā ājyahaviṣo bhavanti /
ŚBM, 1, 5, 3, 4.2 vajro vā ājyametena vai devā vajreṇājyenartūnt saṃvatsaram prājayannṛtubhyaḥ saṃvatsarāt sapatnānantarāyaṃs tatho evaiṣa etena vajreṇājyenartūnt saṃvatsaram prajayaty ṛtubhyaḥ saṃvatsarātsapatnān antareti tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 5.2 yadājyaṃ tatsvenaivainametatpayasā devāḥ svyakurvata tatho evainameṣa etat svenaiva payasā svīkurute tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 11.2 varṣā vā iḍa iti hi varṣā iḍo yadidaṃ kṣudraṃ sarīsṛpaṃ grīṣmahemantābhyāṃ nityaktam bhavati tadvarṣā īḍitam ivānnam icchamānaṃ carati tasmādvarṣā iḍo varṣā eva taddevā avṛñjata varṣābhyaḥ sapatnān antarāyan varṣā u evaiṣa etadvṛṅkte varṣābhyaḥ sapatnānantareti tasmādiḍo yajati //
ŚBM, 1, 5, 3, 12.2 śaradvai barhiriti hi śarad barhir yā imā oṣadhayo grīṣmahemantābhyāṃ nityaktā bhavanti tā varṣā vardhante tāḥ śaradi barhiṣo rūpaṃ prastīrṇāḥ śere tasmāccharad barhiḥ śaradameva taddevā avṛñjata śaradaḥ sapatnāntarāyañcharadam evaiṣa etadvṛṅkte śaradaḥ sapatnānantareti tasmād barhiryajati //
ŚBM, 1, 5, 3, 14.2 vasanta eva hemantāt punarasur etasmāddhyeṣa punarbhavati punarha vā asmiṃlloke bhavati ya evametad veda //
ŚBM, 1, 5, 3, 14.2 vasanta eva hemantāt punarasur etasmāddhyeṣa punarbhavati punarha vā asmiṃlloke bhavati ya evametad veda //
ŚBM, 1, 5, 3, 22.2 svāhākāreṇaiva sarvaṃ yajñaṃ samasthāpayant svāhāgnimiti tad āgneyam ājyabhāgaṃ samasthāpayant svāhā somamiti tat saumyamājyabhāgaṃ samasthāpayant svāhāgnimiti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati taṃ samasthāpayan //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 4, 1.2 prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati //
ŚBM, 1, 5, 4, 5.2 hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda //
ŚBM, 1, 5, 4, 5.2 hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda //
ŚBM, 1, 5, 4, 5.2 hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda //
ŚBM, 1, 5, 4, 11.2 tata itare mithunaṃ nāvindan no hyata ūrdhvaṃ mithunamasti pañca pañceti hyevaitad ubhayam bhavati tato 'surāḥ sarvam parājayanta sarvasmāddevā asurān ajayant sarvasmātsapatnān asurān nirabhajan //
ŚBM, 1, 5, 4, 16.2 na tasya kiṃcana yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti sa pañca pañcetyeva bhavanparābhavati tathāsya sarvaṃ saṃvṛṅkte sarvasmātsapatnānnirbhajati ya evametadveda //
ŚBM, 1, 8, 1, 3.2 yāvadvai kṣullakā bhavāmo bahvī vai nastāvannāṣṭrā bhavaty uta matsya eva matsyaṃ gilati kumbhyām māgre bibharāsi sa yadā tāmativardhā atha karṣūṃ khātvā tasyām mā bibharāsi sa yadā tām ativardhā atha mā samudram abhyavaharāsi tarhi vā atināṣṭro bhavitāsmīti //
ŚBM, 1, 8, 1, 3.2 yāvadvai kṣullakā bhavāmo bahvī vai nastāvannāṣṭrā bhavaty uta matsya eva matsyaṃ gilati kumbhyām māgre bibharāsi sa yadā tāmativardhā atha karṣūṃ khātvā tasyām mā bibharāsi sa yadā tām ativardhā atha mā samudram abhyavaharāsi tarhi vā atināṣṭro bhavitāsmīti //
ŚBM, 1, 8, 1, 3.2 yāvadvai kṣullakā bhavāmo bahvī vai nastāvannāṣṭrā bhavaty uta matsya eva matsyaṃ gilati kumbhyām māgre bibharāsi sa yadā tāmativardhā atha karṣūṃ khātvā tasyām mā bibharāsi sa yadā tām ativardhā atha mā samudram abhyavaharāsi tarhi vā atināṣṭro bhavitāsmīti //
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 1, 8, 1, 12.1 sā vai pañcāvattā bhavati /
ŚBM, 1, 8, 1, 12.2 paśavo vā iḍā pāṅktā vai paśavas tasmātpañcāvattā bhavati //
ŚBM, 1, 8, 1, 25.2 atha nānevopahvayate 'jāmitāyai jāmi ha kuryād yad iḍopahūteḍopahūtety evopahvayetopahūteḍeti veḍopahūteti tad arvācīm upahvayata upahūteḍeti tat parācīm upo asmāṁ iḍā hvayatāmiti tad ātmānaṃ caivaitan nāntarety anyatheva ca bhavatīḍopahūteti tatpunararvācīmupahvayate tadarvācīṃ caivainām etatparācīṃ copahvayate //
ŚBM, 1, 8, 1, 28.2 ete vai yajñamavanti ye brāhmaṇāḥ śuśruvāṃso 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute vatsā u vai yajñapatiṃ vardhanti yasya hyete bhūyiṣṭhā bhavanti sa hi yajñapatirvardhate tasmādāha ye ca yajñapatiṃ vardhāniti //
ŚBM, 1, 8, 1, 31.2 yasya hi prajā bhavatyamuṃ lokamātmanaity athāsmiṃlloke prajā yajate tasmātprajottarā devayajyā //
ŚBM, 1, 8, 1, 32.1 tadasmā etatpaśūneva parokṣam āśāste yasya hi paśavo bhavanti sa pūrvamiṣṭvāthāparaṃ yajate //
ŚBM, 1, 8, 1, 34.1 tadasmā etatprajāmeva parokṣam āśāste yasya hi prajā bhavatyeka ātmanā bhavaty athota daśadhā prajayā haviṣkriyate tasmātprajā bhūyo haviṣkaraṇam //
ŚBM, 1, 8, 1, 34.1 tadasmā etatprajāmeva parokṣam āśāste yasya hi prajā bhavatyeka ātmanā bhavaty athota daśadhā prajayā haviṣkriyate tasmātprajā bhūyo haviṣkaraṇam //
ŚBM, 1, 8, 1, 35.2 yasya hi paśavo bhavanti sa pūrvamiṣṭvātha bhūyobhūya eva haviṣkaroti //
ŚBM, 1, 8, 1, 39.2 hotari tvad yajamāne tvad adhvaryau tvad atha yatpūrvārdham puroḍāśasya praśīrya purastād dhruvāyai nidadhāti yajamāno vai dhruvā tadyajamānasya prāśitam bhavaty atha yatpratyakṣaṃ na prāśnāti nedasaṃsthite yajñe prāśnānīty etad evāsya prāśitam bhavati sarve prāśnanti sarveṣu me hutāsaditi pañca prāśnanti paśavo vā iḍā pāṅktā vai paśavas tasmāt pañca prāśnanti //
ŚBM, 1, 8, 1, 39.2 hotari tvad yajamāne tvad adhvaryau tvad atha yatpūrvārdham puroḍāśasya praśīrya purastād dhruvāyai nidadhāti yajamāno vai dhruvā tadyajamānasya prāśitam bhavaty atha yatpratyakṣaṃ na prāśnāti nedasaṃsthite yajñe prāśnānīty etad evāsya prāśitam bhavati sarve prāśnanti sarveṣu me hutāsaditi pañca prāśnanti paśavo vā iḍā pāṅktā vai paśavas tasmāt pañca prāśnanti //
ŚBM, 1, 8, 2, 1.2 anuyājebhyo yātayāmeva vā etadagnirbhavati devebhyo hi yajñamūhivān bhavaty ayātayāmnyanuyājāṃs tanavāmahā iti tasmādvā ete ulmuke udūhanti //
ŚBM, 1, 8, 2, 1.2 anuyājebhyo yātayāmeva vā etadagnirbhavati devebhyo hi yajñamūhivān bhavaty ayātayāmnyanuyājāṃs tanavāmahā iti tasmādvā ete ulmuke udūhanti //
ŚBM, 1, 8, 2, 6.2 agne vājajidvājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti sariṣyantamiti vā agra āha sariṣyanniva hi tarhi bhavaty athātra sasṛvāṃsamiti sasṛveva hyatra bhavati tasmādāha sasṛvāṃsamiti //
ŚBM, 1, 8, 2, 6.2 agne vājajidvājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti sariṣyantamiti vā agra āha sariṣyanniva hi tarhi bhavaty athātra sasṛvāṃsamiti sasṛveva hyatra bhavati tasmādāha sasṛvāṃsamiti //
ŚBM, 1, 8, 2, 7.2 yā vā etena yajñena devatā hvayati yābhya eṣa yajñastāyate sarvā vai tattā iṣṭā bhavanti tadyattāsu sarvāsviṣṭāsvathaitat paścevānuyajati tasmādanuyājā nāma //
ŚBM, 1, 8, 2, 8.2 chandāṃsi vā anuyājāḥ paśavo vai devānāṃ chandāṃsi tadyathedaṃ paśavo yuktā manuṣyebhyo vahanty evaṃ chandāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra chandāṃsi devānt samatarpayann atha chandāṃsi devāḥ samatarpayaṃs tadatas tat prāg abhūd yacchandāṃsi yuktāni devebhyo yajñam avākṣur yad enānt samatītṛpan //
ŚBM, 1, 8, 2, 10.2 tadvai kaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate tad u tadvīryeṇaiva yacchyeno bhūtvā divaḥ somamāharat tad ayathāyatham manyante yatkaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate 'thātra yathāyathaṃ devāśchandāṃsyakalpayannanuyājeṣu net pāpavasyasam asad iti //
ŚBM, 2, 1, 1, 5.5 taddhiraṇyam abhavat /
ŚBM, 2, 1, 1, 13.5 tasmāt pañca bhavanti /
ŚBM, 2, 1, 1, 13.7 tatho evaitad anyūnam bhavati //
ŚBM, 2, 1, 1, 14.2 asyāṃ vā ete sarve pṛthivyāṃ bhavanti /
ŚBM, 2, 1, 1, 14.7 yad u sambhāraiḥ saṃbhṛtair bhavati tad u bhavati /
ŚBM, 2, 1, 1, 14.7 yad u sambhāraiḥ saṃbhṛtair bhavati tad u bhavati /
ŚBM, 2, 1, 2, 3.3 tat prācyām evāsyaitad diśy āhitau bhavataḥ /
ŚBM, 2, 1, 2, 6.6 bahur haiva prajayā paśubhir bhavati ya evaṃ vidvān rohiṇyām ādhatte //
ŚBM, 2, 1, 2, 8.5 tasmād yo 'rdhasya śreṣṭho bhavaty asāv amuṣyārdhasya śira ity āhuḥ /
ŚBM, 2, 1, 2, 11.10 eteno hāsyaitat sendram agnyādheyaṃ bhavati /
ŚBM, 2, 1, 2, 11.12 purastāt kratur haivāsmai bhavati /
ŚBM, 2, 1, 2, 11.14 śvaḥśreyasaṃ haivāsmā uttarāvad bhavati //
ŚBM, 2, 1, 2, 17.1 te ha devāḥ sametyocuś citraṃ vā abhūma ya iyataḥ sapatnān avadhiṣmeti /
ŚBM, 2, 1, 2, 17.3 citraṃ ha bhavati /
ŚBM, 2, 1, 2, 19.1 te ha devā ūcur yāni vai tāni kṣatrāṇy abhūvan na vai tāni kṣatrāṇy abhūvann iti /
ŚBM, 2, 1, 2, 19.1 te ha devā ūcur yāni vai tāni kṣatrāṇy abhūvan na vai tāni kṣatrāṇy abhūvann iti /
ŚBM, 2, 1, 3, 3.1 sa yatrodag āvartate deveṣu tarhi bhavati devāṃs tarhy abhigopāyati /
ŚBM, 2, 1, 3, 3.2 atha yatra dakṣiṇāvartate pitṛṣu tarhi bhavati pitṝṃs tarhy abhigopāyati //
ŚBM, 2, 1, 3, 6.3 brahmavarcasī haiva bhavati //
ŚBM, 2, 1, 3, 7.3 kṣatraṃ haiva śriyā yaśasā bhavati //
ŚBM, 2, 1, 3, 8.4 bahur haiva prajayā paśubhir bhavati ya evaṃ vidvān varṣāsv ādhatte //
ŚBM, 2, 1, 4, 2.6 mānuṣo hy evaiṣa tāvad bhavati yāvad anāhitāgniḥ /
ŚBM, 2, 1, 4, 6.4 dakṣiṇā vā hy enaṃ haranty anvāhāryapacano bhaviṣyatīty anu vā gamayanti //
ŚBM, 2, 1, 4, 7.7 mānuṣo hy evaiṣa tāvad bhavati yāvad anāhitāgniḥ /
ŚBM, 2, 1, 4, 8.3 ubhau haivāsya tathānudita āhitau bhavataḥ /
ŚBM, 2, 1, 4, 9.13 yaśo ha bhavati ya evaṃ vidvān udite manthati //
ŚBM, 2, 1, 4, 10.6 tā vā etāḥ satyam eva vyāhṛtayo bhavanti /
ŚBM, 2, 1, 4, 14.4 teno etāny ayātayāmāni bhavanti /
ŚBM, 2, 1, 4, 19.5 atha yasmāt parāṅ bhavati parāṅ u haivāsmād yajño bhavati /
ŚBM, 2, 1, 4, 19.5 atha yasmāt parāṅ bhavati parāṅ u haivāsmād yajño bhavati /
ŚBM, 2, 1, 4, 19.6 sa yo hainaṃ tatrānuvyāharet parāṅ asmād yajño 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 20.4 atha yasmāt parāṅ bhavati parāṅ u haivāsmāt prāṇo bhavati /
ŚBM, 2, 1, 4, 20.4 atha yasmāt parāṅ bhavati parāṅ u haivāsmāt prāṇo bhavati /
ŚBM, 2, 1, 4, 20.5 sa yo hainaṃ tatrānuvyāharet parāṅ asmāt prāṇo 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 21.5 atha yasmāt parāṅ bhavati parāṅ u haivāsmād yajño bhavati /
ŚBM, 2, 1, 4, 21.5 atha yasmāt parāṅ bhavati parāṅ u haivāsmād yajño bhavati /
ŚBM, 2, 1, 4, 21.6 sa yo hainaṃ tatrānuvyāharet parāṅ asmād yajño 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 22.4 atha yasmāt parāṅ bhavati parāṅ u haivāsmāt prāṇo bhavati /
ŚBM, 2, 1, 4, 22.4 atha yasmāt parāṅ bhavati parāṅ u haivāsmāt prāṇo bhavati /
ŚBM, 2, 1, 4, 22.5 sa yo hainaṃ tatrānuvyāharet parāṅ asmāt prāṇo 'bhūd itīśvaro ha yat tathaiva syāt /
ŚBM, 2, 1, 4, 28.2 yathāsau dyaur bahvī nakṣatrair evaṃ bahur bhūyāsam ity evaitad āha /
ŚBM, 2, 1, 4, 28.3 yadāha dyaur iva bhūmneti pṛthivīva varimṇeti yatheyaṃ pṛthivy urvy evam urur bhūyāsam ity evaitad āha /
ŚBM, 2, 1, 4, 28.8 annādo bhūyāsam ity evaitad āha /
ŚBM, 2, 1, 4, 29.2 yad evāsyātra saṃbhārair vā nakṣatrair vartubhir vādhānena vānāptam bhavati tad evāsyaitena sarvam āptaṃ bhavati /
ŚBM, 2, 1, 4, 29.2 yad evāsyātra saṃbhārair vā nakṣatrair vartubhir vādhānena vānāptam bhavati tad evāsyaitena sarvam āptaṃ bhavati /
ŚBM, 2, 2, 1, 16.1 kevalabarhiḥ prathamaṃ havir bhavati samānabarhiṣī uttare /
ŚBM, 2, 2, 1, 17.1 aṣṭākapālāḥ sarve puroḍāśā bhavanti /
ŚBM, 2, 2, 2, 2.5 atha samṛddha eva yajño bhavati /
ŚBM, 2, 2, 2, 8.7 sa yaṃ ha smaiṣāṃ ghnanti taddha sma vai sa bhavati //
ŚBM, 2, 2, 2, 10.2 ta idam amṛtam antarātmann ādhāyāmṛtā bhūtvāstaryā bhūtvā staryānt sapatnān martyān abhibhaviṣyāma iti //
ŚBM, 2, 2, 2, 10.2 ta idam amṛtam antarātmann ādhāyāmṛtā bhūtvāstaryā bhūtvā staryānt sapatnān martyān abhibhaviṣyāma iti //
ŚBM, 2, 2, 2, 14.2 ta imam amṛtam antarātmann ādhāyāmṛtā bhūtvāstaryā bhūtvā staryānt sapatnān martyān abhyabhavan /
ŚBM, 2, 2, 2, 14.2 ta imam amṛtam antarātmann ādhāyāmṛtā bhūtvāstaryā bhūtvā staryānt sapatnān martyān abhyabhavan /
ŚBM, 2, 2, 2, 14.6 astaryo haiva bhavati /
ŚBM, 2, 2, 2, 14.9 astaryo hi khalu sa tarhi bhavaty amṛtaḥ //
ŚBM, 2, 2, 2, 15.6 so 'syaiṣo 'ntarātmann agnir āhito bhavati //
ŚBM, 2, 2, 2, 16.2 enam etat saminddhe yo 'syaiṣo 'ntarātmann agnir āhito bhavati //
ŚBM, 2, 2, 2, 17.2 na ha vā asyaitaṃ kaścanāntareṇaiti yāvaj jīvati yo 'syaiso 'ntarātmann agnir āhito bhavati /
ŚBM, 2, 2, 2, 17.4 yad anugacchen na ha vā asyaiṣo 'nugacchati yāvaj jīvati yo 'syaiso 'ntarātmann agnir āhito bhavati //
ŚBM, 2, 2, 2, 19.3 tasya bhūyo bhūya eva tejo bhavati /
ŚBM, 2, 2, 2, 19.4 śvaḥ śvaḥ śreyān bhavati /
ŚBM, 2, 2, 2, 19.6 tasya kanīyaḥ kanīya eva tejo bhavati /
ŚBM, 2, 2, 2, 19.7 śvaḥ śvaḥ pāpīyān bhavati /
ŚBM, 2, 2, 3, 1.5 sa yaśo 'bhavat /
ŚBM, 2, 2, 3, 1.8 yaśo ha bhavati rājyaṃ gacchati ya evaṃ vidvān ādhatte //
ŚBM, 2, 2, 3, 6.4 sa iha jyotir eva śriyā yaśasā bhavati jyotir amutra puṇyalokatvā /
ŚBM, 2, 2, 3, 7.6 uta hi tad varṣāsu bhavati yad āhur grīṣma iva vā adyeti /
ŚBM, 2, 2, 3, 7.7 uto tad varṣāsu bhavati yad āhuḥ śiśira iva vā adyeti /
ŚBM, 2, 2, 3, 9.4 tarhi hy eṣo 'sya lokasya nediṣṭhaṃ bhavati /
ŚBM, 2, 2, 3, 10.2 so 'syātra kaniṣṭho bhavaty adhaspadam iveyasyate /
ŚBM, 2, 2, 3, 12.1 arkapalāśābhyāṃ vrīhimayam apūpaṃ kṛtvā yatra gārhapatyam ādhāsyan bhavati tan nidadhāti /
ŚBM, 2, 2, 3, 13.1 arkapalāśābhyāṃ yavamayam apūpaṃ kṛtvā yatrāhavanīyam ādhāsyan bhavati tan nidadhāti /
ŚBM, 2, 2, 3, 13.5 rātribhir hy evāntarhitau bhavataḥ //
ŚBM, 2, 2, 3, 14.2 tasya pañcapadāḥ paṅktayo yājyānuvākyā bhavanti /
ŚBM, 2, 2, 3, 15.1 sarva āgneyo bhavati /
ŚBM, 2, 2, 3, 15.3 tasmāt sarva āgneyo bhavati //
ŚBM, 2, 2, 3, 17.2 kṛtakarmeva hi sa tarhi bhavati /
ŚBM, 2, 2, 3, 21.3 svapitīva khalu vā etad yad udvāsito bhavati /
ŚBM, 2, 2, 3, 22.3 tathā hāgneyo bhavati /
ŚBM, 2, 2, 3, 23.3 tathā hāgneyo bhavati /
ŚBM, 2, 2, 3, 27.1 dvādaśa vā trayodaśa vākṣarāṇi bhavanti /
ŚBM, 2, 2, 3, 28.2 āgneyo vā eṣa yajño bhavati /
ŚBM, 2, 2, 3, 28.7 agnidagdham iva hyasya vahaṃ bhavati /
ŚBM, 2, 2, 4, 1.7 sa yo haivam etam agnim annādaṃ vedānnādo haiva bhavati //
ŚBM, 2, 2, 4, 12.8 upajīvanīyo ha vai bhavati ya evam etaṃ gavi sāmno hiṃkāraṃ veda //
ŚBM, 2, 2, 4, 14.3 bahvyo ha vā asyaitā bhavanty upanāmuka enaṃ yajño bhavati ya evaṃ vidvān etat pariharati sādhu puṇyam iti //
ŚBM, 2, 2, 4, 14.3 bahvyo ha vā asyaitā bhavanty upanāmuka enaṃ yajño bhavati ya evaṃ vidvān etat pariharati sādhu puṇyam iti //
ŚBM, 2, 2, 4, 15.4 tat payo 'bhavat /
ŚBM, 2, 2, 4, 15.7 tasmād yadi kṛṣṇāyāṃ yadi rohiṇyāṃ śuklam eva bhavaty agnisaṃkāśam /
ŚBM, 2, 2, 4, 15.9 tasmāt prathamadugdham uṣṇam bhavati /
ŚBM, 2, 2, 4, 18.4 etair u haiva saloko bhavati ya evaṃ vidvān agnihotraṃ juhoti /
ŚBM, 3, 1, 1, 8.2 ned abhivarṣād iti nveva varṣā devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati tira iva vai devā manuṣyebhyas tira ivaitad yat pariśritaṃ tasmāt pariśrayanti //
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 1, 1, 11.2 śālāmadhyavasyati sa pūrvārdhyaṃ sthūṇārājam abhipadyaitad yajur āhedam aganma devayajanam pṛthivyā yatra devāso ajuṣanta viśva iti tadasya viśvaiśca devairjuṣṭam bhavati ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānā yadahāsya te 'kṣibhyām īkṣante brāhmaṇāḥ śuśruvāṃsas tad ahāsya tairjuṣṭam bhavati //
ŚBM, 3, 1, 1, 11.2 śālāmadhyavasyati sa pūrvārdhyaṃ sthūṇārājam abhipadyaitad yajur āhedam aganma devayajanam pṛthivyā yatra devāso ajuṣanta viśva iti tadasya viśvaiśca devairjuṣṭam bhavati ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānā yadahāsya te 'kṣibhyām īkṣante brāhmaṇāḥ śuśruvāṃsas tad ahāsya tairjuṣṭam bhavati //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 2, 1.2 purā keśaśmaśrorvapanādyatkāmayeta tadaśnīyādyadvā saṃpadyeta vrataṃ hyevāsyāto 'śanam bhavati yady u nāśiśiṣed api kāmaṃ nāśnīyāt //
ŚBM, 3, 1, 2, 2.2 tad udakumbham upanidadhāti tannāpita upatiṣṭhate tat keśaśmaśru ca vapate nakhāni ca nikṛntate 'sti vai puruṣasyāmedhyaṃ yatrāsyāpo nopatiṣṭhante keśaśmaśrau ca vā asya nakheṣu cāpo nopatiṣṭhante tad yat keśaśmaśru ca vapate nakhāni ca nikṛntate medhyo bhūtvā dīkṣā iti //
ŚBM, 3, 1, 2, 3.2 sarva eva vapante sarva eva medhyā bhūtvā dīkṣiṣyāmaha iti tad u tathā na kuryād yadvai keśaśmaśru ca vapate nakhāni ca nikṛntate tadeva medhyo bhavati tasmād u keśaśmaśru caiva vapeta nakhāni ca nikṛnteta //
ŚBM, 3, 1, 2, 3.2 sarva eva vapante sarva eva medhyā bhūtvā dīkṣiṣyāmaha iti tad u tathā na kuryād yadvai keśaśmaśru ca vapate nakhāni ca nikṛntate tadeva medhyo bhavati tasmād u keśaśmaśru caiva vapeta nakhāni ca nikṛnteta //
ŚBM, 3, 1, 2, 10.2 amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā dīkṣā iti pavitraṃ vā āpaḥ pavitrapūto dīkṣā iti tasmādvai snāti //
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 1, 2, 18.2 agneḥ paryāso bhavati vāyoranuchādo nīviḥ pitṝṇāṃ sarpāṇām praghāto viśveṣāṃ devānāṃ tantava ārokā nakṣatrāṇām evaṃ hi vā etatsarve devā anvāyattās tasmād dīkṣitavasanam bhavati //
ŚBM, 3, 1, 2, 18.2 agneḥ paryāso bhavati vāyoranuchādo nīviḥ pitṝṇāṃ sarpāṇām praghāto viśveṣāṃ devānāṃ tantava ārokā nakṣatrāṇām evaṃ hi vā etatsarve devā anvāyattās tasmād dīkṣitavasanam bhavati //
ŚBM, 3, 1, 2, 19.2 ayātayāmatāyai tadvai niṣpeṣṭavai brūyād yad evāsyātrāmedhyā kṛṇatti vā vayati vā tadasya medhyamasaditi yady u ahataṃ syād adbhir abhyukṣen medhyam asadity atho yadidaṃ snātavasyaṃ nihitam apalpūlanakṛtaṃ bhavati teno hāpi dīkṣeta //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 1, 3, 1.2 āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapaty agnirvai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnirvai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya dīkṣā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati //
ŚBM, 3, 1, 3, 4.2 devā ādityā yadasmān anv ajanimā tadamuyeva bhūddhantemaṃ vikaravāmeti taṃ vicakrur yathāyam puruṣo vikṛtastasya yāni māṃsāni saṃkṛtya saṃnyāsus tato hastī samabhavat tasmādāhur na hastinam pratigṛhṇīyāt puruṣājāno hi hastīti yam u ha tadvicakruḥ sa vivasvānādityastasyemāḥ prajāḥ //
ŚBM, 3, 1, 3, 6.1 tasya saptadaśa sāmidhenyo bhavanti /
ŚBM, 3, 1, 3, 6.2 upāṃśu devate yajati pañca prayājā bhavanti trayo 'nuyājāḥ saṃyājayanti patnīḥ sarvatvāyaiva samiṣṭayajureva na juhoti nedidaṃ dīkṣitavasanam paridhāya purā yajñasya saṃsthāyā antaṃ gacchānīty anto hi yajñasya samiṣṭayajuḥ //
ŚBM, 3, 1, 3, 7.2 arurvai puruṣo 'vacchito 'narur evaitad bhavati yadabhyaṅkte gavi vai puruṣasya tvaggorvā etannavanītam bhavati svayaivainam etattvacā samardhayati tasmādvā abhyaṅkte //
ŚBM, 3, 1, 3, 7.2 arurvai puruṣo 'vacchito 'narur evaitad bhavati yadabhyaṅkte gavi vai puruṣasya tvaggorvā etannavanītam bhavati svayaivainam etattvacā samardhayati tasmādvā abhyaṅkte //
ŚBM, 3, 1, 3, 8.1 tadvai navanītam bhavati /
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 12.1 traikakudam bhavati /
ŚBM, 3, 1, 3, 12.2 yatra vā indro vṛtramahaṃs tasya yadakṣyāsīt taṃ giriṃ trikakudam akarot tadyattraikakudam bhavati cakṣuṣyevaitaccakṣur dadhāti tasmāt traikakudam bhavati yadi traikakudaṃ na vinded apyatraikakudam eva syāt samānī hyevāñjanasya bandhutā //
ŚBM, 3, 1, 3, 12.2 yatra vā indro vṛtramahaṃs tasya yadakṣyāsīt taṃ giriṃ trikakudam akarot tadyattraikakudam bhavati cakṣuṣyevaitaccakṣur dadhāti tasmāt traikakudam bhavati yadi traikakudaṃ na vinded apyatraikakudam eva syāt samānī hyevāñjanasya bandhutā //
ŚBM, 3, 1, 3, 13.2 vajro vai śaro virakṣastāyai satūlā bhavaty amūlaṃ vā idamubhayataḥ paricchinnaṃ rakṣo'ntarikṣam anucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tadyatsatūlā bhavati virakṣastāyai //
ŚBM, 3, 1, 3, 13.2 vajro vai śaro virakṣastāyai satūlā bhavaty amūlaṃ vā idamubhayataḥ paricchinnaṃ rakṣo'ntarikṣam anucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tadyatsatūlā bhavati virakṣastāyai //
ŚBM, 3, 1, 3, 18.2 amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vai darbhā medhyo bhūtvā dīkṣā iti pavitraṃ vai darbhāḥ pavitrapūto dīkṣā iti tasmādenaṃ darbhapavitreṇa pāvayati //
ŚBM, 3, 1, 3, 23.2 pavitrapatirhi bhavati pavitrapūtasyeti pavitrapūto hi bhavati yatkāmaḥ pune tacchakeyamiti yajñasyodṛcaṃ gacchānītyevaitadāha //
ŚBM, 3, 1, 3, 23.2 pavitrapatirhi bhavati pavitrapūtasyeti pavitrapūto hi bhavati yatkāmaḥ pune tacchakeyamiti yajñasyodṛcaṃ gacchānītyevaitadāha //
ŚBM, 3, 1, 3, 28.2 sa jaghanenāhavanīyametyagreṇa gārhapatyaṃ so 'sya saṃcaro bhavaty ā sutyāyai tadyadasyaiṣa saṃcaro bhavaty ā sutyāyā agnirvai yoniryajñasya garbho dīkṣito 'ntareṇa vai yoniṃ garbhaḥ saṃcarati sa yatsa tatraijati tvatpari tvadāvartate tasmādime garbhā ejanti tvatpari tvadāvartante tasmād asyaiṣa saṃcaro bhavaty ā sutyāyai //
ŚBM, 3, 1, 3, 28.2 sa jaghanenāhavanīyametyagreṇa gārhapatyaṃ so 'sya saṃcaro bhavaty ā sutyāyai tadyadasyaiṣa saṃcaro bhavaty ā sutyāyā agnirvai yoniryajñasya garbho dīkṣito 'ntareṇa vai yoniṃ garbhaḥ saṃcarati sa yatsa tatraijati tvatpari tvadāvartate tasmādime garbhā ejanti tvatpari tvadāvartante tasmād asyaiṣa saṃcaro bhavaty ā sutyāyai //
ŚBM, 3, 1, 3, 28.2 sa jaghanenāhavanīyametyagreṇa gārhapatyaṃ so 'sya saṃcaro bhavaty ā sutyāyai tadyadasyaiṣa saṃcaro bhavaty ā sutyāyā agnirvai yoniryajñasya garbho dīkṣito 'ntareṇa vai yoniṃ garbhaḥ saṃcarati sa yatsa tatraijati tvatpari tvadāvartate tasmādime garbhā ejanti tvatpari tvadāvartante tasmād asyaiṣa saṃcaro bhavaty ā sutyāyai //
ŚBM, 3, 1, 4, 3.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃstasmādyūpo nāma //
ŚBM, 3, 1, 4, 12.2 ātmanā vā agra ākuvate yajeyeti tamātmana eva prayuṅkte yattanute te asyaite ātmandevate ādhīte bhavata ākūtiśca prayukca //
ŚBM, 3, 1, 4, 13.2 medhayā vai manasābhigacchati yajeyeti te asyaite ātmandevate ādhīte bhavato medhā ca manaśca //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 3, 1, 4, 17.1 atha yaddhruvāyāmājyam pariśiṣṭam bhavati /
ŚBM, 3, 1, 4, 18.3 saiṣā devatābhiḥ paṅktirbhavati /
ŚBM, 3, 1, 4, 19.1 saiṣā devatābhiḥ paṅktirbhavati /
ŚBM, 3, 1, 4, 19.2 pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsarasyaitamevaitayāpnoti yaddevatābhiḥ paṅktirbhavati //
ŚBM, 3, 1, 4, 22.2 saiṣānuṣṭup satyekatriṃśadakṣarā bhavati daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇā ātmaikatriṃśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣaḥ puruṣo yajñaḥ puruṣasaṃmito yajñaḥ sa yāvāneva yajño yāvatyasya mātrā tāvantamevainayaitadāpnoti yadanuṣṭubhaikatriṃśadakṣarayā juhoti //
ŚBM, 3, 2, 1, 1.2 tayorenamadhi dīkṣayati yadi dve bhavatastadanayorlokayo rūpaṃ tadenamanayorlokayoradhi dīkṣayati //
ŚBM, 3, 2, 1, 2.1 sambaddhānte bhavataḥ /
ŚBM, 3, 2, 1, 2.2 sambaddhāntāviva hīmau lokau tardmasamute paścādbhavatastadimāveva lokau mithunīkṛtyatayorenamadhi dīkṣayati //
ŚBM, 3, 2, 1, 3.1 yady u ekaṃ bhavati /
ŚBM, 3, 2, 1, 5.1 atha jaghanena kṛṣṇājine paścāt prāṅ jānvākna upaviśati sa yatra śuklānāṃ ca kṛṣṇānāṃ ca saṃdhirbhavati tadevam abhimṛśya japaty ṛksāmayoḥ śilpe stha iti yadvai pratirūpaṃ tacchilpam ṛcāṃ ca sāmnāṃ ca pratirūpe stha ityevaitadāha //
ŚBM, 3, 2, 1, 6.2 garbho vā eṣa bhavati yo dīkṣate sa chandāṃsi praviśati tasmānnvaknāṅguliriva bhavati nyaknāṅgulaya iva hi garbhāḥ //
ŚBM, 3, 2, 1, 6.2 garbho vā eṣa bhavati yo dīkṣate sa chandāṃsi praviśati tasmānnvaknāṅguliriva bhavati nyaknāṅgulaya iva hi garbhāḥ //
ŚBM, 3, 2, 1, 11.1 sā vai śāṇī bhavati /
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 12.1 sā vai trivṛdbhavati /
ŚBM, 3, 2, 1, 12.2 trivṛddhyannam paśavo hyannam pitā mātā yajjāyate tattṛtīyaṃ tasmāt trivṛdbhavati //
ŚBM, 3, 2, 1, 13.1 muñjavalśenānvastā bhavati /
ŚBM, 3, 2, 1, 13.2 vajro vai śaro virakṣastāyai stukāsargaṃ sṛṣṭā bhavati sā yatprasalavisṛṣṭā syād yathedamanyā rajjavo mānuṣī syād yadvapasalavi sṛṣṭā syāt pitṛdevatyā syāt tasmāt stukāsargaṃ sṛṣṭā bhavati //
ŚBM, 3, 2, 1, 13.2 vajro vai śaro virakṣastāyai stukāsargaṃ sṛṣṭā bhavati sā yatprasalavisṛṣṭā syād yathedamanyā rajjavo mānuṣī syād yadvapasalavi sṛṣṭā syāt pitṛdevatyā syāt tasmāt stukāsargaṃ sṛṣṭā bhavati //
ŚBM, 3, 2, 1, 15.2 somasya nīvirasīty adīkṣitasya vā asyaiṣāgre nīvirbhavaty athātra dīkṣitasya somasya tasmādāha somasya nīvirasīti //
ŚBM, 3, 2, 1, 16.2 garbho vā eṣa bhavati yo dīkṣate prāvṛtā vai garbhā ulbeneva jarāyuṇeva tasmādvai prorṇute //
ŚBM, 3, 2, 1, 17.2 viṣṇoḥ śarmāsi śarma yajamānasyety ubhayaṃ vā eṣo 'tra bhavati yo dīkṣate viṣṇuśca yajamānaśca yadaha dīkṣate tadviṣṇurbhavati yadyajate tadyajamānastasmādāha viṣṇoḥ śarmāsi śarma yajamānasyeti //
ŚBM, 3, 2, 1, 17.2 viṣṇoḥ śarmāsi śarma yajamānasyety ubhayaṃ vā eṣo 'tra bhavati yo dīkṣate viṣṇuśca yajamānaśca yadaha dīkṣate tadviṣṇurbhavati yadyajate tadyajamānastasmādāha viṣṇoḥ śarmāsi śarma yajamānasyeti //
ŚBM, 3, 2, 1, 26.2 mahadvā ito 'bhvaṃ janiṣyate yajñasya ca mithunādvācaśca yanmā tannābhibhaved iti sa indra eva garbho bhūtvaitanmithunam praviveśa //
ŚBM, 3, 2, 1, 28.2 tāṃ yajñasya śīrṣanpratyadadhādyajño hi kṛṣṇaḥ sa yaḥ sa yajñas tatkṛṣṇājinaṃ yo sā yoniḥ sā kṛṣṇaviṣāṇātha yadenāmindra āveṣṭyāchinattasmādāveṣṭiteva sa yathaivāta indro 'jāyata garbho bhūtvaitasmān mithunād evamevaiṣo 'to jāyate garbho bhūtvaitasmānmithunāt //
ŚBM, 3, 2, 1, 28.2 tāṃ yajñasya śīrṣanpratyadadhādyajño hi kṛṣṇaḥ sa yaḥ sa yajñas tatkṛṣṇājinaṃ yo sā yoniḥ sā kṛṣṇaviṣāṇātha yadenāmindra āveṣṭyāchinattasmādāveṣṭiteva sa yathaivāta indro 'jāyata garbho bhūtvaitasmān mithunād evamevaiṣo 'to jāyate garbho bhūtvaitasmānmithunāt //
ŚBM, 3, 2, 1, 30.2 susasyāḥ kṛṣīs kṛdhīti yajñamevaitajjanayati yadā vai suṣamam bhavatyathālaṃ yajñāya bhavati yado duḥṣamam bhavati na tarhyātmane canālam bhavati tadyajñamevaitajjanayati //
ŚBM, 3, 2, 1, 30.2 susasyāḥ kṛṣīs kṛdhīti yajñamevaitajjanayati yadā vai suṣamam bhavatyathālaṃ yajñāya bhavati yado duḥṣamam bhavati na tarhyātmane canālam bhavati tadyajñamevaitajjanayati //
ŚBM, 3, 2, 1, 30.2 susasyāḥ kṛṣīs kṛdhīti yajñamevaitajjanayati yadā vai suṣamam bhavatyathālaṃ yajñāya bhavati yado duḥṣamam bhavati na tarhyātmane canālam bhavati tadyajñamevaitajjanayati //
ŚBM, 3, 2, 1, 30.2 susasyāḥ kṛṣīs kṛdhīti yajñamevaitajjanayati yadā vai suṣamam bhavatyathālaṃ yajñāya bhavati yado duḥṣamam bhavati na tarhyātmane canālam bhavati tadyajñamevaitajjanayati //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 33.1 audumbaro bhavati /
ŚBM, 3, 2, 1, 33.2 annaṃ vā ūrg udumbara ūrjo 'nnādyasyāvaruddhyai tasmādaudumbaro bhavati //
ŚBM, 3, 2, 1, 34.1 mukhasaṃmito bhavati /
ŚBM, 3, 2, 1, 34.2 etāvadvai vīryaṃ sa yāvadeva vīryaṃ tāvāṃstadbhavati yanmukhasaṃmitaḥ //
ŚBM, 3, 2, 1, 36.2 aṅgulīśca nyacanti vācaṃ ca yacchanty ato hi kiṃca na japiṣyanbhavatīti vadantas tad u tathā na kuryād yathā parāñcaṃ dhāvantam anulipseta taṃ nānulabhetaivaṃ ha sa yajñaṃ nānulabhate tasmād amutraivāṅgulīr nyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 1, 39.2 dīkṣito 'yam brāhmaṇo dīkṣito 'yam brāhmaṇa iti niveditamevainametatsantaṃ devebhyo nivedayatyayam mahāvīryo yo yajñam prāpadity ayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitadāha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 3, 2, 2, 2.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃs tasmādyūpo nāma //
ŚBM, 3, 2, 2, 5.2 nakṣatraṃ dṛṣṭvā vācaṃ visarjayanty atrānuṣṭhyāstamito bhavatīti vadantas tad u tathā na kuryāt kva te syur yanmeghaḥ syāt tasmād yatraivānuṣṭhyāstamitam manyeta tadeva vācaṃ visarjayet //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 7, 1, 3.2 prāñcam utkaramutkiraty upareṇa saṃmāyāvaṭaṃ khanati tadagreṇa prāñcaṃ yūpaṃ nidadhāty etāvanmātrāṇi barhīṃṣyupariṣṭād adhinidadhāti tad evopariṣṭād yūpaśakalamadhinidadhāti purastāt pārśvataś caṣālam upanidadhāty atha yavamatyaḥ prokṣaṇyo bhavanti so 'sāveva bandhuḥ //
ŚBM, 3, 7, 1, 7.2 prācīnāgrāṇi codīcīnāgrāṇi cāvastṛṇāti pitṛṣadanamasīti pitṛdevatyaṃ vā asyaitadbhavati yannikhātaṃ sa yathā nikhāta oṣadhiṣu mitaḥ syādevametāsvoṣadhiṣu mito bhavati //
ŚBM, 3, 7, 1, 7.2 prācīnāgrāṇi codīcīnāgrāṇi cāvastṛṇāti pitṛṣadanamasīti pitṛdevatyaṃ vā asyaitadbhavati yannikhātaṃ sa yathā nikhāta oṣadhiṣu mitaḥ syādevametāsvoṣadhiṣu mito bhavati //
ŚBM, 3, 7, 1, 8.2 tejo ha vā etadvanaspatīnāṃ yad bāhyāśakalas tasmād yadā bāhyāśakalam apatakṣṇuvanty atha śuṣyanti tejo hyeṣāmetat tad yad yūpaśakalam prāsyati satejasam minavānīti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmād yūpaśakalam prāsyati //
ŚBM, 3, 7, 1, 12.2 supippalābhyastvauṣadhībhya iti pippalaṃ haivāsyaitad yan madhye saṃgṛhītamiva bhavati tiryagvā idaṃ vṛkṣe pippalamāhataṃ sa yadevedaṃ sambandhanaṃ cāntaropenitamiva tadevaitatkaroti tasmānmadhye saṃgṛhītamiva bhavati //
ŚBM, 3, 7, 1, 12.2 supippalābhyastvauṣadhībhya iti pippalaṃ haivāsyaitad yan madhye saṃgṛhītamiva bhavati tiryagvā idaṃ vṛkṣe pippalamāhataṃ sa yadevedaṃ sambandhanaṃ cāntaropenitamiva tadevaitatkaroti tasmānmadhye saṃgṛhītamiva bhavati //
ŚBM, 3, 7, 1, 19.2 anagnatāyai nveva parivyayati tasmādatreva parivyayatyatreva hīdaṃ vāso bhavaty annādyam evāsminn etaddadhāty atreva hīdamannam pratitiṣṭhati tasmādatreva parivyayati //
ŚBM, 3, 7, 1, 24.2 etasmād vā eṣo 'pacchidyate tasyaitatsvam evārur bhavati tasmātsvarurnāma //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 1, 27.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavann atha yadenenāyopayaṃstasmādyūpo nāma purastādvai prajñā purastānmanojavas tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 1, 28.1 sa vā aṣṭāśrirbhavati /
ŚBM, 3, 7, 1, 28.2 aṣṭākṣarā vai gāyatrī pūrvārdho vai yajñasya gāyatrī pūrvārdhe eṣa yajñasya tasmādaṣṭāśrirbhavati //
ŚBM, 3, 7, 1, 30.2 yūpaśakalameva juhudhi tadahaiṣa svagākṛto bhaviṣyati tatho rakṣāṃsi yajñaṃ nānūtpāsyante 'yaṃ vai vajra udyata iti //
ŚBM, 3, 7, 1, 32.2 yūpaśakalameva juhoti tadahaiṣa svagākṛto bhavati tatho rakṣāṃsi yajñaṃ nānūtpibante 'yaṃ vai vajra udyata iti sa juhoti divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīm bhasmanāpṛṇa svāheti //
ŚBM, 3, 7, 2, 1.2 vajrā vai yūpās tad imām evaitat pṛthivīm etair vajraiḥ spṛṇute 'syai sapatnān nirbhajati tasmād yūpaikādaśinī bhavati dvādaśa upaśayo bhavati vitaṣṭastaṃ dakṣiṇata upanidadhāti tad yad dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 1.2 vajrā vai yūpās tad imām evaitat pṛthivīm etair vajraiḥ spṛṇute 'syai sapatnān nirbhajati tasmād yūpaikādaśinī bhavati dvādaśa upaśayo bhavati vitaṣṭastaṃ dakṣiṇata upanidadhāti tad yad dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 1.2 vajrā vai yūpās tad imām evaitat pṛthivīm etair vajraiḥ spṛṇute 'syai sapatnān nirbhajati tasmād yūpaikādaśinī bhavati dvādaśa upaśayo bhavati vitaṣṭastaṃ dakṣiṇata upanidadhāti tad yad dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
ŚBM, 3, 7, 2, 5.2 tamevāgra ucchrayed atha dakṣiṇamathottaraṃ dakṣiṇārdhyamuttamaṃ tathodīcī bhavati //
ŚBM, 3, 7, 2, 7.2 atha hrasīyānatha hrasīyānuttarārdhyo hrasiṣṭhas tathodīcī bhavati //
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //
ŚBM, 3, 7, 3, 1.2 na vā ṛte yūpāt paśum ālabhante kadācana tad yat tathā na ha vā etasmā agre paśavaś cakṣamire yad annam abhaviṣyan yathedam annam bhūtā yathā haivāyaṃ dvipāt puruṣa ucchrita evaṃ haiva dvipāda ucchritāśceruḥ //
ŚBM, 3, 7, 3, 1.2 na vā ṛte yūpāt paśum ālabhante kadācana tad yat tathā na ha vā etasmā agre paśavaś cakṣamire yad annam abhaviṣyan yathedam annam bhūtā yathā haivāyaṃ dvipāt puruṣa ucchrita evaṃ haiva dvipāda ucchritāśceruḥ //
ŚBM, 3, 7, 3, 2.2 yadyūpaṃ tam ucchiśriyus tasmād bhīṣā prāvlīyanta tataścatuṣpādā abhavaṃstato 'nnam abhavan yathedam annam bhūtā etasmai hi vā ete 'tiṣṭhanta tasmādyūpa eva paśumālabhante narte yūpāt kadācana //
ŚBM, 3, 7, 3, 2.2 yadyūpaṃ tam ucchiśriyus tasmād bhīṣā prāvlīyanta tataścatuṣpādā abhavaṃstato 'nnam abhavan yathedam annam bhūtā etasmai hi vā ete 'tiṣṭhanta tasmādyūpa eva paśumālabhante narte yūpāt kadācana //
ŚBM, 3, 7, 3, 2.2 yadyūpaṃ tam ucchiśriyus tasmād bhīṣā prāvlīyanta tataścatuṣpādā abhavaṃstato 'nnam abhavan yathedam annam bhūtā etasmai hi vā ete 'tiṣṭhanta tasmādyūpa eva paśumālabhante narte yūpāt kadācana //
ŚBM, 3, 7, 3, 3.2 agnim mathitvā niyunakti tadyattathā na ha vā etasmā agre paśavaś cakṣamire yaddhavir abhaviṣyan yathainānidaṃ havirbhūtān agnau juhvati tāndevā upanirurudhus ta upaniruddhā nopāveyuḥ //
ŚBM, 3, 7, 3, 3.2 agnim mathitvā niyunakti tadyattathā na ha vā etasmā agre paśavaś cakṣamire yaddhavir abhaviṣyan yathainānidaṃ havirbhūtān agnau juhvati tāndevā upanirurudhus ta upaniruddhā nopāveyuḥ //
ŚBM, 3, 7, 3, 4.2 na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 3, 5.2 agnim mathitvāgnāvagnim ajuhuvus te 'vidur eṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavāyaṃs tato rātamanasa ālambhāyābhavan //
ŚBM, 3, 7, 3, 6.2 uparudhyaiva paśumagnim mathitvāgnāvagniṃ juhoti sa vedaiṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiti tato rātamanā ālambhāya bhavati tasmād upākṛtya paśum agnim mathitvā niyunakti //
ŚBM, 3, 7, 3, 12.2 yadā vā eta etasmā adhriyanta yaddhavir abhaviṣyaṃs tasmād āha havyā te svadantāmiti //
ŚBM, 3, 7, 4, 7.2 sa uttaram āghāram āghāryāsaṃsparśayant srucau paryetya juhvā paśuṃ samanakti śiro vai yajñasyottara āghāra eṣa vā atra yajño bhavati yatpaśus tad yajña evaitacchiraḥ pratidadhāti tasmājjuhvā paśuṃ samanakti //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 8, 1, 2.2 tad yad āprībhiścaranti sarveṇeva vā eṣa manasā sarveṇevātmanā yajñaṃ saṃbharati saṃ ca jihīrṣati yo dīkṣate tasya riricāna ivātmā bhavati tametābhir āprībhir āpyāyayanti tad yad āpyāyayanti tasmād āpriyo nāma tasmād āprībhiścaranti //
ŚBM, 3, 8, 1, 3.1 te vā eta ekādaśa prayājā bhavanti /
ŚBM, 3, 8, 1, 3.2 daśa vā ime puruṣe prāṇā ātmaikādaśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣas tadasya sarvamātmānam āpyāyanti tasmādekādaśa prayājā bhavanti //
ŚBM, 3, 8, 1, 8.2 yathā vai grasitam evam asyaitad bhavati yad enena paryagniṃ karoti sa yathā grasitam anuhāyācchidya tad anyasmai prayacched evaṃ tat tasmād etasyaivolmukasyāṅgārān nimṛdya tasminn enaṃ śrapayeyuḥ //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 13.2 vācam evaitad āhānārtasyāsya haviṣa ātmanā yajeti samasya tanvā bhaveti vācam evaitad āhānārtasyāsya haviṣastanvā saṃbhaveti //
ŚBM, 3, 8, 1, 14.2 tat purastāt tṛṇam upāsyati varṣo varṣīyasi yajñe yajñapatiṃ dhā iti barhir evāsmā etat stṛṇāty askannaṃ havirasaditi tad yad evāsyātra viśasyamānasya kiṃcitskandati tad etasmin pratitiṣṭhati tathā nāmuyā bhavati //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 3, 8, 2, 4.2 tadyadadbhiḥ prāṇānupaspṛśati jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitat paśuṃ ghnanti yatsaṃjñapayanti yad viśāsaty āpo vai prāṇās tad asminn etān prāṇān dadhāti tathaitajjīvameva devānāṃ havirbhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 2, 15.2 idam ahaṃ rakṣo 'bhitiṣṭhāmīdam ahaṃ rakṣo 'vabādha idamahaṃ rakṣo 'dhamaṃ tamo nayāmīti tad yajñenaivaitannāṣṭrā rakṣāṃsyavabādhate tad yad amūlam ubhayataḥ paricchinnam bhavatyamūlaṃ vā idam ubhayataḥ paricchinnaṃ rakṣo 'ntarikṣamanucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tasmād amūlam ubhayataḥ paricchinnaṃ bhavati //
ŚBM, 3, 8, 2, 15.2 idam ahaṃ rakṣo 'bhitiṣṭhāmīdam ahaṃ rakṣo 'vabādha idamahaṃ rakṣo 'dhamaṃ tamo nayāmīti tad yajñenaivaitannāṣṭrā rakṣāṃsyavabādhate tad yad amūlam ubhayataḥ paricchinnam bhavatyamūlaṃ vā idam ubhayataḥ paricchinnaṃ rakṣo 'ntarikṣamanucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tasmād amūlam ubhayataḥ paricchinnaṃ bhavati //
ŚBM, 3, 8, 2, 17.1 kārṣmaryamayyau vapāśrapaṇyau bhavataḥ /
ŚBM, 3, 8, 2, 17.2 yatra vai devā agre paśumālebhire tadudīcaḥ kṛṣyamāṇasyāvāṅ medhaḥ papāta sa eṣa vanaspatirajāyata tad yat kṛṣyamāṇasyāvāṅ apatat tasmāt kārṣmaryas tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmātkārṣmaryamayyau vapāśrapaṇyau bhavataḥ //
ŚBM, 3, 8, 2, 18.2 tām paśuśrapaṇe pratapati tatho hāsyātrāpi śṛtā bhavati punarulmukamagnīdādatte te jaghanena cātvālaṃ yanti ta āyanty āgacchanty āhavanīyaṃ sa etattṛṇamadhvaryurāhavanīye prāsyati vāyo vai stokānāmiti stokānāṃ haiṣā samit //
ŚBM, 3, 8, 2, 19.2 atyeṣyanvā eṣo 'gnim bhavati dakṣiṇataḥ parītya śrapayiṣyaṃstasmā evaitannihnute tatho hainameṣo 'tiyantamagnirna hinasti tasmāduttaratastiṣṭhan vapām pratapati //
ŚBM, 3, 8, 2, 21.2 adhvaryur vapām abhijuhoty agnir ājyasya vetu svāheti tatho hāsyaite stokāḥ śṛtāḥ svāhākṛtā āhutayo bhūtvāgnim prāpnuvanti //
ŚBM, 3, 8, 2, 22.2 sa āgneyī stokebhyo 'nvāha tad yad āgneyī stokebhyo 'nvāhetaḥpradānā vai vṛṣṭir ito hy agnir vṛṣṭiṃ vanute sa etai stokair etānt stokān vanute ta ete stokā varṣanti tasmād āgneyī stokebhyo 'nvāha yadā śṛtā bhavati //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 27.1 tad yaddhiraṇyaśakalāvabhito bhavataḥ /
ŚBM, 3, 8, 2, 27.2 ghnanti vā etat paśuṃ yad agnau juhvaty amṛtam āyurhiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāvabhito bhavata āśrāvyāhāgnīṣomābhyāṃ chāgasya vapām medaḥ preṣyeti na prasthitam ityāha prasute prasthitamiti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 3, 1.1 yaddevatyaḥ paśur bhavati /
ŚBM, 3, 8, 3, 6.2 śṛtaṃ vai devānāṃ havir nāśṛtaṃ śamitā vai tadveda yadi śṛtaṃ vā bhavaty aśṛtaṃ vā //
ŚBM, 3, 8, 3, 7.2 śṛtena pracarāṇīti tad yady aśṛtam bhavati śṛtameva devānāṃ havirbhavati śṛtaṃ yajamānasyānenā adhvaryurbhavati śamitari tadeno bhavati triṣkṛtvaḥ pṛcchati trivṛddhi yajño 'tha yadāha tad devānāmiti taddhi devānāṃ yacchṛtaṃ tasmād āha tad devānāmiti //
ŚBM, 3, 8, 3, 7.2 śṛtena pracarāṇīti tad yady aśṛtam bhavati śṛtameva devānāṃ havirbhavati śṛtaṃ yajamānasyānenā adhvaryurbhavati śamitari tadeno bhavati triṣkṛtvaḥ pṛcchati trivṛddhi yajño 'tha yadāha tad devānāmiti taddhi devānāṃ yacchṛtaṃ tasmād āha tad devānāmiti //
ŚBM, 3, 8, 3, 7.2 śṛtena pracarāṇīti tad yady aśṛtam bhavati śṛtameva devānāṃ havirbhavati śṛtaṃ yajamānasyānenā adhvaryurbhavati śamitari tadeno bhavati triṣkṛtvaḥ pṛcchati trivṛddhi yajño 'tha yadāha tad devānāmiti taddhi devānāṃ yacchṛtaṃ tasmād āha tad devānāmiti //
ŚBM, 3, 8, 3, 7.2 śṛtena pracarāṇīti tad yady aśṛtam bhavati śṛtameva devānāṃ havirbhavati śṛtaṃ yajamānasyānenā adhvaryurbhavati śamitari tadeno bhavati triṣkṛtvaḥ pṛcchati trivṛddhi yajño 'tha yadāha tad devānāmiti taddhi devānāṃ yacchṛtaṃ tasmād āha tad devānāmiti //
ŚBM, 3, 8, 3, 8.2 ātmā vai mano hṛdayam prāṇaḥ pṛṣadājyam ātmanyevaitan manasi prāṇaṃ dadhāti tathaitajjīvameva devānāṃ havir bhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 3, 8, 3, 12.2 sa eṣa vanaspatirajāyata taṃ devāḥ prāpaśyaṃs tasmāt prakhyaḥ prakhyo ha vai nāmaitadyatplakṣa iti tenaivainametanmedhena samardhayati kṛtsnaṃ karoti tasmātplakṣaśākhā uttarabarhirbhavanti //
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 3, 8, 3, 15.2 tadyanmadhyataḥ sato hṛdayasyāgre 'vadyati prāṇo vai hṛdayam ato hyayamūrdhvaḥ prāṇaḥ saṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmātprāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 3, 16.2 tadasyātmana evāgre 'vadyati tasmād yadi kiṃcid avadānaṃ hīyeta na tadādriyeta sarvasya haivāsya tat paśor avattam bhavati yaddhṛdayasyāgre 'vadyati tasmān madhyataḥ sato hṛdayasyaivāgre 'vadyaty atha yathāpūrvam //
ŚBM, 3, 8, 3, 26.1 tad yaddhiraṇyaśakalāvabhito bhavataḥ /
ŚBM, 3, 8, 3, 26.2 ghnanti vā etat paśuṃ yadagnau juhvaty amṛtam āyur hiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāv abhito bhavataḥ //
ŚBM, 3, 8, 3, 28.2 taddevā bhīṣā nopāveyus tān heyam pṛthivyuvāca maitad ādṛḍhvam ahaṃ va etasyādhyakṣā bhaviṣyāmi yathā yathaita etena cariṣyantīti //
ŚBM, 3, 8, 3, 32.2 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhety etena vaiśvadevena yajuṣā juhoti vaiśvadevaṃ vā antarikṣaṃ tad yad enenemāḥ prajāḥ prāṇatyaś codānatyaś cāntarikṣam anucaranti tena vaiśvadevaṃ vaṣaṭkṛte juhoti yāni juhvām avadānāni bhavanti //
ŚBM, 3, 8, 3, 34.1 atha yānyupabhṛtyavadānāni bhavanti /
ŚBM, 3, 8, 3, 37.2 aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhīta iti yadaṅgaśo vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te saṃ sametu salakṣmā yadviṣurūpam bhavātīti kṛtsnavṛtam evaitat karoti devatrā yantamavase sakhāyo 'nu tvā mātāpitaro madantviti tad yatrainam ahauṣīt tad enaṃ kṛtsnaṃ kṛtvānusamasyati so 'sya kṛtsno 'muṣmiṃlloka ātmā bhavati //
ŚBM, 3, 8, 3, 37.2 aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhīta iti yadaṅgaśo vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te saṃ sametu salakṣmā yadviṣurūpam bhavātīti kṛtsnavṛtam evaitat karoti devatrā yantamavase sakhāyo 'nu tvā mātāpitaro madantviti tad yatrainam ahauṣīt tad enaṃ kṛtsnaṃ kṛtvānusamasyati so 'sya kṛtsno 'muṣmiṃlloka ātmā bhavati //
ŚBM, 3, 8, 3, 37.2 aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhīta iti yadaṅgaśo vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te saṃ sametu salakṣmā yadviṣurūpam bhavātīti kṛtsnavṛtam evaitat karoti devatrā yantamavase sakhāyo 'nu tvā mātāpitaro madantviti tad yatrainam ahauṣīt tad enaṃ kṛtsnaṃ kṛtvānusamasyati so 'sya kṛtsno 'muṣmiṃlloka ātmā bhavati //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 4, 6.2 medo vai medhas tadenam medham upanayati yady u aṃsalo bhavati svayam upeta eva tarhi medham bhavati //
ŚBM, 3, 8, 4, 6.2 medo vai medhas tadenam medham upanayati yady u aṃsalo bhavati svayam upeta eva tarhi medham bhavati //
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 4, 1, 3, 5.2 yathā vittiṃ vetsyamānā evaṃ sa yameko 'labhata sa ekadevatyo 'bhavad yaṃ dvau sa dvidevatyo yaṃ bahavaḥ sa bahudevatyas tadyadenam pātrairvyagṛhṇata tasmādgrahā nāma //
ŚBM, 4, 1, 3, 12.2 vāyavā māsmingrahe bhajeti kiṃ tataḥ syāditi niruktameva vāgvadediti niruktaṃ cedvāg vaded ā tvā bhajāmīti tata eṣa aindravāyavo graho 'bhavad vāyavyo haiva tataḥ purā //
ŚBM, 4, 1, 3, 14.2 sa prajāpatirgrahaṃ dvedhā cakāra sa hovācedaṃ vāyorityatha punarardhaṃ dvedhā cakāra sa hovācedaṃ vāyoritīdaṃ tavetīndraṃ turīyameva bhājayāṃcakāra yadvai caturthaṃ tatturīyaṃ tata eṣa aindraturīyo graho 'bhavat //
ŚBM, 4, 5, 1, 1.2 tad yad ādityaś carur bhavati yad evainām ado devā abruvaṃs tavaiva prāyaṇīyas tavodayanīya iti /
ŚBM, 4, 5, 1, 6.1 tad yan maitrāvaruṇī vaśā bhavati yad vā ījānasya sviṣṭam bhavati mitro 'sya tad gṛhṇāti yad v asya duriṣṭam bhavati varuṇo 'sya tad gṛhṇāti //
ŚBM, 4, 5, 1, 6.1 tad yan maitrāvaruṇī vaśā bhavati yad vā ījānasya sviṣṭam bhavati mitro 'sya tad gṛhṇāti yad v asya duriṣṭam bhavati varuṇo 'sya tad gṛhṇāti //
ŚBM, 4, 5, 1, 6.1 tad yan maitrāvaruṇī vaśā bhavati yad vā ījānasya sviṣṭam bhavati mitro 'sya tad gṛhṇāti yad v asya duriṣṭam bhavati varuṇo 'sya tad gṛhṇāti //
ŚBM, 4, 5, 1, 7.1 tad āhuḥ kvejāno 'bhūd iti /
ŚBM, 4, 5, 1, 7.4 so 'syaiṣa sva eva yajño bhavati svaṃ sukṛtam //
ŚBM, 4, 5, 1, 8.1 tad yan maitrāvaruṇī vaśā bhavati yatra vai devā retaḥ siktaṃ prājanayaṃs tadāgnimārutam ity uktham /
ŚBM, 4, 5, 1, 9.2 tasmād yatra pāṃsulam bhavati gardabhasthānam iva batety āhuḥ /
ŚBM, 4, 5, 1, 9.7 tasmād vā eṣātra maitrāvaruṇī vaśāvakᄆptatamā bhavati /
ŚBM, 4, 5, 1, 11.2 sarvaṃ vai tasyāptaṃ bhavati sarvaṃ jitaṃ yaḥ sahasraṃ vā bhūyo vā dadāti /
ŚBM, 4, 5, 1, 12.2 sarvaṃ vai teṣām āptam bhavati sarvaṃ jitaṃ ye dīrghasattram āsate saṃvatsaraṃ vā bhūyo vā /
ŚBM, 4, 5, 1, 13.3 tasya pañcapadāḥ paṅktayo yājyānuvākyā bhavanti /
ŚBM, 4, 5, 1, 13.4 yātayāmeva vā etad ījānasya yajño bhavati /
ŚBM, 4, 5, 1, 13.5 so 'smāt parāṅ iva bhavati /
ŚBM, 4, 5, 1, 13.9 tathāsyāyātayāmā yajño bhavati /
ŚBM, 4, 5, 1, 13.10 tatho asmān na parāṅ bhavati //
ŚBM, 4, 5, 1, 14.1 tad yat pañcakapālaḥ puroḍāśo bhavati pañcapadāḥ paṅktayo yājyānuvākyāḥ /
ŚBM, 4, 5, 1, 14.4 tathāsyāyātayāmā yajño bhavati /
ŚBM, 4, 5, 1, 14.5 tatho asmān na parāṅ bhavati //
ŚBM, 4, 5, 1, 15.2 āgneyo vā eṣa yajño bhavati /
ŚBM, 4, 5, 1, 15.6 agnidagdham iva hy asya vahaṃ bhavati //
ŚBM, 4, 5, 1, 16.4 tathāsyāyātayāmā yajño bhavati /
ŚBM, 4, 5, 1, 16.5 tatho asmān na parāṅ bhavati /
ŚBM, 4, 5, 2, 3.2 yathaiva tasyai caraṇaṃ vapayā caritvādhvaryuśca yajamānaśca punaretaḥ sa āhādhvaryur nirūhaitaṃ garbhamiti taṃ ha nodarato nirūhedārtāyā vai mṛtāyā udarato nirūhanti yadā vai garbhaḥ samṛddho bhavati prajananena vai sa tarhi pratyaṅṅaiti tamapi virujya śroṇī pratyañcaṃ nirūhitavai brūyāt //
ŚBM, 4, 5, 2, 4.2 ejatu daśamāsyo garbho jarāyuṇā saheti sa yadāhaijatviti prāṇam evāsminnetad dadhāti daśamāsya iti yadā vai garbhaḥ samṛddho bhavatyatha daśamāsyas tametadapy adaśamāsyaṃ santam brahmaṇaiva yajuṣā daśamāsyaṃ karoti //
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 7.2 tadevaitam medhaṃ śrapayanty uṣṇīṣeṇāveṣṭya garbham pārśvataḥ paśuśrapaṇasyopanidadhāti yadā śṛto bhavatyatha samudyāvadānānyevābhijuhoti naitam medham udvāsayanti paśuṃ tadevaitam medhamudvāsayanti //
ŚBM, 4, 5, 2, 9.1 atha pracaraṇīti srugbhavati /
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 11.2 vanaspatinādhvaryuścaritvā yānyupabhṛtyavadānāni bhavanti tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty atyākrāmati pratiprasthātā sa etaṃ sarvameva medhaṃ gṛhṇīte 'thopariṣṭād dvir ājyasyābhighārayaty āśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 4, 5, 2, 16.2 ahutādo vai devānām maruto viḍ ahutamivaitad yad aśṛto garbha āhavanīyād vā eṣa āhṛto bhavati paśuśrapaṇastathāha na bahirdhā yajñādbhavati na pratyakṣamivāhavanīye devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 16.2 ahutādo vai devānām maruto viḍ ahutamivaitad yad aśṛto garbha āhavanīyād vā eṣa āhṛto bhavati paśuśrapaṇastathāha na bahirdhā yajñādbhavati na pratyakṣamivāhavanīye devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 3, 2.4 sa idaṃ sarvam evātyatiṣṭhad arvāg evāsmād idaṃ sarvam abhavat /
ŚBM, 4, 5, 3, 2.5 sarvaṃ ha vā idam atitiṣṭhaty arvāg evāsmād idaṃ sarvam bhavati yasyaivaṃ viduṣa etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 5, 3, 3.3 tathedaṃ sarvam evātyatiṣṭhad arvāg evāsmād idaṃ sarvam abhavat /
ŚBM, 4, 5, 3, 3.4 sarvaṃ ha vā idam atitiṣṭhaty arvāg evāsmād idaṃ sarvam bhavati yasyaivaṃ viduṣa etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 5, 4, 2.5 te 'tiṣṭhāvāno 'bhavan yathaita etad atiṣṭheva /
ŚBM, 4, 5, 4, 2.6 atiṣṭheva ha vai bhavati yasyaivaṃ viduṣa etān grahān gṛhṇanti //
ŚBM, 4, 5, 4, 12.1 teṣām bhakṣaḥ agne varcasvin varcasvāṃs tvaṃ deveṣv asi varcasvān ahaṃ manuṣyeṣu bhūyāsam /
ŚBM, 4, 5, 4, 12.2 indraujiṣṭhaujiṣṭhas tvaṃ deveṣv asy ojiṣṭho 'haṃ manuṣyeṣu bhūyāsam /
ŚBM, 4, 5, 4, 12.3 sūrya bhrājiṣṭha bhrājiṣṭhas tvaṃ deveṣv asi bhrājiṣṭho 'haṃ manuṣyeṣu bhūyāsam iti /
ŚBM, 4, 5, 5, 11.6 etad vā enā bhavati yad enāḥ prajanayati //
ŚBM, 4, 5, 7, 1.1 tā vā etāś catustriṃśad vyāhṛtayo bhavanti prāyaścittayo nāma /
ŚBM, 4, 5, 7, 2.11 tasmād etāś catustriṃśad vyāhṛtayo bhavanti prāyaścittayo nāma //
ŚBM, 4, 5, 7, 3.3 sa eṣa yajñas tāyamāna etā eva devatā bhavann eti //
ŚBM, 4, 5, 7, 5.2 etāvān vai sarvo yajño yāvatya etāś catustriṃśad vyāhṛtayo bhavanti /
ŚBM, 4, 5, 7, 6.3 sā yaiva tarhi tatra devatā bhavati tayaivaitad bhiṣajyati tayā saṃdadhāti //
ŚBM, 4, 5, 7, 8.2 yaṃ kaṃ ca lokam agan yajñas tato me bhadram abhūd ity evaitad āha //
ŚBM, 4, 5, 7, 9.2 yajñasya vā ahaṃ vyṛddhyā śreyān bhavāmīti /
ŚBM, 4, 5, 8, 6.2 riricāna iva vā eṣa bhavati yaḥ sahasraṃ dadāti /
ŚBM, 4, 5, 8, 11.3 yady udīcīyācchreyān asmiṃl loke yajamāno bhaviṣyatīti vidyāt /
ŚBM, 4, 5, 8, 11.4 yadi pratīcīyād ibhyatilvila iva dhānyatilvilo bhaviṣyatīti vidyāt /
ŚBM, 4, 5, 8, 12.1 tad yā etās tisras tisras triṃśaty adhi bhavanti tāsv etām upasamākurvanti /
ŚBM, 4, 5, 8, 14.5 kāmeno asyetarad dattam bhavatīti //
ŚBM, 4, 5, 8, 16.7 tatho hāsyaiṣānyūnā virāḍ amuṣmiṃl loke kāmadughā bhavati //
ŚBM, 4, 5, 9, 1.3 sa eṣa prajñāta eva pūrvas tryaho bhavati samūḍhachandāḥ /
ŚBM, 4, 5, 9, 2.3 prājāpatyaṃ vā etac caturtham ahar bhavati /
ŚBM, 4, 5, 9, 3.8 athaitat prajñātam eva pañcamam ahar bhavati /
ŚBM, 4, 5, 9, 4.3 aindraṃ vā etat ṣaṣṭham ahar bhavati /
ŚBM, 4, 5, 9, 6.3 bārhataṃ vā etat saptamam ahar bhavati /
ŚBM, 4, 5, 9, 7.8 athaitat prajñātam evāṣṭamam ahar bhavati /
ŚBM, 4, 5, 9, 8.3 jāgataṃ vā etan navamam ahar bhavati /
ŚBM, 4, 5, 10, 3.3 tacchyenahṛtam abhavat /
ŚBM, 4, 6, 1, 6.1 athāsyāṃ hiraṇyam baddham bhavati /
ŚBM, 4, 6, 1, 8.1 athāsyāṃ hiraṇyam baddham bhavati /
ŚBM, 4, 6, 1, 9.6 atha yad udyacchati tad evāsyābhiṣutam bhavatīti //
ŚBM, 4, 6, 4, 2.3 mahad vā idaṃ vratam abhūd yenāyaṃ samahāsteti /
ŚBM, 4, 6, 4, 3.1 evaṃ vā ete bhavanti ye saṃvatsaram āsate yathaiva tat prajāpatiḥ prajāḥ sasṛjāna āsīt /
ŚBM, 4, 6, 4, 4.2 sarvā vai teṣām mṛdho hatā bhavanti sarvaṃ jitaṃ ye saṃvatsaram āsate /
ŚBM, 4, 6, 4, 5.2 viśvaṃ vai teṣāṃ karma kṛtaṃ sarvaṃ jitam bhavati ye saṃvatsaram āsate /
ŚBM, 4, 6, 5, 3.5 atha nas tena te na gṛhītā bhavanti //
ŚBM, 4, 6, 5, 4.3 tasmād yāvanto no 'śanam aśnanti te naḥ sarve gṛhītā bhavanti /
ŚBM, 4, 6, 6, 5.10 atha yad idaṃ ya eva kaś ca brahmā bhavati kuvit tūṣṇīm āsta iti tasmād ya eva vīryavattamaḥ syāt sa dakṣiṇata āsīta /
ŚBM, 4, 6, 7, 7.5 evaṃ hi sayujāvabhavatām //
ŚBM, 4, 6, 7, 8.5 evaṃ hi sayujāvabhavatām //
ŚBM, 4, 6, 7, 19.2 sa ya ṛcā ca sāmnā ca caranti vāk te bhavanti /
ŚBM, 4, 6, 7, 19.3 atha ye yajuṣā caranti manas te bhavanti /
ŚBM, 4, 6, 7, 20.3 pura iva ha vai śriyā yaśasā bhavati ya evam etad veda //
ŚBM, 4, 6, 8, 1.4 tan nayati yo netā bhavati /
ŚBM, 4, 6, 8, 3.2 te yady agniṃ ceṣyamāṇā bhavanty araṇiṣv evāgnīnt samārohyopasamāyanti /
ŚBM, 4, 6, 8, 3.3 yatra prājāpatyena paśunā yakṣyamāṇā bhavanti mathitvopasamādhāyoddhṛtyāhavanīyaṃ yajanta etena prājāpatyena paśunā //
ŚBM, 4, 6, 8, 5.1 atha yad ahar eṣāṃ dīkṣā samaity araṇiṣv evāgnīnt samārohyopasamāyanti yatra dīkṣiṣyamāṇā bhavanti /
ŚBM, 4, 6, 8, 5.6 teṣāṃ samāna āhavanīyo bhavati nānā gārhapatyā dīkṣopasatsu //
ŚBM, 4, 6, 8, 6.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 4, 6, 8, 7.2 udyata evaiṣa āgnīdhrīyo 'gnir bhavati /
ŚBM, 4, 6, 8, 8.2 araṇiṣv evāgnīnt samārohyopasamāyanti yatra prājāpatyena paśunā yakṣyamāṇā bhavanti /
ŚBM, 4, 6, 8, 10.1 atha yad ahar eṣāṃ dīkṣā samaity araṇiṣv evāgnīnt samārohyopasamāyanti yatra dīkṣiṣyamāṇā bhavanti /
ŚBM, 4, 6, 8, 10.5 teṣāṃ samāna āhavanīyo bhavati samāno gārhapatyo dīkṣopasatsu //
ŚBM, 4, 6, 8, 11.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 4, 6, 8, 12.2 udyata evaiṣa āgnīdhrīyo 'gnir bhavati /
ŚBM, 4, 6, 8, 12.6 artukā ha bhavanti /
ŚBM, 4, 6, 8, 13.8 ta āyanti yatra prājāpatyena paśunā yakṣyamāṇā bhavanti /
ŚBM, 4, 6, 8, 15.8 ta āyanti yatra dīkṣiṣyamāṇā bhavanti /
ŚBM, 4, 6, 8, 15.10 teṣāṃ samāna āhavanīyo bhavati samāno gārhapatyo dīkṣopasatsu //
ŚBM, 4, 6, 8, 16.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 4, 6, 8, 17.2 udyata evaiṣa āgnīdhrīyo 'gnir bhavati /
ŚBM, 4, 6, 8, 17.5 yan nānādhiṣṇyā bhavanti varīyān ākāśo 'sat paricaraṇāyeti /
ŚBM, 4, 6, 8, 19.1 athādaḥ pūrvasminn udīcīnavaṃśā śālā bhavati /
ŚBM, 4, 6, 8, 19.3 samāna āhavanīyo bhavati nānā gārhapatyāḥ /
ŚBM, 4, 6, 8, 20.1 athātra prācīnavaṃśā śālā bhavati /
ŚBM, 4, 6, 8, 20.3 samāna āhavanīyo bhavati samāno gārhapatyaḥ samāna āgnīdhrīyaḥ /
ŚBM, 4, 6, 9, 6.3 tad veda na vai tathābhūd yathāmaṃsi /
ŚBM, 4, 6, 9, 6.6 sa ha priya evānnasyānnādo bhavati ya evaṃ vidvān etasya vrataṃ śaknoti caritum //
ŚBM, 4, 6, 9, 12.2 aganma jyotir amṛtā abhūmeti /
ŚBM, 4, 6, 9, 12.3 jyotir vā ete bhavanty amṛtā bhavanti ye sattram āsate /
ŚBM, 4, 6, 9, 12.3 jyotir vā ete bhavanty amṛtā bhavanti ye sattram āsate /
ŚBM, 4, 6, 9, 12.9 svar hy ete jyotir hy ete bhavanti /
ŚBM, 4, 6, 9, 12.10 tad yad evaitasya sāmno rūpaṃ tad evaite bhavanti ye sattram āsate //
ŚBM, 4, 6, 9, 19.1 athādhvaryoḥ pratigaro 'rātsur ime yajamānā bhadram ebhyo 'bhūd iti /
ŚBM, 4, 6, 9, 20.2 sarvaṃ vai teṣām āptam bhavati sarvaṃ jitaṃ ye sattram āsate /
ŚBM, 4, 6, 9, 20.9 athaiṣām etad evānāptam anavaruddhaṃ bhavati yad vākovākyaṃ brāhmaṇam /
ŚBM, 4, 6, 9, 21.6 athātra sarvaiva vāg āptā bhavaty apavṛktā /
ŚBM, 5, 1, 1, 3.2 kasya na idam bhaviṣyatīti te mama mametyeva na saṃpādayāṃcakrus te hāsampādyocur ājim evāsminn ajāmahai sa yo na ujjeṣyati tasya na idam bhaviṣyatīti tatheti tasminn ājim ājanta //
ŚBM, 5, 1, 1, 3.2 kasya na idam bhaviṣyatīti te mama mametyeva na saṃpādayāṃcakrus te hāsampādyocur ājim evāsminn ajāmahai sa yo na ujjeṣyati tasya na idam bhaviṣyatīti tatheti tasminn ājim ājanta //
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 6.2 sa idaṃ sarvamabhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitāmevordhvāṃ diśamudakrāmat //
ŚBM, 5, 1, 1, 8.2 sa idaṃ sarvam bhavati sa idaṃ sarvamujjayati prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 1, 9.2 na vājapeyena yajeta sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ sa iha na kiṃcana pariśinaṣṭi tasyeśvaraḥ prajā pāpīyasī bhavitoriti //
ŚBM, 5, 1, 1, 12.2 rājā vai rājasūyeneṣṭvā bhavati na vai brāhmaṇo rājyāyālamavaraṃ vai rājasūyam paraṃ vājapeyam //
ŚBM, 5, 1, 1, 13.1 rājā vai rājasūyeneṣṭvā bhavati /
ŚBM, 5, 1, 1, 13.2 samrāḍ vājapeyenāvaraṃ hi rājyam paraṃ sāmrājyaṃ kāmayeta vai rājā samrāḍ bhavitum avaraṃ hi rājyam paraṃ sāmrājyaṃ na samrāṭkāmayeta rājā bhavitum avaraṃ hi rājyam paraṃ sāmrājyam //
ŚBM, 5, 1, 1, 13.2 samrāḍ vājapeyenāvaraṃ hi rājyam paraṃ sāmrājyaṃ kāmayeta vai rājā samrāḍ bhavitum avaraṃ hi rājyam paraṃ sāmrājyaṃ na samrāṭkāmayeta rājā bhavitum avaraṃ hi rājyam paraṃ sāmrājyam //
ŚBM, 5, 1, 1, 14.1 sa yo vājapeyeneṣṭvā samrāḍ bhavati /
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 5, 1, 3, 5.2 tato 'rdhānāṃ juhvāmupastīrya dvirdviravadyati sakṛdabhighārayati pratyanakty avadānāny athopabhṛti sakṛtsakṛdavadyati dvirabhighārayati na pratyanaktyavadānāni tadyadardhānāṃ dvirdviravadyati tathaiṣā kṛtsnā bhavaty atha yadetaiḥ pracarati tena daivīṃ viśamujjayatyathārdhāni mānuṣyai viśa upaharati teno mānuṣīṃ viśamujjayati //
ŚBM, 5, 1, 3, 7.2 te vai sarve tūparā bhavanti sarve śyāmāḥ sarve muṣkarāḥ prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate 'nnaṃ vai prajāpatiḥ paśurvā annaṃ tatprajāpatimujjayati somo vai prajāpatiḥ paśurvai pratyakṣaṃ somas tat pratyakṣam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 1, 3, 7.2 te vai sarve tūparā bhavanti sarve śyāmāḥ sarve muṣkarāḥ prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate 'nnaṃ vai prajāpatiḥ paśurvā annaṃ tatprajāpatimujjayati somo vai prajāpatiḥ paśurvai pratyakṣaṃ somas tat pratyakṣam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 1, 3, 8.1 te vai sarve tūparā bhavanti /
ŚBM, 5, 1, 3, 8.2 puruṣo vai prajāpaternediṣṭhaṃ so 'yaṃ tūparo 'viṣāṇastūparo vā aviṣāṇaḥ prajāpatiḥ prājāpatyā ete tasmātsarve tūparā bhavanti //
ŚBM, 5, 1, 3, 9.2 dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananam prajananam prajāpatiḥ prājāpatyā ete tasmātsarve śyāmā bhavanti //
ŚBM, 5, 1, 3, 10.2 prajananaṃ vai muṣkaraḥ prajananam prajāpatiḥ prājāpatyā ete tasmātsarve muṣkarā bhavanti durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhān na vinded api katipayā evaivaṃsamṛddhāḥ syuḥ sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 3, 13.1 atheṣṭā anuyājā bhavanti /
ŚBM, 5, 1, 4, 6.2 apsv antaram ṛtam apsu bheṣajam apām uta praśastiṣvaśvā bhavata vājina ityanenāpi devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ sed ity annaṃ vai vājas tenāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 11.1 te vā eta eva trayo yuktā bhavanti /
ŚBM, 5, 1, 4, 11.2 trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturthamupayujya dadāti tasmād apītarasmin yajña eta eva trayo yuktā bhavanti trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturtham upayujya dadāti //
ŚBM, 5, 1, 4, 11.2 trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturthamupayujya dadāti tasmād apītarasmin yajña eta eva trayo yuktā bhavanti trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturtham upayujya dadāti //
ŚBM, 5, 1, 4, 11.2 trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturthamupayujya dadāti tasmād apītarasmin yajña eta eva trayo yuktā bhavanti trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturtham upayujya dadāti //
ŚBM, 5, 1, 4, 13.1 atha yadbārhaspatyo bhavati /
ŚBM, 5, 1, 4, 13.2 bṛhaspatir hyetamagra udajayat tasmād bārhaspatyo bhavati //
ŚBM, 5, 1, 4, 14.1 atha yannaivāro bhavati /
ŚBM, 5, 1, 4, 14.2 brahma vai bṛhaspatirete vai brahmaṇā pacyante yannīvārās tasmān naivāro bhavati saptadaśaśarāvo bhavati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 4, 14.2 brahma vai bṛhaspatirete vai brahmaṇā pacyante yannīvārās tasmān naivāro bhavati saptadaśaśarāvo bhavati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 5, 6.2 pratīca āgnīdhrāt prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate vāg vai prajāpatir eṣā vai paramā vāg yā saptadaśānāṃ dundubhīnām paramām evaitad vācaṃ paramam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 7.2 ekaṃ yajuṣāhanti tat sarve yajuṣāhatā bhavanti //
ŚBM, 5, 1, 5, 10.2 punar āsṛteṣv eteṣāṃ dundubhīnāmekaṃ yajuṣopāvaharati tat sarve yajuṣopāvahṛtā bhavanti //
ŚBM, 5, 1, 5, 11.2 eṣā vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 12.2 eṣā vaḥ sā satyā saṃvāg abhūd yayendraṃ vājam ajījapatājījapatendraṃ vājaṃ vanaspatayo vimucyadhvamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 22.2 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 2, 1, 5.1 aṣṭāśrir yūpo bhavati /
ŚBM, 5, 2, 1, 5.2 aṣṭākṣarā vai gāyatrī gāyatram agneś chando devalokam evaitenojjayati saptadaśabhir vāsobhir yūpo veṣṭito vā vigrathito vā bhavati saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 2, 1, 6.1 gaudhūmaṃ caṣālam bhavati /
ŚBM, 5, 2, 1, 7.1 gartanvān yūpo 'tīkṣṇāgro bhavati /
ŚBM, 5, 2, 1, 7.2 pitṛdevatyo vai gartaḥ pitṛlokam evaitenojjayati saptadaśāratnir bhavati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 9.2 sa dakṣiṇata udaṅ rohed uttarato vā dakṣiṇā dakṣiṇatas tv evodaṅ rohet tathā hyudag bhavati //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 11.2 prajāpateḥ prajā abhūmeti prajāpaterhyeṣa prajā bhavati yo vājapeyena yajate //
ŚBM, 5, 2, 1, 11.2 prajāpateḥ prajā abhūmeti prajāpaterhyeṣa prajā bhavati yo vājapeyena yajate //
ŚBM, 5, 2, 1, 14.2 amṛtā abhūmeti devalokamevaitenojjayati //
ŚBM, 5, 2, 1, 17.1 āśvattheṣu palāśeṣūpanaddhā bhavanti /
ŚBM, 5, 2, 1, 17.2 sa yad evādo 'śvatthe tiṣṭhata indro maruta upāmantrayata tasmād āśvattheṣu palāśeṣūpanaddhā bhavanti viśo 'nūdasyanti viśo vai maruto 'nnaṃ viśas tasmād viśo 'nūdasyanti saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 2, 1, 17.2 sa yad evādo 'śvatthe tiṣṭhata indro maruta upāmantrayata tasmād āśvattheṣu palāśeṣūpanaddhā bhavanti viśo 'nūdasyanti viśo vai maruto 'nnaṃ viśas tasmād viśo 'nūdasyanti saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 23.1 audumbarī bhavati /
ŚBM, 5, 2, 1, 23.2 annaṃ vā ūrg udumbara ūrjo 'nnādyasyāvaruddhyai tasmād audumbarī bhavati tām agreṇa havirdhāne jaghanenāhavanīyaṃ nidadhāti //
ŚBM, 5, 2, 2, 1.2 tasyāniṣṭa eva sviṣṭakṛd bhavaty athāsmā annaṃ saṃbharaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etat saṃbharati //
ŚBM, 5, 2, 2, 5.2 vājasyemam prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu tā asmabhyam madhumatīr bhavantu vayaṃ rāṣṭre jāgṛyāma purohitāḥ svāhā //
ŚBM, 5, 2, 2, 10.2 vadeha naḥ prati naḥ sumanā bhava pra no yaccha sahasrajit tvaṃ hi dhanadā asi svāhā //
ŚBM, 5, 2, 2, 15.2 samrāḍ ayam asau samrāḍ ayam asāviti niveditam evainam etat santaṃ devebhyo nivedayaty ayam mahāvīryo yo 'bhyaṣecītyayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitad āha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 5, 2, 2, 17.2 agnir ekākṣareṇa prāṇam udajayat tam ujjeṣaṃ prajāpatiḥ saptadaśākṣareṇa saptadaśaṃ stomam udajayat tam ujjeṣamiti tad yad evaitābhir etā devatā udajayaṃs tad evaiṣa etābhir ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 2, 2, 19.2 upahūtāyām iḍāyām apa upaspṛśya māhendraṃ grahaṃ gṛhṇāti māhendraṃ grahaṃ gṛhītvā stotram upākaroti taṃ stotrāya pramīvati sa upāvarohati so 'nte stotrasya bhavaty ante śastrasya //
ŚBM, 5, 2, 2, 21.2 upahūtāyām iḍāyām apa upaspṛśya māhendraṃ grahaṃ gṛhṇāti māhendraṃ grahaṃ gṛhītvā stotram upākaroti taṃ stotrāya pramīvati sa upāvarohati so 'nte stotrasya bhavatyante śastrasya //
ŚBM, 5, 2, 3, 2.1 atha śvo bhūte /
ŚBM, 5, 2, 3, 5.1 atha yad aṣṭākapālo bhavati /
ŚBM, 5, 2, 3, 6.1 atha śvo bhūte /
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 7.1 atha śvo bhūte /
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 8.1 atha śvo bhūte /
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 5, 2, 4, 11.2 āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati vāruṇo yavamayaś carū raudro gāvedhukaś carur anaḍuhyai vahalāyā aindraṃ dadhi tenendraturīyeṇa yajata indrāgnī u haivaitat samūdāte utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāveti //
ŚBM, 5, 2, 4, 13.1 sa ya eṣa āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati /
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 18.1 sa yadi pālāśaḥ sruvo bhavati /
ŚBM, 5, 2, 4, 20.2 sa haitenāpi pratisaraṃ kurvīta sa yasyāṃ tato diśi bhavati tat pratītya juhoti pratīcīnaphalo vā apāmārgaḥ sa yo hāsmai tatra kiṃcit karoti tameva tat pratyag dhūrvati tasya nāmādiśed avadhiṣmāmum asau hata iti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 5, 2.2 ekādaśakapālaḥ puroḍāśo bhavaty agnirvai dātā vaiṣṇavāḥ puruṣās tad asmā agnir dātā puruṣāndadāti //
ŚBM, 5, 2, 5, 3.2 carur bhavatīndro vai yajamāno vaiṣṇavāḥ puruṣās tad asmā agnir dātā puruṣān dadāti tair evaitat saṃspṛśate tān ātman kurute //
ŚBM, 5, 2, 5, 4.2 trikapālo vā puroḍāśo bhavati carur vā yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 5, 2, 5, 6.2 ekādaśakapālaḥ puroḍāśo bhavaty agnir vai dātā pauṣṇāḥ paśavas tad asmā agnireva dātā paśūn dadāti //
ŚBM, 5, 2, 5, 7.2 carur bhavatīndro vai yajamānaḥ pauṣṇāḥ paśavaḥ sa yān evāsmā agnirdātā paśūn dadāti tair evaitat saṃspṛśate tānātmankurute //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 10.2 ekādaśakapālaḥ puroḍāśo bhavaty agnirvai dātā varcaḥ somas tad asmā agnireva dātā varco dadāti //
ŚBM, 5, 2, 5, 11.2 carur bhavatīndro vai yajamāno varcaḥ somaḥ sa yadevāsmā agnirdātā varco dadāti tenaivaitat saṃspṛśate tad ātman kurute //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 2, 5, 13.1 atha śvo bhūte /
ŚBM, 5, 2, 5, 14.1 sa yad vaiśvānaro bhavati /
ŚBM, 5, 2, 5, 15.1 atha yad dvādaśakapālo bhavati /
ŚBM, 5, 2, 5, 15.2 dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaro vaiśvānaras tasmād dvādaśakapālo bhavati //
ŚBM, 5, 2, 5, 16.1 atha yadvāruṇo yavamayaś carur bhavati /
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 3.2 sūyamānasya gṛha aindramekādaśakapālam puroḍāśaṃ nirvapati kṣatraṃ vā indraḥ kṣatraṃ sūyamānas tasmādaindro bhavati tasyarṣabho dakṣiṇā sa hyaindro yadṛṣabhaḥ //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 5.2 sūtasya gṛhān paretya vāruṇaṃ yavamayaṃ caruṃ nirvapati savo vai sūtaḥ savo vai devānāṃ varuṇas tasmād vāruṇo bhavaty etad vā asyaikaṃ ratnaṃ yat sūtas tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasyāśvo dakṣiṇā sa hi vāruṇo yadaśvaḥ //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 3, 1, 9.2 bhāgadughasya gṛhānparetya pauṣṇaṃ caruṃ nirvapati pūṣā vai devānām bhāgadugha eṣa vā etasya bhāgadugho bhavati tasmātpauṣṇo bhavatyetadvā asyaikaṃ ratnaṃ yadbhāgadughastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyāmo gaurdakṣiṇā tasyāsāveva bandhuryo 'sau triṣaṃyukteṣu //
ŚBM, 5, 3, 1, 9.2 bhāgadughasya gṛhānparetya pauṣṇaṃ caruṃ nirvapati pūṣā vai devānām bhāgadugha eṣa vā etasya bhāgadugho bhavati tasmātpauṣṇo bhavatyetadvā asyaikaṃ ratnaṃ yadbhāgadughastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyāmo gaurdakṣiṇā tasyāsāveva bandhuryo 'sau triṣaṃyukteṣu //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 1, 12.2 ekādaśa ratnāni sampādayaty ekādaśākṣarā vai triṣṭubvīryaṃ triṣṭub vīryam evaitad ratnāny abhisaṃpādayati tad yad ratnināṃ havirbhiryajata eteṣāṃ vai rājā bhavati tebhya evaitena sūyate tānt svānanapakramiṇaḥ kurute //
ŚBM, 5, 3, 2, 1.2 sa śvetāyai śvetavatsāyai payasi śṛto bhavati tad yad upariṣṭād ratnānāṃ saumāraudreṇa yajate //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 3.2 yo 'laṃ yaśase sanna yaśo bhavati yo vā anūcānaḥ so 'laṃ yaśase sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati //
ŚBM, 5, 3, 2, 3.2 yo 'laṃ yaśase sanna yaśo bhavati yo vā anūcānaḥ so 'laṃ yaśase sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati //
ŚBM, 5, 3, 2, 3.2 yo 'laṃ yaśase sanna yaśo bhavati yo vā anūcānaḥ so 'laṃ yaśase sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati //
ŚBM, 5, 3, 2, 3.2 yo 'laṃ yaśase sanna yaśo bhavati yo vā anūcānaḥ so 'laṃ yaśase sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati //
ŚBM, 5, 3, 2, 3.2 yo 'laṃ yaśase sanna yaśo bhavati yo vā anūcānaḥ so 'laṃ yaśase sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati //
ŚBM, 5, 3, 2, 5.2 yā svayampraśīrṇāśvatthī śākhā prācī vodīcī vā bhavati tasyai maitram pātraṃ karoti varuṇyā vā eṣā yā paraśuvṛkṇāthaiṣā maitrī yā svayampraśīrṇā tasmātsvayampraśīrṇāyai śākhāyai maitram pātraṃ karoti //
ŚBM, 5, 3, 2, 6.2 vināṭa āsicya rathaṃ yuktvābadhya dedīyitavā āha tad yat svayamuditaṃ navanītaṃ tadājyam bhavati varuṇyaṃ vā etadyanmathitamathaitanmaitraṃ yatsvayamuditaṃ tasmātsvayamuditamājyam bhavati //
ŚBM, 5, 3, 2, 6.2 vināṭa āsicya rathaṃ yuktvābadhya dedīyitavā āha tad yat svayamuditaṃ navanītaṃ tadājyam bhavati varuṇyaṃ vā etadyanmathitamathaitanmaitraṃ yatsvayamuditaṃ tasmātsvayamuditamājyam bhavati //
ŚBM, 5, 3, 2, 8.2 tam maitreṇa pātreṇāpidadhāti tadājyamānayati tattaṇḍulānāvapati sa eṣa ūṣmaṇaiva śrapyate varuṇyo vā eṣa yo 'gninā śṛto 'thaiṣa maitro ya ūṣmaṇā śṛtastasmādūṣmaṇā śṛto bhavati tayorubhayoravadyannāha mitrābṛhaspatibhyām anubrūhīty āśrāvyāha mitrābṛhaspatī yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 3, 4.2 śyāmākaṃ carum nirvapati tadenaṃ soma eva vanaspatiroṣadhibhyaḥ suvatyatha yacchyāmāko bhavatyete vai somasyauṣadhīnāṃ pratyakṣatamāṃ yacchyāmākās tasmācchyāmāko bhavati //
ŚBM, 5, 3, 3, 4.2 śyāmākaṃ carum nirvapati tadenaṃ soma eva vanaspatiroṣadhibhyaḥ suvatyatha yacchyāmāko bhavatyete vai somasyauṣadhīnāṃ pratyakṣatamāṃ yacchyāmākās tasmācchyāmāko bhavati //
ŚBM, 5, 3, 3, 5.2 naivāraṃ caruṃ nirvapati tadenam bṛhaspatireva vāce suvaty atha yannaivāro bhavati brahma vai bṛhaspatir ete vai brahmaṇā pacyante yan nīvārās tasmānnaivāro bhavati //
ŚBM, 5, 3, 3, 5.2 naivāraṃ caruṃ nirvapati tadenam bṛhaspatireva vāce suvaty atha yannaivāro bhavati brahma vai bṛhaspatir ete vai brahmaṇā pacyante yan nīvārās tasmānnaivāro bhavati //
ŚBM, 5, 3, 3, 6.2 hāyanānāṃ caruṃ nirvapati tadenamindra eva jyeṣṭho jyaiṣṭhyamabhi pariṇayatyatha yaddhāyanānām bhavaty atiṣṭhā vā etā oṣadhayo yaddhāyanā atiṣṭho vā indrastasmāddhāyanānām bhavati //
ŚBM, 5, 3, 3, 6.2 hāyanānāṃ caruṃ nirvapati tadenamindra eva jyeṣṭho jyaiṣṭhyamabhi pariṇayatyatha yaddhāyanānām bhavaty atiṣṭhā vā etā oṣadhayo yaddhāyanā atiṣṭho vā indrastasmāddhāyanānām bhavati //
ŚBM, 5, 3, 3, 7.2 raudraṃ gāvedhukaṃ caruṃ nirvapati tadenaṃ rudra eva paśupatiḥ paśubhyaḥ suvaty atha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmādgāvedhuko bhavati //
ŚBM, 5, 3, 3, 7.2 raudraṃ gāvedhukaṃ caruṃ nirvapati tadenaṃ rudra eva paśupatiḥ paśubhyaḥ suvaty atha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmādgāvedhuko bhavati //
ŚBM, 5, 3, 3, 8.2 nāmbānāṃ caruṃ nirvapati tadenam mitra eva satyo brahmaṇe suvatyatha yannāmbānām bhavati varuṇyā vā etā oṣadhayo yāḥ kṛṣṭe jāyante 'thaite maitrā yan nāmbās tasmānnāmbānām bhavati //
ŚBM, 5, 3, 3, 8.2 nāmbānāṃ caruṃ nirvapati tadenam mitra eva satyo brahmaṇe suvatyatha yannāmbānām bhavati varuṇyā vā etā oṣadhayo yāḥ kṛṣṭe jāyante 'thaite maitrā yan nāmbās tasmānnāmbānām bhavati //
ŚBM, 5, 3, 3, 10.2 tasyāniṣṭa eva sviṣṭakṛdbhavaty athaitair havirbhiḥ pracarati yadaitair havirbhiḥ pracarati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 14.1 tā vai dvināmnyo bhavanti /
ŚBM, 5, 3, 3, 14.2 dvandvaṃ vai vīryaṃ vīryavatyaḥ suvāntā iti tasmād dvināmnyo bhavanti //
ŚBM, 5, 3, 4, 9.2 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcatyetasyai vā eṣāpacchidyaiṣaiva punarbhavatyapi ha vā asyānyarāṣṭrīyo rāṣṭre bhavaty apy anyarāṣṭrīyam avaharate tathāsmin bhūmānaṃ dadhāti bhūmnaivainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 9.2 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcatyetasyai vā eṣāpacchidyaiṣaiva punarbhavatyapi ha vā asyānyarāṣṭrīyo rāṣṭre bhavaty apy anyarāṣṭrīyam avaharate tathāsmin bhūmānaṃ dadhāti bhūmnaivainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 12.1 atha yaḥ syandamānānāṃ sthāvaro hrado bhavati /
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 5.1 tāni vai dvādaśa bhavanti /
ŚBM, 5, 3, 5, 5.2 dvādaśa vai māsāḥ saṃvatsarasya tasmāddvādaśa bhavanti //
ŚBM, 5, 3, 5, 7.2 bṛhaspatisteṣāmuttamo bhavatyatha yānyupariṣṭādabhiṣekasya juhotīndrasteṣām prathamo bhavati brahma vai bṛhaspatirindriyaṃ vīryamindra etābhyāmevainam etad vīryābhyāmubhayataḥ paribṛṃhati //
ŚBM, 5, 3, 5, 7.2 bṛhaspatisteṣāmuttamo bhavatyatha yānyupariṣṭādabhiṣekasya juhotīndrasteṣām prathamo bhavati brahma vai bṛhaspatirindriyaṃ vīryamindra etābhyāmevainam etad vīryābhyāmubhayataḥ paribṛṃhati //
ŚBM, 5, 3, 5, 10.2 abhiṣecanīyāni pātrāṇi bhavanti yatraitā āpo 'bhiṣecanīyā bhavanti //
ŚBM, 5, 3, 5, 10.2 abhiṣecanīyāni pātrāṇi bhavanti yatraitā āpo 'bhiṣecanīyā bhavanti //
ŚBM, 5, 3, 5, 11.1 pālāśam bhavati /
ŚBM, 5, 3, 5, 12.1 audumbaram bhavati /
ŚBM, 5, 3, 5, 12.2 tena svo 'bhiṣiñcatyannaṃ vā ūrg udumbara ūrgvai svaṃ yāvadvai puruṣasya svam bhavati naiva tāvadaśanāyati tenork svaṃ tasmādaudumbareṇa svo 'bhiṣiñcati //
ŚBM, 5, 3, 5, 13.1 naiyagrodhapādam bhavati /
ŚBM, 5, 3, 5, 14.1 āśvattham bhavati /
ŚBM, 5, 3, 5, 14.2 tena vaiśyo 'bhiṣiñcati sa yadevādo 'śvatthe tiṣṭhata indro maruta upāmantrayata tasmādāśvatthena vaiśyo 'bhiṣiñcatyetānyabhiṣecanīyāni pātrāṇi bhavanti //
ŚBM, 5, 3, 5, 16.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhur anibhṛṣṭamasi vāco bandhustapojā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yad āhānibhṛṣṭamasīti vāco bandhuriti yāvadvai prāṇeṣv āpo bhavanti tāvadvācā vadati tasmādāha vāco bandhuriti //
ŚBM, 5, 3, 5, 18.2 yadā vā enametābhirabhiṣuṇvantyathāhutirbhavati tasmādāha somasya dātramasīti svāhā rājasva iti tadenāḥ svāhākāreṇaivotpunāti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 20.2 tat tārpyamiti vāso bhavati tasmint sarvāṇi yajñarūpāṇi niṣyūtāni bhavanti tadenam paridhāpayati kṣatrasyolbamasīti tadyadeva kṣatrasyolbaṃ tata evainametajjanayati //
ŚBM, 5, 3, 5, 20.2 tat tārpyamiti vāso bhavati tasmint sarvāṇi yajñarūpāṇi niṣyūtāni bhavanti tadenam paridhāpayati kṣatrasyolbamasīti tadyadeva kṣatrasyolbaṃ tata evainametajjanayati //
ŚBM, 5, 3, 5, 27.2 indrasya vārtraghnamasīti vārtraghnaṃ vai dhanur indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānastasmādāhendrasya vārtraghnamasīti //
ŚBM, 5, 4, 1, 1.2 lohāyasamāsya āvidhyaty aveṣṭā dandaśūkā iti sarvān vā eṣa mṛtyūnatimucyate sarvān vadhānyo rājasūyena yajate tasya jaraiva mṛtyurbhavati tadyo mṛtyuryo vadhas tamevaitadatinayati yaddandaśūkān //
ŚBM, 5, 4, 1, 2.2 na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na strī yad u keśavas teno na pumān naitad ayo na hiraṇyaṃ yallohāyasaṃ naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi dandaśūkās tasmātkeśavasya puruṣasya //
ŚBM, 5, 4, 1, 8.2 ṛtūnām evaitad rūpam ṛtūnevainam etat saṃvatsaraṃ samārohayati sa ṛtūnt saṃvatsaraṃ samāruhya sarvamevedamuparyupari bhavaty arvāg evāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 1, 8.2 ṛtūnām evaitad rūpam ṛtūnevainam etat saṃvatsaraṃ samārohayati sa ṛtūnt saṃvatsaraṃ samāruhya sarvamevedamuparyupari bhavaty arvāg evāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 1, 9.2 sīsaṃ nihitam bhavati tatpadā pratyasyati pratyastaṃ namuceḥ śira iti namucirha vai nāmāsura āsa tamindro nivivyādha tasya padā śiro 'bhitaṣṭhau sa yadabhiṣṭhita udabādhata sa ucchvaṅkas tasya padā śiraḥ pracicheda tato rakṣaḥ samabhavat taddha smainamanubhāṣate kva gamiṣyasi kva me mokṣyasa iti //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 13.1 atha rukmaḥ śatavitṛṇṇo vā bhavati /
ŚBM, 5, 4, 1, 14.2 ojo 'si saho 'syamṛtamasīty amṛtamāyurhiraṇyaṃ tad asminnamṛtamāyurdadhāti tad yad rukmā ubhayato bhavato 'mṛtamāyurhiraṇyaṃ tadamṛtenaivainametadāyuṣobhayataḥ paribṛṃhati tasmādrukmā ubhayato bhavataḥ //
ŚBM, 5, 4, 1, 14.2 ojo 'si saho 'syamṛtamasīty amṛtamāyurhiraṇyaṃ tad asminnamṛtamāyurdadhāti tad yad rukmā ubhayato bhavato 'mṛtamāyurhiraṇyaṃ tadamṛtenaivainametadāyuṣobhayataḥ paribṛṃhati tasmādrukmā ubhayato bhavataḥ //
ŚBM, 5, 4, 1, 17.2 vīryaṃ vā etadrājanyasya yadbāhū vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati nenma idaṃ vīryaṃ vīryam apāṃ rasaḥ saṃbhṛto bāhū vlināditi tasmād enam ūrdhvabāhum abhiṣiñcati //
ŚBM, 5, 4, 2, 1.2 purastādbrāhmaṇo 'bhiṣiñcatyadhvaryurvā yo vāsya purohito bhavati paścāditare //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 4.2 kṛṣṇaviṣāṇayānuvimṛṣṭe vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcatīdam me vīryaṃ sarvamātmānamupaspṛśāditi tasmād vā anuvimṛṣṭe //
ŚBM, 5, 4, 2, 5.2 pra parvatasya vṛṣabhasya pṛṣṭhāditi yathāyam parvato 'tiṣṭhāvā yatharṣabhaḥ paśūn atiṣṭhāvaivaṃ vā eṣa idaṃ sarvam atitiṣṭhaty arvāgevāsmādidaṃ sarvam bhavati yo rājasūyena yajate tasmādāha pra parvatasya vṛṣabhasya pṛṣṭhān nāvaścaranti svasica iyānās tā āvavṛtrannadharāgudaktā ahim budhnyamanu rīyamāṇā iti //
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 2, 8.1 tadyo 'sya putraḥ priyatamo bhavati /
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 3, 1.1 tadyo 'sya svo bhavati /
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 3.2 yadvai rājanyāt parāg bhavati rathena vai tadanuyuṅkte tasmādrathamupāvaharati //
ŚBM, 5, 4, 3, 4.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhendrasya vajro 'sīti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 11.2 yadvai puruṣātparāgbhavati yaśo vā kiṃcidvā svaṃ haivāsya tat pratamām ivābhyapakrāmati tatsvādevaitadindriyaṃ vīryam punar ātman dhatte tasmātsvasya goṣūdyacchati //
ŚBM, 5, 4, 3, 12.2 na vā eṣa krūrakarmaṇe bhavati yadyajamānaḥ krūramiva vā etat karoti yadāha jināmīmāḥ kurva imā iti tatho hāsyaitadakrūraṃ kṛtam bhavati tasmāt tāvanmātrīrvā bhūyasīrvā pratidadāti //
ŚBM, 5, 4, 3, 12.2 na vā eṣa krūrakarmaṇe bhavati yadyajamānaḥ krūramiva vā etat karoti yadāha jināmīmāḥ kurva imā iti tatho hāsyaitadakrūraṃ kṛtam bhavati tasmāt tāvanmātrīrvā bhūyasīrvā pratidadāti //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 4, 3, 24.1 uttareṇāhavanīyam pūrvāgnirudvṛto bhavati /
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 5, 4, 4, 1.2 tasyā aniṣṭa eva sviṣṭakṛdbhavatyathāsmā āsandīm āharanty uparisadyaṃ vā eṣa jayati yo jayatyantarikṣasadyaṃ tad enam uparyāsīnam adhastādimāḥ prajā upāsate tasmādasmā āsandīmāharanti saiṣā khādirī vitṛṇṇā bhavati yeyaṃ vardhravyutā bharatānām //
ŚBM, 5, 4, 4, 1.2 tasyā aniṣṭa eva sviṣṭakṛdbhavatyathāsmā āsandīm āharanty uparisadyaṃ vā eṣa jayati yo jayatyantarikṣasadyaṃ tad enam uparyāsīnam adhastādimāḥ prajā upāsate tasmādasmā āsandīmāharanti saiṣā khādirī vitṛṇṇā bhavati yeyaṃ vardhravyutā bharatānām //
ŚBM, 5, 4, 4, 14.2 bahukāra śreyaskara bhūyaskareti ya evaṃnāmā bhavati kalyāṇam evaitan mānuṣyai vāco vadati //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 25.2 upahūtāyām iḍāyām apa upaspṛśya māhendraṃ grahaṃ gṛhṇāti māhendraṃ grahaṃ gṛhītvā stotramupākaroti taṃ stotrāya pramīvati sa upāvarohati so 'nte stotrasya bhavatyante śastrasya //
ŚBM, 5, 4, 5, 1.2 vīryaṃ vai bharga eṣa viṣṇuryajñaḥ so 'smādapacakrāma śaśvad ya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati so 'sya bhargaṃ nirjaghāna //
ŚBM, 5, 4, 5, 3.2 tasmātsaṃsṛpo nāmātha yaddaśame 'hanprasuto bhavati tasmād daśapeyo 'tho yaddaśa daśaikaikaṃ camasamanuprasṛptā bhavanti tasmād v eva daśapeyaḥ //
ŚBM, 5, 4, 5, 3.2 tasmātsaṃsṛpo nāmātha yaddaśame 'hanprasuto bhavati tasmād daśapeyo 'tho yaddaśa daśaikaikaṃ camasamanuprasṛptā bhavanti tasmād v eva daśapeyaḥ //
ŚBM, 5, 4, 5, 14.1 atha yaddvādaśa bhavanti /
ŚBM, 5, 4, 5, 15.2 dvedhopanahya parivahanti tato 'rdhamāsandyāmāsādya pracaratyatha ya eṣo 'rdho brahmaṇo gṛhe nihito bhavati tamāsandyāmāsādyātithyena pracarati yadātithyena pracaratyathopasadbhiḥ pracarati yadopasadbhiḥ pracarati //
ŚBM, 5, 4, 5, 19.1 sa eṣa saptadaśo 'gniṣṭomo bhavati /
ŚBM, 5, 4, 5, 23.2 dvādaśa vā trayodaśa vā dakṣiṇā bhavanti dvādaśa vā vai trayodaśa vā saṃvatsarasya māsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 5, 1, 1.1 āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati /
ŚBM, 5, 5, 1, 1.2 tam pūrvārdha āsādayaty aindra ekādaśakapālaḥ puroḍāśo bhavati saumyo vā carustaṃ dakṣiṇārdha āsādayati vaiśvadevaścarurbhavati tam paścārdha āsādayati maitrāvaruṇī payasyā bhavati tāmuttarārdha āsādayati bārhaspatyaścarurbhavati tam madhya āsādayatyeṣa caruḥ pañcabilas tad yat pañca havīṃṣi bhavanti teṣām pañca bilāni tasmāccaruḥ pañcabilo nāma //
ŚBM, 5, 5, 1, 1.2 tam pūrvārdha āsādayaty aindra ekādaśakapālaḥ puroḍāśo bhavati saumyo vā carustaṃ dakṣiṇārdha āsādayati vaiśvadevaścarurbhavati tam paścārdha āsādayati maitrāvaruṇī payasyā bhavati tāmuttarārdha āsādayati bārhaspatyaścarurbhavati tam madhya āsādayatyeṣa caruḥ pañcabilas tad yat pañca havīṃṣi bhavanti teṣām pañca bilāni tasmāccaruḥ pañcabilo nāma //
ŚBM, 5, 5, 1, 1.2 tam pūrvārdha āsādayaty aindra ekādaśakapālaḥ puroḍāśo bhavati saumyo vā carustaṃ dakṣiṇārdha āsādayati vaiśvadevaścarurbhavati tam paścārdha āsādayati maitrāvaruṇī payasyā bhavati tāmuttarārdha āsādayati bārhaspatyaścarurbhavati tam madhya āsādayatyeṣa caruḥ pañcabilas tad yat pañca havīṃṣi bhavanti teṣām pañca bilāni tasmāccaruḥ pañcabilo nāma //
ŚBM, 5, 5, 1, 1.2 tam pūrvārdha āsādayaty aindra ekādaśakapālaḥ puroḍāśo bhavati saumyo vā carustaṃ dakṣiṇārdha āsādayati vaiśvadevaścarurbhavati tam paścārdha āsādayati maitrāvaruṇī payasyā bhavati tāmuttarārdha āsādayati bārhaspatyaścarurbhavati tam madhya āsādayatyeṣa caruḥ pañcabilas tad yat pañca havīṃṣi bhavanti teṣām pañca bilāni tasmāccaruḥ pañcabilo nāma //
ŚBM, 5, 5, 1, 1.2 tam pūrvārdha āsādayaty aindra ekādaśakapālaḥ puroḍāśo bhavati saumyo vā carustaṃ dakṣiṇārdha āsādayati vaiśvadevaścarurbhavati tam paścārdha āsādayati maitrāvaruṇī payasyā bhavati tāmuttarārdha āsādayati bārhaspatyaścarurbhavati tam madhya āsādayatyeṣa caruḥ pañcabilas tad yat pañca havīṃṣi bhavanti teṣām pañca bilāni tasmāccaruḥ pañcabilo nāma //
ŚBM, 5, 5, 1, 8.1 sa ya eṣa āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati /
ŚBM, 5, 5, 1, 8.2 tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā tadagnīdhe dadāty agnir vā eṣa nidānena yad āgnīdhras tasmāt tad agnīdhe dadāti //
ŚBM, 5, 5, 1, 9.1 atha ya eṣa aindra ekādaśakapālaḥ puroḍāśo bhavati /
ŚBM, 5, 5, 1, 9.2 tasyarṣabho dakṣiṇā sa haindro yadṛṣabho yady u saumyaś carur bhavati tasya babhrurgaurdakṣiṇā sa hi saumyo yad babhrus tam brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttam brahmaṇe dadāti //
ŚBM, 5, 5, 1, 10.1 atha ya eṣa vaiśvadevaścarurbhavati /
ŚBM, 5, 5, 1, 11.1 atha yaiṣā maitrāvaruṇī payasyā bhavati /
ŚBM, 5, 5, 1, 12.1 atha ya eṣa bārhaspatyaścarurbhavati /
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 5, 5, 2, 2.1 tāni vai dvādaśa bhavanti /
ŚBM, 5, 5, 2, 2.2 dvādaśa vai māsāḥ saṃvatsarasya tasmāddvādaśa bhavanti māsi māsi yajetetyāhuḥ ko veda manuṣyasya tasmānna māsi māsi yajeta śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate prāṅ yān atha punarāvṛttaḥ śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate //
ŚBM, 5, 5, 2, 6.1 āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati /
ŚBM, 5, 5, 2, 6.2 saumyaścaruḥ sāvitro dvādaśakapālo vāṣṭākapālo vā puroḍāśo bārhaspatyaś carustvāṣṭro daśakapālaḥ puroḍāśo vaiśvānaro dvādaśakapāla etāni ṣaṭ pūrvāṇi havīṃṣi bhavanti //
ŚBM, 5, 5, 3, 1.2 keśānna vapate tad yat keśān na vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainam etad abhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yat keśānvapetaitāṃ śriyam jihmāṃ vināśayed vyuduhyāt tasmāt keśān na vapate //
ŚBM, 5, 5, 3, 2.2 saṃvatsarasaṃmitā vai vratacaryā tasmāt saṃvatsaraṃ na vapate sa eṣa vratavisarjanīyopayogo nāma stomo bhavati keśavapanīyaḥ //
ŚBM, 5, 5, 3, 4.1 trivṛdrāthantaraḥ saṃdhirbhavati /
ŚBM, 5, 5, 3, 5.1 tasya rathantaram pṛṣṭham bhavati /
ŚBM, 5, 5, 3, 5.2 iyaṃ vai rathantaram asyām evaitat pratiṣṭhāyām pratitiṣṭhaty atirātro bhavati pratiṣṭhā vā atirātras tasmādatirātro bhavati //
ŚBM, 5, 5, 3, 5.2 iyaṃ vai rathantaram asyām evaitat pratiṣṭhāyām pratitiṣṭhaty atirātro bhavati pratiṣṭhā vā atirātras tasmādatirātro bhavati //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 7.2 upānaḍbhyām adhi yad asya yānam bhavati ratho vā kiṃcidvā sarvaṃ vā eṣa idam uparyupari bhavaty arvāg evāsmād idaṃ sarvam bhavati yo rājasūyena yajate tasmādasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 7.2 upānaḍbhyām adhi yad asya yānam bhavati ratho vā kiṃcidvā sarvaṃ vā eṣa idam uparyupari bhavaty arvāg evāsmād idaṃ sarvam bhavati yo rājasūyena yajate tasmādasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 7.2 upānaḍbhyām adhi yad asya yānam bhavati ratho vā kiṃcidvā sarvaṃ vā eṣa idam uparyupari bhavaty arvāg evāsmād idaṃ sarvam bhavati yo rājasūyena yajate tasmādasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 7.2 upānaḍbhyām adhi yad asya yānam bhavati ratho vā kiṃcidvā sarvaṃ vā eṣa idam uparyupari bhavaty arvāg evāsmād idaṃ sarvam bhavati yo rājasūyena yajate tasmādasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 4, 1.1 śyeta āśvino bhavati /
ŚBM, 5, 5, 4, 1.2 śyetāviva hyaśvināvavirmalhā sārasvatī bhavatyṛṣabhamindrāya sutrāmṇa ālabhate durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhānna vindedapyajānevālabheraṃste hi suśrapatarā bhavanti sa yadyajānālabheraṃllohita āśvino bhavati tadyadetayā yajate //
ŚBM, 5, 5, 4, 1.2 śyetāviva hyaśvināvavirmalhā sārasvatī bhavatyṛṣabhamindrāya sutrāmṇa ālabhate durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhānna vindedapyajānevālabheraṃste hi suśrapatarā bhavanti sa yadyajānālabheraṃllohita āśvino bhavati tadyadetayā yajate //
ŚBM, 5, 5, 4, 1.2 śyetāviva hyaśvināvavirmalhā sārasvatī bhavatyṛṣabhamindrāya sutrāmṇa ālabhate durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhānna vindedapyajānevālabheraṃste hi suśrapatarā bhavanti sa yadyajānālabheraṃllohita āśvino bhavati tadyadetayā yajate //
ŚBM, 5, 5, 4, 8.2 idaṃ vai mā somādantaryantīti sa yathā balīyān abalīyasa evam anupahūta eva yo droṇakalaśe śukra āsa tam bhakṣayāṃcakāra sa hainaṃ jihiṃsa so 'sya viṣvaṅṅeva prāṇebhyo dudrāva mukhāddhaivāsya na dudrāva tasmātprāyaścittirāsa sa yaddhāpi mukhād adroṣyan na haiva prāyaścittir abhaviṣyat //
ŚBM, 5, 5, 4, 9.2 brāhmaṇo rājanyo vaiśyaḥ śūdro na haiteṣāmekaścana bhavati yaḥ somaṃ vamati sa yaddhaiteṣām ekaścit syāt syāddhaiva prāyaścittiḥ //
ŚBM, 5, 5, 4, 11.2 tametayāśvināvabhiṣajyatāṃ taṃ sarveṇaiva samārdhayatāṃ sarvaṃ hi somaḥ sa vasīyān eveṣṭvābhavat //
ŚBM, 5, 5, 4, 13.2 sarveṇa vā eṣa vyṛdhyate yaṃ somo 'tipavate sarvaṃ hi somastaṃ sarveṇaiva samardhayati sarvaṃ hi somaḥ sa vasīyāneveṣṭvā bhavati tasmād u haitayāpi somātipūtam bhiṣajyet //
ŚBM, 5, 5, 4, 15.1 atha yadāśvino bhavati /
ŚBM, 5, 5, 4, 15.2 aśvinau vā enamabhiṣajyatāṃ tatho evainameṣa etadaśvibhyāmeva bhiṣajyati tasmād āśvino bhavati //
ŚBM, 5, 5, 4, 16.1 atha yatsārasvato bhavati /
ŚBM, 5, 5, 4, 16.2 vāgvai sarasvatī vācā vā enam aśvināvabhiṣajyatāṃ tatho evainameṣa etad vācaiva bhiṣajyati tasmātsārasvato bhavati //
ŚBM, 5, 5, 4, 17.1 atha yadaindro bhavati indro vai yajñasya devatā tayaivainametadbhiṣajyati tasmādaindro bhavati //
ŚBM, 5, 5, 4, 17.1 atha yadaindro bhavati indro vai yajñasya devatā tayaivainametadbhiṣajyati tasmādaindro bhavati //
ŚBM, 5, 5, 4, 20.2 parisrutaṃ saṃdadhāty aśvibhyām pacyasva sarasvatyai pacyasvendrāya sutrāmṇe pacyasveti sā yadā parisrud bhavaty athainayā pracarati //
ŚBM, 5, 5, 4, 23.2 ekaṃ vā trīnvaikastveva grahītavya ekā hi purorug bhavaty ekānuvākyaikā yājyā tasmād eka eva grahītavyaḥ //
ŚBM, 5, 5, 4, 27.2 śatavitṛṇṇo vā bhavati navavitṛṇṇo vā sa yadi śatavitṛṇṇaḥ śatāyurvā ayam puruṣaḥ śatatejāḥ śatavīryas tasmācchatavitṛṇṇo yady u navavitṛṇṇo naveme puruṣe prāṇās tasmānnavavitṛṇṇaḥ //
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 5, 5, 4, 30.1 sa yatsāvitro bhavati /
ŚBM, 5, 5, 4, 30.2 savitā vai devānām prasavitā savitṛprasūta evaitadbhiṣajyati tasmātsāvitro bhavati //
ŚBM, 5, 5, 4, 31.1 atha yadvāruṇo bhavati /
ŚBM, 5, 5, 4, 31.2 varuṇo vā ārpayitā tadya evārpayitā tenaivaitadbhiṣajyati tasmādvāruṇo bhavati //
ŚBM, 5, 5, 4, 32.1 atha yadaindro bhavati /
ŚBM, 5, 5, 4, 32.2 indro vai yajñasya devatā sā yaiva yajñasya devatā tayaivaitadbhiṣajyati tasmādaindro bhavati //
ŚBM, 5, 5, 4, 33.2 iṣṭā anuyājā bhavanty avyūḍhe srucāv athaitair havirbhiḥ pracarati paścādvai somo 'tipavate paścādevainametena medhenāpidadhāty āśvinam u tarhi dvikapālam puroḍāśaṃ nirvaped atha yadā vapābhiḥ pracaraty athaitenāśvinena dvikapālena puroḍāśena pracarati //
ŚBM, 5, 5, 5, 6.2 tam anuparāmṛśya saṃlupyāchinat saiṣeṣṭir abhavat tad yad etasminnāśaye tridhāturivaiṣā vidyāśeta tasmāttraidhātavī nāma //
ŚBM, 5, 5, 5, 7.1 atha yadaindrāvaiṣṇavaṃ havirbhavati /
ŚBM, 5, 5, 5, 8.1 atha yaddvādaśakapālo bhavati /
ŚBM, 5, 5, 5, 8.2 dvādaśa vai māsāḥ saṃvatsarasya saṃvatsarasaṃmitaiṣeṣṭis tasmād dvādaśakapālo bhavati //
ŚBM, 5, 5, 5, 9.2 vrīhimayamevāgre piṇḍamadhiśrayati tadyajuṣāṃ rūpam atha yavamayaṃ tad ṛcāṃ rūpamatha vrīhimayaṃ tatsāmnāṃ rūpaṃ tad etat trayyai vidyāyai rūpaṃ kriyate saiṣā rājasūyayājina udavasānīyeṣṭirbhavati //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 11.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yat traidhātavy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā eṣā rājasūyayājina udavasānīyeṣṭir bhavati //
ŚBM, 5, 5, 5, 12.2 tasya hāpyudavasānīyā syād riricāna iva vā eṣa bhavati yaḥ sahasraṃ vā bhūyo vā dadāty etad vai sahasraṃ vācaḥ prajātaṃ yadeṣa trayo vedas tat sahasreṇa riricānam punarāpyāyayati tasmād u ha tasyāpyudavasānīyā syāt //
ŚBM, 5, 5, 5, 13.2 saṃvatsaraṃ vā bhūyo vā teṣāṃ hāpyudavasānīyā syāt sarvaṃ vai teṣām āptaṃ bhavati sarvaṃ jitaṃ ye dīrghasattramāsate saṃvatsaraṃ vā bhūyo vā sarvameṣā tasmād u ha teṣāmapyudavasānīyā syāt //
ŚBM, 5, 5, 5, 19.2 dvādaśa vā trayodaśa vā dakṣiṇā bhavanti dvādaśa vā vai trayodaśa vā saṃvatsarasya māsāḥ saṃvatsarasaṃmitaiṣeṣṭis tasmād dvādaśa vā trayodaśa vā dakṣiṇā bhavanti //
ŚBM, 5, 5, 5, 19.2 dvādaśa vā trayodaśa vā dakṣiṇā bhavanti dvādaśa vā vai trayodaśa vā saṃvatsarasya māsāḥ saṃvatsarasaṃmitaiṣeṣṭis tasmād dvādaśa vā trayodaśa vā dakṣiṇā bhavanti //
ŚBM, 6, 1, 1, 4.2 yo rasa āsīttamūrdhvaṃ samudauhaṃs tadasya śiro 'bhavad yacchriyaṃ samudauhaṃs tasmācchiras tasminn etasmin prāṇā aśrayanta tasmād vevaitacchiro 'tha yatprāṇā aśrayanta tasmād u prāṇāḥ śriyau 'tha yat sarvasminnaśrayanta tasmād u śarīram //
ŚBM, 6, 1, 1, 5.1 sa eva puruṣaḥ prajāpatirabhavat /
ŚBM, 6, 1, 1, 5.2 sa yaḥ sa puruṣaḥ prajāpatirabhavadayameva sa yo 'yamagniścīyate //
ŚBM, 6, 1, 1, 6.1 sa vai saptapuruṣo bhavati /
ŚBM, 6, 1, 1, 8.1 so 'yam puruṣaḥ prajāpatirakāmayata bhūyānt syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata sa śrāntastepāno brahmaiva prathamam asṛjata trayīmeva vidyāṃ saivāsmai pratiṣṭhābhavat tasmād āhur brahmāsya sarvasya pratiṣṭheti tasmād anūcya pratitiṣṭhati pratiṣṭhā hyeṣā yadbrahma tasyām pratiṣṭhāyām pratiṣṭhito 'tapyata //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 12.2 ābhyo 'dbhyo 'dhīmām prajanayeyamiti tāṃ saṃkliśyāpsu prāvidhyat tasyai yaḥ parāṅ raso 'tyakṣarat sa kūrmo 'bhavad atha yad ūrdhvam udaukṣyatedaṃ tad yad idam ūrdhvam adbhyo 'dhi jāyate seyaṃ sarvāpa evānuvyait tadidam ekameva rūpaṃ samadṛśyatāpa eva //
ŚBM, 6, 1, 1, 13.2 bhūya eva syāt prajāyeteti so 'śrāmyat sa tapo 'tapyata sa śrāntastepānaḥ phenamasṛjata so 'ved anyad vā etadrūpam bhūyo vai bhavati śrāmyāṇyeveti sa śrāntastepāno mṛdaṃ śuṣkāpam ūṣasikataṃ śarkarām aśmānamayo hiraṇyam oṣadhivanaspatyasṛjata tenemām pṛthivīm prācchādayat //
ŚBM, 6, 1, 1, 15.1 abhūdvā iyam pratiṣṭheti /
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate //
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate //
ŚBM, 6, 1, 2, 2.2 sa vāyurasṛjyatātha yadaśru saṃkṣaritamāsīttāni vayāṃsyabhavann atha yaḥ kapāle raso lipta āsīttā marīcayo 'bhavann atha yatkapālam āsīt tad antarikṣam abhavat //
ŚBM, 6, 1, 2, 2.2 sa vāyurasṛjyatātha yadaśru saṃkṣaritamāsīttāni vayāṃsyabhavann atha yaḥ kapāle raso lipta āsīttā marīcayo 'bhavann atha yatkapālam āsīt tad antarikṣam abhavat //
ŚBM, 6, 1, 2, 2.2 sa vāyurasṛjyatātha yadaśru saṃkṣaritamāsīttāni vayāṃsyabhavann atha yaḥ kapāle raso lipta āsīttā marīcayo 'bhavann atha yatkapālam āsīt tad antarikṣam abhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 1, 2, 6.2 so 'ṣṭau drapsāngarbhyabhavat te 'ṣṭau vasavo 'sṛjyanta tānasyāmupādadhāt //
ŚBM, 6, 1, 2, 7.2 vācam mithunaṃ samabhavat sa ekādaśa drapsāngarbhyabhavat ta ekādaśa rudrā asṛjyanta tānantarikṣa upādadhāt //
ŚBM, 6, 1, 2, 8.2 vācam mithunaṃ samabhavat sa dvādaśa drapsāngarbhyabhavat te dvādaśādityā asṛjyanta tāndivyupādadhāt //
ŚBM, 6, 1, 2, 9.2 vācam mithunaṃ samabhavat sa garbhyabhavat sa viśvāndevānasṛjata tān dikṣūpādadhāt //
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 16.2 cetavyo hyasyāsīt tasmāccityaś citya u evāyaṃ yajamānasya bhavati cetavyo hyasya bhavati tasmād v eva cityaḥ //
ŚBM, 6, 1, 2, 16.2 cetavyo hyasyāsīt tasmāccityaś citya u evāyaṃ yajamānasya bhavati cetavyo hyasya bhavati tasmād v eva cityaḥ //
ŚBM, 6, 1, 2, 22.2 te yāṃ yām āhutim ajuhavuḥ sā sainam pakveṣṭakā bhūtvāpyapadyata tad yad iṣṭāt samabhavaṃs tasmād iṣṭakās tasmād agnineṣṭakāḥ pacanty āhutīr evainās tatkurvanti //
ŚBM, 6, 1, 2, 23.2 yāvadyāvadvai juhutha tāvat tāvan me kam bhavatīti tadyadasmā iṣṭe kamabhavat tasmād v eveṣṭakāḥ //
ŚBM, 6, 1, 2, 23.2 yāvadyāvadvai juhutha tāvat tāvan me kam bhavatīti tadyadasmā iṣṭe kamabhavat tasmād v eveṣṭakāḥ //
ŚBM, 6, 1, 2, 25.2 kṣatraṃ vai yajuṣmatya iṣṭakā viśo lokampṛṇā attā vai kṣatriyo 'nnaṃ viḍ yatra vā attur annaṃ bhūyo bhavati tadrāṣṭraṃ samṛddham bhavati tadedhate tasmāllokampṛṇā eva bhūyasīrupadadhyād ity etad aha tayorvaco 'nyā tvevāta sthitiḥ //
ŚBM, 6, 1, 2, 25.2 kṣatraṃ vai yajuṣmatya iṣṭakā viśo lokampṛṇā attā vai kṣatriyo 'nnaṃ viḍ yatra vā attur annaṃ bhūyo bhavati tadrāṣṭraṃ samṛddham bhavati tadedhate tasmāllokampṛṇā eva bhūyasīrupadadhyād ity etad aha tayorvaco 'nyā tvevāta sthitiḥ //
ŚBM, 6, 1, 2, 27.1 ubhayaṃ haitadbhavati /
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 31.2 katarata iṣṭakāyāḥ śira iti yata upaspṛśya yajur vadatīty u haika āhuḥ sa svayam ātṛṇṇāyā evārdhādupaspṛśya yajurvadet tatho hāsyaitāḥ sarvāḥ svayamātṛṇṇām abhyāvṛttā bhavantīti na tathā kuryād aṅgāni vā asyaitāni parūṃṣi yadiṣṭakā yathā vā aṅge 'ṅge parvan parvañchiraḥ kuryāt tādṛk tad yo vāva cite 'gnir nidhīyate //
ŚBM, 6, 1, 2, 34.2 avī itīyaṃ cāsau ceme hīmāḥ sarvāḥ prajā avato yanmṛdiyaṃ tadyadāpo 'sau tan mṛc cāpaś ceṣṭakā bhavanti tasmād dvāviti brūyāt //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 3, 2.2 kva vayam bhavāmeti tapyadhvam ityabravīt tā atapyanta tāḥ phenam asṛjanta tasmādapāṃ taptānām pheno jāyate //
ŚBM, 6, 1, 3, 3.2 kvāham bhavānīti tapyasvety abravīt so 'tapyata sa mṛdamasṛjataitadvai phenastapyate yadapsvāveṣṭamānaḥ plavate sa yadopahanyate mṛdeva bhavati //
ŚBM, 6, 1, 3, 3.2 kvāham bhavānīti tapyasvety abravīt so 'tapyata sa mṛdamasṛjataitadvai phenastapyate yadapsvāveṣṭamānaḥ plavate sa yadopahanyate mṛdeva bhavati //
ŚBM, 6, 1, 3, 4.2 kvāham bhavānīti tapyasvety abravīt sātapyata sā sikatā asṛjataitad vai mṛt tapyate yad enāṃ vikṛṣanti tasmād yadyapi sumārtsnaṃ vikṛṣanti saikatamivaiva bhavaty etāvannu tad yat kvāham bhavāni kvāhaṃ bhavānīti //
ŚBM, 6, 1, 3, 4.2 kvāham bhavānīti tapyasvety abravīt sātapyata sā sikatā asṛjataitad vai mṛt tapyate yad enāṃ vikṛṣanti tasmād yadyapi sumārtsnaṃ vikṛṣanti saikatamivaiva bhavaty etāvannu tad yat kvāham bhavāni kvāhaṃ bhavānīti //
ŚBM, 6, 1, 3, 4.2 kvāham bhavānīti tapyasvety abravīt sātapyata sā sikatā asṛjataitad vai mṛt tapyate yad enāṃ vikṛṣanti tasmād yadyapi sumārtsnaṃ vikṛṣanti saikatamivaiva bhavaty etāvannu tad yat kvāham bhavāni kvāhaṃ bhavānīti //
ŚBM, 6, 1, 3, 4.2 kvāham bhavānīti tapyasvety abravīt sātapyata sā sikatā asṛjataitad vai mṛt tapyate yad enāṃ vikṛṣanti tasmād yadyapi sumārtsnaṃ vikṛṣanti saikatamivaiva bhavaty etāvannu tad yat kvāham bhavāni kvāhaṃ bhavānīti //
ŚBM, 6, 1, 3, 5.2 tasmātsikatāḥ śarkaraivāntato bhavati śarkarāyā aśmānaṃ tasmāccharkarāśmaivāntato bhavaty aśmano 'yas tasmādaśmano 'yo dhamanty ayaso hiraṇyaṃ tasmādayo bahudhmātaṃ hiraṇyasaṃkāśam ivaiva bhavati //
ŚBM, 6, 1, 3, 5.2 tasmātsikatāḥ śarkaraivāntato bhavati śarkarāyā aśmānaṃ tasmāccharkarāśmaivāntato bhavaty aśmano 'yas tasmādaśmano 'yo dhamanty ayaso hiraṇyaṃ tasmādayo bahudhmātaṃ hiraṇyasaṃkāśam ivaiva bhavati //
ŚBM, 6, 1, 3, 5.2 tasmātsikatāḥ śarkaraivāntato bhavati śarkarāyā aśmānaṃ tasmāccharkarāśmaivāntato bhavaty aśmano 'yas tasmādaśmano 'yo dhamanty ayaso hiraṇyaṃ tasmādayo bahudhmātaṃ hiraṇyasaṃkāśam ivaiva bhavati //
ŚBM, 6, 1, 3, 6.1 tadyadasṛjyatākṣarat tad yad akṣarat tasmād akṣaraṃ yad aṣṭau kṛtvo 'kṣaratsaivāṣṭākṣarā gāyatryabhavat //
ŚBM, 6, 1, 3, 7.1 abhūdvā iyam pratiṣṭheti /
ŚBM, 6, 1, 3, 7.2 tad bhūmir abhavat tām aprathayat sā pṛthivyabhavat tasyāmasyām pratiṣṭhāyām bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsarāyādīkṣanta bhūtānām patirgṛhapatirāsīd uṣāḥ patnī //
ŚBM, 6, 1, 3, 7.2 tad bhūmir abhavat tām aprathayat sā pṛthivyabhavat tasyāmasyām pratiṣṭhāyām bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsarāyādīkṣanta bhūtānām patirgṛhapatirāsīd uṣāḥ patnī //
ŚBM, 6, 1, 3, 10.2 tad yad asya tannāmākarod agnis tad rūpam abhavad agnirvai rudro yadarodīttasmādrudraḥ so 'bravīj jyāyān vā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 11.2 tadyadasya tannāmākarod āpas tad rūpam abhavann āpo vai sarvo 'dbhyo hīdaṃ sarvaṃ jāyate so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 12.2 tadyadasya tannāmākarod oṣadhayas tad rūpam abhavann oṣadhayo vai paśupatis tasmād yadā paśava oṣadhīrlabhante 'tha patīyanti so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 13.2 tadyadasya tannāmākarod vāyus tadrūpambhavad vāyurvā ugras tasmādyadā balavad vāty ugro vātītyāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 14.2 tadyadasya tannāmākarod vidyut tad rūpamabhavad vidyudvā aśanis tasmādyaṃ vidyuddhanty aśanir avadhīd ityāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 15.2 tadyadasya tannāmākarot parjanyastadrūpamabhavat parjanyo vai bhavaḥ parjanyāddhīdaṃ sarvam bhavati so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 15.2 tadyadasya tannāmākarot parjanyastadrūpamabhavat parjanyo vai bhavaḥ parjanyāddhīdaṃ sarvam bhavati so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 16.2 tadyadasya tannāmākaroc candramās tad rūpamabhavat prajāpatirvai candramāḥ prajāpatir vai mahāndevaḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 17.2 tadyadasya tannāmākarod ādityas tad rūpam abhavad ādityo vā īśāna ādityo hyasya sarvasyeṣṭe so 'bravīd etāvānvā asmi mā metaḥ paro nāma dhā iti //
ŚBM, 6, 2, 1, 3.2 sa ete pañca paśavo 'bhavat tam u vai prajāpatiranvevaicchat //
ŚBM, 6, 2, 1, 8.2 yamimamātmānam apsu prāpiplavaṃ tam anvicchānīti tam anvaicchat tad yad eṣām apsu praviddhānām pratyatiṣṭhat tā apaḥ samabharad atha yadasyāṃ tām mṛdaṃ tadubhayaṃ saṃbhṛtya mṛdaṃ cāpaś ceṣṭakām akarot tasmād etad ubhayam iṣṭakā bhavati mṛccāpaśca //
ŚBM, 6, 2, 1, 9.2 yadi vā idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 6, 2, 1, 9.2 yadi vā idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 6, 2, 1, 10.2 tasmād iṣṭakās tasmād iṣṭvaiva paśuneṣṭakāḥ kuryād aniṣṭakā ha tā bhavanti yāḥ purā paśoḥ kurvanty atho ha tadanyadeva //
ŚBM, 6, 2, 1, 12.2 tasmādagnau paśavo ramante paśubhireva tat paśavo ramante tasmād yasya paśavo bhavanti tasminnagnir ādhīyate 'gnir hyeṣa yat paśavas tato vai prajāpatir agnirabhavat //
ŚBM, 6, 2, 1, 12.2 tasmādagnau paśavo ramante paśubhireva tat paśavo ramante tasmād yasya paśavo bhavanti tasminnagnir ādhīyate 'gnir hyeṣa yat paśavas tato vai prajāpatir agnirabhavat //
ŚBM, 6, 2, 1, 15.1 puruṣo 'śvo gauravirajo bhavanti /
ŚBM, 6, 2, 1, 16.1 pañca bhavanti /
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 24.2 prāṇo gāyatry ātmā triṣṭup prāṇamevāsya gāyatrībhiḥ saminddha ātmānaṃ triṣṭubbhir madhye triṣṭubho bhavantyabhito gāyatryo madhye hyayam ātmābhitaḥ prāṇā bhūyasīḥ purastād gāyatrīr anvāha kanīyasīr upariṣṭād bhūyāṃso hīme purastāt prāṇāḥ kanīyāṃsa upariṣṭāt //
ŚBM, 6, 2, 1, 31.1 tā etā ūrdhvā asya samidho bhavantīti /
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 2, 2, 1.2 prajāpatiragniṃ citvāgnir abhavat tad yad etam ālabhate tad evāgnerantam paryetīti //
ŚBM, 6, 2, 2, 2.1 śyāmo bhavati /
ŚBM, 6, 2, 2, 2.2 dvayāni vai śyāmasya lomāni śuklāni ca kṛṣṇāni ca dvandvam mithunam prajananaṃ tadasya prājāpatyaṃ rūpaṃ tūparo bhavati tūparo hi prajāpatiḥ //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 11.1 yad v eva vāyavyaḥ paśur bhavati /
ŚBM, 6, 2, 2, 11.2 prājāpatyaḥ paśupuroḍāśo 'rdhaṃ ha prajāpater vāyur ardham prajāpatis tad yad ubhau vāyavyau syātām ubhau vā prājāpatyāvardhaṃ haivāsya kṛtaṃ syānnārdham atha yad vāyavyaḥ paśurbhavati prājāpatyaḥ paśupuroḍāśas tena haivaitaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti //
ŚBM, 6, 2, 2, 12.1 yad v eva vāyavyaḥ paśurbhavati /
ŚBM, 6, 2, 2, 12.2 prājāpatyaḥ paśupuroḍāśaḥ prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smāt prāṇo madhyata udakrāmat tamasminnetena paśunādadhur athāsyaitena puroḍāśenātmānaṃ samaskurvant sa yat prājāpatyo bhavati prajāpatir hyātmā dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyau yājyānuvākye ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 20.1 tadvā upāṃśu bhavati /
ŚBM, 6, 2, 2, 27.2 reto vā etad bhūtam ātmānaṃ siñcaty ukhāyāṃ yonau yaddīkṣate tasmā etam purastāllokaṃ karoti yaddīkṣito bhavati taṃ kṛtaṃ lokamabhi jāyate tasmādāhuḥ kṛtaṃ lokam puruṣo 'bhi jāyata iti //
ŚBM, 6, 2, 2, 27.2 reto vā etad bhūtam ātmānaṃ siñcaty ukhāyāṃ yonau yaddīkṣate tasmā etam purastāllokaṃ karoti yaddīkṣito bhavati taṃ kṛtaṃ lokamabhi jāyate tasmādāhuḥ kṛtaṃ lokam puruṣo 'bhi jāyata iti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 32.2 sāṣṭācatvāriṃśadakṣarā jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniś cīyate yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 2, 2, 33.2 aṣṭācatvāriṃśadakṣarā vai jagatī jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi prajāpatiḥ prajāpatir agnir yāvānagniryāvatyasya mātrā tāvattadbhavati //
ŚBM, 6, 2, 2, 34.2 sā daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 3, 1, 7.2 savitaiṣo 'gnis tam etayāhutyā purastād reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛg jāyate tad yad etayā savitāraṃ reto bhūtaṃ siñcati tasmātsāvitrāṇi tasmādvā etāmāhutiṃ juhoti //
ŚBM, 6, 3, 1, 7.2 savitaiṣo 'gnis tam etayāhutyā purastād reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛg jāyate tad yad etayā savitāraṃ reto bhūtaṃ siñcati tasmātsāvitrāṇi tasmādvā etāmāhutiṃ juhoti //
ŚBM, 6, 3, 1, 11.2 ime te lokā atha yaccaturthaṃ yajus trayī sā vidyā jagatī sā bhavati jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi trayī vidyātha yāni catvāryuttamāni diśas tānīme ca vai lokā diśaśca prajāpatir athaiṣā trayī vidyā //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 21.2 aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo nava diśo diśo 'gnir nava prāṇāḥ prāṇā agnir yāvān agniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni daśa bhavanty āhutir daśamī daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 21.2 aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo nava diśo diśo 'gnir nava prāṇāḥ prāṇā agnir yāvān agniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni daśa bhavanty āhutir daśamī daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 21.2 aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo nava diśo diśo 'gnir nava prāṇāḥ prāṇā agnir yāvān agniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni daśa bhavanty āhutir daśamī daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 21.2 aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo nava diśo diśo 'gnir nava prāṇāḥ prāṇā agnir yāvān agniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni daśa bhavanty āhutir daśamī daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 21.2 aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo nava diśo diśo 'gnir nava prāṇāḥ prāṇā agnir yāvān agniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni daśa bhavanty āhutir daśamī daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 23.2 yadyaha sarvair anveṣiṣyāmo yātayāmā anupajīvanīyā bhaviṣyanti yady u asarvair asarvam anuvetsyāma iti ta etamekam paśuṃ dvābhyām paśubhyām pratyapaśyan rāsabhaṃ goś cāveś ca tadyadetamekam paśuṃ dvābhyām paśubhyām pratyapaśyaṃs tasmād eṣa ekaḥ sandviretāḥ //
ŚBM, 6, 3, 1, 24.2 eṣa ha vā anaddhāpuruṣo yo na devānavati na pitṝn na manuṣyāṃs tat sarvairaha paśubhir anvaicchan no yātayāmā anupajīvanīyā abhavan //
ŚBM, 6, 3, 1, 25.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainametadanvicchati pañca saṃpadā bhavanti pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agniryāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 25.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainametadanvicchati pañca saṃpadā bhavanti pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agniryāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 26.1 te mauñjībhir abhidhānībhir abhihitā bhavanti /
ŚBM, 6, 3, 1, 27.1 trivṛto bhavanti /
ŚBM, 6, 3, 1, 27.2 trivṛddhyagnir aśvābhidhānīkṛtā bhavanti sarvato vā aśvābhidhānī mukham pariśete sarvato yonirgarbham pariśete yonirūpametatkriyate //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 30.1 dakṣiṇata āhavanīyo bhavati /
ŚBM, 6, 3, 1, 31.2 agnirdevebhya udakrāmat sa veṇum prāviśat tasmātsa suṣiraḥ sa etāni varmāṇyabhito 'kuruta parvāṇyananuprajñānāya yatra yatra nidadāha tāni kalmāṣāṇyabhavan //
ŚBM, 6, 3, 1, 33.2 prādeśamātraṃ hīdamabhi vāg vadaty aratnimātrī tveva bhavati bāhurvā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tadbhavati //
ŚBM, 6, 3, 1, 33.2 prādeśamātraṃ hīdamabhi vāg vadaty aratnimātrī tveva bhavati bāhurvā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tadbhavati //
ŚBM, 6, 3, 1, 34.2 anyatarato hīdaṃ vācaḥ kṣṇutam ubhayataḥkṣṇuttveva bhavaty ubhayato hīdaṃ vācaḥ kṣṇutaṃ yad enayā daivaṃ ca vadati mānuṣaṃ cātho yatsatyaṃ cānṛtaṃ ca tasmād ubhayataḥkṣṇut //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 2, 1.1 hasta eṣābhrir bhavaty atha paśūn abhimantrayate /
ŚBM, 6, 3, 2, 10.2 trivṛdagniryāvānagniryāvatyasya mātrā tāvataivainam etadanvicchati tribhiḥ purastād abhimantrayate tatṣaṭ ṣaḍṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 3, 1.1 pradīptā ete 'gnayo bhavanti /
ŚBM, 6, 3, 3, 5.1 atha valmīkavapā suṣirā vyadhve nihitā bhavati /
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 22.2 agnireṣa yadaśvas tatho hāsyaite agnimatyevāhutī hute bhavataḥ //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 4, 1, 7.2 yonirvai puṣkaraparṇaṃ yonau tadretaḥ siñcati yadvai yonau retaḥ sicyate tat prajaniṣṇu bhavati tan mantreṇopastṛṇāti vāgvai mantro vākpuṣkaraparṇam //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 2, 6.1 athaite triṣṭubhā uttare bhavataḥ /
ŚBM, 6, 4, 2, 8.1 athaiṣā bṛhatyuttamā bhavati /
ŚBM, 6, 4, 2, 10.2 ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati yad v eva saṃvatsaramabhisaṃpadyate tad bṛhatīmabhisaṃpadyate bṛhatī hi saṃvatsaro dvādaśa paurṇamāsyo dvādaśāṣṭakā dvādaśāmāvāsyās tat ṣaṭtriṃśat ṣaṭtriṃśadakṣarā bṛhatī taṃ dakṣiṇata udañcamāharati dakṣiṇato vā udagyonau retaḥ sicyata eṣo 'syaitarhi yonir avicchedam āharati retaso 'vicchedāya //
ŚBM, 6, 4, 4, 1.1 hasta eṣa bhavatyatha paśūn abhimantrayate /
ŚBM, 6, 4, 4, 3.2 sthiro bhava vīḍvaṅga āśurbhava vājyarvanniti sthiraśca bhava vīḍvaṅgaścāśuśca bhava vājī cārvann ityetat pṛthurbhava suṣadastvamagneḥ purīṣavāhaṇa iti pṛthurbhava suśīmastvamagneḥ paśavyavāhana ityetat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 3.2 sthiro bhava vīḍvaṅga āśurbhava vājyarvanniti sthiraśca bhava vīḍvaṅgaścāśuśca bhava vājī cārvann ityetat pṛthurbhava suṣadastvamagneḥ purīṣavāhaṇa iti pṛthurbhava suśīmastvamagneḥ paśavyavāhana ityetat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 3.2 sthiro bhava vīḍvaṅga āśurbhava vājyarvanniti sthiraśca bhava vīḍvaṅgaścāśuśca bhava vājī cārvann ityetat pṛthurbhava suṣadastvamagneḥ purīṣavāhaṇa iti pṛthurbhava suśīmastvamagneḥ paśavyavāhana ityetat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 3.2 sthiro bhava vīḍvaṅga āśurbhava vājyarvanniti sthiraśca bhava vīḍvaṅgaścāśuśca bhava vājī cārvann ityetat pṛthurbhava suṣadastvamagneḥ purīṣavāhaṇa iti pṛthurbhava suśīmastvamagneḥ paśavyavāhana ityetat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 3.2 sthiro bhava vīḍvaṅga āśurbhava vājyarvanniti sthiraśca bhava vīḍvaṅgaścāśuśca bhava vājī cārvann ityetat pṛthurbhava suṣadastvamagneḥ purīṣavāhaṇa iti pṛthurbhava suśīmastvamagneḥ paśavyavāhana ityetat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 3.2 sthiro bhava vīḍvaṅga āśurbhava vājyarvanniti sthiraśca bhava vīḍvaṅgaścāśuśca bhava vājī cārvann ityetat pṛthurbhava suṣadastvamagneḥ purīṣavāhaṇa iti pṛthurbhava suśīmastvamagneḥ paśavyavāhana ityetat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 4.2 śikhā bhava prajābhyo mānuṣībhyastvamaṅgira ity aṅgirā vā agnirāgneyo 'jaḥ śamayatyevainametad ahiṃsāyai mā dyāvāpṛthivī abhiśocīrmāntarikṣam mā vanaspatīn ityetat sarvam mā hiṃsīrityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 18.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametad upāvaharati taṃ dakṣiṇata udañcamupāvaharati tasyokto bandhur uddhatamavokṣitam bhavati yatrainamupāvaharatyuddhate vā avokṣite 'gnim ādadhati sikatā upakīrṇā bhavanti tāsāmupari bandhuḥ //
ŚBM, 6, 4, 4, 18.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametad upāvaharati taṃ dakṣiṇata udañcamupāvaharati tasyokto bandhur uddhatamavokṣitam bhavati yatrainamupāvaharatyuddhate vā avokṣite 'gnim ādadhati sikatā upakīrṇā bhavanti tāsāmupari bandhuḥ //
ŚBM, 6, 4, 4, 19.1 pariśritam bhavati /
ŚBM, 6, 5, 1, 1.1 parṇakaṣāyaniṣpakvā etā āpo bhavanti /
ŚBM, 6, 5, 1, 6.1 athaitattrayam piṣṭam bhavati /
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 2, 1.2 yāvantaṃ nidhaye 'laṃ manyate makhasya śiro 'sīti yajño vai makhas tasyaitacchira āhavanīyo vai yajñasya śira āhavanīyam u vā etaṃ ceṣyanbhavati tasmādāha makhasya śiro 'sīti //
ŚBM, 6, 5, 2, 10.2 ekaprādeśāṃ kuryādatha yadi pañca paśavaḥ syuḥ pañcaprādeśāṃ kuryādiṣumātrīṃ vā vīryaṃ vā iṣur vīryasaṃmitaiva tadbhavati pañcaprādeśā ha sma tveva pureṣurbhavati //
ŚBM, 6, 5, 2, 10.2 ekaprādeśāṃ kuryādatha yadi pañca paśavaḥ syuḥ pañcaprādeśāṃ kuryādiṣumātrīṃ vā vīryaṃ vā iṣur vīryasaṃmitaiva tadbhavati pañcaprādeśā ha sma tveva pureṣurbhavati //
ŚBM, 6, 5, 2, 15.1 tā etā aitasyai bhavanti /
ŚBM, 6, 5, 2, 17.2 ime vai lokā ukheme lokā gaustasyā etadūdho yaiṣā tiraścī rāsnā sā vitṛtīye bhavati vitṛtīye hi gorūdhaḥ //
ŚBM, 6, 5, 2, 18.2 ūdhasastatstanānunnayati sā catustanā bhavati catustanā hi gauḥ //
ŚBM, 6, 5, 3, 2.1 pādamātrī bhavati /
ŚBM, 6, 5, 3, 2.2 pratiṣṭhā vai pāda iyam u vai pratiṣṭhā tryālikhitā bhavati trivṛddhīyam //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 6, 5, 3, 6.2 ayajuṣkṛtāyā itarā niruktā etā bhavantyaniruktā itarāḥ parimitā etā bhavantyaparimitā itarāḥ //
ŚBM, 6, 5, 3, 6.2 ayajuṣkṛtāyā itarā niruktā etā bhavantyaniruktā itarāḥ parimitā etā bhavantyaparimitā itarāḥ //
ŚBM, 6, 5, 3, 11.1 saptāśvaśakāni bhavanti /
ŚBM, 6, 5, 4, 3.2 pṛthivyāḥ sadhasthe aṅgirasvatkhanatvavaṭetyavaṭo haiṣa devatrātra sā vaiṇavyabhrirutsīdati catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanatyatha pacanamavadhāyāṣāḍhāmavadadhāti tūṣṇīmeva tāṃ hi pūrvāṃ karoti //
ŚBM, 6, 5, 4, 9.2 avadadhātyekenābhīnddha ekena śrapayatyekena dvābhyām pacati tasmāddviḥ saṃvatsarasyānnam pacyate tāni ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati //
ŚBM, 6, 5, 4, 13.2 utthāya bṛhatī bhavetyutthāya hīme lokā bṛhanta ud u tiṣṭha dhruvā tvamity ud u tiṣṭha sthirā tvam pratiṣṭhitetyetat //
ŚBM, 6, 6, 1, 1.1 bhūyāṃsi havīṃṣi bhavanti /
ŚBM, 6, 6, 1, 6.2 vaiśvānaraṃ vā etamagniṃ janayiṣyanbhavati tametatpurastāddīkṣaṇīyāyāṃ reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetamatra vaiśvānaraṃ reto bhūtaṃ siñcati tasmādeṣo 'mutra vaiśvānaro jāyate //
ŚBM, 6, 6, 1, 6.2 vaiśvānaraṃ vā etamagniṃ janayiṣyanbhavati tametatpurastāddīkṣaṇīyāyāṃ reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetamatra vaiśvānaraṃ reto bhūtaṃ siñcati tasmādeṣo 'mutra vaiśvānaro jāyate //
ŚBM, 6, 6, 1, 6.2 vaiśvānaraṃ vā etamagniṃ janayiṣyanbhavati tametatpurastāddīkṣaṇīyāyāṃ reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetamatra vaiśvānaraṃ reto bhūtaṃ siñcati tasmādeṣo 'mutra vaiśvānaro jāyate //
ŚBM, 6, 6, 1, 8.1 eka eṣa bhavati /
ŚBM, 6, 6, 1, 10.1 eka eṣa bhavati /
ŚBM, 6, 6, 1, 11.1 ghṛta eṣa bhavati /
ŚBM, 6, 6, 1, 11.2 ghṛtabhājanā hyādityāḥ svenaivainānetadbhāgena svena rasena prīṇāty upāṃśv etāni havīṃṣi bhavanti reto vā atra yajña upāṃśu vai retaḥ sicyate //
ŚBM, 6, 6, 1, 13.1 tāni vai bhūyāṃsi bhavanti /
ŚBM, 6, 6, 1, 13.2 agnicityāyāṃ yad u cānagnicityāyāṃ tasyokto bandhur ubhayāni bhavanti tasyokto 'dhvarasya pūrvāṇy athāgnes tasyo evoktaḥ //
ŚBM, 6, 6, 1, 14.2 pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 1, 14.2 pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 1, 14.2 pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 1, 23.1 muñjakulāyenāvastīrṇā bhavati /
ŚBM, 6, 6, 1, 24.1 śaṇakulāyamantaram bhavati /
ŚBM, 6, 6, 2, 5.2 yathaiva yajustathā bandhur amba dhṛṣṇu vīrayasva sviti yoṣā vā ukhāmbeti vai yoṣāyā āmantraṇaṃ sv iva vīrayasvāgniścedaṃ kariṣyatha ity agniśca hyetatkariṣyantau bhavataḥ //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 12.1 prādeśamātrī bhavati /
ŚBM, 6, 6, 2, 13.1 ghṛte nyuttā bhavati /
ŚBM, 6, 6, 2, 13.2 agnir yasyai yoner asṛjyata tasyai ghṛtam ulbam āsīt tasmāt tat pratyuddīpyata ātmā hyasyaiṣa tasmāt tasya na bhasma bhavaty ātmaiva tad ātmānam apyeti na vā ulbaṃ garbhaṃ hinasty ahiṃsāyā ulbād vai jāyamāno jāyata ulbājjāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 16.1 bāhyokhā bhavati /
ŚBM, 6, 6, 2, 16.2 antare muñjā bāhyo hyātmāntarā yonir bāhye muñjā bhavanty antare śaṇā bāhyā hi yonir antaraṃ jarāyu bāhye śaṇā bhavanty antaraṃ ghṛtam bāhyaṃ hi jarāyv antaram ulbam bāhyaṃ ghṛtam bhavaty antarā samid bāhyaṃ hyulbam antaro garbha etebhyo vai jāyamāno jāyate tebhya evainam etajjanayati //
ŚBM, 6, 6, 2, 16.2 antare muñjā bāhyo hyātmāntarā yonir bāhye muñjā bhavanty antare śaṇā bāhyā hi yonir antaraṃ jarāyu bāhye śaṇā bhavanty antaraṃ ghṛtam bāhyaṃ hi jarāyv antaram ulbam bāhyaṃ ghṛtam bhavaty antarā samid bāhyaṃ hyulbam antaro garbha etebhyo vai jāyamāno jāyate tebhya evainam etajjanayati //
ŚBM, 6, 6, 2, 16.2 antare muñjā bāhyo hyātmāntarā yonir bāhye muñjā bhavanty antare śaṇā bāhyā hi yonir antaraṃ jarāyu bāhye śaṇā bhavanty antaraṃ ghṛtam bāhyaṃ hi jarāyv antaram ulbam bāhyaṃ ghṛtam bhavaty antarā samid bāhyaṃ hyulbam antaro garbha etebhyo vai jāyamāno jāyate tebhya evainam etajjanayati //
ŚBM, 6, 6, 3, 7.1 athaitā uttarāḥ pālāśyo bhavanti /
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 6, 3, 17.1 prādeśamātryo bhavanti /
ŚBM, 6, 6, 4, 10.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcam uddhṛtyopasamādhāyokhām pravṛñjyād etayaivāvṛtānupaharan yajus tūṣṇīm eva tāṃ yadāgnir ārohati //
ŚBM, 6, 6, 4, 13.2 araṇī vāva sa gacchaty araṇibhyāṃ hi sa āhṛto bhavaty araṇibhyām evainam mathitvopasamādhāya prāyaścittī karoti //
ŚBM, 6, 6, 4, 14.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyādevainam prāñcaṃ sāṃkāśinena hṛtvopasamādhāya prāyaścittī karoti yas tasmin kāle 'dhvaraḥ syāt tām adhvaraprāyaścittiṃ kuryāt samānyagniprāyaścittiḥ //
ŚBM, 6, 6, 4, 15.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcamuttareṇa sado hṛtvopasamādhāya prāyaścittī karoty atha yadi gārhapatyo 'nugacchet tasyokto bandhuḥ //
ŚBM, 6, 7, 1, 2.2 asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotir eṣo 'mṛtaṃ hiraṇyam amṛtam eṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭān nirbādham bibharti raśmayo vā etasya nirbādhā bāhyata u vā etasya raśmayaḥ //
ŚBM, 6, 7, 1, 2.2 asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotir eṣo 'mṛtaṃ hiraṇyam amṛtam eṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭān nirbādham bibharti raśmayo vā etasya nirbādhā bāhyata u vā etasya raśmayaḥ //
ŚBM, 6, 7, 1, 6.1 kṛṣṇājine niṣyūto bhavati /
ŚBM, 6, 7, 1, 7.1 abhi śuklāni ca kṛṣṇāni ca lomāni niṣyūto bhavati /
ŚBM, 6, 7, 1, 13.1 audumbarī bhavati /
ŚBM, 6, 7, 1, 14.1 prādeśamātry ūrdhvā bhavati /
ŚBM, 6, 7, 1, 14.2 prādeśamātro vai garbho viṣṇur yonir eṣā garbhasaṃmitāṃ tad yoniṃ karoty aratnimātrī tiraścī bāhur vā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tad bhavati vīryaṃ vā etaṃ yantum arhati vīryeṇaitaṃ devā abibharur vīryeṇaivainam etad bibharti //
ŚBM, 6, 7, 1, 15.1 catuḥsraktayaḥ pādā bhavanti /
ŚBM, 6, 7, 1, 15.2 catuḥsraktīnyanūcyāni catasro vai diśo diśo vā etaṃ yantum arhanti digbhir etaṃ devā abibharur digbhir evainam etad bibharti mauñjībhī rajjubhir vyutā bhavati trivṛdbhis tasyokto bandhur mṛdā digdhā tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 16.2 ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 18.2 saṃvatsara eṣo 'gnirṛtavaḥ śikyam ṛtubhir hi saṃvatsaraḥ śaknoti sthātuṃ yacchaknoti tasmācchikyam ṛtubhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhyṛtavaḥ //
ŚBM, 6, 7, 1, 19.2 ahorātrayor hyayaṃ saṃvatsaraḥ pratiṣṭhitaś candramā āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhir āsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitad rūpam bibharti tasya ha vā eṣa saṃvatsarabhṛto bhavati ya evaṃ veda saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedety adhidevatam //
ŚBM, 6, 7, 1, 19.2 ahorātrayor hyayaṃ saṃvatsaraḥ pratiṣṭhitaś candramā āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhir āsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitad rūpam bibharti tasya ha vā eṣa saṃvatsarabhṛto bhavati ya evaṃ veda saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedety adhidevatam //
ŚBM, 6, 7, 1, 20.2 ātmaivāgniḥ prāṇāḥ śikyam prāṇair hyayam ātmā śaknoti sthātuṃ yacchaknoti tasmācchikyaṃ prāṇair evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi prāṇāḥ //
ŚBM, 6, 7, 1, 24.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad bibharti so eva kumbhī sā sthālī tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 27.2 āsandī cokhā ca śikyaṃ ca rukmapāśaś cāgniś ca rukmaśca tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavatīṇḍve tad aṣṭāv aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 1, 27.2 āsandī cokhā ca śikyaṃ ca rukmapāśaś cāgniś ca rukmaśca tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavatīṇḍve tad aṣṭāv aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 1, 28.2 catvāraḥ pādāś catvāry anūcyāni śikyaṃ ca rukmapāśaśca yad u kiṃ ca rajjavyaṃ śikyaṃ tad anūkhāgnī rukmas tat trayodaśa trayodaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 2, 2.4 agnir amṛto abhavad vayobhir iti sarvair vā eṣa vayobhir amṛto 'bhavad yad enaṃ dyaur ajanayad iti /
ŚBM, 6, 7, 2, 2.4 agnir amṛto abhavad vayobhir iti sarvair vā eṣa vayobhir amṛto 'bhavad yad enaṃ dyaur ajanayad iti /
ŚBM, 6, 7, 2, 10.2 etad vai devā viṣṇur bhūtvemāṃllokān akramanta /
ŚBM, 6, 7, 2, 10.3 yad viṣṇur bhūtvākramanta tasmād viṣṇukramāḥ /
ŚBM, 6, 7, 2, 10.4 tathaivaitad yajamāno viṣṇur bhūtvemāṃllokān kramate //
ŚBM, 6, 7, 2, 13.1 viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate /
ŚBM, 6, 7, 2, 14.1 viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate /
ŚBM, 6, 7, 2, 15.1 viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate /
ŚBM, 6, 7, 2, 16.1 viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate /
ŚBM, 6, 7, 3, 1.3 ta etenātmanā parjanyo rūpam abhavan /
ŚBM, 6, 7, 3, 1.4 tathaivaitad yajamāna etenātmanā parjanyo rūpam bhavati //
ŚBM, 6, 7, 3, 5.4 atha ya ubhayathā jayati tasya tatra kāmacaraṇam bhavati /
ŚBM, 6, 7, 3, 9.4 tad yat tāvad evābhaviṣyad atra haivaiṣa vyaraṃsyata /
ŚBM, 6, 7, 3, 15.1 sīda tvam mātuḥ asyā upasthe 'ntar agne rucā tvaṃ śivo bhūtvā mahyam agne atho sīda śivas tvam iti śivaḥ śiva iti śamayaty evainam /
ŚBM, 6, 7, 4, 2.6 tatho ha sa vīryavān bhavati //
ŚBM, 6, 7, 4, 6.1 yad v eva viṣṇukramavātsapre bhavataḥ viṣṇukramair vai prajāpatir imaṃ lokam asṛjata vātsapreṇāgnim /
ŚBM, 6, 7, 4, 6.5 viṣṇukramair vai prajāpatir bhūtam asṛjata vātsapreṇa bhaviṣyat /
ŚBM, 6, 7, 4, 6.5 viṣṇukramair vai prajāpatir bhūtam asṛjata vātsapreṇa bhaviṣyat /
ŚBM, 6, 7, 4, 6.11 tad yad viṣṇukramavātsapre bhavata etad eva tena sarvaṃ sṛjate //
ŚBM, 6, 7, 4, 7.1 yad v eva viṣṇukramavātsapre bhavataḥ viṣṇukramair vai prajāpatiḥ svargaṃ lokam abhiprāyāt /
ŚBM, 6, 7, 4, 9.1 tad vā ahorātre eva viṣṇukramā bhavanti /
ŚBM, 6, 7, 4, 9.4 ahorātre kṣemyo bhavati /
ŚBM, 6, 7, 4, 9.5 tasmād u hedam uta mānuṣo grāmo 'horātre yātvāhorātre kṣemyo bhavati //
ŚBM, 6, 7, 4, 12.1 tad āhuḥ yad ahar viṣṇukramā rātrir vātsapram athobhe evāhan bhavato na rātryām /
ŚBM, 6, 7, 4, 12.2 katham asyāpi rātryāṃ kṛte bhavata iti /
ŚBM, 6, 7, 4, 12.7 evam u hāsyobhe evāhan kṛte bhavata ubhe rātryām //
ŚBM, 6, 8, 1, 2.2 daivaṃ hāsya karma kṛtam bhavati /
ŚBM, 6, 8, 1, 2.4 asuryaṃ hāsya karma kṛtam bhavati //
ŚBM, 6, 8, 1, 4.3 tad yad viṣṇukramavātsapre bhavato yad v evāsya daivaṃ rūpaṃ tad asya tena saṃskaroti /
ŚBM, 6, 8, 1, 7.5 etaddhy asya tadā cittam bhavati /
ŚBM, 6, 8, 1, 7.6 sa no bhava śivas tvaṃ supratīko vibhāvasur iti yathaiva yajus tathā bandhuḥ /
ŚBM, 6, 8, 1, 11.1 yad v evaitad yajur japati yasmin vai kasmiṃś cāhite 'kṣa utsarjati tasyaiva sā vāg bhavati /
ŚBM, 6, 8, 1, 11.2 tad yad agnāv āhite 'kṣa utsarjaty agner eva sā vāg bhavati /
ŚBM, 6, 8, 1, 15.11 yāvān agnir yāvaty asya mātrā tāvat tad bhavati //
ŚBM, 6, 8, 2, 1.3 te 'bruvan yadi vā idam ittham eva sadātmānam abhisaṃskariṣyāmahe maryāḥ kuṇapā anapahatapāpmāno bhaviṣyāmaḥ /
ŚBM, 6, 8, 2, 3.2 jagdhaṃ vā etad yātayāma bhavati /
ŚBM, 6, 8, 2, 4.5 garbho asyoṣadhīnāṃ garbho vanaspatīnām garbho viśvasya bhūtasyāgne garbho apām asīti /
ŚBM, 6, 8, 2, 6.6 prasanno hy eṣa bhasmanā yonim apaś ca pṛthivīṃ ca bhavati /
ŚBM, 6, 8, 2, 7.10 yāvān agnir yāvaty asya mātrā tāvat tad bhavati //
ŚBM, 6, 8, 2, 9.5 sa bodhi sūrir maghavā vasupate vasudāvan yuyodhy asmad dveṣāṃsīti /
ŚBM, 6, 8, 2, 10.1 tāni nava bhavanti /
ŚBM, 6, 8, 2, 10.6 yāvān agnir yāvaty asya mātrā tāvat tad bhavati //
ŚBM, 6, 8, 2, 12.1 tāni daśa bhavanti /
ŚBM, 6, 8, 2, 12.8 yāvān agnir yāvaty asya mātrā tāvat tad bhavati //
ŚBM, 10, 1, 1, 6.6 tad enam ete ubhe raso bhūtvāpīta ṛk ca sāma ca /
ŚBM, 10, 1, 1, 10.2 na ha vā asyāputratāyai kā cana śaṅkā bhavati ya evam etau mithunāv ātmānaṃ cāgniṃ ca veda /
ŚBM, 10, 1, 1, 11.1 tad idam annaṃ jagdhaṃ dvedhā bhavati /
ŚBM, 10, 1, 1, 11.6 tad dvayam bhūtvemām apyeti mūtraṃ ca purīṣaṃ ca /
ŚBM, 10, 1, 3, 2.3 sa bibhyad imām prāviśad dvayam bhūtvā mṛc cāpaś ca //
ŚBM, 10, 1, 3, 3.1 sa mṛtyur devān abravīt kva nu so 'bhūd yo no 'sṛṣṭeti /
ŚBM, 10, 1, 3, 3.7 tasmād etad ubhayam iṣṭakā bhavati mṛc cāpaś ca //
ŚBM, 10, 1, 3, 7.8 tato vai prajāpatir amṛto 'bhavat /
ŚBM, 10, 1, 3, 7.9 tathaivaitad yajamāna etam amṛtam ātmānaṃ kṛtvā so 'mṛto bhavati //
ŚBM, 10, 1, 3, 10.2 anuṣṭub dhāmachad bhavati /
ŚBM, 10, 1, 3, 10.6 purīṣavatīṃ citiṃ kṛtvopatiṣṭhetety u haika āhus tatra hi sā sarvā kṛtsnā bhavatīti //
ŚBM, 10, 1, 3, 11.11 tatra hi sā sarvā kṛtsnā bhavati //
ŚBM, 10, 1, 4, 1.4 tathaivaitad yajamāna ubhayam eva bhavati martyaṃ caivāmṛtaṃ ca /
ŚBM, 10, 1, 4, 1.5 tasya prāṇā evāmṛtā bhavanti śarīram martyam /
ŚBM, 10, 1, 4, 2.11 tenāsyaitad amṛtam bhavati //
ŚBM, 10, 1, 4, 3.7 tenāsyaitad amṛtam bhavati /
ŚBM, 10, 1, 4, 3.13 tenāsyaitad amṛtam bhavati //
ŚBM, 10, 1, 4, 4.7 tenāsyaitad amṛtam bhavati /
ŚBM, 10, 1, 4, 4.13 tenāsyaitad amṛtam bhavati //
ŚBM, 10, 1, 4, 5.7 tenāsyaitad amṛtam bhavati /
ŚBM, 10, 1, 4, 5.13 tenāsyaitad amṛtam bhavati //
ŚBM, 10, 1, 4, 6.7 tenāsyaitad amṛtam bhavati /
ŚBM, 10, 1, 4, 6.13 tenāsyaitad amṛtam bhavati //
ŚBM, 10, 1, 4, 7.7 tenāsyaitad amṛtam bhavati /
ŚBM, 10, 1, 4, 7.13 tenāsyaitad amṛtam bhavati //
ŚBM, 10, 1, 4, 13.2 vayo vā eṣa rūpam bhavati yo 'gniṃ cinute /
ŚBM, 10, 1, 4, 13.6 agner vā eṣa rūpam bhavati yo 'gniṃ cinute /
ŚBM, 10, 1, 4, 14.2 agnir vā eṣa devatā bhavati yo 'gniṃ cinute /
ŚBM, 10, 1, 4, 14.7 yaśo ha bhavati ya evaṃ veda //
ŚBM, 10, 1, 5, 4.10 sa so haitad evaṃ vedaivaṃ haivāsyaitad amṛtam anantam aparyantaṃ bhavati /
ŚBM, 10, 1, 5, 4.11 tasya yad apīṣīkayevopahanyāt tad evāsyāmṛtam anantam aparyantaṃ bhavati //
ŚBM, 10, 2, 1, 5.2 nirṇāmau hi vayasaḥ pakṣayor bhavataḥ /
ŚBM, 10, 2, 1, 5.4 vitṛtīye hi vayasaḥ pakṣayor nirṇāmau bhavataḥ /
ŚBM, 10, 2, 1, 5.6 antare hi vitṛtīye vayasaḥ pakṣayor nirṇāmau bhavataḥ /
ŚBM, 10, 2, 1, 7.2 vakrau hi vayasaḥ pakṣau bhavataḥ /
ŚBM, 10, 2, 2, 1.1 yān vai tānt sapta puruṣān ekam puruṣam akurvant sa prajāpatir abhavat /
ŚBM, 10, 2, 2, 3.5 paścedam anyad abhavad yajatram amartyasya bhuvanasya bhūneti /
ŚBM, 10, 2, 2, 5.1 sa vai saptapuruṣo bhavati /
ŚBM, 10, 2, 2, 6.6 tatropa yat prapadenābhyucchrito bhavati tat pariśridbhir āpnoti /
ŚBM, 10, 2, 2, 8.8 atho etāvad vā idam mitam bhavaty etāvad idam /
ŚBM, 10, 2, 3, 6.4 yāvad vāva yonāv antar garbho bhavati tāvad eva yonir vardhate /
ŚBM, 10, 2, 3, 7.2 ta iṣṭvā pāpīyāṃso bhavanti /
ŚBM, 10, 2, 3, 18.5 sa iṣṭvā pāpīyān bhavati yathā śreyāṃsaṃ hiṃsitvā /
ŚBM, 10, 2, 4, 1.6 sa sarve kāmā abhavat /
ŚBM, 10, 2, 4, 1.7 tasmān na kaścana bahirdhā kāmo 'bhavat /
ŚBM, 10, 2, 4, 2.2 sa sarve kāmā bhavati /
ŚBM, 10, 2, 4, 2.3 tasmān na kaścana bahirdhā kāmo bhavati //
ŚBM, 10, 2, 6, 12.4 evam u saptavidha ekaśatavidho bhavati /
ŚBM, 10, 3, 1, 2.4 etenaivāsya rūpeṇa sahasram eṣa gāyatrīḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 3.4 etenaivāsya rūpeṇa sahasram eṣa uṣṇihaḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 4.4 etenaivāsya rūpeṇa sahasram eṣo 'nuṣṭubhaḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 5.4 etenaivāsya rūpeṇa sahasram eṣa bṛhatīḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 6.4 etenaivāsya rūpeṇa sahasram eṣa paṅktīḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 7.4 etenaivāsya rūpeṇa sahasram eṣa triṣṭubhaḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 8.4 etenaivāsya rūpeṇa sahasram eṣa jagatīḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 9.2 tad yāvantam evaṃvicchandasāṃ gaṇam anvāha chandasaś chandaso haivāsya so 'nūkto bhavati stuto vā śasto vopahito vā //
ŚBM, 10, 3, 3, 1.6 yas tam agniṃ veda kiṃ sa bhavatīti /
ŚBM, 10, 3, 3, 1.7 vāgmī bhavatīti hovāca nainaṃ vāg jahātīti //
ŚBM, 10, 3, 3, 2.5 yas tam agniṃ veda kiṃ sa bhavatīti /
ŚBM, 10, 3, 3, 2.6 cakṣuṣmān bhavatīti hovāca nainaṃ cakṣur jahātīti //
ŚBM, 10, 3, 3, 3.5 yas tam agniṃ veda kiṃ sa bhavatīti /
ŚBM, 10, 3, 3, 3.6 manasvī bhavatīti hovāca nainam mano jahātīti //
ŚBM, 10, 3, 3, 4.5 yas tam agniṃ veda kiṃ sa bhavatīti /
ŚBM, 10, 3, 3, 4.6 śrotravān bhavatīti hovāca nainaṃ śrotraṃ jahātīti //
ŚBM, 10, 3, 3, 8.8 sa etanmaya eva bhūtvaitāsāṃ devatānāṃ yāṃ yāṃ kāmayate sā bhūtvelayati //
ŚBM, 10, 3, 3, 8.8 sa etanmaya eva bhūtvaitāsāṃ devatānāṃ yāṃ yāṃ kāmayate sā bhūtvelayati //
ŚBM, 10, 3, 4, 5.10 sa yo haitam evam agnim arkam puruṣam upāste 'yam aham agnir arko 'smīti vidyayā haivāsyaiṣa ātmann agnir arkaś cito bhavati //
ŚBM, 10, 3, 5, 2.9 anyānyanyāni stutaśastrāṇi bhavanti /
ŚBM, 10, 3, 5, 8.2 svānāṃ śreṣṭhaḥ puraetā bhavaty annādo 'dhipatir ya evaṃ veda //
ŚBM, 10, 3, 5, 9.1 ya u haivaṃvidaṃ sveṣu pratipratir bubhūṣati na haivālam bhāryebhyo bhavati /
ŚBM, 10, 3, 5, 9.2 atha ya evaitam anubhavati yo vai tam anu bhāryān bubhūrṣati sa haivālam bhāryebhyo bhavati //
ŚBM, 10, 3, 5, 10.3 jyeṣṭho ha vai śreṣṭhaḥ svānām bhavati ya evaṃ veda //
ŚBM, 10, 3, 5, 11.2 sa yo haitad evam brahmāpūrvam aparavad veda na hāsmāt kaścana śreyānt samāneṣu bhavati /
ŚBM, 10, 3, 5, 14.4 saṃ haivāsmai sa kāma ṛdhyate yatkāmo bhavati /
ŚBM, 10, 3, 5, 16.11 sa ha yajur eva bhavati /
ŚBM, 10, 4, 1, 1.1 prajāpatiṃ visrastam yatra devāḥ samaskurvaṃs tam ukhāyāṃ yonau reto bhūtam asiñcan /
ŚBM, 10, 4, 1, 1.5 tad ātmanā parihitam ātmaivābhavat /
ŚBM, 10, 4, 1, 1.6 tasmād annam ātmanā parihitam ātmaiva bhavati //
ŚBM, 10, 4, 1, 2.1 tathaivaitad yajamānaḥ ātmānam ukhāyāṃ yonau reto bhūtaṃ siñcati /
ŚBM, 10, 4, 1, 2.5 tad ātmanā parihitam ātmaiva bhavati /
ŚBM, 10, 4, 1, 2.6 tasmād annam ātmanā parihitam ātmaiva bhavati //
ŚBM, 10, 4, 1, 5.6 tāv ekaṃ rūpam ubhāv abhavatām //
ŚBM, 10, 4, 1, 6.3 tau hiraṇmayau bhavataḥ /
ŚBM, 10, 4, 1, 8.1 atha yaś cite 'gnir nidhīyate tad ekaṃ rūpam ubhau bhavataḥ /
ŚBM, 10, 4, 1, 9.1 taddhaitat paśyann ṛṣir abhyanūvāda bhūtam bhaviṣyat prastaumi mahad brahmaikam akṣaram bahu brahmaikam akṣaram iti /
ŚBM, 10, 4, 1, 9.1 taddhaitat paśyann ṛṣir abhyanūvāda bhūtam bhaviṣyat prastaumi mahad brahmaikam akṣaram bahu brahmaikam akṣaram iti /
ŚBM, 10, 4, 1, 10.1 etaddha sma vai tad vidvāñchyāparṇaḥ sāyakāyana āha yad vai ma idaṃ karma samāpsyata mamaiva prajā salvānāṃ rājāno 'bhaviṣyan mama brāhmaṇā mama vaiśyāḥ /
ŚBM, 10, 4, 1, 11.1 etaddha vai tacchāṇḍilyaḥ vāmakakṣāyaṇāya procyovāca śrīmān yaśasvy annādo bhaviṣyasīti /
ŚBM, 10, 4, 1, 11.2 śrīmān ha vai yaśasvy annādo bhavati ya evaṃ veda //
ŚBM, 10, 4, 1, 18.3 tasmād u haitad aśiśiṣatas tṛpram iva bhavati prāṇair adyamānasya /
ŚBM, 10, 4, 1, 18.4 tasmād u haitad upatāpī kṛśa iva bhavati /
ŚBM, 10, 4, 1, 18.5 prāṇair hi jagdho bhavati //
ŚBM, 10, 4, 2, 4.2 ṣaṣṭiś ca trīṇi ca śatāny anyatarasyeṣṭakā abhavann evam anyatarasya /
ŚBM, 10, 4, 2, 5.2 tisras tisro'śītaya ekaikasyeṣṭakā abhavan /
ŚBM, 10, 4, 2, 7.2 catuścatvāriṃśaṃ śatam ekaikasyeṣṭakā abhavan /
ŚBM, 10, 4, 2, 23.6 tā aṣṭāśataṃ śatāni paṅktayo 'bhavan //
ŚBM, 10, 4, 2, 24.6 tā aṣṭāśatam eva śatāni paṅktayo 'bhavan //
ŚBM, 10, 4, 2, 25.1 te sarve trayo vedāḥ daśa ca sahasrāṇy aṣṭau ca śatāny aśītīnām abhavan /
ŚBM, 10, 4, 2, 26.1 sa eṣu triṣu lokeṣūkhāyām yonau reto bhūtam ātmānam asiñcac chandomayaṃ stomamayam prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 2, 27.4 so 'traiva sarveṣāṃ bhūtānām ātmābhavac chandomaya stomamayaḥ prāṇamayo devatāmayaḥ /
ŚBM, 10, 4, 2, 27.5 sa etanmaya eva bhūtvordhva udakrāmat /
ŚBM, 10, 4, 2, 29.1 sa yad agniṃ ceṣyamāṇo dīkṣate yathaiva tat prajāpatir eṣu triṣu lokeṣūkhāyāṃ yonau reto bhūtam ātmānam asiñcad evam evaiṣa etad ātmānam ukhāyāṃ yonau reto bhūtaṃ siñcati chandomayaṃ stomamayam prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 2, 29.1 sa yad agniṃ ceṣyamāṇo dīkṣate yathaiva tat prajāpatir eṣu triṣu lokeṣūkhāyāṃ yonau reto bhūtam ātmānam asiñcad evam evaiṣa etad ātmānam ukhāyāṃ yonau reto bhūtaṃ siñcati chandomayaṃ stomamayam prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 2, 30.4 so 'traiva sarveṣām bhūtānām ātmā bhavati chandomaya stomamayaḥ prāṇamayo devatāmayaḥ /
ŚBM, 10, 4, 2, 30.5 sa etanmaya eva bhūtvordhva utkrāmati //
ŚBM, 10, 4, 2, 31.5 sa etanmaya eva bhūtvordhva utkrāmati ya evaṃ vidvān etat karma kurute yo vaitad evaṃ veda //
ŚBM, 10, 4, 3, 6.4 tasmān nāmṛtā bhavatheti //
ŚBM, 10, 4, 3, 8.4 athāmṛtā bhaviṣyatheti /
ŚBM, 10, 4, 3, 9.1 sa mṛtyur devān abravīd ittham eva sarve manuṣyā amṛtā bhaviṣyanti /
ŚBM, 10, 4, 3, 9.2 atha ko mahyam bhāgo bhaviṣyatīti /
ŚBM, 10, 4, 3, 10.4 ta etasyaivānnaṃ punaḥ punar bhavanti //
ŚBM, 10, 4, 3, 13.2 tāḥ ṣaṣṭiś ca trīṇi ca śatāni bhavanti /
ŚBM, 10, 4, 3, 19.3 tāḥ ṣaṣṭiś ca trīṇi ca śatāni bhavanti /
ŚBM, 10, 4, 3, 20.2 tā daśa ca sahasrāṇy aṣṭau ca śatāni bhavanti /
ŚBM, 10, 4, 3, 20.6 tāny asyātrāptāny upahitāni bhavanti //
ŚBM, 10, 4, 3, 23.3 āhutyā vā iṣṭakā sarvā kṛtsnā bhavatīti //
ŚBM, 10, 4, 3, 24.1 tad āhuḥ katham asyaitā anatiriktā upahitā bhavantīti /
ŚBM, 10, 4, 4, 5.2 na haivaivaṃ viduṣaḥ kiṃ cana mṛṣā śrāntam bhavati /
ŚBM, 10, 4, 5, 2.18 etanmayo bhavatīti tv eva vidyāt //
ŚBM, 10, 5, 1, 4.7 vidyayā ha vā asyaiṣo'ta ūrdhvaṃ cito bhavati //
ŚBM, 10, 5, 1, 5.7 so 'mṛto bhavati //
ŚBM, 10, 5, 2, 4.1 tad eṣa śloko bhavaty antaram mṛtyor amṛtam iti /
ŚBM, 10, 5, 2, 4.12 etad eṣa śloko bhavati //
ŚBM, 10, 5, 2, 5.5 pratiṣṭhāchinno hi bhavati /
ŚBM, 10, 5, 2, 6.11 amutra hy eṣa tadā bhavati /
ŚBM, 10, 5, 2, 8.6 tad yat te dve bhavato dvandvaṃ hi mithunaṃ prajananaṃ /
ŚBM, 10, 5, 2, 11.3 tad yathā haivedaṃ mānuṣasya mithunasyāntaṃ gatvāsaṃvida iva bhavaty evaṃ haivaitad asaṃvida iva bhavati /
ŚBM, 10, 5, 2, 11.3 tad yathā haivedaṃ mānuṣasya mithunasyāntaṃ gatvāsaṃvida iva bhavaty evaṃ haivaitad asaṃvida iva bhavati /
ŚBM, 10, 5, 2, 12.5 tasmād u haitat suṣupuṣaḥ śleṣmaṇam iva mukhaṃ bhavati /
ŚBM, 10, 5, 2, 15.2 etaṃ hy ete tadāpītā bhavanti /
ŚBM, 10, 5, 2, 18.1 tad eṣa śloko bhavaty anne bhāty apaśrito rasānāṃ saṃkṣare 'mṛta iti /
ŚBM, 10, 5, 2, 20.18 taṃ yathā yathopāsate tad eva bhavati /
ŚBM, 10, 5, 2, 20.19 taddhainān bhūtvāvati /
ŚBM, 10, 5, 2, 20.21 sarvaṃ haitad bhavati /
ŚBM, 10, 5, 2, 20.22 sarvaṃ hainam etad bhūtvāvati //
ŚBM, 10, 5, 2, 23.2 sa eṣa evaṃvida ātmā bhavati /
ŚBM, 10, 5, 2, 23.4 so 'mṛto bhavati /
ŚBM, 10, 5, 2, 23.5 mṛtyur hy asyātmā bhavati //
ŚBM, 10, 5, 3, 12.3 vidyayā haivaita evaṃvidaś citā bhavanti //
ŚBM, 10, 5, 4, 1.9 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 2.12 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 3.12 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 4.3 tāḥ ṣaṣṭiś ca trīṇi ca śatāni bhavanti /
ŚBM, 10, 5, 4, 4.6 tāḥ ṣaṣṭiś caiva trīṇi ca śatāni bhavanti /
ŚBM, 10, 5, 4, 4.16 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 5.10 tad yat te dve bhavato dvyakṣaraṃ hi śiraḥ /
ŚBM, 10, 5, 4, 5.18 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 7.10 tad yat te dve bhavato dvyakṣaraṃ hi śiraḥ //
ŚBM, 10, 5, 4, 8.19 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 10.3 tāḥ ṣaṣṭiśca trīṇi ca śatāni bhavanti /
ŚBM, 10, 5, 4, 10.6 tāḥ ṣaṣṭiś caiva trīṇi ca śatāni bhavanti /
ŚBM, 10, 5, 4, 10.16 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 12.3 tāḥ ṣaṣṭiś ca trīṇi ca śatāni bhavanti /
ŚBM, 10, 5, 4, 12.6 tāḥ ṣaṣṭiś caiva trīṇi ca śatāni bhavanti /
ŚBM, 10, 5, 4, 12.10 tad yat te dve bhavato dvikapālaṃ hi śiraḥ /
ŚBM, 10, 5, 4, 12.18 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 14.5 tāḥ ṣaṣṭiś ca trīṇi ca śatāni bhavanti /
ŚBM, 10, 5, 4, 14.8 tāḥ ṣaṣṭiś caiva trīṇi ca śatāni bhavanti /
ŚBM, 10, 5, 4, 16.1 tad eṣa śloko bhavati vidyayā tad ārohanti yatra kāmāḥ parāgatāḥ na tatra dakṣiṇā yanti nāvidvāṃsas tapasvina iti /
ŚBM, 10, 5, 4, 18.2 sarvāṇi hy atra bhūtāni sarve devā yajur eva bhavanti /
ŚBM, 10, 5, 4, 18.4 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 5, 5.3 asvargya u te bhaviṣyatīti //
ŚBM, 10, 6, 1, 4.10 pādau te 'viditāv abhaviṣyatāṃ yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 5.10 vastis te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 6.10 ātmā te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 7.10 prāṇas te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 8.10 cakṣus te 'viditam abhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 9.10 mūrdhā te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 4, 1.12 hayo bhūtvā devān avahad vājī gandharvān arvāsurān aśvo manuṣyān /
ŚBM, 10, 6, 5, 1.7 arcate vai me kam abhūd iti /
ŚBM, 10, 6, 5, 1.9 kaṃ ha vā asmai bhavati ya evam etad arkyasyārkatvaṃ veda //
ŚBM, 10, 6, 5, 2.3 sā pṛthivy abhavat /
ŚBM, 10, 6, 5, 4.3 tad yad reta āsīt sa saṃvatsaro 'bhavat /
ŚBM, 10, 6, 5, 4.9 saiva vāg abhavat //
ŚBM, 10, 6, 5, 5.5 sarvasyāttā bhavati sarvam asyānnam bhavati ya evam etad aditer adititvaṃ veda //
ŚBM, 10, 6, 5, 5.5 sarvasyāttā bhavati sarvam asyānnam bhavati ya evam etad aditer adititvaṃ veda //
ŚBM, 10, 6, 5, 7.4 yad aśvat tan medhyam abhūd iti /
ŚBM, 10, 6, 5, 8.10 so punar ekaiva devatā bhavati mṛtyur eva /
ŚBM, 10, 6, 5, 8.11 apa punarmṛtyuṃ jayati nainam mṛtyur āpnoti mṛtyur asyātmā bhavati sarvam āyur ety etāsāṃ devatānām eko bhavati ya evaṃ veda //
ŚBM, 10, 6, 5, 8.11 apa punarmṛtyuṃ jayati nainam mṛtyur āpnoti mṛtyur asyātmā bhavati sarvam āyur ety etāsāṃ devatānām eko bhavati ya evaṃ veda //
ŚBM, 13, 1, 1, 2.1 darbhamayī raśanā bhavati /
ŚBM, 13, 1, 1, 3.2 reta udakrāmat tat suvarṇaṃ hiraṇyamabhavad yat suvarṇaṃ hiraṇyaṃ dadātyaśvameva retasā samardhayati //
ŚBM, 13, 1, 1, 4.2 tasya mahimāpākrāmat sa mahartvijaḥ prāviśat taṃ mahartvigbhir anvaicchat tam mahartvigbhir anvavindad yan mahartvijo brahmaudanam prāśnanti mahimānameva tad yajñasya yajamāno 'varunddhe brahmaudane suvarṇaṃ hiraṇyaṃ dadāti reto vā odano reto hiraṇyaṃ retasaivāsmiṃstad reto dadhāti śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte catuṣṭayīr apo vasatīvarīr madhyamāyāhne gṛhṇāti tā digbhyaḥ samāhṛtā bhavanti dikṣu vā annam annam āpo 'nnenaivāsmā annam avarunddhe //
ŚBM, 13, 1, 1, 4.2 tasya mahimāpākrāmat sa mahartvijaḥ prāviśat taṃ mahartvigbhir anvaicchat tam mahartvigbhir anvavindad yan mahartvijo brahmaudanam prāśnanti mahimānameva tad yajñasya yajamāno 'varunddhe brahmaudane suvarṇaṃ hiraṇyaṃ dadāti reto vā odano reto hiraṇyaṃ retasaivāsmiṃstad reto dadhāti śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte catuṣṭayīr apo vasatīvarīr madhyamāyāhne gṛhṇāti tā digbhyaḥ samāhṛtā bhavanti dikṣu vā annam annam āpo 'nnenaivāsmā annam avarunddhe //
ŚBM, 13, 1, 2, 1.2 yad ayajuṣkeṇa kriyata imām agṛbhṇan raśanām ṛtasyetyaśvābhidhānīm ādatte yajuṣkṛtyai yajñasya samṛddhyai dvādaśāratnir bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti //
ŚBM, 13, 1, 3, 8.2 yad yajñamukhe yajñamukhe juhuyāt paśubhirvyṛdhyeta pāpīyāntsyāt sakṛdeva hotavyā na paśubhir vyṛdhyate na pāpīyān bhavaty aṣṭācatvāriṃśataṃ juhoty aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddha ekamatiriktaṃ juhoti tasmādekaḥ prajāsvardhukaḥ //
ŚBM, 13, 1, 4, 2.0 sāvitryo bhavanti iyaṃ vai savitā yo vā asyāṃ nilayate yo'nyatraityasyāṃ vāva tamanuvindanti na vā imāṃ kaścana tiryaṅnordhvo'tyetumarhati yatsāvitryo bhavantyaśvasyaivānuvittyai //
ŚBM, 13, 1, 4, 2.0 sāvitryo bhavanti iyaṃ vai savitā yo vā asyāṃ nilayate yo'nyatraityasyāṃ vāva tamanuvindanti na vā imāṃ kaścana tiryaṅnordhvo'tyetumarhati yatsāvitryo bhavantyaśvasyaivānuvittyai //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 5, 3.0 yadubhau rājanyau apāsmād brahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rājanyo na vai kṣatre brahmavarcasaṃ ramata iti brāhmaṇo'nyo gāyati rājanyo'nyo brahma vai brāhmaṇaḥ kṣatraṃ rājanyas tadasya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavati //
ŚBM, 13, 1, 5, 4.0 tadāhuḥ yadubhau divā gāyetām prabhraṃśukāsmācchrīḥ syād brahmaṇo vā etadrūpaṃ yad ahar yadā vai rājā kāmayate 'tha brāhmaṇaṃ jināti pāpīyāṃstu bhavati //
ŚBM, 13, 1, 5, 5.0 yadubhau naktam apāsmādbrahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rātrir na vai kṣatre brahmavarcasaṃ ramata iti divā brāhmaṇo gāyati naktaṃ rājanyas tatho hāsya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavatīti //
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 1, 9, 10.2 nikāme nikāme vai tatra parjanyo varṣati yatraitena yajñena yajante phalavatyo na oṣadhayaḥ pacyantāmiti phalavatyo vai tatrauṣadhayaḥ pacyante yatraitena yajñena yajante yogakṣemo naḥ kalpatāmiti yogakṣemo vai tatra kalpate yatraitena yajñena yajante tasmādyatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 2, 2, 10.0 te vā ete pañcadaśa paryaṅgyāḥ paśavo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 2, 2, 16.0 hiraṇmayo'śvasya śāso bhavati lohamayāḥ paryaṅgyāṇāmāyasā itareṣāṃ jyotirvai hiraṇyaṃ rāṣṭramaśvamedho jyotireva tadrāṣṭre dadhāty atho hiraṇyajyotiṣaiva yajamānaḥ svargaṃ lokamety atho anūkāśameva taṃ kurute svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 4, 4.0 grāmyaiḥ saṃsthāpayati vi pitāputrāvavasyataḥ samadhvānaḥ krāmanti samantikaṃ grāmayorgrāmāntau bhavato narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyante //
ŚBM, 13, 2, 5, 1.0 prajāpatiraśvamedhamasṛjata so'smātsṛṣṭaḥ parāṅait sa paṅktirbhūtvā saṃvatsaram prāviśat te'rdhamāsā abhavaṃs tam pañcadaśibhiranuprāyuṅkta tamāpnot tamāptvā pañcadaśibhiravārunddhārdhamāsānāṃ vā eṣā pratimā yat pañcadaśino yatpañcadaśina ālabhate'rdhamāsāneva tairyajamāno 'varunddhe //
ŚBM, 13, 2, 5, 1.0 prajāpatiraśvamedhamasṛjata so'smātsṛṣṭaḥ parāṅait sa paṅktirbhūtvā saṃvatsaram prāviśat te'rdhamāsā abhavaṃs tam pañcadaśibhiranuprāyuṅkta tamāpnot tamāptvā pañcadaśibhiravārunddhārdhamāsānāṃ vā eṣā pratimā yat pañcadaśino yatpañcadaśina ālabhate'rdhamāsāneva tairyajamāno 'varunddhe //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 5, 4.0 ekādaśa daśata ālabhate ekādaśākṣarā vai triṣṭub indriyamu vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyā ekādaśa daśata ālabhate daśa vai paśoḥ prāṇā ātmaikādaśaḥ prāṇaireva paśūntsamardhayati vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 2, 5, 4.0 ekādaśa daśata ālabhate ekādaśākṣarā vai triṣṭub indriyamu vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyā ekādaśa daśata ālabhate daśa vai paśoḥ prāṇā ātmaikādaśaḥ prāṇaireva paśūntsamardhayati vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 2, 5, 4.0 ekādaśa daśata ālabhate ekādaśākṣarā vai triṣṭub indriyamu vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyā ekādaśa daśata ālabhate daśa vai paśoḥ prāṇā ātmaikādaśaḥ prāṇaireva paśūntsamardhayati vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 7, 8.0 saṃśito raśminā ratha iti raśminaiva rathaṃ sampādayati tasmādrathaḥ paryuto darśanīyatamo bhavati //
ŚBM, 13, 2, 7, 13.0 agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha //
ŚBM, 13, 2, 7, 13.0 agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha //
ŚBM, 13, 2, 7, 14.0 vāyuḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminvāyuḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānvāyorvijayo yāvāṃl loko //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
ŚBM, 13, 2, 8, 2.0 ghnanti vā etatpaśum yadenaṃ saṃjñapayanti prāṇāya svāhāpānāya svāhā vyānāya svāheti saṃjñapyamāna āhutīrjuhoti prāṇānevāsminnetaddadhāti tatho hāsyaitena jīvataiva paśuneṣṭaṃ bhavati //
ŚBM, 13, 2, 10, 2.0 sūcībhiḥ kalpayanti viśo vai sūcyo rāṣṭramaśvamedho viśaṃ caivāsminrāṣṭraṃ ca samīcī dadhati hiraṇyamayyo bhavanti tasyoktam brāhmaṇam //
ŚBM, 13, 2, 10, 3.0 trayyaḥ sūcyo bhavanti lohamayyo rajatā hariṇyo diśo vai lohamayyo 'vāntaradiśo rajatā ūrdhvā hariṇyas tābhir evainaṃ kalpayanti tiraścībhiś cordhvābhiśca bahurūpā bhavanti tasmādbahurūpā diśo nānārūpā bhavanti tasmānnānārūpā diśaḥ //
ŚBM, 13, 2, 10, 3.0 trayyaḥ sūcyo bhavanti lohamayyo rajatā hariṇyo diśo vai lohamayyo 'vāntaradiśo rajatā ūrdhvā hariṇyas tābhir evainaṃ kalpayanti tiraścībhiś cordhvābhiśca bahurūpā bhavanti tasmādbahurūpā diśo nānārūpā bhavanti tasmānnānārūpā diśaḥ //
ŚBM, 13, 2, 10, 3.0 trayyaḥ sūcyo bhavanti lohamayyo rajatā hariṇyo diśo vai lohamayyo 'vāntaradiśo rajatā ūrdhvā hariṇyas tābhir evainaṃ kalpayanti tiraścībhiś cordhvābhiśca bahurūpā bhavanti tasmādbahurūpā diśo nānārūpā bhavanti tasmānnānārūpā diśaḥ //
ŚBM, 13, 2, 11, 1.0 prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahāvapaśyat tāvajuhot tato vai sa mahān bhūyānabhavat sa yaḥ kāmayeta mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyān mahānhaiva bhūyānbhavati //
ŚBM, 13, 2, 11, 1.0 prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahāvapaśyat tāvajuhot tato vai sa mahān bhūyānabhavat sa yaḥ kāmayeta mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyān mahānhaiva bhūyānbhavati //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 3.0 vaitasaḥ kaṭo bhavati apsuyonirvā aśvo 'psujā vetasaḥ svayaivainaṃ yonyā samardhayati //
ŚBM, 13, 3, 1, 4.0 catuṣṭoma stomo bhavati saraḍvā aśvasya sakthyāvṛhat tad devāścatuṣṭomenaiva stomena pratyadadhur yaccatuṣṭoma stomo bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 1, 4.0 catuṣṭoma stomo bhavati saraḍvā aśvasya sakthyāvṛhat tad devāścatuṣṭomenaiva stomena pratyadadhur yaccatuṣṭoma stomo bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 1, 4.0 catuṣṭoma stomo bhavati saraḍvā aśvasya sakthyāvṛhat tad devāścatuṣṭomenaiva stomena pratyadadhur yaccatuṣṭoma stomo bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 2, 2.0 śakvaryaḥ pṛṣṭham bhavanti anyadanyacchando 'nye'nye vā atra paśava ālabhyanta uteva grāmyā utevāraṇyā yacchakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāyānye paśava ālabhyante 'nye'nye hi stomāḥ kriyante //
ŚBM, 13, 3, 2, 2.0 śakvaryaḥ pṛṣṭham bhavanti anyadanyacchando 'nye'nye vā atra paśava ālabhyanta uteva grāmyā utevāraṇyā yacchakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāyānye paśava ālabhyante 'nye'nye hi stomāḥ kriyante //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 3, 1.0 yattisro 'nuṣṭubho bhavanti tasmādaśvastribhistiṣṭhaṃstiṣṭhati yaccatasro gāyatryastasmādaśvaḥ sarvaiḥ padbhiḥ pratidadhatpalāyate paramaṃ vā etacchando yad anuṣṭup paramo'śvaḥ paśūnām paramaś catuṣṭoma stomānām parameṇaivainam paramatāṃ gamayati //
ŚBM, 13, 3, 3, 2.0 śakvaryaḥ pṛṣṭham bhavanti anyadanyacchando 'nye'nye hi stomāḥ kriyante yacchakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāya //
ŚBM, 13, 3, 3, 2.0 śakvaryaḥ pṛṣṭham bhavanti anyadanyacchando 'nye'nye hi stomāḥ kriyante yacchakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāya //
ŚBM, 13, 3, 3, 3.0 ekaviṃśam madhyamamaharbhavati asau vā āditya ekaviṃśaḥ so 'śvamedhaḥ svenaivainaṃ stomena svāyāṃ devatāyām pratiṣṭhāpayati //
ŚBM, 13, 3, 3, 4.0 vāmadevyam maitrāvaruṇasāma bhavati prajāpatirvai vāmadevyam prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 3, 3, 5.0 pārthuraśmam brahmasāma bhavati raśminā vā aśvo yata īśvaro vā aśvo'yato'dhṛto pratiṣṭhitaḥ parām parāvataṃ gantor yat pārthuraśmam brahmasāma bhavatyaśvasyaiva dhṛtyai //
ŚBM, 13, 3, 3, 5.0 pārthuraśmam brahmasāma bhavati raśminā vā aśvo yata īśvaro vā aśvo'yato'dhṛto pratiṣṭhitaḥ parām parāvataṃ gantor yat pārthuraśmam brahmasāma bhavatyaśvasyaiva dhṛtyai //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 3, 7.0 ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā vṛṣāṇo vā saṃsphurerann evam ete stomāḥ samṛcchante yad ekaviṃśās tān yat samarpayed ārtimārchedyajamāno hanyetāsya yajñaḥ //
ŚBM, 13, 3, 3, 8.0 dvādaśa evāgniḥ syāt ekādaśa yūpā yad dvādaśo 'gnirbhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti yadekādaśa yūpā virāḍvā eṣā saṃmīyate yadekādaśinī tasyai ya ekādaśa stana evāsyai sa duha evaināṃ tena //
ŚBM, 13, 3, 3, 9.0 tadāhuḥ yaddvādaśo'gniḥ syādekādaśa yūpā yathā sthūriṇā yāyāt tādṛk tad ity ekaviṃśa evāgnirbhavaty ekaviṃśa stoma ekaviṃśatir yūpās tad yathā praṣṭibhir yāyāt tādṛktat //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 4, 2.0 te'bruvan agnayaḥ sviṣṭakṛto'śvasya vayam uddhāramuddharāmahai tenāsurānabhibhaviṣyāma iti te lohitamudaharanta bhrātṛvyābhibhūtyai yat sviṣṭakṛdbhyo lohitaṃ juhoti bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya dviṣanbhrātṛvyo bhavati ya evaṃ veda //
ŚBM, 13, 3, 4, 2.0 te'bruvan agnayaḥ sviṣṭakṛto'śvasya vayam uddhāramuddharāmahai tenāsurānabhibhaviṣyāma iti te lohitamudaharanta bhrātṛvyābhibhūtyai yat sviṣṭakṛdbhyo lohitaṃ juhoti bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya dviṣanbhrātṛvyo bhavati ya evaṃ veda //
ŚBM, 13, 3, 6, 1.0 aśvasya vā ālabdhasya medha udakrāmat tad aśvastomīyamabhavad yad aśvastomīyaṃ juhotyaśvameva medhasā samardhayati //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 3, 6, 7.0 dvādaśaiva brahmaudanānutthāya nirvapet prajāpatir vā odanaḥ prajāpatiḥ saṃvatsaraḥ prajāpatiryajñaḥ saṃvatsarameva yajñamāpnoty upanāmuka enaṃ yajño bhavati na pāpīyānbhavati //
ŚBM, 13, 3, 6, 7.0 dvādaśaiva brahmaudanānutthāya nirvapet prajāpatir vā odanaḥ prajāpatiḥ saṃvatsaraḥ prajāpatiryajñaḥ saṃvatsarameva yajñamāpnoty upanāmuka enaṃ yajño bhavati na pāpīyānbhavati //
ŚBM, 13, 3, 7, 1.0 eṣa vai prabhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva prabhūtam bhavati //
ŚBM, 13, 3, 7, 2.0 eṣa vai vibhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva vibhūtam bhavati //
ŚBM, 13, 3, 7, 3.0 eṣa vai vyaṣṭirnāma yajñaḥ yatraitena yajñena yajante sarvameva vyaṣṭam bhavati //
ŚBM, 13, 3, 7, 4.0 eṣa vai vidhṛtirnāma yajñaḥ yatraitena yajante sarvameva vidhṛtam bhavati //
ŚBM, 13, 3, 7, 5.0 eṣa vai vyāvṛttirnāma yajñaḥ yatraitena yajñena yajante sarvameva vyāvṛttam bhavati //
ŚBM, 13, 3, 7, 6.0 eṣa vā ūrjasvānnāma yajñaḥ yatraitena yajñena yajante sarvamevorjasvadbhavati //
ŚBM, 13, 3, 7, 7.0 eṣa vai payasvānnāma yajñaḥ yatraitena yajñena yajante sarvameva payasvadbhavati //
ŚBM, 13, 3, 7, 11.0 eṣa vai kᄆptirnāma yajñaḥ yatraitena yajñena yajante sarvameva kᄆptam bhavati //
ŚBM, 13, 3, 7, 12.0 eṣa vai pratiṣṭhā nāma yajñaḥ yatraitena yajñena yajante sarvameva pratiṣṭhitam bhavati //
ŚBM, 13, 3, 8, 2.0 atha yadi srāmo vindet pauṣṇaṃ carumanunirvapet pūṣā vai paśūnāmīṣṭe sa yasyaiva paśavo yaḥ paśūnām īṣṭe tamevaitatprīṇāty agado haiva bhavati //
ŚBM, 13, 3, 8, 3.0 atha yadyakṣatāmayo vindet vaiśvānaraṃ dvādaśakapālam bhūmikapālam puroḍāśamanunirvaped iyaṃ vai vaiśvānara imāmevaitatprīṇātyagado haiva bhavati //
ŚBM, 13, 3, 8, 4.0 atha yadyakṣyāmayo vindet sauryaṃ carumanunirvapet sūryo vai prajānāṃ cakṣuryadā hyevaiṣa udetyathedaṃ sarvaṃ carati cakṣuṣaivāsmiṃstaccakṣurdadhāti sa yaccarurbhavati cakṣuṣā hyayamātmā carati //
ŚBM, 13, 3, 8, 5.0 atha yadyudake mriyeta vāruṇaṃ yavamayaṃ carumanunirvaped varuṇo vā etaṃ gṛhṇāti yo 'psu mriyate sā yaivainaṃ devatā gṛhṇāti tāmevaitatprīṇāti sāsmai prītānyam ālambhāyānumanyate tayānumatamālabhate sa yadyavamayo bhavati varuṇyā hi yavāḥ //
ŚBM, 13, 4, 1, 4.0 sā yāsau phālgunī paurṇamāsī bhavati tasyai purastāt ṣaḍahe vā saptāhe vartvija upasamāyanty adhvaryuśca hotā ca brahmā codgātā caitānvā anvanya ṛtvijaḥ //
ŚBM, 13, 4, 1, 8.0 catasro jāyā upakᄆptā bhavanti mahiṣī vāvātā parivṛktā pālāgalī sarvā niṣkinyo 'laṃkṛtā mithunasyaiva sarvatvāya tābhiḥ sahāgnyagāram prapadyate pūrvayā dvārā yajamāno dakṣiṇayā patnyaḥ //
ŚBM, 13, 4, 1, 11.0 atha yo'sya niṣkaḥ pratimukto bhavati tam adhvaryave dadāty adhvaryave dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyam //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 1.0 etasyāṃ tāyamānāyām aśvaṃ niktvodānayanti yasmint sarvāṇi rūpāṇi bhavanti yo vā javasamṛddhaḥ sahasrārham pūrvyaṃ yo dakṣiṇāyāṃ dhuryapratidhuraḥ //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 5.0 tasyaite purastād rakṣitāra upakᄆptā bhavanti rājaputrāḥ kavacinaḥ śataṃ rājanyā niṣaṅgiṇaḥ śataṃ sūtagrāmaṇyām putrā iṣuparṣiṇaḥ śataṃ kṣāttrasaṃgrahītṝṇām putrā daṇḍinaḥ śatam aśvaśataṃ niraṣṭaṃ niramaṇaṃ yasminn enam apisṛjya rakṣanti //
ŚBM, 13, 4, 2, 7.0 tasyai pañcadaśa sāmidhenyo bhavanti vārtraghnāvājyabhāgau ya imā viśvā jātāny ā devo yātu savitā suratna ity upāṃśu haviṣo yājyānuvākye virājau saṃyājye hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 10.0 tasyai saptadaśa sāmidhenyo bhavanti sadvantāvājyabhāgau sad evāvarunddhe viśvāni deva savitaḥ sa ghā no devaḥ savitā sahāvety upāṃśu haviṣo yājyānuvākye anuṣṭubhau saṃyājye rajataṃ hiraṇyaṃ dakṣiṇā nānārūpatāyā atho utkramāyānapakramāya śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 10.0 tasyai saptadaśa sāmidhenyo bhavanti sadvantāvājyabhāgau sad evāvarunddhe viśvāni deva savitaḥ sa ghā no devaḥ savitā sahāvety upāṃśu haviṣo yājyānuvākye anuṣṭubhau saṃyājye rajataṃ hiraṇyaṃ dakṣiṇā nānārūpatāyā atho utkramāyānapakramāya śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 3, 4.0 saṃpreṣyādhvaryuḥ prakramān juhoti anvāhāryapacane vāśvasya vā padam parilikhya yatarathāsya tatrāvṛdbhavati pūrvā tveva sthitiḥ //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 4, 4, 2.0 dīkṣaṇīyāyāṃ saṃsthitāyām sāyaṃ vāci visṛṣṭāyāṃ vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ityāha devair imaṃ yajamānaṃ saṃgāyateti taṃ te tathā saṃgāyanti //
ŚBM, 13, 4, 4, 5.0 ekaviṃśatir yūpāḥ sarva ekaviṃśatyaratnayo rājjudālo 'gniṣṭho bhavati paitudāravāvabhitaḥ ṣaḍbailvāstraya itthāt traya itthāt ṣaṭ khādirās traya evetthāt traya itthāt ṣaṭ pālāśās traya evetthāttraya itthāt //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 7.0 atha yad āpomayaṃ teja āsīt yo gandhaḥ sa sārdhaṃ samavadrutya cakṣuṣṭa udabhinat sa eṣa vanaspatir abhavat pītudārus tasmāt sa surabhir gandhāddhi samabhavat tasmād u jvalanas tejaso hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat tāvabhito 'gniṣṭham bhavatas tasmād ime abhito nāsikāṃ cakṣuṣī sva evainau tadāyatane dadhāti //
ŚBM, 13, 4, 4, 7.0 atha yad āpomayaṃ teja āsīt yo gandhaḥ sa sārdhaṃ samavadrutya cakṣuṣṭa udabhinat sa eṣa vanaspatir abhavat pītudārus tasmāt sa surabhir gandhāddhi samabhavat tasmād u jvalanas tejaso hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat tāvabhito 'gniṣṭham bhavatas tasmād ime abhito nāsikāṃ cakṣuṣī sva evainau tadāyatane dadhāti //
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 9.0 asthibhya evāsya khadiraḥ samabhavat tasmāt sa dāruṇo bahusāro dāruṇamiva hyasthi tenaivainaṃ tad rūpeṇa samardhayaty antare bailvā bhavanti bāhye khādirā antare hi majjāno bāhyānyasthīni sva evaināṃs tad āyatane dadhāti //
ŚBM, 13, 4, 4, 10.0 māṃsebhya evāsya palāśaḥ samabhavat tasmāt sa bahuraso lohitaraso lohitamiva hi māṃsaṃ tenaivainaṃ tad rūpeṇa samardhayaty antare khādirā bhavanti bāhye pālāśā antarāṇi hyasthīni bāhyāni māṃsāni sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 11.0 atha yad ekaviṃśatir bhavanti ekaviṃśatyaratnaya ekaviṃśo vā eṣa tapati dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśaḥ so 'śvamedha eṣa prajāpatir evam etam prajāpatiṃ yajñaṃ kṛtsnaṃ saṃskṛtya tasminn ekaviṃśatim agnīṣomīyān paśūn ālabhate teṣāṃ samānaṃ karmety etat pūrvedyuḥ karma //
ŚBM, 13, 5, 1, 1.0 atha prātar gotamasya caturuttara stomo bhavati tasya catasṛṣu bahiṣpavamānam aṣṭāsvaṣṭāsvājyāni dvādaśasu mādhyandinaḥ pavamānaḥ ṣoḍaśasu pṛṣṭhāni viṃśatyām ārbhavaḥ pavamānaś caturviṃśatyām agniṣṭomasāma //
ŚBM, 13, 5, 1, 5.0 ekaviṃśam madhyamamaharbhavati asau vā āditya ekaviṃśaḥ so 'śvamedhaḥ svenaivainaṃ stomena svāyāṃ devatāyāṃ pratiṣṭhāpayati tasmādekaviṃśam //
ŚBM, 13, 5, 1, 10.0 athāto niṣkevalyam mahānāmnyaḥ pṛṣṭham bhavanti sānurūpāḥ sapragāthāḥ śaṃsati sarve vai kāmā mahānāmnīṣu sarve kāmā aśvamedhe sarveṣāṃ kāmānām āptyā indro madāya vāvṛdhe predam brahma vṛtratūryeṣv āvitheti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhāti kᄆptam mādhyandinaṃ savanam //
ŚBM, 13, 5, 1, 12.0 athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ śastvaikāhike nividaṃ dadhāty ā rudrāsa indravantaḥ sajoṣasa iti mārutaṃ śastvaikāhike nividaṃ dadhāti imam ū ṣu vo atithim uṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike nividaṃ dadhāti tad yad aikāhikāni nividdhānāni bhavanti pratiṣṭhā vai jyotiṣṭomaḥ pratiṣṭhāyā apracyutyai //
ŚBM, 13, 5, 1, 13.0 tasyaite paśavo bhavanti aśvas tūparo gomṛga iti pañcadaśa paryaṅgyās teṣām uktam brāhmaṇam athaita āraṇyā vasantāya kapiñjalān ālabhate grīṣmāya kalaviṅkān varṣābhyas tittirīn iti teṣām v evoktam //
ŚBM, 13, 5, 2, 1.0 ete uktvā yad adhrigoḥ pariśiṣṭam bhavati tadāha vāso 'dhivāsaṃ hiraṇyam ity aśvāyopastṛṇanti tasminn enam adhi saṃjñapayanti saṃjñapteṣu paśuṣu patnyaḥ pānnejanair udāyanti catasraśca jāyāḥ kumārī pañcamī catvāri ca śatānyanucarīṇām //
ŚBM, 13, 5, 2, 5.0 atha brahmā mahiṣīm abhimethati mahiṣi haye haye mahiṣi mātā ca te pitā ca te 'gram vṛkṣasya rohata iti tasyai śataṃ rājaputryo 'nucaryo bhavanti tā brahmāṇam pratyabhimethanti brahman haye haye brahman mātā ca te pitā ca te 'gre vṛkṣasya krīḍata iti //
ŚBM, 13, 5, 2, 6.0 athodgātā vāvātām abhimethati vāvāte haye haye vāvāta ūrdhvām enām ucchrāpayeti tasyai śataṃ rājanyā anucaryo bhavanti tā udgātāram pratyabhimethanty udgātar haye haya udgātar ūrdhvam enam ucchrayatāditi //
ŚBM, 13, 5, 2, 7.0 atha hotā parivṛktām abhimethati parivṛkte haye haye parivṛkte yad asyā aṃhubhedyā iti tasyai śataṃ sūtagrāmaṇyāṃ duhitaro 'nucaryo bhavanti tā hotāram pratyabhimethanti hotar haye haye hotar yad devāso lalāmagumiti //
ŚBM, 13, 5, 2, 8.0 atha kṣattā pālāgalīm abhimethati pālāgali haye haye pālāgali yaddhariṇo yavam atti na puṣṭam paśu manyata iti tasyai śataṃ kṣāttrasaṃgrahītṝṇāṃ duhitaro 'nucaryo bhavanti tāḥ kṣattāram pratyabhimethanti kṣattar haye haye kṣattar yaddhariṇo yavam atti na puṣṭam bahu manyata iti //
ŚBM, 13, 5, 2, 10.0 apa vā etebhya āyurdevatāḥ krāmanti ye yajñe pūtām vācam vadanti vācam evaitat punate devayajyāyai devatānām anapakramāya yā ca gomṛge vapā bhavati yā cāje tūpare te aśve pratyavadhāyāharanti nāśvasya vapāstīti vadanto na tathā kuryād aśvasyaiva pratyakṣam meda āharet prajñātā itarāḥ //
ŚBM, 13, 5, 3, 9.0 tad u hovāca sātyayajñir itarathaiva kuryuḥ patha eva nāpodityamiti pūrvā tveva sthitir ukthyo yajñas tenāntarikṣalokam ṛdhnoti sarvastomo 'tirātra uttamamaharbhavati sarvam vai sarvastomo 'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
ŚBM, 13, 5, 4, 25.0 udayanīyāyāṃ saṃsthitāyām ekaviṃśatim vaśā anūbandhyā ālabhate maitrāvaruṇīrvaiśvadevīrbārhaspatyā etāsāṃ devatānāmāptyai tadyadbārhaspatyāntyā bhavanti brahma vai bṛhaspatis tad u brahmaṇyevāntataḥ pratitiṣṭhati //
ŚBM, 13, 5, 4, 26.0 atha yadekaviṃśatirbhavanti ekaviṃśo vā eṣa ya eṣa tapati dvādaśa māsāḥ pañcartavastraya ime lokā asāvāditya ekaviṃśa etām abhisampadam //
ŚBM, 13, 5, 4, 28.0 athottaraṃ saṃvatsaram ṛtupaśubhir yajate ṣaḍbhir āgneyair vasante ṣaḍbhir aindrair grīṣme ṣaḍbhiḥ pārjanyair vā mārutair vā varṣāsu ṣaḍbhir maitrāvaruṇaiḥ śaradi ṣaḍbhir aindrāvaiṣṇavair hemante ṣaḍbhir aindrābārhaspatyaiḥ śiśire ṣaḍ ṛtavaḥ saṃvatsaraḥ ṛtuṣveva saṃvatsare pratitiṣṭhati ṣaṭtriṃśad ete paśavo bhavanti ṣaṭtriṃśadakṣarā bṛhatī bṛhatyām adhi svargo lokaḥ pratiṣṭhitas tad v antato bṛhatyaiva chandasā svarge loke pratitiṣṭhati //
ŚBM, 13, 6, 1, 1.0 puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtāny aham evedaṃ sarvaṃ syāmiti sa etam puruṣamedham pañcarātram yajñakratum apaśyat tam āharat tenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvam abhavad atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānpuruṣamedhena yajate yo vaitadevaṃ veda //
ŚBM, 13, 6, 1, 1.0 puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtāny aham evedaṃ sarvaṃ syāmiti sa etam puruṣamedham pañcarātram yajñakratum apaśyat tam āharat tenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvam abhavad atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānpuruṣamedhena yajate yo vaitadevaṃ veda //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 5.0 ekādaśināḥ sutyāsu paśavo bhavanti ekādaśākṣarā triṣṭubvajrastriṣṭubvīryaṃ triṣṭubvajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 6, 1, 6.0 yad v evaikādaśinā bhavanti ekādaśinī vā idaṃ sarvaṃ prajāpatirhyekādaśinī sarvaṃ hi prajāpatiḥ sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 7.0 sa vā eṣa puruṣamedhaḥ pañcarātro yajñakratur bhavati pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsaro yat kiṃ ca pañcavidham adhidevatam adhyātmaṃ tad enena sarvam āpnoti //
ŚBM, 13, 6, 1, 8.0 tasyāgniṣṭomaḥ prathamam ahar bhavati athokthyo 'thātirātro 'thokthyo 'thāgniṣṭomaḥ sa vā eṣa ubhayatojyotir ubhayataukthyaḥ //
ŚBM, 13, 6, 1, 9.0 yavamadhyaḥ pañcarātro bhavati ime vai lokāḥ puruṣamedha ubhayatojyotiṣo vā ime lokā agnineta ādityenāmutas tasmād ubhayatojyotir annam ukthya ātmātirātras tad yad etā ukthyāvatirātram abhito bhavatas tasmād ayam ātmānnena parivṛḍho 'tha yad eṣa varṣiṣṭho 'tirātro 'hnāṃ sa madhye tasmād yavamadhyo yute ha vai dviṣantam bhrātṛvyam ayam evāsti nāsya dviṣan bhrātṛvya ity āhur ya evaṃ veda //
ŚBM, 13, 6, 1, 9.0 yavamadhyaḥ pañcarātro bhavati ime vai lokāḥ puruṣamedha ubhayatojyotiṣo vā ime lokā agnineta ādityenāmutas tasmād ubhayatojyotir annam ukthya ātmātirātras tad yad etā ukthyāvatirātram abhito bhavatas tasmād ayam ātmānnena parivṛḍho 'tha yad eṣa varṣiṣṭho 'tirātro 'hnāṃ sa madhye tasmād yavamadhyo yute ha vai dviṣantam bhrātṛvyam ayam evāsti nāsya dviṣan bhrātṛvya ity āhur ya evaṃ veda //
ŚBM, 13, 6, 2, 8.0 te vai prājāpatyā bhavanti brahma vai prajāpatir brāhmo hi prajāpatis tasmāt prājāpatyā bhavanti //
ŚBM, 13, 6, 2, 8.0 te vai prājāpatyā bhavanti brahma vai prajāpatir brāhmo hi prajāpatis tasmāt prājāpatyā bhavanti //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
ŚBM, 13, 6, 2, 16.0 udayanīyāyāṃ saṃsthitāyām ekādaśa vaśā anūbandhyā ālabhate maitrāvaruṇīr vaiśvadevīr bārhaspatyā etāsāṃ devatānām āptyai tad yad bārhaspatyā antyā bhavanti brahma vai bṛhaspatis tad u brahmaṇy evāntataḥ pratitiṣṭhati //
ŚBM, 13, 6, 2, 17.0 atha yad ekādaśa bhavanti ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitad vīryeṇa yajamāno madhyataḥ pāpmānam apahate traidhātavy udavasānīyāsāv eva bandhuḥ //
ŚBM, 13, 7, 1, 2.1 sa vā eṣa sarvamedho daśarātro yajñakratur bhavati /
ŚBM, 13, 7, 1, 3.1 tasyāgniṣṭud agniṣṭomaḥ prathamam ahar bhavati /
ŚBM, 13, 7, 1, 3.4 tasyāgneyā grahā bhavanty āgneyyaḥ purorucaḥ /
ŚBM, 13, 7, 1, 4.1 indrastud ukthyo dvitīyam ahar bhavati /
ŚBM, 13, 7, 1, 4.3 tasyaindrā grahā bhavanty aindryaḥ purorucaḥ /
ŚBM, 13, 7, 1, 5.1 sūryastud ukthyastṛtīyam ahar bhavati /
ŚBM, 13, 7, 1, 5.3 sauryā grahā bhavanti sauryaḥ purorucaḥ /
ŚBM, 13, 7, 1, 6.1 vaiśvadevaś caturtham ahar bhavati /
ŚBM, 13, 7, 1, 6.3 vaiśvadevā grahā bhavanti vaiśvadevyaḥ purorucaḥ /
ŚBM, 13, 7, 1, 7.1 āśvamedhikam madhyamam pañcamam ahar bhavati /
ŚBM, 13, 7, 1, 8.1 pauruṣamedhikam madhyamaṃ ṣaṣṭham ahar bhavati /
ŚBM, 13, 7, 1, 9.1 aptoryāmaḥ saptamam ahar bhavati sarveṣām yajñakratūnām āptyai /
ŚBM, 13, 7, 1, 10.1 triṇavam aṣṭamam ahar bhavati /
ŚBM, 13, 7, 1, 11.1 trayastriṃśaṃ navamam ahar bhavati /
ŚBM, 13, 7, 1, 12.1 viśvajit sarvapṛṣṭho 'tirātro daśamam ahar bhavati /
ŚBM, 13, 7, 1, 14.3 idaṃ sarvam abhavat /
ŚBM, 13, 7, 1, 14.4 atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānt sarvamedhena yajate yo vaitad evam veda //
ŚBM, 13, 8, 1, 4.5 māghe vā mā no 'gham bhūd iti /
ŚBM, 13, 8, 1, 6.4 etaddha vai pitaro manuṣyaloka ābhaktā bhavanti yad eṣām prajā bhavati /
ŚBM, 13, 8, 1, 6.4 etaddha vai pitaro manuṣyaloka ābhaktā bhavanti yad eṣām prajā bhavati /
ŚBM, 13, 8, 1, 6.5 prajā hāsya śreyasī bhavati //
ŚBM, 13, 8, 1, 8.2 tat pratyucchritam agham bhavatīti /
ŚBM, 13, 8, 1, 8.4 yad vā udīcīnapravaṇe karoti tad eva pratyucchritam agham bhavati //
ŚBM, 13, 8, 1, 11.2 tad yad guhā bhavaty agham eva tad guhā karoti /
ŚBM, 13, 8, 1, 13.3 citraṃ hāsya prajā bhavati /
ŚBM, 13, 8, 1, 13.6 citraṃ haivāsya prajā bhavati //
ŚBM, 13, 8, 1, 14.4 etaddha vai pitaraḥ prajanana ābhaktā bhavanti yad eṣām prajā bhavati /
ŚBM, 13, 8, 1, 14.4 etaddha vai pitaraḥ prajanana ābhaktā bhavanti yad eṣām prajā bhavati /
ŚBM, 13, 8, 1, 14.5 prajā hāsya śreyasī bhavati //
ŚBM, 13, 8, 2, 6.1 ṣaḍgavam bhavati /
ŚBM, 13, 8, 3, 3.2 tasyai pṛthivi śaṃ bhaveti yathaivāsmā iyaṃ śaṃ syād evam etad āha /
ŚBM, 13, 8, 3, 5.1 athainaṃ yathāṅgaṃ kalpayati śaṃ vātaḥ śam hi te ghṛṇiḥ śaṃ te bhavantv iṣṭakāḥ /
ŚBM, 13, 8, 3, 5.2 śam te bhavantv agnayaḥ pārthivāso mā tvābhiśūśucan kalpantāṃ te diśas tubhyam āpaḥ /
ŚBM, 13, 8, 3, 5.3 śivatamās tubhyam bhavantu sindhavaḥ antarikṣaṃ śivam tubhyaṃ kalpantāṃ te diśaḥ sarvā iti /
ŚBM, 13, 8, 3, 6.1 atha trayodaśa pādamātrya iṣṭakā alakṣaṇāḥ kṛtā bhavanti /
ŚBM, 13, 8, 3, 7.1 trayodaśa bhavanti /
ŚBM, 13, 8, 3, 8.1 pādamātryo bhavanti /
ŚBM, 13, 8, 3, 8.4 alakṣaṇā bhavanti /
ŚBM, 13, 8, 4, 5.1 yatrodakam bhavati tatsnānti /
ŚBM, 13, 8, 4, 6.1 sa yadi sthāvarā āpo bhavanti sthāpayanty eṣām pāpmānam /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 7, 9.2 mā no hiṃsīḥ sthaviraṃ mā kumāraṃ śaṃ no bhava dvipade śaṃ catuṣpade /
ŚāṅkhGS, 1, 8, 5.1 sarvāś cāvṛto dakṣiṇataḥpravṛttaya udaksaṃsthā bhavanti //
ŚāṅkhGS, 1, 8, 15.1 dve trīṇi vā bhavanti //
ŚāṅkhGS, 1, 10, 5.1 ta ete 'prayājā ananuyājā anilā anigadā asāmidhenīkāś ca sarve pākayajñā bhavanti //
ŚāṅkhGS, 1, 13, 1.0 samrājñī śvaśure bhaveti pitā bhrātā vāsyagreṇa mūrdhani juhoti sruveṇa vā tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 1, 13, 4.0 amo 'ham asmi sā tvaṃ sā tvam asy amo 'haṃ dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāhaṃ sā mām anuvratā bhava tāv eha vivahāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūṃs te santu jaradaṣṭaya iti //
ŚāṅkhGS, 1, 13, 9.0 prāgudīcyāṃ diśi tāḥ stheyāḥ pradakṣiṇā bhavanti //
ŚāṅkhGS, 1, 13, 12.0 ehy aśmānam ātiṣṭhāśmeva tvaṃ sthirā bhavābhitiṣṭha pṛtanyataḥ sahasva pṛtanāyata iti dakṣiṇena prapadenāśmānam ākramayya //
ŚāṅkhGS, 1, 14, 1.0 iyaṃ nāry upabrūte lājān āvapantikā śivā jñātibhyo bhūyāsaṃ ciraṃ jīvatu me patiḥ svāheti tiṣṭhantī juhoti patir mantraṃ japati //
ŚāṅkhGS, 1, 14, 6.0 iṣa ekapady ūrje dvipadī rāyaspoṣāya tripady āyobhavyāya catuṣpadī paśubhyaḥ pañcapady ṛtubhyaḥ ṣaṭpadī sakhā saptapadī bhaveti //
ŚāṅkhGS, 1, 16, 11.0 puṃsavatī ha bhavati //
ŚāṅkhGS, 1, 19, 7.2 teṣāṃ mātā bhaviṣyasi jātānāṃ janayāsi ca //
ŚāṅkhGS, 1, 19, 10.2 tebhiṣ ṭvaṃ putraṃ janaya suprasūr dhenukā bhava //
ŚāṅkhGS, 1, 22, 10.1 trivṛti pratimucya kaṇṭhe badhnāty ayam ūrjāvato vṛkṣa ūrjīva phalinī bhaveti //
ŚāṅkhGS, 1, 27, 9.0 udagagreṣu kuśeṣu syonā pṛthivi bhavety upaveśya //
ŚāṅkhGS, 2, 1, 9.0 ata ūrdhvaṃ patitasāvitrīkā bhavanti //
ŚāṅkhGS, 2, 3, 3.0 dakṣiṇena prādeśena dakṣiṇam aṃsam anvavahṛtyāriṣyataḥ te hṛdayasya priyo bhūyāsam iti hṛdayadeśam abhimṛśati //
ŚāṅkhGS, 2, 12, 2.0 hutvācāryo 'thainaṃ yāsv eva devatāsu parītto bhavati tāsv evainaṃ pṛcchaty agnāv indra āditye viśveṣu ca deveṣu caritaṃ te brahmacaryam //
ŚāṅkhGS, 2, 13, 4.0 mekhalā ced asaṃdheyā bhavaty anyāṃ kṛtvānumantrayate //
ŚāṅkhGS, 2, 13, 5.5 vratāni bibhrad vratapā adābhyo bhavā no dūto ajaraḥ suvīraḥ /
ŚāṅkhGS, 2, 15, 11.0 tad api bhavati //
ŚāṅkhGS, 3, 1, 16.0 indra śreṣṭhāni draviṇāni dhehi syonā pṛthivi bhavety avarohati //
ŚāṅkhGS, 3, 4, 2.2 mā no hiṃsī sthaviraṃ mā kumāraṃ śaṃ no bhava dvipade śaṃ catuṣpada iti gṛhyam agniṃ bāhyata upasamādhāya //
ŚāṅkhGS, 3, 8, 3.2 sa no mayobhūḥ pitav āviśasva śaṃ no bhava dvipade śaṃ catuṣpada ity adbhir abhyutsiñcan triḥ prāśnāti //
ŚāṅkhGS, 4, 5, 14.0 tad api bhavati //
ŚāṅkhGS, 4, 5, 17.1 upākarmaṇi cotsarge trirātraṃ kṣapaṇaṃ bhavet /
ŚāṅkhGS, 4, 7, 52.0 eteṣāṃ yadi kiṃcid akāmotpāto bhavet prāṇān āyamyādityam īkṣitvādhīyīta //
ŚāṅkhGS, 4, 7, 55.1 annam āpo mūlaphalaṃ yaccānyacchrāddhikaṃ bhavet /
ŚāṅkhGS, 4, 18, 2.2 suvarṣāḥ santu no varṣāḥ śaradaḥ śaṃ bhavantu na iti //
ŚāṅkhGS, 4, 18, 5.0 syonā pṛthivi bhaveti srastaram āstīrya //
ŚāṅkhGS, 5, 10, 6.0 madhyāvarṣe 'ṣṭake tisro vā bhavanti pitṛyajñavaddhomaḥ //
ŚāṅkhGS, 6, 3, 10.0 tat santatam avyavacchinnaṃ bhavati //
ŚāṅkhGS, 6, 3, 13.0 daśaitāḥ sampāditā bhavanti //
ŚāṅkhGS, 6, 6, 9.0 kāṇḍātkāṇḍāt sambhavasi kāṇḍāt kāṇḍāt prarohasi śivā naḥ śāle bhaveti dūrvākāṇḍam ādāya mūrdhani kṛtvā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 9.0 pitre vācāryāya vātmane haivāsya tacchastaṃ bhavati //
ŚāṅkhĀ, 1, 1, 14.0 atho caturviṃśo vai purastāt kṛto bhavati tasyaiṣa gatir yat pañcaviṃśaḥ //
ŚāṅkhĀ, 1, 2, 3.0 tasmin vai dve chandasī bhavato gāyatryaścānuṣṭubhaśca //
ŚāṅkhĀ, 1, 2, 7.0 tasmin vai dve chandasī bhavato virājaśca triṣṭubhaśca //
ŚāṅkhĀ, 1, 4, 4.0 tā vā aṣṭau bhavanti //
ŚāṅkhĀ, 1, 4, 15.0 tasmāt kṛtyāḥ saṃpadvatyo hi bhavanti //
ŚāṅkhĀ, 1, 5, 1.0 tāni vā etāni sapta devacchandāṃsi bhavanti //
ŚāṅkhĀ, 1, 5, 8.0 samiddhasyaivaitān bhāgān upatiṣṭheta yadyuttaravedau bhavati //
ŚāṅkhĀ, 1, 7, 1.0 tad vā audumbaraṃ bhavati //
ŚāṅkhĀ, 1, 7, 16.0 udyatataro ha vā eṣo 'smāllokād bhavati //
ŚāṅkhĀ, 1, 8, 5.0 bahu hyeṣā vāk kariṣyantī bhavati //
ŚāṅkhĀ, 1, 8, 7.0 bahor bhūyaḥ kariṣyantīṃ bahor bhūyaḥ kariṣyann iti bahor bhūyo hyeṣā vāk kariṣyantī bhavati bahor bhūyo 'yaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 1, 8, 8.0 svar gamiṣyantīṃ svar gamiṣyann iti svar hyeṣā vāg gamiṣyantī bhavati svar ayaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 1, 8, 12.0 tau ha na bhogyāyaiva bhavataḥ //
ŚāṅkhĀ, 1, 8, 15.0 vāyur vā eṣa prāṇo bhūtvaitad ukthaṃ śaṃsati //
ŚāṅkhĀ, 1, 8, 18.0 gurau vā eṣa yukto bhavati ya etasyāhnaḥ śastraṃ prāpnoti tasya gurau yuktasyeśvaraḥ prāṇo yadi nāpaparājetoḥ //
ŚāṅkhĀ, 1, 8, 22.0 tad ya evaṃ vidvāṃsam apavadati sa eva pāpīyān bhavati //
ŚāṅkhĀ, 2, 1, 5.0 rājanaṃ pṛṣṭhaṃ bhavati //
ŚāṅkhĀ, 2, 1, 8.0 tad aniruktāsu bhavati //
ŚāṅkhĀ, 2, 1, 32.1 tau purastād dvipadānāṃ śaṃsati tathā hāsya stotriyānantarhitā bhavati /
ŚāṅkhĀ, 2, 1, 32.2 ātmānaṃ śastvā atha sūdadohasaṃ parvāṇi saṃhitāni bhavanti //
ŚāṅkhĀ, 2, 1, 33.0 atho āpo vai sūdadohā adbhir vā imāni parvāṇi saṃhitāni bhavanti //
ŚāṅkhĀ, 2, 2, 2.0 tāni vai trīṇi tṛcāni bhavanti //
ŚāṅkhĀ, 2, 2, 3.0 trīṇi vā asya śīrṣṇaḥ kapālāni bhavanti //
ŚāṅkhĀ, 2, 2, 5.0 tāni trīṇi punar ekaikaṃ tredhā tredhā tā navarco bhavanti //
ŚāṅkhĀ, 2, 2, 7.0 tānyarkavanti bhavanti //
ŚāṅkhĀ, 2, 3, 2.0 tā vai tisra ṛco bhavanti //
ŚāṅkhĀ, 2, 3, 3.0 trīṇi vā āsāṃ grīvāṇāṃ parvāṇi bhavanti //
ŚāṅkhĀ, 2, 4, 2.0 sā vai triṣṭub bhavati //
ŚāṅkhĀ, 2, 5, 2.0 tā vai tisra ṛco bhavanti //
ŚāṅkhĀ, 2, 5, 3.0 trīṇi vā asya pāṇeḥ parvāṇi bhavanti //
ŚāṅkhĀ, 2, 6, 2.0 tā ekaviṃśatir ṛco bhavanti //
ŚāṅkhĀ, 2, 6, 3.0 ekaviṃśatir vā asyānūkasya parvāṇi bhavanti //
ŚāṅkhĀ, 2, 6, 5.0 tāni vai sapta tṛcāni bhavanti //
ŚāṅkhĀ, 2, 6, 7.0 tānyarkavanti bhavanti //
ŚāṅkhĀ, 2, 7, 8.0 mahadvatyo vṛdhavatyaḥ pratipado bhavanti //
ŚāṅkhĀ, 2, 11, 10.0 atra caturviṃśatikṛtvaḥ śastā bhavati //
ŚāṅkhĀ, 2, 14, 3.0 atho etānyeva punararvācīni bhavanti //
ŚāṅkhĀ, 2, 16, 3.0 hairaṇyastūpīyaṃ ca yātaūtīyaṃ ca bārhatarāthantare bṛhadrathantare hi purastāt kṛte bhavataḥ //
ŚāṅkhĀ, 2, 16, 4.0 sajanīyaṃ cādhvaryavo bharatendrāya somam iti ca tāḥ saptaviṃśatir ṛco bhavanti //
ŚāṅkhĀ, 2, 17, 2.0 tasya vā etasya bṛhatīsahasrasya ṣaṭtriṃśad akṣarāṇāṃ sahasrāṇi bhavanti //
ŚāṅkhĀ, 2, 17, 3.0 tāvanti śatasaṃvatsarasyāhāni bhavanti //
ŚāṅkhĀ, 3, 2, 6.0 atha yo na pratyāha tam iha vṛṣṭir bhūtvā varṣati //
ŚāṅkhĀ, 3, 5, 18.0 tasya bhūtaṃ ca bhaviṣyacca pūrvau pādau śrīś cerā cāparau //
ŚāṅkhĀ, 3, 5, 18.0 tasya bhūtaṃ ca bhaviṣyacca pūrvau pādau śrīś cerā cāparau //
ŚāṅkhĀ, 3, 6, 3.0 ākāśād yoneḥ sambhūto bhāryāyai retaḥ saṃvatsarasya tejobhūtasya bhūtasyātmā //
ŚāṅkhĀ, 3, 6, 3.0 ākāśād yoneḥ sambhūto bhāryāyai retaḥ saṃvatsarasya tejobhūtasya bhūtasyātmā //
ŚāṅkhĀ, 3, 6, 4.0 bhūtasya bhūtasya tvam ātmāsi //
ŚāṅkhĀ, 3, 6, 4.0 bhūtasya bhūtasya tvam ātmāsi //
ŚāṅkhĀ, 4, 1, 3.0 sa yo ha vā etasya prāṇasya brahmaṇo mano dūtaṃ veda dūtavān bhavati //
ŚāṅkhĀ, 4, 1, 4.0 yaś cakṣur goptṛ goptṛmān bhavati //
ŚāṅkhĀ, 4, 1, 5.0 yaḥ śrotraṃ śrāvayitṛ saṃśrāvayitṛmān bhavati //
ŚāṅkhĀ, 4, 1, 6.0 yo vācaṃ pariveṣṭrīṃ pariveṣṭrīmān bhavati //
ŚāṅkhĀ, 4, 1, 11.0 eṣa dharmo 'yācato bhavati //
ŚāṅkhĀ, 4, 2, 10.0 eṣa dharmo 'yācato bhavati //
ŚāṅkhĀ, 4, 4, 11.0 priyo haiva bhavati //
ŚāṅkhĀ, 4, 5, 8.0 atha yā anyā āhutayo 'ntavatyas tāḥ karmamayyo hi bhavanti //
ŚāṅkhĀ, 4, 6, 11.0 tad yathaitacchrīmattamaṃ yaśasvitamaṃ tejasvitamam iti śastreṣu bhavati evaṃ haiva sa sarveṣu bhūteṣu śrīmattamo yaśasvitamastejasvitamo bhavati ya evaṃ veda //
ŚāṅkhĀ, 4, 6, 11.0 tad yathaitacchrīmattamaṃ yaśasvitamaṃ tejasvitamam iti śastreṣu bhavati evaṃ haiva sa sarveṣu bhūteṣu śrīmattamo yaśasvitamastejasvitamo bhavati ya evaṃ veda //
ŚāṅkhĀ, 4, 6, 16.0 eṣa u evaitad indrasyātmā bhavati ya evaṃ veda //
ŚāṅkhĀ, 4, 7, 1.0 athātaḥ sarvajitaḥ kauṣītakes trīṇyupāsanāni bhavanti //
ŚāṅkhĀ, 4, 11, 2.1 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
ŚāṅkhĀ, 4, 11, 2.1 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
ŚāṅkhĀ, 4, 11, 2.1 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
ŚāṅkhĀ, 4, 14, 3.0 taddha papāta śuṣkaṃ dārubhūtaṃ śiśye //
ŚāṅkhĀ, 4, 14, 19.0 tat prāpya yad amṛtā devāḥ tad amṛto bhavati ya evaṃ veda //
ŚāṅkhĀ, 4, 15, 39.0 yadyu vai preyāt tathaivainaṃ samāpayeyuḥ yathā samāpayitavyo bhavati yathā samāpayitavyo bhavati //
ŚāṅkhĀ, 4, 15, 39.0 yadyu vai preyāt tathaivainaṃ samāpayeyuḥ yathā samāpayitavyo bhavati yathā samāpayitavyo bhavati //
ŚāṅkhĀ, 5, 2, 5.0 yāvaddhyasmin śarīre prāṇo bhavati tāvad āyuḥ //
ŚāṅkhĀ, 5, 2, 11.0 ekabhūyaṃ vai prāṇā bhūtvaivaikaikam etāni sarvāṇi prajñāpayantīti //
ŚāṅkhĀ, 5, 3, 19.0 yatraitat puruṣaḥ suptaḥ svapnaṃ na kaṃcana paśyati athāsmin prāṇa evaikadhā bhavati //
ŚāṅkhĀ, 5, 3, 38.0 athāsmin prāṇa evaikadhā bhavati //
ŚāṅkhĀ, 5, 4, 12.0 atha yathāsmai prajñāyai sarvāṇi bhūtānyekaṃ bhavanti tad vyākhyāsyāmaḥ //
ŚāṅkhĀ, 5, 7, 2.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 5.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 8.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 11.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 14.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 17.0 anyatra nau mano 'bhūd ityāhatuḥ //
ŚāṅkhĀ, 5, 7, 20.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 23.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 26.0 anyatra nau mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 8, 31.0 sa eṣa prāṇa eva prajñātmānanto 'jaro 'mṛto na sādhunā karmaṇā bhūyān bhavati np evāsādhunā kanīyān //
ŚāṅkhĀ, 6, 3, 4.0 sa yo haitam evam upāste 'tiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā bhavati //
ŚāṅkhĀ, 6, 4, 4.0 sa yo haitam evam upāste 'nnasyātmā bhavati //
ŚāṅkhĀ, 6, 5, 4.0 sa yo haitam evam upāste satyasyātmā bhavati //
ŚāṅkhĀ, 6, 6, 4.0 sa yo haitam evam upāste śabdasyātmā bhavati //
ŚāṅkhĀ, 6, 7, 4.0 sa yo haitam evam upāste jiṣṇur ha vā aparājiṣṇur anyatastyajāyī bhavati //
ŚāṅkhĀ, 6, 9, 4.0 sa yo haitam evam upāste viṣāsahir haivānyeṣu bhavati //
ŚāṅkhĀ, 6, 10, 4.0 sa yo haitam evam upāste tejasa ātmā bhavati //
ŚāṅkhĀ, 6, 12, 5.0 dvitīyavān bhavati //
ŚāṅkhĀ, 6, 17, 4.0 sa yo haitam evam upāste eteṣāṃ sarveṣām ātmā bhavati //
ŚāṅkhĀ, 6, 18, 4.0 sa yo haitam evam upāste eteṣāṃ sarveṣām ātmā bhavati //
ŚāṅkhĀ, 6, 19, 15.0 taṃ hovācājātaśatruḥ kvaiṣa etad bālāke puruṣo 'śayiṣṭa yatraitad abhūt yata etad āgād iti //
ŚāṅkhĀ, 6, 19, 18.0 tāsu tadā bhavati yadā suptaḥ svapnaṃ na kaṃcana paśyati //
ŚāṅkhĀ, 6, 20, 1.0 athāsmin prāṇa ekaikadhā bhavati //
ŚāṅkhĀ, 7, 1, 13.0 śivā naḥ śaṭamā bhava sumṛḍīkā sarasvati mā te vyoma saṃdṛśi //
ŚāṅkhĀ, 7, 4, 7.0 dve vidale bhavataḥ //
ŚāṅkhĀ, 7, 4, 10.0 yathāsau dyāvāpṛthivyor antareṇākāśa etasminn ākāśe prāṇa āyatto bhavati yathāmuṣminn ākāśe vāyur āyatto bhavati //
ŚāṅkhĀ, 7, 4, 10.0 yathāsau dyāvāpṛthivyor antareṇākāśa etasminn ākāśe prāṇa āyatto bhavati yathāmuṣminn ākāśe vāyur āyatto bhavati //
ŚāṅkhĀ, 7, 11, 9.0 ubhayam antareṇobhayaṃ vyāptaṃ bhavati //
ŚāṅkhĀ, 7, 14, 2.0 tad yāsau mātrā saṃdhivijñāpanī sāma tad bhavati sāmaihāvaṃ saṃhitāṃ manya iti //
ŚāṅkhĀ, 7, 15, 4.0 sa yadi pareṇa vopasṛṣṭaḥ svena vārthenābhivyāhared abhivyāharann eva vidyāt divaṃ saṃhitāgamad viduṣo devān abhivyāhārārtham evaṃ bhaviṣyatīti //
ŚāṅkhĀ, 7, 15, 5.0 etenāvarapareṇa tathā haiva tad bhavati //
ŚāṅkhĀ, 7, 16, 5.0 aditir hevedaṃ sarvaṃ yad idaṃ kiṃcid viśvabhūtam //
ŚāṅkhĀ, 7, 19, 3.0 tad yatraitad adhīte vā bhāṣate vā vāci tadā prāṇo bhavati //
ŚāṅkhĀ, 7, 19, 5.0 atha yat svapiti vā tūṣṇīṃ vā bhavati prāṇe tadā vāg bhavati prāṇastadā vācaṃ reḍhi tāv anyonyaṃ rīḍhaḥ //
ŚāṅkhĀ, 7, 19, 5.0 atha yat svapiti vā tūṣṇīṃ vā bhavati prāṇe tadā vāg bhavati prāṇastadā vācaṃ reḍhi tāv anyonyaṃ rīḍhaḥ //
ŚāṅkhĀ, 7, 21, 7.0 athādhyātmam bhūtaṃ pūrvarūpaṃ bhaviṣyad uttararūpaṃ bhavat saṃhiteti kālasaṃdhiḥ //
ŚāṅkhĀ, 7, 21, 7.0 athādhyātmam bhūtaṃ pūrvarūpaṃ bhaviṣyad uttararūpaṃ bhavat saṃhiteti kālasaṃdhiḥ //
ŚāṅkhĀ, 7, 21, 7.0 athādhyātmam bhūtaṃ pūrvarūpaṃ bhaviṣyad uttararūpaṃ bhavat saṃhiteti kālasaṃdhiḥ //
ŚāṅkhĀ, 7, 21, 8.0 tad etad ṛcābhyuditam mahat tan nāma guhyaṃ puruspṛg yena bhūtaṃ janayo yena bhavyam //
ŚāṅkhĀ, 7, 21, 8.0 tad etad ṛcābhyuditam mahat tan nāma guhyaṃ puruspṛg yena bhūtaṃ janayo yena bhavyam //
ŚāṅkhĀ, 7, 22, 2.0 pañcemāni mahābhūtāni bhavantīti ha smāha vāliśikhāyaniḥ //
ŚāṅkhĀ, 7, 22, 3.0 pṛthivī vāyur ākāśam āpo jyotīṃṣi tāni mithaḥ saṃhitāni bhavanti //
ŚāṅkhĀ, 7, 23, 4.0 saiṣā vāk sarvaśabdā bhavati //
ŚāṅkhĀ, 7, 23, 6.0 yathā caitad brahma kāmarūpi kāmacāri bhavatyevaṃ haiva sa sarveṣu bhūteṣu kāmarūpī kāmacārī bhavati //
ŚāṅkhĀ, 7, 23, 6.0 yathā caitad brahma kāmarūpi kāmacāri bhavatyevaṃ haiva sa sarveṣu bhūteṣu kāmarūpī kāmacārī bhavati //
ŚāṅkhĀ, 8, 1, 5.0 tasyaitasya trayasya trīṇītaḥ ṣaṣṭiśatāni bhavanti saṃdhīnāṃ trīṇītas tāni saptaviṃśatiśatāni bhavanti //
ŚāṅkhĀ, 8, 1, 5.0 tasyaitasya trayasya trīṇītaḥ ṣaṣṭiśatāni bhavanti saṃdhīnāṃ trīṇītas tāni saptaviṃśatiśatāni bhavanti //
ŚāṅkhĀ, 8, 1, 10.0 putrī paśumān bhavati sarvam āyur etyasyāruṇikeyo devayāṃcakre //
ŚāṅkhĀ, 8, 2, 14.0 tasyaitasyāsthnāṃ majjā parvaṇām iti pañcetaścatvāriṃśacchatāni bhavanti //
ŚāṅkhĀ, 8, 2, 15.0 saṃdhīnāṃ pañcetastadaśītisahasraṃ bhavati //
ŚāṅkhĀ, 8, 2, 19.0 putrī paśumān bhavati sarvam āyur eti //
ŚāṅkhĀ, 8, 5, 5.0 sa ya evam etam akṣarasaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandamayaṃ manomayaṃ vāṅmayam ātmānaṃ parasmai śaṃsati dugdhadohā asya vedā bhavanti //
ŚāṅkhĀ, 8, 5, 6.0 abhāgo vāci bhavati abhāgo 'nūkte //
ŚāṅkhĀ, 8, 7, 2.0 lohinī dyaur bhavati yathā mañjiṣṭhāḥ //
ŚāṅkhĀ, 8, 7, 3.0 vyastaḥ pāyur bhavati //
ŚāṅkhĀ, 8, 7, 8.0 athāpi chidrā chāyā bhavati na vā bhavati tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 8.0 athāpi chidrā chāyā bhavati na vā bhavati tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 9, 1.0 atha khalviyaṃ daivī vīṇā bhavati tadanukṛtir asau mānuṣī bhavati //
ŚāṅkhĀ, 8, 9, 1.0 atha khalviyaṃ daivī vīṇā bhavati tadanukṛtir asau mānuṣī bhavati //
ŚāṅkhĀ, 8, 9, 2.0 tad yatheyaṃ śastravatī tardmavatī bhavaty evam evāsau śastravatī tardmavatī bhavati //
ŚāṅkhĀ, 8, 9, 11.0 tad yathā haiveyaṃ romaśena carmaṇāpihitā bhavaty evam evāsau romaśena carmaṇāpihitā bhavati //
ŚāṅkhĀ, 8, 9, 11.0 tad yathā haiveyaṃ romaśena carmaṇāpihitā bhavaty evam evāsau romaśena carmaṇāpihitā bhavati //
ŚāṅkhĀ, 8, 9, 13.0 saiṣā daivī vīṇā bhavati //
ŚāṅkhĀ, 8, 9, 14.0 sa ya evam etāṃ daivīṃ vīṇāṃ veda śrutavadanatamo bhavati bhūmiprāsya kīrtir bhavati śuśrūṣante hāsya parṣatsu bhāṣyamāṇasyedam astu yad ayam īhate yatrāryā vāg vadati vidur enaṃ tatra //
ŚāṅkhĀ, 8, 9, 14.0 sa ya evam etāṃ daivīṃ vīṇāṃ veda śrutavadanatamo bhavati bhūmiprāsya kīrtir bhavati śuśrūṣante hāsya parṣatsu bhāṣyamāṇasyedam astu yad ayam īhate yatrāryā vāg vadati vidur enaṃ tatra //
ŚāṅkhĀ, 9, 2, 1.0 yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaś ca ha vai śreṣṭhaś ca svānāṃ bhavati //
ŚāṅkhĀ, 9, 2, 3.0 yo ha vai vasiṣṭhāṃ veda vasiṣṭho ha svānāṃ bhavati vāg vai vasiṣṭhā //
ŚāṅkhĀ, 9, 2, 6.0 yo ha vā āyatanaṃ vedāyatano ha svānāṃ bhavati mano vā āyatanam //
ŚāṅkhĀ, 9, 7, 4.0 sa hovāca prāṇaḥ kiṃ me 'nnaṃ bhaviṣyatīti //
ŚāṅkhĀ, 9, 7, 6.0 kiṃ me vāso bhaviṣyatīty āpa iti hocuḥ //
ŚāṅkhĀ, 9, 7, 8.0 lambhuko hāsya vāso bhavaty anagno hi bhavati //
ŚāṅkhĀ, 9, 7, 8.0 lambhuko hāsya vāso bhavaty anagno hi bhavati //
ŚāṅkhĀ, 10, 1, 4.0 etāsu ha vai sarvāsu hutaṃ bhavati ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca //
ŚāṅkhĀ, 10, 2, 4.0 pṛthivī tṛptā yat kiṃcit pṛthivyāpihitaṃ bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 2, 4.0 pṛthivī tṛptā yat kiṃcit pṛthivyāpihitaṃ bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 2, 4.0 pṛthivī tṛptā yat kiṃcit pṛthivyāpihitaṃ bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 3, 4.0 ākāśas tṛpto yat kiṃcākāśenāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 3, 4.0 ākāśas tṛpto yat kiṃcākāśenāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 3, 4.0 ākāśas tṛpto yat kiṃcākāśenāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 4, 3.0 ādityas tṛpto divaṃ tarpayati dyaus tṛptā yat kiṃcid divāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 4, 3.0 ādityas tṛpto divaṃ tarpayati dyaus tṛptā yat kiṃcid divāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 4, 3.0 ādityas tṛpto divaṃ tarpayati dyaus tṛptā yat kiṃcid divāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 5, 9.0 saṃvatsaras tṛpto yat kiṃcit saṃvatsareṇāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 5, 9.0 saṃvatsaras tṛpto yat kiṃcit saṃvatsareṇāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 5, 9.0 saṃvatsaras tṛpto yat kiṃcit saṃvatsareṇāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 6, 4.0 avāntaradiśas tṛptā yat kiṃcāvāntaradigbhir apihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 6, 4.0 avāntaradiśas tṛptā yat kiṃcāvāntaradigbhir apihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 6, 4.0 avāntaradiśas tṛptā yat kiṃcāvāntaradigbhir apihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 7, 5.0 samudro tṛpto yat kiṃcit samudreṇāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 7, 5.0 samudro tṛpto yat kiṃcit samudreṇāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 7, 5.0 samudro tṛpto yat kiṃcit samudreṇāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 8, 1.0 sa tṛptas tad etad vairājaṃ daśavidhaṃ agnihotraṃ bhavati //
ŚāṅkhĀ, 10, 8, 4.0 tad etad vairājaṃ daśavidhaṃ agnihotraṃ hutaṃ bhavati //
ŚāṅkhĀ, 11, 3, 2.0 chidrā chāyā bhavati na vā bhavati //
ŚāṅkhĀ, 11, 3, 2.0 chidrā chāyā bhavati na vā bhavati //
ŚāṅkhĀ, 11, 6, 1.0 vāci me 'gniḥ pratiṣṭhito vāgghṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 2.0 prāṇe me vāyuḥ pratiṣṭhitaḥ prāṇo hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 3.0 apāne me vidyutaḥ pratiṣṭhitā apāno hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 4.0 udāne me parjanyaḥ pratiṣṭhita udānaṃ hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 5.0 cakṣuṣi ma ādityaḥ pratiṣṭhitaś cakṣur hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 6.0 manasi me candramāḥ pratiṣṭhito mano hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 7.0 śrotre me diśaḥ pratiṣṭhitā diśo hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 8.0 śarīre me pṛthivī pratiṣṭhitā pṛthivī hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 9.0 bale ma indraḥ pratiṣṭhitā balaṃ hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 10.0 manyau ma īśānaḥ pratiṣṭhito manyur hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 11.0 mūrdhani ma ākāśaḥ pratiṣṭhito mūrdhā hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 12.0 ātmani me brahma pratiṣṭhitam ātmā hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 8, 3.0 mṛtyave brāhmaṇaṃ api sarvam āyur aśīyāyuṣmān māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 12, 1, 2.1 yat te varco jātavedo bṛhad bhavaty āhitam /
ŚāṅkhĀ, 12, 2, 3.1 prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
ŚāṅkhĀ, 12, 5, 3.1 nāsya prajā duṣyati jāyamānā na śailago bhavati na pāpakṛtyā /
ŚāṅkhĀ, 12, 7, 5.1 prajāpate na tvad etānyanyo viśvā jātāni pari tā babhūva /
ŚāṅkhĀ, 13, 1, 1.0 athāto vairāgyasaṃskṛte śarīre brahmayajñaniṣṭho bhavet //
ŚāṅkhĀ, 13, 1, 5.0 tasmād evaṃvicchānto dānta uparatas titikṣuḥ śraddhāvitto bhūtvātmany evātmānaṃ paśyed iti māṇḍavyaḥ //
ŚāṅkhĀ, 14, 2, 1.0 sthāṇur ayaṃ bhārahāraḥ kilābhūt //
Ṛgveda
ṚV, 1, 1, 9.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
ṚV, 1, 4, 8.1 asya pītvā śatakrato ghano vṛtrāṇām abhavaḥ /
ṚV, 1, 5, 3.1 sa ghā no yoga ā bhuvat sa rāye sa purandhyām /
ṚV, 1, 10, 12.1 pari tvā girvaṇo gira imā bhavantu viśvataḥ /
ṚV, 1, 10, 12.2 vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ //
ṚV, 1, 12, 8.2 tasya sma prāvitā bhava //
ṚV, 1, 15, 10.2 adha smā no dadir bhava //
ṚV, 1, 17, 4.2 bhūyāma vājadāvnām //
ṚV, 1, 17, 5.2 kratur bhavaty ukthyaḥ //
ṚV, 1, 22, 15.1 syonā pṛthivi bhavānṛkṣarā niveśanī /
ṚV, 1, 23, 6.1 varuṇaḥ prāvitā bhuvan mitro viśvābhir ūtibhiḥ /
ṚV, 1, 23, 19.2 devā bhavata vājinaḥ //
ṚV, 1, 24, 11.2 aheḍamāno varuṇeha bodhy uruśaṃsa mā na āyuḥ pra moṣīḥ //
ṚV, 1, 27, 2.2 mīḍhvāṁ asmākam babhūyāt //
ṚV, 1, 28, 1.1 yatra grāvā pṛthubudhna ūrdhvo bhavati sotave /
ṚV, 1, 31, 1.1 tvam agne prathamo aṅgirā ṛṣir devo devānām abhavaḥ śivaḥ sakhā /
ṚV, 1, 31, 3.1 tvam agne prathamo mātariśvana āvir bhava sukratūyā vivasvate /
ṚV, 1, 31, 5.1 tvam agne vṛṣabhaḥ puṣṭivardhana udyatasruce bhavasi śravāyyaḥ /
ṚV, 1, 31, 9.2 tanūkṛd bodhi pramatiś ca kārave tvaṃ kalyāṇa vasu viśvam opiṣe //
ṚV, 1, 32, 8.2 yāś cid vṛtro mahinā paryatiṣṭhat tāsām ahiḥ patsutaḥśīr babhūva //
ṚV, 1, 32, 9.1 nīcāvayā abhavad vṛtraputrendro asyā ava vadhar jabhāra /
ṚV, 1, 32, 12.1 aśvyo vāro abhavas tad indra sṛke yat tvā pratyahan deva ekaḥ /
ṚV, 1, 32, 15.2 sed u rājā kṣayati carṣaṇīnām arān na nemiḥ pari tā babhūva //
ṚV, 1, 33, 3.2 coṣkūyamāṇa indra bhūri vāmam mā paṇir bhūr asmad adhi pravṛddha //
ṚV, 1, 34, 1.1 triś cin no adyā bhavataṃ navedasā vibhur vāṃ yāma uta rātir aśvinā /
ṚV, 1, 34, 1.2 yuvor hi yantraṃ himyeva vāsaso 'bhyāyaṃsenyā bhavatam manīṣibhiḥ //
ṚV, 1, 34, 11.2 prāyus tāriṣṭaṃ nī rapāṃsi mṛkṣataṃ sedhataṃ dveṣo bhavataṃ sacābhuvā //
ṚV, 1, 34, 12.2 śṛṇvantā vām avase johavīmi vṛdhe ca no bhavataṃ vājasātau //
ṚV, 1, 36, 2.2 sa tvaṃ no adya sumanā ihāvitā bhavā vājeṣu santya //
ṚV, 1, 36, 8.2 bhuvat kaṇve vṛṣā dyumny āhutaḥ krandad aśvo gaviṣṭiṣu //
ṚV, 1, 38, 5.1 mā vo mṛgo na yavase jaritā bhūd ajoṣyaḥ /
ṚV, 1, 40, 1.2 upa pra yantu marutaḥ sudānava indra prāśūr bhavā sacā //
ṚV, 1, 44, 6.1 suśaṃso bodhi gṛṇate yaviṣṭhya madhujihvaḥ svāhutaḥ /
ṚV, 1, 46, 10.1 abhūd u bhā u aṃśave hiraṇyam prati sūryaḥ /
ṚV, 1, 46, 11.1 abhūd u pāram etave panthā ṛtasya sādhuyā /
ṚV, 1, 51, 8.2 śākī bhava yajamānasya coditā viśvet tā te sadhamādeṣu cākana //
ṚV, 1, 51, 13.2 menābhavo vṛṣaṇaśvasya sukrato viśvet tā te savaneṣu pravācyā //
ṚV, 1, 52, 11.2 atrāha te maghavan viśrutaṃ saho dyām anu śavasā barhaṇā bhuvat //
ṚV, 1, 52, 13.1 tvam bhuvaḥ pratimānam pṛthivyā ṛṣvavīrasya bṛhataḥ patir bhūḥ /
ṚV, 1, 52, 13.1 tvam bhuvaḥ pratimānam pṛthivyā ṛṣvavīrasya bṛhataḥ patir bhūḥ /
ṚV, 1, 55, 4.2 vṛṣā chandur bhavati haryato vṛṣā kṣemeṇa dhenām maghavā yad invati //
ṚV, 1, 58, 1.1 nū cit sahojā amṛto ni tundate hotā yad dūto abhavad vivasvataḥ /
ṚV, 1, 58, 9.1 bhavā varūthaṃ gṛṇate vibhāvo bhavā maghavan maghavadbhyaḥ śarma /
ṚV, 1, 58, 9.1 bhavā varūthaṃ gṛṇate vibhāvo bhavā maghavan maghavadbhyaḥ śarma /
ṚV, 1, 59, 2.1 mūrdhā divo nābhir agniḥ pṛthivyā athābhavad aratī rodasyoḥ /
ṚV, 1, 60, 4.2 damūnā gṛhapatir dama ā agnir bhuvad rayipatī rayīṇām //
ṚV, 1, 61, 14.2 upo venasya joguvāna oṇiṃ sadyo bhuvad vīryāya nodhāḥ //
ṚV, 1, 63, 6.2 tava svadhāva iyam ā samarya ūtir vājeṣv atasāyyā bhūt //
ṚV, 1, 65, 3.1 ṛtasya devā anu vratā gur bhuvat pariṣṭir dyaur na bhūma //
ṚV, 1, 67, 2.1 kṣemo na sādhuḥ kratur na bhadro bhuvat svādhīr hotā havyavāṭ //
ṚV, 1, 67, 7.1 ya īṃ ciketa guhā bhavantam ā yaḥ sasāda dhārām ṛtasya //
ṚV, 1, 68, 2.1 pari yad eṣām eko viśveṣām bhuvad devo devānām mahitvā //
ṚV, 1, 69, 2.1 pari prajātaḥ kratvā babhūtha bhuvo devānām pitā putraḥ san //
ṚV, 1, 69, 2.1 pari prajātaḥ kratvā babhūtha bhuvo devānām pitā putraḥ san //
ṚV, 1, 71, 4.1 mathīd yad īṃ vibhṛto mātariśvā gṛhe gṛhe śyeto jenyo bhūt /
ṚV, 1, 72, 1.2 agnir bhuvad rayipatī rayīṇāṃ satrā cakrāṇo amṛtāni viśvā //
ṚV, 1, 72, 7.2 antarvidvāṁ adhvano devayānān atandro dūto abhavo havirvāṭ //
ṚV, 1, 73, 2.2 purupraśasto amatir na satya ātmeva śevo didhiṣāyyo bhūt //
ṚV, 1, 73, 4.2 adhi dyumnaṃ ni dadhur bhūry asmin bhavā viśvāyur dharuṇo rayīṇām //
ṚV, 1, 76, 1.1 kā ta upetir manaso varāya bhuvad agne śantamā kā manīṣā /
ṚV, 1, 76, 2.1 ehy agna iha hotā ni ṣīdādabdhaḥ su puraetā bhavā naḥ /
ṚV, 1, 76, 3.1 pra su viśvān rakṣaso dhakṣy agne bhavā yajñānām abhiśastipāvā /
ṚV, 1, 76, 4.2 veṣi hotram uta potraṃ yajatra bodhi prayantar janitar vasūnām //
ṚV, 1, 77, 3.1 sa hi kratuḥ sa maryaḥ sa sādhur mitro na bhūd adbhutasya rathīḥ /
ṚV, 1, 79, 11.2 asmākam id vṛdhe bhava //
ṚV, 1, 81, 8.2 vidmā hi tvā purūvasum upa kāmān sasṛjmahe 'thā no 'vitā bhava //
ṚV, 1, 89, 9.2 putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantoḥ //
ṚV, 1, 90, 8.2 mādhvīr gāvo bhavantu naḥ //
ṚV, 1, 90, 9.1 śaṃ no mitraḥ śaṃ varuṇaḥ śaṃ no bhavatv aryamā /
ṚV, 1, 91, 2.1 tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ dakṣaiḥ sudakṣo viśvavedāḥ /
ṚV, 1, 91, 2.2 tvaṃ vṛṣā vṛṣatvebhir mahitvā dyumnebhir dyumny abhavo nṛcakṣāḥ //
ṚV, 1, 91, 9.2 tābhir no 'vitā bhava //
ṚV, 1, 91, 10.2 soma tvaṃ no vṛdhe bhava //
ṚV, 1, 91, 12.2 sumitraḥ soma no bhava //
ṚV, 1, 91, 16.2 bhavā vājasya saṃgathe //
ṚV, 1, 91, 17.2 bhavā naḥ suśravastamaḥ sakhā vṛdhe //
ṚV, 1, 93, 1.2 prati sūktāni haryatam bhavataṃ dāśuṣe mayaḥ //
ṚV, 1, 93, 7.2 suśarmāṇā svavasā hi bhūtam athā dhattaṃ yajamānāya śaṃ yoḥ //
ṚV, 1, 93, 9.2 saṃ devatrā babhūvathuḥ //
ṚV, 1, 94, 8.1 pūrvo devā bhavatu sunvato ratho 'smākaṃ śaṃso abhy astu dūḍhyaḥ /
ṚV, 1, 94, 12.2 mṛḍā su no bhūtv eṣām manaḥ punar agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 95, 1.2 harir anyasyām bhavati svadhāvāñchukro anyasyāṃ dadṛśe suvarcāḥ //
ṚV, 1, 95, 6.2 sa dakṣāṇāṃ dakṣapatir babhūvāñjanti yaṃ dakṣiṇato havirbhiḥ //
ṚV, 1, 95, 8.2 kavir budhnam pari marmṛjyate dhīḥ sā devatātā samitir babhūva //
ṚV, 1, 96, 7.2 sataś ca gopām bhavataś ca bhūrer devā agniṃ dhārayan draviṇodām //
ṚV, 1, 100, 1.2 satīnasatvā havyo bhareṣu marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 2.2 vṛṣantamaḥ sakhibhiḥ svebhir evair marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 3.2 taraddveṣāḥ sāsahiḥ pauṃsyebhir marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 4.1 so aṅgirobhir aṅgirastamo bhūd vṛṣā vṛṣabhiḥ sakhibhiḥ sakhā san /
ṚV, 1, 100, 4.2 ṛgmibhir ṛgmī gātubhir jyeṣṭho marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 5.2 sanīᄆebhiḥ śravasyāni tūrvan marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 6.2 asminn ahan satpatiḥ puruhūto marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 7.2 sa viśvasya karuṇasyeśa eko marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 8.2 so andhe cit tamasi jyotir vidan marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 9.2 sa kīriṇā cit sanitā dhanāni marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 10.2 sa pauṃsyebhir abhibhūr aśastīr marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 11.2 apāṃ tokasya tanayasya jeṣe marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 12.2 camrīṣo na śavasā pāñcajanyo marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 13.2 taṃ sacante sanayas taṃ dhanāni marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 14.2 sa pāriṣat kratubhir mandasāno marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 15.2 sa prarikvā tvakṣasā kṣmo divaś ca marutvān no bhavatv indra ūtī //
ṚV, 1, 102, 9.1 tvāṃ deveṣu prathamaṃ havāmahe tvam babhūtha pṛtanāsu sāsahiḥ /
ṚV, 1, 105, 3.2 mā somyasya śambhuvaḥ śūne bhūma kadācana vittam me asya rodasī //
ṚV, 1, 106, 2.1 ta ādityā ā gatā sarvatātaye bhūta devā vṛtratūryeṣu śambhuvaḥ /
ṚV, 1, 107, 1.1 yajño devānām praty eti sumnam ādityāso bhavatā mṛᄆayantaḥ /
ṚV, 1, 112, 4.2 yābhis trimantur abhavad vicakṣaṇas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 20.1 yābhiḥ śantātī bhavatho dadāśuṣe bhujyuṃ yābhir avatho yābhir adhrigum /
ṚV, 1, 112, 24.2 adyūtye 'vase ni hvaye vāṃ vṛdhe ca no bhavataṃ vājasātau //
ṚV, 1, 113, 10.1 kiyāty ā yat samayā bhavāti yā vyūṣur yāś ca nūnaṃ vyucchān /
ṚV, 1, 113, 11.2 asmābhir ū nu praticakṣyābhūd o te yanti ye aparīṣu paśyān //
ṚV, 1, 116, 6.2 tad vāṃ dātram mahi kīrtenyam bhūt paidvo vājī sadam id dhavyo aryaḥ //
ṚV, 1, 117, 14.1 yuvaṃ tugrāya pūrvyebhir evaiḥ punarmanyāv abhavataṃ yuvānā /
ṚV, 1, 119, 7.2 kṣetrād ā vipraṃ janatho vipanyayā pra vām atra vidhate daṃsanā bhuvat //
ṚV, 1, 119, 8.2 svarvatīr ita ūtīr yuvor aha citrā abhīke abhavann abhiṣṭayaḥ //
ṚV, 1, 127, 3.1 sa hi purū cid ojasā virukmatā dīdyāno bhavati druhantaraḥ paraśur na druhantaraḥ /
ṚV, 1, 127, 10.1 pra vo mahe sahasā sahasvata uṣarbudhe paśuṣe nāgnaye stomo babhūtv agnaye /
ṚV, 1, 129, 6.1 pra tad voceyam bhavyāyendave havyo na ya iṣavān manma rejati rakṣohā manma rejati /
ṚV, 1, 131, 6.1 uto no asyā uṣaso juṣeta hy arkasya bodhi haviṣo havīmabhiḥ svarṣātā havīmabhiḥ /
ṚV, 1, 131, 7.3 riṣṭaṃ na yāmann apa bhūtu durmatir viśvāpa bhūtu durmatiḥ //
ṚV, 1, 131, 7.3 riṣṭaṃ na yāmann apa bhūtu durmatir viśvāpa bhūtu durmatiḥ //
ṚV, 1, 136, 4.1 ayam mitrāya varuṇāya śantamaḥ somo bhūtv avapāneṣv ābhago devo deveṣv ābhagaḥ /
ṚV, 1, 138, 3.3 aheᄆamāna uruśaṃsa sarī bhava vāje vāje sarī bhava //
ṚV, 1, 138, 3.3 aheᄆamāna uruśaṃsa sarī bhava vāje vāje sarī bhava //
ṚV, 1, 138, 4.1 asyā ū ṣu ṇa upa sātaye bhuvo 'heᄆamāno rarivāṁ ajāśva śravasyatām ajāśva /
ṚV, 1, 139, 8.1 mo ṣu vo asmad abhi tāni pauṃsyā sanā bhūvan dyumnāni mota jāriṣur asmat purota jāriṣuḥ /
ṚV, 1, 141, 4.2 ubhā yad asya januṣaṃ yad invata ād id yaviṣṭho abhavad ghṛṇā śuciḥ //
ṚV, 1, 143, 2.1 sa jāyamānaḥ parame vyomany āvir agnir abhavan mātariśvane /
ṚV, 1, 146, 4.2 siṣāsantaḥ pary apaśyanta sindhum āvir ebhyo abhavat sūryo nṝn //
ṚV, 1, 146, 5.2 purutrā yad abhavat sūr ahaibhyo garbhebhyo maghavā viśvadarśataḥ //
ṚV, 1, 156, 1.1 bhavā mitro na śevyo ghṛtāsutir vibhūtadyumna evayā u saprathāḥ /
ṚV, 1, 157, 4.2 prāyus tāriṣṭaṃ nī rapāṃsi mṛkṣataṃ sedhataṃ dveṣo bhavataṃ sacābhuvā //
ṚV, 1, 158, 6.2 apām arthaṃ yatīnām brahmā bhavati sārathiḥ //
ṚV, 1, 161, 2.2 saudhanvanā yady evā kariṣyatha sākaṃ devair yajñiyāso bhaviṣyatha //
ṚV, 1, 161, 4.1 cakṛvāṃsa ṛbhavas tad apṛcchata kved abhūd yaḥ sya dūto na ājagan /
ṚV, 1, 162, 19.1 ekas tvaṣṭur aśvasyā viśastā dvā yantārā bhavatas tatha ṛtuḥ /
ṚV, 1, 162, 21.2 harī te yuñjā pṛṣatī abhūtām upāsthād vājī dhuri rāsabhasya //
ṚV, 1, 164, 29.2 sā cittibhir ni hi cakāra martyaṃ vidyud bhavantī prati vavrim auhata //
ṚV, 1, 164, 36.2 te dhītibhir manasā te vipaścitaḥ paribhuvaḥ pari bhavanti viśvataḥ //
ṚV, 1, 164, 40.1 sūyavasād bhagavatī hi bhūyā atho vayam bhagavantaḥ syāma /
ṚV, 1, 164, 41.2 aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā parame vyoman //
ṚV, 1, 165, 5.2 mahobhir etāṁ upa yujmahe nv indra svadhām anu hi no babhūtha //
ṚV, 1, 165, 8.1 vadhīṃ vṛtram maruta indriyeṇa svena bhāmena taviṣo babhūvān /
ṚV, 1, 165, 13.2 manmāni citrā apivātayanta eṣām bhūta navedā ma ṛtānām //
ṚV, 1, 171, 6.1 tvam pāhīndra sahīyaso nṝn bhavā marudbhir avayātaheᄆāḥ /
ṚV, 1, 173, 8.2 viśvā te anu joṣyā bhūd gauḥ sūrīṃś cid yadi dhiṣā veṣi janān //
ṚV, 1, 175, 6.1 yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha /
ṚV, 1, 176, 6.1 yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha /
ṚV, 1, 178, 1.1 yaddha syā ta indra śruṣṭir asti yayā babhūtha jaritṛbhya ūtī /
ṚV, 1, 178, 3.2 prabhartā rathaṃ dāśuṣa upāka udyantā giro yadi ca tmanā bhūt //
ṚV, 1, 178, 4.1 evā nṛbhir indraḥ suśravasyā prakhādaḥ pṛkṣo abhi mitriṇo bhūt /
ṚV, 1, 178, 5.2 tvaṃ trātā tvam u no vṛdhe bhūr vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 182, 1.1 abhūd idaṃ vayunam o ṣu bhūṣatā ratho vṛṣaṇvān madatā manīṣiṇaḥ /
ṚV, 1, 185, 8.2 iyaṃ dhīr bhūyā avayānam eṣāṃ dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 11.2 bhūtaṃ devānām avame avobhir vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 186, 2.2 bhuvan yathā no viśve vṛdhāsaḥ karan suṣāhā vithuraṃ na śavaḥ //
ṚV, 1, 186, 11.1 iyaṃ sā vo asme dīdhitir yajatrā apiprāṇī ca sadanī ca bhūyāḥ /
ṚV, 1, 187, 2.2 asmākam avitā bhava //
ṚV, 1, 187, 8.2 vātāpe pīva id bhava //
ṚV, 1, 187, 9.2 vātāpe pīva id bhava //
ṚV, 1, 187, 10.1 karambha oṣadhe bhava pīvo vṛkka udārathiḥ /
ṚV, 1, 187, 10.2 vātāpe pīva id bhava //
ṚV, 1, 189, 2.2 pūś ca pṛthvī bahulā na urvī bhavā tokāya tanayāya śaṃ yoḥ //
ṚV, 1, 189, 7.2 abhipitve manave śāsyo bhūr marmṛjenya uśigbhir nākraḥ //
ṚV, 1, 190, 2.2 bṛhaspatiḥ sa hy añjo varāṃsi vibhvābhavat sam ṛte mātariśvā //
ṚV, 1, 191, 5.2 adṛṣṭā viśvadṛṣṭāḥ pratibuddhā abhūtana //
ṚV, 2, 1, 4.1 tvam agne rājā varuṇo dhṛtavratas tvam mitro bhavasi dasma īḍyaḥ /
ṚV, 2, 1, 9.2 tvam putro bhavasi yas te 'vidhat tvaṃ sakhā suśevaḥ pāsy ādhṛṣaḥ //
ṚV, 2, 1, 15.2 pṛkṣo yad atra mahinā vi te bhuvad anu dyāvāpṛthivī rodasī ubhe //
ṚV, 2, 2, 5.1 sa hotā viśvam pari bhūtv adhvaraṃ tam u havyair manuṣa ṛñjate girā /
ṚV, 2, 2, 11.1 sa no bodhi sahasya praśaṃsyo yasmin sujātā iṣayanta sūrayaḥ /
ṚV, 2, 4, 1.2 mitra iva yo didhiṣāyyo bhūd deva ādeve jane jātavedāḥ //
ṚV, 2, 4, 5.2 sa citreṇa cikite raṃsu bhāsā jujurvāṁ yo muhur ā yuvā bhūt //
ṚV, 2, 5, 3.2 pari viśvāni kāvyā nemiś cakram ivābhavat //
ṚV, 2, 6, 4.1 sa bodhi sūrir maghavā vasupate vasudāvan /
ṚV, 2, 9, 2.2 agne tokasya nas tane tanūnām aprayucchan dīdyad bodhi gopāḥ //
ṚV, 2, 10, 3.1 uttānāyām ajanayan suṣūtam bhuvad agniḥ purupeśāsu garbhaḥ /
ṚV, 2, 11, 12.1 tve indrāpy abhūma viprā dhiyaṃ vanema ṛtayā sapantaḥ /
ṚV, 2, 12, 9.2 yo viśvasya pratimānam babhūva yo acyutacyut sa janāsa indraḥ //
ṚV, 2, 13, 1.2 tad āhanā abhavat pipyuṣī payo 'ṃśoḥ pīyūṣam prathamaṃ tad ukthyam //
ṚV, 2, 13, 9.2 arajjau dasyūn sam unab dabhītaye suprāvyo abhavaḥ sāsy ukthyaḥ //
ṚV, 2, 13, 10.2 ṣaḍ astabhnā viṣṭiraḥ pañca saṃdṛśaḥ pari paro abhavaḥ sāsy ukthyaḥ //
ṚV, 2, 15, 7.1 sa vidvāṁ apagohaṃ kanīnām āvir bhavann ud atiṣṭhat parāvṛk /
ṚV, 2, 17, 2.1 sa bhūtu yo ha prathamāya dhāyasa ojo mimāno mahimānam ātirat /
ṚV, 2, 18, 1.2 daśāritro manuṣyaḥ svarṣāḥ sa iṣṭibhir matibhī raṃhyo bhūt //
ṚV, 2, 18, 7.2 purutrā hi vihavyo babhūthāsmiñchūra savane mādayasva //
ṚV, 2, 19, 4.2 sadyo yo nṛbhyo atasāyyo bhūt paspṛdhānebhyaḥ sūryasya sātau //
ṚV, 2, 20, 6.1 sa ha śruta indro nāma deva ūrdhvo bhuvan manuṣe dasmatamaḥ /
ṚV, 2, 22, 2.1 adha tviṣīmāṁ abhy ojasā kriviṃ yudhābhavad ā rodasī apṛṇad asya majmanā pra vāvṛdhe /
ṚV, 2, 22, 4.3 bhuvad viśvam abhy ādevam ojasā vidād ūrjaṃ śatakratur vidād iṣam //
ṚV, 2, 23, 19.1 brahmaṇaspate tvam asya yantā sūktasya bodhi tanayaṃ ca jinva /
ṚV, 2, 24, 14.1 brahmaṇaspater abhavad yathāvaśaṃ satyo manyur mahi karmā kariṣyataḥ /
ṚV, 2, 24, 16.1 brahmaṇaspate tvam asya yantā sūktasya bodhi tanayaṃ ca jinva /
ṚV, 2, 27, 13.2 nakiṣ ṭaṃ ghnanty antito na dūrād ya ādityānām bhavati praṇītau //
ṚV, 2, 27, 15.2 ubhā kṣayāv ājayan yāti pṛtsūbhāv ardhau bhavataḥ sādhū asmai //
ṚV, 2, 29, 4.2 mā vo ratho madhyamavāḍ ṛte bhūn mā yuṣmāvatsv āpiṣu śramiṣma //
ṚV, 2, 29, 6.1 arvāñco adyā bhavatā yajatrā ā vo hārdi bhayamāno vyayeyam /
ṚV, 2, 30, 10.2 jyog abhūvann anudhūpitāso hatvī teṣām ā bharā no vasūni //
ṚV, 2, 32, 1.1 asya me dyāvāpṛthivī ṛtāyato bhūtam avitrī vacasaḥ siṣāsataḥ /
ṚV, 2, 33, 15.2 havanaśrun no rudreha bodhi bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 38, 6.1 samāvavarti viṣṭhito jigīṣur viśveṣāṃ kāmaś caratām amābhūt /
ṚV, 2, 38, 11.2 śaṃ yat stotṛbhya āpaye bhavāty uruśaṃsāya savitar jaritre //
ṚV, 2, 39, 6.2 nāseva nas tanvo rakṣitārā karṇāv iva suśrutā bhūtam asme //
ṚV, 2, 41, 11.2 bhadram bhavāti naḥ puraḥ //
ṚV, 2, 42, 1.2 sumaṅgalaś ca śakune bhavāsi mā tvā kācid abhibhā viśvyā vidat //
ṚV, 3, 1, 9.2 guhā carantaṃ sakhibhiḥ śivebhir divo yahvībhir na guhā babhūva //
ṚV, 3, 1, 17.1 ā devānām abhavaḥ ketur agne mandro viśvāni kāvyāni vidvān /
ṚV, 3, 1, 23.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 2, 2.1 sa rocayaj januṣā rodasī ubhe sa mātror abhavat putra īḍyaḥ /
ṚV, 3, 2, 8.2 rathīr ṛtasya bṛhato vicarṣaṇir agnir devānām abhavat purohitaḥ //
ṚV, 3, 3, 9.1 vibhāvā devaḥ suraṇaḥ pari kṣitīr agnir babhūva śavasā sumadrathaḥ /
ṚV, 3, 3, 10.1 vaiśvānara tava dhāmāny ā cake yebhiḥ svarvid abhavo vicakṣaṇa /
ṚV, 3, 4, 1.1 samit samit sumanā bodhy asme śucā śucā sumatiṃ rāsi vasvaḥ /
ṚV, 3, 5, 3.2 ā haryato yajataḥ sānv asthād abhūd u vipro havyo matīnām //
ṚV, 3, 5, 4.1 mitro agnir bhavati yat samiddho mitro hotā varuṇo jātavedāḥ /
ṚV, 3, 5, 10.1 ud astambhīt samidhā nākam ṛṣvo 'gnir bhavann uttamo rocanānām /
ṚV, 3, 5, 11.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 6, 5.2 tvaṃ dūto abhavo jāyamānas tvaṃ netā vṛṣabha carṣaṇīnām //
ṚV, 3, 6, 11.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 7, 3.1 ā sīm arohat suyamā bhavantīḥ patiś cikitvān rayivid rayīṇām /
ṚV, 3, 7, 11.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 8, 4.1 yuvā suvāsāḥ parivīta āgāt sa u śreyān bhavati jāyamānaḥ /
ṚV, 3, 9, 2.2 na tat te agne pramṛṣe nivartanaṃ yad dūre sann ihābhavaḥ //
ṚV, 3, 10, 8.2 bhavā stotṛbhyo antamaḥ svastaye //
ṚV, 3, 15, 2.1 tvaṃ no asyā uṣaso vyuṣṭau tvaṃ sūra udite bodhi gopāḥ /
ṚV, 3, 15, 7.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 17, 3.2 tābhir devānām avo yakṣi vidvān athā bhava yajamānāya śaṃ yoḥ //
ṚV, 3, 18, 1.1 bhavā no agne sumanā upetau sakheva sakhye pitareva sādhuḥ /
ṚV, 3, 18, 5.1 kṛdhi ratnaṃ susanitar dhanānāṃ sa ghed agne bhavasi yat samiddhaḥ /
ṚV, 3, 19, 3.2 agne rāyo nṛtamasya prabhūtau bhūyāma te suṣṭutayaś ca vasvaḥ //
ṚV, 3, 19, 5.2 sa tvaṃ no agne 'viteha bodhy adhi śravāṃsi dhehi nas tanūṣu //
ṚV, 3, 21, 3.2 ṛṣiḥ śreṣṭhaḥ sam idhyase yajñasya prāvitā bhava //
ṚV, 3, 22, 5.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 23, 2.2 agne vi paśya bṛhatābhi rāyeṣāṃ no netā bhavatād anu dyūn //
ṚV, 3, 23, 5.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 29, 11.1 tanūnapād ucyate garbha āsuro narāśaṃso bhavati yad vijāyate /
ṚV, 3, 29, 11.2 mātariśvā yad amimīta mātari vātasya sargo abhavat sarīmaṇi //
ṚV, 3, 30, 15.1 indra dṛhya yāmakośā abhūvan yajñāya śikṣa gṛṇate sakhibhyaḥ /
ṚV, 3, 30, 21.2 divakṣā asi vṛṣabha satyaśuṣmo 'smabhyaṃ su maghavan bodhi godāḥ //
ṚV, 3, 31, 4.2 taṃ jānatīḥ praty ud āyann uṣāsaḥ patir gavām abhavad eka indraḥ //
ṚV, 3, 31, 7.2 sasāna maryo yuvabhir makhasyann athābhavad aṅgirāḥ sadyo arcan //
ṚV, 3, 31, 14.2 mahi stotram ava āganma sūrer asmākaṃ su maghavan bodhi gopāḥ //
ṚV, 3, 31, 18.1 patir bhava vṛtrahan sūnṛtānāṃ girāṃ viśvāyur vṛṣabho vayodhāḥ /
ṚV, 3, 31, 20.1 mihaḥ pāvakāḥ pratatā abhūvan svasti naḥ pipṛhi pāram āsām /
ṚV, 3, 32, 10.2 yaddha dyāvāpṛthivī āviveśīr athābhavaḥ pūrvyaḥ kārudhāyāḥ //
ṚV, 3, 32, 11.2 na te mahitvam anu bhūd adha dyaur yad anyayā sphigyā kṣām avasthāḥ //
ṚV, 3, 32, 12.1 yajño hi ta indra vardhano bhūd uta priyaḥ sutasomo miyedhaḥ /
ṚV, 3, 33, 9.2 ni ṣū namadhvam bhavatā supārā adhoakṣāḥ sindhavaḥ srotyābhiḥ //
ṚV, 3, 34, 10.2 bibheda valaṃ nunude vivāco 'thābhavad damitābhikratūnām //
ṚV, 3, 35, 9.1 yāṁ ābhajo maruta indra some ye tvām avardhann abhavan gaṇas te /
ṚV, 3, 36, 1.2 sute sute vāvṛdhe vardhanebhir yaḥ karmabhir mahadbhiḥ suśruto bhūt //
ṚV, 3, 37, 6.1 vājeṣu sāsahir bhava tvām īmahe śatakrato /
ṚV, 3, 45, 5.2 sa vāvṛdhāna ojasā puruṣṭuta bhavā naḥ suśravastamaḥ //
ṚV, 3, 51, 6.2 bodhy āpir avaso nūtanasya sakhe vaso jaritṛbhyo vayo dhāḥ //
ṚV, 3, 53, 3.2 edam barhir yajamānasya sīdāthā ca bhūd uktham indrāya śastam //
ṚV, 3, 53, 17.1 sthirau gāvau bhavatāṃ vīᄆur akṣo meṣā vi varhi mā yugaṃ vi śāri /
ṚV, 3, 54, 3.1 yuvor ṛtaṃ rodasī satyam astu mahe ṣu ṇaḥ suvitāya pra bhūtam /
ṚV, 3, 54, 17.1 mahat tad vaḥ kavayaś cāru nāma yaddha devā bhavatha viśva indre /
ṚV, 3, 55, 16.2 navyā navyā yuvatayo bhavantīr mahad devānām asuratvam ekam //
ṚV, 3, 57, 4.2 imā u te manave bhūrivārā ūrdhvā bhavanti darśatā yajatrāḥ //
ṚV, 3, 58, 2.1 suyug vahanti prati vām ṛtenordhvā bhavanti pitareva medhāḥ /
ṚV, 3, 59, 7.1 abhi yo mahinā divam mitro babhūva saprathāḥ /
ṚV, 3, 60, 4.1 indreṇa yātha sarathaṃ sute sacāṃ atho vaśānām bhavathā saha śriyā /
ṚV, 3, 62, 1.1 imā u vām bhṛmayo manyamānā yuvāvate na tujyā abhūvan /
ṚV, 3, 62, 9.2 sa naḥ pūṣāvitā bhuvat //
ṚV, 4, 1, 5.1 sa tvaṃ no agne 'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau /
ṚV, 4, 1, 16.2 taj jānatīr abhy anūṣata vrā āvir bhuvad aruṇīr yaśasā goḥ //
ṚV, 4, 1, 20.2 agnir devānām ava āvṛṇānaḥ sumṛᄆīko bhavatu jātavedāḥ //
ṚV, 4, 2, 6.2 bhuvas tasya svatavāṁ pāyur agne viśvasmāt sīm aghāyata uruṣya //
ṚV, 4, 2, 15.2 divas putrā aṅgiraso bhavemādriṃ rujema dhaninaṃ śucantaḥ //
ṚV, 4, 2, 19.1 akarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ /
ṚV, 4, 3, 4.2 kadā ta ukthā sadhamādyāni kadā bhavanti sakhyā gṛhe te //
ṚV, 4, 3, 11.2 śunaṃ naraḥ pari ṣadann uṣāsam āviḥ svar abhavaj jāte agnau //
ṚV, 4, 3, 15.1 ebhir bhava sumanā agne arkair imān spṛśa manmabhiḥ śūra vājān /
ṚV, 4, 4, 3.1 prati spaśo vi sṛja tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ /
ṚV, 4, 4, 5.1 ūrdhvo bhava prati vidhyādhy asmad āviṣ kṛṇuṣva daivyāny agne /
ṚV, 4, 4, 10.2 tasya trātā bhavasi tasya sakhā yas ta ātithyam ānuṣag jujoṣat //
ṚV, 4, 7, 2.1 agne kadā ta ānuṣag bhuvad devasya cetanam /
ṚV, 4, 7, 9.2 yad apravītā dadhate ha garbhaṃ sadyaś cij jāto bhavasīd u dūtaḥ //
ṚV, 4, 9, 2.2 dūto viśveṣām bhuvat //
ṚV, 4, 10, 2.2 rathīr ṛtasya bṛhato babhūtha //
ṚV, 4, 10, 3.1 ebhir no arkair bhavā no arvāṅ svar ṇa jyotiḥ /
ṚV, 4, 16, 5.2 ataś cid asya mahimā vi recy abhi yo viśvā bhuvanā babhūva //
ṚV, 4, 16, 7.2 prārṇāṃsi samudriyāṇy ainoḥ patir bhavañchavasā śūra dhṛṣṇo //
ṚV, 4, 16, 8.1 apo yad adrim puruhūta dardar āvir bhuvat saramā pūrvyaṃ te /
ṚV, 4, 16, 10.1 ā dasyughnā manasā yāhy astam bhuvat te kutsaḥ sakhye nikāmaḥ /
ṚV, 4, 16, 17.2 ghorā yad arya samṛtir bhavāty adha smā nas tanvo bodhi gopāḥ //
ṚV, 4, 16, 17.2 ghorā yad arya samṛtir bhavāty adha smā nas tanvo bodhi gopāḥ //
ṚV, 4, 16, 18.1 bhuvo 'vitā vāmadevasya dhīnām bhuvaḥ sakhāvṛko vājasātau /
ṚV, 4, 16, 18.1 bhuvo 'vitā vāmadevasya dhīnām bhuvaḥ sakhāvṛko vājasātau /
ṚV, 4, 17, 4.1 suvīras te janitā manyata dyaur indrasya kartā svapastamo bhūt /
ṚV, 4, 17, 6.1 satrā somā abhavann asya viśve satrā madāso bṛhato madiṣṭhāḥ /
ṚV, 4, 17, 6.2 satrābhavo vasupatir vasūnāṃ datre viśvā adhithā indra kṛṣṭīḥ //
ṚV, 4, 17, 17.1 trātā no bodhi dadṛśāna āpir abhikhyātā marḍitā somyānām /
ṚV, 4, 17, 18.1 sakhīyatām avitā bodhi sakhā gṛṇāna indra stuvate vayo dhāḥ /
ṚV, 4, 18, 9.2 adhā nividdha uttaro babhūvāñchiro dāsasya sam piṇag vadhena //
ṚV, 4, 19, 2.1 avāsṛjanta jivrayo na devā bhuvaḥ samrāᄆ indra satyayoniḥ /
ṚV, 4, 19, 9.2 vy andho akhyad ahim ādadāno nir bhūd ukhacchit sam aranta parva //
ṚV, 4, 22, 10.2 asmabhyaṃ viśvā iṣaṇaḥ purandhīr asmākaṃ su maghavan bodhi godāḥ //
ṚV, 4, 23, 2.2 kad asya citraṃ cikite kad ūtī vṛdhe bhuvacchaśamānasya yajyoḥ //
ṚV, 4, 23, 4.2 devo bhuvan navedā ma ṛtānāṃ namo jagṛbhvāṁ abhi yaj jujoṣat //
ṚV, 4, 25, 2.1 ko nānāma vacasā somyāya manāyur vā bhavati vasta usrāḥ /
ṚV, 4, 25, 7.2 āsya vedaḥ khidati hanti nagnaṃ vi suṣvaye paktaye kevalo bhūt //
ṚV, 4, 26, 1.1 aham manur abhavaṃ sūryaś cāhaṃ kakṣīvāṁ ṛṣir asmi vipraḥ /
ṚV, 4, 31, 1.1 kayā naś citra ā bhuvad ūtī sadāvṛdhaḥ sakhā /
ṚV, 4, 31, 3.2 śatam bhavāsy ūtibhiḥ //
ṚV, 4, 32, 6.1 bhūyāmo ṣu tvāvataḥ sakhāya indra gomataḥ /
ṚV, 4, 32, 14.1 arvācīno vaso bhavāsme su matsvāndhasaḥ /
ṚV, 4, 33, 1.2 ye vātajūtās taraṇibhir evaiḥ pari dyāṃ sadyo apaso babhūvuḥ //
ṚV, 4, 33, 9.2 vājo devānām abhavat sukarmendrasya ṛbhukṣā varuṇasya vibhvā //
ṚV, 4, 34, 3.2 pra vo 'cchā jujuṣāṇāso asthur abhūta viśve agriyota vājāḥ //
ṚV, 4, 34, 4.1 abhūd u vo vidhate ratnadheyam idā naro dāśuṣe martyāya /
ṚV, 4, 35, 1.1 ihopa yāta śavaso napātaḥ saudhanvanā ṛbhavo māpa bhūta /
ṚV, 4, 35, 2.1 āgann ṛbhūṇām iha ratnadheyam abhūt somasya suṣutasya pītiḥ /
ṚV, 4, 35, 8.1 ye devāso abhavatā sukṛtyā śyenā ived adhi divi niṣeda /
ṚV, 4, 35, 8.2 te ratnaṃ dhāta śavaso napātaḥ saudhanvanā abhavatāmṛtāsaḥ //
ṚV, 4, 36, 3.1 tad vo vājā ṛbhavaḥ supravācanaṃ deveṣu vibhvo abhavan mahitvanam /
ṚV, 4, 37, 4.1 pīvoaśvāḥ śucadrathā hi bhūtāyaḥśiprā vājinaḥ suniṣkāḥ /
ṚV, 4, 38, 8.2 yadā sahasram abhi ṣīm ayodhīd durvartuḥ smā bhavati bhīma ṛñjan //
ṚV, 4, 41, 5.1 indrā yuvaṃ varuṇā bhūtam asyā dhiyaḥ pretārā vṛṣabheva dhenoḥ /
ṚV, 4, 43, 3.2 diva ājātā divyā suparṇā kayā śacīnām bhavathaḥ śaciṣṭhā //
ṚV, 4, 43, 4.1 kā vām bhūd upamātiḥ kayā na āśvinā gamatho hūyamānā /
ṚV, 4, 43, 6.2 tad ū ṣu vām ajiraṃ ceti yānaṃ yena patī bhavathaḥ sūryāyāḥ //
ṚV, 4, 50, 11.1 bṛhaspata indra vardhataṃ naḥ sacā sā vāṃ sumatir bhūtv asme /
ṚV, 4, 51, 4.1 kuvit sa devīḥ sanayo navo vā yāmo babhūyād uṣaso vo adya /
ṚV, 4, 52, 2.2 sakhābhūd aśvinor uṣāḥ //
ṚV, 4, 54, 1.1 abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ /
ṚV, 4, 56, 1.1 mahī dyāvāpṛthivī iha jyeṣṭhe rucā bhavatāṃ śucayadbhir arkaiḥ /
ṚV, 4, 57, 3.1 madhumatīr oṣadhīr dyāva āpo madhuman no bhavatv antarikṣam /
ṚV, 4, 57, 6.1 arvācī subhage bhava sīte vandāmahe tvā /
ṚV, 5, 1, 9.1 pra sadyo agne aty eṣy anyān āvir yasmai cārutamo babhūtha /
ṚV, 5, 2, 4.2 na tā agṛbhrann ajaniṣṭa hi ṣaḥ paliknīr id yuvatayo bhavanti //
ṚV, 5, 2, 6.2 brahmāṇy atrer ava taṃ sṛjantu ninditāro nindyāso bhavantu //
ṚV, 5, 3, 1.1 tvam agne varuṇo jāyase yat tvam mitro bhavasi yat samiddhaḥ /
ṚV, 5, 3, 2.1 tvam aryamā bhavasi yat kanīnāṃ nāma svadhāvan guhyam bibharṣi /
ṚV, 5, 3, 5.2 viśaś ca yasyā atithir bhavāsi sa yajñena vanavad deva martān //
ṚV, 5, 3, 11.2 stenā adṛśran ripavo janāso 'jñātaketā vṛjinā abhūvan //
ṚV, 5, 3, 12.1 ime yāmāsas tvadrig abhūvan vasave vā tad id āgo avāci /
ṚV, 5, 4, 9.2 agne atrivan namasā gṛṇāno 'smākam bodhy avitā tanūnām //
ṚV, 5, 5, 4.2 bhavā naḥ śubhra sātaye //
ṚV, 5, 9, 7.2 sa kṣepayat sa poṣayad bhuvad vājasya sātaya utaidhi pṛtsu no vṛdhe //
ṚV, 5, 11, 3.2 ghṛtena tvāvardhayann agna āhuta dhūmas te ketur abhavad divi śritaḥ //
ṚV, 5, 11, 4.2 agnir dūto abhavaddhavyavāhano 'gniṃ vṛṇānā vṛṇate kavikratum //
ṚV, 5, 12, 3.1 kayā no agna ṛtayann ṛtena bhuvo navedā ucathasya navyaḥ /
ṚV, 5, 12, 5.1 sakhāyas te viṣuṇā agna ete śivāsaḥ santo aśivā abhūvan /
ṚV, 5, 16, 4.2 tam id yahvaṃ na rodasī pari śravo babhūvatuḥ //
ṚV, 5, 19, 5.1 krīᄆan no raśma ā bhuvaḥ sam bhasmanā vāyunā vevidānaḥ /
ṚV, 5, 24, 1.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ //
ṚV, 5, 34, 3.1 yo asmai ghraṃsa uta vā ya ūdhani somaṃ sunoti bhavati dyumāṁ aha /
ṚV, 5, 37, 5.1 puṣyāt kṣeme abhi yoge bhavāty ubhe vṛtau saṃyatī saṃ jayāti /
ṚV, 5, 37, 5.2 priyaḥ sūrye priyo agnā bhavāti ya indrāya sutasomo dadāśat //
ṚV, 5, 41, 16.2 mā no 'hir budhnyo riṣe dhād asmākam bhūd upamātivaniḥ //
ṚV, 5, 42, 16.2 devo devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt //
ṚV, 5, 43, 15.2 devo devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt //
ṚV, 5, 45, 5.1 eto nv adya sudhyo bhavāma pra ducchunā minavāmā varīyaḥ /
ṚV, 5, 46, 6.1 uta tye naḥ parvatāsaḥ suśastayaḥ sudītayo nadyas trāmaṇe bhuvan /
ṚV, 5, 51, 12.2 bṛhaspatiṃ sarvagaṇaṃ svastaye svastaya ādityāso bhavantu naḥ //
ṚV, 5, 54, 9.1 pravatvatīyam pṛthivī marudbhyaḥ pravatvatī dyaur bhavati prayadbhyaḥ /
ṚV, 5, 55, 8.2 viśvasya tasya bhavathā navedasaḥ śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 61, 6.1 uta tvā strī śaśīyasī puṃso bhavati vasyasī /
ṚV, 5, 75, 9.1 abhūd uṣā ruśatpaśur āgnir adhāyy ṛtviyaḥ /
ṚV, 5, 80, 4.1 eṣā vyenī bhavati dvibarhā āviṣkṛṇvānā tanvam purastāt /
ṚV, 5, 81, 4.2 uta rātrīm ubhayataḥ parīyasa uta mitro bhavasi deva dharmabhiḥ //
ṚV, 5, 81, 5.1 uteśiṣe prasavasya tvam eka id uta pūṣā bhavasi deva yāmabhiḥ /
ṚV, 5, 83, 7.2 dṛtiṃ su karṣa viṣitaṃ nyañcaṃ samā bhavantūdvato nipādāḥ //
ṚV, 5, 83, 8.2 ghṛtena dyāvāpṛthivī vy undhi suprapāṇam bhavatv aghnyābhyaḥ //
ṚV, 6, 1, 1.1 tvaṃ hy agne prathamo manotāsyā dhiyo abhavo dasma hotā /
ṚV, 6, 1, 5.2 tvaṃ trātā taraṇe cetyo bhūḥ pitā mātā sadam in mānuṣāṇām //
ṚV, 6, 4, 2.2 viśvāyur yo amṛto martyeṣūṣarbhud bhūd atithir jātavedāḥ //
ṚV, 6, 5, 3.1 tvaṃ vikṣu pradivaḥ sīda āsu kratvā rathīr abhavo vāryāṇām /
ṚV, 6, 15, 3.1 sa tvaṃ dakṣasyāvṛko vṛdho bhūr aryaḥ parasyāntarasya taruṣaḥ /
ṚV, 6, 15, 9.2 yat te dhītiṃ sumatim āvṛṇīmahe 'dha smā nas trivarūthaḥ śivo bhava //
ṚV, 6, 15, 14.2 ṛtā yajāsi mahinā vi yad bhūr havyā vaha yaviṣṭha yā te adya //
ṚV, 6, 16, 18.1 nahi te pūrtam akṣipad bhuvan nemānāṃ vaso /
ṚV, 6, 16, 47.2 te te bhavantūkṣaṇa ṛṣabhāso vaśā uta //
ṚV, 6, 18, 2.2 bṛhadreṇuś cyavano mānuṣīṇām ekaḥ kṛṣṭīnām abhavat sahāvā //
ṚV, 6, 18, 4.2 ugram ugrasya tavasas tavīyo 'radhrasya radhraturo babhūva //
ṚV, 6, 18, 6.2 sa tokasātā tanaye sa vajrī vitantasāyyo abhavat samatsu //
ṚV, 6, 18, 8.1 sa yo na muhe na mithū jano bhūt sumantunāmā cumuriṃ dhuniṃ ca /
ṚV, 6, 18, 13.1 pra tat te adyā karaṇaṃ kṛtam bhūt kutsaṃ yad āyum atithigvam asmai /
ṚV, 6, 19, 1.2 asmadryag vāvṛdhe vīryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhir bhūt //
ṚV, 6, 20, 3.2 rājābhavan madhunaḥ somyasya viśvāsāṃ yat purāṃ dartnum āvat //
ṚV, 6, 20, 11.1 tvaṃ vṛdha indra pūrvyo bhūr varivasyann uśane kāvyāya /
ṚV, 6, 21, 8.2 tvaṃ hy āpiḥ pradivi pitṝṇāṃ śaśvad babhūtha suhava eṣṭau //
ṚV, 6, 21, 12.1 sa no bodhi puraetā sugeṣūta durgeṣu pathikṛd vidānaḥ /
ṚV, 6, 22, 9.1 bhuvo janasya divyasya rājā pārthivasya jagatas tveṣasaṃdṛk /
ṚV, 6, 24, 8.2 ajrā indrasya girayaś cid ṛṣvā gambhīre cid bhavati gādham asmai //
ṚV, 6, 25, 7.1 adha smā te carṣaṇayo yad ejān indra trātota bhavā varūtā /
ṚV, 6, 29, 3.2 vasāno atkaṃ surabhiṃ dṛśe kaṃ svar ṇa nṛtav iṣiro babhūtha //
ṚV, 6, 29, 4.1 sa soma āmiślatamaḥ suto bhūd yasmin paktiḥ pacyate santi dhānāḥ /
ṚV, 6, 30, 2.2 dive dive sūryo darśato bhūd vi sadmāny urviyā sukratur dhāt //
ṚV, 6, 30, 5.2 rājābhavo jagataś carṣaṇīnāṃ sākaṃ sūryaṃ janayan dyām uṣāsam //
ṚV, 6, 31, 1.1 abhūr eko rayipate rayīṇām ā hastayor adhithā indra kṛṣṭīḥ /
ṚV, 6, 33, 4.1 sa tvaṃ na indrākavābhir ūtī sakhā viśvāyur avitā vṛdhe bhūḥ /
ṚV, 6, 33, 5.1 nūnaṃ na indrāparāya ca syā bhavā mṛᄆīka uta no abhiṣṭau /
ṚV, 6, 34, 2.2 ratho na mahe śavase yujāno 'smābhir indro anumādyo bhūt //
ṚV, 6, 35, 1.1 kadā bhuvan rathakṣayāṇi brahma kadā stotre sahasrapoṣyaṃ dāḥ /
ṚV, 6, 36, 1.2 satrā vājānām abhavo vibhaktā yad deveṣu dhārayathā asuryam //
ṚV, 6, 36, 4.2 patir babhūthāsamo janānām eko viśvasya bhuvanasya rājā //
ṚV, 6, 37, 2.1 pro droṇe harayaḥ karmāgman punānāsa ṛjyanto abhūvan /
ṚV, 6, 41, 5.1 hvayāmasi tvendra yāhy arvāṅ araṃ te somas tanve bhavāti /
ṚV, 6, 44, 7.2 sasavān staulābhir dhautarībhir uruṣyā pāyur abhavat sakhibhyaḥ //
ṚV, 6, 44, 10.1 indra tubhyam in maghavann abhūma vayaṃ dātre harivo mā vi venaḥ /
ṚV, 6, 45, 13.1 abhūr u vīra girvaṇo mahāṁ indra dhane hite /
ṚV, 6, 45, 26.2 aśvo aśvāyate bhava //
ṚV, 6, 45, 30.1 asmākam indra bhūtu te stomo vāhiṣṭho antamaḥ /
ṚV, 6, 46, 3.2 sahasramuṣka tuvinṛmṇa satpate bhavā samatsu no vṛdhe //
ṚV, 6, 46, 4.2 asmākam bodhy avitā mahādhane tanūṣv apsu sūrye //
ṚV, 6, 46, 10.2 adha smā no maghavann indra girvaṇas tanūpā antamo bhava //
ṚV, 6, 46, 11.1 adha smā no vṛdhe bhavendra nāyam avā yudhi /
ṚV, 6, 47, 7.2 bhavā supāro atipārayo no bhavā sunītir uta vāmanītiḥ //
ṚV, 6, 47, 7.2 bhavā supāro atipārayo no bhavā sunītir uta vāmanītiḥ //
ṚV, 6, 47, 12.1 indraḥ sutrāmā svavāṁ avobhiḥ sumṛᄆīko bhavatu viśvavedāḥ /
ṚV, 6, 47, 18.1 rūpaṃ rūpam pratirūpo babhūva tad asya rūpam praticakṣaṇāya /
ṚV, 6, 47, 20.1 agavyūti kṣetram āganma devā urvī satī bhūmir aṃhūraṇābhūt /
ṚV, 6, 47, 26.1 vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ /
ṚV, 6, 48, 2.2 bhuvad vājeṣv avitā bhuvad vṛdha uta trātā tanūnām //
ṚV, 6, 48, 2.2 bhuvad vājeṣv avitā bhuvad vṛdha uta trātā tanūnām //
ṚV, 6, 50, 11.1 te no rāyo dyumato vājavato dātāro bhūta nṛvataḥ purukṣoḥ /
ṚV, 6, 50, 15.2 gnā hutāso vasavo 'dhṛṣṭā viśve stutāso bhūtā yajatrāḥ //
ṚV, 6, 51, 6.2 yūyaṃ hi ṣṭhā rathyo nas tanūnāṃ yūyaṃ dakṣasya vacaso babhūva //
ṚV, 6, 51, 11.2 suśarmāṇaḥ svavasaḥ sunīthā bhavantu naḥ sutrātrāsaḥ sugopāḥ //
ṚV, 6, 52, 9.2 sumṛᄆīkā bhavantu naḥ //
ṚV, 6, 55, 1.2 rathīr ṛtasya no bhava //
ṚV, 6, 57, 4.2 tatra pūṣābhavat sacā //
ṚV, 6, 60, 3.2 yuvaṃ rādhobhir akavebhir indrāgne asme bhavatam uttamebhiḥ //
ṚV, 6, 61, 10.2 sarasvatī stomyā bhūt //
ṚV, 6, 61, 12.2 vāje vāje havyā bhūt //
ṚV, 6, 62, 5.2 yā śaṃsate stuvate śambhaviṣṭhā babhūvatur gṛṇate citrarātī //
ṚV, 6, 63, 5.2 pra māyābhir māyinā bhūtam atra narā nṛtū janiman yajñiyānām //
ṚV, 6, 64, 1.2 kṛṇoti viśvā supathā sugāny abhūd u vasvī dakṣiṇā maghonī //
ṚV, 6, 64, 5.2 tvaṃ divo duhitar yā ha devī pūrvahūtau maṃhanā darśatā bhūḥ //
ṚV, 6, 65, 5.2 vy arkeṇa bibhidur brahmaṇā ca satyā nṛṇām abhavad devahūtiḥ //
ṚV, 6, 66, 2.2 areṇavo hiraṇyayāsa eṣāṃ sākaṃ nṛmṇaiḥ pauṃsyebhiś ca bhūvan //
ṚV, 6, 67, 5.2 pari yad bhūtho rodasī cid urvī santi spaśo adabdhāso amūrāḥ //
ṚV, 6, 67, 8.1 tā jihvayā sadam edaṃ sumedhā ā yad vāṃ satyo aratir ṛte bhūt /
ṚV, 6, 68, 2.1 tā hi śreṣṭhā devatātā tujā śūrāṇāṃ śaviṣṭhā tā hi bhūtam /
ṚV, 6, 68, 4.2 praibhya indrāvaruṇā mahitvā dyauś ca pṛthivi bhūtam urvī //
ṚV, 6, 74, 1.2 dame dame sapta ratnā dadhānā śaṃ no bhūtaṃ dvipade śaṃ catuṣpade //
ṚV, 6, 75, 1.1 jīmūtasyeva bhavati pratīkaṃ yad varmī yāti samadām upasthe /
ṚV, 6, 75, 12.1 ṛjīte pari vṛṅdhi no 'śmā bhavatu nas tanūḥ /
ṚV, 7, 7, 1.2 bhavā no dūto adhvarasya vidvān tmanā deveṣu vivide mitadruḥ //
ṚV, 7, 8, 3.2 kadā bhavema patayaḥ sudatra rāyo vantāro duṣṭarasya sādhoḥ //
ṚV, 7, 8, 5.1 asann it tve āhavanāni bhūri bhuvo viśvebhiḥ sumanā anīkaiḥ /
ṚV, 7, 8, 6.2 śaṃ yat stotṛbhya āpaye bhavāti dyumad amīvacātanaṃ rakṣohā //
ṚV, 7, 10, 5.2 sa hi kṣapāvāṁ abhavad rayīṇām atandro dūto yajathāya devān //
ṚV, 7, 11, 2.2 yasya devair āsado barhir agne 'hāny asmai sudinā bhavanti //
ṚV, 7, 11, 3.2 manuṣvad agna iha yakṣi devān bhavā no dūto abhiśastipāvā //
ṚV, 7, 15, 14.2 pūr bhavā śatabhujiḥ //
ṚV, 7, 17, 1.1 agne bhava suṣamidhā samiddha uta barhir urviyā vi stṛṇītām //
ṚV, 7, 17, 5.1 vaṃsva viśvā vāryāṇi pracetaḥ satyā bhavantv āśiṣo no adya //
ṚV, 7, 19, 7.1 mā te asyāṃ sahasāvan pariṣṭāv aghāya bhūma harivaḥ parādai /
ṚV, 7, 19, 10.2 teṣām indra vṛtrahatye śivo bhūḥ sakhā ca śūro 'vitā ca nṛṇām //
ṚV, 7, 20, 2.2 kartā sudāse aha vā u lokaṃ dātā vasu muhur ā dāśuṣe bhūt //
ṚV, 7, 21, 6.1 abhi kratvendra bhūr adha jman na te vivyaṅ mahimānaṃ rajāṃsi /
ṚV, 7, 21, 8.2 avo babhūtha śatamūte asme abhikṣattus tvāvato varūtā //
ṚV, 7, 30, 1.1 ā no deva śavasā yāhi śuṣmin bhavā vṛdha indra rāyo asya /
ṚV, 7, 31, 8.1 taṃ tvā marutvatī pari bhuvad vāṇī sayāvarī /
ṚV, 7, 31, 9.1 ūrdhvāsas tvānv indavo bhuvan dasmam upa dyavi /
ṚV, 7, 32, 7.1 bhavā varūtham maghavan maghonāṃ yat samajāsi śardhataḥ /
ṚV, 7, 32, 11.1 gamad vājaṃ vājayann indra martyo yasya tvam avitā bhuvaḥ /
ṚV, 7, 32, 11.2 asmākam bodhy avitā rathānām asmākaṃ śūra nṛṇām //
ṚV, 7, 32, 13.2 pūrvīś cana prasitayas taranti taṃ ya indre karmaṇā bhuvat //
ṚV, 7, 32, 17.1 tvaṃ viśvasya dhanadā asi śruto ya īm bhavanty ājayaḥ /
ṚV, 7, 32, 25.2 asmākam bodhy avitā mahādhane bhavā vṛdhaḥ sakhīnām //
ṚV, 7, 32, 25.2 asmākam bodhy avitā mahādhane bhavā vṛdhaḥ sakhīnām //
ṚV, 7, 33, 6.2 abhavac ca puraetā vasiṣṭha ād it tṛtsūnāṃ viśo aprathanta //
ṚV, 7, 35, 1.1 śaṃ na indrāgnī bhavatām avobhiḥ śaṃ na indrāvaruṇā rātahavyā /
ṚV, 7, 35, 3.1 śaṃ no dhātā śam u dhartā no astu śaṃ na urūcī bhavatu svadhābhiḥ /
ṚV, 7, 35, 5.2 śaṃ na oṣadhīr vanino bhavantu śaṃ no rajasas patir astu jiṣṇuḥ //
ṚV, 7, 35, 7.1 śaṃ naḥ somo bhavatu brahma śaṃ naḥ śaṃ no grāvāṇaḥ śam u santu yajñāḥ /
ṚV, 7, 35, 7.2 śaṃ naḥ svarūṇām mitayo bhavantu śaṃ naḥ prasvaḥ śam v astu vediḥ //
ṚV, 7, 35, 8.1 śaṃ naḥ sūrya urucakṣā ud etu śaṃ naś catasraḥ pradiśo bhavantu /
ṚV, 7, 35, 8.2 śaṃ naḥ parvatā dhruvayo bhavantu śaṃ naḥ sindhavaḥ śam u santv āpaḥ //
ṚV, 7, 35, 9.1 śaṃ no aditir bhavatu vratebhiḥ śaṃ no bhavantu marutaḥ svarkāḥ /
ṚV, 7, 35, 9.1 śaṃ no aditir bhavatu vratebhiḥ śaṃ no bhavantu marutaḥ svarkāḥ /
ṚV, 7, 35, 10.1 śaṃ no devaḥ savitā trāyamāṇaḥ śaṃ no bhavantūṣaso vibhātīḥ /
ṚV, 7, 35, 10.2 śaṃ naḥ parjanyo bhavatu prajābhyaḥ śaṃ naḥ kṣetrasya patir astu śambhuḥ //
ṚV, 7, 35, 11.1 śaṃ no devā viśvadevā bhavantu śaṃ sarasvatī saha dhībhir astu /
ṚV, 7, 35, 12.1 śaṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śam u santu gāvaḥ /
ṚV, 7, 35, 12.2 śaṃ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṃ no bhavantu pitaro haveṣu //
ṚV, 7, 35, 13.2 śaṃ no apāṃ napāt perur astu śaṃ naḥ pṛśnir bhavatu devagopā //
ṚV, 7, 38, 7.1 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ /
ṚV, 7, 41, 5.2 taṃ tvā bhaga sarva ij johavīti sa no bhaga puraetā bhaveha //
ṚV, 7, 44, 4.1 dadhikrāvā prathamo vājy arvāgre rathānām bhavati prajānan /
ṚV, 7, 46, 2.2 avann avantīr upa no duraś carānamīvo rudra jāsu no bhava //
ṚV, 7, 46, 4.1 mā no vadhī rudra mā parā dā mā te bhūma prasitau hīᄆitasya /
ṚV, 7, 48, 4.1 nū devāso varivaḥ kartanā no bhūta no viśve 'vase sajoṣāḥ /
ṚV, 7, 50, 2.1 yad vijāman paruṣi vandanam bhuvad aṣṭhīvantau pari kulphau ca dehat /
ṚV, 7, 50, 3.1 yacchalmalau bhavati yan nadīṣu yad oṣadhībhyaḥ pari jāyate viṣam /
ṚV, 7, 50, 4.2 tā asmabhyam payasā pinvamānāḥ śivā devīr aśipadā bhavantu sarvā nadyo aśimidā bhavantu //
ṚV, 7, 50, 4.2 tā asmabhyam payasā pinvamānāḥ śivā devīr aśipadā bhavantu sarvā nadyo aśimidā bhavantu //
ṚV, 7, 52, 1.2 sanema mitrāvaruṇā sananto bhavema dyāvāpṛthivī bhavantaḥ //
ṚV, 7, 52, 1.2 sanema mitrāvaruṇā sananto bhavema dyāvāpṛthivī bhavantaḥ //
ṚV, 7, 54, 1.1 vāstoṣpate prati jānīhy asmān svāveśo anamīvo bhavā naḥ /
ṚV, 7, 54, 1.2 yat tvemahe prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade //
ṚV, 7, 56, 22.2 adha smā no maruto rudriyāsas trātāro bhūta pṛtanāsv aryaḥ //
ṚV, 7, 57, 4.2 mā vas tasyām api bhūmā yajatrā asme vo astu sumatiś caniṣṭhā //
ṚV, 7, 59, 10.1 gṛhamedhāsa ā gata maruto māpa bhūtana /
ṚV, 7, 61, 5.2 druhaḥ sacante anṛtā janānāṃ na vāṃ niṇyāny acite abhūvan //
ṚV, 7, 62, 1.2 samo divā dadṛśe rocamānaḥ kratvā kṛtaḥ sukṛtaḥ kartṛbhir bhūt //
ṚV, 7, 62, 4.2 mā heᄆe bhūma varuṇasya vāyor mā mitrasya priyatamasya nṛṇām //
ṚV, 7, 67, 9.1 asaścatā maghavadbhyo hi bhūtaṃ ye rāyā maghadeyaṃ junanti /
ṚV, 7, 68, 6.1 uta tyad vāṃ jurate aśvinā bhūc cyavānāya pratītyaṃ havirde /
ṚV, 7, 70, 6.1 yo vāṃ yajño nāsatyā haviṣmān kṛtabrahmā samaryo bhavāti /
ṚV, 7, 75, 2.1 mahe no adya suvitāya bodhy uṣo mahe saubhagāya pra yandhi /
ṚV, 7, 76, 2.2 abhūd u ketur uṣasaḥ purastāt pratīcy āgād adhi harmyebhyaḥ //
ṚV, 7, 77, 1.2 abhūd agniḥ samidhe mānuṣāṇām akar jyotir bādhamānā tamāṃsi //
ṚV, 7, 79, 3.1 abhūd uṣā indratamā maghony ajījanat suvitāya śravāṃsi /
ṚV, 7, 82, 9.1 asmākam indrāvaruṇā bhare bhare puroyodhā bhavataṃ kṛṣṭyojasā /
ṚV, 7, 83, 2.1 yatrā naraḥ samayante kṛtadhvajo yasminn ājā bhavati kiṃ cana priyam /
ṚV, 7, 83, 4.2 brahmāṇy eṣāṃ śṛṇutaṃ havīmani satyā tṛtsūnām abhavat purohitiḥ //
ṚV, 7, 83, 7.2 satyā nṛṇām admasadām upastutir devā eṣām abhavan devahūtiṣu //
ṚV, 7, 86, 2.1 uta svayā tanvā saṃ vade tat kadā nv antar varuṇe bhuvāni /
ṚV, 7, 88, 5.1 kva tyāni nau sakhyā babhūvuḥ sacāvahe yad avṛkam purā cit /
ṚV, 7, 93, 2.1 tā sānasī śavasānā hi bhūtaṃ sākaṃvṛdhā śavasā śūśuvāṃsā /
ṚV, 7, 96, 2.2 sā no bodhy avitrī marutsakhā coda rādho maghonām //
ṚV, 7, 96, 5.2 tebhir no 'vitā bhava //
ṚV, 7, 97, 2.2 yathā bhavema mīᄆhuṣe anāgā yo no dātā parāvataḥ piteva //
ṚV, 7, 98, 5.2 yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asya //
ṚV, 7, 99, 3.1 irāvatī dhenumatī hi bhūtaṃ sūyavasinī manuṣe daśasyā /
ṚV, 7, 100, 6.1 kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi /
ṚV, 7, 100, 6.2 mā varpo asmad apa gūha etad yad anyarūpaḥ samithe babhūtha //
ṚV, 7, 101, 3.1 starīr u tvad bhavati sūta u tvad yathāvaśaṃ tanvaṃ cakra eṣaḥ /
ṚV, 7, 103, 7.2 saṃvatsarasya tad ahaḥ pari ṣṭha yan maṇḍūkāḥ prāvṛṣīṇam babhūva //
ṚV, 7, 103, 8.2 adhvaryavo gharmiṇaḥ siṣvidānā āvir bhavanti guhyā na ke cit //
ṚV, 7, 104, 6.1 indrāsomā pari vām bhūtu viśvata iyam matiḥ kakṣyāśveva vājinā /
ṚV, 7, 104, 7.2 indrāsomā duṣkṛte mā sugam bhūd yo naḥ kadā cid abhidāsati druhā //
ṚV, 7, 104, 18.2 vayo ye bhūtvī patayanti naktabhir ye vā ripo dadhire deve adhvare //
ṚV, 7, 104, 21.1 indro yātūnām abhavat parāśaro havirmathīnām abhy āvivāsatām /
ṚV, 8, 1, 3.2 asmākam brahmedam indra bhūtu te 'hā viśvā ca vardhanam //
ṚV, 8, 1, 13.1 mā bhūma niṣṭyā ivendra tvad araṇā iva /
ṚV, 8, 1, 28.2 tvam bhā anu caro adha dvitā yad indra havyo bhuvaḥ //
ṚV, 8, 2, 37.2 yo bhūt somaiḥ satyamadvā //
ṚV, 8, 2, 40.2 meṣo bhūto 'bhi yann ayaḥ //
ṚV, 8, 3, 1.2 āpir no bodhi sadhamādyo vṛdhe 'smāṁ avantu te dhiyaḥ //
ṚV, 8, 3, 2.1 bhūyāma te sumatau vājino vayam mā na star abhimātaye /
ṚV, 8, 4, 18.2 asmākam pūṣann avitā śivo bhava maṃhiṣṭho vājasātaye //
ṚV, 8, 5, 18.2 yuvābhyām bhūtv aśvinā //
ṚV, 8, 8, 9.2 ariprā vṛtrahantamā tā no bhūtam mayobhuvā //
ṚV, 8, 8, 22.2 purutrā vṛtrahantamā tā no bhūtam puruspṛhā //
ṚV, 8, 9, 11.1 yātaṃ chardiṣpā uta naḥ paraspā bhūtaṃ jagatpā uta nas tanūpā /
ṚV, 8, 9, 12.1 yad indreṇa sarathaṃ yātho aśvinā yad vā vāyunā bhavathaḥ samokasā /
ṚV, 8, 13, 3.2 bhavā naḥ sumne antamaḥ sakhā vṛdhe //
ṚV, 8, 13, 22.1 kadā ta indra girvaṇa stotā bhavāti śantamaḥ /
ṚV, 8, 14, 15.2 somapā uttaro bhavan //
ṚV, 8, 19, 37.2 tisṝṇāṃ saptatīnāṃ śyāvaḥ praṇetā bhuvad vasur diyānām patiḥ //
ṚV, 8, 20, 24.2 mayo no bhūtotibhir mayobhuvaḥ śivābhir asacadviṣaḥ //
ṚV, 8, 21, 7.1 nūtnā id indra te vayam ūtī abhūma nahi nū te adrivaḥ /
ṚV, 8, 22, 16.2 ārāttāc cid bhūtam asme avase pūrvībhiḥ purubhojasā //
ṚV, 8, 23, 6.2 yathā dūto babhūtha havyavāhanaḥ //
ṚV, 8, 23, 18.2 śruṣṭī deva prathamo yajñiyo bhuvaḥ //
ṚV, 8, 26, 16.2 yuvābhyām bhūtv aśvinā //
ṚV, 8, 27, 2.2 viśve ca no vasavo viśvavedaso dhīnām bhūta prāvitāraḥ //
ṚV, 8, 27, 4.1 viśve hi ṣmā manave viśvavedaso bhuvan vṛdhe riśādasaḥ /
ṚV, 8, 27, 14.2 te no adya te aparaṃ tuce tu no bhavantu varivovidaḥ //
ṚV, 8, 31, 15.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 31, 16.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 31, 17.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 31, 18.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 33, 19.2 mā te kaśaplakau dṛśan strī hi brahmā babhūvitha //
ṚV, 8, 44, 28.1 ayam agne tve api jaritā bhūtu santya /
ṚV, 8, 45, 8.2 bhavā naḥ suśravastamaḥ //
ṚV, 8, 45, 18.2 bhaver āpir no antamaḥ //
ṚV, 8, 45, 19.2 godā id indra bodhi naḥ //
ṚV, 8, 45, 36.2 āvṛtvad bhūtu te manaḥ //
ṚV, 8, 46, 13.1 sa no vājeṣv avitā purūvasuḥ purasthātā maghavā vṛtrahā bhuvat //
ṚV, 8, 46, 24.2 rathaṃ hiraṇyayaṃ dadan maṃhiṣṭhaḥ sūrir abhūd varṣiṣṭham akṛta śravaḥ //
ṚV, 8, 47, 18.1 ajaiṣmādyāsanāma cābhūmānāgaso vayam /
ṚV, 8, 48, 2.1 antaś ca prāgā aditir bhavāsy avayātā haraso daivyasya /
ṚV, 8, 48, 3.1 apāma somam amṛtā abhūmāganma jyotir avidāma devān /
ṚV, 8, 48, 4.1 śaṃ no bhava hṛda ā pīta indo piteva soma sūnave suśevaḥ /
ṚV, 8, 54, 5.2 tena no bodhi sadhamādyo vṛdhe bhago dānāya vṛtrahan //
ṚV, 8, 58, 2.2 ekaivoṣāḥ sarvam idaṃ vi bhāty ekaṃ vā idaṃ vi babhūva sarvam //
ṚV, 8, 62, 7.2 bhuvo viśvasya gopatiḥ puruṣṭuta bhadrā indrasya rātayaḥ //
ṚV, 8, 66, 6.2 tvam iddhi brahmakṛte kāmyaṃ vasu deṣṭhaḥ sunvate bhuvaḥ //
ṚV, 8, 71, 11.2 dvitā yo bhūd amṛto martyeṣv ā hotā mandratamo viśi //
ṚV, 8, 71, 15.2 viśvāsu vikṣv aviteva havyo bhuvad vastur ṛṣūṇām //
ṚV, 8, 73, 1.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 2.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 3.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 4.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 5.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 6.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 7.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 8.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 9.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 10.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 11.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 12.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 13.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 14.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 15.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 16.1 aruṇapsur uṣā abhūd akar jyotir ṛtāvarī /
ṚV, 8, 73, 16.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 17.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 18.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 74, 8.1 sā te agne śantamā caniṣṭhā bhavatu priyā /
ṚV, 8, 75, 3.2 ṛtāvā yajñiyo bhuvaḥ //
ṚV, 8, 76, 11.2 indra yad dasyuhābhavaḥ //
ṚV, 8, 77, 3.2 pravṛddho dasyuhābhavat //
ṚV, 8, 79, 2.2 prem andhaḥ khyan niḥ śroṇo bhūt //
ṚV, 8, 79, 7.2 bhavā naḥ soma śaṃ hṛde //
ṚV, 8, 82, 3.2 bhuvat ta indra śaṃ hṛde //
ṚV, 8, 86, 1.1 ubhā hi dasrā bhiṣajā mayobhuvobhā dakṣasya vacaso babhūvathuḥ /
ṚV, 8, 88, 6.2 asmākam bodhy ucathasya coditā maṃhiṣṭho vājasātaye //
ṚV, 8, 92, 6.2 viśvābhi bhuvanā bhuvat //
ṚV, 8, 92, 24.1 araṃ ta indra kukṣaye somo bhavatu vṛtrahan /
ṚV, 8, 92, 30.1 mo ṣu brahmeva tandrayur bhuvo vājānām pate /
ṚV, 8, 93, 7.2 sa vṛṣā vṛṣabho bhuvat //
ṚV, 8, 93, 15.1 ād u me nivaro bhuvad vṛtrahādiṣṭa pauṃsyam /
ṚV, 8, 93, 21.2 prayantā bodhi dāśuṣe //
ṚV, 8, 96, 16.1 tvaṃ ha tyat saptabhyo jāyamāno 'śatrubhyo abhavaḥ śatrur indra /
ṚV, 8, 96, 18.1 tvaṃ ha tyad vṛṣabha carṣaṇīnāṃ ghano vṛtrāṇāṃ taviṣo babhūtha /
ṚV, 8, 96, 21.1 sa vṛtrahendra ṛbhukṣāḥ sadyo jajñāno havyo babhūva /
ṚV, 8, 97, 7.1 mā na indra parā vṛṇag bhavā naḥ sadhamādyaḥ /
ṚV, 8, 98, 5.1 abhi hi satya somapā ubhe babhūtha rodasī /
ṚV, 8, 98, 11.1 tvaṃ hi naḥ pitā vaso tvam mātā śatakrato babhūvitha /
ṚV, 9, 1, 3.1 varivodhātamo bhava maṃhiṣṭho vṛtrahantamaḥ /
ṚV, 9, 15, 5.2 patiḥ sindhūnām bhavan //
ṚV, 9, 31, 2.1 divas pṛthivyā adhi bhavendo dyumnavardhanaḥ /
ṚV, 9, 31, 2.2 bhavā vājānām patiḥ //
ṚV, 9, 31, 4.2 bhavā vājasya saṃgathe //
ṚV, 9, 34, 4.1 bhuvat tritasya marjyo bhuvad indrāya matsaraḥ /
ṚV, 9, 34, 4.1 bhuvat tritasya marjyo bhuvad indrāya matsaraḥ /
ṚV, 9, 47, 3.1 āt soma indriyo raso vajraḥ sahasrasā bhuvat /
ṚV, 9, 59, 4.1 pavamāna svar vido jāyamāno 'bhavo mahān /
ṚV, 9, 61, 21.1 sammiślo aruṣo bhava sūpasthābhir na dhenubhiḥ /
ṚV, 9, 70, 7.2 ā yoniṃ somaḥ sukṛtaṃ ni ṣīdati gavyayī tvag bhavati nirṇig avyayī //
ṚV, 9, 79, 5.2 nidaṃ nidam pavamāna ni tāriṣa āvis te śuṣmo bhavatu priyo madaḥ //
ṚV, 9, 81, 3.1 ā naḥ soma pavamānaḥ kirā vasv indo bhava maghavā rādhaso mahaḥ /
ṚV, 9, 85, 1.1 indrāya soma suṣutaḥ pari sravāpāmīvā bhavatu rakṣasā saha /
ṚV, 9, 85, 3.1 adabdha indo pavase madintama ātmendrasya bhavasi dhāsir uttamaḥ /
ṚV, 9, 86, 21.1 ayam punāna uṣaso vi rocayad ayaṃ sindhubhyo abhavad u lokakṛt /
ṚV, 9, 86, 23.2 tvaṃ nṛcakṣā abhavo vicakṣaṇa soma gotram aṅgirobhyo 'vṛṇor apa //
ṚV, 9, 88, 7.2 āpo na makṣū sumatir bhavā naḥ sahasrāpsāḥ pṛtanāṣāṇ na yajñaḥ //
ṚV, 9, 92, 3.2 bhuvad viśveṣu kāvyeṣu rantānu janān yatate pañca dhīraḥ //
ṚV, 9, 94, 4.2 śriyaṃ vasānā amṛtatvam āyan bhavanti satyā samithā mitadrau //
ṚV, 9, 96, 11.2 vanvann avātaḥ paridhīṃr aporṇu vīrebhir aśvair maghavā bhavā naḥ //
ṚV, 9, 97, 23.2 dharmā bhuvad vṛjanyasya rājā pra raśmibhir daśabhir bhāri bhūma //
ṚV, 9, 97, 24.2 dvitā bhuvad rayipatī rayīṇām ṛtam bharat subhṛtaṃ cārv induḥ //
ṚV, 9, 97, 25.2 sa naḥ sahasrā bṛhatīr iṣo dā bhavā soma draviṇovit punānaḥ //
ṚV, 9, 102, 1.2 viśvā pari priyā bhuvad adha dvitā //
ṚV, 9, 102, 5.2 spārhā bhavanti rantayo juṣanta yat //
ṚV, 9, 104, 5.2 sakheva sakhye gātuvittamo bhava //
ṚV, 9, 105, 5.2 sakheva sakhye naryo ruce bhava //
ṚV, 9, 107, 6.2 tvaṃ vipro abhavo 'ṅgirastamo madhvā yajñam mimikṣa naḥ //
ṚV, 9, 107, 7.2 tvaṃ kavir abhavo devavītama ā sūryaṃ rohayo divi //
ṚV, 9, 111, 3.3 vajraś ca yad bhavatho anapacyutā samatsv anapacyutā //
ṚV, 10, 3, 2.1 kṛṣṇāṃ yad enīm abhi varpasā bhūj janayan yoṣām bṛhataḥ pitur jām /
ṚV, 10, 4, 1.1 pra te yakṣi pra ta iyarmi manma bhuvo yathā vandyo no haveṣu /
ṚV, 10, 4, 7.1 brahma ca te jātavedo namaś ceyaṃ ca gīḥ sadam id vardhanī bhūt /
ṚV, 10, 6, 7.1 adhā hy agne mahnā niṣadyā sadyo jajñāno havyo babhūtha /
ṚV, 10, 7, 7.1 bhavā no agne 'vitota gopā bhavā vayaskṛd uta no vayodhāḥ /
ṚV, 10, 7, 7.1 bhavā no agne 'vitota gopā bhavā vayaskṛd uta no vayodhāḥ /
ṚV, 10, 8, 4.1 uṣa uṣo hi vaso agram eṣi tvaṃ yamayor abhavo vibhāvā /
ṚV, 10, 8, 5.1 bhuvaś cakṣur maha ṛtasya gopā bhuvo varuṇo yad ṛtāya veṣi /
ṚV, 10, 8, 5.1 bhuvaś cakṣur maha ṛtasya gopā bhuvo varuṇo yad ṛtāya veṣi /
ṚV, 10, 8, 5.2 bhuvo apāṃ napāj jātavedo bhuvo dūto yasya havyaṃ jujoṣaḥ //
ṚV, 10, 8, 5.2 bhuvo apāṃ napāj jātavedo bhuvo dūto yasya havyaṃ jujoṣaḥ //
ṚV, 10, 8, 6.1 bhuvo yajñasya rajasaś ca netā yatrā niyudbhiḥ sacase śivābhiḥ /
ṚV, 10, 9, 4.1 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye /
ṚV, 10, 10, 2.1 na te sakhā sakhyaṃ vaṣṭy etat salakṣmā yad viṣurūpā bhavāti /
ṚV, 10, 10, 11.1 kim bhrātāsad yad anātham bhavāti kim u svasā yan nirṛtir nigacchāt /
ṚV, 10, 11, 8.1 yad agna eṣā samitir bhavāti devī deveṣu yajatā yajatra /
ṚV, 10, 11, 9.2 ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ //
ṚV, 10, 12, 1.1 dyāvā ha kṣāmā prathame ṛtenābhiśrāve bhavataḥ satyavācā /
ṚV, 10, 12, 6.1 durmantv atrāmṛtasya nāma salakṣmā yad viṣurūpā bhavāti /
ṚV, 10, 12, 9.2 ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ //
ṚV, 10, 13, 2.2 ā sīdataṃ svam ulokaṃ vidāne svāsasthe bhavatam indave naḥ //
ṚV, 10, 16, 2.2 yadā gacchāty asunītim etām athā devānāṃ vaśanīr bhavāti //
ṚV, 10, 18, 2.2 āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavata yajñiyāsaḥ //
ṚV, 10, 18, 3.1 ime jīvā vi mṛtair āvavṛtrann abhūd bhadrā devahūtir no adya /
ṚV, 10, 18, 5.1 yathāhāny anupūrvam bhavanti yatha ṛtava ṛtubhir yanti sādhu /
ṚV, 10, 18, 8.2 hastagrābhasya didhiṣos tavedam patyur janitvam abhi sam babhūtha //
ṚV, 10, 18, 11.1 ucchvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhava sūpavañcanā /
ṚV, 10, 18, 12.2 te gṛhāso ghṛtaścuto bhavantu viśvāhāsmai śaraṇāḥ santv atra //
ṚV, 10, 21, 5.2 bhuvad dūto vivasvato vi vo made priyo yamasya kāmyo vivakṣase //
ṚV, 10, 22, 12.1 mākudhryag indra śūra vasvīr asme bhūvann abhiṣṭayaḥ /
ṚV, 10, 23, 1.2 pra śmaśru dodhuvad ūrdhvathā bhūd vi senābhir dayamāno vi rādhasā //
ṚV, 10, 23, 2.1 harī nv asya yā vane vide vasv indro maghair maghavā vṛtrahā bhuvat /
ṚV, 10, 25, 7.1 tvaṃ naḥ soma viśvato gopā adābhyo bhava /
ṚV, 10, 26, 9.2 bhuvad vājānāṃ vṛdha imaṃ naḥ śṛṇavaddhavam //
ṚV, 10, 27, 7.1 abhūr v aukṣīr vy u āyur ānaḍ darṣan nu pūrvo aparo nu darṣat /
ṚV, 10, 27, 7.2 dve pavaste pari taṃ na bhūto yo asya pāre rajaso viveṣa //
ṚV, 10, 27, 12.2 bhadrā vadhūr bhavati yat supeśāḥ svayaṃ sā mitraṃ vanute jane cit //
ṚV, 10, 27, 20.2 āpaś cid asya vi naśanty arthaṃ sūraś ca marka uparo babhūvān //
ṚV, 10, 28, 12.1 ete śamībhiḥ suśamī abhūvan ye hinvire tanvaḥ soma ukthaiḥ /
ṚV, 10, 29, 3.1 kas te mada indra rantyo bhūd duro giro abhy ugro vi dhāva /
ṚV, 10, 29, 6.2 varāya te ghṛtavantaḥ sutāsaḥ svādman bhavantu pītaye madhūni //
ṚV, 10, 30, 2.1 adhvaryavo haviṣmanto hi bhūtācchāpa itośatīr uśantaḥ /
ṚV, 10, 30, 11.2 ṛtasya yoge vi ṣyadhvam ūdhaḥ śruṣṭīvarīr bhūtanāsmabhyam āpaḥ //
ṚV, 10, 30, 15.2 adhvaryavaḥ sunutendrāya somam abhūd u vaḥ suśakā devayajyā //
ṚV, 10, 31, 1.2 tebhir vayaṃ suṣakhāyo bhavema taranto viśvā duritā syāma //
ṚV, 10, 31, 3.2 abhy ānaśma suvitasya śūṣaṃ navedaso amṛtānām abhūma //
ṚV, 10, 31, 5.1 iyaṃ sā bhūyā uṣasām iva kṣā yaddha kṣumantaḥ śavasā samāyan /
ṚV, 10, 31, 6.1 asyed eṣā sumatiḥ paprathānābhavat pūrvyā bhūmanā gauḥ /
ṚV, 10, 32, 8.2 em enam āpa jarimā yuvānam aheḍan vasuḥ sumanā babhūva //
ṚV, 10, 33, 3.2 sakṛt su no maghavann indra mṛḍayādhā piteva no bhava //
ṚV, 10, 34, 12.1 yo vaḥ senānīr mahato gaṇasya rājā vrātasya prathamo babhūva /
ṚV, 10, 35, 13.1 viśve adya maruto viśva ūtī viśve bhavantv agnayaḥ sam iddhāḥ /
ṚV, 10, 37, 6.2 mā śūne bhūma sūryasya saṃdṛśi bhadraṃ jīvanto jaraṇām aśīmahi //
ṚV, 10, 37, 10.1 śaṃ no bhava cakṣasā śaṃ no ahnā śam bhānunā śaṃ himā śaṃ ghṛṇena /
ṚV, 10, 39, 3.1 amājuraś cid bhavatho yuvam bhago 'nāśoś cid avitārāpamasya cit /
ṚV, 10, 40, 3.2 kasya dhvasrā bhavathaḥ kasya vā narā rājaputreva savanāva gacchathaḥ //
ṚV, 10, 40, 5.2 bhūtam me ahna uta bhūtam aktave 'śvāvate rathine śaktam arvate //
ṚV, 10, 40, 5.2 bhūtam me ahna uta bhūtam aktave 'śvāvate rathine śaktam arvate //
ṚV, 10, 40, 9.2 āsmai rīyante nivaneva sindhavo 'smā ahne bhavati tat patitvanam //
ṚV, 10, 40, 12.2 abhūtaṃ gopā mithunā śubhas patī priyā aryamṇo duryāṃ aśīmahi //
ṚV, 10, 43, 9.1 uj jāyatām paraśur jyotiṣā saha bhūyā ṛtasya sudughā purāṇavat /
ṚV, 10, 44, 9.2 asmin su te savane astv okyaṃ suta iṣṭau maghavan bodhy ābhagaḥ //
ṚV, 10, 45, 8.2 agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ //
ṚV, 10, 45, 10.2 priyaḥ sūrye priyo agnā bhavāty uj jātena bhinadad uj janitvaiḥ //
ṚV, 10, 46, 3.2 sa śevṛdho jāta ā harmyeṣu nābhir yuvā bhavati rocanasya //
ṚV, 10, 48, 1.1 aham bhuvaṃ vasunaḥ pūrvyas patir ahaṃ dhanāni saṃ jayāmi śaśvataḥ /
ṚV, 10, 48, 9.1 pra me namī sāpya iṣe bhuje bhūd gavām eṣe sakhyā kṛṇuta dvitā /
ṚV, 10, 49, 1.2 aham bhuvaṃ yajamānasya coditāyajvanaḥ sākṣi viśvasmin bhare //
ṚV, 10, 49, 4.2 aham bhuvaṃ yajamānasya rājani pra yad bhare tujaye na priyādhṛṣe //
ṚV, 10, 50, 4.1 bhuvas tvam indra brahmaṇā mahān bhuvo viśveṣu savaneṣu yajñiyaḥ /
ṚV, 10, 50, 4.1 bhuvas tvam indra brahmaṇā mahān bhuvo viśveṣu savaneṣu yajñiyaḥ /
ṚV, 10, 50, 4.2 bhuvo nṝṃś cyautno viśvasmin bhare jyeṣṭhaś ca mantro viśvacarṣaṇe //
ṚV, 10, 50, 7.2 pra te sumnasya manasā pathā bhuvan made sutasya somyasyāndhasaḥ //
ṚV, 10, 52, 2.2 ahar ahar aśvinādhvaryavaṃ vām brahmā samid bhavati sāhutir vām //
ṚV, 10, 53, 6.2 anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam //
ṚV, 10, 55, 2.1 mahat tan nāma guhyam puruspṛg yena bhūtaṃ janayo yena bhavyam /
ṚV, 10, 55, 2.1 mahat tan nāma guhyam puruspṛg yena bhūtaṃ janayo yena bhavyam /
ṚV, 10, 58, 12.1 yat te bhūtaṃ ca bhavyaṃ ca mano jagāma dūrakam /
ṚV, 10, 58, 12.1 yat te bhūtaṃ ca bhavyaṃ ca mano jagāma dūrakam /
ṚV, 10, 59, 3.1 abhī ṣv aryaḥ pauṃsyair bhavema dyaur na bhūmiṃ girayo nājrān /
ṚV, 10, 60, 11.2 nīcīnam aghnyā duhe nyag bhavatu te rapaḥ //
ṚV, 10, 61, 6.1 madhyā yat kartvam abhavad abhīke kāmaṃ kṛṇvāne pitari yuvatyām /
ṚV, 10, 61, 23.2 vipraḥ preṣṭhaḥ sa hy eṣām babhūva parā ca vakṣad uta parṣad enān //
ṚV, 10, 61, 27.1 ta ū ṣu ṇo maho yajatrā bhūta devāsa ūtaye sajoṣāḥ /
ṚV, 10, 63, 16.2 sā no amā so araṇe ni pātu svāveśā bhavatu devagopā //
ṚV, 10, 67, 11.2 paścā mṛdho apa bhavantu viśvās tad rodasī śṛṇutaṃ viśvaminve //
ṚV, 10, 69, 4.2 sa na stipā uta bhavā tanūpā dātraṃ rakṣasva yad idaṃ te asme //
ṚV, 10, 69, 5.1 bhavā dyumnī vādhryaśvota gopā mā tvā tārīd abhimātir janānām /
ṚV, 10, 70, 1.2 varṣman pṛthivyāḥ sudinatve ahnām ūrdhvo bhava sukrato devayajyā //
ṚV, 10, 70, 4.1 vi prathatāṃ devajuṣṭaṃ tiraścā dīrghaṃ drāghmā surabhi bhūtv asme /
ṚV, 10, 70, 9.1 deva tvaṣṭar yaddha cārutvam ānaḍ yad aṅgirasām abhavaḥ sacābhūḥ /
ṚV, 10, 71, 7.1 akṣaṇvantaḥ karṇavantaḥ sakhāyo manojaveṣv asamā babhūvuḥ /
ṚV, 10, 71, 10.2 kilbiṣaspṛt pituṣaṇir hy eṣām araṃ hito bhavati vājināya //
ṚV, 10, 76, 8.1 ete naraḥ svapaso abhūtana ya indrāya sunutha somam adrayaḥ /
ṚV, 10, 82, 7.1 na taṃ vidātha ya imā jajānānyad yuṣmākam antaram babhūva /
ṚV, 10, 83, 7.1 abhi prehi dakṣiṇato bhavā me 'dhā vṛtrāṇi jaṅghanāva bhūri /
ṚV, 10, 84, 5.1 vijeṣakṛd indra ivānavabravo 'smākam manyo adhipā bhaveha /
ṚV, 10, 85, 9.1 somo vadhūyur abhavad aśvināstām ubhā varā /
ṚV, 10, 85, 17.2 ye bhūtasya pracetasa idaṃ tebhyo 'karaṃ namaḥ //
ṚV, 10, 85, 19.1 navo navo bhavati jāyamāno 'hnāṃ ketur uṣasām ety agram /
ṚV, 10, 85, 28.1 nīlalohitam bhavati kṛtyāsaktir vy ajyate /
ṚV, 10, 85, 29.2 kṛtyaiṣā padvatī bhūtvy ā jāyā viśate patim //
ṚV, 10, 85, 30.1 aśrīrā tanūr bhavati ruśatī pāpayāmuyā /
ṚV, 10, 85, 43.2 adurmaṅgalīḥ patilokam ā viśa śaṃ no bhava dvipade śaṃ catuṣpade //
ṚV, 10, 85, 44.2 vīrasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade //
ṚV, 10, 85, 46.1 samrājñī śvaśure bhava samrājñī śvaśrvām bhava /
ṚV, 10, 85, 46.1 samrājñī śvaśure bhava samrājñī śvaśrvām bhava /
ṚV, 10, 85, 46.2 nanāndari samrājñī bhava samrājñī adhi devṛṣu //
ṚV, 10, 86, 5.2 śiro nv asya rāviṣaṃ na sugaṃ duṣkṛte bhuvaṃ viśvasmād indra uttaraḥ //
ṚV, 10, 86, 6.1 na mat strī subhasattarā na suyāśutarā bhuvat /
ṚV, 10, 86, 7.1 uve amba sulābhike yathevāṅga bhaviṣyati /
ṚV, 10, 86, 23.2 bhadram bhala tyasyā abhūd yasyā udaram āmayad viśvasmād indra uttaraḥ //
ṚV, 10, 88, 2.1 gīrṇam bhuvanaṃ tamasāpagūḍham āviḥ svar abhavaj jāte agnau /
ṚV, 10, 88, 5.2 taṃ tvāhema matibhir gīrbhir ukthaiḥ sa yajñiyo abhavo rodasiprāḥ //
ṚV, 10, 88, 6.1 mūrdhā bhuvo bhavati naktam agnis tataḥ sūryo jāyate prātar udyan /
ṚV, 10, 88, 8.2 sa eṣāṃ yajño abhavat tanūpās taṃ dyaur veda tam pṛthivī tam āpaḥ //
ṚV, 10, 88, 11.2 yadā cariṣṇū mithunāv abhūtām ād it prāpaśyan bhuvanāni viśvā //
ṚV, 10, 90, 2.1 puruṣa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam /
ṚV, 10, 90, 2.1 puruṣa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam /
ṚV, 10, 90, 4.1 tripād ūrdhva ud ait puruṣaḥ pādo 'syehābhavat punaḥ /
ṚV, 10, 91, 11.2 tasya hotā bhavasi yāsi dūtyam upa brūṣe yajasy adhvarīyasi //
ṚV, 10, 91, 13.2 bhūyā antarā hṛdy asya nispṛśe jāyeva patya uśatī suvāsāḥ //
ṚV, 10, 92, 15.2 yebhir vihāyā abhavad vicakṣaṇaḥ pāthaḥ sumekaṃ svadhitir vananvati //
ṚV, 10, 93, 1.1 mahi dyāvāpṛthivī bhūtam urvī nārī yahvī na rodasī sadaṃ naḥ /
ṚV, 10, 95, 18.1 iti tvā devā ima āhur aiḍa yathem etad bhavasi mṛtyubandhuḥ /
ṚV, 10, 96, 4.2 tudad ahiṃ hariśipro ya āyasaḥ sahasraśokā abhavaddharimbharaḥ //
ṚV, 10, 99, 3.2 anarvā yacchatadurasya vedo ghnañchiśnadevāṁ abhi varpasā bhūt //
ṚV, 10, 99, 11.2 sutvā yad yajato dīdayad gīḥ pura iyāno abhi varpasā bhūt //
ṚV, 10, 100, 1.1 indra dṛhya maghavan tvāvad id bhuja iha stutaḥ sutapā bodhi no vṛdhe /
ṚV, 10, 100, 6.2 yajñaś ca bhūd vidathe cārur antama ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 102, 2.2 rathīr abhūn mudgalānī gaviṣṭau bhare kṛtaṃ vy aced indrasenā //
ṚV, 10, 103, 11.2 asmākaṃ vīrā uttare bhavantv asmāṁ u devā avatā haveṣu //
ṚV, 10, 105, 9.1 ūrdhvā yat te tretinī bhūd yajñasya dhūrṣu sadman /
ṚV, 10, 105, 10.1 śriye te pṛśnir upasecanī bhūcchriye darvir arepāḥ /
ṚV, 10, 107, 1.1 āvir abhūn mahi māghonam eṣāṃ viśvaṃ jīvaṃ tamaso nir amoci /
ṚV, 10, 108, 3.2 ā ca gacchān mitram enā dadhāmāthā gavāṃ gopatir no bhavāti //
ṚV, 10, 109, 5.1 brahmacārī carati veviṣad viṣaḥ sa devānām bhavaty ekam aṅgam /
ṚV, 10, 110, 5.2 devīr dvāro bṛhatīr viśvaminvā devebhyo bhavata suprāyaṇāḥ //
ṚV, 10, 110, 11.1 sadyo jāto vy amimīta yajñam agnir devānām abhavat purogāḥ /
ṚV, 10, 111, 3.2 ān menāṃ kṛṇvann acyuto bhuvad goḥ patir divaḥ sanajā apratītaḥ //
ṚV, 10, 111, 6.2 vi dhṛṣṇo atra dhṛṣatā jaghanthāthābhavo maghavan bāhvojāḥ //
ṚV, 10, 112, 7.2 asmākaṃ te madhumattamānīmā bhuvan savanā teṣu harya //
ṚV, 10, 112, 10.1 abhikhyā no maghavan nādhamānān sakhe bodhi vasupate sakhīnām /
ṚV, 10, 113, 2.2 devebhir indro maghavā sayāvabhir vṛtraṃ jaghanvāṁ abhavad vareṇyaḥ //
ṚV, 10, 114, 10.2 śramasya dāyaṃ vi bhajanty ebhyo yadā yamo bhavati harmye hitaḥ //
ṚV, 10, 117, 3.2 aram asmai bhavati yāmahūtā utāparīṣu kṛṇute sakhāyam //
ṚV, 10, 117, 6.2 nāryamaṇam puṣyati no sakhāyaṃ kevalāgho bhavati kevalādī //
ṚV, 10, 119, 8.1 abhi dyām mahinā bhuvam abhīmām pṛthivīm mahīm /
ṚV, 10, 120, 3.1 tve kratum api vṛñjanti viśve dvir yad ete trir bhavanty ūmāḥ /
ṚV, 10, 121, 3.1 yaḥ prāṇato nimiṣato mahitvaika id rājā jagato babhūva /
ṚV, 10, 121, 10.1 prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
ṚV, 10, 124, 5.1 nirmāyā u tye asurā abhūvan tvaṃ ca mā varuṇa kāmayāse /
ṚV, 10, 125, 8.2 paro divā para enā pṛthivyaitāvatī mahinā sam babhūva //
ṚV, 10, 127, 6.2 athā naḥ sutarā bhava //
ṚV, 10, 128, 9.1 ye naḥ sapatnā apa te bhavantv indrāgnibhyām ava bādhāmahe tān /
ṚV, 10, 130, 4.1 agner gāyatry abhavat sayugvoṣṇihayā savitā sam babhūva /
ṚV, 10, 130, 4.1 agner gāyatry abhavat sayugvoṣṇihayā savitā sam babhūva /
ṚV, 10, 131, 6.1 indraḥ sutrāmā svavāṁ avobhiḥ sumṛḍīko bhavatu viśvavedāḥ /
ṚV, 10, 133, 1.2 abhīke cid u lokakṛt saṃge samatsu vṛtrahāsmākam bodhi coditā nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 135, 5.2 kaḥ svit tad adya no brūyād anudeyī yathābhavat //
ṚV, 10, 135, 6.1 yathābhavad anudeyī tato agram ajāyata /
ṚV, 10, 141, 1.1 agne acchā vadeha naḥ pratyaṅ naḥ sumanā bhava /
ṚV, 10, 142, 1.1 ayam agne jaritā tve abhūd api sahasaḥ sūno nahy anyad asty āpyam /
ṚV, 10, 142, 3.2 uta khilyā urvarāṇām bhavanti mā te hetiṃ taviṣīṃ cukrudhāma //
ṚV, 10, 145, 5.2 ubhe sahasvatī bhūtvī sapatnīm me sahāvahai //
ṚV, 10, 147, 1.2 ubhe yat tvā bhavato rodasī anu rejate śuṣmāt pṛthivī cid adrivaḥ //
ṚV, 10, 148, 4.2 tebhir bhava sakratur yeṣu cākann uta trāyasva gṛṇata uta stīn //
ṚV, 10, 149, 3.1 paścedam anyad abhavad yajatram amartyasya bhuvanasya bhūnā /
ṚV, 10, 150, 4.1 agnir devo devānām abhavat purohito 'gnim manuṣyā ṛṣayaḥ sam īdhire /
ṚV, 10, 157, 3.1 ādityair indraḥ sagaṇo marudbhir asmākam bhūtv avitā tanūnām //
ṚV, 10, 159, 4.1 yenendro haviṣā kṛtvy abhavad dyumny uttamaḥ /
ṚV, 10, 159, 4.2 idaṃ tad akri devā asapatnā kilābhuvam //
ṚV, 10, 160, 4.1 anuspaṣṭo bhavaty eṣo asya yo asmai revān na sunoti somam /
ṚV, 10, 162, 5.1 yas tvā bhrātā patir bhūtvā jāro bhūtvā nipadyate /
ṚV, 10, 162, 5.1 yas tvā bhrātā patir bhūtvā jāro bhūtvā nipadyate /
ṚV, 10, 164, 5.1 ajaiṣmādyāsanāma cābhūmānāgaso vayam /
ṚV, 10, 166, 5.1 yogakṣemaṃ va ādāyāham bhūyāsam uttama ā vo mūrdhānam akramīm /
ṚV, 10, 168, 3.2 apāṃ sakhā prathamajā ṛtāvā kva svij jātaḥ kuta ā babhūva //
ṚV, 10, 174, 4.1 yenendro haviṣā kṛtvy abhavad dyumny uttamaḥ /
ṚV, 10, 174, 4.2 idaṃ tad akri devā asapatnaḥ kilābhuvam //
ṚV, 10, 183, 2.2 upa mām uccā yuvatir babhūyāḥ pra jāyasva prajayā putrakāme //
Ṛgvedakhilāni
ṚVKh, 1, 4, 7.1 dhātā rātiḥ savitedaṃ juṣantāṃ tvaṣṭā yad dūto abhavad vivasvataḥ /
ṚVKh, 1, 4, 8.2 somasya mā tavaso dīdhyāno acchā kośaṃ janayitvāvato bhuvat //
ṚVKh, 1, 5, 2.2 agniḥ prajānām abhavaj jātavedo vicarṣaṇe //
ṚVKh, 1, 5, 4.1 agnis trātā śivo bhavad varūthyo viśvadevyoḥ /
ṚVKh, 1, 7, 6.2 śṛṇvantā vām avase johavīmi vṛdhe ca no bhavataṃ vājasātau //
ṚVKh, 1, 11, 3.2 yenābhavann amṛtāḥ somadhānaṃ tam arpayataṃ śirasā hayasya //
ṚVKh, 2, 4, 1.1 svastyayanaṃ tārkṣyam ariṣṭanemim mahadbhūtaṃ vāyasaṃ devatānām /
ṚVKh, 2, 6, 11.1 kardamena prajā bhūtā mayi sam bhava kardama /
ṚVKh, 2, 6, 11.1 kardamena prajā bhūtā mayi sam bhava kardama /
ṚVKh, 2, 8, 3.1 anamīvā bhavantv aghnyā su san garbho vi mocatu /
ṚVKh, 2, 8, 4.2 usrā bhavantu no mayo bahvīr goṣṭhe ghṛtācyaḥ //
ṚVKh, 2, 10, 5.2 tais tvaṃ putrān vindasva sā prasūr dhenukā bhava //
ṚVKh, 2, 13, 6.3 śaṃ na indrāgnī bhavatām avobhiḥ //
ṚVKh, 2, 14, 7.1 yaśaskaraṃ balavantaṃ prabhutvaṃ tam eva rājādhipatir babhūva /
ṚVKh, 3, 6, 5.2 tena no bodhi sadhamādyo vṛdhe bhago dānāya vṛtrahan //
ṚVKh, 3, 10, 24.2 saptajanma bhaved vipro dhanāḍhyo vedapāragaḥ //
ṚVKh, 3, 15, 12.2 anantaro 'haṃ tubhyaṃ bhūyāsaṃ hṛdayam me bhūyāsam anantaram //
ṚVKh, 3, 15, 12.2 anantaro 'haṃ tubhyaṃ bhūyāsaṃ hṛdayam me bhūyāsam anantaram //
ṚVKh, 3, 17, 2.1 avidhavā bhava varṣāṇi śataṃ sāgraṃ tu suvratā /
ṚVKh, 3, 17, 3.2 bhartā te somapā nityaṃ bhaved dharmaparāyaṇaḥ //
ṚVKh, 3, 17, 4.1 aṣṭaputrā bhava tvaṃ ca subhagā ca pativratā /
ṚVKh, 3, 21, 2.1 andhā amitrā bhavatāśīrṣāṇo 'haya iva /
ṚVKh, 4, 5, 39.1 yathā pratihitā bhūtvā tām eva pratidhāvati /
ṚVKh, 4, 6, 5.2 ya enad veda sa id enad arhati jarāmṛtyur bhavati yo bibharti //
ṚVKh, 4, 7, 7.2 apām asi svasā lākṣe vāto hātmā babhūva te //
ṚVKh, 4, 8, 4.3 saha vratena bhūyāsaṃ brahmaṇā saṃ gamemahi //
ṚVKh, 4, 8, 6.2 mahyaṃ medhāṃ vada mahyaṃ śriyaṃ vada medhāvī bhūyāsam ajirācariṣṇuḥ //
ṚVKh, 4, 8, 8.2 mahāyaśā dhārayiṣṇuḥ pravaktā bhūyāsam asyeśvarayā prayoge //
ṚVKh, 4, 9, 6.1 devo agnis sviṣṭakṛt sudraviṇā mandraḥ kavis satyamanmāyajī hotā hotur āyajīyān agne yān devān ayāḍ yāṁ apiprer ye te hotre amatsata tāṃ sasanuṣīṃ hotrāṃ devaṅgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛc cāgnir hotābhūd vasuvane vasudheyasya namovāke vīhi //
ṚVKh, 4, 10, 1.1 venas tat paśyad bhuvanasya vidvān yatra viśvaṃ bhuvaty ekanīḍam /
ṚVKh, 4, 11, 1.1 yenedam bhūtam bhuvanaṃ bhaviṣyat parigṛhītam amṛtena sarvam /
ṚVKh, 4, 11, 1.1 yenedam bhūtam bhuvanaṃ bhaviṣyat parigṛhītam amṛtena sarvam /
ṚVKh, 4, 11, 13.1 yenedaṃ sarvaṃ jagato babhūvur ye devā api mahato jātavedāḥ /
ṚVKh, 4, 12, 2.2 duhānā akṣitim payo mama gotre niviśadhvaṃ yathā bhavāmy uttamaḥ /
Ṛgvidhāna
ṚgVidh, 1, 2, 2.2 tapasy adhyayane yukto bhaved bhūtānukampakaḥ //
ṚgVidh, 1, 10, 3.2 kaṇapiṇyākatakrāṇām ekaikam śodhanaṃ bhavet //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 15.1 medhātithiṃ ha kāṇvyāyanaṃ meṣo bhūtvā jahāra //
ṢB, 1, 1, 19.1 gauramṛgo ha sma bhūtvāvaskandyāraṇyād rājānaṃ pibati //
ṢB, 1, 2, 3.1 tān ādityaḥ parjanyaḥ purobalāko bhūtvābhiprait /
ṢB, 1, 2, 6.1 yat parjanyaḥ purobalāko bhūtvābhiprait tena pumān /
ṢB, 1, 2, 7.5 mantra evaṃ khalv ayaṃ nigadabhūto bhavati /
ṢB, 1, 2, 7.5 mantra evaṃ khalv ayaṃ nigadabhūto bhavati /
ṢB, 1, 3, 14.1 mūrdhā svānāṃ bhavati ya evaṃ veda //
ṢB, 1, 3, 15.1 adha iva vā anyāny aṅgāny uparīva mūrdhā adha ivāsmād anye svā bhavanty uparīva svānāṃ bhavati /
ṢB, 1, 3, 15.1 adha iva vā anyāny aṅgāny uparīva mūrdhā adha ivāsmād anye svā bhavanty uparīva svānāṃ bhavati /
ṢB, 1, 5, 7.5 so 'yaṃ loko 'bhavat /
ṢB, 1, 5, 7.7 so 'ntarikṣaloko 'bhavat /
ṢB, 1, 5, 7.9 sa svargo loko 'bhavat //
ṢB, 1, 5, 11.2 tathā hāsya yajño 'skannaḥ svagākṛto bhavatīti //
ṢB, 1, 6, 20.3 api vā prājāpatyāṃ prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
ṢB, 1, 6, 21.2 bhūyāma putraiḥ paśubhir yo 'smān dveṣṭi sa bhidyatām iti /
ṢB, 1, 7, 2.7 prapaśyaty anandho bhavati ya evaṃ vidvānt saumyaṃ carum avekṣate //
ṢB, 1, 7, 3.4 annādo bhavati //
ṢB, 2, 1, 24.2 annādo bhavati /
ṢB, 2, 3, 5.1 yo vai dhurāṃ dhūstvaṃ veda dhurā dhurā bhrātṛvyād vasīyān bhavati /
ṢB, 2, 3, 5.4 dhurā dhurā bhrātṛvyād vasīyān bhavati /
ṢB, 2, 3, 13.2 ekadhā yajamānaṃ yaśa ṛcchati yathādiṣṭaṃ prajā bhavanti //
ṢB, 2, 3, 14.2 kalpante prajā yathādiṣṭaṃ yajamāno bhavati //
Arthaśāstra
ArthaŚ, 1, 4, 8.1 tīkṣṇadaṇḍo hi bhūtānām udvejanīyo bhavati //
ArthaŚ, 1, 8, 2.1 te hyasya viśvāsyā bhavanti iti //
ArthaŚ, 1, 8, 9.2 avaśaḥ karmaṇā tena vaśyo bhavati tāvatām //
ArthaŚ, 1, 9, 8.1 yaugapadyāt tu karmaṇām anekatvād anekasthatvācca deśakālātyayo mā bhūd iti parokṣam amātyaiḥ kārayedityamātyakarma //
ArthaŚ, 1, 10, 7.1 parivrājikā labdhaviśvāsāntaḥpure kṛtasatkārā mahāmātram ekaikam upajapet rājamahiṣī tvāṃ kāmayate kṛtasamāgamopāyā mahān arthaśca te bhaviṣyati iti //
ArthaŚ, 1, 11, 17.1 samedhāśāstibhiścābhigatānām aṅgavidyayā śiṣyasaṃjñābhiśca karmāṇyabhijane avasitānyādiśet alpalābham agnidāhaṃ corabhayaṃ dūṣyavadhaṃ tuṣṭidānaṃ videśapravṛttijñānam idam adya śvo vā bhaviṣyati idaṃ vā rājā kariṣyati iti //
ArthaŚ, 1, 15, 14.1 mantriṇām api hi mantriṇo bhavanti teṣām apyanye //
ArthaŚ, 1, 15, 23.1 yad asya kāryam abhipretaṃ tatpratirūpakaṃ mantriṇaḥ pṛcchet kāryam idam evam āsīt evaṃ vā yadi bhavet tat kathaṃ kartavyam iti //
ArthaŚ, 1, 15, 25.1 evaṃ mantropalabdhiḥ saṃvṛtiśca bhavati iti //
ArthaŚ, 1, 15, 38.1 mahādoṣam upapannaṃ tu bhavati //
ArthaŚ, 1, 17, 42.1 bahuputraḥ pratyantam anyaviṣayaṃ vā preṣayed yatra garbhaḥ paṇyaṃ ḍimbo vā na bhavet //
ArthaŚ, 1, 17, 52.1 bahūnām ekasaṃrodhaḥ pitā putrahito bhavet /
ArthaŚ, 1, 17, 53.1 kulasya vā bhaved rājyaṃ kulasaṃgho hi durjayaḥ /
ArthaŚ, 2, 1, 1.1 bhūtapūrvam abhūtapūrvaṃ vā janapadaṃ paradeśāpavāhanena svadeśābhiṣyandavamanena vā niveśayet //
ArthaŚ, 2, 1, 35.1 nirāśrayatvād grāmāṇāṃ kṣetrābhiratatvācca puruṣāṇāṃ kośaviṣṭidravyadhānyarasavṛddhir bhavati //
ArthaŚ, 2, 7, 25.1 pṛthagbhūto mithyāvādī caiṣām uttamaṃ daṇḍaṃ dadyāt //
ArthaŚ, 2, 10, 40.1 bhartur ājñā bhaved yatra nigrahānugrahau prati /
ArthaŚ, 2, 10, 41.2 apyādhau paridāne vā bhavatastāv upagrahau //
ArthaŚ, 2, 10, 43.2 eṣa vācikalekhaḥ syād bhaven naisṛṣṭiko 'pi vā //
ArthaŚ, 2, 10, 45.2 pratilekho bhavet kāryo yathā rājavacastathā //
ArthaŚ, 2, 10, 46.2 sarvatrago nāma bhavet sa mārge deśe ca sarvatra ca veditavyaḥ //
ArthaŚ, 2, 10, 52.1 asmin evaṃ kṛta idam āvayor bhavati ityāśājananam āyatipradarśanam //
ArthaŚ, 2, 11, 16.1 eta eva maṇimadhyāstanmāṇavakā bhavanti //
ArthaŚ, 2, 12, 1.1 ākarādhyakṣaḥ śulbadhātuśāstrarasapākamaṇirāgajñas tajjñasakho vā tajjātakarmakaropakaraṇasampannaḥ kiṭṭamūṣāṅgārabhasmaliṅgaṃ vākaraṃ bhūtapūrvam abhūtapūrvaṃ vā bhūmiprastararasadhātum atyarthavarṇagauravam ugragandharasaṃ parīkṣeta //
ArthaŚ, 2, 12, 1.1 ākarādhyakṣaḥ śulbadhātuśāstrarasapākamaṇirāgajñas tajjñasakho vā tajjātakarmakaropakaraṇasampannaḥ kiṭṭamūṣāṅgārabhasmaliṅgaṃ vākaraṃ bhūtapūrvam abhūtapūrvaṃ vā bhūmiprastararasadhātum atyarthavarṇagauravam ugragandharasaṃ parīkṣeta //
ArthaŚ, 2, 12, 10.2 yad api śatasahasradhā vibhinnaṃ bhavati mṛdu tribhir eva tanniṣekaiḥ //
ArthaŚ, 2, 13, 47.0 tapanīyaṃ jyeṣṭhaṃ suvarṇaṃ surāgaṃ samasīsātikrāntaṃ pākapattrapakvaṃ saindhavikayojjvālitaṃ nīlapītaśvetaharitaśukapattravarṇānāṃ prakṛtir bhavati //
ArthaŚ, 2, 13, 50.0 etasmāt kākaṇyuttaramād vimāṣād iti suvarṇe deyaṃ paścād rāgayogaḥ śvetatāraṃ bhavati //
ArthaŚ, 2, 13, 51.0 trayo 'ṃśāstapanīyasya dvātriṃśadbhāgaśvetatāramūrchitās tat śvetalohitakaṃ bhavati //
ArthaŚ, 2, 13, 53.1 tapanīyam ujjvālya rāgatribhāgaṃ dadyāt pītarāgaṃ bhavati //
ArthaŚ, 2, 13, 55.1 kālāyasasyārdhabhāgābhyaktaṃ kṛṣṇaṃ bhavati //
ArthaŚ, 2, 13, 56.1 pratilepinā rasena dviguṇābhyaktaṃ tapanīyaṃ śukapattravarṇaṃ bhavati //
ArthaŚ, 2, 14, 49.1 tena sauvarṇarājatāni bhāṇḍāni kṣīyante na caiṣāṃ kiṃcid avarugṇaṃ bhavati //
ArthaŚ, 4, 2, 24.1 kretṛvikretror antarapatitam ādāyād anyad bhavati //
ArthaŚ, 4, 6, 11.1 catuṣpadadvipadānām api hi rūpaliṅgasāmānyaṃ bhavati kim aṅga punar ekayonidravyakartṛprasūtānāṃ kupyābharaṇabhāṇḍānām iti //
ArthaŚ, 4, 9, 20.1 yaṃ vā bhūtam arthaṃ nāśayati abhūtam arthaṃ karoti tadaṣṭaguṇaṃ daṇḍaṃ dadyāt //
ArthaŚ, 10, 2, 11.1 abhūmiṣṭhānāṃ hi svabhūmiṣṭhā yuddhe pratilomā bhavanti //
ArthaŚ, 14, 1, 27.1 bhaṅgakvāthopanayanam auṣadhānām cūrṇaṃ prāṇabhṛtām sarveṣāṃ vā kvāthopanayanam evaṃ vīryavattaraṃ bhavati //
ArthaŚ, 14, 2, 15.1 kukkuṭakośātakīśatāvarīmūlayuktam āhārayamāṇo māsena gauro bhavati //
ArthaŚ, 14, 2, 16.1 vaṭakaṣāyasnātaḥ sahacarakalkadigdhaḥ kṛṣṇo bhavati //
ArthaŚ, 14, 3, 59.1 dvigoyuktaṃ goyānam āhṛtaṃ bhavati //
ArthaŚ, 14, 3, 78.3 bhavatyapuruṣaḥ sadyo yāvat tan nāpanīyate //
ArthaŚ, 14, 4, 13.2 liptadhvajaṃ patākāṃ vā dṛṣṭvā bhavati nirviṣaḥ //
Avadānaśataka
AvŚat, 1, 4.13 tataḥ prātihāryadarśanāt pūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramuditaḥ udagraprītisaumanasyajāto bhagavataḥ pādayor nipatya praṇidhiṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 1, 5.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 1, 5.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 1, 5.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 1, 5.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 1, 5.8 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 1, 5.8 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 1, 7.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 1, 7.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 1, 7.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 1, 7.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 1, 7.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 1, 7.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 1, 7.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 1, 7.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 1, 7.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 1, 7.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 1, 7.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 1, 7.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 1, 9.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 1, 12.4 anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya pūrṇabhadro nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 2, 2.4 atha siṃhasya senāpater etad abhavat udārādhimuktā bateyaṃ dārikā /
AvŚat, 2, 2.5 yadi punar iyaṃ pratyayam āsādayet kuryād anuttarāyāṃ samyaksaṃbodhau praṇidhānam iti viditvoktavān dārike yadi hetuṃ samādāya vartiṣyasi tvam apy evaṃvidhā bhaviṣyasi yādṛśo bhagavān iti //
AvŚat, 2, 5.1 atha yaśomatī dārikā tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhā anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 2, 6.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 2, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 2, 6.8 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 2, 6.8 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 2, 8.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 2, 8.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 2, 8.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 2, 8.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 2, 8.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 2, 8.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 2, 8.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 2, 8.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 2, 8.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 2, 8.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 2, 8.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 2, 8.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 2, 10.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 2, 13.5 eṣā ānanda yaśomatī dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnamatir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 3, 2.7 mamātyayāt sarvasvāpateyam aputrakam iti kṛtvā rājavidheyaṃ bhaviṣyatīti /
AvŚat, 3, 3.3 yady evam abhaviṣyat ekaikasya putrasahasram abhaviṣyat tadyathā rājñaś cakravartinaḥ /
AvŚat, 3, 3.3 yady evam abhaviṣyat ekaikasya putrasahasram abhaviṣyat tadyathā rājñaś cakravartinaḥ /
AvŚat, 3, 3.6 mātāpitarau raktau bhavataḥ saṃnipatitau /
AvŚat, 3, 3.7 mātā kalyā bhavati ṛtumatī /
AvŚat, 3, 3.8 gandharvaś ca pratyupasthito bhavati /
AvŚat, 3, 3.23 saced dārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati /
AvŚat, 3, 3.24 saced dārikā bhavati vāmaṃ kukṣiṃ niśritya tiṣṭhati /
AvŚat, 3, 3.27 yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyatīti /
AvŚat, 3, 3.42 tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti /
AvŚat, 3, 3.43 jñātayaḥ ūcuḥ yasmād asya janmani sarvakulaṃ nanditam tasmād bhavatu dārakasya nanda iti nāmeti /
AvŚat, 3, 5.1 atha śreṣṭhina etad abhavat so 'pi me kadācit karhicid devatārādhanayā putro jātaḥ so 'pi kusīdaḥ paramakusīdaḥ /
AvŚat, 3, 5.3 tat kiṃ mamānenedṛgjātīyena putreṇa yo nāma svasthaśarīro bhūtvā paśur iva saṃtiṣṭhatīti //
AvŚat, 3, 8.6 tasyaitad abhavat mahān batāyaṃ vīryārambhe viśeṣo yannvahaṃ bhūyasyā mātrayā vīryam ārabheyeti /
AvŚat, 3, 9.4 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 3, 9.6 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpyanyatropapannāḥ /
AvŚat, 3, 9.8 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 3, 9.8 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 3, 11.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 3, 11.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 3, 11.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 3, 11.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 3, 11.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 3, 11.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 3, 11.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 3, 11.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 3, 11.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 3, 11.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 3, 11.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 3, 11.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 3, 13.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 3, 16.5 eṣa ānanda kusīdo dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭpāramitāḥ paripūrya atibalavīryaparākramo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 4, 2.5 tasyaitad abhavat ayaṃ buddho bhagavān sarvadevaprativiśiṣṭataraḥ ātmahitaparahitapratipannaḥ kāruṇiko mahādharmakāmaḥ prajāvatsalaḥ yannvaham idānīm asya nāmnā punar api mahāsamudram avatareyam /
AvŚat, 4, 3.5 cintayati ca mayā īdṛśānāṃ ratnānāṃ śramaṇasya gautamasya upārdhaṃ dātavyaṃ bhaviṣyati /
AvŚat, 4, 6.1 atha sārthavāho dviguṇajātaprasādas tatpratihāryadarśanān mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 4, 7.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 4, 7.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 4, 7.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 4, 7.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 4, 9.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 4, 9.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 4, 9.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 4, 9.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 4, 9.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 4, 9.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 4, 9.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 4, 9.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 4, 9.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 4, 9.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 4, 9.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 4, 9.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 4, 11.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 4, 14.5 eṣa ānanda sārthavāho 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 6, 4.1 tad anantaraṃ tasya vaḍikasya kiṃcit pūrvajanmakṛtakarmavipākena śarīre kāyikaṃ duḥkhaṃ patitam iti duḥkhī bhūtaś cintāparaḥ sthitaḥ kiṃ pāpaṃ kṛtaṃ mayā yad idaṃ kāyikaṃ duḥkhaṃ mama śarīre jātam /
AvŚat, 6, 4.3 tathāpi tasya rogaśāntir na bhavati punar vṛddhir bhavati /
AvŚat, 6, 4.3 tathāpi tasya rogaśāntir na bhavati punar vṛddhir bhavati /
AvŚat, 6, 4.7 sa dārako rogī bhūto 'śakyo 'pi vadituṃ kathaṃcit pitaraṃ babhāṣe mā tāta sāhasam /
AvŚat, 6, 4.9 mamātyayāśaṅkayā mā bhūs tvam api mādṛśaḥ /
AvŚat, 6, 4.11 tato mama svasthā bhaviṣyati /
AvŚat, 6, 4.14 tathāpi tasya rogaśāntir na bhavati /
AvŚat, 6, 4.15 tadā tasya mahān mānaso duḥkho 'bhūt /
AvŚat, 6, 4.16 sarvadeveṣu pūjā kṛtā dāno 'pi dattaḥ pitrā mama tathāpi svasthā na bhavati /
AvŚat, 6, 6.3 tataś cetanāṃ puṣṇāti sma praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena yathaivāhaṃ bhagavatā anuttareṇa vaidyarājena cikitsitaḥ evam aham apy anāgate 'dhvani andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 6, 7.4 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 6, 7.4 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 6, 7.6 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 6, 7.6 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 6, 7.8 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 6, 7.8 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 6, 9.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 6, 9.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 6, 9.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 6, 9.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 6, 9.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 6, 9.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 6, 9.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 6, 9.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 6, 9.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 6, 9.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 6, 9.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 6, 9.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 6, 11.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 6, 14.5 eṣa ānanda vaḍiko gṛhapatiputro 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya śākyamunir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 7, 4.3 athārāmikasyaitad abhavat ayam anāthapiṇḍado gṛhapatir acañcalaḥ sthirasattvaḥ /
AvŚat, 7, 4.4 nūnam atra kāraṇena bhavitavyam iti /
AvŚat, 7, 6.4 tataḥ kṣiptamātraṃ śakaṭacakramāṇaṃ bhūtvā upari bhagavataḥ sthitam //
AvŚat, 7, 7.1 atha sa ārāmikas tat pratihāryaṃ dṛṣṭvā mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya kṛtakarapuṭaś cetanāṃ puṣṇāti praṇidhiṃ ca kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 7, 8.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 7, 8.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 7, 8.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 7, 8.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 7, 8.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 7, 8.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 7, 10.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 7, 10.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 7, 10.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 7, 10.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 7, 10.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 7, 10.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 7, 10.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 7, 10.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 7, 10.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 7, 10.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 7, 10.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 7, 10.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 7, 12.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 7, 15.5 eṣa ārāmiko 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya padmottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 8, 2.1 tena khalu samayenottarapañcālarājo dakṣiṇapañcālarājena saha prativiruddho babhūva /
AvŚat, 8, 4.2 praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 8, 5.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 8, 5.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 8, 5.7 teṣāṃ nirmitaṃ dṛṣṭvā ca evaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 8, 5.7 teṣāṃ nirmitaṃ dṛṣṭvā ca evaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 8, 5.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 8, 5.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 8, 7.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 8, 7.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 8, 7.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 8, 7.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 8, 7.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 8, 7.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 8, 7.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 8, 7.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 8, 7.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 8, 7.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 8, 7.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 8, 7.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 8, 9.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 8, 12.5 eṣa ānanda pañcālarājo 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya vijayo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 9, 2.2 tāv anyonyaṃ prativiruddhau babhūvatuḥ /
AvŚat, 9, 3.3 tatas tair amātyaiḥ sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam saptame divase buddhatīrthikopāsakayor mīmāṃsā bhaviṣyati ye cādbhutāni draṣṭukāmās te āgacchantv iti /
AvŚat, 9, 4.1 tato mahājanakāyena kilakilāprakṣveḍoccair nādo muktaḥ yam abhivīkṣya tīrthyopāsakas tuṣṇībhūto maṅkubhūtaḥ srastaskandho 'dhomukho niṣpratibhānaḥ pradhyānaparamaḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
AvŚat, 9, 6.20 tato mūlanikṛtta iva drumaḥ bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 9, 7.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 9, 7.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 9, 7.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 9, 7.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 9, 7.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 9, 9.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 9, 9.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 9, 9.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 9, 9.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 9, 9.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 9, 9.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 9, 9.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 9, 9.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 9, 9.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 9, 9.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 9, 9.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 9, 9.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 9, 11.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 9, 14.5 eṣa ānanda tīrthopāsako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya acalo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 10, 1.2 tena khalu samayena rājā prasenajit kauśalo rājā ca ajātaśatruḥ ubhāv apy etau parasparaṃ viruddhau babhūvatuḥ /
AvŚat, 10, 4.10 na cecchāmy enaṃ jīvitād vyaparopayitum yasmād vayasyaputro 'yaṃ bhavati /
AvŚat, 10, 5.1 atha rājñaḥ prasenajitaḥ kauśalasyaitad abhavat yan mayā rājyaṃ pratilabdham tad asya śreṣṭhinaḥ prasādāt /
AvŚat, 10, 5.11 saptāhasyātyayena bhagavataḥ pādayor nipatya cetanāṃ puṣṇāti praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 10, 6.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 10, 6.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 10, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 10, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 10, 6.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 10, 6.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 10, 8.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 10, 8.3 anāgataṃ karma vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 10, 8.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 10, 8.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 10, 8.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 10, 8.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 10, 8.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 10, 8.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 10, 8.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 10, 8.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 10, 8.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 10, 8.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 10, 10.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 10, 13.5 eṣa ānanda śreṣṭhī 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya abhayaprado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 11, 4.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani bhāgīratho nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 11, 5.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena sārthavāho babhūva ahaṃ saḥ /
AvŚat, 12, 1.3 tato bhagavata etad abhavat yannvahaṃ śakraṃ devendraṃ marudgaṇaparivṛtam āhvayeyam yaddarśanād eṣāṃ kuśalamūlavivṛddhiḥ syād iti /
AvŚat, 12, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani brahmā nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 12, 6.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā kṣatriyo mūrdhābhiṣikto babhūva ahaṃ saḥ /
AvŚat, 13, 7.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani candano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 14, 1.2 tasmiṃś ca nāḍakanthāyāṃ mahājanamarako babhūva /
AvŚat, 14, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani candro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 14, 5.10 tasya ca rājño nagare tena samayena mahājanamarako babhūva ītiś ca yena sa mahājanakāyo 'tīva saṃtarpyate /
AvŚat, 14, 5.15 te svastir bhaviṣyatīti /
AvŚat, 14, 6.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 15, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani indradamano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 15, 6.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 16, 1.8 bhagavān āha alpotsukastvam ānanda bhava tathāgatā evātra kālajñāḥ /
AvŚat, 16, 1.9 api tu yāvacchāsanaṃ me tāvacchrāvakāṇām upakaraṇavaikalyaṃ na bhaviṣyati prāg evedānīm iti //
AvŚat, 16, 6.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ratnaśailo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 16, 6.7 rājabhūtena ānanda ratnaśailo mahādyutiḥ /
AvŚat, 16, 7.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 16, 7.4 parinirvṛtasya ca me śāsane anekāni pañcavārṣikaśatāni bhaviṣyati /
AvŚat, 17, 1.7 rājāha alpotsukā bhavantu bhavantaḥ vayam atra kālajñā bhaviṣyāma iti //
AvŚat, 17, 1.7 rājāha alpotsukā bhavantu bhavantaḥ vayam atra kālajñā bhaviṣyāma iti //
AvŚat, 17, 2.1 atha supriyasya gāndharvikarājasyaitad abhavat evam anuśrūyate rājā prasenajid gāndharve 'tīva kuśalaḥ /
AvŚat, 17, 5.2 pañcānām api gāndharvikaśatānāṃ prītisaumanasyajātānām etad abhavat vayaṃ nīce karmaṇi vartāmahe kṛcchravṛttayaś ca /
AvŚat, 17, 6.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 17, 6.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 17, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 17, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 17, 6.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 17, 6.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 17, 8.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 17, 8.3 anāgataṃ karma vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 17, 8.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 17, 8.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 17, 8.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 17, 8.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 17, 8.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 17, 8.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 17, 8.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 17, 8.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 17, 8.12 pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 17, 8.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 17, 10.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 17, 13.5 ete ānanda gāndharvikāḥ anena kuśalamūlena cittotpādena deyadharmaparityāgena ca yathākālānugatāṃ pratyekāṃ bodhiṃ samudānīya anāgate 'dhvani varṇasvarā nāma pratyekabuddhā bhaviṣyanti hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya /
AvŚat, 17, 16.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani prabodhano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 17, 16.3 atha rājña udyānaṃ sarvakuśalasampannaṃ babhūva /
AvŚat, 17, 17.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 18, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani indradhvajo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 18, 6.1 tat kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena brāhmaṇo babhūva ahaṃ saḥ /
AvŚat, 19, 3.2 bhagavataḥ purapraveśe evaṃrūpāṇy adbhutāni bhavantyanyāni ca /
AvŚat, 19, 3.3 tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti //
AvŚat, 19, 6.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani kṣemaṃkaro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 19, 7.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 20, 1.5 tenāyuṣmān mahāmaudgalyāyana uktaḥ sahāyo me bhava icchāmi bhagavataḥ pūjāṃ kartum iti /
AvŚat, 20, 1.14 tataḥ sa gṛhapatir divyamānuṣair upakaraṇair bhagavantam upasthāya sarvāṅgeṇa bhagavataḥ pādayor nipatya praṇīdhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 20, 2.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 20, 2.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 20, 2.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 20, 2.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 20, 4.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 20, 4.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 20, 4.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 20, 4.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 20, 4.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 20, 4.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 20, 4.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 20, 4.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 20, 4.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 20, 4.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 20, 4.12 pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 20, 4.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 20, 6.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 20, 9.5 eṣa ānanda gṛhapatir anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya divyānnado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 20, 12.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani pūrṇo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 20, 13.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 21, 1.3 bhagavān āha candano nāma pratyekabuddho babhūva tasyeti /
AvŚat, 21, 2.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam /
AvŚat, 21, 2.7 yady evam abhaviṣyad ekaikasya putrasahasram abhaviṣyat tadyathā rājñaś cakravartinaḥ /
AvŚat, 21, 2.7 yady evam abhaviṣyad ekaikasya putrasahasram abhaviṣyat tadyathā rājñaś cakravartinaḥ /
AvŚat, 21, 2.10 mātāpitarau raktau bhavataḥ saṃnipatitau mātā ca kalyā bhavati ṛtumatī gandharvaś ca pratyupasthito bhavati /
AvŚat, 21, 2.10 mātāpitarau raktau bhavataḥ saṃnipatitau mātā ca kalyā bhavati ṛtumatī gandharvaś ca pratyupasthito bhavati /
AvŚat, 21, 2.10 mātāpitarau raktau bhavataḥ saṃnipatitau mātā ca kalyā bhavati ṛtumatī gandharvaś ca pratyupasthito bhavati /
AvŚat, 21, 5.2 bhagavān āha kāśyape bhagavati pravrajito babhūva tatrānena keśanakhastūpe gandhāvasekaḥ kṛtaḥ puṣpāṇi cāvaropitāni pratyekabodhau cānena mārgo bhāvitaḥ /
AvŚat, 22, 1.7 tatas tat padmaṃ śakaṭacakramātraṃ bhūtvopari vihāyasi sthitam /
AvŚat, 22, 2.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 22, 2.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 22, 2.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 22, 2.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 22, 2.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 22, 2.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 22, 4.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 22, 4.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 22, 4.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 22, 4.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 22, 4.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 22, 4.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 22, 4.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 22, 4.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 22, 4.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 22, 4.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 22, 4.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 22, 4.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 22, 6.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 22, 9.6 divyamānuṣasukham anubhūya padmottaro nāma pratyekabuddho bhaviṣyati /
AvŚat, 23, 3.4 sahadarśanācca labdhaprasādā bhavati sauvarṇacakraṃ kṣeptum ārabdhaḥ /
AvŚat, 23, 4.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 23, 4.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 23, 4.7 teṣāṃ taṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 23, 4.7 teṣāṃ taṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 23, 4.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 23, 4.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 23, 6.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 23, 6.3 anāgataṃ karma vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 23, 6.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 23, 6.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 23, 6.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 23, 6.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 23, 6.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 23, 6.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 23, 6.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 23, 6.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 23, 6.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 23, 6.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 23, 8.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 23, 11.5 eṣā ānanda dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati divyaṃ mānuṣaṃ sukham anubhūya ca cakrāntaro nāma pratyekabuddho bhaviṣyati /
Aṣṭasāhasrikā
ASāh, 1, 3.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat kimayamāyuṣmān subhūtiḥ sthavira ātmīyena svakena prajñāpratibhānabalādhānena svakena prajñāpratibhānabalādhiṣṭhānena bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmupadekṣyati utāho buddhānubhāveneti /
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 8.24 sacennimittato grahītavyā abhaviṣyat na ceha śreṇikaḥ parivrājakaḥ śraddhām alapsyata /
ASāh, 1, 12.6 buddhaiś ca samavadhānaṃ bhavati /
ASāh, 1, 13.21 sacetpunarasyaivaṃ bhavati ya evaṃ carati sa prajñāpāramitāyāṃ carati sa prajñāpāramitāṃ bhāvayatīti nimitta eva sa carati /
ASāh, 1, 14.4 sacetpunarnāsyaivaṃ bhavati ya evaṃ carati sa prajñāpāramitāyāṃ carati sa prajñāpāramitāṃ bhāvayatīti /
ASāh, 1, 21.2 tena hi bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣamāṇena māyāpuruṣeṇeva śikṣitavyaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 1, 21.10 bhagavānāha yadi subhūte navayānasamprasthitā bodhisattvā mahāsattvāḥ pāpamitrahastagatā bhaviṣyanti uttrasiṣyanti saṃtrasiṣyanti saṃtrāsamāpatsyante /
ASāh, 1, 21.11 atha cetsubhūte navayānasamprasthitā bodhisattvā mahāsattvāḥ kalyāṇamitrahastagatā bhaviṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 1, 27.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat mahāsaṃnāhasaṃnaddho mahāyānasaṃnaddha iti yadidaṃ bhagavannucyate kiyatā bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho bhavati bhagavānāha iha subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati aprameyā mayā sattvāḥ parinirvāpayitavyā iti /
ASāh, 1, 27.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat mahāsaṃnāhasaṃnaddho mahāyānasaṃnaddha iti yadidaṃ bhagavannucyate kiyatā bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho bhavati bhagavānāha iha subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati aprameyā mayā sattvāḥ parinirvāpayitavyā iti /
ASāh, 1, 27.5 na ca sa kaścitsattvo yaḥ parinirvṛto yena ca parinirvāpito bhavati /
ASāh, 1, 27.11 na ca sa kaścitsattvo yaḥ parinirvṛto yena ca parinirvāpito bhavati /
ASāh, 1, 30.13 tatkasya hetoḥ asadbhūtatvādabaddhā amuktā viviktatvādabaddhā amuktā anutpannatvādabaddhā amuktā /
ASāh, 1, 30.15 evamukte āyuṣmān pūrṇo maitrāyaṇīputrastūṣṇīmabhūt //
ASāh, 1, 31.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat evaṃ bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddhaḥ san mahāyānasamprasthito mahāyānasamārūḍho bhavati /
ASāh, 1, 31.14 evamavidyamāneṣu sarvadharmeṣu katamo dharmaḥ katamena dharmeṇa niryāsyati evaṃ hi subhūte bodhisattvo mahāsattvo mahāyānasaṃnaddho mahāyānasamprasthito mahāyānasamārūḍho bhavati //
ASāh, 1, 35.5 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat yadyāyuṣman subhūte bodhisattvo 'pyanutpādaḥ bodhisattvadharmā apyanutpādaḥ sarvajñatāpyanutpādaḥ sarvajñatādharmā apyanutpādaḥ pṛthagjano 'pyanutpādaḥ pṛthagjanadharmā apyanutpādaḥ nanvāyuṣman subhūte anuprāptaiva ayatnena bodhisattvena mahāsattvena sarvajñatā bhavati /
ASāh, 1, 36.8 iti hi yasya bodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāmevaṃ deśyamānāyām evam upadiśyamānāyāṃ na bhavati cittasya avalīnatvam na bhavati kāṅkṣāyitatvam na bhavati dhandhāyitatvam na bhavati cittasyānyathātvam veditavyam ayaṃ bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 1, 36.8 iti hi yasya bodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāmevaṃ deśyamānāyām evam upadiśyamānāyāṃ na bhavati cittasya avalīnatvam na bhavati kāṅkṣāyitatvam na bhavati dhandhāyitatvam na bhavati cittasyānyathātvam veditavyam ayaṃ bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 1, 36.8 iti hi yasya bodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāmevaṃ deśyamānāyām evam upadiśyamānāyāṃ na bhavati cittasya avalīnatvam na bhavati kāṅkṣāyitatvam na bhavati dhandhāyitatvam na bhavati cittasyānyathātvam veditavyam ayaṃ bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 1, 36.8 iti hi yasya bodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāmevaṃ deśyamānāyām evam upadiśyamānāyāṃ na bhavati cittasya avalīnatvam na bhavati kāṅkṣāyitatvam na bhavati dhandhāyitatvam na bhavati cittasyānyathātvam veditavyam ayaṃ bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 1, 37.1 atha khalvāyuṣmān śāriputra āyuṣmataṃ subhūtimetadavocat kathamāyuṣman subhūte avirahito bodhisattvo mahāsattvo 'virahito manasikāreṇa bhavati yaḥ prajñāpāramitāvihāreṇa viharati yadi hyāyuṣman subhūte bodhisattvo mahāsattvo 'virahito manasikāreṇa bhavati evaṃ sa virahitaḥ prajñāpāramitāvihāreṇa bhavati /
ASāh, 1, 37.1 atha khalvāyuṣmān śāriputra āyuṣmataṃ subhūtimetadavocat kathamāyuṣman subhūte avirahito bodhisattvo mahāsattvo 'virahito manasikāreṇa bhavati yaḥ prajñāpāramitāvihāreṇa viharati yadi hyāyuṣman subhūte bodhisattvo mahāsattvo 'virahito manasikāreṇa bhavati evaṃ sa virahitaḥ prajñāpāramitāvihāreṇa bhavati /
ASāh, 1, 37.1 atha khalvāyuṣmān śāriputra āyuṣmataṃ subhūtimetadavocat kathamāyuṣman subhūte avirahito bodhisattvo mahāsattvo 'virahito manasikāreṇa bhavati yaḥ prajñāpāramitāvihāreṇa viharati yadi hyāyuṣman subhūte bodhisattvo mahāsattvo 'virahito manasikāreṇa bhavati evaṃ sa virahitaḥ prajñāpāramitāvihāreṇa bhavati /
ASāh, 1, 37.2 yadi ca āyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitāvihāreṇa bhavati evaṃ sa virahito manasikāreṇa bhavati /
ASāh, 1, 37.2 yadi ca āyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitāvihāreṇa bhavati evaṃ sa virahito manasikāreṇa bhavati /
ASāh, 1, 37.3 yadi ca āyuṣman subhūte manasikāreṇāvirahito bodhisattvo mahāsattvaḥ avirahita eva prajñāpāramitāvihāreṇa bhavati /
ASāh, 1, 37.4 evaṃ sati sarvasattvā apyavirahitā bhaviṣyanti prajñāpāramitāvihāreṇa /
ASāh, 2, 1.1 tena khalu punaḥ samayena śakro devānāmindrastasyāmeva parṣadi saṃnipatitaḥ saṃniṣaṇṇo 'bhūt catvāriṃśatā trayastriṃśatkāyikair devaputrasahasraiḥ sārdham /
ASāh, 2, 1.4 pañca ca śuddhāvāsānāṃ devaputrāṇāṃ sahasrāṇi tasyāmeva parṣadi saṃnipatitāni saṃniṣaṇṇānyabhūvan /
ASāh, 2, 1.5 yo 'pi ca devānāṃ svakarmavipākajo 'vabhāsaḥ so 'pi sarvo buddhānubhāvena buddhatejasā buddhādhiṣṭhānenābhibhūto 'bhūt //
ASāh, 2, 2.4 ye tvavakrāntāḥ samyaktvaniyāmam na te bhavyā anuttarāyāṃ samyaksaṃbodhau cittamutpādayitum /
ASāh, 2, 3.2 evamukte āyuṣmān subhūtirbhagavantametadavocat kṛtajñairasmābhirbhagavan bhagavato bhavitavyaṃ nākṛtajñaiḥ /
ASāh, 2, 3.3 tatkasya hetoḥ paurvakāṇāṃ hi bhagavaṃstathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike 'smadarthe bhagavān yathā brahmacaryaṃ bodhāya caran pūrvaṃ bodhisattvabhūta eva san yaiḥ śrāvakairavavadito 'nuśiṣṭaś ca pāramitāsu tatra bhagavatā caratā anuttaraṃ jñānamutpāditam /
ASāh, 2, 4.3 tena hi kauśika bodhisattvena mahāsattvena mahāsaṃnāhasaṃnaddhena bhavitavyam /
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 2, 7.1 atha khalu tatra parṣadi keṣāṃciddevaputrāṇāmetadabhūt yāni tāni yakṣāṇāṃ yakṣabhāṣitāni yakṣarutāni yakṣapadāni yakṣamantritāni yakṣapravyāhṛtāni tāni vijñāyante jalpyamānāni /
ASāh, 2, 8.1 atha khalu teṣāṃ devaputrāṇāṃ punarevaitadabhūt uttānīkariṣyati bata ayamāryasubhūtiḥ /
ASāh, 2, 9.1 atha khalu punar api teṣāṃ devaputrāṇāmetadabhavat kiṃrūpā asya āryasubhūter dhārmaśravaṇikā eṣṭavyāḥ atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma māyānirmitasadṛśā hi devaputrā mama dhārmaśravaṇikā eṣṭavyāḥ /
ASāh, 2, 11.1 atha khalvāyuṣmān śāriputraḥ āyuṣmāṃś ca pūrṇo maitrāyaṇīputraḥ āyuṣmāṃś ca mahākoṣṭhilaḥ āyuṣmāṃś ca mahākātyāyanaḥ āyuṣmāṃś ca mahākāśyapaḥ anye ca mahāśrāvakā anekairbodhisattvasahasraiḥ sārdhamāyuṣmantaṃ subhūtiṃ sthaviramāmantrayante sma ke 'syā āyuṣman subhūte prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti atha khalvāyuṣmānānandastān sthavirānetadavocat te khalvāyuṣmanto veditavyā avinivartanīyā bodhisattvā mahāsattvāḥ dṛṣṭisampannā vā pudgalāḥ arhanto vā kṣīṇāsravāḥ ye 'syāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti //
ASāh, 2, 11.1 atha khalvāyuṣmān śāriputraḥ āyuṣmāṃś ca pūrṇo maitrāyaṇīputraḥ āyuṣmāṃś ca mahākoṣṭhilaḥ āyuṣmāṃś ca mahākātyāyanaḥ āyuṣmāṃś ca mahākāśyapaḥ anye ca mahāśrāvakā anekairbodhisattvasahasraiḥ sārdhamāyuṣmantaṃ subhūtiṃ sthaviramāmantrayante sma ke 'syā āyuṣman subhūte prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti atha khalvāyuṣmānānandastān sthavirānetadavocat te khalvāyuṣmanto veditavyā avinivartanīyā bodhisattvā mahāsattvāḥ dṛṣṭisampannā vā pudgalāḥ arhanto vā kṣīṇāsravāḥ ye 'syāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti //
ASāh, 2, 12.1 atha khalvāyuṣmān subhūtiḥ sthavirastān sthavirānetadavocat nāsyā āyuṣmantaḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ kecitpratyeṣakā bhaviṣyanti /
ASāh, 2, 12.3 tadyathaivātra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate tathaivāsyāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyā na kaścitpratyeṣako bhaviṣyati //
ASāh, 2, 13.1 atha khalu śakrasya devānāmindrasyaitadabhūt asya dharmaparyāyasya āryeṇa subhūtinā bhāṣyamāṇasya pūjārthaṃ yannvahaṃ puṣpāṇyabhinirmāya āryaṃ subhūtimabhyavakireyamiti /
ASāh, 2, 13.3 atha khalvāyuṣmataḥ subhūteḥ sthavirasya śakraṃ devānāmindramanuvyāharaṇāyaitadabhūt na khalu punarimāni puṣpāṇi mayā trāyastriṃśeṣu deveṣu pracaranti dṛṣṭapūrvāṇi yānīmāni śakreṇa devānāmindreṇa abhyavakīrṇāni /
ASāh, 2, 13.10 atha khalu śakrasya devānāmindrasyaitadabhūt gambhīraprajño batāyamāryaḥ subhūtiḥ /
ASāh, 2, 21.3 tathāgataṃ taṃ vayaṃ bhagavan bodhisattvaṃ mahāsattvamadyāgreṇa dhārayiṣyāmo yo 'nayā prajñāpāramitayā avirahito bhaviṣyati yo 'pi ca anena bodhisattvo mahāsattvaḥ prajñāpāramitāvihāreṇa vihariṣyati //
ASāh, 2, 22.2 yadāhaṃ devaputrā dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike dīpavatyāṃ rājadhānyām antarāyaṇamadhyagato 'nayā prajñāpāramitayā avirahito 'bhūvam tadāhaṃ dīpaṃkareṇa tathāgatenārhatāṃ samyaksaṃbuddhena vyākṛto 'nuttarāyāṃ samyaksaṃbodhau bhaviṣyasi tvaṃ māṇava anāgate 'dhvani asaṃkhyeyaiḥ kalpaiḥ śākyamunirnāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyānāṃ ca buddho bhagavāniti /
ASāh, 2, 22.2 yadāhaṃ devaputrā dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike dīpavatyāṃ rājadhānyām antarāyaṇamadhyagato 'nayā prajñāpāramitayā avirahito 'bhūvam tadāhaṃ dīpaṃkareṇa tathāgatenārhatāṃ samyaksaṃbuddhena vyākṛto 'nuttarāyāṃ samyaksaṃbodhau bhaviṣyasi tvaṃ māṇava anāgate 'dhvani asaṃkhyeyaiḥ kalpaiḥ śākyamunirnāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyānāṃ ca buddho bhagavāniti /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.2 prajñāpāramitāyāṃ kauśika udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti /
ASāh, 3, 6.8 tatkasya hetoḥ evaṃ hyetatkauśika bhavati ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasyaivaṃ tānyutpannotpannānyadhikaraṇāni punarevāntardhāsyanti na sthāsyanti /
ASāh, 3, 6.12 tatra āśīviṣeṇa jantunā bubhukṣitena āhārārthinā āhāragaveṣiṇā kaścideva prāṇakajāto janturdṛṣṭo bhavet /
ASāh, 3, 6.18 evameva kauśika yaḥ kulaputro vā kuladuhitā va imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasya kauśika yāni tānyutpannotpannānyadhikaraṇāni vigrahā vivādā virodhā bhaviṣyanti te prajñāpāramitāyāstejasā balena sthāmataḥ prajñāpāramitābalādhānena kṣipraṃ tata evoparaṃsyanti upaśamiṣyanti antardhāsyanti na vivardhiṣyante /
ASāh, 3, 6.22 ayaṃ tena kulaputreṇa vā kuladuhitā vā dṛṣṭadhārmiko guṇaḥ parigṛhīto bhaviṣyati //
ASāh, 3, 7.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sa ādeyavacanaś ca bhaviṣyati mṛduvacanaś ca bhaviṣyati mitavacanaś ca bhaviṣyati aprakīrṇavacanaś ca bhaviṣyati na ca krodhābhibhūto bhaviṣyati na ca mānābhibhūto bhaviṣyati /
ASāh, 3, 7.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sa ādeyavacanaś ca bhaviṣyati mṛduvacanaś ca bhaviṣyati mitavacanaś ca bhaviṣyati aprakīrṇavacanaś ca bhaviṣyati na ca krodhābhibhūto bhaviṣyati na ca mānābhibhūto bhaviṣyati /
ASāh, 3, 7.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sa ādeyavacanaś ca bhaviṣyati mṛduvacanaś ca bhaviṣyati mitavacanaś ca bhaviṣyati aprakīrṇavacanaś ca bhaviṣyati na ca krodhābhibhūto bhaviṣyati na ca mānābhibhūto bhaviṣyati /
ASāh, 3, 7.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sa ādeyavacanaś ca bhaviṣyati mṛduvacanaś ca bhaviṣyati mitavacanaś ca bhaviṣyati aprakīrṇavacanaś ca bhaviṣyati na ca krodhābhibhūto bhaviṣyati na ca mānābhibhūto bhaviṣyati /
ASāh, 3, 7.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sa ādeyavacanaś ca bhaviṣyati mṛduvacanaś ca bhaviṣyati mitavacanaś ca bhaviṣyati aprakīrṇavacanaś ca bhaviṣyati na ca krodhābhibhūto bhaviṣyati na ca mānābhibhūto bhaviṣyati /
ASāh, 3, 7.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sa ādeyavacanaś ca bhaviṣyati mṛduvacanaś ca bhaviṣyati mitavacanaś ca bhaviṣyati aprakīrṇavacanaś ca bhaviṣyati na ca krodhābhibhūto bhaviṣyati na ca mānābhibhūto bhaviṣyati /
ASāh, 3, 7.5 tasyaivaṃ bhavati sacedahaṃ vyāpādamutpādayiṣyāmi tenendriyāṇi me paribhetsyante mukhavarṇaś ca me dhakṣyate /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
ASāh, 3, 8.16 ayam api kauśika tena kulaputreṇa vā kuladuhitrā vā dṛṣṭadhārmiko guṇaḥ parigṛhīto bhaviṣyati ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati //
ASāh, 3, 10.4 tatkasya hetoḥ anayaiva hi kauśika prajñāpāramitayā pṛthivīpradeśaḥ sattvānāṃ caityabhūtaḥ kṛto vandanīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ satkaraṇīyo gurukaraṇīyaḥ trāṇaṃ śaraṇaṃ layanaṃ parāyaṇaṃ kṛto bhaviṣyati tatropagatānāṃ sattvānām /
ASāh, 3, 10.4 tatkasya hetoḥ anayaiva hi kauśika prajñāpāramitayā pṛthivīpradeśaḥ sattvānāṃ caityabhūtaḥ kṛto vandanīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ satkaraṇīyo gurukaraṇīyaḥ trāṇaṃ śaraṇaṃ layanaṃ parāyaṇaṃ kṛto bhaviṣyati tatropagatānāṃ sattvānām /
ASāh, 3, 11.7 eṣa ca kauśika tathāgatasyātmabhāvaśarīrapratilambhaḥ prajñāpāramitopāyakauśalyanirjātaḥ san sarvajñajñānāśrayabhūto bhavati /
ASāh, 3, 11.7 eṣa ca kauśika tathāgatasyātmabhāvaśarīrapratilambhaḥ prajñāpāramitopāyakauśalyanirjātaḥ san sarvajñajñānāśrayabhūto bhavati /
ASāh, 3, 11.8 enaṃ hyāśrayaṃ niśritya sarvajñajñānasya prabhāvanā bhavati buddhaśarīraprabhāvanā bhavati dharmaśarīraprabhāvanā bhavati saṃghaśarīraprabhāvanā bhavati /
ASāh, 3, 11.8 enaṃ hyāśrayaṃ niśritya sarvajñajñānasya prabhāvanā bhavati buddhaśarīraprabhāvanā bhavati dharmaśarīraprabhāvanā bhavati saṃghaśarīraprabhāvanā bhavati /
ASāh, 3, 11.8 enaṃ hyāśrayaṃ niśritya sarvajñajñānasya prabhāvanā bhavati buddhaśarīraprabhāvanā bhavati dharmaśarīraprabhāvanā bhavati saṃghaśarīraprabhāvanā bhavati /
ASāh, 3, 11.8 enaṃ hyāśrayaṃ niśritya sarvajñajñānasya prabhāvanā bhavati buddhaśarīraprabhāvanā bhavati dharmaśarīraprabhāvanā bhavati saṃghaśarīraprabhāvanā bhavati /
ASāh, 3, 11.9 ityevaṃ sarvajñajñānahetuko 'yamātmabhāvaśarīrapratilambhaḥ sarvajñajñānāśrayabhūtatvāt sarvasattvānāṃ caityabhūto vandanīyaḥ satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ saṃvṛtto bhavati /
ASāh, 3, 11.9 ityevaṃ sarvajñajñānahetuko 'yamātmabhāvaśarīrapratilambhaḥ sarvajñajñānāśrayabhūtatvāt sarvasattvānāṃ caityabhūto vandanīyaḥ satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ saṃvṛtto bhavati /
ASāh, 3, 11.9 ityevaṃ sarvajñajñānahetuko 'yamātmabhāvaśarīrapratilambhaḥ sarvajñajñānāśrayabhūtatvāt sarvasattvānāṃ caityabhūto vandanīyaḥ satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ saṃvṛtto bhavati /
ASāh, 3, 11.10 evaṃ ca mama parinirvṛtasyāpi sataḥ eṣāṃ śarīrāṇāṃ pūjā bhaviṣyati /
ASāh, 3, 11.12 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena kulaputreṇa vā kuladuhitrā vā pūjā kṛtā bhaviṣyati yaḥ kulaputro vā kuladuhitā vā iha prajñāpāramitāyāṃ likhyamānāyāṃ pustakagatāyāṃ vā satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanām apacāyanāṃ pūjāṃ ca vividhāṃ kuryāt ayameva tato bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 11.13 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena pūjā kṛtā bhaviṣyati yaḥ prajñāpāramitāyai pūjāṃ kariṣyati //
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.28 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayann adhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyād dhārayed vācayet paryavāpnuyāt pravartayed deśayedupadiśed uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.29 bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 12.33 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayet vācayet paryavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.34 bodhisattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 12.38 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo 'bhūt mā saddharmāntardhānam /
ASāh, 3, 12.39 bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 12.42 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayed deśayedupadiśeduddiśetsvādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.43 bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 12.46 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣet yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.47 bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 12.50 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.51 bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 13.2 prajñāpāramitāṃ hi bhagavan satkurvatā gurukurvatā mānayatā pūjayatā arcayatā apacāyatā kulaputreṇa vā kuladuhitrā vā atītānāgatapratyutpannā buddhā bhagavanto buddhajñānaparijñāteṣu sarvalokadhātuṣu atyantatayā satkṛtā gurukṛtā mānitāḥ pūjitā arcitā apacāyitāś ca bhavanti /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.4 bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 14.10 tasmāttarhi kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 14.11 bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 15.1 atha khalu yāni tāni catvāriṃśaddevaputrasahasrāṇi śakreṇa devānāmindreṇa sārdhaṃ saṃnipatitāni tasyāmeva parṣadi saṃnipatitānyabhūvan tāni śakraṃ devānāmindrametadavocan udgṛhṇīṣva mārṣa prajñāpāramitām /
ASāh, 3, 16.17 ye 'pi te kauśika bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhāḥ anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante te 'pi kauśika imāmeva vidyāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yaduta prajñāpāramitā /
ASāh, 3, 16.21 yadāpi kauśika tathāgatā arhantaḥ samyaksaṃbuddhā loke notpadyante tadāpi kauśika bodhisattvā mahāsattvāḥ pūrvaśrutena prajñāpāramitāniṣyandena ye upāyakauśalyasamanvāgatā bhavanti te 'pi kauśika sattvānāmanukampakāḥ anukampāmupādāya imaṃ lokamāgamya daśa kuśalān karmapathān loke prabhāvayanti catvāri dhyānāni bodhyaṅgaviprayuktāni loke prabhāvayanti catvāryapramāṇāni bodhyaṅgaviprayuktāni loke prabhāvayanti /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 17.5 upasaṃkrāntānāṃ ca teṣāṃ rājñāṃ vā rājaputrāṇāṃ vā rājamantriṇāṃ vā rājamahāmātrāṇāṃ vā ālapitukāmatā bhaviṣyati abhibhāṣitukāmatā bhaviṣyati pratisaṃmoditavyaṃ ca te maṃsyante /
ASāh, 3, 17.5 upasaṃkrāntānāṃ ca teṣāṃ rājñāṃ vā rājaputrāṇāṃ vā rājamantriṇāṃ vā rājamahāmātrāṇāṃ vā ālapitukāmatā bhaviṣyati abhibhāṣitukāmatā bhaviṣyati pratisaṃmoditavyaṃ ca te maṃsyante /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 18.10 sarve te śāriputra upālambhābhiprāyāḥ pratihatacittā upasaṃkramitukāmā abhūvan //
ASāh, 3, 19.1 atha khalu mārasya pāpīyasya etadabhūt imāstathāgatasyārhataḥ samyaksaṃbuddhasya catasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāstathāgatasya saṃmukhībhūtāḥ /
ASāh, 3, 19.6 atha khalu śakrasya devānāmindrasyaitadabhūt māro batāyaṃ pāpīyāṃścaturaṅgabalakāyamabhinirmāya yena bhagavāṃstenopasaṃkrāmati sma /
ASāh, 3, 20.4 na te bhagavan sattvā avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti ye imāṃ prajñāpāramitāṃ śroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti /
ASāh, 3, 20.5 pūrvajinakṛtādhikārāste bhagavan sattvā bhaviṣyanti yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamāgamiṣyati /
ASāh, 3, 20.6 kaḥ punarvādo ye enāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante tathāgataparyupāsitāste bhagavan sattvā bhaviṣyanti /
ASāh, 3, 21.14 tasmāttarhi ānanda prajñāpāramitāyāṃ parikīrtitāyāṃ sarvāḥ ṣaṭ pāramitāḥ parikīrtitā bhavanti /
ASāh, 3, 22.4 na khalu punaḥ kauśika kevalaṃ yaḥ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati tasyaiva kevalamamī guṇā bhaviṣyanti /
ASāh, 3, 22.5 yo 'pi kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 22.6 bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 23.1 evamukte śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasyāpi kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 23.2 bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 24.5 yadāpi sa dharmabhāṇako na jalpitukāmo bhaviṣyati tadāpi tasya te devaputrāstenaiva dharmagauraveṇa pratibhānamupasaṃhartavyaṃ maṃsyante yathā tasya kulaputrasya vā kuladuhiturvā bhāṣitumeva chando bhaviṣyati /
ASāh, 3, 24.5 yadāpi sa dharmabhāṇako na jalpitukāmo bhaviṣyati tadāpi tasya te devaputrāstenaiva dharmagauraveṇa pratibhānamupasaṃhartavyaṃ maṃsyante yathā tasya kulaputrasya vā kuladuhiturvā bhāṣitumeva chando bhaviṣyati /
ASāh, 3, 25.1 punaraparaṃ kauśika tasya kulaputrasya kuladuhiturvā imāṃ prajñāpāramitāṃ bhāṣamāṇasya catasṛṇāṃ parṣadāmagrato nāvalīnacittatā bhaviṣyati mā khalu māṃ kaścitparyanuyuñjīta upālambhābhiprāya iti /
ASāh, 3, 25.4 evaṃ prajñāpāramitāparigṛhītasya kulaputrasya vā kuladuhiturvā anena paryāyeṇa na kaścitparyanuyogo bhaviṣyati /
ASāh, 3, 26.1 punaraparaṃ kauśika sa kulaputro vā kuladuhitā vā priyo bhaviṣyati mātāpitṝṇāṃ mitrāmātyajñātisālohitaśramaṇabrāhmaṇānāṃ hitānāṃ ca pratibalaś ca bhaviṣyati śaktaś ca bhaviṣyati utpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahāya paraiś ca pratyanuyujyamānaḥ pratyanuyogavyākaraṇasamartho bhaviṣyati /
ASāh, 3, 26.1 punaraparaṃ kauśika sa kulaputro vā kuladuhitā vā priyo bhaviṣyati mātāpitṝṇāṃ mitrāmātyajñātisālohitaśramaṇabrāhmaṇānāṃ hitānāṃ ca pratibalaś ca bhaviṣyati śaktaś ca bhaviṣyati utpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahāya paraiś ca pratyanuyujyamānaḥ pratyanuyogavyākaraṇasamartho bhaviṣyati /
ASāh, 3, 26.1 punaraparaṃ kauśika sa kulaputro vā kuladuhitā vā priyo bhaviṣyati mātāpitṝṇāṃ mitrāmātyajñātisālohitaśramaṇabrāhmaṇānāṃ hitānāṃ ca pratibalaś ca bhaviṣyati śaktaś ca bhaviṣyati utpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahāya paraiś ca pratyanuyujyamānaḥ pratyanuyogavyākaraṇasamartho bhaviṣyati /
ASāh, 3, 26.1 punaraparaṃ kauśika sa kulaputro vā kuladuhitā vā priyo bhaviṣyati mātāpitṝṇāṃ mitrāmātyajñātisālohitaśramaṇabrāhmaṇānāṃ hitānāṃ ca pratibalaś ca bhaviṣyati śaktaś ca bhaviṣyati utpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahāya paraiś ca pratyanuyujyamānaḥ pratyanuyogavyākaraṇasamartho bhaviṣyati /
ASāh, 3, 27.22 mā te 'tra kauśika evaṃ bhūdyathā brahmakāyikā eveti /
ASāh, 3, 27.29 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśyoddiśya svādhyāyya punareva svabhavanāni gacchantu teṣāmidaṃ dharmadānameva dattaṃ bhavatviti /
ASāh, 3, 27.30 mā te 'tra kauśika evaṃ bhūt ye asmin eva cāturmahādvīpake lokadhātau kāmāvacarā rūpāvacarāś ca devaputrā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ te eva kevalaṃ tatrāgantavyaṃ maṃsyanta iti /
ASāh, 3, 27.35 tasya khalu punaḥ kauśika kulaputrasya vā kuladuhiturvā gṛhaṃ vā layanaṃ vā prāsādo vā surakṣito bhaviṣyati /
ASāh, 3, 27.36 na ca tasya kaścidviheṭhako bhaviṣyati sthāpayitvā pūrvakarmavipākena /
ASāh, 3, 29.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā caukṣasamudācāro bhaviṣyati śucisamudācāro bhaviṣyati tasya tayā caukṣasamudācāratayā śucisamudācāratayā te devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante /
ASāh, 3, 29.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā caukṣasamudācāro bhaviṣyati śucisamudācāro bhaviṣyati tasya tayā caukṣasamudācāratayā śucisamudācāratayā te devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante /
ASāh, 3, 29.3 ye ca tatra devanāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyā amanuṣyā vā āgatā bhaviṣyanti te tasya tayā caukṣasamudācāratayā śucisamudācāratayā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhaviṣyanti /
ASāh, 3, 29.3 ye ca tatra devanāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyā amanuṣyā vā āgatā bhaviṣyanti te tasya tayā caukṣasamudācāratayā śucisamudācāratayā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhaviṣyanti /
ASāh, 3, 29.4 yāś ca tatra alpaujaskā alpaujaskā devatā adhyuṣitā bhaviṣyanti tāstato 'pakramitavyaṃ maṃsyante /
ASāh, 3, 29.6 yathā yathā khalu punaḥ kauśika te mahaujaskā mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā abhīkṣṇamupasaṃkramitavyaṃ maṃsyante tathā tathā sa kulaputro vā kuladuhitā vā prasādabahulo bhaviṣyati /
ASāh, 3, 30.8 mṛdukā ca asya āhārasaṃjñā bhavati /
ASāh, 3, 30.9 tadyathāpi nāma kauśika bhikṣoryogācārasya samādhervyutthitasya manasikārapariṣyanditena cittena na balavatyāhāre gṛddhirbhavati mṛdukā cāsya āhārasaṃjñā bhavati evameva kauśika tasya kulaputrasya vā kuladuhiturvā na balavatyāhāre gṛddhirbhaviṣyati /
ASāh, 3, 30.9 tadyathāpi nāma kauśika bhikṣoryogācārasya samādhervyutthitasya manasikārapariṣyanditena cittena na balavatyāhāre gṛddhirbhavati mṛdukā cāsya āhārasaṃjñā bhavati evameva kauśika tasya kulaputrasya vā kuladuhiturvā na balavatyāhāre gṛddhirbhaviṣyati /
ASāh, 3, 30.9 tadyathāpi nāma kauśika bhikṣoryogācārasya samādhervyutthitasya manasikārapariṣyanditena cittena na balavatyāhāre gṛddhirbhavati mṛdukā cāsya āhārasaṃjñā bhavati evameva kauśika tasya kulaputrasya vā kuladuhiturvā na balavatyāhāre gṛddhirbhaviṣyati /
ASāh, 3, 30.10 mṛdukā cāsya āhārasaṃjñā bhaviṣyati /
ASāh, 3, 30.11 tatkasya hetoḥ evaṃ hyetatkauśika bhavati yathāpi nāma prajñāpāramitābhāvanāyogānuyuktatvāt tasya kulaputrasya vā kuladuhiturvā tathā hyasya amanuṣyāḥ kāye oja upasaṃhartavyaṃ maṃsyante /
ASāh, 3, 31.2 yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 31.3 bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 31.7 antaśaḥ pustakagatām api kṛtvā sthāpayitavyā pūjayitavyā saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 31.8 bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 31.9 arthikānāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca saṃvibhāgaṃ kariṣyāmi mama ca pareṣāṃ ca kalyāṇasattvānāṃ buddhanetrīmahācakṣuravaikalyatā bhaviṣyatīti /
ASāh, 4, 1.11 tasmāttarhi bhagavan anayaiva prajñāpāramitayā pūjitayā teṣām api tathāgataśarīrāṇāṃ paripūrṇā pūjā kṛtā bhavati /
ASāh, 4, 1.13 tadyathāpi nāma bhagavan sudharmāyāṃ devasabhāyāmahaṃ yasmin samaye divye svake āsane niṣaṇṇo bhavāmi tadā mama devaputrā upasthānāyāgacchanti /
ASāh, 4, 1.14 yasmin samaye na niṣaṇṇo bhavāmi atha tasmin samaye yanmamāsanaṃ tatra devaputrā mama gauraveṇa tadāsanaṃ namaskṛtya pradakṣiṇīkṛtya punareva prakrāmanti /
ASāh, 4, 1.16 evameva bhagavan maheśākhyahetupratyayabhūtā prajñāpāramitā /
ASāh, 4, 1.18 sarvajñatāyāś ca tathāgataśarīrāṇyāśrayabhūtāni /
ASāh, 4, 1.19 na tu tāni pratyayabhūtāni na kāraṇabhūtāni jñānasyotpādāya /
ASāh, 4, 1.19 na tu tāni pratyayabhūtāni na kāraṇabhūtāni jñānasyotpādāya /
ASāh, 4, 1.20 evameva bhagavan sarvajñajñānahetukā tathāgataśarīreṣu pūjā kṛtā bhavati /
ASāh, 4, 1.34 tathāgataśarīrāṇi hi sarvajñajñānāśrayabhūtāni /
ASāh, 4, 1.42 yatra yatra vā amanuṣyagṛhītaḥ kaścidbhavet puruṣo vā strī vā tatra tatra tasmin maṇiratne praveśitamātre so 'manuṣyastato 'pakrāmet /
ASāh, 4, 1.50 uṣṇe cāpi vartamāne yasmin pṛthivīpradeśe sthāpyeta sa pṛthivīpradeśaḥ śītalo bhavet /
ASāh, 4, 1.51 śīte cāpi vartamāne yasmin pṛthivīpradeśe sthāpyeta sa pṛthivīpradeśa uṣṇo bhavet /
ASāh, 4, 1.52 yasmiṃś ca pṛthivīpradeśe āśīviṣā anuvicareyuḥ tathā anye 'pi kṣudrajantavaḥ tatrāpi pṛthivīpradeśe dhāryeta sthāpitaṃ vā bhavet te 'pyāśīviṣāste ca kṣudrajantavastato 'pakrāmeyuḥ /
ASāh, 4, 1.53 sacedbhagavan strī vā puruṣo vā āśīviṣeṇa daṣṭo bhavet tasya tanmaṇiratnaṃ daśyeta tasya sahadaṃśanenaiva maṇiratnasya tadviṣaṃ pratihanyeta vigacchet /
ASāh, 4, 1.54 ebhiścānyaiś ca bhagavan evaṃrūpairguṇaiḥ samanvāgataṃ tanmaṇiratnaṃ bhavet /
ASāh, 4, 1.55 yeṣām api keṣāṃcidbhagavan akṣiṣvarbudaṃ vā timiraṃ vā akṣirogo vā paṭalaṃ vā bhavet teṣāṃ ca tanmaṇiratnamakṣiṣu sthāpyeta teṣāṃ sthāpitamātreṇaiva te 'kṣidoṣā nirghātaṃ praśamaṃ gaccheyuḥ /
ASāh, 4, 1.56 etaiś ca anyaiś ca bhagavan evaṃrūpairguṇaiḥ samanvāgataṃ tanmaṇiratnaṃ bhavet /
ASāh, 4, 1.61 ebhir api bhagavan evaṃrūpairguṇaiḥ samanvāgataṃ tanmaṇiratnaṃ bhavet //
ASāh, 4, 2.6 yatra ca karaṇḍake tanmaṇiratnaṃ prakṣiptaṃ bhavati utkṣiptaṃ vā tata uddhṛte 'pi tasmin maṇiratne karaṇḍakāt spṛhaṇīya eva sa karaṇḍako bhavati /
ASāh, 4, 2.6 yatra ca karaṇḍake tanmaṇiratnaṃ prakṣiptaṃ bhavati utkṣiptaṃ vā tata uddhṛte 'pi tasmin maṇiratne karaṇḍakāt spṛhaṇīya eva sa karaṇḍako bhavati /
ASāh, 4, 2.9 yena parinirvṛtasyāpi tathāgatasyārhataḥ samyaksaṃbuddhasya tāni tathāgataśarīrāṇi pūjāṃ labhante sarvajñajñānasyemāni tathāgataśarīrāṇi bhājanabhūtānyabhūvanniti /
ASāh, 4, 2.9 yena parinirvṛtasyāpi tathāgatasyārhataḥ samyaksaṃbuddhasya tāni tathāgataśarīrāṇi pūjāṃ labhante sarvajñajñānasyemāni tathāgataśarīrāṇi bhājanabhūtānyabhūvanniti /
ASāh, 4, 2.17 api tu khalu punarbhagavan prajñāpāramitāparibhāvitā sarvajñatā sarvajñatānirjātā ca tathāgataśarīrāṇāṃ pūjā bhavati /
ASāh, 4, 2.18 tasmāttarhi bhagavan prajñāpāramitāyāṃ pūjitāyām atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ pūjā kṛtā bhavati //
ASāh, 4, 4.2 ye 'pi te kauśika abhūvannatīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi kauśika imāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
ASāh, 4, 4.3 ye 'pi te kauśika bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhāḥ te 'pi kauśika imāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante /
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 5, 1.2 bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 5, 1.8 yo vā anyaḥ kulaputro vā kuladuhitā vā tathāgataśarīraṃ svayaṃ ca satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayet dadyāt saṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 12.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan anāgate 'dhvani prajñāpāramitāprativarṇikā veditavyā iyaṃ sā prajñāpāramitāprativarṇikopadiśyata iti evamukte bhagavān śakraṃ devānāmindrametadavocat bhaviṣyanti kauśika anāgate 'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyāḥ prajñāparihīṇāḥ /
ASāh, 5, 13.5 evaṃ ca vācaṃ bhāṣeta eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti /
ASāh, 5, 19.4 evaṃ ca vācaṃ bhāṣeta eteṣām api tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānām iti /
ASāh, 5, 20.6 evaṃ ca vācaṃ bhāṣeta eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.2 evamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti vācaṃ bhāṣeta anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti /
ASāh, 6, 2.4 evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānam ārambaṇam ārambaṇīkuryāt nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet tatkasya hetoḥ tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ /
ASāh, 6, 2.9 yo vā kalyāṇamitropastabdho sattvo mahāsattvo bhavet so 'tra nāvaleṣyate na saṃleṣyate na vipatsyati na viṣādamāpatsyate na vipṛṣṭhīkariṣyati mānasam na bhagnapṛṣṭhīkariṣyati nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate /
ASāh, 6, 4.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat mā khalvārya subhūte navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati //
ASāh, 6, 6.1 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayate pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati //
ASāh, 6, 7.1 evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat sacedārya subhūte bodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 7.2 evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati yathā taccittaṃ na saṃjānīte idaṃ taccittamiti /
ASāh, 6, 7.3 evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 7.4 atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati /
ASāh, 6, 7.5 evaṃ bodhisattvasya mahāsattvasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso bhavati /
ASāh, 6, 8.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 8.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 8.3 evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati /
ASāh, 6, 8.4 sa yathā taccittaṃ na saṃjānīte idaṃ cittamiti evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 8.5 atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati /
ASāh, 6, 8.6 evaṃ bodhisattvasya mahāsattvasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso bhavati /
ASāh, 6, 9.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 9.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 9.3 evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati yathā taccittaṃ na saṃjānīte idaṃ taccittamiti /
ASāh, 6, 9.4 evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 9.5 atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati /
ASāh, 6, 9.6 evaṃ bodhisattvasya mahāsattvasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso bhavati /
ASāh, 6, 10.2 evamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayāmīti vācaṃ bhāṣeta anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti /
ASāh, 6, 10.3 tasya kathaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacetpariṇāmayan evaṃ samanvāharati te dharmāḥ kṣīṇā niruddhā vigatā vipariṇatāḥ sa ca dharmo 'kṣayo yatra pariṇāmyate ityevaṃ pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.3 tasya kathaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacetpariṇāmayan evaṃ samanvāharati te dharmāḥ kṣīṇā niruddhā vigatā vipariṇatāḥ sa ca dharmo 'kṣayo yatra pariṇāmyate ityevaṃ pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.4 sacetpunarevamupaparīkṣate na dharmo dharmaṃ pariṇāmayati ity api pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.5 evaṃ bhadantaṃ subhūte pariṇāmayato bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 10.7 sacetpunarevaṃ saṃjānīte na cittaṃ cittaṃ jānāti na dharmo dharmaṃ jānāti ity api pariṇāmitaṃ bhavatyanuttarāyai samyaksaṃbodhaye /
ASāh, 6, 10.11 sacetpunarasyaivaṃ bhavati so 'pi puṇyābhisaṃskāro viviktaḥ śāntaḥ yadapyanumodanāsahagataṃ puṇyakriyāvastu tad api viviktaṃ śāntamiti pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.19 atha tannimittaṃ samanvāharati na ca nimittīkaroti evaṃ pariṇāmitaṃ bhavati tatkuśalamūlaṃ bodhisattvena mahāsattvenānuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.27 tatkasya hetoḥ eṣa eva hi tasya mahānupalambho bhavati yatsa parinirvāṇam api buddhānāṃ bhagavatāṃ nimittīkaroti vikalpayati ca /
ASāh, 6, 10.31 tadyathāpi nāma praṇītaṃ bhojanaṃ saviṣaṃ bhavet kiṃcāpi tadvarṇataś ca gandhataś ca rasataś ca sparśataś ca abhilaṣaṇīyaṃ bhavati api tu khalu punaḥ saviṣatvātparivarjanīyaṃ bhavati paṇḍitānām na paribhogāya /
ASāh, 6, 10.31 tadyathāpi nāma praṇītaṃ bhojanaṃ saviṣaṃ bhavet kiṃcāpi tadvarṇataś ca gandhataś ca rasataś ca sparśataś ca abhilaṣaṇīyaṃ bhavati api tu khalu punaḥ saviṣatvātparivarjanīyaṃ bhavati paṇḍitānām na paribhogāya /
ASāh, 6, 10.31 tadyathāpi nāma praṇītaṃ bhojanaṃ saviṣaṃ bhavet kiṃcāpi tadvarṇataś ca gandhataś ca rasataś ca sparśataś ca abhilaṣaṇīyaṃ bhavati api tu khalu punaḥ saviṣatvātparivarjanīyaṃ bhavati paṇḍitānām na paribhogāya /
ASāh, 6, 10.33 tasya tadbhojanaṃ paribhuñjānasya varṇataśca gandhataś ca rasataś ca sparśataś ca svādeṣu sukhakaraṃ pariṇāme cāsya duḥkhavipākaṃ bhavati /
ASāh, 6, 10.41 kathaṃ punaranena śikṣitavyam kathamatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlaṃ parigrahītavyam kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati kathaṃ ca pariṇāmayitavyam kathaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā tathāgatam anabhyākhyātukāmena evaṃ tatsarvaṃ kuśalamūlamanumoditavyamevaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇam /
ASāh, 6, 10.41 kathaṃ punaranena śikṣitavyam kathamatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlaṃ parigrahītavyam kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati kathaṃ ca pariṇāmayitavyam kathaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā tathāgatam anabhyākhyātukāmena evaṃ tatsarvaṃ kuśalamūlamanumoditavyamevaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇam /
ASāh, 6, 10.43 evamanumodamāna evaṃ pariṇāmayan bodhisattvo mahāsattvo 'naparāddho bhavati /
ASāh, 6, 10.44 buddhānāṃ bhagavatāṃ samyaktvānumoditaṃ pariṇāmitaṃ ca bhavati tatkuśalamūlamanuttarāyai samyaksaṃbodhaye na ca tāṃstathāgatānarhataḥ samyaksaṃbuddhānabhyākhyāti /
ASāh, 6, 10.45 evaṃ cāsya pariṇāmo nirviṣaḥ pariṇāmo mahāpariṇāmo dharmadhātupariṇāmaḥ paripūrṇaḥ suparipūrṇo bhavati adhyāśayena adhimuktyā pariṇāmayataḥ //
ASāh, 6, 11.5 sacedevamadhimuñcati evaṃ pariṇāmayatastasya bodhisattvasya mahāsattvasya avinaṣṭaḥ pariṇāmo bhavatyaparyāpanno nirviṣaḥ pariṇāmo mahāpariṇāmo dharmadhātupariṇāmaḥ paripūrṇaḥ suparipūrṇo bhavati /
ASāh, 6, 11.5 sacedevamadhimuñcati evaṃ pariṇāmayatastasya bodhisattvasya mahāsattvasya avinaṣṭaḥ pariṇāmo bhavatyaparyāpanno nirviṣaḥ pariṇāmo mahāpariṇāmo dharmadhātupariṇāmaḥ paripūrṇaḥ suparipūrṇo bhavati /
ASāh, 6, 11.7 tatra yo 'yaṃ pariṇāmo bodhisattvasya mahāsattvasya anayā dharmadhātupariṇāmanayā yathā buddhā bhagavanto jānanti yathā cābhyanujānanti tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmitamevaṃ supariṇāmitaṃ bhavatīti tathāhaṃ pariṇāmayāmi ityayaṃ samyakpariṇāmaḥ /
ASāh, 6, 11.8 evaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau //
ASāh, 6, 12.7 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāṃ dhyānānāṃ lābhino bhaveyuḥ teṣāṃ ca yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya pariṇāmanāsahagataḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.8 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ caturdhyānaniṣpādanasambhūtaḥ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāmapramāṇānāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.9 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturapramāṇalābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve catasṛṇāmārūpyasamāpattīnāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.10 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturārūpyasamāpattilābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve pañcānāmabhijñānāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.11 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu pañcābhijñānāṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu srotaāpannā bhaveyuḥ /
ASāh, 6, 12.12 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ srotaāpannānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve sakṛdāgāmino bhaveyuḥ /
ASāh, 6, 12.13 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ sakṛdāgāmināṃ puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anāgāmino bhaveyuḥ /
ASāh, 6, 12.14 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānām anāgāmināṃ puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve arhanto bhaveyuḥ /
ASāh, 6, 12.16 ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve pratyekabuddhā bhaveyuḥ /
ASāh, 6, 12.17 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ pratyekabuddhānāṃ puṇyaskandhaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ /
ASāh, 6, 12.24 sacedbhagavan rūpī bhavet sa puṇyaskandho gaṅgānadīvālukopameṣv api trisāhasramahāsāhasreṣu lokadhātuṣu na māyet //
ASāh, 6, 13.4 tatkasya hetoḥ tathā hi teṣāṃ paurvakāṇāmupalambhasaṃjñināṃ bodhisattvānāṃ subahv api dānaṃ dattaṃ subahvity api parisaṃkhyātaṃ bhavati //
ASāh, 6, 15.5 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 6, 16.7 iyatā subhūte bodhisattvasya mahāsattvasya agrā anumodanā bhavati /
ASāh, 6, 17.4 iyatā subhūte bodhisattvasya mahāsattvasya agrā anumodanā bhavati /
ASāh, 6, 17.25 ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve 'nuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhantaścaṃkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto 'nabhībhūtāḥ styānamiddhenopalambhasaṃjñino vīryaṃ samādāya varteran /
ASāh, 6, 17.32 ye 'pi te subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve 'nuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.5 jātyandhabhūtaṃ bhavati vinā prajñāpāramitayā apariṇāyakatvāt /
ASāh, 7, 2.7 kutaḥ punaḥ sarvajñatāmanuprāpsyati yadā punaḥ kauśika dānaṃ śīlaṃ kṣāntirvīryaṃ dhyānaṃ ca prajñāpāramitāparigṛhītaṃ bhavati tadā pāramitānāmadheyaṃ pāramitāśabdaṃ labhate /
ASāh, 7, 2.8 tadā hyāsāṃ cakṣuḥpratilambho bhavati pañcānāṃ pāramitānāṃ sarvajñatāmārgāvatārāya sarvajñatānuprāptaye //
ASāh, 7, 6.4 tatkasya hetoḥ prajñāpāramitāyāṃ hi subhūte paridīpitāyāṃ na rūpaṃ paridīpitaṃ bhavati /
ASāh, 7, 6.6 na vijñānaṃ paridīpitaṃ bhavati /
ASāh, 7, 6.7 na srotaāpattiphalaṃ paridīpitaṃ bhavati /
ASāh, 7, 6.8 na sakṛdāgāmiphalaṃ paridīpitaṃ bhavati /
ASāh, 7, 6.9 na anāgāmiphalaṃ paridīpitaṃ bhavati /
ASāh, 7, 6.10 nārhattvaṃ paridīpitaṃ bhavati /
ASāh, 7, 6.11 na pratyekabuddhatvaṃ paridīpitaṃ bhavati /
ASāh, 7, 6.12 na buddhatvaṃ paridīpitaṃ bhavati //
ASāh, 7, 8.2 tatkasya hetoḥ yaḥ kaścicchāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno bhavati sa imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānām uddiśyamānāṃ śṛṇuyāt imāṃ prajñāpāramitāṃ śrutvā atra śāstṛsaṃjñāṃ prajñāpāramitāyāmutpādayet śāstā me saṃmukhībhūt iti śāstā me dṛṣṭa iti cittamutpādayati /
ASāh, 7, 9.9 yadā na bhavati saṃjñā samajñā prajñaptirvyavahāraḥ tadā prajñāpāramitetyucyate //
ASāh, 7, 10.3 tatkasya hetoḥ pūrvam api teṣāṃ buddhānāṃ bhagavatāmantikādasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām agauravatā abhūt /
ASāh, 7, 10.15 asyāḥ khalu punaḥ subhūte prajñāpāramitāyāḥ pratyākhyānena pratikṣepeṇa pratikrośena atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvajñatā pratyākhyātā bhavati pratikṣiptā bhavati pratikruṣṭā bhavati /
ASāh, 7, 10.15 asyāḥ khalu punaḥ subhūte prajñāpāramitāyāḥ pratyākhyānena pratikṣepeṇa pratikrośena atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvajñatā pratyākhyātā bhavati pratikṣiptā bhavati pratikruṣṭā bhavati /
ASāh, 7, 10.15 asyāḥ khalu punaḥ subhūte prajñāpāramitāyāḥ pratyākhyānena pratikṣepeṇa pratikrośena atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvajñatā pratyākhyātā bhavati pratikṣiptā bhavati pratikruṣṭā bhavati /
ASāh, 7, 10.18 prajñāpāramitāyām abhyākhyātāyāṃ sarvajñatā abhyākhyātā bhavati /
ASāh, 7, 10.19 sarvajñatāyām abhyākhyātāyām atītānāgatapratyutpannā buddhā bhagavanto 'bhyākhyātā bhavanti /
ASāh, 7, 10.20 te buddhānāṃ bhagavatāmantikādapakrāntā bhaviṣyanti dharmātparimuktā bhaviṣyanti saṃghāt paribāhyā bhaviṣyanti /
ASāh, 7, 10.20 te buddhānāṃ bhagavatāmantikādapakrāntā bhaviṣyanti dharmātparimuktā bhaviṣyanti saṃghāt paribāhyā bhaviṣyanti /
ASāh, 7, 10.20 te buddhānāṃ bhagavatāmantikādapakrāntā bhaviṣyanti dharmātparimuktā bhaviṣyanti saṃghāt paribāhyā bhaviṣyanti /
ASāh, 7, 10.21 evaṃ teṣāṃ sarveṇa sarvaṃ sarvathā sarvaṃ triratnāt paribāhyabhāvo bhaviṣyati /
ASāh, 7, 11.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat pañca bhagavan ānantaryāṇi karmāṇi kṛtānyupacitāni asya manoduścaritasya vāgduścaritasya ca na prativarṇikāny api na anurūpāṇy api na pratirūpāṇy api bhavanti /
ASāh, 7, 12.1 na bhagavānāyuṣmataḥ śāriputrasyāvakāśaṃ karoti iyattasyātmabhāvasya pramāṇaṃ bhaviṣyatīti /
ASāh, 7, 12.3 paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati anena vāṅmanaḥkarmaṇā kṛtena saṃcitenopacitenopacitena evaṃ mahāntaṃ mahānirayeṣvātmabhāvaṃ parigṛhṇīteti /
ASāh, 7, 12.4 bhagavānāha eṣa eva śāriputra paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati yadanena vāṅmanoduścaritena akuśalena karmābhisaṃskāreṇa abhisaṃskṛtena saṃcitenācitenopacitena iyacciraduḥkhaṃ pratyanubhaviṣyatīti /
ASāh, 7, 12.5 yā etasyaiva śāriputra duḥkhasyāprameyatā bahuduḥkhatā vyākhyātā eṣa eva śuklāṃśikasya kulaputrasya kuladuhiturvā saṃvego bhaviṣyati /
ASāh, 7, 12.6 tataḥ sa tebhyo dharmavyasanasaṃvartanīyebhyaḥ karmabhyo vinivṛtya puṇyābhisaṃskārameva kuryāt jīvitahetor api saddharmaṃ na pratikṣepsyati mā bhūdasmākam api tādṛśair duḥkhaiḥ samavadhānamiti //
ASāh, 7, 13.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat susaṃvṛtakāyakarmavākkarmamanaskarmaṇā bhagavan kulaputreṇa vā kuladuhitrā vā bhavitavyam /
ASāh, 7, 13.5 ihaiva te subhūte mohapuruṣāḥ svākhyāte dharmavinaye pravrajitā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ dūṣayitavyāṃ maṃsyante pratikṣeptavyāṃ maṃsyante pratibādhitavyāṃ maṃsyante /
ASāh, 7, 13.6 prajñāpāramitāyāṃ ca pratibādhitāyāṃ buddhānāṃ bhagavatāṃ buddhabodhiḥ pratibādhitā bhavati /
ASāh, 7, 13.7 buddhabodhau pratibādhitāyām atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvajñatā pratibādhitā bhavati /
ASāh, 7, 13.8 sarvajñatāyāṃ pratibādhitāyāṃ saddharmaḥ pratibādhito bhavati /
ASāh, 7, 13.9 saddharme pratibādhite tathāgataśrāvakasaṃghaḥ pratibādhito bhavati /
ASāh, 7, 13.10 tathāgataśrāvakasaṃghe 'pi pratibādhite evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ triratnātparibāhyabhāvo bhavati aprameyāsaṃkhyeyataraś ca mahānakuśalakarmābhisaṃskāraḥ parigṛhīto bhavati //
ASāh, 7, 13.10 tathāgataśrāvakasaṃghe 'pi pratibādhite evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ triratnātparibāhyabhāvo bhavati aprameyāsaṃkhyeyataraś ca mahānakuśalakarmābhisaṃskāraḥ parigṛhīto bhavati //
ASāh, 7, 14.1 evamukte āyuṣmān subhūtirbhagavantametadavocat ko 'tra bhagavan hetuḥ kaḥ pratyayo yatsa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhitavyāṃ maṃsyate bhagavānāha mārādhiṣṭhito vā subhūte sa kulaputro vā kuladuhitā vā bhaviṣyati /
ASāh, 7, 14.4 punaraparaṃ subhūte sa kulaputro vā kuladuhitā vā pāpamitrahastagato vā bhaviṣyati anabhiyukto vā bhaviṣyati skandhābhiniviṣṭo vā bhaviṣyati ātmotkarṣī pareṣāṃ paṃsako doṣāntaraprekṣī vā bhaviṣyati /
ASāh, 7, 14.4 punaraparaṃ subhūte sa kulaputro vā kuladuhitā vā pāpamitrahastagato vā bhaviṣyati anabhiyukto vā bhaviṣyati skandhābhiniviṣṭo vā bhaviṣyati ātmotkarṣī pareṣāṃ paṃsako doṣāntaraprekṣī vā bhaviṣyati /
ASāh, 7, 14.4 punaraparaṃ subhūte sa kulaputro vā kuladuhitā vā pāpamitrahastagato vā bhaviṣyati anabhiyukto vā bhaviṣyati skandhābhiniviṣṭo vā bhaviṣyati ātmotkarṣī pareṣāṃ paṃsako doṣāntaraprekṣī vā bhaviṣyati /
ASāh, 7, 14.4 punaraparaṃ subhūte sa kulaputro vā kuladuhitā vā pāpamitrahastagato vā bhaviṣyati anabhiyukto vā bhaviṣyati skandhābhiniviṣṭo vā bhaviṣyati ātmotkarṣī pareṣāṃ paṃsako doṣāntaraprekṣī vā bhaviṣyati /
ASāh, 7, 14.5 ebhirapi subhūte caturbhirākāraiḥ sa kulaputro vā kuladuhitā vā samanvāgato bhaviṣyati ya imāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāṃ pratibādhitavyāṃ maṃsyate iti //
ASāh, 8, 6.3 tasmāttarhi kauśika paraṃ saṃdarśayatā samādāpayatā samuttejayatā saṃpraharṣayatā anuttarāyāṃ samyaksaṃbodhau bhūtānugamena saṃdarśayitavyaṃ samādāpayitavyaṃ samuttejayitavyaṃ saṃpraharṣayitavyam /
ASāh, 8, 6.5 imāścāsya sarvāḥ saṅgakoṭyo vivarjitā bhavanti //
ASāh, 8, 10.10 evametāḥ subhūte sarvāḥ saṅgakoṭyo vivarjitā bhavanti //
ASāh, 8, 14.7 tadyathāpi nāma subhūte tathāgato 'rhan samyaksaṃbuddho yāvajjīvaṃ tiṣṭhannākāśasya varṇaṃ bhāṣeta nākāśasya vṛddhirbhavet /
ASāh, 8, 14.8 abhāṣyamāṇe 'pi varṇe naivākāśasya parihānirbhavet /
ASāh, 8, 18.4 subhūtirāha evaṃ kauśika sacedbodhisattvo mahāsattvo yathānirdiṣṭāyāṃ prajñāpāramitāyāṃ sthāsyati saiva tasya rakṣāvaraṇaguptirbhaviṣyati /
ASāh, 8, 18.5 atha virahito bhaviṣyati prajñāpāramitayā lapsyante 'sya avatāraprekṣiṇo 'vatāragaveṣiṇo manuṣyāś ca amanuṣyāś ca avatāram /
ASāh, 9, 3.2 na teṣāṃ cakṣūrogo bhaviṣyati na śrotrarogo na ghrāṇarogo na jihvārogo na kāyarogo bhaviṣyati /
ASāh, 9, 3.2 na teṣāṃ cakṣūrogo bhaviṣyati na śrotrarogo na ghrāṇarogo na jihvārogo na kāyarogo bhaviṣyati /
ASāh, 9, 3.3 na dhandhāyitatā bhaviṣyati na te viṣamāparihāreṇa kālaṃ kariṣyanti /
ASāh, 9, 3.4 bahūni caiṣāṃ devatāsahasrāṇi pṛṣṭhataḥ pṛṣṭhato 'nubaddhāni bhaviṣyanti /
ASāh, 9, 3.7 bahūni subhūte tasya kulaputrasya vā kuladuhiturvā devatāsahasrāṇi pṛṣṭhataḥ pṛṣṭhato 'nubaddhāni bhaviṣyanti /
ASāh, 9, 3.12 api tu khalu punaḥ subhūte bahavo 'ntarāyā bhaviṣyanti asyā gambhīrāyāḥ prajñāpāramitāyā likhyamānāyā udgṛhyamāṇāyā dhāryamāṇāyā vācyamānāyāḥ paryavāpyamānāyāḥ pravartyamānāyā upadiśyamānāyā uddiśyamānāyāḥ svādhyāyyamānāyāḥ /
ASāh, 9, 3.13 tatkasya hetoḥ tathā hi subhūte bahupratyarthikāni mahāratnāni bhavanti /
ASāh, 9, 3.14 yathāsāraṃ ca gurutarapratyarthikāni bhavanti /
ASāh, 10, 1.1 atha khalu śakrasya devānāmindrasyaitadabhūt pūrvajinakṛtādhikārāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti bahubuddhāvaropitakuśalamūlāḥ kalyāṇamitraparigṛhītāśca bhaviṣyanti yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati /
ASāh, 10, 1.1 atha khalu śakrasya devānāmindrasyaitadabhūt pūrvajinakṛtādhikārāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti bahubuddhāvaropitakuśalamūlāḥ kalyāṇamitraparigṛhītāśca bhaviṣyanti yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati /
ASāh, 10, 1.1 atha khalu śakrasya devānāmindrasyaitadabhūt pūrvajinakṛtādhikārāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti bahubuddhāvaropitakuśalamūlāḥ kalyāṇamitraparigṛhītāśca bhaviṣyanti yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati /
ASāh, 10, 1.4 na te avaramātrakeṇa kuśalamūlena samanvāgatā bhaviṣyanti /
ASāh, 10, 1.5 bahubuddhaparyupāsitāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti /
ASāh, 10, 1.6 paripṛṣṭāḥ paripraśnīkṛtāśca te buddhā bhagavanto bhaviṣyanti kulaputraiḥ kuladuhitṛbhiścaināmeva prajñāpāramitām /
ASāh, 10, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito bhavati kathaṃ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ yogamāpadyate evamukte bhagavān śakraṃ devānāmindrametadavocat sādhu sādhu kauśika /
ASāh, 10, 4.12 evaṃ prajñāpāramitāyāṃ sthito bhavati /
ASāh, 10, 7.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta ko doṣo bhavet evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ /
ASāh, 10, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat dūrataḥ sa bhagavan bodhisattvo mahāsattva āgato bhaviṣyati /
ASāh, 10, 9.4 paripakvakuśalamūlo hi sa śāriputra bodhisattvo mahāsattvo bhaviṣyati ya imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 10.9 tatkasya hetoḥ bhūyastvena hi bhagavan dharmavyasanasaṃvartanīyaiḥ sattvāḥ karmopacayairavihitāḥ teṣāṃ bhūyastvena asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ cittāni pratikūlāni bhaviṣyanti cittāni parivellayiṣyanti /
ASāh, 10, 10.14 tasya tāni pūrvanimittāni dṛṣṭvaivaṃ bhavati yathemāni pūrvanimittāni dṛśyante tathā āsanno me grāmo vā nagaraṃ vā nigamo vā iti /
ASāh, 10, 10.15 sa āśvāsaprāpto bhavati /
ASāh, 10, 10.16 nāsya bhūyaścoramanasikāro bhavati /
ASāh, 10, 11.1 evamukte āyuṣmān śāriputro bhagavantametadavocat tadyathāpi nāma bhagavan iha kaścideva puruṣo mahāsamudraṃ draṣṭukāmo bhavet /
ASāh, 10, 11.10 pallaveṣu prādurbhūteṣvāttamanaskā bhavanti jāmbūdvīpakā manuṣyāḥ tāni pūrvanimittāni vaneṣu dṛṣṭvā nacirādvanapuṣpāṇi ca phalāni ca prādurbhaviṣyanti /
ASāh, 10, 11.14 tatra yā devatāḥ pūrvabuddhadarśinyaḥ tāḥ pramuditā bhavanti prītisaumanasyajātāḥ paurvakāṇāmapi bodhisattvānāṃ mahāsattvānāmimānyeva pūrvanimittānyabhūvannanuttarāyāḥ samyaksaṃbodhervyākaraṇāya /
ASāh, 10, 11.14 tatra yā devatāḥ pūrvabuddhadarśinyaḥ tāḥ pramuditā bhavanti prītisaumanasyajātāḥ paurvakāṇāmapi bodhisattvānāṃ mahāsattvānāmimānyeva pūrvanimittānyabhūvannanuttarāyāḥ samyaksaṃbodhervyākaraṇāya /
ASāh, 10, 11.17 tasyā yadā kāyo veṣṭate adhimātraṃ vā kāyaklamatho jāyate na ca sā caṃkramaṇaśīlā bhavati /
ASāh, 10, 11.18 alpāhārā ca bhavati /
ASāh, 10, 11.19 alpastyānamiddhā ca bhavati /
ASāh, 10, 11.20 alpabhāṣyā ca bhavati /
ASāh, 10, 11.21 alpasthāmā ca bhavati /
ASāh, 10, 11.22 vedanābahulā ca bhavati /
ASāh, 10, 11.24 na ca saṃvāsaśīlā bhavati /
ASāh, 10, 15.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat ko'tra bhagavan adhimokṣayiṣyati evaṃ gambhīrāyāṃ prajñāpāramitāyām bhagavānāha yaḥ śāriputra caritāvī bodhisattvo mahāsattvo bhaviṣyati prajñāpāramitāyām so'tra prajñāpāramitāyāmadhimokṣayiṣyati /
ASāh, 10, 15.2 āyuṣmān śāriputra āha kathaṃ bhagavan caritāvī bodhisattvo mahāsattvo bhaviṣyati kathaṃ caritāvīti nāmadheyaṃ labhate bhagavānāha iha śāriputra bodhisattvo mahāsattvo balāni na kalpayati vaiśāradyāni na kalpayati buddhadharmānapi na kalpayati sarvajñatāmapi na kalpayati /
ASāh, 10, 16.6 bahavaḥ subhūte antarāyā imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca bhaviṣyati /
ASāh, 10, 16.8 tatra śīghraṃ likhatā sacenmāsena vā māsadvayena vā māsatrayeṇa vā likhyeta likhitavyaiva bhavet /
ASāh, 10, 16.9 sacetsaṃvatsareṇa tato vāpareṇa likhitā bhavet tathāpi likhitavyaiva khalu punaḥ subhūte bhavati tena kulaputreṇa kuladuhitrā vā iyaṃ prajñāpāramitā /
ASāh, 10, 16.9 sacetsaṃvatsareṇa tato vāpareṇa likhitā bhavet tathāpi likhitavyaiva khalu punaḥ subhūte bhavati tena kulaputreṇa kuladuhitrā vā iyaṃ prajñāpāramitā /
ASāh, 10, 16.10 tatkasya hetoḥ evaṃ hyetatsubhūte bhavati yanmahāratnānāṃ bahavo'ntarāyā utpadyante //
ASāh, 10, 20.12 teṣāmapi śāriputra mahārthiko mahānuśaṃso mahāphalo mahāvipākaśca sa pariśramaḥ parispandaśca bhaviṣyati /
ASāh, 10, 21.1 śāriputra āha iyamapi bhagavan prajñāpāramitā evaṃ gambhīrā paścime kāle paścime samaye vaistārikī bhaviṣyatyuttarasyāṃ diśi uttare digbhāge bhagavānāha ye tatra śāriputra uttarasyāṃ diśyuttare digbhāge imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā atra prajñāpāramitāyāṃ yogamāpatsyante te vaistārikīṃ kariṣyati /
ASāh, 10, 22.1 śāriputra āha kiyantaste bhagavan bodhisattvā mahāsattvā bhaviṣyanti uttarasyāṃ diśi uttare digbhāge bahava utāho alpakāḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante bhagavānāha bahavaste śāriputra subahavaḥ uttarāpathe uttarasyāṃ diśyuttare digbhāge bodhisattvā mahāsattvā bhaviṣyanti /
ASāh, 10, 22.1 śāriputra āha kiyantaste bhagavan bodhisattvā mahāsattvā bhaviṣyanti uttarasyāṃ diśi uttare digbhāge bahava utāho alpakāḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante bhagavānāha bahavaste śāriputra subahavaḥ uttarāpathe uttarasyāṃ diśyuttare digbhāge bodhisattvā mahāsattvā bhaviṣyanti /
ASāh, 10, 22.2 kiṃcāpi śāriputra bahavaste tebhyo'pi bahubhyo'lpakāste bodhisattvā mahāsattvā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante prajñāpāramitāyāṃ ca bhāṣyamāṇāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante cirayānasamprasthitāste bodhisattvā mahāsattvā veditavyāḥ /
ASāh, 10, 22.5 śīleṣu ca te paripūrṇakāriṇo bhaviṣyanti bahujanasya ca te'rthaṃ kariṣyanti yaduta imāmevānuttarāṃ samyaksaṃbodhimārabhya /
ASāh, 10, 22.7 teṣāṃ jātivyativṛttānāmapi eta eva sarvajñatāpratisaṃyuktāḥ prajñāpāramitāpratisaṃyuktāḥ samudācārā bhaviṣyanti /
ASāh, 10, 22.9 teṣu ca susthitāḥ samāhitāśca bhaviṣyanti asyāṃ prajñāpāramitāyām /
ASāh, 10, 22.16 evaṃ ca te kulaputrāḥ kuladuhitaraśca udārādhimuktikā bhaviṣyanti yadanyānyapi te buddhakṣetrāṇyadhyālambitavyāni maṃsyante /
ASāh, 10, 23.11 tatkasya hetoḥ evametacchāriputra bhavati ya enāṃ prajñāpāramitāṃ bodhisattvo mahāsattvo'nikṣiptadhuro mārgayati ca paryeṣate ca sa jātivyativṛtto'pi janmāntaravyativṛtto'pi enāṃ prajñāpāramitāṃ lapsyate /
ASāh, 10, 24.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ime eva kevalaṃ bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntā upapatsyante upanaṃsyante nānye bhagavānāha ye cānye'pi śāriputra gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti te'pi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca svayamevopapatsyante svayamevopanaṃsyante ca /
ASāh, 10, 24.2 tatkasya hetoḥ evaṃ hyetacchāriputra bhavati ye bodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti prabhāvayiṣyanti saṃbodhaye pratiṣṭhāpayiṣyanti avinivartanīyān kariṣyanti svayaṃ ca tatra śikṣiṣyante teṣāṃ śāriputra jātivyativṛttānāmapi ime gambhīrā gambhīrā anupalambhapratisaṃyuktāḥ śūnyatāpratisaṃyuktāḥ ṣaṭpāramitāpratisaṃyuktāśca sūtrāntāḥ svayamevopagamiṣyanti svayamevopapatsyante svayamevopanaṃsyante ceti //
ASāh, 11, 1.21 likhatāmanyonyaṃ visāmagrī bhaviṣyati /
ASāh, 11, 1.28 yathā yathā ca apakramiṣyanti tairyāvadbhiścittotpādaistathā tathā tāvataḥ kalpān saṃsārasya punaḥ punaḥ parigrahīṣyanti yatra taiḥ punareva yogamāpattavyaṃ bhaviṣyati /
ASāh, 11, 1.36 tadyathāpi nāma subhūte kukkuraḥ svāmino 'ntikātpiṇḍāṃśchorayitvā karmakarasyāntikātkavalaṃ paryeṣitavyaṃ manyeta evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ye imāṃ prajñāpāramitāṃ sarvajñajñānasya mūlaṃ chorayitvā śākhāpatrapalālabhūte śrāvakapratyekabuddhayāne sāraṃ vṛddhatvaṃ paryeṣitavyaṃ maṃsyante /
ASāh, 11, 1.36 tadyathāpi nāma subhūte kukkuraḥ svāmino 'ntikātpiṇḍāṃśchorayitvā karmakarasyāntikātkavalaṃ paryeṣitavyaṃ manyeta evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ye imāṃ prajñāpāramitāṃ sarvajñajñānasya mūlaṃ chorayitvā śākhāpatrapalālabhūte śrāvakapratyekabuddhayāne sāraṃ vṛddhatvaṃ paryeṣitavyaṃ maṃsyante /
ASāh, 11, 1.42 kathaṃ ca subhūte śrāvakayānikāḥ pratyekabuddhayānikā vā pudgalāḥ śikṣante teṣāṃ subhūte evaṃ bhavati ekamātmānaṃ damayiṣyāmaḥ ekamātmānaṃ śamayiṣyāmaḥ ekamātmānaṃ parinirvāpayiṣyāmaḥ ityātmadamaśamathaparinirvāṇāya sarvakuśalamūlābhisaṃskāraprayogānārabhante /
ASāh, 11, 1.50 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo bhavet subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.63 tatkasya hetoḥ mahāyānasamprasthitā hi subhūte bodhisattvā mahāsattvā mahāsaṃnāhasaṃnaddhā bhavanti /
ASāh, 11, 1.65 tatkasya hetoḥ lokapariṇāyakā hi bhavanti te satpuruṣā lokārthakarāḥ /
ASāh, 11, 1.72 tatkiṃ manyase subhūte vaijayantaprāsādapramāṇaṃ prāsādaṃ kartukāmena nirmātukāmena sūryācandramasorvimānātpramāṇaṃ grahītavyaṃ bhavati subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.73 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ye prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntaiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante ye te sūtrāntā evamabhivadanti ekamātmānaṃ damayiṣyāmaḥ ekamātmānaṃ śamayiṣyāmaḥ ekamātmānaṃ parinirvāpayiṣyāma iti /
ASāh, 11, 1.77 tadyathāpi nāma subhūte kaścideva puruṣo rājānaṃ ca cakravartinaṃ bhraṣṭukāmo bhavet sa rājānaṃ cakravartinaṃ paśyet /
ASāh, 11, 1.81 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ya imāṃ prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntaiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante /
ASāh, 11, 1.86 tasmāttarhi subhūte tathāgata enāmanuśaṃsāṃ prajñāpāramitāyāṃ paśyan anekaparyāyeṇa bodhisattvān mahāsattvānasyāṃ prajñāpāramitāyāṃ saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati saṃniveśayati pratiṣṭhāpayati evaṃ bodhisattvā mahāsattvā avinivartanīyā bhaveyuranuttarāyāḥ samyaksaṃbodheriti /
ASāh, 11, 1.90 tatkiṃ manyase subhūte api nu sa puruṣaḥ paṇḍitajātīyo bhavet subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.91 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvāḥ ya imāṃ prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñciṣyanti prajñāpāramitāmutsrakṣyanti prajñāpāramitāṃ chorayiṣyanti prajñāpāramitāṃ dūrīkariṣyanti prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya prajñāpāramitāṃ chorayitvā prajñāpāramitāṃ dūrīkṛtya tataḥ śrāvakapratyekabuddhayānapratisaṃyuktān sūtrāntān paryeṣitavyān maṃsyante /
ASāh, 11, 1.97 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ya idaṃ gambhīraṃ prabhāsvaraṃ prajñāpāramitāratnaṃ labdhvā śrutvā śrāvakapratyekabuddhayānena samīkartavyaṃ maṃsyante śrāvakapratyekabuddhabhūmau ca sarvajñatāmupāyakauśalyaṃ ca paryeṣitavyaṃ maṃsyante /
ASāh, 11, 5.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmimāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ ye te gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti śrāvakapratyekabuddhabhūmipratisaṃyuktāḥ tān māraḥ pāpīyān bhikṣuveṣeṇopasaṃkramya upasaṃhariṣyati iha śikṣasva idaṃ likha idamuddiśa idaṃ svādhyāya itaḥ sarvajñatā niṣpatsyate iti /
ASāh, 11, 5.4 tatra ye 'nabhijñā bhaviṣyanti bodhisattvā upāyakauśalyajñānaviśeṣasya te imāṃ gambhīrāṃ prajñāpāramitāṃ riñcitavyāṃ maṃsyante /
ASāh, 11, 6.1 punaraparaṃ subhūte dhārmaśravaṇikaśchandiko bhaviṣyati prajñāpāramitām udgrahītukāmaḥ dharmabhāṇakaś ca kilāsī bhaviṣyati na dharmaṃ deśayitukāmaḥ /
ASāh, 11, 6.1 punaraparaṃ subhūte dhārmaśravaṇikaśchandiko bhaviṣyati prajñāpāramitām udgrahītukāmaḥ dharmabhāṇakaś ca kilāsī bhaviṣyati na dharmaṃ deśayitukāmaḥ /
ASāh, 11, 6.3 punaraparaṃ subhūte dharmabhāṇakaś ca akilāsī bhaviṣyati prajñāpāramitāṃ dātukāmaḥ dhārmaśravaṇikaś ca kilāsī vā bahukṛtyo vā bhaviṣyati /
ASāh, 11, 6.3 punaraparaṃ subhūte dharmabhāṇakaś ca akilāsī bhaviṣyati prajñāpāramitāṃ dātukāmaḥ dhārmaśravaṇikaś ca kilāsī vā bahukṛtyo vā bhaviṣyati /
ASāh, 11, 6.5 punaraparaṃ subhūte dhārmaśravaṇikaśchandiko bhaviṣyati prajñāpāramitāmudgrahītukāmo dhārayitukāmo vācayitukāmaḥ paryavāptukāmaḥ pravartayitukāmo 'ntaśo likhitukāmo 'pi bhaviṣyati gatimāṃś ca matimāṃś ca smṛtimāṃś ca bhaviṣyati /
ASāh, 11, 6.5 punaraparaṃ subhūte dhārmaśravaṇikaśchandiko bhaviṣyati prajñāpāramitāmudgrahītukāmo dhārayitukāmo vācayitukāmaḥ paryavāptukāmaḥ pravartayitukāmo 'ntaśo likhitukāmo 'pi bhaviṣyati gatimāṃś ca matimāṃś ca smṛtimāṃś ca bhaviṣyati /
ASāh, 11, 6.5 punaraparaṃ subhūte dhārmaśravaṇikaśchandiko bhaviṣyati prajñāpāramitāmudgrahītukāmo dhārayitukāmo vācayitukāmaḥ paryavāptukāmaḥ pravartayitukāmo 'ntaśo likhitukāmo 'pi bhaviṣyati gatimāṃś ca matimāṃś ca smṛtimāṃś ca bhaviṣyati /
ASāh, 11, 6.6 dharmabhāṇakaścānyaddeśāntaraṃ kṣepsyate nodghaṭṭitajño vā na vā vipañcitajñaḥ anabhijño vā bhaviṣyati /
ASāh, 11, 6.7 iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ śikṣyamāṇāyāmantaśaḥ likhyamānāyām /
ASāh, 11, 6.9 punaraparaṃ subhūte dharmabhāṇakaś ca akilāsī bhaviṣyatyabhijño dātukāmo vācayitukāma imāṃ prajñāpāramitām dhārmaśravaṇikaś ca deśāntaraṃ prasthito bhaviṣyati nodghaṭṭitajño vā na vā vipañcitajño 'nabhijño vā bhaviṣyati /
ASāh, 11, 6.9 punaraparaṃ subhūte dharmabhāṇakaś ca akilāsī bhaviṣyatyabhijño dātukāmo vācayitukāma imāṃ prajñāpāramitām dhārmaśravaṇikaś ca deśāntaraṃ prasthito bhaviṣyati nodghaṭṭitajño vā na vā vipañcitajño 'nabhijño vā bhaviṣyati /
ASāh, 11, 6.9 punaraparaṃ subhūte dharmabhāṇakaś ca akilāsī bhaviṣyatyabhijño dātukāmo vācayitukāma imāṃ prajñāpāramitām dhārmaśravaṇikaś ca deśāntaraṃ prasthito bhaviṣyati nodghaṭṭitajño vā na vā vipañcitajño 'nabhijño vā bhaviṣyati /
ASāh, 11, 6.11 punaraparaṃ subhūte dharmabhāṇakaś ca āmiṣaguruko lābhasatkāracīvaraguruko bhaviṣyati /
ASāh, 11, 6.12 dhārmaśravaṇikāś ca alpecchaḥ saṃtuṣṭaḥ pravivikto 'rthaṃ vā na dātukāmo bhaviṣyati /
ASāh, 11, 6.13 iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṃ śikṣyamāṇāyāṃ likhyamānāyām /
ASāh, 11, 6.15 punaraparaṃ subhūte dhārmaśravaṇikaś ca śrāddho bhaviṣyati imāṃ prajñāpāramitāṃ śrotukāmo 'rthamavaboddhukāmo 'rthaṃ dātukāmo 'rthaṃ parityaktukāmaḥ /
ASāh, 11, 6.16 dharmabhāṇakaś ca aśrāddho bhaviṣyati alpeccho vā na vā bhāṣitukāmaḥ /
ASāh, 11, 6.18 punaraparaṃ subhūte dhārmaśravaṇikaś ca śrāddho bhaviṣyati śrotukāmo 'rthamavaboddhukāmaḥ /
ASāh, 11, 6.20 ato 'pi subhūte dhārmaśravaṇikasyāprāptadharmabhāṇinaḥ prativāṇī bhaviṣyati /
ASāh, 11, 6.21 iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāmantaśo likhatām /
ASāh, 11, 6.23 punaraparaṃ subhūte dharmabhāṇakaś ca bhāṣitukāmo bhaviṣyati /
ASāh, 11, 6.24 dhārmaśravaṇikaś ca acchandiko bhaviṣyati śravaṇāya /
ASāh, 11, 6.25 iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāmudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayitumantaśo likhitum /
ASāh, 11, 6.27 punaraparaṃ subhūte dhārmaśravaṇiko middhaguruko bhaviṣyati kāyaguruko bhaviṣyati /
ASāh, 11, 6.27 punaraparaṃ subhūte dhārmaśravaṇiko middhaguruko bhaviṣyati kāyaguruko bhaviṣyati /
ASāh, 11, 6.28 sa tena middhagurukatvena samanvāgataḥ kāyaklamathena samanvāgato na śrotukāmo bhaviṣyati /
ASāh, 11, 6.29 dharmabhāṇakaś ca bhāṣitukāmo bhaviṣyati /
ASāh, 11, 6.31 punaraparaṃ subhūte dharmabhāṇako middhaguruko bhaviṣyati kāyaguruko bhaviṣyati /
ASāh, 11, 6.31 punaraparaṃ subhūte dharmabhāṇako middhaguruko bhaviṣyati kāyaguruko bhaviṣyati /
ASāh, 11, 6.32 sa tena middhagurukatvena samanvāgataḥ kāyaklamathena samanvāgato na bhāṣitukāmo bhaviṣyati /
ASāh, 11, 6.33 dhārmaśravaṇikaś ca śrotukāmo bhaviṣyati /
ASāh, 11, 6.34 iyam api subhūte tatra visāmagrī bhaviṣyati likhanāya vācanāya paryavāptaye vā /
ASāh, 11, 8.6 mā no bhūyastābhiḥ saṃpattivipattibhirduḥkhabhūyiṣṭhābhiḥ samavadhānaṃ bhūditi /
ASāh, 11, 9.1 punaraparaṃ subhūte ye 'pi te bhikṣavo dharmabhāṇakāḥ te ekākitābhiratā bhaviṣyanti /
ASāh, 11, 9.2 ye 'pi dhārmaśravaṇikāste 'pi parṣadgurukā bhaviṣyanti /
ASāh, 11, 9.6 sa ca tena tena gamiṣyati yena yena durbhikṣaś ca ayogakṣemaś ca jīvitāntarāyaś ca bhaviṣyati /
ASāh, 11, 9.8 tasmiṃś ca pradeśe jīvitāntarāyo bhavediti /
ASāh, 11, 9.10 kaccitkulaputrā yūyamāgamiṣyatha mā paścādvipratisāriṇo bhaviṣyatha durbhikṣabhayaṃ praviṣṭāḥ evaṃ te tena dharmabhāṇakena sūkṣmeṇopāyena pratikṣepsyate /
ASāh, 11, 9.13 iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṃ likhyamānāyāṃ śikṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyām /
ASāh, 11, 10.1 punaraparaṃ subhūte dharmabhāṇako yena jantubhayaṃ yena vyālabhayaṃ yenāmanuṣyabhayaṃ tena samprasthito bhaviṣyati /
ASāh, 11, 11.1 punaraparaṃ subhūte dharmabhāṇako bhikṣurmitrakulabhikṣādakulaguruko bhaviṣyati /
ASāh, 11, 11.4 iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṃ likhyamānāyāṃ paryavāpyamāṇāyām /
ASāh, 11, 13.5 alabhamāno duḥkhārto durmanāḥ śokaśalyaparigato bhavati /
ASāh, 11, 15.2 sa śrāvako bhavati na bodhisattvo yathāyaṃ bodhisattva iti /
ASāh, 11, 16.5 ārabdhavīryeṇa smṛtimatā samprajānatā ca bhavitavyam //
ASāh, 11, 17.2 yāni tāni bhagavan mahāratnāni tāni bahupratyarthikāni bhavanti /
ASāh, 11, 17.4 agrāṇi hi tāni bhagavan bhavanti /
ASāh, 11, 17.5 tasmāttāni ca bahupratyarthikāni bhavanti /
ASāh, 11, 17.7 tatra ye 'ntarāyavaśena kusīdā bhaviṣyanti veditavyamidaṃ bhagavan mārādhiṣṭhitāste bodhisattvā bhaviṣyanti navayānasamprasthitāś ca te bhagavan bhaviṣyanti alpabuddhayaś ca te bhagavan bhaviṣyanti mandabuddhayaś ca te bhagavan bhaviṣyanti parīttabuddhayaś ca te bhagavan bhaviṣyanti viparyastabuddhayaś ca te bhagavan bhaviṣyanti /
ASāh, 11, 17.7 tatra ye 'ntarāyavaśena kusīdā bhaviṣyanti veditavyamidaṃ bhagavan mārādhiṣṭhitāste bodhisattvā bhaviṣyanti navayānasamprasthitāś ca te bhagavan bhaviṣyanti alpabuddhayaś ca te bhagavan bhaviṣyanti mandabuddhayaś ca te bhagavan bhaviṣyanti parīttabuddhayaś ca te bhagavan bhaviṣyanti viparyastabuddhayaś ca te bhagavan bhaviṣyanti /
ASāh, 11, 17.7 tatra ye 'ntarāyavaśena kusīdā bhaviṣyanti veditavyamidaṃ bhagavan mārādhiṣṭhitāste bodhisattvā bhaviṣyanti navayānasamprasthitāś ca te bhagavan bhaviṣyanti alpabuddhayaś ca te bhagavan bhaviṣyanti mandabuddhayaś ca te bhagavan bhaviṣyanti parīttabuddhayaś ca te bhagavan bhaviṣyanti viparyastabuddhayaś ca te bhagavan bhaviṣyanti /
ASāh, 11, 17.7 tatra ye 'ntarāyavaśena kusīdā bhaviṣyanti veditavyamidaṃ bhagavan mārādhiṣṭhitāste bodhisattvā bhaviṣyanti navayānasamprasthitāś ca te bhagavan bhaviṣyanti alpabuddhayaś ca te bhagavan bhaviṣyanti mandabuddhayaś ca te bhagavan bhaviṣyanti parīttabuddhayaś ca te bhagavan bhaviṣyanti viparyastabuddhayaś ca te bhagavan bhaviṣyanti /
ASāh, 11, 17.7 tatra ye 'ntarāyavaśena kusīdā bhaviṣyanti veditavyamidaṃ bhagavan mārādhiṣṭhitāste bodhisattvā bhaviṣyanti navayānasamprasthitāś ca te bhagavan bhaviṣyanti alpabuddhayaś ca te bhagavan bhaviṣyanti mandabuddhayaś ca te bhagavan bhaviṣyanti parīttabuddhayaś ca te bhagavan bhaviṣyanti viparyastabuddhayaś ca te bhagavan bhaviṣyanti /
ASāh, 11, 17.7 tatra ye 'ntarāyavaśena kusīdā bhaviṣyanti veditavyamidaṃ bhagavan mārādhiṣṭhitāste bodhisattvā bhaviṣyanti navayānasamprasthitāś ca te bhagavan bhaviṣyanti alpabuddhayaś ca te bhagavan bhaviṣyanti mandabuddhayaś ca te bhagavan bhaviṣyanti parīttabuddhayaś ca te bhagavan bhaviṣyanti viparyastabuddhayaś ca te bhagavan bhaviṣyanti /
ASāh, 11, 17.7 tatra ye 'ntarāyavaśena kusīdā bhaviṣyanti veditavyamidaṃ bhagavan mārādhiṣṭhitāste bodhisattvā bhaviṣyanti navayānasamprasthitāś ca te bhagavan bhaviṣyanti alpabuddhayaś ca te bhagavan bhaviṣyanti mandabuddhayaś ca te bhagavan bhaviṣyanti parīttabuddhayaś ca te bhagavan bhaviṣyanti viparyastabuddhayaś ca te bhagavan bhaviṣyanti /
ASāh, 11, 18.3 navayānasamprasthitāś ca te subhūte bodhisattvā bhaviṣyanti alpabuddhayaś ca te bhaviṣyanti mandabuddhayaś ca te bhaviṣyanti parīttabuddhayaś ca te bhaviṣyanti viparyastabuddhayaś ca te bhaviṣyanti /
ASāh, 11, 18.3 navayānasamprasthitāś ca te subhūte bodhisattvā bhaviṣyanti alpabuddhayaś ca te bhaviṣyanti mandabuddhayaś ca te bhaviṣyanti parīttabuddhayaś ca te bhaviṣyanti viparyastabuddhayaś ca te bhaviṣyanti /
ASāh, 11, 18.3 navayānasamprasthitāś ca te subhūte bodhisattvā bhaviṣyanti alpabuddhayaś ca te bhaviṣyanti mandabuddhayaś ca te bhaviṣyanti parīttabuddhayaś ca te bhaviṣyanti viparyastabuddhayaś ca te bhaviṣyanti /
ASāh, 11, 18.3 navayānasamprasthitāś ca te subhūte bodhisattvā bhaviṣyanti alpabuddhayaś ca te bhaviṣyanti mandabuddhayaś ca te bhaviṣyanti parīttabuddhayaś ca te bhaviṣyanti viparyastabuddhayaś ca te bhaviṣyanti /
ASāh, 11, 18.3 navayānasamprasthitāś ca te subhūte bodhisattvā bhaviṣyanti alpabuddhayaś ca te bhaviṣyanti mandabuddhayaś ca te bhaviṣyanti parīttabuddhayaś ca te bhaviṣyanti viparyastabuddhayaś ca te bhaviṣyanti /
ASāh, 12, 1.1 atha khalu bhagavān punarapyāyuṣmantaṃ subhūtimāmantrayate sma tadyathāpi nāma subhūte striyā bahavaḥ putrā bhaveyuḥ pañca vā daśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā sahasraṃ vā /
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
ASāh, 12, 1.17 ye 'pi te subhūte bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante /
ASāh, 12, 7.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam anirodham anutpādam asthitam anāśrayam asamam aprameyam asaṃkhyeyam yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 21.0 itthambhūtalakṣaṇe //
Aṣṭādhyāyī, 2, 3, 70.0 akenor bhaviṣyadādhamarṇyayoḥ //
Aṣṭādhyāyī, 3, 4, 68.0 bhavyageyapravacanīyopasthānīyajanyāplāvyāpātyā vā //
Aṣṭādhyāyī, 5, 1, 80.0 tam adhīṣṭo bhṛto bhūto bhāvī //
Aṣṭādhyāyī, 5, 2, 18.0 goṣṭhāt khañ bhūtapūrve //
Aṣṭādhyāyī, 5, 3, 53.0 bhūtapūrve caraṭ //
Aṣṭādhyāyī, 6, 2, 22.0 pūrve bhūtapūrve //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 12.1 eka eva hi bhūtātmā bhūte bhūte vyavasthitaḥ /
Brahmabindūpaniṣat, 1, 12.1 eka eva hi bhūtātmā bhūte bhūte vyavasthitaḥ /
Brahmabindūpaniṣat, 1, 20.2 satataṃ manthayitavyaṃ manasā manthānabhūtena //
Buddhacarita
BCar, 1, 1.2 priyaḥ śaraccandra iva prajānāṃ śuddhodano nāma babhūva rājā //
BCar, 1, 2.1 tasyendrakalpasya babhūva patnī dīptyā narendrasya samaprabhāvā /
BCar, 1, 9.1 tataḥ prasannaśca babhūva puṣyastasyāśca devyā vratasaṃskṛtāyāḥ /
BCar, 1, 10.2 kakṣīvataścaiva bhujāṃsadeśāttathāvidhaṃ tasya babhūva janma //
BCar, 1, 26.1 kalaṃ praṇeduḥ mṛgapakṣiṇaśca śāntāmbuvāhāḥ sarito babhūvuḥ /
BCar, 1, 29.2 prītā ca bhītā ca babhūva devī śītoṣṇamiśreva jalasya dhārā //
BCar, 1, 33.1 vihāya cintāṃ bhava śāntacitto modasva vaṃśastava vṛddhibhāgī /
BCar, 1, 33.2 lokasya netā tava putrabhūtaḥ duḥkhārditānāṃ bhuvi eṣa trātā //
BCar, 1, 40.1 khyātāni karmāṇi yaśo matiśca pūrva na bhūtāni bhavanti paścāt /
BCar, 1, 40.1 khyātāni karmāṇi yaśo matiśca pūrva na bhūtāni bhavanti paścāt /
BCar, 1, 45.2 khyātāni karmāṇi ca yāni śaureḥ śūrādayasteṣvabalā babhūvuḥ //
BCar, 1, 48.2 bhūyādayaṃ bhūmipatiryathokto yāyājjarāmetya vanāni ceti //
BCar, 1, 56.2 nityaṃ tyajanto vidhivadbabhūvustapobhirāḍhyā vibhavairdaridrāḥ //
BCar, 1, 61.2 babhūva pakṣmāntavicañcitāśrur niśvasya caiva tridivonmukho 'bhūt //
BCar, 1, 61.2 babhūva pakṣmāntavicañcitāśrur niśvasya caiva tridivonmukho 'bhūt //
BCar, 1, 67.2 mā bhūnmatiste nṛpa kācidanyā niḥsaṃśayaṃ tadyadavocamasmi //
BCar, 1, 89.2 dhanadapuram ivāpsaro'vakīrṇaṃ muditamabhūnnalakūbaraprasūtau //
BCar, 2, 2.2 tadā hi naikānsa nidhīnavāpa manorathasyāpy atibhārabhūtān //
BCar, 2, 5.2 udagravatsaiḥ sahitā babhūvurbahvyo bahukṣīraduhaś ca gāvaḥ //
BCar, 2, 8.2 tā eva cāsyauṣadhayo rasena sāreṇa caivābhyadhikā babhūvuḥ //
BCar, 2, 10.2 abhyarthitaḥ sūkṣmadhano 'pi cāryastadā na kaścidvimukho babhūva //
BCar, 2, 15.2 kṣemaṃ subhikṣaṃ ca babhūva tasya purānaraṇyasya yathaiva rāṣṭre //
BCar, 2, 17.1 evaṃvidhā rājakulasya saṃpatsarvārthasiddhiśca yato babhūva /
BCar, 2, 19.2 mātṛṣvasā mātṛsamaprabhāvā saṃvardhayām ātmajavad babhūva //
BCar, 2, 23.2 bālo 'py abālapratimo babhūva dhṛtyā ca śaucena dhiyā śriyā ca //
BCar, 3, 4.2 mā bhūtkumāraḥ sukumāracittaḥ saṃvignacetā iti manyamānaḥ //
BCar, 3, 18.2 tāsāṃ tadā sasvanabhūṣaṇānāṃ vātāyaneṣvapraśamo babhūva //
BCar, 3, 31.2 krameṇa bhūtvā ca yuvā vapuṣmān krameṇa tenaiva jarāmupetaḥ //
BCar, 3, 32.2 kimeṣa doṣo bhavitā mamāpītyasmai tataḥ sārathirabhyuvāca //
BCar, 3, 57.1 buddhīndriyaprāṇaguṇairviyuktaḥ supto visaṃjñastṛṇakāṣṭhabhūtaḥ /
BCar, 4, 16.2 tāḍito 'bhūtpadā vyāso durdharṣo devatairapi //
BCar, 4, 60.2 svastho bhavati nodvigno yathācetāstathaiva saḥ //
BCar, 4, 65.2 yadi tvā samupekṣeya na bhavenmitratā mayi //
BCar, 4, 66.1 tadbravīmi suhṛdbhūtvā taruṇasya vapuṣmataḥ /
BCar, 4, 86.2 mamāpi hi manojñeṣu viṣayeṣu ratirbhavet //
BCar, 4, 87.1 nityaṃ yadapi hi strīṇāmetadeva vapurbhavet /
BCar, 4, 88.1 yadā tu jarayāpītaṃ rūpamāsāṃ bhaviṣyati /
BCar, 4, 88.2 ātmano 'pyanabhipretaṃ mohāttatra ratirbhavet //
BCar, 5, 13.2 na bhavetsadṛśaṃ hi tatkṣamaṃ vā paramaṃ dharmamimaṃ vijānato me //
BCar, 5, 32.1 mama tu priyadharma dharmakālastvayi lakṣmīmavasṛjya lakṣmabhūte /
BCar, 5, 32.2 sthiravikrama vikrameṇa dharmastava hitvā tu guruṃ bhavedadharmaḥ //
BCar, 5, 33.1 tadimaṃ vyavasāyamutsṛja tvaṃ bhava tāvannirato gṛhasthadharme /
BCar, 5, 34.2 yadi me pratibhūścaturṣu rājan bhavasi tvaṃ na tapovanaṃ śrayiṣye //
BCar, 5, 35.1 na bhavenmaraṇāya jīvitaṃ me viharetsvāsthyamidaṃ ca me na rogaḥ /
BCar, 5, 48.1 abhavacchayitā hi tatra kācidviniveśya pracale kare kapolam /
BCar, 5, 57.1 aparā babhūvurnimīlitākṣyo vipulākṣyo 'pi śubhabhruvo 'pi satyaḥ /
BCar, 5, 66.2 avagamya manastato 'sya devairbhavanadvāramapāvṛtaṃ babhūva //
BCar, 5, 77.1 iha caiva bhavanti ye sahāyaḥ kaluṣe karmaṇi dharmasaṃśraye vā /
BCar, 5, 82.2 vrajati nṛpasute gatasvanāstāḥ svayamabhavanvivṛtāḥ puraḥ pratolyaḥ //
BCar, 6, 2.2 viśrānta iva yaddṛṣṭvā kṛtārtha iva cābhavat //
BCar, 6, 16.2 bhūtvāpi hi ciraṃ śleṣaḥ kālena na bhaviṣyati //
BCar, 6, 16.2 bhūtvāpi hi ciraṃ śleṣaḥ kālena na bhaviṣyati //
BCar, 6, 19.2 iti dāyādyabhūtena na śocyo 'smi pathā vrajan //
BCar, 6, 20.1 bhavanti hyarthadāyādāḥ puruṣasya viparyaye /
BCar, 6, 48.2 mamatvaṃ na kṣamaṃ tasmātsvapnabhūte samāgame //
BCar, 6, 49.2 anyenānyasya viśleṣaḥ kiṃ punarna bhaviṣyati //
BCar, 6, 55.2 mṛṣyatāṃ saphalaḥ śīghraṃ śramaste 'yaṃ bhaviṣyati //
BCar, 7, 9.2 pratyarcayāṃ dharmabhṛto babhūva svareṇa sāmbho'mbudharopamena //
BCar, 7, 15.2 kecidbhujaṅgaiḥ saha vartayanti valmīkabhūtā vanamārutena //
BCar, 7, 26.1 śarīrapīḍā tu yadīha dharmaḥ sukhaṃ śarīrasya bhavatyadharmaḥ /
BCar, 7, 38.1 tvayyāgate pūrṇa ivāśramo 'bhūt sampadyate śūnya eva prayāte /
BCar, 7, 40.1 tīrthāni puṇyānyabhitastathaiva sopānabhūtāni nabhastalasya /
BCar, 7, 41.2 na tu kṣamaṃ dakṣiṇato budhena padaṃ bhavedekamapi prayātum //
BCar, 8, 3.1 hayaśca saujā vicacāra kanthakastatāma bhāvena babhūva nirmadaḥ /
BCar, 8, 3.2 alaṃkṛtaścāpi tathaiva bhūṣaṇairabhūdgataśrīriva tena varjitaḥ //
BCar, 8, 33.2 niyaccha bāṣpaṃ bhava tuṣṭamānaso na saṃvadatyaśru ca tacca karma te //
BCar, 8, 40.2 yadā tu nirvāhayati sma me priyaṃ tadā hi mūkasturagādhamo 'bhavat //
BCar, 8, 41.2 hanusvanaṃ vājanayiṣyaduttamaṃ na cābhaviṣyanmama duḥkhamīdṛśam //
BCar, 8, 46.1 yato bahirgacchati pārthivātmaje tadābhavaddvāramapāvṛtaṃ svayam /
BCar, 8, 56.2 kathaṃ nu śītoṣṇajalāgameṣu taccharīramojasvi vane bhaviṣyati //
BCar, 9, 32.2 yadā tu bhūtvāpi ciraṃ viyogastato guruṃ snigdhamapi tyajāmi //
BCar, 9, 33.2 yatsvapnabhūteṣu samāgameṣu saṃtapyate bhāvini viprayoge //
BCar, 9, 38.1 bhavatyakālo viṣayābhipattau kālastathaivārthavidhau pradiṣṭaḥ /
BCar, 9, 58.2 svābhāvikaṃ sarvamidaṃ ca yasmādato 'pi mogho bhavati prayatnaḥ //
BCar, 9, 67.2 evaṃ bhaviṣyatyupapattirasya saṃtāpanāśaśca narādhipasya //
BCar, 9, 68.2 tatrāpi cintā tava tāta mā bhūt pūrve 'pi jagmuḥ svagṛhānvanebhyaḥ //
BCar, 9, 70.2 brahmarṣibhūtaśca munervasiṣṭhāddadhre śriyaṃ sāṃkṛtirantidevaḥ //
BCar, 10, 6.2 dharmasya sākṣādiva saṃnikarṣe na kaścidanyāyamatirbabhūva //
BCar, 10, 18.1 tataḥ sma tasyopari śṛṅgabhūtaṃ śāntendriyaṃ paśyati bodhisattvam /
BCar, 10, 35.1 dharmasya cārthasya ca jīvaloke pratyarthibhūtāni hi yauvanāni /
BCar, 10, 36.2 alpena yatnena śamātmakāni bhavantyagatyaiva ca lajjayā ca //
BCar, 11, 4.1 ye cārthakṛcchreṣu bhavanti loke samānakāryāḥ suhṛdāṃ manuṣyāḥ /
BCar, 11, 25.1 asthi kṣudhārtā iva sārameyā bhuktvāpi yānnaiva bhavanti tṛptāḥ /
BCar, 11, 33.2 sapatnabhūteṣvaśiveṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 39.1 duḥkhapratīkāranimittabhūtāstasmātprajānāṃ viṣayā na bhogāḥ /
BCar, 11, 42.2 candrāṃśavaścandanameva coṣṇe sukhāya duḥkhāya bhavanti śīte //
BCar, 11, 63.2 yathā bhaveddharmavataḥ kṛtātmanaḥ pravṛttiriṣṭā vinivṛttireva vā //
BCar, 11, 65.2 kratoḥ phalaṃ yadyapi śāśvataṃ bhavettathāpi kṛtvā kimu yatkṣayātmakam //
BCar, 11, 66.1 bhavecca dharmo yadi nāparo vidhirvratena śīlena manaḥśamena vā /
BCar, 11, 72.2 avāpya kāle kṛtakṛtyatāmimāṃ mamāpi kāryo bhavatā tvanugrahaḥ //
BCar, 12, 11.2 babhūva paramaprītaḥ provācottarameva ca //
BCar, 12, 16.2 yathā bhavati saṃsāro yathā caiva nivartate //
BCar, 12, 71.2 bhūyaḥ pratyayasadbhāvādamuktaḥ sa bhaviṣyati //
BCar, 12, 77.1 saṃkhyādibhiramuktaśca nirguṇo na bhavatyayam /
BCar, 12, 79.1 prāgdehānna bhaveddehī prāgguṇebhyastathā guṇī /
BCar, 12, 97.2 sa evopacayo bhūyastejasāsya kṛto 'bhavat //
BCar, 12, 112.2 bodhiprāptau samartho 'bhūtsaṃtarpitaṣaḍindriyaḥ //
BCar, 12, 118.2 yathā ca saumyā divi vānti vāyavastvamadya buddho niyataṃ bhaviṣyasi //
BCar, 13, 11.1 athādya nottiṣṭhasi niścitātman bhava sthiro mā vimucaḥ pratijñām /
BCar, 13, 12.1 spṛṣṭaḥ sa cānena kathaṃcidaiḍaḥ somasya naptāpyabhavadvicittaḥ /
BCar, 13, 12.2 sa cābhavacchantanurasvatantraḥ kṣīṇe yuge kiṃ bata durbalo 'nyaḥ //
BCar, 13, 16.1 śailendraputrīṃ prati yena viddho devo 'pi śambhuścalito babhūva /
BCar, 13, 32.2 dharmātmabhirlokavimokṣakāmairbabhūva hāhākṛtamantarīkṣe //
BCar, 13, 42.2 maitrīvihārādṛṣisattamasya babhūva raktotpalapattravarṣaḥ //
BCar, 13, 45.1 bhūtvāpare vāridharā bṛhantaḥ savidyutaḥ sāśanicaṇḍaghoṣāḥ /
BCar, 13, 45.2 tasmindrume tatyajuraśmavarṣaṃ tatpuṣpavarṣaṃ ruciraṃ babhūva //
BCar, 13, 56.1 bhūtaṃ tataḥ kiṃciddṛśyarūpaṃ viśiṣṭabhūtaṃ gaganasthameva /
BCar, 13, 69.1 tanmā kṛthāḥ śokamupehi śāntiṃ mā bhūnmahimnā tava māra mānaḥ /
BCar, 14, 6.1 ityevaṃ smaratastasya babhūva niyatātmanaḥ /
BCar, 14, 23.2 go'śvabhūtāśca vāhyante pratodakṣatamūrtayaḥ //
BCar, 14, 24.1 vāhyante gajabhūtāśca balīyāṃso 'pi durbalaiḥ /
Carakasaṃhitā
Ca, Sū., 1, 6.1 vighnabhūtā yadā rogāḥ prādurbhūtāḥ śarīriṇām /
Ca, Sū., 1, 32.2 tantrasya kartā prathamam agniveśo yato 'bhavat //
Ca, Sū., 1, 37.2 nabhasi snigdhagambhīro harṣādbhūtair udīritaḥ //
Ca, Sū., 1, 126.1 yogādapi viṣaṃ tīkṣṇamuttamaṃ bheṣajaṃ bhavet /
Ca, Sū., 1, 130.1 tyaktadharmasya pāpasya mṛtyubhūtasya durmateḥ /
Ca, Sū., 4, 3.1 iha khalu ṣaḍ virecanaśatāni bhavanti ṣaḍ virecanāśrayāḥ pañca kaṣāyayonayaḥ pañcavidhaṃ kaṣāyakalpanaṃ pañcāśanmahākaṣāyāḥ pañca kaṣāyaśatāni iti saṃgrahaḥ //
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Ca, Sū., 4, 7.8 teṣāṃ yathāpūrvaṃ balādhikyam ataḥ kaṣāyakalpanā vyādhyāturabalāpekṣiṇī na tvevaṃ khalu sarvāṇi sarvatropayogīni bhavanti //
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 8.2 teṣāmekaikasmin mahākaṣāye daśa daśāvayavikān kaṣāyānanuvyākhyāsyāmaḥ tānyeva pañca kaṣāyaśatāni bhavanti //
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 14.1 jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikośīramṛllājā iti daśemāni chardinigrahaṇāni bhavanti nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīveradhānyakapaṭolānīti daśemāni tṛṣṇānigrahaṇāni bhavanti śaṭīpuṣkaramūlabadarabījakaṇṭakārikābṛhatīvṛkṣaruhābhayāpippalīdurālabhākulīraśṛṅgya iti daśemāni hikkānigrahaṇāni bhavantīti trikaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 14.1 jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikośīramṛllājā iti daśemāni chardinigrahaṇāni bhavanti nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīveradhānyakapaṭolānīti daśemāni tṛṣṇānigrahaṇāni bhavanti śaṭīpuṣkaramūlabadarabījakaṇṭakārikābṛhatīvṛkṣaruhābhayāpippalīdurālabhākulīraśṛṅgya iti daśemāni hikkānigrahaṇāni bhavantīti trikaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 14.1 jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikośīramṛllājā iti daśemāni chardinigrahaṇāni bhavanti nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīveradhānyakapaṭolānīti daśemāni tṛṣṇānigrahaṇāni bhavanti śaṭīpuṣkaramūlabadarabījakaṇṭakārikābṛhatīvṛkṣaruhābhayāpippalīdurālabhākulīraśṛṅgya iti daśemāni hikkānigrahaṇāni bhavantīti trikaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 19.1 iti pañcakaṣāyaśatānyabhisamasya pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti //
Ca, Sū., 4, 22.2 eko 'pi hyanekāṃ saṃjñāṃ labhate kāryāntarāṇi kurvan tadyathā puruṣo bahūnāṃ karmaṇāṃ karaṇe samartho bhavati sa yadyat karma karoti tasya tasya karmaṇaḥ kartṛkaraṇakāryasamprayuktaṃ tattadgauṇaṃ nāmaviśeṣaṃ prāpnoti tadvadauṣadhadravyamapi draṣṭavyam /
Ca, Sū., 5, 4.1 yāvaddhyasyāśanam aśitam anupahatya prakṛtiṃ yathākālaṃ jarāṃ gacchati tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati //
Ca, Sū., 5, 5.1 tatra śāliṣaṣṭikamudgalāvakapiñjalaiṇaśaśaśarabhaśambarādīnyāhāradravyāṇi prakṛtilaghūnyapi mātrāpekṣīṇi bhavanti /
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 5, 9.1 bhavanti cātra /
Ca, Sū., 5, 31.2 dhūmapānāt praśāmyanti balaṃ bhavati cādhikam //
Ca, Sū., 5, 35.1 nāvanāñjananidrānte cātmavān dhūmapo bhavet /
Ca, Sū., 5, 35.2 tathā vātakaphātmāno na bhavantyūrdhvajatrujāḥ //
Ca, Sū., 5, 53.2 aviśuddhaḥ svaro yasya kaṇṭhaśca sakapho bhavet //
Ca, Sū., 5, 62.1 sarvendriyāṇāṃ vaimalyaṃ balaṃ bhavati cādhikam /
Ca, Sū., 5, 79.2 na ca dantāḥ kṣayaṃ yānti dṛḍhamūlā bhavanti ca //
Ca, Sū., 5, 82.2 dṛḍhamūlāśca dīrghāśca kṛṣṇāḥ keśā bhavanti ca //
Ca, Sū., 5, 83.1 indriyāṇi prasīdanti sutvagbhavati cānanam /
Ca, Sū., 5, 85.2 bhavatyupāṅgādakṣaśca dṛḍhaḥ kleśasaho yathā //
Ca, Sū., 5, 89.2 bhavatyaṅganityatvānnaro 'lpajara eva ca //
Ca, Sū., 5, 103.2 svaśarīrasya medhāvī kṛtyeṣvavahito bhavet //
Ca, Sū., 5, 104.1 bhavati cātra /
Ca, Sū., 6, 8.1 bhavati cātra /
Ca, Sū., 6, 9.2 paktā bhavati hemante mātrādravyagurukṣamaḥ //
Ca, Sū., 6, 33.1 ādānadurbale dehe paktā bhavati durbalaḥ /
Ca, Sū., 6, 40.1 pragharṣodvartanasnānagandhamālyaparo bhavet /
Ca, Sū., 7, 5.1 etān dhārayato jātān vegān rogā bhavanti ye /
Ca, Sū., 7, 10.2 bhavet pratihate śukre vibaddhaṃ mūtrameva ca //
Ca, Sū., 7, 37.1 prakṣepāpacaye tābhyāṃ kramaḥ pādāṃśiko bhavet /
Ca, Sū., 7, 38.2 santo yāntyapunarbhāvamaprakampyā bhavanti ca //
Ca, Sū., 7, 45.2 jāyante 'nāturas tasmāt svasthavṛttaparo bhavet //
Ca, Sū., 7, 65.1 bhaviṣyatāmanutpattau rogāṇāmauṣadhaṃ ca yat /
Ca, Sū., 8, 3.1 iha khalu pañcendriyāṇi pañcendriyadravyāṇi pañcendriyādhiṣṭhānāni pañcendriyārthāḥ pañcendriyabuddhayo bhavanti ityuktamindriyādhikāre //
Ca, Sū., 8, 4.1 atīndriyaṃ punarmanaḥ sattvasaṃjñakaṃ cetaḥ ityāhureke tadarthātmasaṃpadāyattaceṣṭaṃ ceṣṭāpratyayabhūtamindriyāṇām //
Ca, Sū., 8, 7.1 manaḥpuraḥsarāṇīndriyāṇy arthagrahaṇasamarthāni bhavanti //
Ca, Sū., 8, 16.2 tatra manaso manobuddheśca ta eva samānātihīnamithyāyogāḥ prakṛtivikṛtihetavo bhavanti //
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 10, 4.1 neti maitreyaḥ kiṃ kāraṇaṃ dṛśyante hyāturāḥ kecidupakaraṇavantaśca paricārakasampannāścātmavantaśca kuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktāścāpare mriyamāṇāḥ tasmādbheṣajamakiṃcitkaraṃ bhavati tadyathā śvabhre sarasi ca prasiktamalpamudakaṃ nadyāṃ vā syandamānāyāṃ pāṃsudhāne vā pāṃsumuṣṭiḥ prakīrṇa iti tathāpare dṛśyante 'nupakaraṇāś cāparicārakāś cānātmavantaś cākuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktā mriyamāṇāścāpare /
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 6.1 idaṃ ca naḥ pratyakṣaṃ yadanātureṇa bheṣajenāturaṃ cikitsāmaḥ kṣāmamakṣāmeṇa kṛśaṃ ca durbalamāpyāyayāmaḥ sthūlaṃ medasvinamapatarpayāmaḥ śītenoṣṇābhibhūtamupacarāmaḥ śītābhibhūtamuṣṇena nyūnān dhātūn pūrayāmaḥ vyatiriktān hrāsayāmaḥ vyādhīn mūlaviparyayeṇopacarantaḥ samyak prakṛtau sthāpayāmaḥ teṣāṃ nastathā kurvatāmayaṃ bheṣajasamudāyaḥ kāntatamo bhavati //
Ca, Sū., 10, 7.1 bhavanti cātra /
Ca, Sū., 10, 11.2 na ca tulyaguṇo dūṣyo na doṣaḥ prakṛtirbhavet //
Ca, Sū., 11, 3.1 iha khalu puruṣeṇānupahatasattvabuddhipauruṣaparākrameṇa hitamiha cāmuṣmiṃśca loke samanupaśyatā tisra eṣaṇāḥ paryeṣṭavyā bhavanti /
Ca, Sū., 11, 4.3 tasyānupālanaṃ svasthasya svasthavṛttānuvṛttiḥ āturasya vikārapraśamane'pramādaḥ tadubhayametaduktaṃ vakṣyate ca tadyathoktam anuvartamānaḥ prāṇānupālanāddīrghamāyuravāpnotīti prathamaiṣaṇā vyākhyātā bhavati //
Ca, Sū., 11, 5.1 atha dvitīyāṃ dhanaiṣaṇāmāpadyeta prāṇebhyo hyanantaraṃ dhanameva paryeṣṭavyaṃ bhavati na hyataḥ pāpāt pāpīyo'sti yad anupakaraṇasya dīrghamāyuḥ tasmādupakaraṇāni paryeṣṭuṃ yateta /
Ca, Sū., 11, 5.2 tatropakaraṇopāyān anuvyākhyāsyāmaḥ tadyathā kṛṣipāśupālyavāṇijyarājopasevādīni yāni cānyānyapi satāmavigarhitāni karmāṇi vṛttipuṣṭikarāṇi vidyāttānyārabheta kartuṃ tathā kurvan dīrghajīvitaṃ jīvatyanavamataḥ puruṣo bhavati /
Ca, Sū., 11, 5.3 iti dvitīyā dhanaiṣaṇā vyākhyātā bhavati //
Ca, Sū., 11, 6.2 saṃśayaścātra kathaṃ bhaviṣyāma itaścyutā naveti kutaḥ punaḥ saṃśaya iti ucyate santi hyeke pratyakṣaparāḥ parokṣatvāt punarbhavasya nāstikyamāśritāḥ santi cāgamapratyayādeva punarbhavamicchanti śrutibhedācca /
Ca, Sū., 11, 10.1 sarvaścet saṃcarenmātuḥ piturvā maraṇaṃ bhavet /
Ca, Sū., 11, 31.0 ata evānumīyate yat svakṛtam aparihāryamavināśi paurvadehikaṃ daivasaṃjñakam ānubandhikaṃ karma tasyaitat phalam itaścānyadbhaviṣyatīti patadbījamanumīyate phalaṃ ca bījāt //
Ca, Sū., 11, 33.2 iti tṛtīyā paralokaiṣaṇā vyākhyātā bhavati //
Ca, Sū., 11, 38.0 tatraikaṃ sparśanamindriyāṇāmindriyavyāpakaṃ cetaḥ samavāyi sparśanavyāpter vyāpakamapi ca cetaḥ tasmāt sarvendriyāṇāṃ vyāpakasparśakṛto yo bhāvaviśeṣaḥ so'yam anupaśayāt pañcavidhastrividhavikalpo bhavatyasātmyendriyārthasaṃyogaḥ sātmyārtho hyupaśayārthaḥ //
Ca, Sū., 11, 43.0 ityasātmyendriyārthasaṃyogaḥ prajñāparādhaḥ pariṇāmaśceti trayastrividhavikalpā hetavo vikārāṇāṃ samayogayuktāstu prakṛtihetavo bhavanti //
Ca, Sū., 11, 47.1 bhavati cātra /
Ca, Sū., 11, 49.0 tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ //
Ca, Sū., 11, 49.0 tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ //
Ca, Sū., 11, 49.0 tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ //
Ca, Sū., 11, 56.1 bhavanti cātra /
Ca, Sū., 11, 58.1 aṇurhi prathamaṃ bhūtvā rogaḥ paścādvivardhate /
Ca, Sū., 12, 4.0 atrovāca kuśaḥ sāṃkṛtyāyanaḥ rūkṣalaghuśītadāruṇakharaviśadāḥ ṣaḍime vātaguṇā bhavanti //
Ca, Sū., 12, 5.0 tacchrutvā vākyaṃ kumāraśirā bharadvāja uvāca evametadyathā bhagavānāha eta eva vātaguṇā bhavanti sa tv evaṃguṇair evaṃdravyair evamprabhāvaiśca karmabhirabhyasyamānair vāyuḥ prakopamāpadyate samānaguṇābhyāso hi dhātūnāṃ vṛddhikāraṇamiti //
Ca, Sū., 12, 6.0 tacchrutvā vākyaṃ kāṅkāyano vāhlīkabhiṣag uvāca evametadyathā bhagavānāha etānyeva vātaprakopaṇāni bhavanti ato viparītāni vātasya praśamanāni bhavanti prakopaṇaviparyayo hi dhātūnāṃ praśamakāraṇamiti //
Ca, Sū., 12, 6.0 tacchrutvā vākyaṃ kāṅkāyano vāhlīkabhiṣag uvāca evametadyathā bhagavānāha etānyeva vātaprakopaṇāni bhavanti ato viparītāni vātasya praśamanāni bhavanti prakopaṇaviparyayo hi dhātūnāṃ praśamakāraṇamiti //
Ca, Sū., 12, 7.1 tacchrutvā vākyaṃ baḍiśo dhāmārgava uvāca evametadyathā bhagavānāha etānyeva vātaprakopapraśamanāni bhavanti /
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 12, 8.4 prakṛtibhūtasya khalvasya loke carataḥ karmāṇīmāni bhavanti tadyathā dharaṇīdhāraṇaṃ jvalanojjvālanam ādityacandranakṣatragrahagaṇānāṃ saṃtānagatividhānaṃ sṛṣṭiśca meghānām apāṃ visargaḥ pravartanaṃ srotasāṃ puṣpaphalānāṃ cābhinirvartanam udbhedanaṃ caudbhidānām ṛtūnāṃ pravibhāgaḥ vibhāgo dhātūnāṃ dhātumānasaṃsthānavyaktiḥ bījābhisaṃstāraḥ śasyābhivardhanam avikledopaśoṣaṇe avaikārikavikāraśceti /
Ca, Sū., 12, 8.4 prakṛtibhūtasya khalvasya loke carataḥ karmāṇīmāni bhavanti tadyathā dharaṇīdhāraṇaṃ jvalanojjvālanam ādityacandranakṣatragrahagaṇānāṃ saṃtānagatividhānaṃ sṛṣṭiśca meghānām apāṃ visargaḥ pravartanaṃ srotasāṃ puṣpaphalānāṃ cābhinirvartanam udbhedanaṃ caudbhidānām ṛtūnāṃ pravibhāgaḥ vibhāgo dhātūnāṃ dhātumānasaṃsthānavyaktiḥ bījābhisaṃstāraḥ śasyābhivardhanam avikledopaśoṣaṇe avaikārikavikāraśceti /
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 12, 10.0 vāyorvida uvāca bhiṣak pavanam atibalam atiparuṣam atiśīghrakāriṇam ātyayikaṃ cen nānuniśāmyet sahasā prakupitam atiprayataḥ kathamagre'bhirakṣitumabhidhāsyati prāgevainam atyayabhayāt vāyoryathārthā stutir api bhavatyārogyāya balavarṇavivṛddhaye varcasvitvāyopacayāya jñānopapattaye paramāyuḥprakarṣāya ceti //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 13, 28.2 okartuvyādhipuruṣān prayojyā jānatā bhavet //
Ca, Sū., 13, 68.2 bhavati krūrakoṣṭhasya grahaṇyatyulbaṇānilā //
Ca, Sū., 14, 67.1 snigdhaḥ svedairupakramyaḥ svinnaḥ pathyāśano bhavet /
Ca, Sū., 15, 3.1 iha khalu rājānaṃ rājamātram anyaṃ vā vipuladravyaṃ vamanaṃ virecanaṃ vā pāyayitukāmena bhiṣajā prāgevauṣadhapānāt saṃbhārā upakalpanīyā bhavanti samyakcaiva hi gacchatyauṣadhe pratibhogārthāḥ vyāpanne cauṣadhe vyāpadaḥ parisaṃkhyāya pratīkārārthā na hi saṃnikṛṣṭe kāle prādurbhūtāyāmāpadi satyapi krayākraye sukaramāśu sambharaṇam auṣadhānāṃ yathāvaditi //
Ca, Sū., 15, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca nanu bhagavan ādāveva jñānavatā tathā pratividhātavyaṃ yathā prativihite sidhyedevauṣadhamekāntena samyakprayoganimittā hi sarvakarmaṇāṃ siddhiriṣṭā vyāpaccāsamyakprayoganimittā atha samyagasamyak ca samārabdhaṃ karma sidhyati vyāpadyate vāniyamena tulyaṃ bhavati jñānam ajñāneneti //
Ca, Sū., 15, 10.1 madanaphalakaṣāyamātrāpramāṇaṃ tu khalu sarvasaṃśodhanamātrāpramāṇāni ca pratipuruṣamapekṣitavyāni bhavanti yāvaddhi yasya saṃśodhanaṃ pītaṃ vaikārikadoṣaharaṇāyopapadyate na cātiyogāyogāya tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati //
Ca, Sū., 15, 10.1 madanaphalakaṣāyamātrāpramāṇaṃ tu khalu sarvasaṃśodhanamātrāpramāṇāni ca pratipuruṣamapekṣitavyāni bhavanti yāvaddhi yasya saṃśodhanaṃ pītaṃ vaikārikadoṣaharaṇāyopapadyate na cātiyogāyogāya tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati //
Ca, Sū., 15, 13.1 tatrāmūnyayogayogātiyogaviśeṣajñānāni bhavanti tadyathā apravṛttiḥ kutaścit kevalasya vāpyauṣadhasya vibhraṃśo vibandho vegānāmayogalakṣaṇāni bhavanti kāle pravṛttiranatimahatī vyathā yathākramaṃ doṣaharaṇaṃ svayaṃ cāvasthānamiti yogalakṣaṇāni bhavanti yogena tu doṣapramāṇaviśeṣeṇa tīkṣṇamṛdumadhyavibhāgo jñeyaḥ yogādhikyena tu phenilaraktacandrikopagamanam ityatiyogalakṣaṇāni bhavanti /
Ca, Sū., 15, 13.1 tatrāmūnyayogayogātiyogaviśeṣajñānāni bhavanti tadyathā apravṛttiḥ kutaścit kevalasya vāpyauṣadhasya vibhraṃśo vibandho vegānāmayogalakṣaṇāni bhavanti kāle pravṛttiranatimahatī vyathā yathākramaṃ doṣaharaṇaṃ svayaṃ cāvasthānamiti yogalakṣaṇāni bhavanti yogena tu doṣapramāṇaviśeṣeṇa tīkṣṇamṛdumadhyavibhāgo jñeyaḥ yogādhikyena tu phenilaraktacandrikopagamanam ityatiyogalakṣaṇāni bhavanti /
Ca, Sū., 15, 13.1 tatrāmūnyayogayogātiyogaviśeṣajñānāni bhavanti tadyathā apravṛttiḥ kutaścit kevalasya vāpyauṣadhasya vibhraṃśo vibandho vegānāmayogalakṣaṇāni bhavanti kāle pravṛttiranatimahatī vyathā yathākramaṃ doṣaharaṇaṃ svayaṃ cāvasthānamiti yogalakṣaṇāni bhavanti yogena tu doṣapramāṇaviśeṣeṇa tīkṣṇamṛdumadhyavibhāgo jñeyaḥ yogādhikyena tu phenilaraktacandrikopagamanam ityatiyogalakṣaṇāni bhavanti /
Ca, Sū., 15, 13.1 tatrāmūnyayogayogātiyogaviśeṣajñānāni bhavanti tadyathā apravṛttiḥ kutaścit kevalasya vāpyauṣadhasya vibhraṃśo vibandho vegānāmayogalakṣaṇāni bhavanti kāle pravṛttiranatimahatī vyathā yathākramaṃ doṣaharaṇaṃ svayaṃ cāvasthānamiti yogalakṣaṇāni bhavanti yogena tu doṣapramāṇaviśeṣeṇa tīkṣṇamṛdumadhyavibhāgo jñeyaḥ yogādhikyena tu phenilaraktacandrikopagamanam ityatiyogalakṣaṇāni bhavanti /
Ca, Sū., 15, 18.1 bhavanti cātra /
Ca, Sū., 16, 11.1 vamane'tikṛte liṅgānyetānyeva bhavanti hi /
Ca, Sū., 16, 11.2 ūrdhvagā vātarogāśca vāggrahaścādhiko bhavet //
Ca, Sū., 16, 33.1 śīghragatvādyathā bhūtastathā bhāvo vipadyate /
Ca, Sū., 16, 35.1 kathaṃ śarīre dhātūnāṃ vaiṣamyaṃ na bhavediti /
Ca, Sū., 17, 25.2 bhavatyutpadyate tandrā tathālasyam arocakaḥ //
Ca, Sū., 17, 35.2 tandrāruciparītasya bhavatyaśmāvṛtaṃ yathā //
Ca, Sū., 17, 38.1 saṃkledāt krimayaścāsya bhavantyupahatātmanaḥ /
Ca, Sū., 17, 46.2 gātradeśe bhavatyasya śramo daurbalyameva ca //
Ca, Sū., 17, 87.2 sarṣapī sarṣapābhābhiḥ piḍakābhiścitā bhavet //
Ca, Sū., 17, 104.1 bhavanti cātra /
Ca, Sū., 17, 114.2 bhavantyekaikaśaḥṣaṭsu kāleṣvabhrāgamādiṣu //
Ca, Sū., 18, 3.1 trayaḥ śothā bhavanti vātapittaśleṣmanimittāḥ te punardvividhā nijāgantubhedena //
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 7.2 uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhojanair agnyātapapratāpaiśca pittaṃ prakupitaṃ tvaṅmāṃsaśoṇitānyabhibhūya śothaṃ janayati sa kṣiprotthānapraśamo bhavati kṛṣṇapītanīlatāmrāvabhāsa uṣṇo mṛduḥ kapilatāmraromā uṣyate dūyate dhūpyate ūṣmāyate svidyate klidyate na ca sparśamuṣṇaṃ ca suṣūyata iti pittaśothaḥ /
Ca, Sū., 18, 7.3 gurumadhuraśītasnigdhair atisvapnāvyāyāmādibhiśca śleṣmā prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śothaṃ janayati sa kṛcchrotthānapraśamo bhavati pāṇḍuśvetāvabhāso guruḥ snigdhaḥ ślakṣṇaḥ sthiraḥ styānaḥ śuklāgraromā sparśoṣṇasahaśceti śleṣmaśothaḥ /
Ca, Sū., 18, 7.4 yathāsvakāraṇākṛtisaṃsargāddvidoṣajāstrayaḥ śothā bhavanti yathāsvakāraṇākṛtisannipātāt sānnipātika ekaḥ evaṃ saptavidho bhedaḥ //
Ca, Sū., 18, 9.1 bhavanti cātra /
Ca, Sū., 18, 16.1 yastu pādābhinirvṛttaḥ śothaḥ sarvāṅgago bhavet /
Ca, Sū., 18, 36.1 trirātraṃ paramaṃ tasya jantorbhavati jīvitam /
Ca, Sū., 18, 39.2 susādhvapi kṛtaṃ yeṣu karma yātrākaraṃ bhavet //
Ca, Sū., 18, 41.2 mṛdudāruṇabhedena te bhavanti caturvidhāḥ //
Ca, Sū., 18, 42.1 ta evāparisaṃkhyeyā bhidyamānā bhavanti hi /
Ca, Sū., 19, 4.10 viṃśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṃśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ iti viṃśatiḥ pramehāḥ viṃśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti /
Ca, Sū., 19, 4.11 kevalaścāyamuddeśo yathoddeśamabhinirdiṣṭo bhavati //
Ca, Sū., 19, 6.1 bhavataścātra /
Ca, Sū., 20, 3.0 catvāro rogā bhavanti āgantuvātapittaśleṣmanimittāḥ teṣāṃ caturṇāmapi rogāṇāṃ rogatvamekavidhaṃ bhavati ruksāmānyāt dvividhā punaḥ prakṛtireṣām āgantunijavibhāgāt dvividhaṃ caiṣāmadhiṣṭhānaṃ manaḥśarīraviśeṣāt vikārāḥ punaraparisaṃkhyeyāḥ prakṛtyadhiṣṭhānaliṅgāyatanavikalpaviśeṣāparisaṃkhyeyatvāt //
Ca, Sū., 20, 3.0 catvāro rogā bhavanti āgantuvātapittaśleṣmanimittāḥ teṣāṃ caturṇāmapi rogāṇāṃ rogatvamekavidhaṃ bhavati ruksāmānyāt dvividhā punaḥ prakṛtireṣām āgantunijavibhāgāt dvividhaṃ caiṣāmadhiṣṭhānaṃ manaḥśarīraviśeṣāt vikārāḥ punaraparisaṃkhyeyāḥ prakṛtyadhiṣṭhānaliṅgāyatanavikalpaviśeṣāparisaṃkhyeyatvāt //
Ca, Sū., 20, 9.0 sarvaśarīracarāstu vātapittaśleṣmāṇaḥ sarvasmiñcharīre kupitākupitāḥ śubhāśubhāni kurvanti prakṛtibhūtāḥ śubhānyupacayabalavarṇaprasādādīni aśubhāni punarvikṛtimāpannā vikārasaṃjñakāni //
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 20, 17.0 śleṣmavikārāṃśca viṃśatimata ūrdhvaṃ vyākhyāsyāmaḥ tadyathātṛptiśca tandrā ca nidrādhikyaṃ ca staimityaṃ ca gurugātratā ca ālasyaṃ ca mukhamādhuryaṃ ca mukhasrāvaśca śleṣmodgiraṇaṃ ca malasyādhikyaṃ ca balāsakaśca apaktiśca hṛdayopalepaśca kaṇṭhopalepaśca dhamanīpraticayaśca galagaṇḍaśca atisthaulyaṃ ca śītāgnitā ca udardaśca śvetāvabhāsatā ca śvetamūtranetravarcastvaṃ ca iti viṃśatiḥ śleṣmavikārāḥ śleṣmavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātā bhavanti //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 20, 20.1 bhavanti cātra /
Ca, Sū., 21, 3.1 iha khalu śarīramadhikṛtyāṣṭau puruṣā ninditā bhavanti tadyathā atidīrghaśca atihrasvaśca atilomā ca alomā ca atikṛṣṇaśca atigauraśca atisthūlaśca atikṛśaśceti //
Ca, Sū., 21, 4.1 tatrātisthūlakṛśayorbhūya evāpare ninditaviśeṣā bhavanti /
Ca, Sū., 21, 4.2 atisthūlasya tāvadāyuṣo hrāso javoparodhaḥ kṛcchravyavāyatā daurbalyaṃ daurgandhyaṃ svedābādhaḥ kṣudatimātraṃ pipāsātiyogāśceti bhavantyaṣṭau doṣāḥ /
Ca, Sū., 21, 5.1 bhavanti cātra /
Ca, Sū., 21, 42.2 śleṣmā puṣṇāti cāṅgāni sthairyaṃ bhavati cāyuṣaḥ //
Ca, Sū., 21, 49.1 bhavennṝṇāṃ divāsvapnasyāhitasya niṣevaṇāt /
Ca, Sū., 22, 37.2 dehāgnibalanāśaśca laṅghane 'tikṛte bhavet //
Ca, Sū., 22, 43.1 bhavati cātra /
Ca, Sū., 24, 3.1 vidhinā śoṇitaṃ jātaṃ śuddhaṃ bhavati dehinām /
Ca, Sū., 24, 20.1 aruṇābhaṃ bhavedvātādviśadaṃ phenilaṃ tanu /
Ca, Sū., 25, 16.2 kasmānmātāpitṛbhyāṃ hi vinā ṣaḍdhātujo bhavet //
Ca, Sū., 25, 22.1 kāṅkāyanastu netyāha na hyārambhaphalaṃ bhavet /
Ca, Sū., 25, 22.2 bhavet svabhāvādbhāvānāmasiddhiḥ siddhireva vā //
Ca, Sū., 25, 31.1 tamuvāca bhagavānātreyaḥ hitāhāropayoga eka eva puruṣavṛddhikaro bhavati ahitāhāropayogaḥ punarvyādhinimittamiti //
Ca, Sū., 25, 33.1 tamuvāca bhagavānātreyaḥ yadāhārajātamagniveśa samāṃścaiva śarīradhātūn prakṛtau sthāpayati viṣamāṃśca samīkarotītyetaddhitaṃ viddhi viparītaṃ tvahitamiti ityetaddhitāhitalakṣaṇam anapavādaṃ bhavati //
Ca, Sū., 25, 35.2 yathā tu khalvetadupadiṣṭaṃ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti tathaitadupadekṣyāmo mātrādīn bhāvān anudāharantaḥ teṣāṃ hi bahuvidhavikalpā bhavanti /
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 25, 41.1 bhavanti cātra /
Ca, Sū., 25, 49.1 tamuvāca bhagavānātreyaḥ dhānyaphalamūlasārapuṣpakāṇḍapattratvaco bhavantyāsavayonayo 'gniveśa saṃgraheṇāṣṭau śarkarānavamīkāḥ /
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Sū., 25, 49.4 evameṣāmāsavānāṃ caturaśītiḥ paraspareṇāsaṃsṛṣṭānām āsavadravyāṇām upanirdiṣṭā bhavati /
Ca, Sū., 25, 50.1 bhavati cātra /
Ca, Sū., 26, 7.2 babhūvārthavidāṃ samyagrasāhāraviniścaye //
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 12.0 anenopadeśena nānauṣadhibhūtaṃ jagati kiṃcid dravyam upalabhyate tāṃ tāṃ yuktim arthaṃ ca taṃ tam abhipretya //
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 26, 14.0 bhedaś caiṣāṃ triṣaṣṭividhavikalpo dravyadeśakālaprabhāvād bhavati tam upadekṣyāmaḥ //
Ca, Sū., 26, 16.1 pṛthagamlādiyuktasya yogaḥ śeṣaiḥ pṛthagbhavet /
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Sū., 26, 44.0 ityevamete ṣaḍrasāḥ pṛthaktvenaikatvena vā mātraśaḥ samyagupayujyamānā upakārāya bhavantyadhyātmalokasya apakārakarāḥ punarato'nyathā bhavantyupayujyamānāḥ tān vidvānupakārārthameva mātraśaḥ samyagupayojayediti //
Ca, Sū., 26, 44.0 ityevamete ṣaḍrasāḥ pṛthaktvenaikatvena vā mātraśaḥ samyagupayujyamānā upakārāya bhavantyadhyātmalokasya apakārakarāḥ punarato'nyathā bhavantyupayujyamānāḥ tān vidvānupakārārthameva mātraśaḥ samyagupayojayediti //
Ca, Sū., 26, 81.0 tam uvāca bhagavān ātreyaḥ dehadhātupratyanīkabhūtāni dravyāṇi dehadhātubhirvirodham āpadyante parasparaguṇaviruddhāni kānicit kānicit saṃyogāt saṃskārād aparāṇi deśakālamātrādibhiś cāparāṇi tathā svabhāvādaparāṇi //
Ca, Sū., 26, 84.19 ityetadyathāpraśnam abhinirdiṣṭaṃ bhavatīti //
Ca, Sū., 26, 92.2 saṃskārato viruddhaṃ tadyadbhojyaṃ viṣavadbhavet //
Ca, Sū., 26, 99.2 apakvataṇḍulātyarthapakvadagdhaṃ ca yadbhavet /
Ca, Sū., 26, 104.1 eṣāṃ khalvapareṣāṃ ca vairodhikanimittānāṃ vyādhīnāmime bhāvāḥ pratikārā bhavanti /
Ca, Sū., 26, 106.2 snigdhavyāyāmabalināṃ viruddhaṃ vitathaṃ bhavet //
Ca, Sū., 27, 119.1 pauṣkaraṃ tu bhavedbījaṃ madhuraṃ rasapākayoḥ /
Ca, Sū., 28, 5.4 aśitapītalīḍhakhāditaprabhavāścāsmiñśarīre vyādhayo bhavanti /
Ca, Sū., 28, 5.5 hitāhitopayogaviśeṣāstvatra śubhāśubhaviśeṣakarā bhavantīti //
Ca, Sū., 28, 7.1 tamuvāca bhagavānātreyo na hitāhāropayoginām agniveśa tannimittā vyādhayo jāyante na ca kevalaṃ hitāhāropayogādeva sarvavyādhibhayam atikrāntaṃ bhavati santi hy ṛte 'pyahitāhāropayogād anyā rogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti /
Ca, Sū., 28, 7.3 ahitāhāropayogināṃ punaḥ kāraṇato na sadyo doṣavān bhavatyapacāraḥ /
Ca, Sū., 28, 7.4 na hi sarvāṇyapathyāni tulyadoṣāṇi na ca sarve doṣāstulyabalā na ca sarvāṇi śarīrāṇi vyādhikṣamatve samarthāni bhavanti /
Ca, Sū., 28, 7.7 śarīrāṇi cātisthūlānyatikṛśāny aniviṣṭamāṃsaśoṇitāsthīni durbalāny asātmyāhāropacitāny alpāhārāṇy alpasattvāni ca bhavantyavyādhisahāni viparītāni punarvyādhisahāni /
Ca, Sū., 28, 7.8 ebhyaś caivāpathyāhāradoṣaśarīraviśeṣebhyo vyādhayo mṛdavo dāruṇāḥ kṣiprasamutthāścirakāriṇaśca bhavanti /
Ca, Sū., 28, 23.2 bhavantyete manuṣyāṇāṃ vikārā ya udāhṛtāḥ //
Ca, Sū., 28, 43.2 bhavatyanṛṇatāṃ prāptaḥ sādhūnām iha paṇḍitaḥ //
Ca, Sū., 29, 5.1 dvividhastu khalu bhiṣajo bhavantyagniveśa prāṇānāmeke 'bhisarā hantāro rogāṇāṃ rogāṇāmeke 'bhisarā hantāraḥ prāṇānāmiti //
Ca, Sū., 29, 6.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca bhagavaṃste kathamasmābhirveditavyā bhaveyuriti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 8.1 ato viparītā rogāṇāmabhisarā hantāraḥ prāṇānāṃ bhiṣakchadmapraticchannāḥ kaṇṭakabhūtā lokasya pratirūpakasadharmāṇo rājñāṃ pramādāccaranti rāṣṭrāṇi //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 29, 10.1 bhavanti cātra /
Ca, Sū., 30, 16.2 tatrāha kathaṃ tantrādīni vākyaśo vākyārthaśo 'rthāvayavaśaścoktāni bhavantīti //
Ca, Sū., 30, 17.0 atrocyate tantram ārṣaṃ kārtsnyena yathāmnāyamucyamānaṃ vākyaśo bhavatyuktam //
Ca, Sū., 30, 18.0 buddhyā samyaganupraviśyārthatattvaṃ vāgbhir vyāsasamāsapratijñāhetūdāharaṇopanayanigamanayuktābhis trividhaśiṣyabuddhigamyābhir ucyamānaṃ vākyārthaśo bhavatyuktam //
Ca, Sū., 30, 19.0 tantraniyatānām arthadurgāṇāṃ punarvibhāvanair uktam arthāvayavaśo bhavatyuktam //
Ca, Sū., 30, 27.2 na hi nābhūt kadācidāyuṣaḥ saṃtāno buddhisaṃtāno vā śāśvataścāyuṣo veditā anādi ca sukhaduḥkhaṃ sadravyahetulakṣaṇam aparāparayogāt /
Ca, Sū., 30, 27.4 gurulaghuśītoṣṇasnigdharūkṣādīnāṃ dravyāṇāṃ sāmānyaviśeṣābhyāṃ vṛddhihrāsau yathoktaṃ gurubhirabhyasyamānair gurūṇām upacayo bhavatyapacayo laghūnām evamevetareṣām iti eṣa bhāvasvabhāvo nityaḥ svalakṣaṇaṃ ca dravyāṇāṃ pṛthivyādīnāṃ santi tu dravyāṇi guṇāśca nityānityāḥ /
Ca, Sū., 30, 27.5 na hyāyurvedasyābhūtvotpattir upalabhyate anyatrāvabodhopadeśābhyām etadvai dvayam adhikṛtyotpattimupadiśantyeke /
Ca, Sū., 30, 27.7 bhāvasvabhāvanityatvam api cāsya yathoktaṃ gurubhirabhyasyamānair gurūṇāmupacayo bhavatyapacayo laghūnāmiti //
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Sū., 30, 30.0 atha bhiṣagādita eva bhiṣajā praṣṭavyo'ṣṭavidhaṃ bhavati tantraṃ tantrārthān sthānaṃ sthānārthān adhyāyam adhyāyārthān praśnaṃ praśnārthāṃśceti pṛṣṭena caitadvaktavyamaśeṣeṇa vākyaśo vākyārthaśo 'rthāvayavaśaśceti //
Ca, Sū., 30, 33.2 tatra triṃśadadhyāyakaṃ ślokasthānam aṣṭāṣṭādhyāyakāni nidānavimānaśārīrasthānāni dvādaśakam indriyāṇāṃ triṃśakaṃ cikitsitānāṃ dvādaśake kalpasiddhisthāne bhavataḥ //
Ca, Sū., 30, 82.2 bhavantyanāptāḥ sve tantre prāyaḥ paravikatthakāḥ //
Ca, Nid., 1, 12.7 balakālaviśeṣaḥ punar vyādhīnām ṛtvahorātrāhārakālavidhiviniyato bhavati //
Ca, Nid., 1, 14.1 ityarthasaṃgraho nidānasthānasyoddiṣṭo bhavati /
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 1, 27.0 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre vasantakāle vā viśeṣeṇa gurugātratvam anannābhilāṣaḥ śleṣmaprasekaḥ mukhamādhuryaṃ hṛllāsaḥ hṛdayopalepaḥ stimitatvaṃ chardiḥ mṛdvagnitā nidrādhikyaṃ stambhaḥ tandrā kāsaḥ śvāsaḥ pratiśyāyaḥ śaityaṃ śvaityaṃ ca nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ ca śītapiḍakā bhṛśamaṅgebhya uttiṣṭhanti uṣṇābhiprāyatā nidānoktānupaśayo viparītopaśayaśca iti śleṣmajvaraliṅgāni bhavanti //
Ca, Nid., 1, 27.0 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre vasantakāle vā viśeṣeṇa gurugātratvam anannābhilāṣaḥ śleṣmaprasekaḥ mukhamādhuryaṃ hṛllāsaḥ hṛdayopalepaḥ stimitatvaṃ chardiḥ mṛdvagnitā nidrādhikyaṃ stambhaḥ tandrā kāsaḥ śvāsaḥ pratiśyāyaḥ śaityaṃ śvaityaṃ ca nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ ca śītapiḍakā bhṛśamaṅgebhya uttiṣṭhanti uṣṇābhiprāyatā nidānoktānupaśayo viparītopaśayaśca iti śleṣmajvaraliṅgāni bhavanti //
Ca, Nid., 1, 30.1 abhighātābhiṣaṅgābhicārābhiśāpebhya āganturhi vyathāpūrvo'ṣṭamo jvaro bhavati /
Ca, Nid., 1, 30.2 sa kiṃcitkālam āgantuḥ kevalo bhūtvā paścāddoṣairanubadhyate /
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Nid., 1, 34.0 ityetānyekaikaśo jvaraliṅgāni vyākhyātāni bhavanti vistarasamāsābhyām //
Ca, Nid., 1, 38.1 bhavanti cātra /
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Ca, Nid., 2, 10.1 raktapittaprakopastu khalu purā dakṣayajñoddhvaṃse rudrakopāmarṣāgninā prāṇināṃ parigataśarīraprāṇānām abhavajjvaram anu //
Ca, Nid., 2, 12.1 bhavanti cātra /
Ca, Nid., 2, 14.1 bhavedyogāvahaṃ tatra madhuraṃ caiva bheṣajam /
Ca, Nid., 3, 3.1 iha khalu pañca gulmā bhavanti tadyathāvātagulmaḥ pittagulmaḥ śleṣmagulmo nicayagulmaḥ śoṇitagulma iti //
Ca, Nid., 3, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan pañcānāṃ gulmānāṃ viśeṣamabhijānīmahe nahyaviśeṣavidrogāṇāmauṣadhavidapi bhiṣak praśamanasamartho bhavatīti //
Ca, Nid., 3, 5.1 tamuvāca bhagavānātreyaḥ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣebhyo viśeṣavijñānaṃ gulmānāṃ bhavatyanyeṣāṃ ca rogāṇāmagniveśa tattu khalu gulmeṣūcyamānaṃ nibodha //
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 3, 13.1 śoṇitagulmastu khalu striyā eva bhavati na puruṣasya garbhakoṣṭhārtavāgamanavaiśeṣyāt /
Ca, Nid., 3, 15.1 eṣāṃ tu khalu pañcānāṃ gulmānāṃ prāg abhinivṛtter imāni pūrvarūpāṇi bhavanti tadyathānannābhilaṣaṇam arocakāvipākau agnivaiṣamyaṃ vidāho bhuktasya pākakāle cāyuktyā chardyudgārau vātamūtrapurīṣavegānāṃ cāprādurbhāvaḥ prādurbhūtānāṃ cāpravṛttirīṣadāgamanaṃ vā vātaśūlāṭopāntrakūjanāpariharṣaṇātivṛttapurīṣatāḥ abubhukṣā daurbalyaṃ sauhityasya cāsahatvamiti //
Ca, Nid., 3, 17.1 bhavati cātra /
Ca, Nid., 4, 3.1 tridoṣakopanimittā viṃśatiḥ pramehā bhavanti vikārāścāpare 'parisaṃkhyeyāḥ /
Ca, Nid., 4, 4.1 iha khalu nidānadoṣadūṣyaviśeṣebhyo vikāravighātabhāvābhāvaprativiśeṣā bhavanti /
Ca, Nid., 4, 4.2 yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ //
Ca, Nid., 4, 4.2 yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ //
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 10.1 te tu khalvime daśa pramehā nāmaviśeṣeṇa bhavanti tadyathāudakamehaśca ikṣuvālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca sikatāmehaśca śanairmehaśca ālālamehaśceti //
Ca, Nid., 4, 12.1 tatra ślokāḥ śleṣmapramehaviśeṣavijñānārthā bhavanti //
Ca, Nid., 4, 23.1 ityete daśa pramehāḥ śleṣmaprakopanimittā vyākhyātā bhavanti //
Ca, Nid., 4, 25.1 teṣāmapi tu khalu pittaguṇaviśeṣeṇaiva nāmaviśeṣā bhavanti tadyathākṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca māñjiṣṭhamehaśca hāridramehaśceti //
Ca, Nid., 4, 26.1 te ṣaḍbhireva kṣārāmlalavaṇakaṭukavisroṣṇaiḥ pittaguṇaiḥ pūrvavadyuktā bhavanti //
Ca, Nid., 4, 28.1 tatra ślokāḥ pittapramehaviśeṣavijñānārthā bhavanti //
Ca, Nid., 4, 35.1 ityete ṣaṭ pramehāḥ pittaprakopanimittā vyākhyātā bhavanti //
Ca, Nid., 4, 39.1 teṣāmapi pūrvavadguṇaviśeṣeṇa nāmaviśeṣā bhavanti tadyathāvasāmehaśca majjamehaśca hastimehaśca madhumehaśceti //
Ca, Nid., 4, 40.1 tatra ślokā vātapramehaviśeṣavijñānārthā bhavanti //
Ca, Nid., 4, 45.1 ityete catvāraḥ pramehā vātaprakopanimittā vyākhyātā bhavanti //
Ca, Nid., 4, 46.1 evaṃ tridoṣaprakopanimittā viṃśatiḥ pramehā vyākhyātā bhavanti //
Ca, Nid., 4, 48.1 upadravāstu khalu pramehiṇāṃ tṛṣṇātīsārajvaradāhadaurbalyārocakāvipākāḥ pūtimāṃsapiḍakālajīvidradhyādayaśca tatprasaṅgādbhavanti //
Ca, Nid., 4, 50.1 bhavanti cātra /
Ca, Nid., 5, 3.1 sapta dravyāṇi kuṣṭhānāṃ prakṛtirvikṛtimāpannāni bhavanti /
Ca, Nid., 5, 4.2 sa saptavidho 'ṣṭādaśavidho 'parisaṃkhyeyavidho vā bhavati /
Ca, Nid., 5, 5.1 iha vātādiṣu triṣu prakupiteṣu tvagādīṃścaturaḥ pradūṣayatsu vāte 'dhikatare kapālakuṣṭhamabhinirvartate pitte tvaudumbaraṃ śleṣmaṇi maṇḍalakuṣṭhaṃ vātapittayorṛṣyajihvaṃ pittaśleṣmaṇoḥ puṇḍarīkaṃ śleṣmamārutayoḥ sidhmakuṣṭhaṃ sarvadoṣābhivṛddhau kākaṇakamabhinirvartate evameṣa saptavidhaḥ kuṣṭhaviśeṣo bhavati /
Ca, Nid., 5, 7.1 teṣāmimāni pūrvarūpāṇi bhavanti tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatā vaivarṇyaṃ kaṇḍūrnistodaḥ suptatā paridāhaḥ pariharṣo lomaharṣaḥ kharatvamūṣmāyaṇaṃ gauravaṃ śvayathur vīsarpāgamanam abhīkṣṇaṃ ca kāye kāyacchidreṣūpadehaḥ pakvadagdhadaṣṭabhagnakṣatopaskhaliteṣvatimātraṃ vedanā svalpānāmapi ca vraṇānāṃ duṣṭir asaṃrohaṇaṃ ceti //
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 12.1 bhavanti cātra /
Ca, Nid., 6, 3.1 iha khalu catvāri śoṣasyāyatanāni bhavanti tadyathāsāhasaṃ saṃdhāraṇaṃ kṣayo viṣamāśanamiti //
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 6, 5.1 bhavati cātra /
Ca, Nid., 6, 6.2 tasmāt puruṣo matimānātmanaḥ śārīreṣveva yogakṣemakareṣu prayateta viśeṣeṇa śarīraṃ hyasya mūlaṃ śarīramūlaśca puruṣo bhavati //
Ca, Nid., 6, 7.1 bhavati cātra /
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Nid., 6, 9.1 bhavati cātra /
Ca, Nid., 6, 11.1 bhavati cātra /
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 6, 14.1 ata ūrdhvamekādaśarūpāṇi tasya bhavanti tadyathāśirasaḥ paripūrṇatvaṃ kāsaḥ śvāsaḥ svarabhedaḥ śleṣmaṇaśchardanaṃ śoṇitaṣṭhīvanaṃ pārśvasaṃrojanam aṃsāvamardaḥ jvaraḥ atīsāraḥ arocakaśceti //
Ca, Nid., 7, 3.1 iha khalu pañconmādā bhavanti tadyathā vātapittakaphasannipātāgantunimittāḥ //
Ca, Nid., 7, 7.2 tatredam unmādaviśeṣavijñānaṃ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭhāṃsahanvagrahastapādāṅgavikṣepaṇam akasmāt satatam aniyatānāṃ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṃ smitahasitanṛtyagītavāditrasaṃprayogāś cāsthāne vīṇāvaṃśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv alabdheṣu labdheṣu cāvamānas tīvramātsaryaṃ ca kārśyaṃ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti vātonmādaliṅgāni bhavanti /
Ca, Nid., 7, 7.2 tatredam unmādaviśeṣavijñānaṃ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭhāṃsahanvagrahastapādāṅgavikṣepaṇam akasmāt satatam aniyatānāṃ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṃ smitahasitanṛtyagītavāditrasaṃprayogāś cāsthāne vīṇāvaṃśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv alabdheṣu labdheṣu cāvamānas tīvramātsaryaṃ ca kārśyaṃ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti vātonmādaliṅgāni bhavanti /
Ca, Nid., 7, 7.3 amarṣaḥ krodhaḥ saṃrambhaś cāsthāne śastraloṣṭakaśākāṣṭhamuṣṭibhir abhihananaṃ sveṣāṃ pareṣāṃ vā abhidravaṇaṃ pracchāyaśītodakānnābhilāṣaḥ saṃtāpaś cātivelaṃ tāmrahāritahāridrasaṃrabdhākṣatā pittopaśayaviparyāsād anupaśayatā ca iti pittonmadaliṅgāni bhavanti /
Ca, Nid., 7, 7.4 sthānam ekadeśe tūṣṇīṃbhāvaḥ alpaśaś caṅkramaṇaṃ lālāśiṅghāṇakasravaṇam anannābhilāṣaḥ rahaskāmatā bībhatsatvaṃ śaucadveṣaḥ svapnanityatā śvayathur ānane śuklastimitamalopadigdhākṣatvaṃ śleṣmopaśayaviparyāsād anupaśayatā ca iti śleṣmonmādaliṅgāni bhavanti /
Ca, Nid., 7, 9.1 bhavati cātra /
Ca, Nid., 7, 10.1 yas tu doṣanimittebhya unmādebhyaḥ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣasamanvito bhavaty unmādas tam āgantukam ācakṣate /
Ca, Nid., 7, 11.1 devādiprakopanimittenāgantukonmādena puraskṛtasyemāni pūrvarūpāṇi bhavanti tadyathā devagobrāhmaṇatapasvināṃ hiṃsārucitvaṃ kopanatvaṃ nṛśaṃsābhiprāyatā aratiḥ ojovarṇacchāyābalavapuṣām upataptiḥ svapne ca devādibhir abhibhartsanaṃ pravartanaṃ ceti tato 'nantaram unmādābhinirvṛttiḥ //
Ca, Nid., 7, 12.1 tatrāyam unmādakarāṇāṃ bhūtānām unmādayiṣyatām ārambhaviśeṣo bhavati tad yathā avalokayanto devā janayanty unmādaṃ guruvṛddhasiddhamaharṣayo 'bhiśapantaḥ pitaro darśayantaḥ spṛśanto gandharvāḥ samāviśanto yakṣāḥ rākṣasās tv ātmagandham āghrāpayantaḥ piśācāḥ punar āruhya vāhayantaḥ //
Ca, Nid., 7, 13.1 tasyemāni rūpāṇi bhavanti tad yathā atyātmabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇajñānavacanavijñānāni aniyataś conmādakālaḥ //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 15.1 trividhaṃ tu khalūnmādakarāṇāṃ bhūtānām unmādane prayojanaṃ bhavati tad yathā hiṃsā ratiḥ abhyarcanaṃ ceti /
Ca, Nid., 7, 17.0 evamete pañconmādā vyākhyātā bhavanti //
Ca, Nid., 7, 18.1 te tu khalu nijāgantuviśeṣeṇa sādhyāsādhyaviśeṣeṇa ca pravibhajyamānāḥ pañca santo dvāveva bhavataḥ /
Ca, Nid., 7, 18.3 tayoḥ saṃsṛṣṭam eva pūrvarūpaṃ bhavati saṃsṛṣṭameva ca liṅgam /
Ca, Nid., 7, 19.1 bhavanti cātra /
Ca, Nid., 8, 3.1 iha khalu catvāro 'pasmārā bhavanti vātapittakaphasannipātanimittāḥ //
Ca, Nid., 8, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathā bhrūvyudāsaḥ satatamakṣṇorvaikṛtamaśabdaśravaṇaṃ lālāsiṅghāṇaprasravaṇam anannābhilaṣaṇam arocakāvipākau hṛdayagrahaḥ kukṣerāṭopo daurbalyamasthibhedo 'ṅgamardo mohastamaso darśanaṃ mūrcchā bhramaścābhīkṣṇaṃ svapne ca madanartanavyadhanavyathanavepanapatanādīnīti //
Ca, Nid., 8, 8.1 tatredamapasmāraviśeṣavijñānaṃ bhavati tadyathā abhīkṣṇam apasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam utpiṇḍitākṣam asāmnā vilapantam udvamantaṃ phenam atīvādhmātagrīvam āviddhaśiraskaṃ viṣamavinatāṅgulim anavasthitapāṇipādam aruṇaparuṣaśyāvanakhanayanavadanatvacam anavasthitacapalaparuṣarūkṣarūpadarśinaṃ vātalānupaśayaṃ viparītopaśayaṃ ca vātenāpasmarantaṃ vidyāt /
Ca, Nid., 8, 9.1 teṣāmāganturanubandho bhavatyeva kadācit tam uttarakālam upadekṣyāmaḥ /
Ca, Nid., 8, 11.1 tasmin hi dakṣādhvaradhvaṃse dehināṃ nānādikṣu vidravatām abhidravaṇataraṇadhāvanaplavanalaṅghanādyair dehavikṣobhaṇaiḥ purā gulmotpattirabhūt haviṣprāśāt pramehakuṣṭhānāṃ bhayatrāsaśokairunmādānāṃ vividhabhūtāśucisaṃsparśādapasmārāṇāṃ jvarastu khalu maheśvaralalāṭaprabhavaḥ tatsaṃtāpādraktapittam ativyavāyāt punarnakṣatrarājasya rājayakṣmeti //
Ca, Nid., 8, 12.1 bhavanti cātra /
Ca, Nid., 8, 14.1 yadā doṣanimittasya bhavatyāganturanvayaḥ /
Ca, Nid., 8, 19.1 pratiśyāyādbhavet kāsaḥ kāsāt saṃjāyate kṣayaḥ /
Ca, Nid., 8, 21.1 kaściddhi rogo rogasya heturbhūtvā praśāmyati /
Ca, Nid., 8, 26.1 hetubhirbahubhiścaiko jvaro rūkṣādibhirbhavet /
Ca, Vim., 1, 3.1 iha khalu vyādhīnāṃ nimittapūrvarūparūpopaśayasaṃkhyāprādhānyavidhivikalpabalakālaviśeṣān anupraviśyānantaraṃ doṣabheṣajadeśakālabalaśarīrasārāhārasātmyasattvaprakṛtivayasāṃ mānam avahitamanasā yathāvaj jñeyaṃ bhavati bhiṣajā doṣādimānajñānāyattatvāt kriyāyāḥ /
Ca, Vim., 1, 3.2 na hy amānajño doṣādīnāṃ bhiṣag vyādhinigrahasamartho bhavati /
Ca, Vim., 1, 5.2 te prakṛtibhūtāḥ śarīropakārakā bhavanti vikṛtimāpannāstu khalu nānāvidhair vikāraiḥ śarīram upatāpayanti //
Ca, Vim., 1, 5.2 te prakṛtibhūtāḥ śarīropakārakā bhavanti vikṛtimāpannāstu khalu nānāvidhair vikāraiḥ śarīram upatāpayanti //
Ca, Vim., 1, 7.1 rasadoṣasaṃnipāte tu ye rasā yair doṣaiḥ samānaguṇāḥ samānaguṇabhūyiṣṭhā vā bhavanti te tān abhivardhayanti viparītaguṇā viparītaguṇabhūyiṣṭhā vā śamayantyabhyasyamānā iti /
Ca, Vim., 1, 8.0 saṃsargavikalpavistaro hy eṣām aparisaṃkhyeyo bhavati vikalpabhedāparisaṃkhyeyatvāt //
Ca, Vim., 1, 13.1 tatraiṣa rasaprabhāva upadiṣṭo bhavati /
Ca, Vim., 1, 13.3 tailasarpirmadhūni vātapittaśleṣmapraśamanārthāni dravyāṇi bhavanti //
Ca, Vim., 1, 14.1 tatra tailaṃ snehauṣṇyagauravopapannatvād vātaṃ jayati satatam abhyasyamānaṃ vāto hi raukṣyaśaityalāghavopapanno viruddhaguṇo bhavati viruddhaguṇasaṃnipāte hi bhūyasālpam avajīyate tasmāttailaṃ vātaṃ jayati satatam abhyasyamānam /
Ca, Vim., 1, 16.0 pippalyo hi kaṭukāḥ satyo madhuravipākā gurvyo nātyarthaṃ snigdhoṣṇāḥ prakledinyo bheṣajābhimatāś ca tāḥ sadyaḥ śubhāśubhakāriṇyo bhavanti āpātabhadrāḥ prayogasamasādguṇyāt doṣasaṃcayānubandhāḥ satatam upayujyamānā hi guruprakleditvācchleṣmāṇam utkleśayanti auṣṇyāt pittaṃ na ca vātapraśamanāyopakalpante 'lpasnehoṣṇabhāvāt yogavāhinyastu khalu bhavanti tasmātpippalīr nātyupayuñjīta //
Ca, Vim., 1, 16.0 pippalyo hi kaṭukāḥ satyo madhuravipākā gurvyo nātyarthaṃ snigdhoṣṇāḥ prakledinyo bheṣajābhimatāś ca tāḥ sadyaḥ śubhāśubhakāriṇyo bhavanti āpātabhadrāḥ prayogasamasādguṇyāt doṣasaṃcayānubandhāḥ satatam upayujyamānā hi guruprakleditvācchleṣmāṇam utkleśayanti auṣṇyāt pittaṃ na ca vātapraśamanāyopakalpante 'lpasnehoṣṇabhāvāt yogavāhinyastu khalu bhavanti tasmātpippalīr nātyupayuñjīta //
Ca, Vim., 1, 17.2 ye hy enaṃ grāmanagaranigamajanapadāḥ satatam upayuñjate ta āndhyaṣāṇḍhyakhālityapālityabhājo hṛdayāpakartinaśca bhavanti tadyathā prācyāś cīnāśca tasmātkṣāraṃ nātyupayuñjīta //
Ca, Vim., 1, 18.2 tad atyartham upayujyamānaṃ glāniśaithilyadaurbalyābhinirvṛttikaraṃ śarīrasya bhavati /
Ca, Vim., 1, 18.3 ye hy enad grāmanagaranigamajanapadāḥ satatam upayuñjate te bhūyiṣṭhaṃ glāsnavaḥ śithilamāṃsaśoṇitā aparikleśasahāś ca bhavanti /
Ca, Vim., 1, 18.5 ye 'pīha bhūmer atyūṣarā deśāsteṣvoṣadhivīrudvanaspativānaspatyā na jāyante'lpatejaso vā bhavanti lavaṇopahatatvāt /
Ca, Vim., 1, 18.7 ye hy atilavaṇasātmyāḥ puruṣāsteṣāmapi khālityapālityāni valayaścākāle bhavanti //
Ca, Vim., 1, 19.2 sātmyamapi hi krameṇopanivartyamānam adoṣam alpadoṣaṃ vā bhavati //
Ca, Vim., 1, 21.0 tatra khalvimānyaṣṭāv āhāravidhiviśeṣāyatanāni bhavanti tadyathā prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopayoktraṣṭamāni bhavanti //
Ca, Vim., 1, 21.0 tatra khalvimānyaṣṭāv āhāravidhiviśeṣāyatanāni bhavanti tadyathā prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopayoktraṣṭamāni bhavanti //
Ca, Vim., 1, 22.13 ityaṣṭāv āhāravidhiviśeṣāyatanāni vyākhyātāni bhavanti //
Ca, Vim., 1, 23.0 eṣāṃ viśeṣāḥ śubhāśubhaphalāḥ parasparopakārakā bhavanti tān bubhutseta buddhvā ca hitepsureva syāt na ca mohāt pramādādvā priyam ahitam asukhodarkam upasevyam āhārajātam anyadvā kiṃcit //
Ca, Vim., 1, 24.0 tatredamāhāravidhividhānamarogāṇāmāturāṇāṃ cāpi keṣāṃcit kāle prakṛtyaiva hitatamaṃ bhuñjānānāṃ bhavati uṣṇaṃ snigdhaṃ mātrāvat jīrṇe vīryāviruddham iṣṭe deśe iṣṭasarvopakaraṇaṃ nātidrutaṃ nātivilambitam ajalpan ahasan tanmanā bhuñjīta ātmānamabhisamīkṣya samyak //
Ca, Vim., 1, 25.9 ajalpannahasan tanmanā jalpato hasato 'nyamanasa vā bhuñjānasya ta eva hi doṣā bhavanti ya evātidrutam aśnataḥ tasmād ajalpannahasaṃstanmanā bhuñjīta /
Ca, Vim., 1, 25.10 ātmānam abhisamīkṣya bhuñjīta samyag idaṃ mamopaśete idaṃ nopaśeta ityevaṃ viditaṃ hy asyātmana ātmasātmyaṃ bhavati tasmādātmānamabhisamīkṣya bhuñjīta samyagiti //
Ca, Vim., 2, 6.2 tadyathā kukṣer aprapīḍanam āhāreṇa hṛdayasyānavarodhaḥ pārśvayor avipāṭanam anatigauravam udarasya prīṇanam indriyāṇāṃ kṣutpipāsoparamaḥ sthānāsanaśayanagamanocchvāsapraśvāsahāsyasaṃkathāsu sukhānuvṛttiḥ sāyaṃ prātaścasukhena pariṇamanaṃ balavarṇopacayakaratvaṃ ceti mātrāvato lakṣaṇamāhārasya bhavati //
Ca, Vim., 2, 9.1 bhavati cātra /
Ca, Vim., 2, 13.5 āmapradoṣajānāṃ punarvikārāṇām apatarpaṇenaivoparamo bhavati sati tvanubandhe kṛtāpatarpaṇānāṃ vyādhīnāṃ nigrahe nimittaviparītam apāsyauṣadham ātaṅkaviparītam evāvacārayed yathāsvam /
Ca, Vim., 2, 14.1 bhavati cātra /
Ca, Vim., 3, 4.1 dṛśyante hi khalu saumya nakṣatragrahagaṇacandrasūryānilānalānāṃ diśāṃ cāprakṛtibhūtānāmṛtuvaikārikā bhāvāḥ acirādito bhūr api ca na yathāvad rasavīryavipākaprabhāvam oṣadhīnāṃ pratividhāsyati tadviyogāccātaṅkaprāyatā niyatā /
Ca, Vim., 3, 4.2 tasmāt prāguddhvaṃsāt prāk ca bhūmer virasībhāvād uddharadhvaṃ saumya bhaiṣajyāni yāvan nopahatarasavīryavipākaprabhāvāṇi bhavanti /
Ca, Vim., 3, 4.4 na hi samyaguddhṛteṣu saumya bhaiṣajyeṣu samyagvihiteṣu samyak cāvacāriteṣu janapadoddhvaṃsakarāṇāṃ vikārāṇāṃ kiṃcit pratīkāragauravaṃ bhavati //
Ca, Vim., 3, 5.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca uddhṛtāni khalu bhagavan bhaiṣajyāni samyagvihitāni samyagavacāritāni ca api tu khalu janapadoddhvaṃsanam ekenaiva vyādhinā yugapad asamānaprakṛtyāhāradehabalasātmyasattvavayasāṃ manuṣyāṇāṃ kasmādbhavatīti //
Ca, Vim., 3, 6.2 te tu khalvime bhāvāḥ sāmānyā janapadeṣu bhavanti tadyathā vāyur udakaṃ deśaḥ kāla iti //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 8.0 viguṇeṣvapi khalveteṣu janapadoddhvaṃsakareṣu bhāveṣu bheṣajenopapādyamānānām abhayaṃ bhavati rogebhya iti //
Ca, Vim., 3, 9.1 bhavanti cātra /
Ca, Vim., 3, 12.2 bheṣajenopapādyante na bhavantyāturāstadā //
Ca, Vim., 3, 21.1 tathā śastraprabhavasyāpi janapadoddhvaṃsasyādharma eva heturbhavati /
Ca, Vim., 3, 23.1 tathābhiśāpaprabhavasyāpyadharma eva heturbhavati /
Ca, Vim., 3, 24.1 prāgapi cādharmādṛte nāśubhotpattiranyato'bhūt /
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 3, 24.7 tasyāntardhānāt yugavarṣapramāṇasya pādahrāsaḥ pṛthivyādeśca guṇapādapraṇāśo 'bhūt /
Ca, Vim., 3, 25.1 bhavataścātra /
Ca, Vim., 3, 27.0 iti vikārāṇāṃ prāgutpattiheturukto bhavati //
Ca, Vim., 3, 37.0 ataḥ paramagniveśa uvāca evaṃ satyaniyatakālapramāṇāyuṣāṃ bhagavan kathaṃ kālamṛtyurakālamṛtyurvā bhavatīti //
Ca, Vim., 3, 40.2 jvaro hyāmāśayasamutthaḥ prāyo bheṣajāni cāmāśayasamutthānāṃ vikārāṇāṃ pācanavamanāpatarpaṇasamarthāni bhavanti pācanārthaṃ ca pānīyamuṣṇaṃ tasmād etajjvaritebhyaḥ prayacchanti bhiṣajo bhūyiṣṭham /
Ca, Vim., 3, 41.1 bhavati cātra /
Ca, Vim., 3, 42.0 evamitareṣāmapi vyādhīnāṃ nidānaviparītaṃ bheṣajaṃ bhavati yathāpatarpaṇanimittānāṃ vyādhīnāṃ nāntareṇa pūraṇamasti śāntiḥ tathā pūraṇanimittānāṃ vyādhīnāṃ nāntareṇāpatarpaṇam //
Ca, Vim., 3, 46.1 bhavati cātra /
Ca, Vim., 4, 3.0 trividhaṃ khalu rogaviśeṣavijñānaṃ bhavati tadyathā āptopadeśaḥ pratyakṣam anumānaṃ ceti //
Ca, Vim., 4, 5.1 trividhena khalvanena jñānasamudāyena pūrvaṃ parīkṣya rogaṃ sarvathā sarvamathottarakālam adhyavasānamadoṣaṃ bhavati na hi jñānāvayavena kṛtsne jñeye jñānamutpadyate /
Ca, Vim., 4, 8.1 ime tu khalvanye'pyevameva bhūyo'numānajñeyā bhavanti bhāvāḥ /
Ca, Vim., 4, 9.1 bhavanti cātra āptataścopadeśena pratyakṣakaraṇena ca /
Ca, Vim., 5, 3.3 srotāṃsi khalu pariṇāmamāpadyamānānāṃ dhātūnāmabhivāhīni bhavantyayanārthena //
Ca, Vim., 5, 5.1 teṣāṃ tu khalu srotasāṃ yathāsthūlaṃ katicitprakārānmūlataśca prakopavijñānataścānuvyākhyāsyāmaḥ ye bhaviṣyantyalamanuktārthajñānāya jñānavatāṃ vijñānāya cājñānavatām /
Ca, Vim., 5, 5.2 tadyathā prāṇodakānnarasarudhiramāṃsamedosthimajjaśukramūtrapurīṣasvedavahānīti vātapittaśleṣmaṇāṃ punaḥ sarvaśarīracarāṇāṃ sarvāṇi srotāṃsyayanabhūtāni tadvadatīndriyāṇāṃ punaḥ sattvādīnāṃ kevalaṃ cetanāvaccharīram ayanabhūtam adhiṣṭhānabhūtaṃ ca /
Ca, Vim., 5, 5.2 tadyathā prāṇodakānnarasarudhiramāṃsamedosthimajjaśukramūtrapurīṣasvedavahānīti vātapittaśleṣmaṇāṃ punaḥ sarvaśarīracarāṇāṃ sarvāṇi srotāṃsyayanabhūtāni tadvadatīndriyāṇāṃ punaḥ sattvādīnāṃ kevalaṃ cetanāvaccharīram ayanabhūtam adhiṣṭhānabhūtaṃ ca /
Ca, Vim., 5, 5.2 tadyathā prāṇodakānnarasarudhiramāṃsamedosthimajjaśukramūtrapurīṣasvedavahānīti vātapittaśleṣmaṇāṃ punaḥ sarvaśarīracarāṇāṃ sarvāṇi srotāṃsyayanabhūtāni tadvadatīndriyāṇāṃ punaḥ sattvādīnāṃ kevalaṃ cetanāvaccharīram ayanabhūtam adhiṣṭhānabhūtaṃ ca /
Ca, Vim., 5, 5.3 tadetat srotasāṃ prakṛtibhūtatvānna vikārairupasṛjyate śarīram //
Ca, Vim., 5, 6.1 tatra prāṇavahānāṃ srotasāṃ hṛdayaṃ mūlaṃ mahāsrotaśca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ kupitamalpālpamabhīkṣṇaṃ vā saśabdaśūlam ucchvasantaṃ dṛṣṭvā prāṇavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.2 udakavahānāṃ srotasāṃ tālumūlaṃ kloma ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā jihvātālvoṣṭhakaṇṭhaklomaśoṣaṃ pipāsāṃ cātipravṛddhāṃ dṛṣṭvodakavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.3 annavahānāṃ srotasāmāmāśayo mūlaṃ vāmaṃ ca pārśvaṃ praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā anannābhilaṣaṇam arocakavipākau chardiṃ ca dṛṣṭvānnavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.12 mūtravahānāṃ srotasāṃ bastirmūlaṃ vaṅkṣaṇau ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ prakupitam alpālpam abhīkṣṇaṃ vā bahalaṃ saśūlaṃ mūtrayantaṃ dṛṣṭvā mūtravahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.13 purīṣavahānāṃ srotasāṃ pakvāśayo mūlaṃ sthūlagudaṃ ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā kṛcchreṇālpālpaṃ saśabdaśūlam atidravam atigrathitam atibahu copaviśantaṃ dṛṣṭvā purīṣavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.14 svedavahānāṃ srotasāṃ medo mūlaṃ lomakūpāśca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatāmaṅgasya paridāhaṃ lomaharṣaṃ ca dṛṣṭvā svedavahānyasya srotāṃsi praduṣṭānīti vidyāt //
Ca, Vim., 5, 7.1 srotāṃsi sirāḥ dhamanyaḥ rasāyanyaḥ rasavāhinyaḥ nāḍyaḥ panthānaḥ mārgāḥ śarīracchidrāṇi saṃvṛtāsaṃvṛtāni sthānāni āśayāḥ niketāśceti śarīradhātvavakāśānāṃ lakṣyālakṣyāṇāṃ nāmāni bhavanti /
Ca, Vim., 5, 7.4 teṣāṃ sarveṣāmeva vātapittaśleṣmāṇaḥ praduṣṭā dūṣayitāro bhavanti doṣasvabhāvāditi //
Ca, Vim., 5, 8.1 bhavanti cātra /
Ca, Vim., 6, 3.1 dve rogānīke bhavataḥ prabhāvabhedena sādhyam asādhyaṃ ca dve rogānīke balabhedena mṛdu dāruṇaṃ ca dve rogānīke adhiṣṭhānabhedena mano'dhiṣṭhānaṃ śarīrādhiṣṭhānaṃ ca dve rogānīke nimittabhedena svadhātuvaiṣamyanimittam āgantunimittaṃ ca dve rogānīke āśayabhedena āmāśayasamutthaṃ pakvāśayasamutthaṃ ceti /
Ca, Vim., 6, 3.3 ekatvaṃ tāvad ekameva rogānīkaṃ duḥkhasāmānyāt bahutvaṃ tu daśa rogānīkāni prabhāvabhedādinā bhavanti bahutvam api saṃkhyeyaṃ syādasaṃkhyeyaṃ vā /
Ca, Vim., 6, 5.1 tatra vyādhayo'parisaṃkhyeyā bhavanti atibahutvāt doṣāstu khalu parisaṃkhyeyā bhavanti anatibahutvāt tasmādyathācitraṃ vikārānudāharaṇārtham anavaśeṣeṇa ca doṣān vyākhyāsyāmaḥ /
Ca, Vim., 6, 5.1 tatra vyādhayo'parisaṃkhyeyā bhavanti atibahutvāt doṣāstu khalu parisaṃkhyeyā bhavanti anatibahutvāt tasmādyathācitraṃ vikārānudāharaṇārtham anavaśeṣeṇa ca doṣān vyākhyāsyāmaḥ /
Ca, Vim., 6, 11.1 tatrānubandhyānubandhakṛto viśeṣaḥ svatantro vyaktaliṅgo yathoktasamutthānapraśamo bhavatyanubandhyaḥ tadviparītalakṣaṇas tvanubandhaḥ /
Ca, Vim., 6, 11.2 anubandhyalakṣaṇasamanvitāstatra yadi doṣā bhavanti tattrikaṃ sannipātam ācakṣate dvayaṃ vā saṃsargam /
Ca, Vim., 7, 3.1 iha khalu dvau puruṣau vyādhitarūpau bhavataḥ guruvyādhitaḥ laghuvyādhitaśca /
Ca, Vim., 7, 5.1 bhavanti cātra /
Ca, Vim., 7, 9.1 athāsmai provāca bhagavānātreyaḥiha khalvagniveśa viṃśatividhāḥ krimayaḥ pūrvamuddiṣṭā nānāvidhena pravibhāgenānyatra sahajebhyaḥ te punaḥ prakṛtibhirvibhajyamānāścaturvidhā bhavanti tadyathāpurīṣajāḥ śleṣmajāḥ śoṇitajā malajāśceti //
Ca, Vim., 7, 11.1 śoṇitajānāṃ tu khalu kuṣṭhaiḥ samānaṃ samutthānaṃ sthānaṃ raktavāhinyo dhamanyaḥ saṃsthānamaṇavo vṛttāścāpādāśca sūkṣmatvāccaike bhavantyadṛśyāḥ varṇaḥ tāmraḥ nāmāni keśādā lomādā lomadvīpāḥ saurasā auḍumbarā jantumātaraśceti prabhāvaḥ keśaśmaśrunakhalomapakṣmāpadhvaṃsaḥ vraṇagatānāṃ ca harṣakaṇḍūtodasaṃsarpaṇāni ativṛddhānāṃ ca tvaksirāsnāyumāṃsataruṇāsthibhakṣaṇamiti cikitsitamapyeṣāṃ kuṣṭhaiḥ samānaṃ taduttarakālamupadekṣyāmaḥ //
Ca, Vim., 7, 15.2 prakṛtivighātastveṣāṃ kaṭutiktakaṣāyakṣāroṣṇānāṃ dravyāṇāmupayogaḥ yaccānyadapi kiṃcicchleṣmapurīṣapratyanīkabhūtaṃ tat syāt iti prakṛtivighātaḥ /
Ca, Vim., 7, 16.1 athainaṃ krimikoṣṭhamāturamagre ṣaḍrātraṃ saptarātraṃ vā snehasvedābhyāmupapādya śvobhūte enaṃ saṃśodhanaṃ pāyayitāsmīti kṣīraguḍadadhitilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehasamprayuktair bhojyaiḥ sāyaṃ prātaścopapādayet samudīraṇārthaṃ krimīṇāṃ koṣṭhābhisaraṇārthaṃ ca bhiṣak /
Ca, Vim., 7, 26.8 tenāgado bhavati //
Ca, Vim., 7, 27.2 viśeṣatastu svalpamātram āsthāpanānuvāsanānulomaharaṇabhūyiṣṭhaṃ teṣvevauṣadheṣu purīṣajānāṃ krimīṇāṃ cikitsitaṃ kartavyaṃ mātrādhikaṃ punaḥ śirovirecanavamanopaśamanabhūyiṣṭhaṃ teṣvevauṣadheṣu śleṣmajānāṃ krimīṇāṃ cikitsitaṃ kāryam ityeṣa krimighno bheṣajavidhiranuvyākhyāto bhavati /
Ca, Vim., 7, 27.4 yathoddeśamevamidaṃ krimikoṣṭhacikitsitaṃ yathāvadanuvyākhyātaṃ bhavati //
Ca, Vim., 7, 28.1 bhavanti cātra /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 15.2 tadvidyasaṃbhāṣā hi jñānābhiyogasaṃharṣakarī bhavati vaiśāradyamapi cābhinirvartayati vacanaśaktimapi cādhatte yaśaścābhidīpayati pūrvaśrute ca saṃdehavataḥ punaḥ śravaṇācchrutasaṃśayamapakarṣati śrute cāsaṃdehavato bhūyo 'dhyavasāyamabhinirvartayati aśrutamapi ca kaṃcid arthaṃ śrotraviṣayamāpādayati yaccācāryaḥ śiṣyāya śuśrūṣave prasannaḥ krameṇopadiśati guhyābhimatam arthajātaṃ tat paraspareṇa saha jalpan piṇḍena vijigīṣurāha saṃharṣāt tasmāttadvidyasaṃbhāṣāmabhipraśaṃsanti kuśalāḥ //
Ca, Vim., 8, 16.1 dvividhā tu khalu tadvidyasaṃbhāṣā bhavati saṃdhāyasaṃbhāṣā vigṛhyasaṃbhāṣā ca //
Ca, Vim., 8, 21.2 tatra khalvime pratyavarāṇāmāśu nigrahe bhavantyupāyāḥ tadyathā śrutahīnaṃ mahatā sūtrapāṭhenābhibhavet vijñānahīnaṃ punaḥ kaṣṭaśabdena vākyena vākyadhāraṇāhīnamāviddhadīrghasūtrasaṃkulairvākyadaṇḍakaiḥ pratibhāhīnaṃ punarvacanenaikavidhenānekārthavācinā vacanaśaktihīnamardhoktasya vākyasyākṣepeṇa aviśāradam apatrapaṇena kopanam āyāsanena bhīruṃ vitrāsanena anavahitaṃ niyamaneneti /
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Ca, Vim., 8, 26.1 tatredaṃ vādamaryādālakṣaṇaṃ bhavatīdaṃ vācyam idamavācyam evaṃ parājito bhavatīti //
Ca, Vim., 8, 26.1 tatredaṃ vādamaryādālakṣaṇaṃ bhavatīdaṃ vācyam idamavācyam evaṃ parājito bhavatīti //
Ca, Vim., 8, 27.1 imāni tu khalu padāni bhiṣagvādamārgajñānārthamadhigamyāni bhavanti tadyathāvādaḥ dravyaṃ guṇāḥ karma sāmānyaṃ viśeṣaḥ samavāyaḥ pratijñā sthāpanā pratiṣṭhāpanā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanam uttaraṃ siddhāntaḥ śabdaḥ pratyakṣam anumānam aitihyam aupamyaṃ saṃśayaḥ prayojanaṃ savyabhicāraṃ jijñāsā vyavasāyaḥ arthaprāptiḥ saṃbhavaḥ anuyojyam ananuyojyam anuyogaḥ pratyanuyogaḥ vākyadoṣaḥ vākyapraśaṃsā chalam ahetuḥ atītakālam upālambhaḥ parihāraḥ pratijñāhāniḥ abhyanujñā hetvantaram arthāntaraṃ nigrahasthānamiti //
Ca, Vim., 8, 37.5 adhikaraṇasiddhānto nāma sa yasminnadhikaraṇe prastūyamāne siddhānyanyānyapyadhikaraṇāni bhavanti yathā na muktaḥ karmānubandhikaṃ kurute nispṛhatvāt iti prastute siddhāḥ karmaphalamokṣapuruṣapretyabhāvā bhavanti /
Ca, Vim., 8, 37.5 adhikaraṇasiddhānto nāma sa yasminnadhikaraṇe prastūyamāne siddhānyanyānyapyadhikaraṇāni bhavanti yathā na muktaḥ karmānubandhikaṃ kurute nispṛhatvāt iti prastute siddhāḥ karmaphalamokṣapuruṣapretyabhāvā bhavanti /
Ca, Vim., 8, 38.4 satyo nāma yathārthabhūtaḥ santyāyurvedopadeśāḥ santi siddhyupāyāḥ sādhyānāṃ vyādhīnāṃ santyārambhaphalānīti /
Ca, Vim., 8, 45.1 atha savyabhicāraṃ savyabhicāraṃ nāma yadvyabhicaraṇaṃ yathā bhaved idamauṣadham asmin vyādhau yaugikamathavā neti //
Ca, Vim., 8, 48.1 athārthaprāptir arthaprāptirnāma yatraikenārthenoktenāparasyārthasyānuktasyāpi siddhiḥ yathā nāyaṃ saṃtarpaṇasādhyo vyādhirityukte bhavatyarthaprāptiḥ apatarpaṇasādhyo 'yamiti nānena divā bhoktavyamityukte bhavatyarthaprāptiḥniśi bhoktavyamiti //
Ca, Vim., 8, 48.1 athārthaprāptir arthaprāptirnāma yatraikenārthenoktenāparasyārthasyānuktasyāpi siddhiḥ yathā nāyaṃ saṃtarpaṇasādhyo vyādhirityukte bhavatyarthaprāptiḥ apatarpaṇasādhyo 'yamiti nānena divā bhoktavyamityukte bhavatyarthaprāptiḥniśi bhoktavyamiti //
Ca, Vim., 8, 54.2 tatra nyūnaṃ pratijñāhetūdāharaṇopanayanigamanānām anyatamenāpi nyūnaṃ nyūnaṃ bhavati yadvā bahūpadiṣṭahetukamekena hetunā sādhyate tacca nyūnam /
Ca, Vim., 8, 54.6 atha viruddhaṃ viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra pūrvaṃ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṃ bheṣajamiti yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṃseti tatra svasamayaviparītamucyamānaṃ viruddhaṃ bhavati /
Ca, Vim., 8, 54.6 atha viruddhaṃ viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra pūrvaṃ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṃ bheṣajamiti yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṃseti tatra svasamayaviparītamucyamānaṃ viruddhaṃ bhavati /
Ca, Vim., 8, 56.4 sāmānyacchalaṃ nāma yathā vyādhipraśamanāyauṣadhamityukte paro brūyāt sat satpraśamanāyeti kiṃ nu bhavānāha san hi rogaḥ sadauṣadhaṃ yadi ca sat satpraśamanāya bhavati tatra sat kāsaḥ sat kṣayaḥ satsāmānyāt kāsaste kṣayapraśamanāya bhaviṣyatīti /
Ca, Vim., 8, 56.4 sāmānyacchalaṃ nāma yathā vyādhipraśamanāyauṣadhamityukte paro brūyāt sat satpraśamanāyeti kiṃ nu bhavānāha san hi rogaḥ sadauṣadhaṃ yadi ca sat satpraśamanāya bhavati tatra sat kāsaḥ sat kṣayaḥ satsāmānyāt kāsaste kṣayapraśamanāya bhaviṣyatīti /
Ca, Vim., 8, 57.2 tatra prakaraṇasamo nāmāhetur yathānyaḥ śarīrādātmā nitya iti paro brūyād yasmād anyaḥ śarīrādātmā tasmānnityaḥ śarīraṃ hyanityamato vidharmiṇā cātmanā bhavitavyamityeṣa cāhetuḥ nahi ya eva pakṣaḥ sa eva heturiti /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Vim., 8, 58.1 athātītakālam atītakālaṃ nāma yat pūrvaṃ vācyaṃ tat paścāducyate tat kālātītatvādagrāhyaṃ bhavatīti pūrvaṃ vā nigrahaprāptam anigṛhya parigṛhya pakṣāntaritaṃ paścānnigṛhīte tat tasyātītakālatvānnigrahavacanam asamarthaṃ bhavatīti //
Ca, Vim., 8, 58.1 athātītakālam atītakālaṃ nāma yat pūrvaṃ vācyaṃ tat paścāducyate tat kālātītatvādagrāhyaṃ bhavatīti pūrvaṃ vā nigrahaprāptam anigṛhya parigṛhya pakṣāntaritaṃ paścānnigṛhīte tat tasyātītakālatvānnigrahavacanam asamarthaṃ bhavatīti //
Ca, Vim., 8, 66.1 iti vādamārgapadāni yathoddeśamabhinirdiṣṭāni bhavanti //
Ca, Vim., 8, 67.5 hetumanto hyakaluṣāḥ sarva eva vādavigrahāścikitsite kāraṇabhūtāḥ praśastabuddhivardhakatvāt sarvārambhasiddhaṃ hyāvahatyanupahatā buddhiḥ //
Ca, Vim., 8, 86.2 sa ca sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṃ śaucaṃ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti //
Ca, Vim., 8, 87.5 etaccaiva bheṣajamaṅgabhedādapi dvividhaṃ dravyabhūtam adravyabhūtaṃ ca /
Ca, Vim., 8, 87.5 etaccaiva bheṣajamaṅgabhedādapi dvividhaṃ dravyabhūtam adravyabhūtaṃ ca /
Ca, Vim., 8, 87.6 tatra yadadravyabhūtaṃ tadupāyābhiplutam /
Ca, Vim., 8, 87.8 yattu dravyabhūtaṃ tadvamanādiṣu yogamupaiti /
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati vā yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Vim., 8, 94.3 tatra tāvadiyaṃ baladoṣapramāṇajñānahetoḥ doṣapramāṇānurūpo hi bheṣajapramāṇavikalpo balapramāṇaviśeṣāpekṣo bhavati /
Ca, Vim., 8, 94.6 tathā balavati balavadvyādhiparigate svalpabalam auṣadham aparīkṣakaprayuktam asādhakam eva bhavati /
Ca, Vim., 8, 95.4 tasmācchleṣmalāḥ prakṛtyā kecit pittalāḥ kecit vātalāḥ kecit saṃsṛṣṭāḥ kecit samadhātavaḥ kecidbhavanti /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 96.3 ta evaṃguṇayogācchleṣmalā balavanto vasumanto vidyāvanta ojasvinaḥ śāntā āyuṣmantaśca bhavanti //
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Vim., 8, 101.3 yasya hi vyādherdoṣadūṣyaprakṛtideśakālabalasāmyaṃ bhavati mahacca hetuliṅgabalaṃ sa vyādhirbalavān bhavati tadviparyayāccālpabalaḥ madhyabalastu doṣadūṣyādīnām anyatamasāmānyāddhetuliṅgamadhyabalatvāccopalabhyate //
Ca, Vim., 8, 101.3 yasya hi vyādherdoṣadūṣyaprakṛtideśakālabalasāmyaṃ bhavati mahacca hetuliṅgabalaṃ sa vyādhirbalavān bhavati tadviparyayāccālpabalaḥ madhyabalastu doṣadūṣyādīnām anyatamasāmānyāddhetuliṅgamadhyabalatvāccopalabhyate //
Ca, Vim., 8, 107.2 te mahotsāhāḥ kriyāvantaḥ kleśasahāḥ sārasthiraśarīrā bhavantyāyuṣmantaśca //
Ca, Vim., 8, 108.2 te dīrghāyuṣo balavantaḥ śrutavittavijñānāpatyasaṃmānabhājaśca bhavanti //
Ca, Vim., 8, 109.2 te strīpriyopabhogā balavantaḥ sukhaiśvaryārogyavittasammānāpatyabhājaśca bhavanti //
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Ca, Vim., 8, 113.1 madhyānāṃ madhyaiḥ sāraviśeṣairguṇaviśeṣā vyākhyātā bhavanti //
Ca, Vim., 8, 114.1 iti sārāṇyaṣṭau puruṣāṇāṃ balapramāṇaviśeṣajñānārthamupadiṣṭāni bhavanti //
Ca, Vim., 8, 116.3 tatra susaṃhataśarīrāḥ puruṣā balavantaḥ viparyayeṇālpabalāḥ madhyatvāt saṃhananasya madhyabalā bhavanti //
Ca, Vim., 8, 117.5 tatrāyurbalamojaḥ sukhamaiśvaryaṃ vittamiṣṭāścāpare bhāvā bhavantyāyattāḥ pramāṇavati śarīre viparyayastvato hīne 'dhike vā //
Ca, Vim., 8, 118.2 tatra ye ghṛtakṣīratailamāṃsarasasātmyāḥ sarvarasasātmyāśca te balavantaḥ kleśasahāścirajīvinaśca bhavanti rūkṣasātmyāḥ punarekarasasātmyāśca ye te prāyeṇālpabalā alpakleśasahā alpāyuṣo 'lpasādhanāśca bhavanti vyāmiśrasātmyāstu ye te madhyabalāḥ sātmyanimittato bhavanti //
Ca, Vim., 8, 118.2 tatra ye ghṛtakṣīratailamāṃsarasasātmyāḥ sarvarasasātmyāśca te balavantaḥ kleśasahāścirajīvinaśca bhavanti rūkṣasātmyāḥ punarekarasasātmyāśca ye te prāyeṇālpabalā alpakleśasahā alpāyuṣo 'lpasādhanāśca bhavanti vyāmiśrasātmyāstu ye te madhyabalāḥ sātmyanimittato bhavanti //
Ca, Vim., 8, 118.2 tatra ye ghṛtakṣīratailamāṃsarasasātmyāḥ sarvarasasātmyāśca te balavantaḥ kleśasahāścirajīvinaśca bhavanti rūkṣasātmyāḥ punarekarasasātmyāśca ye te prāyeṇālpabalā alpakleśasahā alpāyuṣo 'lpasādhanāśca bhavanti vyāmiśrasātmyāstu ye te madhyabalāḥ sātmyanimittato bhavanti //
Ca, Vim., 8, 119.3 tat trividhaṃ balabhedena pravaraṃ madhyam avaraṃ ceti ataśca pravaramadhyāvarasattvāḥ puruṣā bhavanti /
Ca, Vim., 8, 125.3 atra khalu tāvat ṣoḍhā pravibhajya kāryam upadekṣyate hemanto grīṣmo varṣāśceti śītoṣṇavarṣalakṣaṇāstraya ṛtavo bhavanti teṣāmantareṣvitare sādhāraṇalakṣaṇāstraya ṛtavaḥ prāvṛṭśaradvasantā iti /
Ca, Vim., 8, 126.2 sādhāraṇalakṣaṇā hi mandaśītoṣṇavarṣatvāt sukhatamāśca bhavantyavikalpakāśca śarīrauṣadhānām itare punaratyarthaśītoṣṇavarṣatvād duḥkhatamāśca bhavanti vikalpakāśca śarīrauṣadhānām //
Ca, Vim., 8, 126.2 sādhāraṇalakṣaṇā hi mandaśītoṣṇavarṣatvāt sukhatamāśca bhavantyavikalpakāśca śarīrauṣadhānām itare punaratyarthaśītoṣṇavarṣatvād duḥkhatamāśca bhavanti vikalpakāśca śarīrauṣadhānām //
Ca, Vim., 8, 127.1 tatra hemante hyatimātraśītopahatatvāccharīramasukhopapannaṃ bhavaty atiśītavātādhmātam atidāruṇībhūtam avabaddhadoṣaṃ ca bheṣajaṃ punaḥ saṃśodhanārtham uṣṇasvabhāvam atiśītopahatatvānmandavīryatvam āpadyate tasmāttayoḥ saṃyoge saṃśodhanamayogāyopapadyate śarīramapi ca vātopadravāya /
Ca, Vim., 8, 127.2 grīṣme punarbhṛśoṣṇopahatatvāccharīramasukhopapannaṃ bhavaty uṣṇavātātapādhmātam atiśithilam atyarthapravilīnadoṣaṃ bheṣajaṃ punaḥ saṃśodhanārtham uṣṇasvabhāvam uṣṇānugamanāt tīkṣṇataratvam āpadyate tasmāttayoḥ saṃyoge saṃśodhanamatiyogāyopapadyate śarīramapi pipāsopadravāya /
Ca, Vim., 8, 127.3 varṣāsu tu meghajalāvatate gūḍhārkacandratāre dhārākule viyati bhūmau paṅkajalapaṭalasaṃvṛtāyāmatyarthopaklinnaśarīreṣu bhūteṣu vihatasvabhāveṣu ca kevaleṣvauṣadhagrāmeṣu toyatoyadānugatamārutasaṃsargād gurupravṛttīni vamanādīni bhavanti gurusamutthānāni ca śarīrāṇi /
Ca, Vim., 8, 128.1 āturāvasthāsvapi tu kāryākāryaṃ prati kālākālasaṃjñā tadyathā asyām avasthāyāmasya bheṣajasyākālaḥ kālaḥ punaranyasyeti etadapi hi bhavatyavasthāviśeṣeṇa tasmādāturāvasthāsvapi hi kālākālasaṃjñā /
Ca, Vim., 8, 128.3 na hyatipatitakālamaprāptakālaṃ vā bheṣajamupayujyamānaṃ yaugikaṃ bhavati kālo hi bhaiṣajyaprayogaparyāptimabhinirvartayati //
Ca, Vim., 8, 131.1 evamete daśa parīkṣyaviśeṣāḥ pṛthak pṛthak parīkṣitavyā bhavanti //
Ca, Vim., 8, 149.2 pracaraṇamiva bhikṣukasya bījamiva karṣakasya sūtraṃ buddhimatāmalpamapyanalpajñānāya bhavati tasmādbuddhimatāmūhāpohavitarkāḥ mandabuddhestu yathoktānugamanameva śreyaḥ /
Ca, Śār., 1, 10.1 sākṣibhūtaś ca kasyāyaṃ kartā hy anyo na vidyate /
Ca, Śār., 1, 11.2 atītāṃ vedanāṃ vaidyo vartamānāṃ bhaviṣyatīm //
Ca, Śār., 1, 12.1 bhaviṣyantyā asaṃprāptir atītāyā anāgamaḥ /
Ca, Śār., 1, 39.2 na syuḥ kartā ca boddhā ca puruṣo na bhavedyadi //
Ca, Śār., 1, 41.1 na bandho na ca mokṣaḥ syāt puruṣo na bhavedyadi /
Ca, Śār., 1, 118.2 śabdānāṃ cātihīnānāṃ bhavanti śravaṇājjaḍāḥ //
Ca, Śār., 1, 121.1 yo bhūtaviṣavātānām akālenāgataśca yaḥ /
Ca, Śār., 1, 126.1 pūtibhūtaviṣadviṣṭā gandhā ye cāpyanārtavāḥ /
Ca, Śār., 1, 155.1 ataḥ paraṃ brahmabhūto bhūtātmā nopalabhyate /
Ca, Śār., 2, 5.2 garbhaṃ cirādvindati saprajāpi bhūtvāthavā naśyati kena garbhaḥ //
Ca, Śār., 2, 18.1 bījāt samāṃśād upataptabījāt strīpuṃsaliṅgī bhavati dviretāḥ /
Ca, Śār., 2, 26.1 garbhasya catvāri caturvidhāni bhūtāni mātāpitṛsaṃbhavāni /
Ca, Śār., 2, 26.2 āhārajānyātmakṛtāni caiva sarvasya sarvāṇi bhavanti dehe //
Ca, Śār., 2, 27.1 teṣāṃ viśeṣād balavanti yāni bhavanti mātāpitṛkarmajāni /
Ca, Śār., 2, 36.2 bhavanti ye tvākṛtibuddhibhedā rajastamastatra ca karma hetuḥ //
Ca, Śār., 2, 41.2 śarīrasattvaprabhavāstu rogāstayoravṛttyā na bhavanti bhūyaḥ //
Ca, Śār., 2, 46.2 dātā samaḥ satyaparaḥ kṣamāvān āptopasevī ca bhavatyarogaḥ //
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 8.5 sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṃ tasyāmavasthāyāṃ yathā satāmeva śukraśoṇitajīvānāṃ prāk saṃyogādgarbhatvaṃ na bhavati tacca saṃyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṃ na bhavati taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṃ tasyāmavasthāyāṃ jātatvam ajātatvaṃ cocyate //
Ca, Śār., 3, 8.5 sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṃ tasyāmavasthāyāṃ yathā satāmeva śukraśoṇitajīvānāṃ prāk saṃyogādgarbhatvaṃ na bhavati tacca saṃyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṃ na bhavati taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṃ tasyāmavasthāyāṃ jātatvam ajātatvaṃ cocyate //
Ca, Śār., 3, 8.5 sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṃ tasyāmavasthāyāṃ yathā satāmeva śukraśoṇitajīvānāṃ prāk saṃyogādgarbhatvaṃ na bhavati tacca saṃyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṃ na bhavati taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṃ tasyāmavasthāyāṃ jātatvam ajātatvaṃ cocyate //
Ca, Śār., 3, 8.5 sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṃ tasyāmavasthāyāṃ yathā satāmeva śukraśoṇitajīvānāṃ prāk saṃyogādgarbhatvaṃ na bhavati tacca saṃyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṃ na bhavati taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṃ tasyāmavasthāyāṃ jātatvam ajātatvaṃ cocyate //
Ca, Śār., 3, 9.1 na khalu garbhasya na ca māturna piturna cātmanaḥ sarvabhāveṣu yatheṣṭakāritvamasti te kiṃcit svavaśāt kurvanti kiṃcit karmavaśāt kvaciccaiṣāṃ karaṇaśaktirbhavati kvacinna bhavati /
Ca, Śār., 3, 9.1 na khalu garbhasya na ca māturna piturna cātmanaḥ sarvabhāveṣu yatheṣṭakāritvamasti te kiṃcit svavaśāt kurvanti kiṃcit karmavaśāt kvaciccaiṣāṃ karaṇaśaktirbhavati kvacinna bhavati /
Ca, Śār., 3, 11.3 yāvat khalvasātmyasevināṃ strīpuruṣāṇāṃ trayo doṣāḥ prakupitāḥ śarīramupasarpanto na śukraśoṇitagarbhāśayopaghātāyopapadyante tāvat samarthā garbhajananāya bhavanti /
Ca, Śār., 3, 12.3 na caivāsamyagupayujyamānā rasā garbhamabhinirvartayanti na ca kevalaṃ samyagupayogādeva rasānāṃ garbhābhinirvṛttirbhavati samudāyo 'pyatra kāraṇamucyate /
Ca, Śār., 3, 13.2 yenāsya khalu mano bhūyiṣṭhaṃ tena dvitīyāyām ā jātau saṃprayogo bhavati yadā tu tenaiva śuddhena saṃyujyate tadā jāteratikrāntāyā api smarati /
Ca, Śār., 3, 13.5 nānāvidhāni khalu sattvāni tāni sarvāṇyekapuruṣe bhavanti na ca bhavantyekakālam ekaṃ tu prāyovṛttyāha //
Ca, Śār., 3, 13.5 nānāvidhāni khalu sattvāni tāni sarvāṇyekapuruṣe bhavanti na ca bhavantyekakālam ekaṃ tu prāyovṛttyāha //
Ca, Śār., 3, 15.2 yadi ca manuṣyo manuṣyaprabhavaḥ kasmāj jaḍāndhakubjamūkavāmanaminminavyaṅgonmattakuṣṭhikilāsibhyo jātāḥ pitṛsadṛśarūpā na bhavanti /
Ca, Śār., 3, 15.3 athātrāpi buddhirevaṃ syātsvenaivāyamātmā cakṣuṣā rūpāṇi vetti śrotreṇa śabdān ghrāṇena gandhān rasanena rasān sparśanena sparśān buddhyā boddhavyamityanena hetunā na jaḍādibhyo jātāḥ pitṛsadṛśā bhavanti /
Ca, Śār., 3, 16.2 yasmāttu samudāyaprabhavaḥ san sa garbho manuṣyavigraheṇa jāyate manuṣyo manuṣyaprabhava ityucyate tadvakṣyāmaḥ bhūtānāṃ caturvidhā yonir bhavati jarāyvaṇḍasvedodbhidaḥ /
Ca, Śār., 3, 16.3 tāsāṃ khalu catasṛṇāmapi yonīnāmekaikā yoniraparisaṃkhyeyabhedā bhavati bhūtānām ākṛtiviśeṣāparisaṃkhyeyatvāt /
Ca, Śār., 3, 16.4 tatra jarāyujānām aṇḍajānāṃ ca prāṇināmete garbhakarā bhāvā yāṃ yāṃ yonimāpadyante tasyāṃ tasyāṃ yonau tathātathārūpā bhavanti yathā kanakarajatatāmratrapusīsakānyāsicyamānāni teṣu teṣu madhūcchiṣṭavigraheṣu tāni yadā manuṣyabimbamāpadyante tadā manuṣyavigraheṇa jāyante tasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tadyonitvāt //
Ca, Śār., 3, 17.1 yaccoktaṃ yadi ca manuṣyo manuṣyaprabhavaḥ kasmānna jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavantīti tatrocyate yasya yasya hyaṅgāvayavasya bīje bījabhāga upatapto bhavati tasya tasyāṅgāvayavasya vikṛtirupajāyate nopajāyate cānupatāpāt tasmādubhayopapattirapyatra /
Ca, Śār., 3, 17.1 yaccoktaṃ yadi ca manuṣyo manuṣyaprabhavaḥ kasmānna jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavantīti tatrocyate yasya yasya hyaṅgāvayavasya bīje bījabhāga upatapto bhavati tasya tasyāṅgāvayavasya vikṛtirupajāyate nopajāyate cānupatāpāt tasmādubhayopapattirapyatra /
Ca, Śār., 3, 17.2 sarvasya cātmajānīndriyāṇi teṣāṃ bhāvābhāvaheturdaivaṃ tasmānnaikāntato jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavanti //
Ca, Śār., 3, 18.1 na cātmā satsvindriyeṣu jñaḥ asatsu vā bhavatyajñaḥ na hyasattvaḥ kadācidātmā sattvaviśeṣāccopalabhyate jñānaviśeṣa iti //
Ca, Śār., 3, 19.1 bhavanti cātra /
Ca, Śār., 4, 3.1 yataśca garbhaḥ sambhavati yasmiṃśca garbhasaṃjñā yadvikāraśca garbhaḥ yayā cānupūrvyābhinirvartate kukṣau yaścāsya vṛddhihetuḥ yataścāsyājanma bhavati yataśca jāyamānaḥ kukṣau vināśaṃ prāpnoti yataśca kārtsnyenāvinaśyan vikṛtimāpadyate tadanuvyākhyāsyāmaḥ //
Ca, Śār., 4, 5.1 śukraśoṇitajīvasaṃyoge tu khalu kukṣigate garbhasaṃjñā bhavati //
Ca, Śār., 4, 6.1 garbhastu khalvantarikṣavāyvagnitoyabhūmivikāraś cetanādhiṣṭhānabhūtaḥ /
Ca, Śār., 4, 6.2 evamanayā yuktyā pañcamahābhūtavikārasamudāyātmako garbhaścetanādhiṣṭhānabhūtaḥ sa hyasya ṣaṣṭho dhāturuktaḥ //
Ca, Śār., 4, 7.2 tayā saha tathābhūtayā yadā pumānavyāpannabījo miśrībhāvaṃ gacchati tadā tasya harṣodīritaḥ paraḥ śarīradhātvātmā śukrabhūto 'ṅgādaṅgāt sambhavati /
Ca, Śār., 4, 7.2 tayā saha tathābhūtayā yadā pumānavyāpannabījo miśrībhāvaṃ gacchati tadā tasya harṣodīritaḥ paraḥ śarīradhātvātmā śukrabhūto 'ṅgādaṅgāt sambhavati /
Ca, Śār., 4, 7.3 sa tathā harṣabhūtenātmanodīritaścādhiṣṭhitaśca bījarūpo dhātuḥ puruṣaśarīrād abhiniṣpattyocitena pathā garbhāśayam anupraviśyārtavenābhisaṃsargam eti //
Ca, Śār., 4, 8.2 sa guṇopādānakāle 'ntarikṣaṃ pūrvamanyebhyo guṇebhya upādatte yathā pralayātyaye sisṛkṣurbhūtānyakṣarabhūta ātmā sattvopādānaḥ pūrvataramākāśaṃ sṛjati tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ tathā dehagrahaṇe 'pi pravartamānaḥ pūrvataramākāśamevopādatte tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ /
Ca, Śār., 4, 8.3 sarvamapi tu khalvetadguṇopādānamaṇunā kālena bhavati //
Ca, Śār., 4, 9.1 sa sarvaguṇavān garbhatvamāpannaḥ prathame māsi saṃmūrchitaḥ sarvadhātukaluṣīkṛtaḥ kheṭabhūto bhavatyavyaktavigrahaḥ sadasadbhūtāṅgāvayavaḥ //
Ca, Śār., 4, 9.1 sa sarvaguṇavān garbhatvamāpannaḥ prathame māsi saṃmūrchitaḥ sarvadhātukaluṣīkṛtaḥ kheṭabhūto bhavatyavyaktavigrahaḥ sadasadbhūtāṅgāvayavaḥ //
Ca, Śār., 4, 14.6 tadyathāklaibyaṃ bhīrutvamavaiśāradyaṃ moho 'navasthānamadhogurutvamasahanaṃ śaithilyaṃ mārdavaṃ garbhāśayabījabhāgastathāyuktāni cāparāṇi strīkarāṇi ato viparītāni puruṣakarāṇi ubhayabhāgāvayavā napuṃsakakarāṇi bhavanti //
Ca, Śār., 4, 15.2 mātṛjaṃ cāsya hṛdayaṃ mātṛhṛdayenābhisaṃbaddhaṃ bhavati rasavāhinībhiḥ saṃvāhinībhiḥ tasmāttayostābhirbhaktiḥ saṃspandate /
Ca, Śār., 4, 15.5 samānayogakṣemā hi tadā bhavati garbheṇa keṣucidartheṣu mātā /
Ca, Śār., 4, 16.3 tadyathā ārtavādarśanam āsyasaṃsravaṇam anannābhilāṣaśchardir arocako 'mlakāmatā ca viśeṣeṇa śraddhāpraṇayanamuccāvaceṣu bhāveṣu gurugātratvaṃ cakṣuṣorglāniḥ stanayoḥ stanyamoṣṭhayoḥ stanamaṇḍalayośca kārṣṇyamatyarthaṃ śvayathuḥ pādayor īṣallomarājyudgamo yonyāścāṭālatvamiti garbhe paryāgate rūpāṇi bhavati //
Ca, Śār., 4, 18.1 garbhopaghātakarāstvime bhāvā bhavanti tad yathā sarvam atigurūṣṇatīkṣṇaṃ dāruṇāśca ceṣṭāḥ imāṃścānyānupadiśanti vṛddhāḥ devatārakṣo'nucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet yaccānyadapi kiṃcit striyo vidyuḥ //
Ca, Śār., 4, 21.1 pañcame māsi garbhasya māṃsaśoṇitopacayo bhavatyadhikamanyebhyo māsebhyaḥ tasmāttadā garbhiṇī kārśyamāpadyate viśeṣeṇa //
Ca, Śār., 4, 22.1 ṣaṣṭhe māsi garbhasya balavarṇopacayo bhavatyadhikamanyebhyo māsebhyaḥ tasmāttadā garbhiṇī balavarṇahānimāpadyate viśeṣeṇa //
Ca, Śār., 4, 23.1 saptame māsi garbhaḥ sarvairbhāvairāpyāyyate tasmāttadā garbhiṇī sarvākāraiḥ klāntatamā bhavati //
Ca, Śār., 4, 24.2 tasmāttadā garbhiṇī muhurmuhurmudā yuktā bhavati muhurmuhuśca mlānā tathā garbhaḥ tasmāttadā garbhasya janma vyāpattimad bhavatyojaso 'navasthitatvāt /
Ca, Śār., 4, 24.2 tasmāttadā garbhiṇī muhurmuhurmudā yuktā bhavati muhurmuhuśca mlānā tathā garbhaḥ tasmāttadā garbhasya janma vyāpattimad bhavatyojaso 'navasthitatvāt /
Ca, Śār., 4, 28.1 mātrādīnāmeva tu khalu garbhakarāṇāṃ bhāvānāṃ vyāpattinimittam asya ā janma bhavati //
Ca, Śār., 4, 32.1 etena mātṛjānāṃ pitṛjānāṃ cāvayavānāṃ vikṛtivyākhyānena sātmyajānāṃ rasajānāṃ sattvajānāṃ cāvayavānāṃ vikṛtirvyākhyātā bhavati //
Ca, Śār., 4, 41.1 kevalaścāyamuddeśo yathoddeśamabhinirdiṣṭo bhavati garbhāvakrāntisamprayuktaḥ tasya cārthasya vijñāne sāmarthyaṃ garbhakarāṇāṃ ca bhāvānām anusamādhiḥ vighātaśca vighātakarāṇāṃ bhāvānāmiti //
Ca, Śār., 5, 7.2 sarvalokaṃ hyātmani paśyato bhavatyātmaiva sukhaduḥkhayoḥ kartā nānya iti /
Ca, Śār., 5, 10.4 evam ayam adhīdhṛtismṛtirahaṅkārābhiniviṣṭaḥ saktaḥ sasaṃśayo 'bhisaṃplutabuddhir abhyavapatito 'nyathādṛṣṭiraviśeṣagrāhī vimārgagatirnivāsavṛkṣaḥ sattvaśarīradoṣamūlānāṃ sarvaduḥkhānāṃ bhavati /
Ca, Śār., 5, 13.1 bhavanti cātra /
Ca, Śār., 5, 17.1 sarvabhāvasvabhāvajño yayā bhavati niḥspṛhaḥ /
Ca, Śār., 5, 21.2 brahmabhūtasya saṃyogo na śuddhasyopapadyate //
Ca, Śār., 6, 4.1 tatra śarīraṃ nāma cetanādhiṣṭhānabhūtaṃ pañcamahābhūtavikārasamudāyātmakaṃ samayogavāhi /
Ca, Śār., 6, 5.1 yaugapadyena tu virodhināṃ dhātūnāṃ vṛddhihrāsau bhavataḥ /
Ca, Śār., 6, 6.0 tadeva tasmādbheṣajaṃ samyagavacāryamāṇaṃ yugapan nyūnātiriktānāṃ dhātūnāṃ sāmyakaraṃ bhavati adhikam apakarṣati nyūnamāpyāyayati //
Ca, Śār., 6, 11.5 iti sarvadhātūnāmekaikaśo 'tideśataśca vṛddhihrāsakarāṇi vyākhyātāni bhavanti //
Ca, Śār., 6, 12.0 kārtsnyena śarīravṛddhikarāstvime bhāvā bhavanti tadyathā kālayogaḥ svabhāvasaṃsiddhiḥ āhārasauṣṭhavam avighātaśceti //
Ca, Śār., 6, 13.1 balavṛddhikarāstvime bhāvā bhavanti /
Ca, Śār., 6, 14.1 āhārapariṇāmakarāstvime bhāvā bhavanti /
Ca, Śār., 6, 15.1 tatra tu khalveṣāmūtrādīnām āhārapariṇāmakarāṇāṃ bhāvānāmime karmaviśeṣā bhavanti /
Ca, Śār., 6, 17.1 śarīraguṇāḥ punardvividhāḥ saṃgraheṇa malabhūtāḥ prasādabhūtāśca /
Ca, Śār., 6, 17.1 śarīraguṇāḥ punardvividhāḥ saṃgraheṇa malabhūtāḥ prasādabhūtāśca /
Ca, Śār., 6, 17.2 tatra malabhūtāste ye śarīrasyābādhakarāḥ syuḥ /
Ca, Śār., 6, 18.1 teṣāṃ sarveṣāmeva vātapittaśleṣmāṇo duṣṭā dūṣayitāro bhavanti doṣasvabhāvāt /
Ca, Śār., 6, 18.4 prakṛtibhūtānāṃ tu khalu vātādīnāṃ phalamārogyam /
Ca, Śār., 6, 23.1 vyapagatapipāsābubhukṣastu khalu garbhaḥ paratantravṛttir mātaramāśritya vartayatyupasnehopasvedābhyāṃ garbhāśaye sadasadbhūtāṅgāvayavaḥ tadanantaraṃ hyasya kaścil lomakūpāyanair upasnehaḥ kaścin nābhināḍyayanaiḥ /
Ca, Śār., 6, 24.2 paraṃ tvataḥ svatantravṛttirbhavati //
Ca, Śār., 6, 25.0 tasyāhāropacārau jātisūtrīyopadiṣṭāv avikārakarau cābhivṛddhikarau bhavataḥ //
Ca, Śār., 6, 28.8 yasya ceṣṭaṃ yo yadā mriyate sa tasya mṛtyukāla iti tasya sarve bhāvā yathāsvaṃ niyatakālā bhaviṣyanti tacca nopapadyate pratyakṣaṃ hyakālāhāravacanakarmaṇāṃ phalamaniṣṭaṃ viparyaye ceṣṭaṃ pratyakṣataścopalabhyate khalu kālākālavyaktistāsu tāsvavasthāsu taṃ tamartham abhisamīkṣya tadyathā kālo'yamasya vyādherāhārasyauṣadhasya pratikarmaṇo visargasya akālo veti /
Ca, Śār., 6, 28.9 loke 'pyetadbhavati kāle devo varṣatyakāle devo varṣati kāle śītamakāle śītaṃ kāle tapatyakāle tapati kāle puṣpaphalamakāle ca puṣpaphalamiti /
Ca, Śār., 6, 28.11 yadi hyakāle mṛtyurna syānniyatakālapramāṇam āyuḥ sarvaṃ syāt evaṃgate hitāhitajñānamakāraṇaṃ syāt pratyakṣānumānopadeśāścāpramāṇāni syurye pramāṇabhūtāḥ sarvatantreṣu yairāyuṣyāṇyanāyuṣyāṇi copalabhyante /
Ca, Śār., 7, 11.1 ṣaṭpañcāśat pratyaṅgāni ṣaṭsvaṅgeṣūpanibaddhāni yānyaparisaṃkhyātāni pūrvamaṅgeṣu parisaṃkhyāyamāneṣu tānyanyaiḥ paryāyairiha prakāśyāni bhavanti /
Ca, Śār., 7, 17.1 śarīrāvayavāstu paramāṇubhedenāparisaṃkhyeyā bhavanti atibahutvād atisaukṣmyādatīndriyatvācca /
Ca, Śār., 8, 8.2 ahirasi āyurasi sarvataḥ pratiṣṭhāsi dhātā tvā dadatu vidhātā tvā dadhātu brahmavarcasā bhava /
Ca, Śār., 8, 14.3 ityetat sarvaṃ putrāśiṣāṃ samṛddhikaraṃ karma vyākhyātaṃ bhavati //
Ca, Śār., 8, 15.1 na khalu kevalametadeva karma varṇavaiśeṣyakaraṃ bhavati /
Ca, Śār., 8, 15.2 api tu tejodhātur apyudakāntarikṣadhātuprāyo 'vadātavarṇakaro bhavati pṛthivīvāyudhātuprāyaḥ kṛṣṇavarṇakaraḥ samasarvadhātuprāyaḥ śyāmavarṇakaraḥ //
Ca, Śār., 8, 20.3 iti garbhasthāpanāni vyākhyātāni bhavanti //
Ca, Śār., 8, 21.1 garbhopaghātakarāstvime bhāvā bhavanti tadyathā utkaṭaviṣamakaṭhināsanasevinyā vātamūtrapurīṣavegān uparundhatyā dāruṇānucitavyāyāmasevinyās tīkṣṇoṣṇātimātrasevinyāḥ pramitāśanasevinyā garbho mriyate'ntaḥ kukṣeḥ akāle vā sraṃsate śoṣī vā bhavati tathābhighātaprapīḍanaiḥ śvabhrakūpaprapātadeśāvalokanair vābhīkṣṇaṃ mātuḥ prapatatyakāle garbhaḥ tathātimātrasaṃkṣobhibhir yānair yānena apriyātimātraśravaṇairvā /
Ca, Śār., 8, 21.1 garbhopaghātakarāstvime bhāvā bhavanti tadyathā utkaṭaviṣamakaṭhināsanasevinyā vātamūtrapurīṣavegān uparundhatyā dāruṇānucitavyāyāmasevinyās tīkṣṇoṣṇātimātrasevinyāḥ pramitāśanasevinyā garbho mriyate'ntaḥ kukṣeḥ akāle vā sraṃsate śoṣī vā bhavati tathābhighātaprapīḍanaiḥ śvabhrakūpaprapātadeśāvalokanair vābhīkṣṇaṃ mātuḥ prapatatyakāle garbhaḥ tathātimātrasaṃkṣobhibhir yānair yānena apriyātimātraśravaṇairvā /
Ca, Śār., 8, 21.4 iti garbhopaghātakarā bhāvā bhavantyuktāḥ /
Ca, Śār., 8, 22.3 pūrṇamiva tailapātram asaṃkṣobhayatāntarvatnī bhavatyupacaryā //
Ca, Śār., 8, 23.0 sā cedapacārād dvayostriṣu vā māseṣu puṣpaṃ paśyennāsyā garbhaḥ sthāsyatīti vidyāt ajātasāro hi tasmin kāle bhavati garbhaḥ //
Ca, Śār., 8, 25.0 yasyāḥ punarāmānvayāt puṣpadarśanaṃ syāt prāyastasyāstadgarbhopaghātakaraṃ bhavati viruddhopakramatvāttayoḥ //
Ca, Śār., 8, 26.2 upavāsavratakarmaparāyāḥ punaḥ kadāhārāyāḥ snehadveṣiṇyā vātaprakopaṇoktānyāsevamānāyā garbho vṛddhiṃ na prāpnoti pariśuṣkatvāt sa cāpi kālamavatiṣṭhate'timātram aspandanaśca bhavati taṃ tu nāgodaram ityācakṣate //
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 32.3 tatra garbhasya keśā jāyamānā māturvidāhaṃ janayantīti striyo bhāṣante tanneti bhagavān ātreyaḥ kiṃtu garbhotpīḍanād vātapittaśleṣmāṇa uraḥ prāpya vidāhaṃ janayanti tataḥ kaṇḍūrupajāyate kaṇḍūmūlā ca kikkisāvāptir bhavati /
Ca, Śār., 8, 32.8 yadidaṃ karma prathamaṃ māsaṃ samupādāyopadiṣṭam ā navamānmāsāttena garbhiṇyā garbhasamaye garbhadhāriṇīkukṣikaṭīpārśvapṛṣṭhaṃ mṛdūbhavati vātaścānulomaḥ sampadyate mūtrapurīṣe ca prakṛtibhūte sukhena mārgamanupadyete carmanakhāni ca mārdavamupayānti balavarṇau copacīyete putraṃ ceṣṭaṃ saṃpadupetaṃ sukhinaṃ sukhenaiṣā kāle prajāyata iti //
Ca, Śār., 8, 36.0 tasyāstu khalvimāni liṅgāni prajananakālamabhito bhavanti tadyathā klamo gātrāṇāṃ glānir ānanasya akṣṇoḥ śaithilyaṃ vimuktabandhanatvamiva vakṣasaḥ kukṣer avasraṃsanam adhogurutvaṃ vaṅkṣaṇavastikaṭīkukṣipārśvapṛṣṭhanistodaḥ yoneḥ prasravaṇam anannābhilāṣaśceti tato'nantaramāvīnāṃ prādurbhāvaḥ prasekaśca garbhodakasya //
Ca, Śār., 8, 38.3 dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatam upadiśyate viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā musalavyāyāmasamīrito vāyurantaraṃ labdhvā prāṇān hiṃsyāt duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī tasmānmusalagrahaṇaṃ parihāryamṛṣayo manyante jṛmbhaṇaṃ caṅkramaṇaṃ ca punaranuṣṭheyam iti /
Ca, Śār., 8, 40.1 tāścaināṃ yathoktaguṇāḥ striyo'nuśiṣyuḥ anāgatāvīr mā pravāhiṣṭhāḥ yā hyanāgatāvīḥ pravāhate vyarthamevāsyāstat karma bhavati prajā cāsyā vikṛtā vikṛtimāpannā ca śvāsakāsaśoṣaplīhaprasaktā vā bhavati /
Ca, Śār., 8, 40.1 tāścaināṃ yathoktaguṇāḥ striyo'nuśiṣyuḥ anāgatāvīr mā pravāhiṣṭhāḥ yā hyanāgatāvīḥ pravāhate vyarthamevāsyāstat karma bhavati prajā cāsyā vikṛtā vikṛtimāpannā ca śvāsakāsaśoṣaplīhaprasaktā vā bhavati /
Ca, Śār., 8, 42.1 tasyāstu khalvaparāyāḥ prapatanārthe karmaṇi kriyamāṇe jātamātrasyaiva kumārasya kāryāṇyetāni karmāṇi bhavanti tadyathā aśmanoḥ saṃghaṭṭanaṃ karṇayor mūle śītodakenoṣṇodakena vā mukhapariṣekaḥ tathā sa kleśavihatān prāṇān punarlabheta /
Ca, Śār., 8, 42.3 tataḥ pratyāgataprāṇaṃ prakṛtibhūtam abhisamīkṣya snānodakagrahaṇābhyām upapādayet //
Ca, Śār., 8, 49.0 tasyāstu khalu yo vyādhirutpadyate sa kṛcchrasādhyo bhavatyasādhyo vā garbhavṛddhikṣayitaśithilasarvadhātutvāt pravāhaṇavedanākledanaraktaniḥsrutiviśeṣaśūnyaśarīratvācca tasmāttāṃ yathoktena vidhinopacaret bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhair abhyaṅgotsādanapariṣekāvagāhanānnapānavidhibhir viśeṣataś copacaret viśeṣato hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti //
Ca, Śār., 8, 49.0 tasyāstu khalu yo vyādhirutpadyate sa kṛcchrasādhyo bhavatyasādhyo vā garbhavṛddhikṣayitaśithilasarvadhātutvāt pravāhaṇavedanākledanaraktaniḥsrutiviśeṣaśūnyaśarīratvācca tasmāttāṃ yathoktena vidhinopacaret bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhair abhyaṅgotsādanapariṣekāvagāhanānnapānavidhibhir viśeṣataś copacaret viśeṣato hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti //
Ca, Śār., 8, 51.2 tatremānyāyuṣmatāṃ kumārāṇāṃ lakṣaṇāni bhavanti /
Ca, Śār., 8, 54.0 stanyasaṃpattu prakṛtivarṇagandharasasparśam udapātre ca duhyamānam udakaṃ vyeti prakṛtibhūtatvāt tat puṣṭikaramārogyakaraṃ ceti stanyasaṃpat //
Ca, Śār., 8, 56.1 teṣāṃ tu trayāṇāmapi kṣīradoṣāṇāṃ prativiśeṣam abhisamīkṣya yathāsvaṃ yathādoṣaṃ ca vamanavirecanāsthāpanānuvāsanāni vibhajya kṛtāni praśamanāya bhavanti /
Ca, Śār., 8, 65.2 evaṃ sātmyā hi kumārā bhavanti /
Ca, Indr., 1, 5.2 jātikuladeśakālavayaḥpratyātmaniyatā hi teṣāṃ teṣāṃ puruṣāṇāṃ te te bhāvaviśeṣā bhavanti //
Ca, Indr., 1, 7.1 tatra lakṣaṇanimittā nāma sā yasyāḥ śarīre lakṣaṇānyeva hetubhūtāni bhavanti daivāt lakṣaṇāni hi kānicic charīropanibaddhāni bhavanti yāni hi tasmiṃstasmin kāle tatrādhiṣṭhānamāsādya tāṃ tāṃ vikṛtimutpādayanti /
Ca, Indr., 1, 7.1 tatra lakṣaṇanimittā nāma sā yasyāḥ śarīre lakṣaṇānyeva hetubhūtāni bhavanti daivāt lakṣaṇāni hi kānicic charīropanibaddhāni bhavanti yāni hi tasmiṃstasmin kāle tatrādhiṣṭhānamāsādya tāṃ tāṃ vikṛtimutpādayanti /
Ca, Indr., 1, 7.1 tatra lakṣaṇanimittā nāma sā yasyāḥ śarīre lakṣaṇānyeva hetubhūtāni bhavanti daivāt lakṣaṇāni hi kānicic charīropanibaddhāni bhavanti yāni hi tasmiṃstasmin kāle tatrādhiṣṭhānamāsādya tāṃ tāṃ vikṛtimutpādayanti /
Ca, Indr., 1, 8.2 tadyathā kṛṣṇaḥśyāmaḥ śyāmāvadātaḥ avadātaśceti prakṛtivarṇāḥ śarīrasya bhavanti yāṃścāparānupekṣamāṇo vidyād anūkato'nyathā vāpi nirdiśyamānāṃstajjñaiḥ //
Ca, Indr., 1, 9.1 nīlaśyāvatāmraharitaśuklāśca varṇāḥ śarīrasya vaikārikā bhavanti yāṃścāparānupekṣamāṇo vidyāt prāgvikṛtān abhūtvotpannān /
Ca, Indr., 1, 9.1 nīlaśyāvatāmraharitaśuklāśca varṇāḥ śarīrasya vaikārikā bhavanti yāṃścāparānupekṣamāṇo vidyāt prāgvikṛtān abhūtvotpannān /
Ca, Indr., 1, 9.2 iti prakṛtivikṛtivarṇā bhavantyuktāḥ śarīrasya //
Ca, Indr., 1, 10.0 tatra prakṛtivarṇamardhaśarīre vikṛtivarṇamardhaśarīre dvāvapi varṇau maryādāvibhaktau dṛṣṭvā yadyevaṃ savyadakṣiṇavibhāgena yadyevaṃ pūrvapaścimavibhāgena yadyuttarādharavibhāgena yadyantarbahirvibhāgena āturasyāriṣṭam iti vidyāt evameva varṇabhedo mukhe'pyanyatra vartamāno maraṇāya bhavati //
Ca, Indr., 1, 13.0 nakhanayanavadanamūtrapurīṣahastapādauṣṭhādiṣvapi ca vaikārikoktānāṃ varṇānāmanyatamasya prādurbhāvo hīnabalavarṇendriyeṣu lakṣaṇamāyuṣaḥ kṣayasya bhavati //
Ca, Indr., 1, 15.1 svarādhikārastu haṃsakrauñcanemidundubhikalaviṅkakākakapotajarjarānukārāḥ prakṛtisvarā bhavanti yāṃścāparān upekṣamāṇo'pi vidyād anūkato'nyathā vāpi nirdiśyamānāṃstajjñaiḥ /
Ca, Indr., 1, 15.2 eḍakakalagrastāvyaktagadgadakṣāmadīnānukīrṇās tvāturāṇāṃ svarā vaikārikā bhavanti yāṃścāparān upekṣamāṇo'pi vidyāt prāgvikṛtān abhūtvotpannān /
Ca, Indr., 1, 15.2 eḍakakalagrastāvyaktagadgadakṣāmadīnānukīrṇās tvāturāṇāṃ svarā vaikārikā bhavanti yāṃścāparān upekṣamāṇo'pi vidyāt prāgvikṛtān abhūtvotpannān /
Ca, Indr., 1, 15.3 iti prakṛtivikṛtisvarā vyākhyātā bhavanti //
Ca, Indr., 1, 18.1 bhavanti cātra /
Ca, Indr., 2, 3.1 puṣpaṃ yathā pūrvarūpaṃ phalasyeha bhaviṣyataḥ /
Ca, Indr., 2, 4.1 apyevaṃ tu bhavet puṣpaṃ phalenānanubandhi yat /
Ca, Indr., 2, 4.2 phalaṃ cāpi bhavet kiṃcid yasya puṣpaṃ na pūrvajam //
Ca, Indr., 2, 10.1 evam ekaikaśaḥ puṣpairyasya gandhaḥ samo bhavet /
Ca, Indr., 3, 4.2 parimṛśatā tu khalvāturaśarīramime bhāvāstatra tatrāvaboddhavyā bhavanti /
Ca, Indr., 5, 45.1 dṛṣṭaḥ prathamarātre yaḥ svapnaḥ so 'lpaphalo bhavet /
Ca, Indr., 7, 31.2 kṣīṇasyānaśnatas tasya māsamāyuḥ paraṃ bhavet //
Ca, Indr., 8, 3.1 avākśirā vā jihmā vā yasya vā viśirā bhavet /
Ca, Indr., 8, 16.2 bhavatyāyuḥkṣaye krūramathavāpi bhavenmṛdu //
Ca, Indr., 8, 16.2 bhavatyāyuḥkṣaye krūramathavāpi bhavenmṛdu //
Ca, Indr., 8, 27.3 kṣaṇena bhūtvā hyupayānti kānicinnacāphalaṃ liṅgamihāsti kiṃcana //
Ca, Indr., 9, 7.2 ānāhaḥ pārśvaśūlaṃ ca bhavatyantāya śoṣiṇaḥ //
Ca, Indr., 9, 9.1 acikitsyā bhavantyete balamāṃsakṣaye sati /
Ca, Indr., 9, 23.3 bhavantyetāni saṃpaśyedanyānyevaṃvidhāni ca //
Ca, Indr., 11, 24.2 hīyate 'sukṣaye nidrā nityā bhavati vā na vā //
Ca, Indr., 12, 23.2 sparśo vā vipulaḥ krūro yadvānyadaśubhaṃ bhavet //
Ca, Indr., 12, 40.1 bhavanti cātra /
Ca, Indr., 12, 45.2 bhavanti tāni vakṣyāmi yathoddeśaṃ yathāgamam //
Ca, Indr., 12, 61.1 ityetāni manuṣyāṇāṃ bhavanti vinaśiṣyatām /
Ca, Indr., 12, 63.2 āturasya bhavedduḥkhamathavānyasya kasyacit //
Ca, Cik., 1, 10.1 bhavatyatipriyaḥ strīṇāṃ yena yenopacīyate /
Ca, Cik., 1, 11.2 bhavatyarcyo bahumataḥ prajānāṃ subahuprajaḥ //
Ca, Cik., 1, 28.2 vayaḥprakṛtisātmyajño yaugikaṃ yasya yadbhavet //
Ca, Cik., 1, 54.2 rasāyanamidaṃ prāśya babhūvur amitāyuṣaḥ //
Ca, Cik., 1, 59.2 bhavatyarogo dīrghāyuḥ prayuñjāno mahābalaḥ //
Ca, Cik., 1, 61.2 sa bhavatyaviṣaṃ cāsya gātre saṃpadyate viṣam //
Ca, Cik., 1, 72.2 asya prayogāc cyavanaḥ suvṛddho'bhūtpunaryuvā //
Ca, Cik., 1, 75.2 anena prayogeṇarṣayaḥ punar yuvatvam avāpur babhūvuś cānekavarṣaśatajīvino nirvikārāḥ paraśarīrabuddhīndriyabalasamuditāś ceruś cātyantaniṣṭhayā tapaḥ //
Ca, Cik., 1, 77.0 harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati //
Ca, Cik., 1, 77.0 harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati //
Ca, Cik., 1, 78.2 tathābhavan maharṣīṇāṃ rasāyanavidhiḥ purā //
Ca, Cik., 2, 3.2 anena cyavanādayo maharṣayaḥ punaryuvatvam āpur nārīṇāṃ ceṣṭatamā babhūvuḥ sthirasamasuvibhaktamāṃsāḥ susaṃhatasthiraśarīrāḥ suprasannabalavarṇendriyāḥ sarvatrāpratihataparākramāḥ kleśasahāś ca /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 2, 4.2 asya prayogādvarṣaśataṃ vayo'jaraṃ tiṣṭhati śrutamavatiṣṭhate sarvāmayāḥ praśāmyanti apratihatagatiḥ strīṣu apatyavān bhavatīti //
Ca, Cik., 2, 6.2 bhavatyapatyaṃ vipulaṃ sthiraṃ ca samaśnato yogamimaṃ narasya //
Ca, Cik., 2, 16.0 bhallātakasarpiḥ bhallātakakṣīraṃ bhallātakakṣaudraṃ guḍabhallātakaṃ bhallātakayūṣaḥ bhallātakatailaṃ bhallātakapalalaṃ bhallātakasaktavaḥ bhallātakalavaṇaṃ bhallātakatarpaṇam iti bhallātakavidhānamuktaṃ bhavati //
Ca, Cik., 2, 17.2 bhavantyamṛtakalpāni prayuktāni yathāvidhi //
Ca, Cik., 2, 20.2 rasāyanaiḥ śivair etair babhūvur amitāyuṣaḥ //
Ca, Cik., 2, 23.1 rasāyanānāṃ saṃyogāḥ siddhā bhūtahitaiṣiṇā /
Ca, Cik., 3, 25.1 tamuvāceśvaraḥ krodhaṃ jvaro loke bhaviṣyasi /
Ca, Cik., 3, 47.1 ādānamadhye tasyāpi vātapittaṃ bhavedanu /
Ca, Cik., 3, 78.2 daurgandhyaṃ gātravikṣepo jvare māṃsasthite bhavet //
Ca, Cik., 3, 129.1 hetvauṣadhaviśiṣṭāśca bhavantyāgantavo jvarāḥ /
Ca, Cik., 3, 132.1 bhavaty atyuṣṇasarvāṅgo jvaritastena cocyate /
Ca, Cik., 3, 177.1 tvaṅmātraśeṣā yeṣāṃ ca bhavatyāganturanvayaḥ /
Ca, Cik., 3, 193.2 laṅghanenānilabalaṃ jvare yadyadhikaṃ bhavet //
Ca, Cik., 3, 244.2 gatāṅgaśūlo laghvaṅgaḥ sadyo bhavati vijvaraḥ //
Ca, Cik., 3, 260.1 bhavanti cātra /
Ca, Cik., 3, 268.1 bhavanti cātra /
Ca, Cik., 3, 310.1 dhāraṇādagadānāṃ ca sevanānna bhavejjvaraḥ /
Ca, Cik., 3, 325.1 pralapatyuṣṇasarvāṅgaḥ śītāṅgaśca bhavatyapi /
Ca, Cik., 3, 332.2 jvaramukto na seveta yāvanna balavān bhavet //
Ca, Cik., 4, 97.3 ghrāṇāt pravṛttaṃ rudhiraṃ sapītaṃ yadā bhavenniḥsṛtaduṣṭadoṣam //
Ca, Cik., 5, 3.1 sarvaprajānāṃ pitṛvaccharaṇyaḥ punarvasurbhūtabhaviṣyadīśaḥ /
Ca, Cik., 5, 3.1 sarvaprajānāṃ pitṛvaccharaṇyaḥ punarvasurbhūtabhaviṣyadīśaḥ /
Ca, Cik., 5, 8.1 bastau ca nābhyāṃ hṛdi pārśvayorvā sthānāni gulmasya bhavanti pañca /
Ca, Cik., 5, 31.2 kuryādvirecyaḥ sa bhavet sasnehairānulomikaiḥ //
Ca, Cik., 22, 7.2 ghoravyādhikṛśānāṃ prabhavatyupasargabhūtā sā //
Ca, Cik., 22, 17.1 bhavati khalu yopasargāttṛṣṇā sā śoṣiṇī kaṣṭā /
Ca, Cik., 23, 136.2 rājimanto vayomadhye bhavantyāśīviṣopamāḥ //
Ca, Cik., 30, 288.1 bhavanti cātra /
Ca, Si., 12, 45.2 tantre samāsavyāsokte bhavantyetā hi kṛtsnaśaḥ //
Ca, Si., 12, 51.2 sa manujasukhajīvitapradātā bhavati dhṛtismṛtibuddhidharmavṛddhaḥ //
Ca, Cik., 1, 3, 13.1 bhavantyamṛtasaṃyogāttāni yāvanti bhakṣayet /
Ca, Cik., 1, 3, 14.1 sauhityameṣāṃ gatvā tu bhavatyamarasaṃnibhaḥ /
Ca, Cik., 1, 3, 22.2 bhavetsamāṃ prayuñjāno naro lauharasāyanam //
Ca, Cik., 1, 3, 47.2 bhavatyāyuḥpradā dhanyā jarāroganibarhaṇī //
Ca, Cik., 1, 4, 3.1 ṛṣayaḥ khalu kadācicchālīnā yāyāvarāśca grāmyauṣadhyāhārāḥ santaḥ sāmpannikā mandaceṣṭā nātikalyāśca prāyeṇa babhūvuḥ /
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 38.1 tadetanna bhavedvācyaṃ sarvameva hatātmasu /
Ca, Cik., 1, 4, 45.2 babhūvaturbhṛśaṃ pūjyāv indrādīnāṃ mahātmanām //
Ca, Cik., 2, 1, 11.2 yā pāśabhūtā sarveṣām indriyāṇāṃ parairguṇaiḥ //
Ca, Cik., 2, 2, 30.2 harṣānvito vājivad aṣṭavarṣo bhavet samarthaśca varāṅganāsu //
Ca, Cik., 2, 3, 16.2 godhūmaśālicūrṇānāṃ kuḍavaḥ kuḍavo bhavet //
Ca, Cik., 2, 3, 19.2 prayuṅkte yaḥ payaścānu nityavegaḥ sa nā bhavet //
Ca, Cik., 2, 4, 3.2 yathā cāpatyavān sadyo bhavet tad upadekṣyate //
Garbhopaniṣat
GarbhOp, 1, 2.5 ṣaḍāśrayam iti kasmāt madhurāmlalavaṇatiktakaṭukaṣāyarasān vindatīti ṣaḍjaṛṣabhagāndhāramadhyamapañcamadhaivataniṣādāś cetīṣṭāniṣṭaśabdasaṃjñāḥ praṇidhānād daśavidhā bhavanti //
GarbhOp, 1, 4.1 ṛtukāle samprayogād ekarātroṣitaṃ kalalaṃ bhavati saptarātroṣitaṃ budbudam ardhamāsābhyantare piṇḍaṃ māsābhyantare kaṭhinaṃ māsadvayena śiraḥ māsatrayeṇa pādapradeśaḥ caturthe gulphajaṭharakaṭipradeśāḥ pañcame pṛṣṭhavaṃśaḥ ṣaṣṭhe mukhanāsikākṣiśrotrāṇi saptame jīvena saṃyuktaḥ aṣṭame sarvalakṣaṇasampūrṇaḥ /
GarbhOp, 1, 4.2 pitū reto'tirekāt puruṣaḥ mātū reto'tirekāt strī ubhayor vojatulyatvān napuṃsakaṃ vyākulitamanaso 'ndhāḥ khañcāḥ kubjā vāmanā bhavanti /
GarbhOp, 1, 4.6 atha navame māsi sarvalakṣaṇajñānasampūrṇo bhavati pūrvajātiṃ smarati śubhāśubhaṃ ca karma vindati //
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Lalitavistara
LalVis, 1, 53.1 tena khalu punaḥ samayena bhagavān rātryāṃ madhyame yāme buddhālaṃkāravyūhaṃ nāma samādhiṃ samāpanno 'bhūt //
LalVis, 1, 60.1 ālokyabhūtaṃ tamatulyadharmaṃ tamonudaṃ sannayaveditāram /
LalVis, 1, 75.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca etarhi cāgatānāṃ ca bodhisattvānāṃ mahāsattvānām //
LalVis, 2, 8.2 sādhu bhava prajñātṛpta tarpaya janatāṃ ciratṛṣārtām //
LalVis, 2, 21.1 yatraiva bhājane 'smin maṇiratnaṃ tiṣṭhate bhavati śrīmān /
LalVis, 3, 3.2 yasyaivarūpā garbhāvakrāntirbhavati sa dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgato bhavati /
LalVis, 3, 3.2 yasyaivarūpā garbhāvakrāntirbhavati sa dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgato bhavati /
LalVis, 3, 3.3 yaiḥ samanvāgatasya dve gatī bhavato na tṛtīyā /
LalVis, 3, 3.4 sacedagāramadhyāvasati rājā bhavati cakravartī caturaṅgo vijitavān dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ /
LalVis, 3, 3.5 tasyemāni sapta ratnāni bhavanti /
LalVis, 3, 4.1 kathaṃrūpeṇa rājā cakravartī cakraratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ ca pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati /
LalVis, 3, 4.2 sahasrāraṃ sanemikaṃ sanābhikaṃ suvarṇavarṇakarmālaṃkṛtaṃ saptatālamuccaiḥ samantād dṛṣṭvāntaḥpuraṃ rājñaḥ kṣatriyasya mūrdhābhiṣiktasya taddivyaṃ cakraratnameva bhavati /
LalVis, 3, 4.3 śrutaṃ khalu mayā yasya kila rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati sa bhavati rājā cakravartī /
LalVis, 3, 4.9 atha ye te bhavanti pūrvasyāṃ diśi rājāno maṇḍalinaḥ te rūpyapātrīṃ vā suvarṇacūrṇaparipūrṇāmādāya svarṇapātrīṃ vā rūpyacūrṇaparipūrṇāmādāya rājānaṃ cakravartinaṃ pratyuttiṣṭhanti ehi deva svāgataṃ devāya idaṃ devasya rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 4.22 evaṃrūpeṇa rājā kṣatriyo mūrdhābhiṣiktaścakraratnena samanvāgato bhavati //
LalVis, 3, 5.1 kathaṃrūpeṇa rājā cakravartī hastiratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavaddhastiratnamutpadyate /
LalVis, 3, 5.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaddhastiratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyāṃ taddhastiratnamabhiruhya imāmeva mahāpṛthivīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 5.4 evaṃrūpeṇa rājā cakravartī hastiratnena samanvāgato bhavati //
LalVis, 3, 6.1 kathaṃrūpeṇa rājā cakravartī aśvaratnena samanvāgato bhavati atha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavadaśvaratnamutpadyate /
LalVis, 3, 6.3 yadā ca rājā kṣatriyo mūrdhābhiṣikto 'śvaratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyām aśvaratnamabhiruhya imāmeva mahāpṛthvīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 6.4 evaṃrūpeṇa rājā cakravartī aśvaratnena samanvāgato bhavati //
LalVis, 3, 7.1 kathaṃrūpeṇa rājā cakravartī maṇiratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavanmaṇiratnamutpadyate śuddhanīlavaiḍūryamaṣṭāṃśaṃ suparikarmakṛtam /
LalVis, 3, 7.2 tasya khalu punarmaṇiratnasyābhayā sarvamantaḥpuramavabhāsyena sphuṭaṃ bhavati /
LalVis, 3, 7.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaṃ maṇiratnaṃ mīmāṃsitukāmo bhavati atha rātryāmardharātrasamaye 'ndhakāratamisrāyāṃ taṃ maṇiratnaṃ dhvajāgre ucchrāpayitvā udyānabhūmiṃ niryāti subhūmidarśanāya /
LalVis, 3, 7.6 evaṃrūpeṇa rājā kṣatriyo mūrdhābhiṣikto maṇiratnena samanvāgato bhavati //
LalVis, 3, 8.1 kathaṃrūpeṇa rājā cakravartī strīratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavatstrīratnamutpadyate /
LalVis, 3, 8.5 śītalakāle cāsyā uṣṇasaṃsparśāni gātrāṇi bhavanti uṣṇakāle ca śītasaṃsparśāni /
LalVis, 3, 8.7 evaṃrūpeṇa rājā cakravartī strīratnena samanvāgato bhavati //
LalVis, 3, 9.1 kathaṃrūpeṇa rājā cakravartī gṛhapatiratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavad gṛhapatiratnamutpadyate paṇḍito vyakto medhāvī divyacakṣuḥ /
LalVis, 3, 9.3 sa yāni tāni bhavanti asvāmikāni tai rājñaścakravartino dhanena karaṇīyaṃ karoti /
LalVis, 3, 9.4 evaṃrūpeṇa rājā cakravartī gṛhapatiratnena samanvāgato bhavati //
LalVis, 3, 10.1 kathaṃrūpeṇa rājā cakravartī pariṇāyakaratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavatpariṇāyakaratnamutpadyate paṇḍito vyakto medhāvī /
LalVis, 3, 10.3 evaṃrūpeṇa rājā cakravartī pariṇāyakaratnena samanvāgato bhavati /
LalVis, 3, 10.4 ebhiḥ saptaratnaiḥ samanvāgato bhaviṣyati /
LalVis, 3, 10.5 bhavati cāsya putrasahasraṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām /
LalVis, 3, 13.3 yatteṣāṃ pittaśleṣmamāṃsāsthisnāyurudhiraṃ cābhūt tatsarvaṃ tejasā paryavadānamagacchat /
LalVis, 3, 15.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kālavilokitaṃ vilokayati sma na bodhisattva ādipravṛtte loke sattvasaṃvartanīkālasamaye mātuḥ kukṣimavakrāmati atha tarhi yadā vyakto lokaḥ susthito bhavati jāti prajñāyate jarā prajñāyate vyādhi prajñāyate maraṇaṃ prajñāyate tadā bodhisattvo mātuḥ kukṣimavakrāmati //
LalVis, 3, 18.3 tatra yadā brāhmaṇaguruko loko bhavati tadā brāhmaṇakule upapadyante /
LalVis, 3, 18.4 yadā kṣatriyaguruko loko bhavati tadā kṣatriyakule upapadyante /
LalVis, 3, 19.1 evaṃ cāvalokya tūṣṇīmabhūt /
LalVis, 3, 28.1 tato bodhisattvastaṃ mahāntaṃ bodhisattvagaṇaṃ devagaṇaṃ ca vyavalokya etadavocat catuṣṣaṣṭyākārairmārṣāḥ sampannakulaṃ bhavati yatra caramabhaviko bodhisattvaḥ pratyājāyate /
LalVis, 3, 28.3 abhijñātaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.4 akṣudrānupaghāti ca tatkulaṃ bhavati /
LalVis, 3, 28.5 jātisampannaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.6 gotrasampannaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.7 pūrvapuruṣayugasampannaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.8 abhijātapuruṣayugasampannaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.9 abhilakṣitapuruṣayugasampannaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.10 maheśākhyapuruṣayugasampannaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.11 bahustrīkaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.12 bahupuruṣaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.13 abhītaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.14 adīnālīnaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.15 alubdhaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.16 śīlavacca tatkulaṃ bhavati /
LalVis, 3, 28.17 prajñāvacca tatkulaṃ bhavati /
LalVis, 3, 28.18 amātyāvekṣitaṃ ca tatkulaṃ bhavati bhogān paribhunakti /
LalVis, 3, 28.19 avandhyaśilpaniveśanaṃ ca tatkulaṃ bhavati bhogān paribhunakti /
LalVis, 3, 28.20 dṛḍhamitraṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.21 tiryagyonigataprāṇānuparodhakaraṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.22 kṛtajñaṃ ca kṛtaveditaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.23 acchandagāminaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.24 adoṣagāminaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.25 amohagāminaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.26 abhayagāminaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.27 anavadyabhīru ca tatkulaṃ bhavati /
LalVis, 3, 28.28 amohavihāri ca tatkulaṃ bhavati /
LalVis, 3, 28.29 sthūlabhikṣaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.30 kriyādhimuktaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.31 tyāgādhimuktaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.32 dānādhimuktaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.33 paruṣakāramati ca tatkulaṃ bhavati /
LalVis, 3, 28.34 dṛḍhavikramaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.35 balavikramaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.36 śreṣṭhavikramaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.37 ṛṣipūjakaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.38 devatāpūjakaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.39 caityapūjakaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.40 pūrvapretapūjakaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.41 apratibaddhavairaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.42 daśadigvighuṣṭaśabdaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.43 mahāparivāraṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.44 abhedyaparivāraṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.45 anuttaraparivāraṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.46 kulajyeṣṭhaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.47 kulaśreṣṭhaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.48 kulavaśitāprāptaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.49 maheśākhyaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.50 mātṛjñaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.51 pitṛjñaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.52 śrāmaṇyaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.53 brāhmaṇyaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.54 prabhūtadhanadhānyakoṣakoṣṭhāgāraṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.55 prabhūtahiraṇyasuvarṇamaṇimuktājātarūparajatavittopakaraṇaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.56 prabhūtahastyaśvoṣṭragaveḍakaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.57 prabhūtadāsīdāsakarmakarapauruṣeyaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.58 duṣpradharṣaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.59 sarvārthasiddhaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.60 cakravartikulaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.61 pūrvakuśalamūlasahāyopacitaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.62 bodhisattvakulakuloditaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.63 anavadyaṃ ca tatkulaṃ bhavati sarvajātivādadoṣaiḥ sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṃ prajāyām /
LalVis, 3, 28.64 ebhirmārṣāścatuṣṣaṣṭyākāraiḥ samanvāgataṃ ca tatkulaṃ bhavati yasmiṃścaramaḥ bhaviko bodhisattva utpadyate //
LalVis, 3, 29.1 dvātriṃśatā mārṣā guṇākāraiḥ samanvāgatā sā strī bhavati yasyāḥ striyāścaramabhaviko bodhisattvaḥ kukṣāvavakrāmati /
LalVis, 3, 31.1 atha khalu te bodhisattvāste ca devaputrā bodhisattvasyāntikādimāmevaṃrūpāṃ kulapariśuddhiṃ mātṛpariśuddhiṃ ca śrutvā cintāmanaskārā abhūvan /
LalVis, 3, 31.2 katamaṃ kulaṃ evaṃguṇasamanvāgataṃ bhaved yāvadvidham anena satpuruṣeṇa nirdiṣṭam teṣāṃ cintāmanaskāraprayuktānāmetadabhūt idaṃ khalvapi śākyakulaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 31.2 katamaṃ kulaṃ evaṃguṇasamanvāgataṃ bhaved yāvadvidham anena satpuruṣeṇa nirdiṣṭam teṣāṃ cintāmanaskāraprayuktānāmetadabhūt idaṃ khalvapi śākyakulaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 44.1 jātīśatāṃ pañcamanūnakāri sā bodhisattvasya babhūva mātā /
LalVis, 4, 2.1 tatra bodhisattvena caturmahādvīpake lokadhātuvistarapramāṇo maṇḍalamātrādhiṣṭhito 'bhūt tāvaccitrastāvaddarśanīyas tāvatsvalaṃkṛtas tāvatsuruciro yāvatsarve kāmāvacarā devā rūpāvacarāśca devaputrāḥ sveṣu bhavanavyūheṣu śmaśānasaṃjñāmutpādayāmāsuḥ //
LalVis, 4, 5.2 dvātriṃśateśca devaputrasahasrāṇāṃ pūrvaparikarmakṛtānāmanutpattikeṣu dharmeṣu kṣāntipratilambho 'bhūt /
LalVis, 4, 5.4 sarvāvacca tuṣitavarabhavanaṃ jānumātraṃ divyaiḥ puṣpaiḥ saṃchāditamabhūt //
LalVis, 4, 8.1 tasmādbhavata kṛtajñā apūrvaśubhasaṃcayaṃ kṣapitveha /
LalVis, 4, 20.2 na ca kaści kṛtva dadate na cāpy akṛtvā bhavati siddhiḥ //
LalVis, 5, 1.3 tadayuktametanmārṣā mama bhavedakṛtajñatā ca yadahamanuttarāyāṃ samyaksaṃbodhau nābhisaṃbuddheyam //
LalVis, 5, 4.2 katamānyaṣṭau tadyathā vyapagatatṛṇakhāṇukaṇṭakaśarkarakaḍhalyanirmalaṃ suṣiktaṃ suśodhitam anākulavātatamorajovigatadaṃśakamakṣikāpataṅgasarīsṛpāpagatam avakīrṇakusumaṃ samaṃ pāṇitalajātaṃ tadgṛhaṃ saṃsthitamabhūt /
LalVis, 5, 6.1 ye ca rājñaḥ śuddhodanasyārāmaramaṇīyeṣu vanaramaṇīyeṣu codyānaramaṇīyeṣu nānāpuṣpaphalavṛkṣā nānartukārikāḥ te sarve saṃpuṣpitāḥ saṃkusumitā abhūvan /
LalVis, 5, 7.1 yāśca rājñaḥ śuddhodanasya puṣkariṇyo jalaparibhogyasthāḥ tāḥ sarvāḥ śakaṭacakrapramāṇairanekakoṭīniyutaśatasahasrapatraiḥ padmaiḥ saṃchāditā abhūvan /
LalVis, 5, 11.1 vimalaviśuddhayā candrasūryajihmīkaraṇayā prabhayā kāyacittodbilyasaṃjananyā tadgṛhaṃ samantādavabhāsitamabhūt /
LalVis, 5, 12.3 abhiprāyu mahya yatha cittamanaḥpraharṣaṃ tanme śṛṇuṣva bhava prītamanā udagraḥ //
LalVis, 5, 76.2 pracalatā ca bhikṣavo bodhisattvena tathārūpā kāyāt prabhā muktābhūd yayā prabhayā ayaṃ trisāhasramahāsāhasro lokadhāturevaṃ vipulavistīrṇo mahatodāreṇa supracalitapūrveṇa divyaprabhāsamatikrāntenāvabhāsena parisphuṭo 'bhūt /
LalVis, 5, 76.2 pracalatā ca bhikṣavo bodhisattvena tathārūpā kāyāt prabhā muktābhūd yayā prabhayā ayaṃ trisāhasramahāsāhasro lokadhāturevaṃ vipulavistīrṇo mahatodāreṇa supracalitapūrveṇa divyaprabhāsamatikrāntenāvabhāsena parisphuṭo 'bhūt /
LalVis, 5, 76.4 tathāpi tasmin samaye mahata udārasyāvabhāsasya prādurbhāvo 'bhūt /
LalVis, 5, 77.1 ayaṃ ca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāram aṣṭādaśamahānimittamabhūt /
LalVis, 5, 77.15 na ca kasyacit sattvasya tasmin kṣaṇe viheṭhā vā trāso vā bhayaṃ vā stambhitatvaṃ vābhūt /
LalVis, 5, 77.17 sarvanarakatiryagyoniyamalokopapannāśca sattvāstasmin kṣaṇe vigataduḥkhā abhūvan sarvasukhasamarpitāḥ /
LalVis, 5, 77.19 sarvasattvāstasmin kṣaṇe maitracittā hitacittāḥ parasparaṃ mātāpitṛsaṅgino 'bhūvan /
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
LalVis, 6, 1.2 avakrāntaśca sa dakṣiṇāvacaro 'bhūnna jātu vāmāvacaraḥ /
LalVis, 6, 21.1 atha khalu bhikṣavo rājñaḥ śuddhodanasyaitadabhavat katamasmin gṛhe māyādevī sukham anupakliṣṭā viharediti /
LalVis, 6, 22.1 alpotsuko deva bhava sukhaṃ tiṣṭha upekṣako /
LalVis, 6, 35.1 iti hi bhikṣavaḥ sarvaiḥ kāmāvacarair deveśvarairbodhisattvasya pūjārthaṃ kapilāhvaye mahāpuravare svakasvakāni gṛhāṇi māpitānyabhūvan /
LalVis, 6, 35.2 rājñā cāpi śuddhodanena manuṣyātikrāntaṃ divyāsaṃprāptaṃ gṛhataraṃ pratisaṃskāritamabhūt /
LalVis, 6, 35.4 abhyantaragataśca bodhisattvo māyādevyāḥ kukṣau dakṣiṇe pārśve paryaṅkamābhujya niṣaṇṇo 'bhūt /
LalVis, 6, 38.1 atha khalu tasyāṃ devaparṣadi keṣāṃciddevaputrāṇāmetadabhavad ye 'pi tāvaccāturmahārājakāyikā devāste 'pi tāvanmanuṣyāśrayagatatvena nirvidyāpakramanti /
LalVis, 6, 39.3 kathaṃ hi nāma sarvalokābhyudgato bhagavān pūrvaṃ bodhisattvabhūta eva tuṣitāddevanikāyāccyavitvā manuṣyāśraye durgandhe māturdakṣiṇe pārśve kukṣāvupapanna iti /
LalVis, 6, 39.5 bhagavānāha icchasi tvamānanda ratnavyūhaṃ bodhisattvaparibhogaṃ draṣṭuṃ yo mātuḥ kukṣigatasya bodhisattvasya paribhogo 'bhūt /
LalVis, 6, 40.3 tatra khalu bhagavān jānanneva brahmāṇaṃ sahāpatimāmantrayate sma gṛhītastvayā brahman sa bodhisattvaparibhogo daśamāsiko yo mama pūrvaṃ bodhisattvabhūtasya mātuḥ kukṣigatasyābhūt /
LalVis, 6, 40.3 tatra khalu bhagavān jānanneva brahmāṇaṃ sahāpatimāmantrayate sma gṛhītastvayā brahman sa bodhisattvaparibhogo daśamāsiko yo mama pūrvaṃ bodhisattvabhūtasya mātuḥ kukṣigatasyābhūt /
LalVis, 6, 45.1 tena khalu punaḥ samayena kāmāvacarāṇāṃ devānāṃ mahāsaṃnipāto 'bhūt bhagavatsakāśe gantum /
LalVis, 6, 45.2 sa khalu punā ratnavyūho bodhisattvaparibhogo divyairvastrairdivyairmālyair divyairgandhairdivyaiḥ puṣpairdivyairvādyairdivyaiśca paribhogairabhisaṃskṛto 'bhūt /
LalVis, 6, 45.3 tāvanmaheśākhyaiśca devaiḥ parivṛto 'bhūd yacchakro devānāmindraḥ sumerau sthitvā dūrata eva mukhe tālacchatrakaṃ dattvā śīrṣavyavalokanenānuvilokayati sma unmeṣadhyāyikayā vā /
LalVis, 6, 47.4 te tadā āhus tena hi devānāmindra tathā kuru yathāsya kṣipraṃ darśanaṃ bhavet /
LalVis, 6, 48.7 devāḥ khalvapi taṃ dṛṣṭvā āścaryaprāptā abhuvan /
LalVis, 6, 48.12 yat khalu mahābrahmaṇā cīvaraṃ prāvṛtamabhūt tattasya bodhisattvaparyaṅkasyāgrato na bhāsate sma tadyathāpi nāma vātavṛṣṭyābhihataḥ kṛṣṇakambalaḥ /
LalVis, 6, 49.1 yāmeva ca rātriṃ bodhisattvo mātuḥ kukṣimavakrāntastāmeva rātrimadha āpaskandhamupādāya aṣṭaṣaṣṭiyojanaśatasahasrāṇi mahāpṛthivīṃ bhittvā yāvad brahmalokaṃ padmamabhyudgatamabhūt /
LalVis, 6, 52.7 yasyā mātuḥ kukṣāvupapattirbhavati tasyā dakṣiṇe kukṣāvādita eva ratnavyūhakūṭāgāro 'bhinirvartate /
LalVis, 6, 53.1 tasya khalu punastathā niṣaṇṇasya śakro devānāmindraścatvāraśca mahārājāno 'ṣṭāviṃśatiśca mahāyakṣasenāpatayo guhyakādhipatiśca nāma yakṣakulaṃ yato vajrapāṇerutpattiste bodhisattvaṃ mātuḥ kukṣigataṃ viditvā satataṃ samitamanubaddhā bhavanti sma /
LalVis, 6, 54.1 bodhisattvasya khalu punarmātuḥ kukṣigatasya kāyastathāvidho 'bhūt tadyathāpi nāma parvatamūrdhani rātrāvandhakāratamisrāyāṃ mahānagniskandho yojanādapi dṛśyate sma yāvat pañcabhyo yojanebhyo dṛśyate sma /
LalVis, 6, 54.2 evameva bodhisattvasya mātuḥ kukṣigatasyātmabhāvo 'bhinirvṛtto 'bhūt prabhāsvaro 'bhirūpaḥ prāsādiko darśanīyaḥ /
LalVis, 6, 54.10 tamavabhāsya yatra cāsane niṣaṇṇo bhavati sma tadavabhāsayati sma /
LalVis, 6, 55.7 yadā ca prakramitukāmā bhavanti tadā bodhisattvasteṣāṃ cetasaiva vicintitaṃ vijñāya dakṣiṇaṃ pāṇimutkṣipya saṃcārayati sma /
LalVis, 6, 55.10 tadā teṣāṃ caturṇāṃ mahārājānāmevaṃ bhavati sma visarjitāḥ sma vayaṃ bodhisattveneti /
LalVis, 6, 56.1 iti hi bhikṣavo bodhisattvo mātuḥ kukṣigataḥ san sattvān pratisaṃmodanakuśalo bhavati smeti /
LalVis, 6, 57.9 yena ca bodhisattvaḥ pāṇiṃ saṃcārayati sma tanmukhā bodhisattvamātā bhavati sma /
LalVis, 6, 57.10 tatasteṣāmevaṃ bhavati sma asmābhiḥ sārdhaṃ bodhisattvaḥ saṃmodate sma /
LalVis, 6, 58.2 na khalu punaranyatraivaṃ pariśuddho bodhisattvaparibhogo bhavati yathā mātuḥ kukṣigatasya bodhisattvasya /
LalVis, 6, 58.3 yadā ca bhikṣavaḥ śakro devānāmindrastadanye ca devaputrāḥ prakramitukāmā bhavanti sma tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ pāṇimutkṣipya saṃcārayanti sma /
LalVis, 6, 58.6 tadā śakrasya devānāmindrasyānyeṣāṃ ca trāyatriṃśānāṃ devānāmevaṃ bhavati sma visarjitā vayaṃ bodhisattveneti /
LalVis, 6, 59.8 yena ca bodhisattvaḥ pāṇiṃ saṃcārayati sma tanmukhaiva māyādevī bhavati sma /
LalVis, 6, 59.9 tatasteṣāmekaikasyaivaṃ bhavati sma mayā sārdhaṃ bodhisattvaḥ saṃlapati māmeva pratisaṃmodate sma iti /
LalVis, 6, 59.10 yadā ca brahmā sahāpatistadanye ca brahmakāyikā devaputrā gantukāmā bhavanti sma tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ suvarṇavarṇaṃ bāhumutkṣipya saṃcārayati sma /
LalVis, 6, 59.14 tato brahmaṇaḥ sahāpatestadanyeṣāṃ ca brahmakāyikānāṃ devaputrāṇāmevaṃ bhavati sma visarjitā vayaṃ bodhisattveneti /
LalVis, 6, 61.9 pañcaśikṣāpadasamādattā khalu punaḥ śīlavatī daśakuśalakarmapathe pratiṣṭhitā tasmin samaye bodhisattvamātā bhavati sma /
LalVis, 6, 61.11 ye ca kecitkapilāhvaye mahāpuravare anyeṣu vā janapadeṣu devanāgayakṣagandharvāsuragaruḍabhūtāviṣṭāḥ strīpuruṣadārakadārikā vā te sarve bodhisattvamātuḥ sahadarśanādeva svasthāḥ smṛtipratilabdhā bhavanti sma /
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
LalVis, 6, 61.14 te sahapratiṣṭhāpite pāṇau vigatavyādhayo bhūtvā svakasvakāni gṛhāṇi gacchanti sma /
LalVis, 6, 61.16 te sahapratilambhādaroganirvikārā bhavanti sma /
LalVis, 6, 61.18 dṛṣṭvā ca punastuṣṭā udagrā āttamanāḥ pramuditā prītisaumanasyajātā bhavati sma //
LalVis, 6, 63.5 dṛṣṭvā ca te tuṣṭā abhūvan udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ /
LalVis, 6, 64.1 tatra khalu bhagavān punarapi bhikṣūnāmantrayate sma iti hi bhikṣavo daśamāsakukṣigatena bodhisattvena ṣaṭtriṃśannayutāni devamanuṣyāṇāṃ triṣu yāneṣu paripācitānyabhūvan /
LalVis, 7, 1.21 puṣyaṃ ca nakṣatrayuktamabhūt /
LalVis, 7, 1.22 ratnajālaparisphuṭaṃ ca rājñaḥ śuddhodanasya gṛhaṃ saṃsthitamabhūt /
LalVis, 7, 1.26 kākolūkagṛdhravṛkaśṛgālaśabdāścāntarhitā abhūvan /
LalVis, 7, 1.28 sarvajanapadakarmāntāśca samucchinnā abhūvan /
LalVis, 7, 25.2 sarvaṃ ca lumbinīvanaṃ gandhodakasiktaṃ divyapuṣpābhikīrṇīkṛtamabhūt /
LalVis, 7, 25.4 devaiśca tathā tadvanaṃ samalaṃkṛtamabhūt tadyathāpi nāma miśrakāvanaṃ devānāṃ samalaṃkṛtam //
LalVis, 7, 27.2 atha māyādevī gaganatalagateva vidyut dṛṣṭiṃ dakṣiṇaṃ bāhuṃ prasārya plakṣaśākhāṃ gṛhītvā salīlaṃ gaganatalaṃ prekṣamāṇā vijṛmbhamānā sthitābhūt /
LalVis, 7, 29.1 tasmin khalu punarbhikṣavaḥ samaye śakro devānāmindro brahmā ca sahāpatiḥ purataḥ sthitāvabhūtām yau bodhisattvaṃ paramagauravajātau divyakāśikavastrāntaritaṃ sarvāṅgapratyaṅgaiḥ smṛtau saṃprajñau pratigṛhṇāte sma //
LalVis, 7, 30.2 aparigṛhītaḥ khalu punarbodhisattvaḥ kenacinmanuṣyabhūtena atha tarhi bodhisattvaṃ devatāḥ prathamataraṃ pratigṛhṇanti sma //
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
LalVis, 7, 32.6 dakṣiṇāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ dakṣiṇīyo bhaviṣyāmi devamanuṣyāṇām /
LalVis, 7, 32.11 uttarāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ anuttaro bhaviṣyāmi sarvasattvānām /
LalVis, 7, 32.13 sarvanairayikāṇāṃ ca nirayāgnipratighātāya saha dharmameghavṛṣṭiṃ varṣiṣyāmi yena te sukhasamarpitā bhaviṣyanti /
LalVis, 7, 32.14 upariṣṭāddiśamabhimukhaḥ sapta padāni prakrānta ūrdhvaṃ cāvalokayati sma ullokanīyo bhaviṣyāmi sarvasattvānām /
LalVis, 7, 32.16 atha tasmin samaye ayaṃ trisāhasramahāsāhasralokadhātuḥ svareṇābhivijñāpto 'bhūt /
LalVis, 7, 33.1 yadā bodhisattvaścaramabhavika upajāyate yadā cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate tadā asyemānyevaṃrūpāṇi ṛddhiprātihāryāṇi bhavanti tasmin khalu punarbhikṣavaḥ samaye saṃhṛṣitaromakūpajātāḥ sarvasattvā abhūvan /
LalVis, 7, 33.1 yadā bodhisattvaścaramabhavika upajāyate yadā cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate tadā asyemānyevaṃrūpāṇi ṛddhiprātihāryāṇi bhavanti tasmin khalu punarbhikṣavaḥ samaye saṃhṛṣitaromakūpajātāḥ sarvasattvā abhūvan /
LalVis, 7, 33.2 mahataśca pṛthivīcālasya loke prādurbhāvo 'bhūt bhairavasya romaharṣaṇasya /
LalVis, 7, 33.10 sarvacandrasūryaśakrabrahmalokapālaprabhāścābhibhūtā abhūvan /
LalVis, 7, 33.11 paramasukhasaṃsparśayā ca sarvasattvakāyacittasukhasaṃjananyā lokottarayā anekaśatasahasravarṇaprabhayā sarvatrisāhasramahāsāhasralokadhātuḥ parisphuṭo 'bhūt /
LalVis, 7, 33.12 samantarajātasya khalu punarbodhisattvasyaikāntasukhasamarpitāḥ sarvasattvā babhūvuḥ /
LalVis, 7, 33.14 kṣutpipāsitānāṃ sattvānāṃ kṣutpipāsā prasrabdhābhūt /
LalVis, 7, 33.22 tiryagyonikānām anyonyabhakṣaṇādi duḥkham yamalokikānāṃ sattvānāṃ kṣutpipāsādiduḥkhaṃ vyupaśāntamabhūt //
LalVis, 7, 34.1 yadā ca bodhisattvo jātamātraḥ sapta padāni prakrānto 'bhūd asaṃkhyeyākalpakoṭinayutaśatasahasraiḥ sucaritacaraṇair mahāvīryamahāsthāmadharmatāpratilambhena tasmin samaye daśadiglokadhātusthitā buddhā bhagavantastaṃ pṛthvīpradeśaṃ vajramayam adhitiṣṭhanti sma /
LalVis, 7, 34.2 yena mahāpṛthivī tasmin pradeśe nāvatīryata tāvanmahābalavegasamanvāgato hi bhikṣavo jātamātro bodhisattvaḥ sapta padāni prakrānto 'bhūt /
LalVis, 7, 34.3 sarvalokāntarikāśca tasmin samaye mahatāvabhāsena sphuṭā abhūvan /
LalVis, 7, 34.4 mahāṃśca tasmin samaye gītaśabdo 'bhūnnṛtyaśabdaḥ /
LalVis, 7, 34.6 paramasukhasamarpitāśca sarvasattvā abhūvan /
LalVis, 7, 34.7 saṃkṣepādacintyā sā kriyābhūd yadā bodhisattvo loke prādurabhūt sarvalokābhyudgataḥ //
LalVis, 7, 35.1 atha khalvāyuṣmānānandaḥ utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat sarvasattvānāṃ bhagavaṃstathāgata āścaryabhūto 'bhūd bodhisattvabhūta evādbhutadharmasamanvāgataśca /
LalVis, 7, 35.1 atha khalvāyuṣmānānandaḥ utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat sarvasattvānāṃ bhagavaṃstathāgata āścaryabhūto 'bhūd bodhisattvabhūta evādbhutadharmasamanvāgataśca /
LalVis, 7, 35.1 atha khalvāyuṣmānānandaḥ utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat sarvasattvānāṃ bhagavaṃstathāgata āścaryabhūto 'bhūd bodhisattvabhūta evādbhutadharmasamanvāgataśca /
LalVis, 7, 36.1 evamukte bhagavānāyuṣmantamānandametadavocat bhaviṣyanti khalu punarānanda anāgate 'dhvani kecidbhikṣavo 'bhāvitakāyā abhāvitacittā abhāvitaśīlā abhāvitaprajñā bālā apaṇḍitā ābhimānikā uddhatā unnatā asaṃvṛtā vikṣiptacittāḥ kāṅkṣāparīttā vicikitsābahulā aśraddhāḥ śramaṇamalāḥ śramaṇapratirūpakāḥ /
LalVis, 7, 36.4 sa ca kila abhiniṣkrāman māturdakṣiṇāyāḥ kukṣer anupalipto garbhamalenābhūditi /
LalVis, 7, 36.6 bhadrikā khalvapi tathārūpāṇāṃ sattvānāṃ garbhāvakrāntirbhavati /
LalVis, 7, 36.7 garbhāvasthitaśca sattvānukampayā hi bodhisattvo manuṣyaloke upapadyate na devabhūta eva dharmacakraṃ pravartayati /
LalVis, 7, 36.9 devabhūtaḥ sa bhagavān tathāgato 'rhan samyaksaṃbuddho vayaṃ tu manuṣyamātrāḥ /
LalVis, 7, 36.11 na khalu punasteṣāṃ mohapuruṣāṇāṃ dharmastainyakānāmevaṃ bhaviṣyati acintyo hi sa sattvo nāsāvasmābhiḥ prāmāṇikaḥ kartavya iti /
LalVis, 7, 36.12 api tu khalvānanda buddharddhiprātihāryamapi te tasmin kāle nāvakalpayiṣyanti kimaṅga punarbodhisattvabhūtasya tathāgatasya bodhisattvaprātihāryāṇi /
LalVis, 7, 37.1 ānanda āha mā maivaṃrūpā bhagavan anāgate 'dhvani bhikṣavo bhaviṣyanti ya imāmevaṃ bhadrikāṃ sūtrāntāṃ pratikṣepsyanti pratipakṣaṃ pakṣanti ca //
LalVis, 7, 38.2 anarthikāśca te śrāmaṇyena bhaviṣyanti //
LalVis, 7, 39.1 ānanda āha kā punarbhagavan teṣāṃ tathārūpāṇāmasatpuruṣāṇāṃ gatirbhaviṣyati ko 'bhisaṃparāyaḥ /
LalVis, 7, 40.1 atha khalvāyuṣmānānandaḥ saṃharṣitaromakūpajāto namo buddhāya ityuktvā bhagavantametadavocan mūrcchā me bhagavan kāyasyābhūdimaṃ teṣāmasatpuruṣāṇāṃ samudācāraṃ śrutvā //
LalVis, 7, 41.1 bhagavānāha na teṣāmānanda samācāro bhaviṣyati /
LalVis, 7, 41.2 viṣamasamudācārāḥ khalu punaste sattvā bhaviṣyanti /
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
LalVis, 7, 41.10 na te ānanda sattvā avarakeṇa kuśalamūlena samanvāgatā bhavanti /
LalVis, 7, 41.11 te cānanda sattvā mamaikajātipratibaddhāni mitrāṇi bhaviṣyanti /
LalVis, 7, 41.12 tatkasmāddhetoḥ kaścidānanda śravaṇādeva priyo bhavati manāpaśca na tu darśanena /
LalVis, 7, 41.13 kaścidānanda darśanenāpi priyo bhavati manāpaśca na tu khalu punaḥ śravaṇena /
LalVis, 7, 41.14 kaścidānanda darśanenāpi śravaṇenāpi priyo bhavati manāpaśca /
LalVis, 7, 41.15 teṣāṃ keṣāṃcidānanda ahaṃ darśanena vā śravaṇena vā priyo manāpo bhaveyaṃ niṣṭhāṃ tvaṃ tatra gacchethāḥ na tāni mamaikajātipratibaddhāni mitrāṇi /
LalVis, 7, 41.21 śravaṇenāpyānanda mitrasya nanu yojanaśatāntaramapi gacchanti gatvā ca sukhitā bhavanti adṛṣṭapūrvaṃ mitraṃ dṛṣṭvā /
LalVis, 7, 41.23 jñāsyantyānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ pūrvaṃ mitrāṇyete sattvāstathāgatānām asmākamapyete mitrāṇi bhavantīti /
LalVis, 7, 41.24 tatkasmāt khalu punarānanda mitraṃ mitrasya priyaṃ ca manāpaṃ ca bhavati tasyāpi tadapi priyameva bhavati mitrasya yatpriyaṃ mitram tadapi priyameva bhavati manāpaṃ ca /
LalVis, 7, 41.24 tatkasmāt khalu punarānanda mitraṃ mitrasya priyaṃ ca manāpaṃ ca bhavati tasyāpi tadapi priyameva bhavati mitrasya yatpriyaṃ mitram tadapi priyameva bhavati manāpaṃ ca /
LalVis, 7, 41.24 tatkasmāt khalu punarānanda mitraṃ mitrasya priyaṃ ca manāpaṃ ca bhavati tasyāpi tadapi priyameva bhavati mitrasya yatpriyaṃ mitram tadapi priyameva bhavati manāpaṃ ca /
LalVis, 7, 41.28 tadyathāpi nāma ānanda kasyacideva puruṣasyaikaputrako bhavet suvayāḥ pradakṣiṇagrāhī /
LalVis, 7, 41.29 sa ca puruṣo bahumitro bhavet /
LalVis, 7, 67.6 tāni sarvāṇi rājñā śuddhodanena pustavaropitāni kumārasya krīḍārthaṃ dattānyabhūvan //
LalVis, 7, 68.4 iti hi ye kecidrājñaḥ śuddhodanasyārthābhipretā abhūvan te sarve samṛddhābhipretā abhūvan saṃsiddhāḥ //
LalVis, 7, 68.4 iti hi ye kecidrājñaḥ śuddhodanasyārthābhipretā abhūvan te sarve samṛddhābhipretā abhūvan saṃsiddhāḥ //
LalVis, 7, 69.1 tato rājñaḥ śuddhodanasyaitadabhūt kimahaṃ kumārasya nāmadheyaṃ kariṣyāmīti /
LalVis, 7, 69.2 tato 'syaitadabhūd asya hi jātamātreṇa mama sarvārthāḥ saṃsiddhāḥ /
LalVis, 7, 69.4 tato rājā bodhisattvaṃ mahatā satkāreṇa satkṛtya sarvārthasiddho 'yaṃ kumāro nāmnā bhavatu iti nāmāsyākārṣīt //
LalVis, 7, 70.1 iti hi bhikṣavo jāte bodhisattve mātuḥ kukṣipārśvamakṣatamanupahatamabhavadyathā pūrvaṃ tathā paścāt /
LalVis, 7, 82.4 tatkasmāddhetor etat paramaṃ hi tasyā āyuṣpramāṇamabhūt /
LalVis, 7, 83.1 iti hi bhikṣavaḥ saptame divase yādṛśenaiva vyūhena māyādevī kapilavastuno mahānagarādudyānabhūmimabhiniṣkrāntābhūt tataḥ koṭīśatasahasraguṇottareṇa mahāvyūhena bodhisattvaḥ kapilavastu mahānagaraṃ prāvikṣat /
LalVis, 7, 83.16 yasmiṃśca varapravararathe bodhisattvaḥ samabhirūḍho 'bhūt sa kāmāvacarairdevair anekairmahāvyūhaiḥ samalaṃkṛto 'bhūt /
LalVis, 7, 83.16 yasmiṃśca varapravararathe bodhisattvaḥ samabhirūḍho 'bhūt sa kāmāvacarairdevair anekairmahāvyūhaiḥ samalaṃkṛto 'bhūt /
LalVis, 7, 84.1 iti hi bhikṣavaḥ kapilāhvaye puravare sarvārthasiddhāya pañcamātraiḥ śākyaśataiḥ pañcagṛhaśatāni nirmāpitānyabhūvan bodhisattvamuddiśya /
LalVis, 7, 85.2 tatra ca nānāratnavyūho nāma mahāprāsādastaṃ bodhisattvaḥ samārūḍho 'bhūt /
LalVis, 7, 85.10 iti hi te sarve samagrā bhūtvā mahāprajāpatīṃ gautamīmutsāhayanti sma /
LalVis, 7, 85.12 tatra bodhisattvasyārthe dvātriṃśaddhātryaḥ saṃsthāpitā abhuvan aṣṭāvaṅgadhātryaḥ aṣṭau kṣīradhātryaḥ aṣṭau maladhātryaḥ aṣṭau krīḍādhātryaḥ //
LalVis, 7, 86.1 tato rājā śuddhodanaḥ sarvaṃ śākyagaṇaṃ saṃnipātyaivaṃ mīmāṃsate sma kiṃ nu khalvayaṃ kumāro rājā bhaviṣyati cakravartī āhosvid abhiniṣkramiṣyati pravrajyāyai /
LalVis, 7, 86.5 tasyaitadabhūd yannvahaṃ vyavalokayeyamiti /
LalVis, 7, 86.9 sacetso 'gāramadhyāvasiṣyati rājā bhaviṣyati caturaṅgaścakravartī vijitavān dhārmiko dharmarājo jānapadasthāmavīryaprāptaḥ saptaratnasamanvāgataḥ /
LalVis, 7, 86.10 tasyemāni sapta ratnāni bhavanti /
LalVis, 7, 86.13 asya putrasahasraṃ bhaviṣyati śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām /
LalVis, 7, 86.15 sacetpunaragārādanagārikāṃ pravrajiṣyati tathāgato bhaviṣyati arhan samyaksaṃbuddho netā ananyaneyaḥ śāstā loke saṃbuddhaḥ /
LalVis, 7, 92.2 jāgaraśīlāstādṛśāḥ satpuruṣā bhavanti //
LalVis, 7, 94.1 iti hi asito maharṣirbodhisattvamavalokya dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatamaśītyanuvyañjanasuvicitragātraṃ śakrabrahmalokapālātirekavapuṣaṃ dinakaraśatasahasrātirekatejasaṃ sarvāṅgasundaraṃ dṛṣṭvā codānamudānayati sma āścaryapudgalo batāyaṃ loke prādurbhūta mahāścaryapudgalo batāyaṃ loke prādurbhūta ityutthāyāsanātkṛtāñjalipuṭo bodhisattvasya caraṇayoḥ praṇipatya pradakṣiṇīkṛtya ca bodhisattvamaṅkena parigṛhya nidhyāyannavasthito 'bhūt /
LalVis, 7, 94.2 so 'drākṣīdbodhisattvasya dvātriṃśanmahāpuruṣalakṣaṇāni yaiḥ samanvāgatasya puruṣapudgalasya dve gatī bhavato nānyā /
LalVis, 7, 94.3 sacedagāramadhyāvasati rājā bhavati caturaṅgaścakravartī pūrvavadyāvadevaiśvaryādhipatyena /
LalVis, 7, 94.4 sacetpunaragārādanagārikāṃ pravrajati tathāgato bhaviṣyati vighuṣṭaśabdaḥ samyaksaṃbuddhaḥ /
LalVis, 7, 97.38 na ca mahārāja cakravartināmevaṃvidhāni lakṣaṇāni bhavanti /
LalVis, 7, 97.39 bodhisattvānāṃ ca tādṛśāni lakṣaṇāni bhavanti //
LalVis, 7, 102.2 tatte bhaviṣyati dīrgharātramarthāya hitāya sukhāyeti //
LalVis, 7, 124.5 tatteṣāṃ bhaviṣyati dīrgharātramarthāya hitāya sukhāya yāvadamṛtādhigamāya /
LalVis, 7, 124.6 rājñaśca śuddhodanasya jayavṛddhiranuśrāvitā bhaviṣyati /
LalVis, 7, 125.2 upasaṃkramya dauvārike nivedya rājñābhyanujñāto rājakulaṃ praviśya bodhisattvasya pādau śirasābhivandyaikāṃsamuttarāsaṅgaṃ kṛtvā anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya bodhisattvamaṅke samāropya rājānaṃ śuddhodanamāśvāsayati sma tuṣṭo mahārāja bhava paramaprītaśca /
LalVis, 8, 2.17 iti hi bhikṣavo yathoktapūrvaṃ sarvaṃ kṛtamabhūt //
LalVis, 8, 11.2 ayaṃ bhikṣavo heturayaṃ pratyayo yenopekṣako bodhisattvo bhavati sma devakulamupanīyamāna iti //
LalVis, 9, 2.1 tatra rājñā śuddhodanena pañcamātraiśca śākyaśataiḥ pañcamātrāṇyābharaṇaśatāni kāritānyabhūvan /
LalVis, 9, 2.7 tato 'smākamamogho vyāyāmo bhaviṣyatīti //
LalVis, 9, 3.1 tatra rātrau vinirgatāyāmāditya udite vimalavyūhanāmodyānaṃ tatra bodhisattvo nirgato 'bhūt /
LalVis, 9, 3.2 tatra mahāprajāpatyā gautamyā bodhisattvo 'ṅke gṛhīto 'bhūt /
LalVis, 9, 3.6 tatra yāni bhadrikeṇa śākyarājenābharaṇāni kāritānyabhūvan tāni bodhisattvasya kāye ābadhyante sma /
LalVis, 9, 3.7 tāni samanantarābaddhāni bodhisattvasya kāyaprabhayā jihmīkṛtānyabhūvan na bhāsante sma na tapanti sma na virocanti sma /
LalVis, 10, 1.4 aṣṭābhiśca tūryaśatasahasraiḥ praghuṣyamāṇairmahatā ca puṣpavarṣeṇābhipravarṣatā vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu kanyāśatasahasrāṇi sarvālaṃkārabhūṣitāḥ sthitā abhūvan /
LalVis, 10, 8.2 tatra dhātryaśca ceṭīvargāśca sthāpitā abhūvan /
LalVis, 10, 17.1 tadānupūrveṇa bodhisattvena lipiśālāsthitena dvātriṃśaddārakasahasrāṇi paripācitānyabhūvan /
LalVis, 11, 6.2 teṣāmetadabhūt ko nvayaṃ niṣaṇṇo mā haiva vaiśravaṇo dhanādhipatirbhavet /
LalVis, 11, 6.2 teṣāmetadabhūt ko nvayaṃ niṣaṇṇo mā haiva vaiśravaṇo dhanādhipatirbhavet /
LalVis, 11, 6.10 uta rājā cakravartī bhaviṣyati tasyāṃ ca velāyāmimāṃ gāthāmabhāṣanta //
LalVis, 11, 20.4 tatra mahājanakāyo nirdhāvito 'bhūt kumāraṃ parigaveṣamāṇaḥ /
LalVis, 11, 20.6 sarvavṛkṣāṇāṃ ca tasmin samaye chāyā parivṛttābhūt /
LalVis, 12, 1.2 iti hi bhikṣavaḥ saṃvṛddhe kumāre rājā śuddhodano 'pareṇa samayena śākyagaṇena sārdhaṃ saṃsthāgāre niṣaṇṇo 'bhūt /
LalVis, 12, 1.4 ayaṃ sarvārthasiddhakumāro naimittikairbrāhmaṇaiḥ kṛtaniścayaiśca devairyadbhūyasaivaṃ nirdiṣṭo yadi kumāro 'bhiniṣkramiṣyati tathāgato bhaviṣyatyarhan samyaksaṃbuddhaḥ /
LalVis, 12, 1.5 uta nābhiniṣkramiṣyati rājā bhaviṣyati cakravartī caturaṅgo vijitavān dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ /
LalVis, 12, 1.6 tasyemāni sapta ratnāni bhaviṣyanti /
LalVis, 12, 1.9 sampūrṇaṃ cāsya putrasahasraṃ bhaviṣyati śūrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām /
LalVis, 12, 1.13 evamasmākaṃ cakravartivaṃśasya cānupacchedo bhaviṣyati /
LalVis, 12, 1.14 mānitāśca bhaviṣyāmo 'navadyāśca sarvakoṭarājabhiḥ //
LalVis, 12, 25.1 mahyeti brāhmaṇa guṇā anurūpa sarve so me patirbhavatu saumya surūparūpaḥ /
LalVis, 12, 25.2 bhaṇahi kumāru yadi kārya ma hū vilamba mā hīnaprākṛtajanena bhaveya vāsaḥ //
LalVis, 12, 28.1 atha rājñaḥ śuddhodanasyaitadabhavad durāsadaḥ kumāraḥ śubhādhimuktaśca /
LalVis, 12, 35.1 tatastairguhyapuruṣai rājānaṃ śuddhodanamupasaṃkramyaiṣa vṛttānto nivedito 'bhūd deva daṇḍapāṇeḥ śākyasya duhitā gopā nāma śākyakanyā tasyāṃ kumārasya cakṣurniviṣṭaṃ muhūrtaṃ ca tayoḥ saṃlāpo 'bhūt //
LalVis, 12, 35.1 tatastairguhyapuruṣai rājānaṃ śuddhodanamupasaṃkramyaiṣa vṛttānto nivedito 'bhūd deva daṇḍapāṇeḥ śākyasya duhitā gopā nāma śākyakanyā tasyāṃ kumārasya cakṣurniviṣṭaṃ muhūrtaṃ ca tayoḥ saṃlāpo 'bhūt //
LalVis, 12, 37.6 tato rājña etadabhavad dvirapīdamahaṃ sahadharmeṇa coditaḥ /
LalVis, 12, 37.8 etarhyapyevamiti pradhyāyanniṣaṇṇo 'bhūt //
LalVis, 12, 41.1 tatra saptame divase pañcamātrāṇi śākyakumāraśatāni saṃnipatitānyabhūvan /
LalVis, 12, 41.2 daṇḍapāṇeśca śākyasya duhitā gopā nāma śākyakanyā jayapatākā sthāpitābhūd yo vā atra asidhanuṣkalāpayuddhasālambheṣu jeṣyati tasyaiṣā bhaviṣyatīti //
LalVis, 12, 41.2 daṇḍapāṇeśca śākyasya duhitā gopā nāma śākyakanyā jayapatākā sthāpitābhūd yo vā atra asidhanuṣkalāpayuddhasālambheṣu jeṣyati tasyaiṣā bhaviṣyatīti //
LalVis, 12, 42.4 sa taṃ hastināgaṃ vāmena pāṇinā śuṇḍāyāṃ gṛhītvā dakṣiṇena pāṇinā capeṭayā ekaprahāreṇaiva hato 'bhūt //
LalVis, 12, 50.2 tatra taiḥ śākyairviśvāmitra ācāryaḥ sākṣī sthāpito 'bhūt sa tvaṃ vyavalokaya katamo 'tra kumāro lipijñāne viśiṣyate yadi vā lekhyato yadi vā bahulipiniryāṇataḥ /
LalVis, 12, 53.3 tatrārjuno nāma śākyagaṇako mahāmātraḥ saṃkhyāgaṇanāsu pāraṃgataḥ sa sākṣī sthāpito 'bhūt sa tvaṃ vyavalokaya katamo 'tra kumāro viśiṣyate saṃkhyājñānata iti /
LalVis, 12, 58.1 tataḥ sarvaśākyagaṇa āścaryaprāptaḥ paramavismayāpanno 'bhūt /
LalVis, 12, 58.3 sarve cāsanebhya utthāya kṛtāñjalipuṭā bhūtvā bodhisattvaṃ namaskṛtya rājānaṃ śuddhodanametadavocan lābhāste mahārāja paramasulabdhāḥ yasya te putra evaṃ śīghralaghujavacapalaparipṛcchāpratibhāna iti //
LalVis, 12, 60.16 tatra ko yuṣmākaṃ yojanapiṇḍaṃ prajānāti kiyanti tāni paramāṇurajāṃsi bhavanti arjuno 'vocad ahameva tāvatkumāra saṃmohamāpannaḥ kimaṅga punarye cānye 'lpabuddhayaḥ /
LalVis, 12, 60.17 nirdiśatu kumāro yojanapiṇḍaṃ kiyanti tāni paramāṇurajāṃsi bhavantīti /
LalVis, 12, 60.28 ato 'saṃkhyeyatamāni paramāṇurajāṃsi yāni trisāhasramahāsāhasralokadhātau bhavanti //
LalVis, 12, 61.1 asmin khalu punargaṇanāparivarte bodhisattvena nirdiśyamāne arjuno gaṇakamahāmātraḥ sarvaśca śākyagaṇastuṣṭa udagra āttamanāḥ pramudita āścaryādbhutaprāpto 'bhūt /
LalVis, 12, 61.2 te sarva ekaikairvastraiḥ sthitā abhūvan /
LalVis, 12, 68.1 iti hi bhikṣavo 'bhibhūtāḥ sarve śākyakumārā abhūvan /
LalVis, 12, 73.2 tatra bodhisattva ekānte sthito 'bhūt /
LalVis, 12, 74.4 tau bodhisattvasya balaṃ tejaścāsahamānau dharaṇītale prapatitāvabhūtām /
LalVis, 12, 76.1 atha te sarve harṣitā bhūtvā bodhisattvamabhinipatitāḥ /
LalVis, 12, 81.3 tatra ānandasya dvayoḥ krośayorayasmayī bherī lakṣaṃ sthāpitābhūt /
LalVis, 12, 81.4 asyānantaraṃ devadattasya caturṣu krośeṣvayasmayī bherī sthāpitābhūt /
LalVis, 12, 81.5 daṇḍapāṇeryojanadvaye 'yasmayī bherī sthāpitābhūt /
LalVis, 12, 81.6 bodhisattvasya daśasu krośeṣvayasmayī bherī sthāpitābhūt /
LalVis, 12, 81.7 tasyānantaraṃ saptatālā ayasmayī varāhapratimā yantrayuktā sthāpitābhūt /
LalVis, 12, 81.8 tatrānandena dvābhyāṃ krośābhyāṃ bheryāhatābhūt tatottari na śaknoti sma /
LalVis, 12, 81.9 devadattena catuḥkrośasthā bheryāhatābhūt nottari śaknoti sma /
LalVis, 12, 81.10 sundaranandena ṣaṭkrośasthā bheryāhatābhūt nottari śaknoti sma /
LalVis, 12, 81.11 daṇḍapāṇinā dviyojanasthā bheryāhatābhūt nirviddhā ca nottari śaknoti sma /
LalVis, 12, 81.14 kumāra āha kva taddeva rājā āha tava putra pitāmahaḥ siṃhahanurnāmābhūt tasya yaddhanustadeva tarhi devakule gandhamālyairmahīyate /
LalVis, 12, 82.1 tāvadyāvattaddhanur upanāmitamabhūt /
LalVis, 12, 82.3 tatastaddhanurdaṇḍapāṇeḥ śākyasyopanāmitamabhūt /
LalVis, 12, 82.4 atha daṇḍapāṇiḥ śākyaḥ sarvaṃ kāyabalasthāma saṃjanayya taddhanurāropayitumārabdho 'bhūt /
LalVis, 12, 82.6 yāvadbodhisattvasyopanāmitamabhūt /
LalVis, 12, 82.7 tadbodhisattvo gṛhītvā āsanād anuttiṣṭhannevārdhaparyaṅkaṃ kṛtvā vāmena pāṇinā gṛhītvā dakṣiṇena pāṇinā ekāṅgulyagreṇāropitavānabhūt /
LalVis, 12, 82.8 tasya dhanuṣa āropyamāṇasya sarvaṃ kapilavastu mahānagaraṃ śabdenābhivijñaptamabhūt /
LalVis, 12, 84.1 iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṃ gṛhītvā tādṛśena balasthāmnā tamiṣuṃ kṣipati sma yena yā cānandasya bherī yā ca devadattasya yāvatsundaranandasya yāvaddaṇḍapāṇestāḥ sarvā abhinirbhidya tāṃ ca daśakrośasthāṃ svakāmayasmayīṃ bherīṃ saptatālāṃ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṃ praviśya adarśanābhāso 'bhūt /
LalVis, 12, 84.4 sarvaśca śākyagaṇo vismito 'bhūd āścaryaprāpta āścaryaṃ bhoḥ /
LalVis, 12, 88.2 sā ca rājñā śuddhodanenānupūrveṇa bodhisattvasya vṛtābhūt //
LalVis, 12, 89.2 tāsāṃ caturaśīteḥ strīsahasrāṇāṃ gopā śākyakanyā sarvāsāmagramahiṣyabhiṣiktābhūt //
LalVis, 13, 2.1 tatra bhikṣavo apareṇa samayena saṃbahulānāṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālānām etadabhavad aticiraṃ batāyaṃ satpuruṣo 'ntaḥpure vilambitaḥ /
LalVis, 13, 2.2 ye cāsyeme dīrgharātraṃ paripācitāḥ sattvāścaturbhiḥ saṃgrahavastubhirdānena priyavākyenārthakriyayā samānārthatayā yasya bodhiprāptasya dharmadeśitamājñāsyanti tatsahaiva ca tāni dharmabhājanāni sarvāṇyantarhitāni bhaviṣyanti /
LalVis, 13, 3.2 evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema abhiniṣkramya ca tasmin mahādrumarājamūle 'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti //
LalVis, 13, 3.2 evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema abhiniṣkramya ca tasmin mahādrumarājamūle 'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti //
LalVis, 13, 4.1 tatra bhikṣavo bodhisattvo dīrgharātramasaṃkhyeyān kalpānupādāya satataṃ samitamaparapraṇeyo 'bhūt /
LalVis, 13, 4.2 sarvalaukikalokottareṣu dharmeṣu svayamevācāryaḥ sarvakuśalamūladharmacaryāsu dīrghakālaṃ ca kālajño velājñaḥ samayajño 'bhūdacyuto 'bhijñaḥ pañcābhijñābhiḥ samanvāgato 'bhūt /
LalVis, 13, 4.2 sarvalaukikalokottareṣu dharmeṣu svayamevācāryaḥ sarvakuśalamūladharmacaryāsu dīrghakālaṃ ca kālajño velājñaḥ samayajño 'bhūdacyuto 'bhijñaḥ pañcābhijñābhiḥ samanvāgato 'bhūt /
LalVis, 13, 4.6 sarvatra bodhisattvo nityakālaṃ kālajño bhavati sma kālaveṣī //
LalVis, 13, 5.1 atha ca punarbhikṣavo dharmatāpratilambha eṣa ca caramabhāvikānāṃ bodhisattvānāṃ yadavaśyaṃ daśadiglokadhātusthitairbuddhair bhagavadbhirantaḥpuramadhyagatāḥ saṃgītitūryanirnāditairebhirevaṃrūpairdharmamukhaiḥ saṃcoditavyā bhavanti //
LalVis, 13, 141.1 iti hi bhikṣavo 'ntaḥpuramadhyagato bodhisattvo 'virahito 'bhūddharmaśravaṇena avirahito 'bhūddharmamanasikāreṇa /
LalVis, 13, 141.1 iti hi bhikṣavo 'ntaḥpuramadhyagato bodhisattvo 'virahito 'bhūddharmaśravaṇena avirahito 'bhūddharmamanasikāreṇa /
LalVis, 13, 141.2 tatkasmāddhetos tathā hi bhikṣavo bodhisattvo dīrgharātraṃ sagauravo 'bhūt /
LalVis, 13, 141.3 dharmeṣu dharmabhāṇakeṣu cādhyāśayena dharmārthiko dharmakāmo dharmaratirato 'bhūt /
LalVis, 13, 144.1 iti hi bhikṣavo bodhisattvasyaivaṃ bhavati pratikṛtiḥ evaṃ dharmavihārī evaṃ guṇamāhātmyavihārī evaṃ sattvārthābhiyuktavihārī abhūt /
LalVis, 13, 144.1 iti hi bhikṣavo bodhisattvasyaivaṃ bhavati pratikṛtiḥ evaṃ dharmavihārī evaṃ guṇamāhātmyavihārī evaṃ sattvārthābhiyuktavihārī abhūt /
LalVis, 13, 153.1 iti hi bhikṣavo 'ntaḥpuramadhyagatena bodhisattvena tāni caturaśītistrīsahasrāṇi paripācitānyabhūvan anuttarāyāṃ samyaksaṃbodhau bahūni ca devatāśatasahasrāṇi ye tatra samprāptā abhūvan //
LalVis, 13, 153.1 iti hi bhikṣavo 'ntaḥpuramadhyagatena bodhisattvena tāni caturaśītistrīsahasrāṇi paripācitānyabhūvan anuttarāyāṃ samyaksaṃbodhau bahūni ca devatāśatasahasrāṇi ye tatra samprāptā abhūvan //
LalVis, 14, 2.1 tato rājñaḥ śuddhodanasyāntaḥpure śokaśalyo hṛdaye 'nupraviṣṭo 'bhūd abhiniṣkramiṣyati avaśyaṃ kumāro 'yam /
LalVis, 14, 3.1 tasyaitadabhavan na khalvavyayaṃ kumāreṇa kadācidudyānabhūmimabhinirgantavyam /
LalVis, 14, 4.1 tato rājñā śuddhodanena kumārasya paribhogārthaṃ trayo yathartukāḥ prāsādāḥ kāritā abhūvan graiṣmiko vārṣiko haimantikaśca /
LalVis, 14, 4.7 naimittikairvaipañcikaiśca vyākṛtamabhūn maṅgaladvāreṇa kumāro 'bhiniṣkramiṣyatīti /
LalVis, 14, 6.1 atha rājñaḥ śuddhodanasyaitadabhavan na kadācinmayā kumāra udyānabhūmimabhiniṣkramitaḥ subhūmidarśanāya /
LalVis, 14, 8.1 tataḥ saptame divase sarvaṃ nagaramalaṃkṛtamabhūd udyānabhūmimupaśobhitaṃ nānāraṅgadūṣyavitānīkṛtaṃ chatradhvajapatākāsamalaṃkṛtam /
LalVis, 14, 8.2 yena ca mārgeṇa bodhisattvo 'bhinirgacchati sma sa mārgaḥ siktaḥ saṃmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito 'bhūt /
LalVis, 14, 8.3 caturaṅgasainyavyūhitaḥ parivāraścodyukto 'bhūt kumārasyāntaḥpuraṃ pratimaṇḍayitum /
LalVis, 14, 8.4 atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikair devaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṃtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito 'bhūt //
LalVis, 14, 35.1 iti hi bhikṣavo bodhisattvasyāpareṇa kālasamayenottareṇa nagaradvāreṇodyānabhūmim abhiniṣkrāmatastaireva devaputrairbodhisattvasyānubhāvenaiva tasminmārge bhikṣurabhinirmito 'bhūt /
Mahābhārata
MBh, 1, 1, 1.9 bhūyād bhāratapaṅkajaṃ kalimalapradhvaṃsi naḥ śreyase /
MBh, 1, 1, 1.36 mādrīsutau kathayatāṃ na bhavanti rogāḥ /
MBh, 1, 1, 3.2 vinayāvanato bhūtvā kadācit sūtanandanaḥ //
MBh, 1, 1, 12.2 gatavān asmi taṃ deśaṃ yuddhaṃ yatrābhavat purā /
MBh, 1, 1, 13.2 āyuṣmantaḥ sarva eva brahmabhūtā hi me matāḥ //
MBh, 1, 1, 24.7 nāsti nārāyaṇasamaṃ na bhūtaṃ na bhaviṣyati /
MBh, 1, 1, 24.7 nāsti nārāyaṇasamaṃ na bhūtaṃ na bhaviṣyati /
MBh, 1, 1, 28.2 bṛhad aṇḍam abhūd ekaṃ prajānāṃ bījam akṣayam //
MBh, 1, 1, 37.1 yad idaṃ dṛśyate kiṃcid bhūtaṃ sthāvarajaṅgamam /
MBh, 1, 1, 54.3 ko hyanyaḥ puṇḍarīkākṣān mahābhāratakṛd bhavet /
MBh, 1, 1, 63.9 taṃ dṛṣṭvā vismito bhūtvā prāñjaliḥ praṇataḥ sthitaḥ /
MBh, 1, 1, 63.20 bhūtaṃ bhavyaṃ bhaviṣyacca trividhaṃ kālasaṃjñitam /
MBh, 1, 1, 63.20 bhūtaṃ bhavyaṃ bhaviṣyacca trividhaṃ kālasaṃjñitam /
MBh, 1, 1, 63.20 bhūtaṃ bhavyaṃ bhaviṣyacca trividhaṃ kālasaṃjñitam /
MBh, 1, 1, 63.37 tvayā ca kāvyam ityuktaṃ tasmāt kāvyaṃ bhaviṣyati /
MBh, 1, 1, 63.40 jaḍāndhabadhironmattaṃ tamobhūtaṃ jagad bhavet /
MBh, 1, 1, 63.40 jaḍāndhabadhironmattaṃ tamobhūtaṃ jagad bhavet /
MBh, 1, 1, 63.41 yadi jñānahutāśena tvayā nojjvalitaṃ bhavet /
MBh, 1, 1, 63.58 sarveṣāṃ kavimukhyānām upajīvyo bhaviṣyati /
MBh, 1, 1, 70.3 tato dharmopaniṣadaṃ bhūtvā bhartuḥ priyā pṛthā /
MBh, 1, 1, 77.2 antarhitānāṃ bhūtānāṃ nisvanas tumulo 'bhavat //
MBh, 1, 1, 78.2 āsan praveśe pārthānāṃ tad adbhutam ivābhavat //
MBh, 1, 1, 81.1 yudhiṣṭhirasya śaucena prītāḥ prakṛtayo 'bhavan /
MBh, 1, 1, 84.2 āditya iva duṣprekṣyaḥ samareṣvapi cābhavat //
MBh, 1, 1, 134.1 yadābhimanyuṃ parivārya bālaṃ sarve hatvā hṛṣṭarūpā babhūvuḥ /
MBh, 1, 1, 188.1 bhavitavyaṃ tathā tacca nātaḥ śocitum arhasi /
MBh, 1, 1, 195.3 ajñānatimirāndhasya kāvasthā jagato bhavet /
MBh, 1, 1, 214.5 ko hyanyaḥ puṇḍarīkākṣān mahābhāratakṛd bhavet /
MBh, 1, 1, 214.26 ajñānatimirāndhe kā vyavasthā jagato bhavet /
MBh, 1, 2, 6.9 hradāśca tīrthabhūtā me bhaveyur bhuvi viśrutāḥ /
MBh, 1, 2, 6.9 hradāśca tīrthabhūtā me bhaveyur bhuvi viśrutāḥ /
MBh, 1, 2, 6.10 evaṃ bhaviṣyatītyāhuḥ pitaro brāhmaṇarṣabhāḥ /
MBh, 1, 2, 9.1 antare caiva samprāpte kalidvāparayor abhūt /
MBh, 1, 2, 27.3 duryodhanasya bhīmasya dinārdham abhavat tayoḥ //
MBh, 1, 2, 113.1 yatrāsya sumahad yuddham abhavat saha rākṣasaiḥ /
MBh, 1, 2, 115.3 indraḥ śyenaḥ kapoto 'gnir bhūtvā yajñe 'bhijagmatuḥ //
MBh, 1, 2, 126.20 aṣṭāvakrasya viprarṣer janakasyādhvare 'bhavat /
MBh, 1, 2, 126.30 yatrāsya yuddham abhavat sumahad rākṣasaiḥ saha /
MBh, 1, 2, 155.1 yatra yuddham abhūd ghoraṃ daśāhānyatidāruṇam /
MBh, 1, 2, 157.3 śaratalpagataścaiva bhīṣmo yatra babhūva ha //
MBh, 1, 2, 173.2 hatapravīre sainye tu netā madreśvaro 'bhavat /
MBh, 1, 2, 233.50 virodhaścābhavad rājño brāhmaṇaistasya ṛtvijaiḥ /
MBh, 1, 2, 234.3 tan mahad dāruṇaṃ yuddham ahānyaṣṭādaśābhavat //
MBh, 1, 2, 236.19 bhaviṣyatyupajīvyaṃ ca kavīnām idam annavat /
MBh, 1, 2, 236.20 na cāsya kavayaḥ kecid bhaviṣyanti viśeṣaṇe /
MBh, 1, 2, 241.5 dharme matir bhavatu vaḥ satatotthitānāṃ sa hyeka eva paralokagatasya bandhuḥ /
MBh, 1, 2, 242.9 puṇyāṃ ca bhāratakathāṃ śṛṇuyācca nityaṃ tulyaṃ phalaṃ bhavati tasya ca tasya caiva //
MBh, 1, 2, 243.2 śrutvādau bhavati nṛṇāṃ sukhāvagāhaṃ vistīrṇaṃ lavaṇajalaṃ yathā plavena //
MBh, 1, 3, 16.2 bhagavaṃs tathā bhaviṣyatīti //
MBh, 1, 3, 19.2 tasya śiṣyās trayo babhūvur upamanyur āruṇir vedaś ceti //
MBh, 1, 3, 21.3 bhavatv evaṃ kariṣyāmīti //
MBh, 1, 3, 28.2 yasmād bhavān kedārakhaṇḍam avadāryotthitas tasmād bhavān uddālaka eva nāmnā bhaviṣyatīti //
MBh, 1, 3, 52.1 sa tair arkapatrair bhakṣitaiḥ kṣārakaṭūṣṇavipākibhiś cakṣuṣyupahato 'ndho 'bhavat /
MBh, 1, 3, 75.4 bhavato hiraṇmayā bhaviṣyanti /
MBh, 1, 3, 75.5 cakṣuṣmāṃś ca bhaviṣyasi /
MBh, 1, 3, 76.2 sa cāsya prītimān abhūt //
MBh, 1, 3, 80.3 bhavatā madgṛhe kaṃcit kālaṃ śuśrūṣamāṇena bhavitavyam /
MBh, 1, 3, 80.4 śreyas te bhaviṣyatīti //
MBh, 1, 3, 83.2 tasyāpi svagṛhe vasatas trayaḥ śiṣyā babhūvuḥ //
MBh, 1, 3, 89.4 asyā yathāyam ṛtur vandhyo na bhavati tathā kriyatām /
MBh, 1, 3, 91.2 sa tadvṛttaṃ tasyāśeṣam upalabhya prītimān abhūt //
MBh, 1, 3, 99.2 bhavaty upādhyāyenāsmy anujñāto gṛhaṃ gantum /
MBh, 1, 3, 100.5 itaś caturthe 'hani puṇyakaṃ bhavitā /
MBh, 1, 3, 114.3 na gacchatopaspṛṣṭaṃ bhavati na sthiteneti //
MBh, 1, 3, 120.2 bhavati sunirvṛtā bhava /
MBh, 1, 3, 126.2 yasmān me aśucy annaṃ dadāsi tasmād andho bhaviṣyasīti //
MBh, 1, 3, 127.2 yasmāt tvam apy aduṣṭam annaṃ dūṣayasi tasmād anapatyo bhaviṣyasīti //
MBh, 1, 3, 129.4 na bhaveyam andha iti //
MBh, 1, 3, 130.3 bhūtvā tvam andho nacirād anandho bhaviṣyasīti /
MBh, 1, 3, 130.3 bhūtvā tvam andho nacirād anandho bhaviṣyasīti /
MBh, 1, 3, 130.4 mamāpi śāpo na bhaved bhavatā datta iti //
MBh, 1, 3, 134.4 yasmād aduṣṭam annaṃ dūṣayasi tasmād anapatyo bhaviṣyasīti /
MBh, 1, 3, 134.5 duṣṭe cānne naiṣa mama śāpo bhaviṣyatīti //
MBh, 1, 5, 6.6 bhṛgor babhūvuḥ ṣaṭ putrāstapasā bhāvitātmanaḥ /
MBh, 1, 5, 6.10 gṛtsasyāpi sutastvasya brahman sāvedaso 'bhavat /
MBh, 1, 5, 6.11 sāvedasya tu putro 'bhūd ūrvaḥ śrutavatāṃ varaḥ /
MBh, 1, 5, 6.12 ūrvasya tu vihavyo 'bhūd brahmasūnur mahātmanaḥ /
MBh, 1, 5, 6.16 bhṛgor vinindasya sutaḥ sadyo nāma babhūva ha /
MBh, 1, 5, 6.18 vittasya tu mahātejā babhūva ca śrutaśravāḥ /
MBh, 1, 5, 6.19 śrutaśravasastu sūnur babhūva tapavān prabho /
MBh, 1, 5, 6.20 tapasastu mahātejāḥ prakāśastanayo 'bhavat /
MBh, 1, 5, 6.28 rāmastasya jaghanyo 'bhūn mahāstro reṇukāsutaḥ /
MBh, 1, 5, 7.3 pramater apyabhūt putro ghṛtācyāṃ rurur ityuta //
MBh, 1, 5, 16.2 dṛṣṭvā hṛṣṭam abhūt tatra jihīrṣustām aninditām /
MBh, 1, 6, 2.2 roṣān mātuścyutaḥ kukṣeścyavanastena so 'bhavat //
MBh, 1, 6, 3.2 tad rakṣo bhasmasādbhūtaṃ papāta parimucya tām //
MBh, 1, 6, 13.3 śaśāpāgnim abhikruddhaḥ sarvabhakṣo bhaviṣyasi //
MBh, 1, 7, 7.2 devatāḥ pitaraścaiva tena tṛptā bhavanti vai //
MBh, 1, 7, 11.3 sarvabhakṣaḥ kathaṃ teṣāṃ bhaviṣyāmi mukhaṃ tvaham //
MBh, 1, 7, 16.2 kathaṃ devamukho bhūtvā yajñabhāgāgrabhuk tathā /
MBh, 1, 7, 21.2 tathā tvadarcirnirdagdhaṃ sarvaṃ śuci bhaviṣyati //
MBh, 1, 8, 2.3 śaunakastu mahābhāgaḥ śunakasya suto 'bhavat /
MBh, 1, 8, 11.2 babhūva kila dharmātmā madanānugatātmavān //
MBh, 1, 8, 18.1 prasuptevābhavaccāpi bhuvi sarpaviṣārditā /
MBh, 1, 8, 18.2 bhūyo manoharatarā babhūva tanumadhyamā //
MBh, 1, 9, 16.1 etad dṛṣṭaṃ bhaviṣye hi ruror uttamatejasaḥ /
MBh, 1, 10, 4.2 ḍuṇḍubhān dharmavid bhūtvā na tvaṃ hiṃsitum arhasi //
MBh, 1, 10, 8.3 kiyantaṃ caiva kālaṃ te vapur etad bhaviṣyati //
MBh, 1, 11, 1.2 sakhā babhūva me pūrvaṃ khagamo nāma vai dvijaḥ /
MBh, 1, 11, 4.2 tathāvīryo bhujaṃgastvaṃ mama kopād bhaviṣyasi //
MBh, 1, 11, 8.2 nānṛtaṃ vai mayā proktaṃ bhavitedaṃ kathaṃcana //
MBh, 1, 11, 10.2 taṃ dṛṣṭvā śāpamokṣaste bhavitā nacirād iva /
MBh, 1, 11, 11.2 śāpamokṣaśca bhavitā nacirād dvijasattama /
MBh, 1, 12, 4.4 sa mohaṃ paramaṃ gatvā naṣṭasaṃjña ivābhavat /
MBh, 1, 12, 5.13 akṣaraṃ yat paribhraṣṭaṃ mātrāhīnaṃ tu yad bhavet /
MBh, 1, 13, 32.2 mano niviṣṭam abhavajjaratkāror mahātmanaḥ //
MBh, 1, 13, 41.3 vrataiśca vividhair brahman svādhyāyaiścānṛṇo 'bhavat //
MBh, 1, 14, 8.4 bhavato bhavato yuktau prasādāt tanayau mama //
MBh, 1, 14, 8.4 bhavato bhavato yuktau prasādāt tanayau mama //
MBh, 1, 14, 9.4 yathāvat prārthitaṃ labdhvā varaṃ tuṣṭābhavat tadā //
MBh, 1, 14, 17.2 śarīreṇāsamagro 'dya tasmād dāsī bhaviṣyasi //
MBh, 1, 14, 21.8 sarvalokapradīpasya hyaruṇo 'pyamaro 'bhavat //
MBh, 1, 15, 12.2 bhaviṣyatyamṛtaṃ tatra mathyamāne mahodadhau //
MBh, 1, 16, 9.1 apāmpatir athovāca mamāpyaṃśo bhavet tataḥ /
MBh, 1, 16, 10.2 girer adhiṣṭhānam asya bhavān bhavitum arhati //
MBh, 1, 16, 15.5 abhavan miśritaṃ toyaṃ tadā bhārgavanandana /
MBh, 1, 16, 18.1 babhūvātra mahāghoṣo mahāmegharavopamaḥ /
MBh, 1, 16, 27.2 rasottamair vimiśraṃ ca tataḥ kṣīrād abhūd ghṛtam /
MBh, 1, 16, 36.9 airāvaṇo mahānāgo 'bhavad vajrabhṛtā dhṛtaḥ /
MBh, 1, 16, 36.16 jagṛhur amṛtaṃ divyaṃ devā vimanaso 'bhavan /
MBh, 1, 16, 36.24 yāsāṃ saṃdarśanān martyaḥ unmattaka ivābhavat //
MBh, 1, 18, 6.2 ājñāpayāmāsa tadā vālā bhūtvāñjanaprabhāḥ //
MBh, 1, 18, 11.17 āviśya vājinaṃ mukhyaṃ vālo bhūtvāñjanaprabhaḥ /
MBh, 1, 20, 2.2 viṣaṇṇavadanā tatra vinatā sarvato 'bhavat /
MBh, 1, 20, 3.2 abhavad duḥkhasaṃtaptā dāsībhāvaṃ samāsthitā //
MBh, 1, 20, 14.15 prasīda naḥ patagapate prayācatāṃ śivaśca no bhava bhagavan sukhāvahaḥ /
MBh, 1, 20, 15.36 udite bhagavan bhānau katham etad bhaviṣyati /
MBh, 1, 21, 6.2 sūryaraśmiparītāśca mūrchitāḥ pannagābhavan /
MBh, 1, 21, 8.1 sarpāṇāṃ sūryataptānāṃ vāriṇā tvaṃ plavo bhava /
MBh, 1, 22, 5.4 tadā bhūr abhavacchannā jalormibhir anekaśaḥ /
MBh, 1, 23, 9.2 dāsībhūtāsmyanāryāyā bhaginyāḥ patagottama /
MBh, 1, 23, 12.2 tato dāsyād vipramokṣo bhavitā tava khecara //
MBh, 1, 24, 4.1 agnir arko viṣaṃ śastraṃ vipro bhavati kopitaḥ /
MBh, 1, 24, 9.2 ihāsīnā bhaviṣyāmi svastikāre sadā ratā /
MBh, 1, 24, 9.3 vratopavāsaniyatā bhavāmi suralokataḥ /
MBh, 1, 24, 9.4 bhaviṣyati na saṃdeho yāvad āgamanaṃ tava /
MBh, 1, 25, 8.2 na ca me tṛptir abhavad bhakṣayitvā sahasraśaḥ //
MBh, 1, 25, 12.2 vibhāge bahavo doṣā bhaviṣyanti mahātapāḥ /
MBh, 1, 25, 13.1 tataḥ svārthaparān mūḍhān pṛthag bhūtān svakair dhanaiḥ /
MBh, 1, 25, 26.3 yudhyataḥ saha devaiste yuddhe bhavatu maṅgalam /
MBh, 1, 25, 26.5 śubhaṃ svastyayanaṃ cāpi bhaviṣyati tavāṇḍaja /
MBh, 1, 25, 30.6 yasya chāyāṃ samāśritya sadyo bhavati nirvṛtaḥ //
MBh, 1, 27, 2.2 adhṛṣyaḥ sarvabhūtānām avadhyaścābhavat katham //
MBh, 1, 27, 13.2 indro 'nyaḥ sarvadevānāṃ bhaved iti yatavratāḥ //
MBh, 1, 27, 20.1 bhavatveṣa patatrīṇām indro 'tibalasattvavān /
MBh, 1, 27, 26.1 ārambhaḥ saphalo devi bhavitāyaṃ tavepsitaḥ /
MBh, 1, 27, 27.2 bhaviṣyato mahābhāgau putrau te lokapūjitau //
MBh, 1, 27, 30.2 tvatsahāyau khagāvetau bhrātarau te bhaviṣyataḥ //
MBh, 1, 27, 31.1 naitābhyāṃ bhavitā doṣaḥ sakāśāt te puraṃdara /
MBh, 1, 27, 31.2 vyetu te śakra saṃtāpastvam evendro bhaviṣyasi //
MBh, 1, 27, 33.2 vinatā cāpi siddhārthā babhūva muditā tadā //
MBh, 1, 29, 1.2 jāmbūnadamayo bhūtvā marīcivikacojjvalaḥ /
MBh, 1, 29, 7.5 tayor eko 'pi yaṃ paśyet sa tūrṇaṃ bhasmasād bhavet //
MBh, 1, 29, 20.2 tasyāgrakhaṇḍād abhavan mayūromadhye dvivaktrā bhujagendrarājī /
MBh, 1, 29, 21.2 surūpaṃ patram ālakṣya suparṇo 'yaṃ bhavatviti /
MBh, 1, 30, 13.2 bhaveyur bhujagāḥ śakra mama bhakṣyā mahābalāḥ //
MBh, 1, 30, 15.4 vinayāvanato bhūtvā vacanaṃ cedam abravīt /
MBh, 1, 30, 15.8 ajaraścāmaraścaiva devānāṃ supriyo bhava /
MBh, 1, 30, 21.2 abhavaṃścāmṛtasparśād darbhāste 'tha pavitriṇaḥ /
MBh, 1, 30, 21.5 nāgāśca vañcitā bhūtvā visṛjya vinatāṃ tadā /
MBh, 1, 30, 23.4 bhayaṃ bhaved yatra gṛhe garutmato tiṣṭhet katheyaṃ likhitāpi pustake /
MBh, 1, 30, 23.6 oṃ pakṣirājeti japaṃśca sarvadā tasyāśu sarpā vaśagā bhavanti //
MBh, 1, 32, 1.4 kaśca teṣāṃ bhaven mantraḥ sarpāṇāṃ sūtanandana /
MBh, 1, 32, 16.2 ato bhūyaśca te buddhir dharme bhavatu susthirā //
MBh, 1, 32, 21.3 imāṃ dharāṃ dhārayatā tvayā hi me mahat priyaṃ śeṣa kṛtaṃ bhaviṣyati //
MBh, 1, 33, 1.3 vāsukiścintayāmāsa śāpo 'yaṃ na bhavet katham //
MBh, 1, 33, 7.2 yathā bhaveta sarveṣāṃ mā naḥ kālo 'tyagād ayam /
MBh, 1, 33, 9.1 yathā sa yajño na bhaved yathā vāpi parābhavet /
MBh, 1, 33, 11.1 eke tatrābruvan nāgā vayaṃ bhūtvā dvijarṣabhāḥ /
MBh, 1, 33, 11.2 janamejayaṃ taṃ bhikṣāmo yajñaste na bhaved iti //
MBh, 1, 33, 12.2 mantriṇo 'sya vayaṃ sarve bhaviṣyāmaḥ susaṃmatāḥ //
MBh, 1, 33, 15.2 hetubhiḥ kāraṇaiścaiva yathā yajño bhaven na saḥ //
MBh, 1, 33, 16.1 athavā ya upādhyāyaḥ kratau tasmin bhaviṣyati /
MBh, 1, 33, 17.2 tasmin hate yajñakare kratuḥ sa na bhaviṣyati //
MBh, 1, 33, 18.1 ye cānye sarpasatrajñā bhaviṣyantyasya ṛtvijaḥ /
MBh, 1, 33, 18.2 tāṃśca sarvān daśiṣyāmaḥ kṛtam evaṃ bhaviṣyati //
MBh, 1, 33, 21.2 varṣair nirvāpayiṣyāmo meghā bhūtvā savidyutaḥ //
MBh, 1, 33, 22.2 pramattānāṃ harantvāśu vighna evaṃ bhaviṣyati //
MBh, 1, 33, 23.2 janaṃ daśantu vai sarvam evaṃ trāso bhaviṣyati //
MBh, 1, 33, 25.1 apare tvabruvaṃstatra ṛtvijo 'sya bhavāmahe /
MBh, 1, 33, 26.2 gṛham ānīya badhnīmaḥ kratur evaṃ bhaven na saḥ //
MBh, 1, 33, 27.2 daśāmainaṃ pragṛhyāśu kṛtam evaṃ bhaviṣyati /
MBh, 1, 33, 27.3 chinnaṃ mūlam anarthānāṃ mṛte tasmin bhaviṣyati //
MBh, 1, 33, 31.1 kiṃ tvatra saṃvidhātavyaṃ bhavatāṃ yad bhaveddhitam /
MBh, 1, 33, 31.5 mayā hīdaṃ vidhātavyaṃ bhavatāṃ yaddhitaṃ bhavet /
MBh, 1, 34, 2.1 na sa yajño na bhavitā na sa rājā tathāvidhaḥ /
MBh, 1, 34, 3.1 daivenopahato rājan yo bhaved iha pūruṣaḥ /
MBh, 1, 34, 10.2 teṣāṃ vināśo bhavitā na tu ye dharmacāriṇaḥ //
MBh, 1, 34, 11.1 yannimittaṃ ca bhavitā mokṣasteṣāṃ mahābhayāt /
MBh, 1, 34, 12.1 yāyāvarakule dhīmān bhaviṣyati mahān ṛṣiḥ /
MBh, 1, 34, 13.3 tatra mokṣyanti bhujagā ye bhaviṣyanti dhārmikāḥ //
MBh, 1, 34, 15.8 sa tasyāṃ bhavitā putraḥ śāpān nāgāṃśca mokṣyati //
MBh, 1, 35, 3.1 tato nātimahān kālaḥ samatīta ivābhavat /
MBh, 1, 35, 4.1 tatra netram abhūn nāgo vāsukir balināṃ varaḥ /
MBh, 1, 35, 13.2 śīghram etya mamākhyeyaṃ tan naḥ śreyo bhaviṣyati //
MBh, 1, 36, 9.2 babhūva mṛgayāśīlaḥ purāsya prapitāmahaḥ /
MBh, 1, 36, 21.1 taruṇastasya putro 'bhūt tigmatejā mahātapāḥ /
MBh, 1, 36, 24.2 śavaṃ skandhena vahati mā śṛṅgin garvito bhava //
MBh, 1, 37, 7.1 taṃ sthāṇubhūtaṃ tiṣṭhantaṃ kṣutpipāsāśramāturaḥ /
MBh, 1, 37, 20.7 yaḥ pravrajyāṃ gṛhītvā tu na bhaved vijitendriyaḥ /
MBh, 1, 37, 23.1 yadi rājā na rakṣeta pīḍā vai naḥ parā bhavet /
MBh, 1, 37, 27.5 ato 'haṃ tvāṃ prabravīmi śāpo 'sya na bhaved yathā /
MBh, 1, 38, 2.1 naivānyathedaṃ bhavitā pitar eṣa bravīmi te /
MBh, 1, 38, 3.3 nānṛtaṃ hyuktapūrvaṃ te naitan mithyā bhaviṣyati //
MBh, 1, 38, 7.1 sa tvaṃ śamayuto bhūtvā vanyam āhāram āharan /
MBh, 1, 38, 19.2 takṣakaḥ saptarātreṇa mṛtyuste vai bhaviṣyati //
MBh, 1, 38, 23.2 bhūya evābhavad rājā śokasaṃtaptamānasaḥ //
MBh, 1, 38, 32.1 śrutaṃ hi tena tad abhūd adya taṃ rājasattamam /
MBh, 1, 38, 33.2 tatra me 'rthaśca dharmaśca bhaviteti vicintayan //
MBh, 1, 38, 34.2 gacchantam ekamanasaṃ dvijo bhūtvā vayotigaḥ //
MBh, 1, 39, 14.2 ghaṭamānasya te vipra siddhiḥ saṃśayitā bhavet //
MBh, 1, 39, 22.2 mayā vañcayitavyo 'sau ka upāyo bhaved iti //
MBh, 1, 39, 29.4 yad gṛhītaṃ phalaṃ rājñā tatra kṛmir abhūd aṇuḥ /
MBh, 1, 39, 31.2 takṣako nāma bhūtvā vai tathā parihṛtaṃ bhavet //
MBh, 1, 39, 31.2 takṣako nāma bhūtvā vai tathā parihṛtaṃ bhavet //
MBh, 1, 40, 9.2 sa cāpi tāṃ prāpya mudā yuto 'bhavan na cānyanārīṣu mano dadhe kvacit //
MBh, 1, 42, 7.1 bhaviṣyati ca yā kācid bhaikṣavat svayam udyatā /
MBh, 1, 42, 15.1 mama kanyā sanāmnī yā bhaikṣavaccodyatā bhavet /
MBh, 1, 43, 15.1 kiṃ nu me sukṛtaṃ bhūyād bhartur utthāpanaṃ na vā /
MBh, 1, 43, 17.2 dharmalopo bhaved asya saṃdhyātikramaṇe dhruvam //
MBh, 1, 43, 35.1 tvatto hyapatyalābhena jñātīnāṃ me śivaṃ bhavet /
MBh, 1, 43, 35.2 saṃprayogo bhaven nāyaṃ mama moghastvayā dvija //
MBh, 1, 44, 10.3 bhūya evābhavad bhrātā śokasaṃtaptamānasaḥ //
MBh, 1, 44, 19.2 nāma cāsyābhavat khyātaṃ lokeṣvāstīka ityuta //
MBh, 1, 45, 8.3 samaḥ sarveṣu bhūteṣu prajāpatir ivābhavat //
MBh, 1, 45, 11.2 dhanurvede ca śiṣyo 'bhūn nṛpaḥ śāradvatasya saḥ //
MBh, 1, 45, 13.2 parikṣid abhavat tena saubhadrasyātmajo balī //
MBh, 1, 45, 17.2 nāsmin kule jātu babhūva rājā yo na prajānāṃ hitakṛt priyaśca /
MBh, 1, 45, 20.1 babhūva mṛgayāśīlastava rājan pitā sadā /
MBh, 1, 46, 2.1 ṛṣestasya tu putro 'bhūd gavi jāto mahāyaśāḥ /
MBh, 1, 46, 11.1 ityuktvā prayayau tatra pitā yatrāsya so 'bhavat /
MBh, 1, 46, 12.4 śapto 'si mama putreṇa yatto bhava mahīpate /
MBh, 1, 46, 13.2 yatto 'bhavat paritrastastakṣakāt pannagottamāt //
MBh, 1, 46, 18.6 sa daṣṭamātro nāgena bhasmībhūto 'bhavan nagaḥ /
MBh, 1, 46, 25.8 āścaryabhūtaṃ lokasya bhasmarāśīkṛtaṃ tadā /
MBh, 1, 46, 25.15 bhaviṣyati hyupāyena yasya dāsyāmi yātanām //
MBh, 1, 46, 30.1 sa tu tenaiva vṛkṣeṇa bhasmībhūto 'bhavat tadā /
MBh, 1, 47, 13.1 idaṃ cāsīt tatra pūrvaṃ sarpasatre bhaviṣyati /
MBh, 1, 48, 2.1 ke sadasyā babhūvuśca sarpasatre sudāruṇe /
MBh, 1, 48, 5.1 tatra hotā babhūvātha brāhmaṇaścaṇḍabhārgavaḥ /
MBh, 1, 48, 6.3 uttaṅko hyabhavat tatra netā ca brāhmaṇottamaḥ /
MBh, 1, 48, 7.1 sadasyaścābhavad vyāsaḥ putraśiṣyasahāyavān /
MBh, 1, 48, 10.2 sadasyā abhavaṃstatra satre pārikṣitasya ha //
MBh, 1, 49, 11.2 rājñā vāsukinā sārdhaṃ sa śāpo na bhaved iti //
MBh, 1, 49, 12.2 abhiśāpaḥ sa mātrāsya bhagavan na bhaved iti /
MBh, 1, 49, 19.1 bhava svasthamanā nāga na hi te vidyate bhayam /
MBh, 1, 49, 19.2 prayatiṣye tathā saumya yathā śreyo bhaviṣyati /
MBh, 1, 49, 21.2 na te mayi mano jātu mithyā bhavitum arhati //
MBh, 1, 50, 15.2 śriyāṃ nivāso 'si yathā vasūnāṃ nidhānabhūto 'si tathā kratūnām //
MBh, 1, 51, 9.3 nāgasya nāśo mama caiva nāśo bhaviṣyatītyeva vicintyamānaḥ //
MBh, 1, 51, 23.4 sarveṣāṃ paśyatāṃ tatra pūrṇakāmo dvijo 'bhavat //
MBh, 1, 53, 2.2 tataścintāparo rājā babhūva janamejayaḥ //
MBh, 1, 53, 7.2 kāmam etad bhavatvevaṃ yathāstīkasya bhāṣitam //
MBh, 1, 53, 10.3 prītimāṃścābhavad rājā bhārato janamejayaḥ //
MBh, 1, 53, 15.2 bhaviṣyasi sadasyo me vājimedhe mahākratau //
MBh, 1, 53, 18.2 ta āstīke vai prītimanto babhūvur ūcuścainaṃ varam iṣṭaṃ vṛṇīṣva //
MBh, 1, 53, 23.2 divā vā yadi vā rātrau nāsya sarpabhayaṃ bhavet /
MBh, 1, 53, 30.1 yā babhūvuḥ kathāścitrā yeṣvartheṣu yathātatham /
MBh, 1, 54, 14.2 gāṃ caiva samanujñāya vyāsaḥ prīto 'bhavat tadā //
MBh, 1, 54, 19.2 tacca yuddhaṃ kathaṃ vṛttaṃ bhūtāntakaraṇaṃ mahat //
MBh, 1, 54, 22.1 kurūṇāṃ pāṇḍavānāṃ ca yathā bhedo 'bhavat purā /
MBh, 1, 55, 3.17 acetanāṃśca munayastān dṛṣṭvā duḥkhito 'bhavat /
MBh, 1, 55, 4.1 śṛṇu rājan yathā bhedaḥ kurupāṇḍavayor abhūt /
MBh, 1, 55, 5.1 yathā ca yuddham abhavat pṛthivīkṣayakārakam /
MBh, 1, 55, 6.2 nacirād iva vidvāṃso vede dhanuṣi cābhavan //
MBh, 1, 55, 13.2 mokṣaṇe pratighāte ca viduro 'vahito 'bhavat //
MBh, 1, 55, 20.2 brahmarūpadharā bhūtvā mātrā saha paraṃtapāḥ //
MBh, 1, 55, 21.6 prasthāne cābhavan mantrī kṣattā teṣāṃ mahātmanām /
MBh, 1, 55, 21.19 vedādhyayanasampannāste 'bhavan brahmacāriṇaḥ /
MBh, 1, 55, 23.2 bhrātṛbhir vigrahastāta kathaṃ vo na bhaved iti /
MBh, 1, 55, 36.1 nātibhāro hi pārthasya keśavenābhavat saha /
MBh, 1, 56, 26.7 vaṃśam āpnoti vipulaṃ loke pūjyatamo bhavet /
MBh, 1, 56, 32.13 api pādaṃ paṭhen nityaṃ na ca nirbhārato bhavet /
MBh, 1, 56, 32.29 puṇyaṃ tathedam ākhyānaṃ śrutvā prītir bhavatyuta /
MBh, 1, 56, 33.7 tena sarvā mahī dattā bhavet sāgaramekhalā /
MBh, 1, 56, 33.9 yadyekam api yo dadyāt tena sarvaṃ kṛtaṃ bhavet //
MBh, 1, 57, 1.3 babhūva mṛgayāṃ gantuṃ sa kadācid dhṛtavrataḥ //
MBh, 1, 57, 7.1 diviṣṭhasya bhuviṣṭhastvaṃ sakhā bhūtvā mama priyaḥ /
MBh, 1, 57, 12.2 na te 'styaviditaṃ kiṃcit triṣu lokeṣu yad bhavet //
MBh, 1, 57, 16.1 lakṣaṇaṃ caitad eveha bhavitā te narādhipa /
MBh, 1, 57, 24.1 teṣāṃ śrīr vijayaścaiva sarāṣṭrāṇāṃ bhaviṣyati /
MBh, 1, 57, 24.2 tathā sphīto janapado muditaśca bhaviṣyati /
MBh, 1, 57, 24.3 nirītikāni sasyāni bhavanti bahudhā nṛpa /
MBh, 1, 57, 26.2 bhūmidānādibhir dānair yathā pūtā bhavanti vai /
MBh, 1, 57, 34.3 mahiṣī bhavitā kanyā pauṣyaḥ senāpatir bhavet /
MBh, 1, 57, 34.3 mahiṣī bhavitā kanyā pauṣyaḥ senāpatir bhavet /
MBh, 1, 57, 35.1 yaḥ pumān abhavat tatra taṃ sa rājarṣisattamaḥ /
MBh, 1, 57, 40.2 idaṃ vṛthā pariskannaṃ reto vai na bhaved iti /
MBh, 1, 57, 47.2 mīnabhāvam anuprāptā babhūva yamunācarī //
MBh, 1, 57, 50.1 āścaryabhūtaṃ matvā tad rājñaste pratyavedayan /
MBh, 1, 57, 54.2 rājñā dattātha dāśāya iyaṃ tava bhavatviti /
MBh, 1, 57, 57.12 kalaśaṃ bhavitā bhadre sahasrārdhena saṃmitam /
MBh, 1, 57, 57.13 ahaṃ śeṣo bhaviṣyāmi nīyatām acireṇa nauḥ /
MBh, 1, 57, 57.47 matsyayonau samutpannā sutā rājño bhaviṣyasi /
MBh, 1, 57, 57.48 adrikā matsyarūpābhūd gaṅgāyamunasaṃgame /
MBh, 1, 57, 57.55 asyaiva rājñastvaṃ kanyā hyadrikāyāṃ bhaviṣyasi /
MBh, 1, 57, 59.2 yena deśaḥ sa sarvastu tamobhūta ivābhavat //
MBh, 1, 57, 59.2 yena deśaḥ sa sarvastu tamobhūta ivābhavat //
MBh, 1, 57, 63.2 uvāca matpriyaṃ kṛtvā kanyaiva tvaṃ bhaviṣyasi //
MBh, 1, 57, 64.2 vṛthā hi na prasādo me bhūtapūrvaḥ śucismite //
MBh, 1, 57, 66.2 lajjānatamukhī bhūtvā muner abhyāśam āgatā /
MBh, 1, 57, 68.3 vīrāsanam upāsthāya yogī dhyānaparo 'bhavat /
MBh, 1, 57, 68.5 tūṣṇīṃbhūtāṃ tadā kanyāṃ jvalantīṃ yogatejasā /
MBh, 1, 57, 68.7 sa cintayāmāsa muniḥ kiṃ kṛtaṃ sukṛtaṃ bhavet /
MBh, 1, 57, 68.15 aniṣṭaphalabhāk ceti tair adharmo bhaviṣyati /
MBh, 1, 57, 68.32 yadyasyāṃ jāyate putro vedavyāso bhaved ṛṣiḥ /
MBh, 1, 57, 68.33 kriyāhīnaḥ kathaṃ vipro bhaved ṛṣir udāradhīḥ /
MBh, 1, 57, 68.106 hṛṣṭā jagmuḥ kṣaṇād eva vedavyāso bhavatviti /
MBh, 1, 57, 69.4 jātamātraḥ sa vavṛdhe saptavarṣo 'bhavat tadā /
MBh, 1, 57, 69.8 tato dāśabhayāt patnī snātvā kanyā babhūva sā /
MBh, 1, 57, 69.11 mama pitrā tu saṃsparśān mātastvam abhavaḥ śuciḥ /
MBh, 1, 57, 69.37 guror vacanam ājñāya vyāsaḥ prīto 'bhavat tadā /
MBh, 1, 57, 70.3 tataḥ kanyām anujñāya punaḥ kanyā bhavatviti /
MBh, 1, 57, 71.2 dvīpe nyastaḥ sa yad bālastasmād dvaipāyano 'bhavat //
MBh, 1, 57, 75.18 itihāsam imaṃ śrutvā prajāvanto bhavanti ca //
MBh, 1, 57, 87.1 puruṣaḥ sa vibhuḥ kartā sarvabhūtapitāmahaḥ /
MBh, 1, 57, 93.1 prahrādaśiṣyo nagnajit subalaścābhavat tataḥ /
MBh, 1, 57, 94.1 gāndhārarājaputro 'bhūcchakuniḥ saubalastathā /
MBh, 1, 58, 8.7 catvāro 'pi tadā varṇā babhūvur brāhmaṇottarāḥ //
MBh, 1, 58, 22.3 babhūvuḥ karmasu sveṣu samyak sarvāḥ prajāḥ sthitāḥ /
MBh, 1, 58, 27.2 jajñire bhuvi bhūteṣu teṣu teṣvasurā vibho //
MBh, 1, 58, 41.2 pūrvam evābhavad rājan viditaṃ parameṣṭhinaḥ //
MBh, 1, 59, 18.2 anuhrādastṛtīyo 'bhūt tasmācca śibibāṣkalau //
MBh, 1, 59, 20.1 virocanasya putro 'bhūd balir ekaḥ pratāpavān /
MBh, 1, 59, 35.1 asurāṇām upādhyāyaḥ śukrastvṛṣisuto 'bhavat /
MBh, 1, 59, 38.2 prasaṃkhyātuṃ mahīpāla guṇabhūtam anantakam //
MBh, 1, 60, 42.1 yogācāryo mahābuddhir daityānām abhavad guruḥ /
MBh, 1, 60, 46.1 ṛcīkastasya putrastu jamadagnistato 'bhavat /
MBh, 1, 60, 47.1 rāmasteṣāṃ jaghanyo 'bhūd ajaghanyair guṇair yutaḥ /
MBh, 1, 60, 48.2 teṣāṃ putrasahasrāṇi babhūvur bhṛguvistaraḥ //
MBh, 1, 60, 69.1 yaṃ śrutvā puruṣaḥ samyak pūto bhavati pāpmanaḥ /
MBh, 1, 61, 7.1 anuhrādastu tejasvī yo 'bhūt khyāto jaghanyajaḥ /
MBh, 1, 61, 12.2 amitaujā iti khyātaḥ pṛthivyāṃ so 'bhavannṛpaḥ //
MBh, 1, 61, 15.2 daiteyaḥ so 'bhavad rājā hārdikyo manujarṣabhaḥ //
MBh, 1, 61, 16.2 dīrghaprajña iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ //
MBh, 1, 61, 17.2 sa malla iti vikhyātaḥ pṛthivyām abhavan nṛpaḥ //
MBh, 1, 61, 18.2 rocamāna iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ //
MBh, 1, 61, 20.2 senābindur iti khyātaḥ sa babhūva narādhipaḥ //
MBh, 1, 61, 22.2 prativindhya iti khyāto babhūva prathitaḥ kṣitau //
MBh, 1, 61, 25.2 bāhlīko nāma rājā sa babhūva prathitaḥ kṣitau //
MBh, 1, 61, 28.2 pauravo nāma rājarṣiḥ sa babhūva nareṣviha /
MBh, 1, 61, 29.1 dvitīyaḥ śalabhasteṣām asurāṇāṃ babhūva yaḥ /
MBh, 1, 61, 29.2 prahrādo nāma bāhlīkaḥ sa babhūva narādhipaḥ //
MBh, 1, 61, 30.4 ṛṣiko nāma rājarṣir babhūva nṛpasattamaḥ //
MBh, 1, 61, 32.2 drumasena iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ //
MBh, 1, 61, 33.2 sa viśva iti vikhyāto babhūva pṛthivīpatiḥ //
MBh, 1, 61, 34.2 kālakīrtir iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ //
MBh, 1, 61, 35.2 śunako nāma rājarṣiḥ sa babhūva narādhipaḥ //
MBh, 1, 61, 36.2 jānakir nāma rājarṣiḥ sa babhūva narādhipaḥ //
MBh, 1, 61, 38.2 krātha ityabhivikhyātaḥ so 'bhavan manujādhipaḥ //
MBh, 1, 61, 39.2 vikṣaro nāma tejasvī vasumitro 'bhavan nṛpaḥ //
MBh, 1, 61, 40.2 pāṃsurāṣṭrādhipa iti viśrutaḥ so 'bhavan nṛpaḥ //
MBh, 1, 61, 41.2 pauṇḍramatsyaka ityeva sa babhūva narādhipaḥ //
MBh, 1, 61, 42.2 maṇimān nāma rājarṣiḥ sa babhūva narādhipaḥ //
MBh, 1, 61, 43.1 krodhahanteti yastasya babhūvāvarajo 'suraḥ /
MBh, 1, 61, 44.2 daṇḍadhāra iti khyātaḥ so 'bhavan manujeśvaraḥ //
MBh, 1, 61, 47.2 aparājita ityeva sa babhūva narādhipaḥ //
MBh, 1, 61, 50.1 pañcamastu babhūvaiṣāṃ pravaro yo mahāsuraḥ /
MBh, 1, 61, 50.2 mahaujā iti vikhyāto babhūveha paraṃtapaḥ //
MBh, 1, 61, 51.3 saptamastu babhūvaiṣāṃ pravaro yo mahāsuraḥ //
MBh, 1, 61, 52.1 samudrasenaśca nṛpasteṣām evābhavad gaṇāt /
MBh, 1, 61, 53.2 babhūva rājan dharmātmā sarvabhūtahite rataḥ /
MBh, 1, 61, 61.1 gaṇāt krodhavaśād evaṃ rājapūgo 'bhavat kṣitau /
MBh, 1, 61, 71.1 yastu rājan kṛpo nāma brahmarṣir abhavat kṣitau /
MBh, 1, 61, 74.1 drupadaścāpi rājarṣistata evābhavad gaṇāt /
MBh, 1, 61, 86.2 abhimanyur bṛhatkīrtir arjunasya suto 'bhavat /
MBh, 1, 61, 86.8 aindrir narastu bhavitā yasya nārāyaṇaḥ sakhā /
MBh, 1, 61, 86.10 tasyāyaṃ bhavitā putro bālo bhuvi mahārathaḥ /
MBh, 1, 61, 86.12 asya ṣoḍaśavarṣasya sa saṃgrāmo bhaviṣyati /
MBh, 1, 61, 88.1 draupadeyāśca ye pañca babhūvur bharatarṣabha /
MBh, 1, 61, 88.8 śūro nāma yaduśreṣṭho vasudevapitābhavat /
MBh, 1, 61, 88.34 sa vardhamāno balavān sarvāstreṣūttamo 'bhavat /
MBh, 1, 61, 88.38 tam indro brāhmaṇo bhūtvā putrārthe bhūtabhāvanaḥ /
MBh, 1, 61, 88.43 yasmin kṣepsyasi durdharṣa sa eko na bhaviṣyati /
MBh, 1, 61, 88.45 tato vaikartanaḥ karṇaḥ karmaṇā tena so 'bhavat //
MBh, 1, 61, 94.2 babhūvur mānuṣe loke nārāyaṇaparigrahaḥ //
MBh, 1, 62, 12.2 nāgapṛṣṭhe 'śvapṛṣṭhe ca babhūva pariniṣṭhitaḥ //
MBh, 1, 63, 8.2 yasya bāhubalaṃ prāpya na bhavantyasuhṛdgaṇāḥ //
MBh, 1, 64, 6.2 ṣaṭpadair vāpy anākīrṇas tasmin vai kānane 'bhavat //
MBh, 1, 64, 11.3 saṃpaśyan sa mahātejā babhūva muditastadā //
MBh, 1, 64, 30.6 vismayotphullanayano rājā tatra babhūva ha //
MBh, 1, 65, 18.2 yathāyam āgamo mahyaṃ yathā cedam abhūt purā /
MBh, 1, 65, 29.2 kṣatre jātaśca yaḥ pūrvam abhavad brāhmaṇo balāt //
MBh, 1, 65, 41.2 bhavecca me manmathastatra kārye sahāyabhūtastava devaprasādāt //
MBh, 1, 65, 41.2 bhavecca me manmathastatra kārye sahāyabhūtastava devaprasādāt //
MBh, 1, 66, 12.4 viśvāmitrasutāṃ brahman nyāsabhūtāṃ bharasva vai /
MBh, 1, 67, 1.3 bhāryā me bhava suśroṇi brūhi kiṃ karavāṇi te //
MBh, 1, 67, 3.2 sarvaṃ rājyaṃ tavādyāstu bhāryā me bhava śobhane //
MBh, 1, 67, 5.6 yasya māṃ dāsyati pitā sa me bhartā bhaviṣyati /
MBh, 1, 67, 14.26 gāndharveṇa vivāhena bhāryā bhavitum arhasi //
MBh, 1, 67, 16.3 mama jāyeta yaḥ putraḥ sa bhavet tvadanantaram //
MBh, 1, 67, 17.11 yathā yukto vivāhaḥ syāt tathā yuktā prajā bhavet /
MBh, 1, 67, 18.5 kriyāhīno hi na bhaven mama putro mahādyutiḥ /
MBh, 1, 67, 23.9 abhavad doṣadarśitvād brahmacāriṇy ayantritā /
MBh, 1, 67, 23.12 savrīḍaiva ca dīrghāyuḥ pureva bhavitā na ca /
MBh, 1, 67, 26.3 kiṃ punar vidhivat kṛtvā suprajāstvaṃ bhaviṣyasi //
MBh, 1, 67, 29.2 bhaviṣyatyapratihataṃ satataṃ cakravartinaḥ //
MBh, 1, 68, 1.18 kariṣyāmīti kartavyaṃ tadā te sukṛtaṃ bhavet /
MBh, 1, 68, 2.6 śakuntale tava sutaścakravartī bhaviṣyati /
MBh, 1, 68, 8.7 śāstrāṇi sarvavedāśca dvādaśābdasya cābhavan //
MBh, 1, 68, 9.32 sa pitā tava rājendrastasya tvaṃ vaśago bhava /
MBh, 1, 68, 11.31 anyathā tu bhaved viprā adhvano gamane śramaḥ //
MBh, 1, 68, 13.36 sukhāsīno 'bhavad rājā tasmin kāle maharṣayaḥ /
MBh, 1, 68, 13.38 śakuntale nimittāni śobhanāni bhavanti naḥ /
MBh, 1, 68, 13.39 kāryasiddhiṃ vadantyete dhruvaṃ rājñī bhaviṣyasi /
MBh, 1, 68, 13.40 asmiṃstu divase putro yuvarājo bhaviṣyati /
MBh, 1, 68, 13.61 tvagasthibhūtān nirmāṃsān dhamanīsaṃtatān api /
MBh, 1, 68, 13.97 duḥṣantena samo hyeṣa kasya putro bhaviṣyati /
MBh, 1, 68, 27.4 nityaṃ mithyāvihīnānāṃ na ca duḥkhāvaho bhavet //
MBh, 1, 68, 41.4 prakṛtiṃ svāṃ praviśyāśu brahmāṇḍam abhavat tataḥ /
MBh, 1, 68, 42.1 sakhāyaḥ pravivikteṣu bhavantyetāḥ priyaṃvadāḥ /
MBh, 1, 68, 42.2 pitaro dharmakāryeṣu bhavantyārtasya mātaraḥ //
MBh, 1, 68, 48.10 na dveṣṭi janitā putraṃ tasmād ātmā suto bhavet //
MBh, 1, 68, 54.6 śiśor āliṅganaṃ tasmāccandanād adhikaṃ bhavet //
MBh, 1, 68, 63.3 eko bhūtvā dvidhā bhūta iti vādaḥ pradṛśyate //
MBh, 1, 68, 63.3 eko bhūtvā dvidhā bhūta iti vādaḥ pradṛśyate //
MBh, 1, 68, 69.7 nyāsabhūtām iva muneḥ pradadur māṃ dayāvataḥ /
MBh, 1, 69, 8.2 atīva jalpan durvāco bhavatīha viheṭhakaḥ //
MBh, 1, 69, 11.2 tathā parivadann anyāṃstuṣṭo bhavati durjanaḥ /
MBh, 1, 69, 11.3 apavādaratā mūrkhā bhavantīha viśeṣataḥ /
MBh, 1, 69, 11.4 nāpavādaratāḥ santo bhavanti sma viśeṣataḥ //
MBh, 1, 69, 12.2 evaṃ sajjanam ākruśya mūrkho bhavati nirvṛtaḥ //
MBh, 1, 69, 16.4 durācāre kalir bhūyān na kalir dharmacāriṣu //
MBh, 1, 69, 27.3 evam ukto mahendreṇa bhaviṣyati ca nānyathā /
MBh, 1, 69, 33.2 tasmād bhavatvayaṃ nāmnā bharato nāma te sutaḥ /
MBh, 1, 69, 36.2 bhaveddhi śaṅkā lokasya naivaṃ śuddho bhaved ayam //
MBh, 1, 69, 36.2 bhaveddhi śaṅkā lokasya naivaṃ śuddho bhaved ayam //
MBh, 1, 69, 40.2 lokasyāyaṃ parokṣastu saṃbandho nau purābhavat /
MBh, 1, 69, 43.14 tava putro viśālākṣi cakravartī bhaviṣyati /
MBh, 1, 69, 43.15 tava bhartā viśālākṣi trailokyavijayī bhavet /
MBh, 1, 69, 43.16 divyān bhogān anuprāptā bhava tvaṃ varavarṇini /
MBh, 1, 69, 44.5 bharate bhāram āveśya kṛtakṛtyo 'bhavan nṛpaḥ /
MBh, 1, 69, 50.2 babhūvur brahmakalpāśca bahavo rājasattamāḥ //
MBh, 1, 69, 51.5 sa putravān bhaved rājan duḥṣantavad iti dhruvam /
MBh, 1, 70, 11.4 manor vaṃśo mānavānāṃ tato 'yaṃ prathito 'bhavat /
MBh, 1, 70, 12.1 tatrābhavat tadā rājan brahma kṣatreṇa saṃgatam /
MBh, 1, 70, 15.1 pañcāśataṃ manoḥ putrāstathaivānye 'bhavan kṣitau /
MBh, 1, 70, 16.2 sā vai tasyābhavan mātā pitā ceti hi naḥ śrutam //
MBh, 1, 70, 27.3 viśiṣṭo nahuṣaḥ śaptaḥ sadyo hyajagaro 'bhavat //
MBh, 1, 70, 28.3 yatistu yogam āsthāya brahmabhūto 'bhavan muniḥ //
MBh, 1, 70, 28.3 yatistu yogam āsthāya brahmabhūto 'bhavan muniḥ //
MBh, 1, 71, 11.3 śukre tām āhara kṣipraṃ bhāgabhāṅ no bhaviṣyasi //
MBh, 1, 71, 29.1 vyaktaṃ hato mṛto vāpi kacastāta bhaviṣyati /
MBh, 1, 71, 39.4 apyasya pāpasya bhaved ihāntaḥ kaṃ brahmahatyā na dahed apīndram //
MBh, 1, 71, 48.1 putro bhūtvā bhāvaya bhāvito mām asmād dehād upaniṣkramya tāta /
MBh, 1, 71, 57.2 saṃjīvanīṃ prāpya vidyāṃ mahārthāṃ tulyaprabhāvo brahmaṇā brahmabhūtaḥ /
MBh, 1, 71, 57.4 na tatkīrtir jarāṃ gacched yājñīyaśca bhaviṣyati /
MBh, 1, 72, 19.1 tasmād bhavatyā yaḥ kāmo na tathā sa bhaviṣyati /
MBh, 1, 72, 23.2 na te yaśaḥ praṇaśitā bhāgabhāṅ no bhaviṣyasi //
MBh, 1, 73, 4.2 vāyubhūtaḥ sa vastrāṇi sarvāṇyeva vyamiśrayat //
MBh, 1, 73, 8.2 kasmād gṛhṇāsi me vastraṃ śiṣyā bhūtvā mamāsuri /
MBh, 1, 73, 8.3 samudācārahīnāyā na te śreyo bhaviṣyati //
MBh, 1, 73, 23.7 gṛhītāhaṃ tvayā pāṇau tasmād bhartā bhaviṣyasi /
MBh, 1, 74, 11.10 dhruvaṃ ratir bhavet tatra tasmāt teṣāṃ na rocaye //
MBh, 1, 75, 21.3 stūyamānasya duhitā kathaṃ dāsī bhaviṣyasi //
MBh, 1, 76, 10.8 anyathaiṣānavadyāṅgī dāsī neha bhaviṣyati /
MBh, 1, 76, 10.9 asyā rūpeṇa te rūpaṃ na kiṃcit sadṛśaṃ bhavet /
MBh, 1, 76, 10.10 purā duścariteneyaṃ tava dāsī bhavatyaho //
MBh, 1, 76, 16.3 tvadadhīnāsmi bhadraṃ te sakhā bhartā ca me bhava /
MBh, 1, 76, 30.3 kacaśāpāt tvayā pūrvaṃ nānyad bhavitum arhati /
MBh, 1, 77, 7.2 kiṃ prāptaṃ kiṃ nu kartavyaṃ kiṃ vā kṛtvā kṛtaṃ bhavet //
MBh, 1, 77, 21.6 apatiścāpi yā kanyā anapatyā ca yā bhavet /
MBh, 1, 77, 22.9 śarīradānāt tat sarvaṃ dattaṃ bhavati māriṣa /
MBh, 1, 78, 1.6 prajānāṃ śrīr ivāgryā me śarmiṣṭhā hyabhavad vadhūḥ /
MBh, 1, 78, 1.7 pannagīvograrūpā vai devayānī mamāpyabhūt /
MBh, 1, 78, 17.4 prativaktum aśakto 'bhūt tūṣṇīṃbhūto 'bhavan nṛpaḥ /
MBh, 1, 78, 17.4 prativaktum aśakto 'bhūt tūṣṇīṃbhūto 'bhavan nṛpaḥ /
MBh, 1, 78, 17.4 prativaktum aśakto 'bhūt tūṣṇīṃbhūto 'bhavan nṛpaḥ /
MBh, 1, 78, 20.2 sakhībhartā hi dharmeṇa bhartā bhavati śobhane //
MBh, 1, 78, 35.3 mithyācārasya dharmeṣu cauryaṃ bhavati nāhuṣa //
MBh, 1, 78, 39.2 rājyabhāk sa bhaved brahman puṇyabhāk kīrtibhāk tathā /
MBh, 1, 78, 41.1 vayo dāsyati te putro yaḥ sa rājā bhaviṣyati /
MBh, 1, 79, 7.3 tasmād arājyabhāk tāta prajā te vai bhaviṣyati /
MBh, 1, 79, 12.2 piśitāśiṣu cāntyeṣu mūḍha rājā bhaviṣyasi //
MBh, 1, 79, 17.3 vāgbhaṅgaścāsya bhavati tajjarāṃ nābhikāmaye //
MBh, 1, 79, 19.1 uḍupaplavasaṃtāro yatra nityaṃ bhaviṣyati /
MBh, 1, 79, 23.2 agnipraskandanaparastvaṃ cāpyevaṃ bhaviṣyasi /
MBh, 1, 79, 23.14 agnipraskandanaparastvaṃ cāpyevaṃ bhaviṣyasi /
MBh, 1, 79, 23.20 vāg durbhagāsya bhavati tāṃ jarāṃ naiva kāmaye /
MBh, 1, 79, 23.26 arājā tava jātaśca bhaviṣyati ca durmate /
MBh, 1, 79, 24.1 pūro tvaṃ me priyaḥ putrastvaṃ varīyān bhaviṣyasi /
MBh, 1, 79, 29.2 yauvanaṃ bhavate dattvā cariṣyāmi yathāttha mām //
MBh, 1, 79, 30.3 sarvakāmasamṛddhā te prajā rājye bhaviṣyati /
MBh, 1, 80, 1.3 rūpayauvanasampannaḥ kumāra iva so 'bhavat /
MBh, 1, 80, 9.13 nirdvaṃdvo nirmamo bhūtvā cariṣyāmi mṛgaiḥ saha //
MBh, 1, 80, 21.3 yo vānuvartī putrāṇāṃ sa putro dāyabhāg bhavet /
MBh, 1, 81, 1.3 rājye 'bhiṣicya mudito vānaprastho 'bhavan muniḥ //
MBh, 1, 81, 14.1 pūrṇaṃ varṣasahasraṃ sa evaṃvṛttir abhūn nṛpaḥ /
MBh, 1, 81, 15.1 tataśca vāyubhakṣo 'bhūt saṃvatsaram atandritaḥ /
MBh, 1, 82, 5.17 tasmāt praśaste devendra naraḥ saktamanā bhavet /
MBh, 1, 82, 5.19 antādhipatayaḥ sarve hyabhavan mama śāsanāt /
MBh, 1, 84, 2.2 yo vidyayā tapasā janmanā vā vṛddhaḥ sa pūjyo bhavati dvijānām //
MBh, 1, 84, 3.3 yo vai vidvān vayasā san sma vṛddhaḥ sa eva pūjyo bhavati dvijānām //
MBh, 1, 84, 5.1 abhūd dhanaṃ me vipulaṃ mahad vai viceṣṭamāno nādhigantā tad asmi /
MBh, 1, 84, 9.2 dhātā yathā māṃ vidadhāti loke dhruvaṃ tathāhaṃ bhaviteti matvā //
MBh, 1, 85, 3.2 kathaṃ tasmin kṣīṇapuṇyā bhavanti saṃmuhyate me 'tra mano 'timātram /
MBh, 1, 85, 6.3 kathaṃ bhavanti katham ābhavanti na bhaumam anyaṃ narakaṃ śṛṇomi //
MBh, 1, 85, 9.3 kathaṃ bhavanti katham ābhavanti kathaṃbhūtā garbhabhūtā bhavanti //
MBh, 1, 85, 9.3 kathaṃ bhavanti katham ābhavanti kathaṃbhūtā garbhabhūtā bhavanti //
MBh, 1, 85, 9.3 kathaṃ bhavanti katham ābhavanti kathaṃbhūtā garbhabhūtā bhavanti //
MBh, 1, 85, 10.3 sa vai tasyā raja āpadyate vai sa garbhabhūtaḥ samupaiti tatra //
MBh, 1, 85, 11.2 catuṣpadaṃ dvipadaṃ cāpi sarvam evaṃbhūtā garbhabhūtā bhavanti //
MBh, 1, 85, 11.2 catuṣpadaṃ dvipadaṃ cāpi sarvam evaṃbhūtā garbhabhūtā bhavanti //
MBh, 1, 85, 17.3 abhāvabhūtaḥ sa vināśam etya kenātmānaṃ cetayate purastāt //
MBh, 1, 85, 19.2 kīṭāḥ pataṃgāśca bhavanti pāpā na me vivakṣāsti mahānubhāva //
MBh, 1, 85, 20.1 catuṣpadā dvipadāḥ ṣaṭpadāśca tathābhūtā garbhabhūtā bhavanti /
MBh, 1, 85, 20.1 catuṣpadā dvipadāḥ ṣaṭpadāśca tathābhūtā garbhabhūtā bhavanti /
MBh, 1, 85, 23.2 tasyāntavantaśca bhavanti lokā na cāsya tad brahma phalaṃ dadāti //
MBh, 1, 86, 6.1 rātryā yayā cābhijitāśca lokā bhavanti kāmā vijitāḥ sukhāśca /
MBh, 1, 86, 6.2 tām eva rātriṃ prayateta vidvān araṇyasaṃstho bhavituṃ yatātmā //
MBh, 1, 86, 8.3 bhavantīti tad ācakṣva śrotum icchāmahe vayam //
MBh, 1, 86, 9.2 araṇye vasato yasya grāmo bhavati pṛṣṭhataḥ /
MBh, 1, 86, 10.2 kathaṃsvid vasato 'raṇye grāmo bhavati pṛṣṭhataḥ /
MBh, 1, 86, 10.3 grāme vā vasato 'raṇyaṃ kathaṃ bhavati pṛṣṭhataḥ //
MBh, 1, 86, 11.2 na grāmyam upayuñjīta ya āraṇyo munir bhavet /
MBh, 1, 86, 11.3 tathāsya vasato 'raṇye grāmo bhavati pṛṣṭhataḥ //
MBh, 1, 86, 13.2 tathāsya vasato grāme 'raṇyaṃ bhavati pṛṣṭhataḥ //
MBh, 1, 86, 16.2 yadā bhavati nirdvaṃdvo munir maunaṃ samāsthitaḥ /
MBh, 1, 87, 6.3 vidvāṃścaivaṃ matimān āryabuddhir mamābhavat karmalokyaṃ ca sarvam /
MBh, 1, 87, 15.2 tāṃste dadāmi mā prapata prapātaṃ ye me lokāstava te vai bhavantu /
MBh, 1, 87, 17.4 sa vai dhīmān satyasaṃdhaḥ kṛtātmā rājā bhavellokapālo mahimnā /
MBh, 1, 87, 17.5 yadā bhavet saṃśayo dharmakārye kāmārthe vā yatra vindanti samyak /
MBh, 1, 88, 3.2 tāṃste dadāmi pata mā prapātaṃ ye me lokāstava te vai bhavantu /
MBh, 1, 88, 5.3 ahaṃ na tān vai pratigantā narendra sarve lokāstava te vai bhavantu //
MBh, 1, 88, 11.5 asya pradānasya yad etad uktaṃ tasyaiva dānasya phalaṃ bhaviṣyati //
MBh, 1, 88, 12.16 vimuktapāpāḥ pūtāste tatkṣaṇenābhavan narāḥ /
MBh, 1, 88, 12.40 yadi dharmaphalaṃ hyetacchobhanaṃ bhavitā tava /
MBh, 1, 88, 14.3 vayam apyanuyāsyāmo yadā kālo bhaviṣyati //
MBh, 1, 88, 22.2 medhyān aśvān ekaśaphān surūpāṃs tadā devāḥ puṇyabhājo bhavanti //
MBh, 1, 89, 2.2 prajāvirahito vāpi bhūtapūrvaḥ kadācana //
MBh, 1, 89, 6.1 manasyur abhavat tasmācchūraḥ śyenīsutaḥ prabhuḥ /
MBh, 1, 89, 7.2 manasyor abhavan putrāḥ śūrāḥ sarve mahārathāḥ /
MBh, 1, 89, 10.3 anādhṛṣṭir abhūt teṣāṃ vidvān arcepur ekarāṭ /
MBh, 1, 89, 11.1 matinārastato rājā vidvāṃścarceputo 'bhavat /
MBh, 1, 89, 15.2 teṣāṃ jyeṣṭho 'bhavad rājā duḥṣanto janamejaya //
MBh, 1, 89, 16.3 śakuntalāyāṃ bharato dauḥṣantir abhavat sutaḥ /
MBh, 1, 89, 20.1 tatastasya mahīndrasya vitathaḥ putrako 'bhavat /
MBh, 1, 89, 20.2 tataḥ sa vitatho nāma bhumanyor abhavat sutaḥ //
MBh, 1, 89, 21.2 puṣkariṇyām ṛcīkasya bhumanyor abhavan sutāḥ /
MBh, 1, 89, 39.2 viṣāṇabhūtaṃ sarvasyāṃ pṛthivyām iti naḥ śrutam //
MBh, 1, 89, 47.2 parikṣito 'bhavan putrāḥ sarve dharmārthakovidāḥ //
MBh, 1, 89, 51.9 pratīpaḥ prathitasteṣāṃ babhūvāpratimo bhuvi /
MBh, 1, 90, 7.9 yayāter dve bhārye babhūvatuḥ /
MBh, 1, 90, 7.11 atrānuvaṃśo bhavati //
MBh, 1, 90, 26.1 atrānuvaṃśo bhavati //
MBh, 1, 90, 29.3 tatra ślokau bhavataḥ //
MBh, 1, 91, 5.1 tato 'bhavan suragaṇāḥ sahasāvāṅmukhāstadā /
MBh, 1, 91, 6.6 yadā te bhavitā manyustadā śāpād vimokṣyase //
MBh, 1, 91, 14.1 tvaṃ tasmān mānuṣī bhūtvā sūṣva putrān vasūn bhuvi /
MBh, 1, 91, 15.2 martyeṣu puruṣaśreṣṭhaḥ ko vaḥ kartā bhaviṣyati /
MBh, 1, 91, 16.3 bhavitā mānuṣe loke sa naḥ kartā bhaviṣyati //
MBh, 1, 91, 16.3 bhavitā mānuṣe loke sa naḥ kartā bhaviṣyati //
MBh, 1, 91, 20.3 tena vīryeṇa putraste bhavitā tasya cepsitaḥ //
MBh, 1, 91, 21.2 tasmād aputraḥ putraste bhaviṣyati sa vīryavān //
MBh, 1, 92, 11.1 snuṣā me bhava kalyāṇi putrārthe tvāṃ vṛṇomyaham /
MBh, 1, 92, 16.3 adṛśyā rājasiṃhasya paśyataḥ sābhavat tadā /
MBh, 1, 92, 18.13 babhūva karmakṛd rājā śaṃtanur bharatarṣabha //
MBh, 1, 92, 24.2 babhūva sarvalokasya satyavāg iti saṃmataḥ /
MBh, 1, 92, 24.24 sa eva rājā sarveṣāṃ bhūtānām abhavat pitā /
MBh, 1, 92, 24.26 tejasā sūryakalpo 'bhūd vāyunā ca samo bale /
MBh, 1, 92, 24.28 babhūva rājā sumatiḥ prajānāṃ satyavikramaḥ /
MBh, 1, 92, 24.30 babhūva mṛgayāśīlaḥ satataṃ vanagocaraḥ /
MBh, 1, 92, 28.1 tāṃ dṛṣṭvā hṛṣṭaromābhūd vismito rūpasaṃpadā /
MBh, 1, 92, 29.5 dṛṣṭvā prahṛṣṭarūpo 'bhūd darśanād eva śaṃtanuḥ /
MBh, 1, 92, 31.2 yā vā tvaṃ suragarbhābhe bhāryā me bhava śobhane /
MBh, 1, 92, 33.2 bhaviṣyāmi mahīpāla mahiṣī te vaśānugā /
MBh, 1, 92, 33.3 jñāto 'si mahyaṃ pitrā te bhartā me tvaṃ bhava prabho /
MBh, 1, 92, 35.4 anunītāsmi te pitrā bhartā me tvaṃ bhava prabho //
MBh, 1, 92, 40.1 bhāgyopanatakāmasya bhāryevopasthitābhavat /
MBh, 1, 92, 45.1 tasya tan na priyaṃ rājñaḥ śaṃtanor abhavat tadā /
MBh, 1, 92, 54.4 sambhūto 'ti janān anyān bhaviṣyati na saṃśayaḥ //
MBh, 1, 93, 24.2 mānuṣeṣu bhavatvekā jarārogavivarjitā //
MBh, 1, 93, 39.1 bhaviṣyati ca dharmātmā sarvaśāstraviśāradaḥ /
MBh, 1, 93, 42.4 ahaṃ ca te bhaviṣyāmi āhvānopagatā nṛpa //
MBh, 1, 93, 43.3 tasmād devavrataścaiva gaṅgādattaśca so 'bhavat //
MBh, 1, 93, 44.1 sa tu devavrato nāma gāṅgeya iti cābhavat /
MBh, 1, 94, 5.2 na cāsya sadṛśaḥ kaścit kṣatriyo dharmato 'bhavat //
MBh, 1, 94, 15.2 na cādharmeṇa keṣāṃcit prāṇinām abhavad vadhaḥ //
MBh, 1, 94, 16.2 sa eva rājā bhūtānāṃ sarveṣām abhavat pitā //
MBh, 1, 94, 17.2 śritā vāg abhavat satyaṃ dānadharmāśritaṃ manaḥ /
MBh, 1, 94, 18.2 ratim aprāpnuvan strīṣu babhūva vanagocaraḥ /
MBh, 1, 94, 19.2 gāṅgeyastasya putro 'bhūn nāmnā devavrato vasuḥ //
MBh, 1, 94, 25.2 abhavad vismito rājā karma dṛṣṭvātimānuṣam //
MBh, 1, 94, 39.6 guṇair viśiṣṭo bahubhiḥ putro devavrato 'bhavat //
MBh, 1, 94, 49.2 na hi me tvatsamaḥ kaścid varo jātu bhaviṣyati //
MBh, 1, 94, 63.1 so 'smi saṃśayam āpannastvayi śānte kathaṃ bhavet /
MBh, 1, 94, 64.14 yo 'syāṃ pumān bhaved garbhaḥ sa rājā tvadanantaram /
MBh, 1, 94, 68.5 apatyaṃ yad bhaved asyāḥ sa rājāstu pituḥ param //
MBh, 1, 94, 79.2 yo 'syāṃ janiṣyate putraḥ sa no rājā bhaviṣyati //
MBh, 1, 94, 84.4 tavāpatyaṃ bhaved yat tu tatra naḥ saṃśayo mahān //
MBh, 1, 94, 88.1 adya prabhṛti me dāśa brahmacaryaṃ bhaviṣyati /
MBh, 1, 94, 88.2 aputrasyāpi me lokā bhaviṣyantyakṣayā divi /
MBh, 1, 94, 88.7 ūrdhvaretā bhaviṣyāmi dāśa satyaṃ bravīmi te //
MBh, 1, 94, 94.2 babhūva duḥkhito rājā cirarātrāya bhārata /
MBh, 1, 95, 7.8 tenāsya sumahad yuddhaṃ kurukṣetre babhūva ha //
MBh, 1, 95, 8.2 nadyāstīre hiraṇvatyāḥ samās tisro 'bhavad raṇaḥ //
MBh, 1, 96, 15.2 āmuñcatāṃ ca varmāṇi saṃbhramaḥ sumahān abhūt //
MBh, 1, 96, 16.1 tārāṇām iva saṃpāto babhūva janamejaya /
MBh, 1, 96, 31.11 tatastu yuddham abhavat tadā rājan svayaṃvare /
MBh, 1, 96, 49.1 mayā varayitavyo 'bhūcchālvastasmin svayaṃvare /
MBh, 1, 96, 53.26 na saṃbandhastad āvābhyāṃ bhavitā vai kathaṃcana /
MBh, 1, 96, 53.47 ūrdhvaretāstvahaṃ bhadre vivāhavimukho 'bhavam /
MBh, 1, 96, 53.71 ambe tvacchokaśamanī mālā bhuvi bhaviṣyati /
MBh, 1, 96, 53.73 so 'sya bhīṣmasya nidhane kāraṇaṃ vai bhaviṣyati /
MBh, 1, 96, 53.80 nābhavaccharaṇaṃ kaścit kṣatriyo bhīṣmajād bhayāt /
MBh, 1, 96, 53.94 prasīda yajñaseneha gatir me bhava somaka /
MBh, 1, 96, 53.118 gaṅgādvāre vibhajanaṃ bhavitā nacirād iva /
MBh, 1, 96, 53.129 strī bhūtvā hyapacakrāma sa gandharvo mudānvitaḥ /
MBh, 1, 96, 56.2 sarvāsām eva nārīṇāṃ cittapramathano 'bhavat //
MBh, 1, 98, 10.1 amogharetāstvaṃ cāpi nūnaṃ bhavitum arhasi /
MBh, 1, 98, 17.23 nīyatāṃ kṣatriyakule dhanārthī tvaṃ bhaviṣyasi /
MBh, 1, 98, 17.31 yadyasti ced dhanaṃ sarvaṃ vṛthābhogā bhavantu tāḥ /
MBh, 1, 98, 17.32 akīrtiḥ parivādaśca nityakālaṃ bhavantu vai /
MBh, 1, 98, 31.2 bhaviṣyati kumāraste tejasvī satyavāg iti //
MBh, 1, 98, 32.4 aṅgasyāṅgo 'bhavad deśo vaṅgo vaṅgasya ca smṛtaḥ /
MBh, 1, 99, 12.2 dvīpe 'syā eva saritaḥ kanyaiva tvaṃ bhaviṣyasi /
MBh, 1, 99, 13.1 pārāśaryo mahāyogī sa babhūva mahān ṛṣiḥ /
MBh, 1, 99, 39.1 saṃvatsaraṃ yathānyāyaṃ tataḥ śuddhe bhaviṣyataḥ /
MBh, 1, 99, 43.3 tasya cāpi śataṃ putrā bhavitāro na saṃśayaḥ /
MBh, 1, 100, 7.2 apyasyāṃ guṇavān putra rājaputro bhaviṣyati /
MBh, 1, 100, 7.4 andho nāgāyutaprāṇo bhaviṣyatyambikodarāt //
MBh, 1, 100, 9.2 mahābhāgo mahāvīryo mahābuddhir bhaviṣyati //
MBh, 1, 100, 10.1 tasya cāpi śataṃ putrā bhaviṣyanti mahābalāḥ /
MBh, 1, 100, 10.2 kiṃ tu mātuḥ sa vaiguṇyād andha eva bhaviṣyati //
MBh, 1, 100, 11.2 alabdhalābhaḥ putro 'yaṃ yadyandho vai bhaviṣyati /
MBh, 1, 100, 13.7 dhṛtarāṣṭra yatastena dhṛtarāṣṭrastato 'bhavat //
MBh, 1, 100, 17.2 tasmād eṣa sutastubhyaṃ pāṇḍur eva bhaviṣyati //
MBh, 1, 100, 18.1 nāma cāsya tad eveha bhaviṣyati śubhānane /
MBh, 1, 100, 19.2 apyasya guṇavān putra rājaputro bhaviṣyati /
MBh, 1, 100, 19.3 kumāro brūhi me putra astyatra bhavitā śubhaḥ /
MBh, 1, 100, 19.5 tam uvāca tato mātā apyatra bhavitā śubhaḥ /
MBh, 1, 100, 19.7 bhaviṣyati suvikrāntaḥ kumāro dikṣu viśrutaḥ /
MBh, 1, 100, 19.8 pāṇḍutvaṃ varṇatastasya mātṛdoṣād bhaviṣyati //
MBh, 1, 100, 21.16 niyatā yadi kausalyā bhaviṣyati punaḥ śubhā /
MBh, 1, 100, 21.17 bhaviṣyati kumāro 'syāṃ dharmaśāstrārthatattvavit /
MBh, 1, 100, 26.1 uttiṣṭhann abravīd enām abhujiṣyā bhaviṣyasi /
MBh, 1, 100, 26.3 dharmātmā bhavitā loke sarvabuddhimatāṃ varaḥ //
MBh, 1, 100, 29.1 sa dharmasyānṛṇo bhūtvā punar mātrā sametya ca /
MBh, 1, 101, 2.2 babhūva brāhmaṇaḥ kaścin māṇḍavya iti viśrutaḥ /
MBh, 1, 101, 15.1 te rātrau śakunā bhūtvā saṃnyavartanta sarvataḥ /
MBh, 1, 101, 21.3 puṣpabhājanadhārī syād iti cintāparo 'bhavat /
MBh, 1, 101, 24.4 svalpam eva yathā dattaṃ dānaṃ bahuguṇaṃ bhavet /
MBh, 1, 101, 25.5 na bhaviṣyatyadharmo 'tra na prajñāsyati vai diśaḥ //
MBh, 1, 101, 26.2 ā caturdaśamād varṣān na bhaviṣyati pātakam /
MBh, 1, 101, 26.3 pareṇa kurvatām evaṃ doṣa eva bhaviṣyati //
MBh, 1, 102, 2.1 ūrdhvasasyābhavad bhūmiḥ sasyāni phalavanti ca /
MBh, 1, 102, 4.2 śūrāśca kṛtavidyāśca santaśca sukhino 'bhavan //
MBh, 1, 102, 5.1 nābhavan dasyavaḥ kecin nādharmarucayo janāḥ /
MBh, 1, 102, 10.3 nābhavat kṛpaṇaḥ kaścin nābhavan vidhavāḥ striyaḥ //
MBh, 1, 102, 10.3 nābhavat kṛpaṇaḥ kaścin nābhavan vidhavāḥ striyaḥ //
MBh, 1, 102, 11.3 babhūvuḥ sarvarddhiyutāstasmin rāṣṭre sadotsavāḥ /
MBh, 1, 102, 12.1 babhūva ramaṇīyaśca caityayūpaśatāṅkitaḥ /
MBh, 1, 102, 13.2 paurajānapadāḥ sarve babhūvuḥ satatotsavāḥ //
MBh, 1, 102, 19.1 pāṇḍur dhanuṣi vikrānto narebhyo 'bhyadhiko 'bhavat /
MBh, 1, 104, 1.2 śūro nāma yaduśreṣṭho vasudevapitābhavat /
MBh, 1, 104, 7.2 tasya tasya prasādena putrastava bhaviṣyati //
MBh, 1, 104, 9.20 matprasādān na te rājñi bhavitā doṣa ityuta /
MBh, 1, 104, 9.33 śastrāstrāṇām abhedyaṃ ca bhaviṣyati śucismite /
MBh, 1, 104, 9.34 nāsya kiṃcid adeyaṃ ca brāhmaṇebhyo bhaviṣyati /
MBh, 1, 104, 9.36 dāsyate sa hi viprebhyo mānī caiva bhaviṣyati /
MBh, 1, 104, 9.40 yadi mām avajānāsi ṛṣiḥ sa na bhaviṣyati /
MBh, 1, 104, 9.46 mayā tvaṃ cāpyanujñātā punaḥ kanyā bhaviṣyasi /
MBh, 1, 104, 12.4 ekāgrā cintayāmāsa kiṃ kṛtvā sukṛtaṃ bhavet //
MBh, 1, 104, 15.2 vasunā saha jāto 'yaṃ vasuṣeṇo bhavatviti //
MBh, 1, 104, 16.1 sa vardhamāno balavān sarvāstreṣūdyato 'bhavat /
MBh, 1, 104, 17.7 ādityo brāhmaṇo bhūtvā śṛṇu vīra vaco mama /
MBh, 1, 104, 17.9 na tasya bhikṣā dātavyā viprarūpī bhaviṣyati /
MBh, 1, 104, 17.19 karṇaḥ prabuddhastaṃ svapnaṃ cintayāno 'bhavat tadā //
MBh, 1, 104, 18.1 tam indro brāhmaṇo bhūtvā bhikṣārthaṃ bhūtabhāvanaḥ /
MBh, 1, 104, 19.7 na taṃ paśyāmi yo hyetat karma kartā bhaviṣyati /
MBh, 1, 104, 20.3 yasmai kṣepsyasi ruṣṭaḥ san so 'nayā na bhaviṣyati /
MBh, 1, 104, 21.2 tato vaikartanaḥ karṇaḥ karmaṇā tena so 'bhavat //
MBh, 1, 105, 2.6 pāṇḍuṃ naravaraṃ raṅge hṛdayenākulābhavat /
MBh, 1, 106, 6.2 jitatandrīstadā pāṇḍur babhūva vanagocaraḥ //
MBh, 1, 106, 7.2 araṇyanityaḥ satataṃ babhūva mṛgayāparaḥ //
MBh, 1, 107, 4.1 kathaṃ caikaḥ sa vaiśyāyāṃ dhṛtarāṣṭrasuto 'bhavat /
MBh, 1, 107, 17.2 evam etat saubaleyi naitajjātvanyathā bhavet /
MBh, 1, 107, 19.2 sā sicyamānā aṣṭhīlā abhavacchatadhā tadā /
MBh, 1, 107, 24.9 vātāśca pravavuścāpi digdāhaścābhavat tadā //
MBh, 1, 107, 27.1 ayaṃ tvanantarastasmād api rājā bhaviṣyati /
MBh, 1, 107, 27.2 etaddhi brūta me satyaṃ yad atra bhavitā dhruvam /
MBh, 1, 107, 30.1 vyaktaṃ kulāntakaraṇo bhavitaiṣa sutastava /
MBh, 1, 107, 37.27 bhaviṣyati na saṃdeho na bravītyanyathā muniḥ /
MBh, 1, 107, 37.28 mameyaṃ paramā tuṣṭir duhitā me bhaved yadi /
MBh, 1, 107, 37.29 ekā śatādhikā bālā bhaviṣyati kanīyasī /
MBh, 1, 107, 37.31 adhikā kila nārīṇāṃ prītir jāmātṛjā bhavet /
MBh, 1, 107, 37.33 kṛtakṛtyā bhaveyaṃ vai putradauhitrasaṃvṛtā /
MBh, 1, 107, 37.41 eṣā te subhage kanyā bhaviṣyati yathepsitā /
MBh, 1, 109, 7.4 remāte vipine bhūtvā niraṅkuśaratekṣaṇau //
MBh, 1, 109, 27.1 mṛgo bhūtvā mṛgaiḥ sārdhaṃ carāmi gahane vane /
MBh, 1, 109, 27.7 na tu te brahmahatyeyaṃ bhaviṣyatyavijānataḥ /
MBh, 1, 110, 26.5 tvam eva bhavitā sārthaḥ svargasyāpi na saṃśayaḥ //
MBh, 1, 111, 1.3 siddhacāraṇasaṃghānāṃ babhūva priyadarśanaḥ //
MBh, 1, 111, 3.1 keṣāṃcid abhavad bhrātā keṣāṃcid abhavat sakhā /
MBh, 1, 111, 3.1 keṣāṃcid abhavad bhrātā keṣāṃcid abhavat sakhā /
MBh, 1, 111, 4.2 brahmarṣisadṛśaḥ pāṇḍur babhūva bharatarṣabha /
MBh, 1, 111, 6.4 ākrīḍabhūtān devānāṃ gandharvāpsarasāṃ tathā //
MBh, 1, 111, 21.2 tacchrutvā tāpasavacaḥ pāṇḍuścintāparo 'bhavat /
MBh, 1, 112, 7.1 vyuṣitāśva iti khyāto babhūva kila pārthivaḥ /
MBh, 1, 112, 12.2 babhūva sa hi rājendro daśanāgabalānvitaḥ //
MBh, 1, 112, 23.2 bhaviṣyāmi naravyāghra nityaṃ priyahite ratā //
MBh, 1, 112, 27.2 bhaviṣyāmyasukhāviṣṭā tvaddarśanaparāyaṇā //
MBh, 1, 113, 5.2 nādharmo 'bhūd varārohe sa hi dharmaḥ purābhavat //
MBh, 1, 113, 5.2 nādharmo 'bhūd varārohe sa hi dharmaḥ purābhavat //
MBh, 1, 113, 9.1 babhūvoddālako nāma maharṣir iti naḥ śrutam /
MBh, 1, 113, 9.2 śvetaketur iti khyātaḥ putrastasyābhavan muniḥ //
MBh, 1, 113, 10.7 grīṣme pañcatapā bhūtvā varṣāsvākāśago 'bhavat /
MBh, 1, 113, 10.7 grīṣme pañcatapā bhūtvā varṣāsvākāśago 'bhavat /
MBh, 1, 113, 12.7 śāpānugrahayoḥ śaktastūṣṇīṃbhūto mahāvrataḥ /
MBh, 1, 113, 12.10 apradānena te brahman mātṛbhūtāṃ vimuñca me /
MBh, 1, 113, 17.2 bhrūṇahatyākṛtaṃ pāpaṃ bhaviṣyatyasukhāvaham /
MBh, 1, 113, 18.2 pativratām etad eva bhavitā pātakaṃ bhuvi //
MBh, 1, 113, 19.2 na kariṣyati tasyāśca bhaviṣyatyetad eva hi //
MBh, 1, 113, 35.3 tasya tasya prasādāt te rājñi putro bhaviṣyati //
MBh, 1, 113, 37.7 apatyakāma evaṃ syān mamāpatyaṃ bhaved iti /
MBh, 1, 113, 37.12 devāt putraphalaṃ sadyo viprāt kālāntare bhavet //
MBh, 1, 113, 41.1 dhārmikaśca kurūṇāṃ sa bhaviṣyati na saṃśayaḥ /
MBh, 1, 114, 6.1 eṣa dharmabhṛtāṃ śreṣṭho bhaviṣyati na saṃśayaḥ /
MBh, 1, 114, 6.2 vikrāntaḥ satyavāk caiva rājā pṛthvyāṃ bhaviṣyati /
MBh, 1, 114, 7.1 bhavitā prathito rājā triṣu lokeṣu viśrutaḥ /
MBh, 1, 114, 8.11 bhaviṣyati varārohe balajyeṣṭhā hi bhūmipāḥ //
MBh, 1, 114, 13.7 sadā bāṇadhanuṣpāṇir abhavat kurunandanaḥ /
MBh, 1, 114, 15.2 kathaṃ nu me varaḥ putro lokaśreṣṭho bhaved iti //
MBh, 1, 114, 18.2 yaṃ dāsyati sa me putraṃ sa varīyān bhaviṣyati /
MBh, 1, 114, 20.1 ātmanā ca mahābāhur ekapādasthito 'bhavat /
MBh, 1, 114, 29.2 eṣa vīryavatāṃ śreṣṭho bhaviṣyatyaparājitaḥ /
MBh, 1, 114, 30.1 adityā viṣṇunā prītir yathābhūd abhivardhitā /
MBh, 1, 114, 34.2 eṣa vīryavatāṃ śreṣṭho bhaviṣyatyaparājitaḥ /
MBh, 1, 114, 37.2 babhūva paramo harṣaḥ śataśṛṅganivāsinām //
MBh, 1, 114, 38.2 ākāśe dundubhīnāṃ ca babhūva tumulaḥ svanaḥ //
MBh, 1, 114, 41.2 yaścodito bhāskare 'bhūt pranaṣṭe so 'pyatrātrir bhagavān ājagāma //
MBh, 1, 114, 65.2 ataḥ paraṃ cāriṇī syāt pañcame bandhakī bhavet //
MBh, 1, 115, 3.2 śrutvā na me tathā duḥkham abhavat kurunandana //
MBh, 1, 115, 5.2 kuryād anugraho me syāt tava cāpi hitaṃ bhavet //
MBh, 1, 115, 15.2 tasmāt te bhavitāpatyam anurūpam asaṃśayam /
MBh, 1, 115, 21.10 priyā babhūvustāsāṃ ca tathaiva muniyoṣitām //
MBh, 1, 115, 28.8 tatraiva munibhiḥ sārdhaṃ tāpaso 'bhūt tapaścaran /
MBh, 1, 115, 28.10 yogadhyānaparo rājā babhūveti ca vādakāḥ /
MBh, 1, 115, 28.16 na bhaveran kriyāhīnāḥ pāṇḍoḥ putrā mahābalāḥ /
MBh, 1, 116, 22.30 samānaśokā ṛṣayaḥ pāṇḍavāśca bubhūvire /
MBh, 1, 116, 22.50 hā vinaṣṭāḥ sma tāteti hā vināthā bhavāmahe /
MBh, 1, 116, 22.52 lokanāthasya putrāḥ smo na sanāthā bhavāmahe /
MBh, 1, 116, 30.1 dārakeṣvapramattā ca bhavethāśca hitā mama /
MBh, 1, 116, 30.59 didṛkṣamāṇayā svargaṃ na mamaiṣā vṛthā bhavet /
MBh, 1, 117, 7.1 sukhinī sā purā bhūtvā satataṃ putravatsalā /
MBh, 1, 117, 12.1 tathā viṭśūdrasaṃghānāṃ mahān vyatikaro 'bhavat /
MBh, 1, 117, 12.2 na kaścid akarod īrṣyām abhavan dharmabuddhayaḥ //
MBh, 1, 117, 20.13 tṛptāḥ putrān prayacchanti ṛṇamukto bhaviṣyasi /
MBh, 1, 118, 31.2 babhūva pāṇḍavaiḥ sārdhaṃ nagaraṃ dvādaśa kṣapāḥ //
MBh, 1, 119, 7.2 luptadharmakriyācāro ghoraḥ kālo bhaviṣyati /
MBh, 1, 119, 7.3 kurūṇām anayāccāpi pṛthivī na bhaviṣyati /
MBh, 1, 119, 14.2 bālakrīḍāsu sarvāsu viśiṣṭāḥ pāṇḍavābhavan //
MBh, 1, 119, 38.8 yathā ca no matir vīra viṣapīto bhaviṣyati /
MBh, 1, 119, 38.16 suprītaścābhavat tasya vāsukiḥ sumahāyaśāḥ /
MBh, 1, 119, 38.41 kva gato bhavitā mātar neha paśyāmi taṃ śubhe /
MBh, 1, 119, 38.68 kuntī cintāparā bhūtvā sahāsīnā sutair gṛhe /
MBh, 1, 119, 38.74 tasmān nāgāyutabalo raṇe 'dhṛṣyo bhaviṣyasi /
MBh, 1, 119, 38.98 tūṣṇīṃ bhava na te jalpyam idaṃ kāryaṃ kathaṃcana /
MBh, 1, 119, 38.100 bhrātṛbhiḥ sahitaḥ sarvair apramatto 'bhavat tadā /
MBh, 1, 119, 43.73 yathā ca no matir vīra viṣapīto bhaviṣyati /
MBh, 1, 119, 43.81 suprītaścābhavat tasya vāsukiḥ sumahāyaśāḥ /
MBh, 1, 119, 43.104 neti smāha tadā kuntī tataste vyathitābhavan /
MBh, 1, 120, 3.2 yathāsya buddhir abhavad dhanurvede paraṃtapa //
MBh, 1, 120, 8.2 loke 'pratimasaṃsthānām utphullanayano 'bhavat //
MBh, 1, 120, 13.1 śarastambe ca patitaṃ dvidhā tad abhavan nṛpa /
MBh, 1, 120, 17.3 gautamo 'pi tadāpetya dhanurvedaparo 'bhavat //
MBh, 1, 120, 18.3 tasmāt kṛpa iti khyātaḥ kṛpī kanyā ca sābhavat //
MBh, 1, 120, 20.3 kṛpaśca saptarātreṇa dhanurvedaparo 'bhavat /
MBh, 1, 121, 2.11 babhūvuḥ kauravā rājan pāṇḍavāścāmitaujasaḥ /
MBh, 1, 121, 2.18 gaṅgādvāraṃ prati mahān babhūva bhagavān ṛṣiḥ /
MBh, 1, 121, 10.1 tato vyatīte pṛṣate sa rājā drupado 'bhavat /
MBh, 1, 121, 14.2 aśvatthāmaiva bālo 'yaṃ tasmān nāmnā bhaviṣyati //
MBh, 1, 121, 15.1 sutena tena suprīto bhāradvājastato 'bhavat /
MBh, 1, 121, 15.2 tatraiva ca vasan dhīmān dhanurvedaparo 'bhavat //
MBh, 1, 121, 21.7 kṛtārthaṃ ca bhaviṣyāmi varaṃ labdhvā dvijottama /
MBh, 1, 121, 21.14 aśvatthāmeti vikhyāto bhaviṣyati mahārathaḥ //
MBh, 1, 122, 3.1 na hi rājñām udīrṇānām evaṃ bhūtair naraiḥ kvacit /
MBh, 1, 122, 3.2 sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ //
MBh, 1, 122, 9.4 sakhyaṃ bhavati mandātman sakhipūrvaṃ kim iṣyate /
MBh, 1, 122, 9.7 sakhā rājñaḥ kathaṃ vipra tvadvidhaśca bhaviṣyati //
MBh, 1, 122, 13.7 tasyā yogam avindanto bhṛśaṃ cotkaṇṭhitābhavan /
MBh, 1, 122, 29.3 bhaviṣyati ca te bhojyaṃ sakhyuḥ sakhi dhanaṃ yathā //
MBh, 1, 122, 30.1 tvadbhojyaṃ bhavitā rājyaṃ sakhe satyena te śape /
MBh, 1, 122, 31.19 hāsyatām upasaṃprāptaṃ kaśmalaṃ tatra me 'bhavat /
MBh, 1, 122, 35.6 sāmyāddhi sakhyaṃ bhavati vaiṣamyān nopapadyate /
MBh, 1, 122, 35.9 maivaṃ jīrṇam upāssva tvaṃ sakhyaṃ bhavad upākṛdhi /
MBh, 1, 122, 36.2 sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ /
MBh, 1, 122, 38.15 kurūṇāṃ saphalaṃ karma droṇaprāptau tadābhavat /
MBh, 1, 122, 47.6 astravidyānurāgācca viśiṣṭo 'bhavad arjunaḥ /
MBh, 1, 122, 47.8 sarveṣām eva śiṣyāṇāṃ babhūvābhyadhiko 'rjunaḥ /
MBh, 1, 123, 1.3 astre ca paramaṃ yogaṃ priyo droṇasya cābhavat /
MBh, 1, 123, 6.3 dhanurgrahe 'pi me śiṣyo bhaviṣyasi viśeṣavān /
MBh, 1, 123, 6.17 viśiṣṭaṃ sarvaśiṣyebhyaḥ prītimāṃścābhavat tadā /
MBh, 1, 123, 6.22 yāvan mantraprayogo 'pi viniyoge bhaviṣyati /
MBh, 1, 123, 6.31 tvatsamo bhavitā loke satyam etad bravīmi te //
MBh, 1, 123, 27.2 bhavatokto na me śiṣyastvadviśiṣṭo bhaviṣyati //
MBh, 1, 123, 38.2 na tathā sa tu śīghro 'bhūd yathā pūrvaṃ narādhipa //
MBh, 1, 123, 39.1 tato 'rjunaḥ prītamanā babhūva vigatajvaraḥ /
MBh, 1, 123, 39.12 yudhiṣṭhiro rathaśreṣṭhastomareṣvadhiko 'bhavat //
MBh, 1, 123, 41.1 aśvatthāmā rahasyeṣu sarveṣvabhyadhiko 'bhavat /
MBh, 1, 123, 41.4 tomareṣvadhiko 'bhavat /
MBh, 1, 123, 43.1 astre gurvanurāge ca viśiṣṭo 'bhavad arjunaḥ /
MBh, 1, 123, 43.3 ekaḥ sarvakumārāṇāṃ babhūvātiratho 'rjunaḥ //
MBh, 1, 123, 46.2 avijñātaṃ kumārāṇāṃ lakṣyabhūtam upādiśat //
MBh, 1, 123, 59.1 madvākyasamakālaṃ te moktavyo 'tra bhaveccharaḥ /
MBh, 1, 123, 72.2 viśiṣṭaṃ sarvaśiṣyebhyaḥ prītimāṃścābhavat tadā //
MBh, 1, 123, 78.3 bhavitā tvatsamo nānyaḥ pumāṃl loke dhanurdharaḥ //
MBh, 1, 124, 7.2 na hīdṛśaṃ priyaṃ manye bhavitā dharmavatsala //
MBh, 1, 124, 16.2 mahārṇava iva kṣubdhaḥ samājaḥ so 'bhavat tadā //
MBh, 1, 124, 25.2 gandharvanagarākāraṃ prekṣya te vismitābhavan //
MBh, 1, 125, 1.3 pakṣapātakṛtasnehaḥ sa dvidhevābhavajjanaḥ //
MBh, 1, 125, 4.2 mā bhūd raṅgaprakopo 'yaṃ bhīmaduryodhanodbhavaḥ /
MBh, 1, 125, 10.1 tataḥ sarvasya raṅgasya samutpiñjo 'bhavan mahān /
MBh, 1, 125, 13.2 kuntyāḥ prasnavasaṃmiśrair asraiḥ klinnam uro 'bhavat //
MBh, 1, 125, 20.2 antardhānena cāstreṇa punar antarhito 'bhavat //
MBh, 1, 125, 25.1 ityevamādi sumahat khaḍge dhanuṣi cābhavat /
MBh, 1, 125, 29.1 raṅgasyaivaṃ matir abhūt kṣaṇena vasudhādhipa /
MBh, 1, 125, 29.2 dvāraṃ cābhimukhāḥ sarve babhūvuḥ prekṣakāstadā //
MBh, 1, 126, 7.2 ko 'yam ityāgatakṣobhaḥ kautūhalaparo 'bhavat //
MBh, 1, 126, 16.2 bhuṅkṣva bhogān mayā sārdhaṃ bandhūnāṃ priyakṛd bhava /
MBh, 1, 126, 26.2 bhāradvājaḥ kṛpo bhīṣmo yataḥ pārthastato 'bhavan //
MBh, 1, 127, 18.1 tataḥ sarvasya raṅgasya hāhākāro mahān abhūt /
MBh, 1, 127, 24.2 yudhiṣṭhirasyāpyabhavat tadā matir na karṇatulyo 'sti dhanurdharaḥ kṣitau //
MBh, 1, 128, 4.70 tad yuddham abhavad ghoraṃ sumahādbhutadarśanam /
MBh, 1, 128, 4.92 vivyādha balavad rājaṃstad adbhutam ivābhavat /
MBh, 1, 128, 4.103 hayeṣu vinikṛtteṣu vimukho 'bhavad āhave /
MBh, 1, 128, 11.1 arājā kila no rājñāṃ sakhā bhavitum arhati /
MBh, 1, 129, 5.2 rājyam aprāptavān pūrvaṃ sa kathaṃ nṛpatir bhavet //
MBh, 1, 129, 16.2 avajñātā bhaviṣyāmo lokasya jagatīpate //
MBh, 1, 129, 17.2 na bhavema yathā rājaṃstathā śīghraṃ vidhīyatām /
MBh, 1, 129, 17.3 atha tvam api rājendra rājavaṃśo bhaviṣyasi //
MBh, 1, 129, 18.1 abhaviṣyaḥ sthiro rājye yadi hi tvaṃ purā nṛpa /
MBh, 1, 129, 18.33 rājyaṃ ca prāptavān pūrvaṃ sa kathaṃ nṛpatir bhavet /
MBh, 1, 129, 18.47 yataḥ putrastato droṇo bhavitā nātra saṃśayaḥ /
MBh, 1, 129, 18.60 vāraṇāvatam adyaiva nātra doṣo bhaviṣyati /
MBh, 1, 129, 18.68 avijñātā bhaviṣyāmo lokasya jagatīpate /
MBh, 1, 129, 18.70 na bhavema yathā rājaṃstathā śīghraṃ vidhīyatām /
MBh, 1, 129, 18.71 atha tvam api rājendra rājavaṃśo bhaviṣyasi /
MBh, 1, 130, 1.6 rājāno yadyapi śreṣṭhā dharmahetor bhavanti hi /
MBh, 1, 130, 10.1 dhruvam asmatsahāyāste bhaviṣyanti pradhānataḥ /
MBh, 1, 130, 12.1 yadā pratiṣṭhitaṃ rājyaṃ mayi rājan bhaviṣyati /
MBh, 1, 130, 17.3 yataḥ putrastato droṇo bhavitā nātra saṃśayaḥ //
MBh, 1, 130, 20.2 vāraṇāvatam adyaiva nātra doṣo bhaviṣyati //
MBh, 1, 131, 10.4 vailakṣaṇyaṃ hi tatraiva bhaviṣyati paraṃtapāḥ /
MBh, 1, 131, 16.2 prasannavadanā bhūtvā te 'bhyavartanta pāṇḍavān //
MBh, 1, 133, 10.1 piteva hi nṛpo 'smākam abhūcchāṃtanavaḥ purā /
MBh, 1, 134, 18.8 rūḍhamūlo bhaved rājye dhārtarāṣṭro janeśvaraḥ /
MBh, 1, 134, 18.9 tadīyaṃ ca bhaved rājyaṃ tadīyāḥ syuḥ prajā imāḥ /
MBh, 1, 134, 18.18 asmadīyo bhaved droṇaḥ phalgunapremasaṃyutaḥ /
MBh, 1, 134, 20.2 śīghrakārī tato bhūtvā prasahyāpi daheta naḥ //
MBh, 1, 134, 26.2 tathā no viditā mārgā bhaviṣyanti palāyatām //
MBh, 1, 137, 16.24 pṛthivyāṃ caratāṃ śreṣṭho bhavitā sa dhanaṃjayaḥ /
MBh, 1, 137, 16.49 yasmiñ jāte viśokābhūt kuntī pāṇḍuśca vīryavān /
MBh, 1, 137, 16.77 tasmāt te mā sma bhūd duḥkhaṃ muktāḥ pāpāt tu pāṇḍavāḥ /
MBh, 1, 138, 1.3 vanaṃ savṛkṣaviṭapaṃ vyāghūrṇitam ivābhavat /
MBh, 1, 138, 14.12 ataḥ kaṣṭataraṃ kiṃ nu draṣṭavyaṃ hi bhaviṣyati /
MBh, 1, 138, 25.1 eko vṛkṣo hi yo grāme bhavet parṇaphalānvitaḥ /
MBh, 1, 138, 25.2 caityo bhavati nirjñātir arcanīyaḥ supūjitaḥ //
MBh, 1, 138, 26.2 te jīvanti sukhaṃ loke bhavanti ca nirāmayāḥ //
MBh, 1, 138, 29.3 sakāmo bhava durbuddhe dhārtarāṣṭrālpadarśana /
MBh, 1, 138, 29.12 punar dīnamanā bhūtvā śāntārcir iva pāvakaḥ /
MBh, 1, 139, 14.2 kambugrīvaḥ puṣkarākṣo bhartā yukto bhaven mama //
MBh, 1, 139, 16.1 muhūrtam iva tṛptiśca bhaved bhrātur mamaiva ca /
MBh, 1, 139, 25.2 vatsyāvo giridurgeṣu bhartā bhava mamānagha /
MBh, 1, 141, 21.2 mā śabdaḥ sukhasuptānāṃ bhrātṝṇāṃ me bhaved iti /
MBh, 1, 141, 22.8 yadābhavad vanaṃ sarvaṃ nirvṛkṣaṃ vṛkṣasaṃkulam /
MBh, 1, 141, 22.16 muhūrtenābhavat kūrmapṛṣṭhavacchlakṣṇam avyayam //
MBh, 1, 141, 23.13 bāhuyuddham abhūd ghoraṃ balivāsavayor iva /
MBh, 1, 142, 1.3 vismitāḥ puruṣavyāghrā babhūvuḥ pṛthayā saha //
MBh, 1, 142, 20.5 amuktvā pārtha vīryeṇa mṛto mā bhūd iti dhvaniḥ /
MBh, 1, 142, 22.2 raudre muhūrte rakṣāṃsi prabalāni bhavanti ca //
MBh, 1, 142, 25.3 vṛthāmaraṇam arhastvaṃ vṛthādya na bhaviṣyasi /
MBh, 1, 142, 30.7 kabandhabhūtastatrāsīd adrir vajrahato yathā /
MBh, 1, 143, 7.2 so 'yam abhyāgataḥ kālo bhavitā me sukhāya vai //
MBh, 1, 143, 16.10 śvaḥ prabhāte mahadbhūtaṃ prādurbhūtaṃ jagatpatim /
MBh, 1, 143, 19.7 nityānukūlayā bhūtvā kartavyaṃ śobhanaṃ tvayā /
MBh, 1, 143, 19.29 tasmāt katipayāhena yogakṣemaṃ bhaviṣyati /
MBh, 1, 143, 20.7 yāvatkālena bhavati putrasyotpādanaṃ śubhe /
MBh, 1, 143, 31.2 yaḥ piśācān atīvānyān babhūvāti sa mānuṣān //
MBh, 1, 143, 33.2 kāmarūpadharāścaiva bhavanti bahurūpiṇaḥ //
MBh, 1, 143, 35.2 abhavat tena nāmāsya ghaṭotkaca iti sma ha //
MBh, 1, 143, 36.4 teṣāṃ ca dayito nityam ātmabhūto babhūva saḥ /
MBh, 1, 143, 36.4 teṣāṃ ca dayito nityam ātmabhūto babhūva saḥ /
MBh, 1, 143, 36.14 varṣmavīryasamo loke viśiṣṭaścābhavaṃ nṛṣu //
MBh, 1, 143, 37.5 tadā tava vaśaṃ bhūya āgantāsmyāśu bhārata /
MBh, 1, 144, 8.6 svarāṣṭre vihariṣyanto bhaviṣyatha sabāndhavāḥ //
MBh, 1, 144, 17.5 tena putreṇa kṛcchreṣu bhaviṣyatha ca tāritāḥ //
MBh, 1, 145, 4.4 babhūvur nāgarāṇāṃ ca svair guṇaiḥ priyadarśanāḥ /
MBh, 1, 145, 6.3 na cāśito 'sau bhavati kalyāṇānnabhṛtaḥ purā /
MBh, 1, 145, 15.2 tatrāsya yadi sāhāyyaṃ kuryāma sukṛtaṃ bhavet //
MBh, 1, 145, 24.3 yāvanto yasya saṃyogā dravyair iṣṭair bhavantyuta /
MBh, 1, 146, 5.2 bhavatyamutra cākṣayyaṃ loke 'smiṃśca yaśaskaram //
MBh, 1, 146, 9.2 kathaṃ syātāṃ sutau bālau bhaveyaṃ ca kathaṃ tvaham //
MBh, 1, 146, 17.3 ko 'syāḥ kartā bhaved iti /
MBh, 1, 146, 22.6 girijāyāḥ sakhī bhūtvā modate nagakanyayā /
MBh, 1, 146, 33.2 labhasva kulajāṃ kanyāṃ dharmaste bhavitā punaḥ /
MBh, 1, 146, 33.4 tataḥ pratiṣṭhito dharmo bhaviṣyati punastava //
MBh, 1, 147, 8.2 piṇḍaḥ pitṝṇāṃ vyucchidyet tat teṣām apriyaṃ bhavet //
MBh, 1, 147, 12.2 bhaviṣyāmi tvayā tāta vihīnā kṛpaṇā bata //
MBh, 1, 147, 13.2 phalasaṃsthā bhaviṣyāmi kṛtvā karma suduṣkaram //
MBh, 1, 147, 14.2 pīḍitāhaṃ bhaviṣyāmi tad avekṣasva mām api //
MBh, 1, 147, 16.2 tvayā dattena toyena bhaviṣyati hitaṃ ca me //
MBh, 1, 147, 18.2 amṛte vasatī loke bhaviṣyāmi sukhānvitā /
MBh, 1, 147, 18.6 mātāpitroḥ punaḥ putrā bhavitāro guṇānvitāḥ /
MBh, 1, 147, 18.7 na tu putrasya pitarau punar jātu bhaviṣyataḥ //
MBh, 1, 148, 7.2 sa vāro bahubhir varṣair bhavatyasutaro naraiḥ //
MBh, 1, 149, 13.3 na cāpyaniṣṭaḥ putro me yadi putraśataṃ bhavet //
MBh, 1, 150, 16.1 vṛkodarabalo nānyo na bhūto na bhaviṣyati /
MBh, 1, 150, 16.1 vṛkodarabalo nānyo na bhūto na bhaviṣyati /
MBh, 1, 150, 20.1 arthau dvāvapi niṣpannau yudhiṣṭhira bhaviṣyataḥ /
MBh, 1, 151, 1.45 tāvad eva hi bhokṣye 'haṃ durlabhaṃ vai punar bhavet /
MBh, 1, 151, 1.47 abhojyaṃ ca śavaṃ spṛṣṭvā nigṛhīte bake bhavet /
MBh, 1, 151, 16.1 tad vṛkṣayuddham abhavan mahīruhavināśanam /
MBh, 1, 151, 25.13 tasya vākyaṃ tu nṛpatiḥ śrutvā pravyathito 'bhavat /
MBh, 1, 151, 25.96 divasaiḥ pañcasaptatyā bhaviṣyati svayaṃvaraḥ /
MBh, 1, 152, 1.3 śailarājapratīkāśo gatāsur abhavad bakaḥ /
MBh, 1, 152, 3.2 hiṃsatāṃ hi vadhaḥ śīghram evam eva bhaved iti //
MBh, 1, 152, 9.2 dṛṣṭvā saṃhṛṣṭaromāṇo babhūvustatra nāgarāḥ /
MBh, 1, 152, 17.2 tena nūnaṃ bhaved etat karma lokahitaṃ kṛtam //
MBh, 1, 152, 19.4 tasya vaṃśe 'pi rājendra na rākṣasabhayaṃ bhavet /
MBh, 1, 154, 1.2 gaṅgādvāraṃ prati mahān babhūvarṣir mahātapāḥ /
MBh, 1, 154, 8.1 tatastu pṛṣate 'tīte sa rājā drupado 'bhavat /
MBh, 1, 154, 12.3 pratigṛhya tato droṇaḥ kṛtakṛtyo 'bhavat tadā //
MBh, 1, 154, 13.2 brahmāstraṃ samanuprāpya nareṣvabhyadhiko 'bhavat //
MBh, 1, 154, 23.3 arājā kila no rājñaḥ sakhā bhavitum arhati //
MBh, 1, 154, 25.3 na vyeti hṛdayād rājño durmanāḥ sa kṛśo 'bhavat /
MBh, 1, 154, 25.6 evaṃ bhavatu bhadraṃ te bhāradvāja mahāmate /
MBh, 1, 154, 25.7 sakhyaṃ tad eva bhavatu śaśvad yad abhimanyase /
MBh, 1, 155, 11.2 arjunasya tathā bhāryā bhaved vā varavarṇinī /
MBh, 1, 155, 12.1 yad vā te 'nyad dvijaśreṣṭha manasaḥ supriyaṃ bhavet /
MBh, 1, 155, 17.2 vivinakti na śaucaṃ yaḥ so 'nyatrāpi kathaṃ bhavet //
MBh, 1, 155, 30.5 pāṇḍoḥ snuṣārthaṃ kanyā ca bhaved iti matir mama /
MBh, 1, 155, 32.2 iṣyate yadvidho rājan bhavitā te tathāvidhaḥ //
MBh, 1, 155, 49.2 dhṛṣṭadyumnaḥ kumāro 'yaṃ drupadasya bhavatviti //
MBh, 1, 155, 50.1 kṛṣṇetyevābruvan kṛṣṇāṃ kṛṣṇābhūt sā hi varṇataḥ /
MBh, 1, 155, 50.2 niṣaṇṇakarṣaṇād bhūme rasācca haviṣo 'bhavat /
MBh, 1, 156, 1.2 etacchrutvā tu kaunteyāḥ śalyaviddhā ivābhavan /
MBh, 1, 156, 1.6 sarve cāsvasthamanaso babhūvuste mahārathāḥ //
MBh, 1, 156, 6.2 apūrvadarśanaṃ tāta ramaṇīyaṃ bhaviṣyati //
MBh, 1, 157, 11.2 pañca te patayo bhadre bhaviṣyantīti śaṃkaraḥ /
MBh, 1, 157, 13.2 deham anyaṃ gatāyāste yathoktaṃ tad bhaviṣyati //
MBh, 1, 157, 15.2 sukhinastām anuprāpya bhaviṣyatha na saṃśayaḥ /
MBh, 1, 157, 16.16 tatrāpyadbhutasaṃkāśa utsavo bhavitā mahān /
MBh, 1, 158, 18.1 iyaṃ bhūtvā caikavaprā śucir ākāśagā punaḥ /
MBh, 1, 158, 19.2 gaṅgā bhavati gandharva yathā dvaipāyano 'bravīt //
MBh, 1, 158, 37.2 so 'haṃ citraratho bhūtvā nāmnā dagdharatho 'bhavam //
MBh, 1, 158, 37.2 so 'haṃ citraratho bhūtvā nāmnā dagdharatho 'bhavam //
MBh, 1, 158, 46.2 kṣīṇāḥ kṣīṇā bhavantyete na hīyante ca raṃhasaḥ //
MBh, 1, 160, 6.2 etasya tapatī nāma babhūvāsadṛśī sutā //
MBh, 1, 160, 17.2 tathā bhuvi mahīpālo dīptyā saṃvaraṇo 'bhavat //
MBh, 1, 160, 19.2 babhūva nṛpatiḥ śrīmān suhṛdāṃ durhṛdām api //
MBh, 1, 160, 26.4 sa savṛkṣakṣupalato hiraṇmaya ivābhavat /
MBh, 1, 161, 19.2 bhaviṣyāmyatha te rājan satataṃ vaśavartinī //
MBh, 1, 162, 3.2 babhūva so 'sya sacivaḥ saṃpradīpta ivāgninā //
MBh, 1, 162, 6.1 amātyastaṃ samutthāpya babhūva vigatajvaraḥ /
MBh, 1, 162, 11.1 tatastasmin girivare śucir bhūtvā kṛtāñjaliḥ /
MBh, 1, 163, 6.2 yatra vikhyātakīrtiḥ sa kurūṇām ṛṣabho 'bhavat //
MBh, 1, 163, 16.1 tat kṣudhārtair nirānandaiḥ śavabhūtaistadā naraiḥ /
MBh, 1, 163, 16.2 abhavat pretarājasya puraṃ pretair ivāvṛtam /
MBh, 1, 164, 14.3 vidvān bhavatu vo vipro dharmakāmārthatattvavit //
MBh, 1, 165, 1.2 kiṃnimittam abhūd vairaṃ viśvāmitravasiṣṭhayoḥ /
MBh, 1, 165, 4.2 viśvāmitra iti khyāto babhūva ripumardanaḥ //
MBh, 1, 165, 40.16 tataste bhasmasād bhūtāḥ patanti sma mahītale /
MBh, 1, 166, 1.3 babhūva gandharvapate brūhi tat sarvam eva ca /
MBh, 1, 166, 2.2 kalmāṣapāda ityasmiṃlloke rājā babhūva ha /
MBh, 1, 166, 10.2 tasmāt tvam adya prabhṛti puruṣādo bhaviṣyasi //
MBh, 1, 166, 16.2 tasthau tatra ca rājā tu saviṣādo babhūva ha /
MBh, 1, 166, 16.3 śāpānto dvādaśe varṣe tava rājan bhaviṣyati /
MBh, 1, 166, 32.2 tasmāt tasyaiva mūḍhasya bhaviṣyatyatra lolupā //
MBh, 1, 166, 34.1 dvir anuvyāhṛte rājñaḥ sa śāpo balavān abhūt /
MBh, 1, 166, 34.2 rakṣobalasamāviṣṭo visaṃjñaścābhavat tadā //
MBh, 1, 166, 44.2 dīpyamāno 'pyamitraghna śīto 'gnir abhavat tataḥ //
MBh, 1, 169, 11.2 kṛtavīrya iti khyāto babhūva nṛpatiḥ kṣitau /
MBh, 1, 169, 13.2 babhūva tatkuleyānāṃ dravyakāryam upasthitam //
MBh, 1, 171, 1.3 sarvalokavināśāya na sā me vitathā bhavet //
MBh, 1, 171, 14.1 mama cāpi bhaved etad īśvarasya sato mahat /
MBh, 1, 171, 20.1 evaṃ pratijñā satyeyaṃ tavānagha bhaviṣyati /
MBh, 1, 171, 22.1 mahaddhayaśiro bhūtvā yat tad vedavido viduḥ /
MBh, 1, 172, 12.10 ātmanaivātmanastena sṛṣṭo mṛtyustadābhavat /
MBh, 1, 172, 12.11 nimittabhūtastatrāsīd viśvāmitraḥ parāśara /
MBh, 1, 172, 14.2 nimittabhūtastvaṃ cātra kratau vāsiṣṭhanandana /
MBh, 1, 173, 20.3 sa te vaṃśakaraḥ putro bhaviṣyati nṛpādhama //
MBh, 1, 173, 22.6 tadāsya paradāroktam adharmasya phalaṃ bhavet /
MBh, 1, 173, 25.4 tadā vasiṣṭhaḥ kuruṇā yajñārthe saṃvṛto 'bhavat /
MBh, 1, 173, 25.6 tadā tenaiva rājñā tu vasiṣṭhaḥ saṃvṛto 'bhavat /
MBh, 1, 173, 25.7 evaṃ vasiṣṭho yuṣmākaṃ purodhāḥ saṃvṛto 'bhavat //
MBh, 1, 175, 5.3 svayaṃvaro mahāṃstatra bhavitā sumahādhanaḥ //
MBh, 1, 175, 6.2 tatra hyadbhutasaṃkāśo bhavitā sumahotsavaḥ //
MBh, 1, 176, 29.26 mātā na mumude tasyāḥ patiḥ kīdṛg bhaviṣyati /
MBh, 1, 178, 8.2 prekṣāṃ sma cakrur yadupuṃgavāste sthitāśca kṛṣṇasya mate babhūvuḥ //
MBh, 1, 178, 12.2 tāṃ draupadīṃ prekṣya tadā sma sarve kandarpabāṇābhihatā babhūvuḥ /
MBh, 1, 178, 14.1 mahāsvanair dundubhināditaiśca babhūva tat saṃkulam antarikṣam /
MBh, 1, 178, 14.2 vimānasaṃbādham abhūt samantāt saveṇuvīṇāpaṇavānunādam /
MBh, 1, 179, 5.3 sajyaṃ cet kṛtavān eṣa veddhuṃ lakṣyaṃ kathaṃ bhavet //
MBh, 1, 179, 6.1 avahāsyā bhaviṣyanti brāhmaṇāḥ sarvarājasu /
MBh, 1, 179, 8.1 nāvahāsyā bhaviṣyāmo na ca lāghavam āsthitāḥ /
MBh, 1, 179, 11.1 na ca tad vidyate kiṃcit karma lokeṣu yad bhavet /
MBh, 1, 179, 13.10 na taṃ paśyāmi medinyāṃ brāhmaṇād yo 'dhiko bhavet /
MBh, 1, 179, 17.1 tato 'ntarikṣe ca babhūva nādaḥ samājamadhye ca mahān ninādaḥ /
MBh, 1, 179, 20.1 taṃ dṛṣṭvā drupadaḥ prīto babhūvāriniṣūdanaḥ /
MBh, 1, 180, 10.2 svayaṃvarāṇāṃ cānyeṣāṃ mā bhūd evaṃvidhā gatiḥ //
MBh, 1, 180, 16.7 prāṇādhike dhanuṣi tat katham āgraho 'bhūt /
MBh, 1, 181, 2.2 uvāca prekṣakā bhūtvā yūyaṃ tiṣṭhata pārśvataḥ //
MBh, 1, 181, 4.3 tayostatrābhavad yuddhaṃ vikrāntaiḥ kṣatriyarṣabhaiḥ /
MBh, 1, 181, 20.2 sthito 'smyadya raṇe jetuṃ tvāṃ vīrāvicalo bhava /
MBh, 1, 181, 23.5 tataścaṭacaṭāśabdaḥ sughoro hyabhavat tayoḥ /
MBh, 1, 182, 5.1 kathaṃ mayā nānṛtam uktam adya bhavet kurūṇām ṛṣabha bravīhi /
MBh, 1, 182, 5.2 pāñcālarājasya sutām adharmo na copavarteta na bhūtapūrvaḥ //
MBh, 1, 182, 13.4 babhūvādhikam anyābhyaḥ sarvabhūtamanoharam //
MBh, 1, 182, 15.2 sarveṣāṃ draupadī bhāryā bhaviṣyati hi naḥ śubhā /
MBh, 1, 182, 15.10 pariśramād eva babhūva loke jīvanti pārthā iti niścayo 'sya /
MBh, 1, 182, 15.14 na tad dhanuḥ sajyam iyeṣa kartuṃ babhūvur asyeṣṭatamā hi pārthāḥ //
MBh, 1, 183, 8.2 diṣṭyā pāpo dhṛtarāṣṭrasya putraḥ sahāmātyo na sakāmo 'bhaviṣyat /
MBh, 1, 184, 2.2 svayam ārān niviṣṭo 'bhūd bhārgavasya niveśane /
MBh, 1, 184, 9.2 kuntī purastāt tu babhūva teṣāṃ kṛṣṇā tiraścaiva babhūva pattaḥ //
MBh, 1, 184, 9.2 kuntī purastāt tu babhūva teṣāṃ kṛṣṇā tiraścaiva babhūva pattaḥ //
MBh, 1, 184, 10.2 na tatra duḥkhaṃ ca babhūva tasyā na cāvamene kurupuṃgavāṃstān //
MBh, 1, 185, 18.1 pāṇḍur hi rājā drupadasya rājñaḥ priyaḥ sakhā cātmasamo babhūva /
MBh, 1, 187, 8.2 mā rājan vimanā bhūstvaṃ pāñcālya prītir astu te /
MBh, 1, 187, 22.2 sarveṣāṃ draupadī rājan mahiṣī no bhaviṣyati /
MBh, 1, 187, 23.2 pārthena vijitā caiṣā ratnabhūtā ca te sutā //
MBh, 1, 187, 24.3 akrameṇa niveśe ca dharmalopo mahān bhavet /
MBh, 1, 187, 24.4 nirjitā caiva pārthena ratnabhūtā ca te sutā //
MBh, 1, 187, 25.1 sarveṣāṃ dharmataḥ kṛṣṇā mahiṣī no bhaviṣyati /
MBh, 1, 187, 30.2 mā ca te 'tra viśaṅkā bhūt kathaṃcid api pārthiva //
MBh, 1, 188, 12.2 pañcānāṃ mahiṣī kṛṣṇā bhavatviti kathaṃcana //
MBh, 1, 188, 14.5 saṃgatābhūd daśa bhrātṝn ekanāmnaḥ pracetasaḥ //
MBh, 1, 188, 22.22 mā bhūd rājaṃstava tāpo manaḥsthaḥ pañcānāṃ bhāryā duhitā mameti /
MBh, 1, 188, 22.30 tvagasthibhūtaṃ kaṭukaṃ lolam īrṣyuṃ sukopanam /
MBh, 1, 188, 22.70 ekapatnī purā bhūtvā sadaivāgre yaśasvinī /
MBh, 1, 188, 22.71 arundhatīva sīteva babhūvātipativratā /
MBh, 1, 188, 22.73 etat tathyaṃ mahārāja mā te bhūd buddhir anyathā /
MBh, 1, 188, 22.88 anvicchan paramaṃ brahma tyāgadharmaparo 'bhavat /
MBh, 1, 188, 22.98 bhaviṣyasi nṛloke tvaṃ rājaputrī yaśasvinī /
MBh, 1, 188, 22.100 bhavitārastu te tatra patayaḥ pañca viśrutāḥ /
MBh, 1, 188, 22.105 anuvartamānā tvādityaṃ tathā pañcatapābhavat /
MBh, 1, 188, 22.108 bhaviṣyati paraṃ janma mānuṣeṣu varāṅgane /
MBh, 1, 188, 22.109 bhaviṣyanti ca te bhadre patayaḥ pañca suvratāḥ /
MBh, 1, 188, 22.113 bhaviṣyanti mamaikasyāḥ patayastad bravīhi me /
MBh, 1, 188, 22.115 pañca te patayo bhadre bhaviṣyanti sukhāvahāḥ /
MBh, 1, 188, 22.123 caturthe patitā dharmāt pañcame vardhakī bhavet /
MBh, 1, 188, 22.127 sakṛd uktaṃ tvayā naitān nādharmaste bhaviṣyati /
MBh, 1, 188, 22.129 kaumāraṃ ca bhavet sarvaiḥ saṃgame saṃgame ca me /
MBh, 1, 188, 22.131 bhogecchā ca mayā prāptā sa ca bhogaśca me bhavet /
MBh, 1, 188, 22.135 pañcabhiḥ prāpya kaumāraṃ mahābhāgā bhaviṣyasi /
MBh, 1, 189, 2.2 tataḥ prajāstā bahulā babhūvuḥ kālātipātān maraṇāt prahīṇāḥ /
MBh, 1, 189, 5.3 mā vo martyasakāśād vai bhayaṃ bhavatu karhicit //
MBh, 1, 189, 7.3 tasminn ekāgre kṛtasarvakārye tata eṣāṃ bhavitaivāntakālaḥ //
MBh, 1, 189, 8.2 saiṣām anto bhavitā hyantakāle tanur hi vīryaṃ bhavitā nareṣu //
MBh, 1, 189, 8.2 saiṣām anto bhavitā hyantakāle tanur hi vīryaṃ bhavitā nareṣu //
MBh, 1, 189, 10.1 dṛṣṭvā ca tad vismitāste babhūvus teṣām indrastatra śūro jagāma /
MBh, 1, 189, 16.2 saṃstambhito 'bhūd atha devarājas tenekṣitaḥ sthāṇur ivāvatasthe //
MBh, 1, 189, 18.1 tataḥ śakraḥ spṛṣṭamātrastayā tu srastair aṅgaiḥ patito 'bhūd dharaṇyām /
MBh, 1, 189, 20.2 sa tān abhiprekṣya babhūva duḥkhitaḥ kaccin nāhaṃ bhavitā vai yatheme //
MBh, 1, 189, 20.2 sa tān abhiprekṣya babhūva duḥkhitaḥ kaccin nāhaṃ bhavitā vai yatheme //
MBh, 1, 189, 23.2 uvāca cedaṃ bahurūpam ugraṃ draṣṭā śeṣasya bhagavaṃstvaṃ bhavādya //
MBh, 1, 189, 24.2 ete 'pyevaṃ bhavitāraḥ purastāt tasmād etāṃ darīm āviśya śedhvam //
MBh, 1, 189, 25.1 śeṣo 'pyevaṃ bhavitā vo na saṃśayo yoniṃ sarve mānuṣīm āviśadhvam /
MBh, 1, 189, 31.4 tayor eko baladevo babhūva kṛṣṇo dvitīyaḥ keśavaḥ saṃbabhūva /
MBh, 1, 189, 33.1 evam ete pāṇḍavāḥ saṃbabhūvur ye te rājan pūrvam indrā babhūvuḥ /
MBh, 1, 189, 44.2 pañca te patayaḥ śreṣṭhā bhaviṣyantīti śaṃkaraḥ //
MBh, 1, 189, 46.2 tat tathā bhavitā bhadre tava tad bhadram astu te /
MBh, 1, 189, 46.3 deham anyaṃ gatāyāste yathoktaṃ tad bhaviṣyati /
MBh, 1, 189, 46.4 saiva nāᄆāyanī bhūtvā rūpeṇāpratimā bhuvi /
MBh, 1, 189, 46.33 tasmāt te saṃśayo mā bhūt pāṇḍavebhyaḥ pradīyatām /
MBh, 1, 189, 49.6 nitantur nāma rājarṣir babhūva bhuvi viśrutaḥ /
MBh, 1, 189, 49.7 tasya putrā maheṣvāsā babhūvuḥ pañca bhūmipāḥ /
MBh, 1, 189, 49.14 uttamā sarvanārīṇāṃ bhaumāśvī hyabhavat tadā /
MBh, 1, 189, 49.16 babhūvuḥ pṛthivīpālāḥ sarvaiḥ samuditā guṇaiḥ /
MBh, 1, 189, 49.17 teṣām ekābhavad bhāryā rājñām auśīnarī nṛpa /
MBh, 1, 189, 49.21 pṛthag ākhyābhavat teṣāṃ matsyānāṃ pañcadhā bhuvi /
MBh, 1, 189, 49.25 evam ekābhavad bhāryā bhaumāśvī bhuvi viśrutā //
MBh, 1, 190, 14.2 mahānubhāvā kila sā sumadhyamā babhūva kanyaiva gate gate 'hani /
MBh, 1, 191, 1.3 na babhūva bhayaṃ kiṃcid devebhyo 'pi kathaṃcana /
MBh, 1, 191, 6.4 yathā nārāyaṇe lakṣmīstathā tvaṃ bhava bhartṛṣu /
MBh, 1, 192, 7.16 na ced evaṃ kariṣyadhvaṃ loke hāsyā bhaviṣyatha /
MBh, 1, 192, 7.22 durādharṣatarā rājan bhaviṣyanti na saṃśayaḥ /
MBh, 1, 192, 7.44 yad babhūva manaḥkāntaṃ karmaṇā sa cakāra tat /
MBh, 1, 192, 7.83 dvidhābhūtena manasā hyanyat karma na sidhyati /
MBh, 1, 192, 7.132 nṛpāṇām abhavat kampo vepathur hṛdayeṣu ca /
MBh, 1, 192, 7.135 sa muhūrtaṃ vyatikaraḥ sainyānām abhavad bhṛśam /
MBh, 1, 192, 7.150 tataḥ kilikilāśabdaḥ kurūṇām abhavat tadā /
MBh, 1, 192, 7.170 tat pravṛttaṃ ciraṃ kālaṃ yuddhaṃ samam ivābhavat /
MBh, 1, 192, 7.187 āyāmabhūtaṃ tiṣṭhantaṃ skandhapañcāśadunnatam /
MBh, 1, 192, 7.200 muhūrtam abhavad vairaṃ teṣāṃ vai pāṇḍavaiḥ saha /
MBh, 1, 192, 7.201 yāvat tad yuddham abhavan mahad devāsuropamam /
MBh, 1, 192, 7.205 teṣāṃ tad abhavad duḥkhaṃ hṛdi vācā tu nābruvan /
MBh, 1, 192, 22.9 mitravanto 'bhavan putrā duryodhanamukhāḥ sadā /
MBh, 1, 192, 22.14 adya me sthirasāmrājyam ā candrārkaṃ mamābhavat //
MBh, 1, 192, 24.5 nityaṃ bhavatu te buddhir eṣā rājañ śataṃ samāḥ /
MBh, 1, 194, 24.2 yuvāṃ ca kurutāṃ buddhiṃ bhaved yā naḥ sukhodayā //
MBh, 1, 195, 9.1 ato 'nyathā cet kriyate na hitaṃ no bhaviṣyati /
MBh, 1, 195, 9.2 tavāpyakīrtiḥ sakalā bhaviṣyati na saṃśayaḥ //
MBh, 1, 196, 18.2 amātyasaṃsthaḥ kāryeṣu sarveṣvevābhavat tadā /
MBh, 1, 196, 18.3 tasyāmātyā babhūvuste anyonyasahitāstadā //
MBh, 1, 196, 19.1 tasyāmātyo mahākarṇir babhūvaikeśvaraḥ purā /
MBh, 1, 196, 23.3 yadi te vihitaṃ rājyaṃ bhaviṣyati viśāṃ pate //
MBh, 1, 198, 22.2 utsukā nagaraṃ draṣṭuṃ bhaviṣyanti pṛthā tathā //
MBh, 1, 199, 9.22 acireṇaiva kālena svarājyasthā bhavanti te /
MBh, 1, 199, 15.1 kautūhalena nagaraṃ dīryamāṇam ivābhavat /
MBh, 1, 199, 24.10 punar vo vigraho mā bhūt khāṇḍavaprastham āviśa //
MBh, 1, 199, 25.29 pratikriyā kṛtam idaṃ bhaviṣyati na saṃśayaḥ /
MBh, 1, 199, 27.6 indraprastham iti khyātaṃ divyaṃ bhūmyāṃ bhaviṣyati /
MBh, 1, 199, 28.2 svasti vācya yathānyāyam indraprasthaṃ bhavatviti /
MBh, 1, 199, 34.4 vispardhayeva prāsādā anyonyasyocchritābhavan /
MBh, 1, 199, 35.17 godhanaiśca samākīrṇaṃ sasyavṛddhistadābhavat /
MBh, 1, 199, 49.12 tavaiva tatprasādena rājyasthāstu bhavāmahe /
MBh, 1, 200, 9.38 pramāṇabhūto lokasya sarvādhikaraṇeṣu ca /
MBh, 1, 200, 11.1 pratigṛhya tu tāṃ pūjām ṛṣiḥ prītamanābhavat /
MBh, 1, 200, 13.1 śrutvaiva draupadī cāpi śucir bhūtvā samāhitā /
MBh, 1, 201, 2.2 nikumbho nāma daityendrastejasvī balavān abhūt //
MBh, 1, 201, 6.2 tau tu dīrgheṇa kālena tapoyuktau babhūvatuḥ //
MBh, 1, 201, 7.2 malopacitasarvāṅgau vāyubhakṣau babhūvatuḥ /
MBh, 1, 201, 9.2 dhūmaṃ pramumuce vindhyas tad adbhutam ivābhavat //
MBh, 1, 201, 10.1 tato devābhavan bhītā ugraṃ dṛṣṭvā tayostapaḥ /
MBh, 1, 201, 20.2 ṛte 'maratvam anyad vāṃ sarvam uktaṃ bhaviṣyati /
MBh, 1, 201, 23.2 triṣu lokeṣu yad bhūtaṃ kiṃcit sthāvarajaṅgamam /
MBh, 1, 201, 24.3 mṛtyor vidhānam etacca yathāvad vāṃ bhaviṣyati //
MBh, 1, 201, 31.2 hṛṣṭaṃ pramuditaṃ sarvaṃ daityānām abhavat puram //
MBh, 1, 201, 32.2 samāḥ saṃkrīḍatāṃ teṣām ahar ekam ivābhavat //
MBh, 1, 202, 20.1 prabhinnakaraṭau mattau bhūtvā kuñjararūpiṇau /
MBh, 1, 202, 21.1 siṃhau bhūtvā punar vyāghrau punaścāntarhitāvubhau /
MBh, 1, 202, 22.2 utsannotsavayajñā ca babhūva vasudhā tadā //
MBh, 1, 202, 23.1 hāhābhūtā bhayārtā ca nivṛttavipaṇāpaṇā /
MBh, 1, 202, 24.2 asthikaṅkālasaṃkīrṇā bhūr babhūvogradarśanā //
MBh, 1, 202, 25.2 jagat pratibhayākāraṃ duṣprekṣyam abhavat tadā //
MBh, 1, 203, 14.2 triṣu lokeṣu nārīṇāṃ rūpeṇāpratimābhavat //
MBh, 1, 203, 16.3 prīto bhūtvā sa dṛṣṭvaiva prītyā cāsyai dadau varam /
MBh, 1, 203, 21.2 devāścaivottareṇāsan sarvatastv ṛṣayo 'bhavan //
MBh, 1, 203, 25.2 raktāntānāṃ viśālānāṃ sahasraṃ sarvato 'bhavat //
MBh, 1, 203, 26.1 evaṃ caturmukhaḥ sthāṇur mahādevo 'bhavat purā /
MBh, 1, 203, 26.2 tathā sahasranetraśca babhūva balasūdanaḥ //
MBh, 1, 204, 1.3 kṛtvā trailokyam avyagraṃ kṛtakṛtyau babhūvatuḥ //
MBh, 1, 204, 3.2 nirudyogau tadā bhūtvā vijahrāte 'marāviva //
MBh, 1, 204, 25.1 evaṃ tau sahitau bhūtvā sarvārtheṣvekaniścayau /
MBh, 1, 205, 2.2 babhūva kṛṣṇā sarveṣāṃ pārthānāṃ vaśavartinī //
MBh, 1, 205, 3.2 babhūva paramaprītā nāgair iva sarasvatī //
MBh, 1, 205, 15.2 pratitiṣṭheta loke 'sminn adharmaścaiva no bhavet //
MBh, 1, 205, 16.2 ajātaśatror nṛpater mama caivāpriyaṃ bhavet //
MBh, 1, 205, 17.1 anupraveśe rājñastu vanavāso bhaven mama /
MBh, 1, 206, 23.1 kathaṃ ca nānṛtaṃ tat syāt tava cāpi priyaṃ bhavet /
MBh, 1, 206, 34.11 sādhyā jalacarāḥ sarve bhaviṣyanti na saṃśayaḥ //
MBh, 1, 207, 14.8 kīrtane copamābhūtaṃ kṣatradharmaviduttamam /
MBh, 1, 207, 17.1 rājā prabhaṃkaro nāma kule asmin babhūva ha /
MBh, 1, 207, 19.2 ekaikaḥ prasavastasmād bhavatyasmin kule sadā //
MBh, 1, 207, 22.1 etacchulkaṃ bhavatvasyāḥ kulakṛjjāyatām iha /
MBh, 1, 208, 11.2 babhūva nārī kalyāṇī sarvābharaṇabhūṣitā /
MBh, 1, 208, 21.2 grāhabhūtā jale yūyaṃ cariṣyadhvaṃ śataṃ samāḥ //
MBh, 1, 209, 5.2 satyo bhavatu kalyāṇa eṣa vādo manīṣiṇām //
MBh, 1, 209, 9.1 yadā ca vo grāhabhūtā gṛhṇantīḥ puruṣāñ jale /
MBh, 1, 209, 11.3 puṇyāni ca bhaviṣyanti pāvanāni manīṣiṇām //
MBh, 1, 209, 24.5 anena tu bhaviṣyāmi ṛṇān mukto janādhipa /
MBh, 1, 209, 24.7 ihaiva bhava bhadre tvaṃ babhruvāhanavardhanā /
MBh, 1, 210, 2.8 prāptuṃ tāṃ cintayāmāsa ka upāyo bhaved iti /
MBh, 1, 210, 2.15 evaṃ viniścayaṃ kṛtvā dīkṣitastu tadābhavat /
MBh, 1, 210, 2.33 cintayann eva tāṃ bhadrāṃ yatirūpadharo 'bhavat /
MBh, 1, 210, 16.1 alaṃkṛtā dvārakā tu babhūva janamejaya /
MBh, 1, 210, 18.2 bhojavṛṣṇyandhakānāṃ ca samavāyo mahān abhūt //
MBh, 1, 211, 1.3 vṛṣṇyandhakānām abhavat sumahān utsavo nṛpa //
MBh, 1, 211, 19.1 kṛtam eva tu kalyāṇaṃ sarvaṃ mama bhaved dhruvam /
MBh, 1, 212, 1.68 kṛtvā tu saṃvidaṃ tena prahṛṣṭaḥ keśavo 'bhavat /
MBh, 1, 212, 1.85 sakhībhiḥ sahitā bhadre bhavāsya vaśavartinī /
MBh, 1, 212, 1.87 te babhūvur daśārhāṇāṃ kanyāpuranivāsinaḥ /
MBh, 1, 212, 1.113 arjunasya samo vīrye bhava tāta dhanurdharaḥ /
MBh, 1, 212, 1.117 adṛṣṭe kṛtabhāvābhūt subhadrā bharatarṣabhe /
MBh, 1, 212, 1.158 satyavān iva sāvitryā bhaviṣyāmi patistava /
MBh, 1, 212, 1.166 subhadrāpi na ca svasthā pārthaṃ prati babhūva sā /
MBh, 1, 212, 1.170 na naktaṃ na divā śete babhūvonmattadarśanā /
MBh, 1, 212, 1.199 catustriṃśadahorātraṃ babhūva paramotsavaḥ /
MBh, 1, 212, 1.213 saṃvidhānaparā bhadre bhava tvaṃ vaśavartinī /
MBh, 1, 212, 1.219 babhūva sa mahādvīpaḥ saparvatamahāvanaḥ /
MBh, 1, 212, 1.223 babhūva paramopetastriviṣṭapa ivāmaraiḥ /
MBh, 1, 212, 1.228 sunṛttagītavāditrai ramamāṇāstato 'bhavan /
MBh, 1, 212, 1.239 tasmāt subhadre gāndharvo vivāhaḥ pañcamo bhavet /
MBh, 1, 212, 1.247 nyāyena dattā tāruṇye dārāḥ pitṛkṛtā bhavet /
MBh, 1, 212, 1.263 sarvasaṃpad iyaṃ bhadre adya rātrau bhaviṣyati /
MBh, 1, 212, 1.266 dharmasaṃkaṭam āpanne kiṃ nu kṛtvā śubhaṃ bhavet /
MBh, 1, 212, 1.322 kṛtodvāhastadā pārthaḥ kṛtakāryo 'bhavat tadā /
MBh, 1, 212, 1.331 kanyāpuragatā bhūtvā tatparā samapadyata /
MBh, 1, 212, 1.382 tataścāmarahastā sā sakhī kubjāṅganābhavat /
MBh, 1, 212, 1.396 iti saṃvāryamāṇānāṃ sa nādaḥ sumahān abhūt /
MBh, 1, 212, 1.406 girau raivatake nityaṃ babhūva vipṛthuśravāḥ /
MBh, 1, 212, 1.420 pārthasya vai sārathitve bhavethā ityaśikṣayan /
MBh, 1, 212, 1.455 bandhur bhava subhadrāyā gatiśca tvaṃ dhanaṃjaya /
MBh, 1, 212, 1.466 ariṣṭaṃ gaccha panthānaṃ sukhī bhava dhanaṃjaya /
MBh, 1, 212, 21.1 kim idaṃ kuruthāprajñāstūṣṇīṃ bhūte janārdane /
MBh, 1, 212, 23.2 tūṣṇīṃ bhūtāstataḥ sarve sādhu sādhviti cābruvan //
MBh, 1, 213, 9.3 yoddhā pārthaśca śīghrāstraḥ ko nu tena samo bhavet //
MBh, 1, 213, 12.17 parivādabhayān muktā tvatprasādād bhavāmyaham /
MBh, 1, 213, 20.3 vīrasūr bhava bhadre tvaṃ bhava bhartṛpriyā tathā /
MBh, 1, 213, 20.3 vīrasūr bhava bhadre tvaṃ bhava bhartṛpriyā tathā /
MBh, 1, 213, 20.27 pūjanārho 'bhavad rājā yathaiva gadapūrvajaḥ /
MBh, 1, 213, 20.33 subhadrā svena vṛttena babhūva paramapriyā //
MBh, 1, 213, 21.2 kuntī ca paramaprītā babhūva janamejaya /
MBh, 1, 213, 21.3 yudhiṣṭhiramukhāḥ prītā babhūvur janamejaya /
MBh, 1, 213, 33.2 gandhoddāmam ivākāśaṃ babhūva janamejaya /
MBh, 1, 213, 39.4 puṇḍarīkākṣam āsādya babhūvur muditendriyāḥ /
MBh, 1, 213, 51.2 pūrṇam āpūrayaṃsteṣāṃ dviṣacchokāvaho 'bhavat //
MBh, 1, 213, 63.1 dayito vāsudevasya bālyāt prabhṛti cābhavat /
MBh, 1, 213, 74.2 parapraharaṇajñāne prativindhyo bhavatvayam //
MBh, 1, 213, 76.2 jātaḥ putrastavetyevaṃ śrutakarmā tato 'bhavat //
MBh, 1, 214, 10.2 yad babhūva manaḥkāntaṃ karmaṇā sa cakāra tat //
MBh, 1, 215, 8.1 tatra bhūtānyanekāni rakṣyante sma prasaṅgataḥ /
MBh, 1, 215, 11.20 tasya nānyābhavad buddhir divase divase nṛpa /
MBh, 1, 215, 11.54 ṣaṇmāsān abhavad rājā śvetakiḥ susamāhitaḥ /
MBh, 1, 215, 11.87 tvatprasādān mahādeva śvo me dīkṣā bhaved iti /
MBh, 1, 215, 11.111 mā gamastvaṃ vyathāṃ vahne prakṛtistho bhaviṣyasi /
MBh, 1, 215, 11.115 teṣāṃ tvaṃ medasā tṛptaḥ prakṛtistho bhaviṣyasi /
MBh, 1, 216, 17.2 gāṇḍīvam upasaṃgṛhya babhūva mudito 'rjunaḥ //
MBh, 1, 216, 20.2 babhūva kalyaḥ kaunteyaḥ prahṛṣṭaḥ sāhyakarmaṇi //
MBh, 1, 216, 21.2 āgneyam astraṃ dayitaṃ sa ca kalyo 'bhavat tadā //
MBh, 1, 216, 23.3 bhaviṣyasi na saṃdehaḥ pravarārinibarhaṇe /
MBh, 1, 216, 25.9 prīyamāṇo rathe tasminn abhavat kṛṣṇasārathiḥ /
MBh, 1, 217, 1.11 tatra pāṇḍucchavir abhūt pāṇḍurogeṇa dhiṣṭhitaḥ /
MBh, 1, 217, 1.12 nānyasya havir ādātuṃ śakto 'bhūddhavyavāhanaḥ /
MBh, 1, 217, 1.17 arogaḥ siddhatejāśca bhaviṣyasi na saṃśayaḥ /
MBh, 1, 217, 1.25 bhaviṣyantau mahātmānau khāṇḍavasya samīpataḥ /
MBh, 1, 217, 22.2 babhūva tad vanaṃ ghoraṃ stanayitnusaghoṣavat //
MBh, 1, 218, 4.2 dahyamāne vane tasmin kurukṣetre 'bhavat tadā //
MBh, 1, 218, 11.2 pāvako vāsudevaśca apratiṣṭho bhaved iti //
MBh, 1, 218, 17.1 kṣaṇena cābhavad vyoma saṃpraśāntarajastamaḥ /
MBh, 1, 218, 43.2 babhūva paramaprīto bhūyaścaitāvayodhayat //
MBh, 1, 219, 3.2 utpātanādaśabdena saṃtrāsita ivābhavan /
MBh, 1, 219, 8.2 babhūva rūpam atyugraṃ sarvabhūtātmanastadā //
MBh, 1, 219, 9.2 vijetā nābhavat kaścit kṛṣṇapāṇḍavayor mṛdhe //
MBh, 1, 219, 10.2 nāśaknuvañ śamayituṃ tadābhūvan parāṅmukhāḥ //
MBh, 1, 219, 11.2 babhūvāvasthitaḥ prītaḥ praśaṃsan kṛṣṇapāṇḍavau //
MBh, 1, 219, 34.2 babhūva muditastṛptaḥ parāṃ nirvṛtim āgataḥ //
MBh, 1, 219, 36.2 dehavān vai jaṭī bhūtvā nadaṃśca jalado yathā /
MBh, 1, 220, 16.2 śārṅgikāṃ śārṅgako bhūtvā jaritāṃ samupeyivān //
MBh, 1, 220, 27.2 tavaiva karma vihitaṃ bhūtaṃ sarvaṃ carācaram //
MBh, 1, 220, 31.5 sarvatra sarvadāsmākaṃ śivo bhava hutāśana //
MBh, 1, 221, 10.2 kiṃ nu kṛtvā kṛtaṃ kāryaṃ bhaved iti ca vihvalā //
MBh, 1, 221, 12.2 asmāsu hi vinaṣṭeṣu bhavitāraḥ sutāstava /
MBh, 1, 221, 13.2 tad vai kartuṃ paraḥ kālo mātar eṣa bhavet tava //
MBh, 1, 221, 18.2 abarhān māṃsabhūtān naḥ kravyādākhur vināśayet /
MBh, 1, 222, 1.3 kṣudraṃ gṛhītvā pādābhyāṃ bhayaṃ na bhavitā tataḥ //
MBh, 1, 222, 2.3 anye 'pi bhavitāro 'tra tebhyo 'pi bhayam eva naḥ //
MBh, 1, 222, 3.2 mṛtyur no bilavāsibhyo bhaven mātar asaṃśayam //
MBh, 1, 222, 7.2 bhava tvaṃ divam āsthāya niramitro hiraṇmayaḥ //
MBh, 1, 222, 15.3 samāgamaśca bhavitā tvaṃ vai śokaṃ ca mā kṛthāḥ //
MBh, 1, 222, 17.2 yatra śārṅgā babhūvuste mandapālasya putrakāḥ //
MBh, 1, 223, 3.3 śūraḥ prājño bahūnāṃ hi bhavatyeko na saṃśayaḥ //
MBh, 1, 223, 4.2 jyeṣṭhastrātā bhavati vai jyeṣṭho muñcati kṛcchrataḥ /
MBh, 1, 223, 6.3 tuṣṭāva prāñjalir bhūtvā yathā tacchṛṇu pārthiva //
MBh, 1, 223, 14.2 sarvasyāsya bhuvanasya prasūtis tvam evāgne bhavasi punaḥ pratiṣṭhā //
MBh, 1, 223, 16.2 sūryo bhūtvā raśmibhir jātavedo bhūmer ambho bhūmijātān rasāṃśca /
MBh, 1, 223, 18.2 śivastrātā bhavāsmākaṃ māsmān adya vināśaya //
MBh, 1, 224, 3.2 asamarthā vimokṣāya bhaviṣyanti mamātmajāḥ //
MBh, 1, 224, 4.2 bhaviṣyatyasukhāviṣṭā putratrāṇam apaśyatī //
MBh, 1, 224, 11.2 dhruvaṃ mayi na te sneho yathā tasyāṃ purābhavat //
MBh, 1, 224, 15.1 bhūtaṃ hitvā bhaviṣye 'rthe yo 'valambeta mandadhīḥ /
MBh, 1, 224, 26.3 sāpatnakam ṛte loke bhavitavyaṃ hi tat tathā /
MBh, 1, 224, 26.5 strīṇāṃ sadā hi sāpatnyaṃ bhavitavyaṃ hi tat tathā //
MBh, 1, 225, 10.1 yadā prasanno bhagavān mahādevo bhaviṣyati /
MBh, 2, 0, 1.5 tato 'jñānatamo'ndhasya kāvasthā jagato bhavet /
MBh, 2, 1, 4.3 prītimān bhava me nityaṃ prītimanto vayaṃ ca te /
MBh, 2, 2, 9.4 kartukāmaḥ śucir bhūtvā snātavān samalaṃkṛtaḥ /
MBh, 2, 3, 19.2 daśa kiṣkusahasrāṇi samantād āyatābhavat //
MBh, 2, 4, 1.11 eṣā sabhā savyasācin dhvajo 'gryaste bhaviṣyati //
MBh, 2, 5, 17.1 vijayo mantramūlo hi rājñāṃ bhavati bhārata /
MBh, 2, 8, 2.1 taijasī sā sabhā rājan babhūva śatayojanā /
MBh, 2, 10, 19.1 ahaṃ ca bahuśastasyāṃ bhavantyanye ca madvidhāḥ /
MBh, 2, 10, 19.2 ācāryāścābhavaṃstatra tathā devarṣayo 'pare /
MBh, 2, 11, 31.3 sthāvarā jaṅgamāścaiva mahābhūtāstathāpare /
MBh, 2, 11, 39.2 ākulā sā sabhā tāta bhavati sma sukhapradā //
MBh, 2, 11, 56.2 dvijānāṃ pariveṣṭārastasmin yajñe ca te 'bhavan //
MBh, 2, 11, 59.3 tejasvī ca yaśasvī ca nṛpebhyo 'bhyadhiko 'bhavat //
MBh, 2, 11, 65.4 provāca praṇato bhūtvā vadethāstvaṃ yudhiṣṭhiram //
MBh, 2, 11, 66.5 evaṃ bhavatu vakṣye 'haṃ tava putraṃ narādhipam /
MBh, 2, 11, 69.2 kiṃcid eva nimittaṃ ca bhavatyatra kṣayāvaham /
MBh, 2, 11, 70.3 bhava edhasva modasva dānaistarpaya ca dvijān //
MBh, 2, 12, 6.2 kiṃ hitaṃ sarvalokānāṃ bhaved iti mano dadhe //
MBh, 2, 12, 19.3 śraddadhānasya vadataḥ spṛhā me sā kathaṃ bhavet //
MBh, 2, 12, 24.2 bhavatīti samājñāya yatnataḥ kāryam udvahan //
MBh, 2, 12, 29.4 sa prahvaḥ prāñjalir bhūtvā vijñāpayata mādhavam /
MBh, 2, 12, 37.2 tatra me niścitatamaṃ tava kṛṣṇa girā bhavet //
MBh, 2, 13, 8.1 caturyustvaparo rājā yasminn ekaśato 'bhavat /
MBh, 2, 13, 8.2 sa sāmrājyaṃ jarāsaṃdhaḥ prāpto bhavati yonitaḥ //
MBh, 2, 14, 5.1 śamam eva paraṃ manye na tu mokṣād bhavecchamaḥ /
MBh, 2, 14, 6.2 kaścit kadācid eteṣāṃ bhavecchreṣṭho janārdana /
MBh, 2, 14, 6.10 tvaṃ me pramāṇabhūto 'si sarvakāryeṣu keśava /
MBh, 2, 14, 18.1 kṣatriyaḥ śastramaraṇo yadā bhavati satkṛtaḥ /
MBh, 2, 14, 20.2 jayed yaśca jarāsaṃdhaṃ sa samrāṇ niyataṃ bhavet //
MBh, 2, 15, 2.2 manaścakṣurvihīnasya kīdṛśaṃ jīvitaṃ bhavet //
MBh, 2, 15, 11.1 dravyabhūtā guṇāḥ sarve tiṣṭhanti hi parākrame /
MBh, 2, 15, 14.2 yadi kuryāma yajñārthaṃ kiṃ tataḥ paramaṃ bhavet //
MBh, 2, 15, 15.1 anārambhe tu niyato bhaved aguṇaniścayaḥ /
MBh, 2, 16, 4.2 saṃśayo jāyate sāmye sāmyaṃ ca na bhaved dvayoḥ //
MBh, 2, 16, 23.11 nāprajasya mune kīrtiḥ svargaścaivākṣayo bhavet /
MBh, 2, 17, 1.8 gṛhe tasya bhaved vṛddhir anyathā kṣayam āpnuyāt /
MBh, 2, 17, 3.6 mama nāmnā ca loke 'smin khyāta eva bhaviṣyati //
MBh, 2, 17, 6.2 jarayā saṃdhito yasmājjarāsaṃdhastato 'bhavat //
MBh, 2, 17, 7.6 kālena mahatā cāpi yauvanastho babhūva ha //
MBh, 2, 17, 12.2 putrastu śṛṇu rājendra yādṛśo 'yaṃ bhaviṣyati /
MBh, 2, 17, 17.3 śriyaṃ samuditāḥ sarve bhaviṣyanti narādhipāḥ //
MBh, 2, 17, 18.1 asyājñāvaśagāḥ sarve bhaviṣyanti narādhipāḥ /
MBh, 2, 17, 18.2 sarvabhūtātmabhūtasya vāyor iva śarīriṇaḥ //
MBh, 2, 17, 22.2 patnīdvayenānugatastapovanarato 'bhavat //
MBh, 2, 18, 7.2 bhīmasenārjunau śīghraṃ nyāsabhūtau prayaccha me //
MBh, 2, 18, 17.1 yato hi nimnaṃ bhavati nayantīha tato jalam /
MBh, 2, 19, 30.2 tasya hyetad vrataṃ rājan babhūva bhuvi viśrutam //
MBh, 2, 19, 32.2 upatasthe jarāsaṃdho vismitaścābhavat tadā //
MBh, 2, 19, 38.2 bhavantīti nṛloke 'smin viditaṃ mama sarvaśaḥ //
MBh, 2, 20, 20.1 yāvad eva na saṃbuddhaṃ tāvad eva bhavet tava /
MBh, 2, 22, 7.2 abhavat tumulo nādaḥ sarvaprāṇibhayaṃkaraḥ //
MBh, 2, 22, 40.1 sa nīcaiḥ praśrito bhūtvā bahuratnapurogamaḥ /
MBh, 2, 23, 16.2 arjunasya ca sainyānāṃ vigrahastumulo 'bhavat //
MBh, 2, 23, 19.1 sa kirātaiśca cīnaiśca vṛtaḥ prāgjyotiṣo 'bhavat /
MBh, 2, 24, 7.1 sumahān saṃnipāto 'bhūd dhanaṃjayabṛhantayoḥ /
MBh, 2, 24, 25.1 ṛṣikeṣu tu saṃgrāmo babhūvātibhayaṃkaraḥ /
MBh, 2, 25, 10.1 idaṃ puraṃ yaḥ praviśed dhruvaṃ sa na bhavennaraḥ /
MBh, 2, 28, 15.1 tataḥ susaṃbhrāntamanā babhūva kurunandanaḥ /
MBh, 2, 28, 15.2 nottaraṃ prativaktuṃ ca śakto 'bhūjjanamejaya //
MBh, 2, 28, 16.2 kimarthaṃ bhagavān agniḥ pratyamitro 'bhavad yudhi /
MBh, 2, 28, 18.1 nīlasya rājñaḥ pūrveṣām upanītaśca so 'bhavat /
MBh, 2, 28, 23.2 babhūvur anabhigrāhyā yoṣitaśchandataḥ kila //
MBh, 2, 28, 27.1 upaspṛśya śucir bhūtvā so 'bravīt pāvakaṃ tataḥ /
MBh, 2, 30, 2.2 nikāmavarṣī parjanyaḥ sphīto janapado 'bhavat //
MBh, 2, 30, 11.2 bhūtabhavyabhavannāthaḥ keśavaḥ keśisūdanaḥ //
MBh, 2, 30, 11.2 bhūtabhavyabhavannāthaḥ keśavaḥ keśisūdanaḥ //
MBh, 2, 30, 11.2 bhūtabhavyabhavannāthaḥ keśavaḥ keśisūdanaḥ //
MBh, 2, 30, 21.2 tvayīṣṭavati dāśārha vipāpmā bhavitā hyaham //
MBh, 2, 30, 34.2 dhanaṃjayānām ṛṣabhaḥ susāmā sāmago 'bhavat //
MBh, 2, 30, 35.1 yājñavalkyo babhūvātha brahmiṣṭho 'dhvaryusattamaḥ /
MBh, 2, 30, 35.2 pailo hotā vasoḥ putro dhaumyena sahito 'bhavat //
MBh, 2, 30, 36.2 babhūvur hotragāḥ sarve vedavedāṅgapāragāḥ //
MBh, 2, 32, 16.2 ratnopahārakarmaṇyo babhūva sa samāgamaḥ //
MBh, 2, 33, 12.2 aṃśāvataraṇe yāsau brahmaṇo bhavane 'bhavat //
MBh, 2, 34, 4.2 bhavatyabhyadhikaṃ bhīṣmo lokeṣvavamataḥ satām //
MBh, 2, 35, 7.2 yo muñcati vaśe kṛtvā gurur bhavati tasya saḥ //
MBh, 2, 35, 11.2 evaṃ vaktuṃ na cārhastvaṃ mā bhūt te buddhir īdṛśī //
MBh, 2, 35, 22.2 kṛṣṇasya hi kṛte bhūtam idaṃ viśvaṃ samarpitam //
MBh, 2, 35, 24.2 caturvidhaṃ ca yad bhūtaṃ sarvaṃ kṛṣṇe pratiṣṭhitam //
MBh, 2, 36, 7.1 āvidhyad ajinaṃ kṛṣṇaṃ bhaviṣyadbhūtajalpakaḥ /
MBh, 2, 36, 7.1 āvidhyad ajinaṃ kṛṣṇaṃ bhaviṣyadbhūtajalpakaḥ /
MBh, 2, 37, 4.1 yajñasya ca na vighnaḥ syāt prajānāṃ ca śivaṃ bhavet /
MBh, 2, 38, 27.1 vratopavāsair bahubhiḥ kṛtaṃ bhavati bhīṣma yat /
MBh, 2, 38, 27.2 sarvaṃ tad anapatyasya moghaṃ bhavati niścayāt //
MBh, 2, 38, 30.1 vṛddhaḥ kila samudrānte kaściddhaṃso 'bhavat purā /
MBh, 2, 39, 7.1 idaṃ tvāścaryabhūtaṃ me yad ime pāṇḍavāstvayā /
MBh, 2, 39, 10.2 bhūyaḥ krodhābhitāmrānte rakte netre babhūvatuḥ //
MBh, 2, 40, 8.1 śrotum icchāmi putrasya ko 'sya mṛtyur bhaviṣyati /
MBh, 2, 40, 10.2 nimajjiṣyati yaṃ dṛṣṭvā so 'sya mṛtyur bhaviṣyati //
MBh, 2, 41, 8.2 jāyamānena yeneyam abhavad dāritā mahī //
MBh, 2, 42, 20.2 kruddhād vāpi prasannād vā kiṃ me tvatto bhaviṣyati //
MBh, 2, 42, 28.2 kecid eva tu saṃrabdhā madhyasthāstvapare 'bhavan //
MBh, 2, 43, 20.2 yathā śakrasya deveṣu tathābhūtaṃ mahādyute //
MBh, 2, 44, 13.1 eteṣu vijiteṣvadya bhaviṣyati mahī mama /
MBh, 2, 45, 27.2 dṛṣṭvā ca mama tat sarvaṃ jvararūpam ivābhavat //
MBh, 2, 45, 30.2 sthāpitā tatra saṃjñābhūcchaṅkho dhmāyati nityaśaḥ //
MBh, 2, 45, 44.1 sa mayi tvaṃ mṛte rājan vidureṇa sukhī bhava /
MBh, 2, 45, 53.2 kṣattaḥ putreṣu putrair me kalaho na bhaviṣyati /
MBh, 2, 45, 55.2 anayo daivavihito na kathaṃcid bhaviṣyati //
MBh, 2, 49, 15.2 tenābhiṣiktaḥ kṛṣṇena tatra me kaśmalo 'bhavat //
MBh, 2, 49, 21.1 naivaṃ śambarahantābhūd yauvanāśvo manur na ca /
MBh, 2, 50, 3.2 putra kāmayase mohānmaivaṃ bhūḥ śāmya sādhviha //
MBh, 2, 50, 27.1 nāprāpya pāṇḍavaiśvaryaṃ saṃśayo me bhaviṣyati /
MBh, 2, 51, 9.2 yāvad eva bhavet kalpastāvacchreyaḥ samācaret //
MBh, 2, 51, 13.2 bhaved evaṃ hyātmanā tulyam eva durodaraṃ pāṇḍavaistvaṃ kuruṣva //
MBh, 2, 51, 25.2 neha kṣattaḥ kalahastapsyate māṃ na ced daivaṃ pratilomaṃ bhaviṣyat /
MBh, 2, 52, 32.2 snuṣāstā dhṛtarāṣṭrasya nātipramanaso 'bhavan //
MBh, 2, 53, 5.1 akṣaglahaḥ so 'bhibhavet paraṃ nas tenaiva kālo bhavatīdam āttha /
MBh, 2, 53, 14.1 asmin samāgame kena devanaṃ me bhaviṣyati /
MBh, 2, 53, 23.2 bhavatveṣa kramastāta jayāmyenaṃ durodaram //
MBh, 2, 55, 2.2 duryodhano bhāratānāṃ kulaghnaḥ so 'yaṃ yukto bhavitā kālahetuḥ //
MBh, 2, 57, 6.2 yaśo rakṣasva vidura sampraṇītaṃ mā vyāpṛtaḥ parakāryeṣu bhūstvam //
MBh, 2, 58, 40.1 śiro gṛhītvā viduro gatasattva ivābhavat /
MBh, 2, 59, 2.2 durvibhāvyaṃ bhavati tvādṛśena na manda saṃbudhyasi pāśabaddhaḥ /
MBh, 2, 59, 4.1 na hi dāsītvam āpannā kṛṣṇā bhavati bhārata /
MBh, 2, 59, 12.1 anto nūnaṃ bhavitāyaṃ kurūṇāṃ sudāruṇaḥ sarvaharo vināśaḥ /
MBh, 2, 60, 6.2 yadā nābhūt kaitavam anyad asya tadādevīt pāṇḍavo 'jātaśatruḥ /
MBh, 2, 60, 9.1 yudhiṣṭhirastu niśceṣṭo gatasattva ivābhavat /
MBh, 2, 60, 15.2 sabhām āgamya pāñcālī śvaśurasyāgrato 'bhavat //
MBh, 2, 60, 27.1 rajasvalā vā bhava yājñaseni ekāmbarā vāpyatha vā vivastrā /
MBh, 2, 60, 36.1 hṛtena rājyena tathā dhanena ratnaiśca mukhyair na tathā babhūva /
MBh, 2, 60, 36.2 yathārtayā kopasamīritena kṛṣṇākaṭākṣeṇa babhūva duḥkham //
MBh, 2, 60, 39.1 sabhyāstu ye tatra babhūvur anye tābhyām ṛte dhārtarāṣṭreṇa caiva /
MBh, 2, 60, 39.2 teṣām abhūd duḥkham atīva kṛṣṇāṃ dṛṣṭvā sabhāyāṃ parikṛṣyamāṇām //
MBh, 2, 61, 1.2 bhavanti deśe bandhakyaḥ kitavānāṃ yudhiṣṭhira /
MBh, 2, 61, 4.1 na ca me tatra kopo 'bhūt sarvasyeśo hi no bhavān /
MBh, 2, 61, 33.2 bhavatyavijitā kena hetunaiṣā matā tava //
MBh, 2, 61, 61.1 tayoḥ praśnavivādo 'bhūt prahlādaṃ tāvapṛcchatām /
MBh, 2, 61, 70.1 ardhaṃ harati vai śreṣṭhaḥ pādo bhavati kartṛṣu /
MBh, 2, 61, 71.1 anenā bhavati śreṣṭho mucyante ca sabhāsadaḥ /
MBh, 2, 62, 15.2 sa dharmo dharmavelāyāṃ bhavatyabhihitaḥ paraiḥ //
MBh, 2, 62, 17.1 nūnam antaḥ kulasyāsya bhavitā nacirād iva /
MBh, 2, 63, 1.2 trayaḥ kileme adhanā bhavanti dāsaḥ śiṣyaścāsvatantrā ca nārī /
MBh, 2, 63, 2.2 īśāḥ sma sarve tava rājaputri bhavanti te dhārtarāṣṭrā na pārthāḥ //
MBh, 2, 63, 4.2 dāsībhūtā praviśa yājñaseni parājitāste patayo na santi //
MBh, 2, 63, 18.2 imāṃ cet pūrvaṃ kitavo 'glahīṣyad īśo 'bhaviṣyad aparājitātmā //
MBh, 2, 63, 30.1 rājaputraḥ purā bhūtvā yathā nānyaḥ pumān kvacit /
MBh, 2, 63, 36.1 pāpīyāṃsa ime bhūtvā saṃtīrṇāḥ patayo mama /
MBh, 2, 64, 2.2 draupadī pāṇḍuputrāṇāṃ kṛṣṇā śāntir ihābhavat //
MBh, 2, 64, 3.2 pāñcālī pāṇḍuputrāṇāṃ naur eṣā pāragābhavat //
MBh, 2, 64, 15.1 bhrukuṭīpuṭaduṣprekṣyam abhavat tasya tanmukham /
MBh, 2, 66, 31.2 mā kulasya kṣaye ghore kāraṇaṃ tvaṃ bhaviṣyasi //
MBh, 2, 66, 34.1 na vai vṛddho bālamatir bhaved rājan kathaṃcana /
MBh, 2, 68, 9.1 ayaṃ hi vāsodaya īdṛśānāṃ manasvināṃ kaurava mā bhaved vaḥ /
MBh, 2, 68, 27.2 satyaṃ devāḥ kariṣyanti yanno yuddhaṃ bhaviṣyati //
MBh, 2, 68, 30.3 itaścaturdaśe varṣe draṣṭāro yad bhaviṣyati //
MBh, 2, 68, 36.2 duryodhano hi satkṛtya satyam etad bhaviṣyati //
MBh, 2, 70, 2.2 tato ninādaḥ sumahān pāṇḍavāntaḥpure 'bhavat //
MBh, 2, 72, 4.2 aśocyaṃ tu kutas teṣāṃ yeṣāṃ vairaṃ bhaviṣyati /
MBh, 2, 72, 5.2 tavedaṃ sukṛtaṃ rājan mahad vairaṃ bhaviṣyati /
MBh, 2, 72, 5.3 vināśaḥ sarvalokasya sānubandho bhaviṣyati //
MBh, 2, 72, 9.1 buddhau kaluṣabhūtāyāṃ vināśe pratyupasthite /
MBh, 2, 72, 18.2 api śeṣaṃ bhaved adya putrāṇāṃ mama saṃjaya //
MBh, 2, 72, 21.1 āsīn niṣṭānako ghoro nirghātaś ca mahān abhūt /
MBh, 3, 1, 35.2 svajane nyāsabhūte me kāryā snehānvitā matiḥ //
MBh, 3, 1, 36.2 sukṛtānena me tuṣṭiḥ satkāraś ca bhaviṣyati //
MBh, 3, 2, 3.2 parikleśaś ca vo manye dhruvaṃ tatra bhaviṣyati //
MBh, 3, 2, 10.2 asmatpoṣaṇajā cintā mā bhūt te hṛdi pārthiva /
MBh, 3, 2, 48.2 dharmeṇa yadi te kāryaṃ vimukteccho bhavārthataḥ //
MBh, 3, 2, 58.1 vighasāśī bhavet tasmān nityaṃ cāmṛtabhojanaḥ /
MBh, 3, 3, 7.1 kṣetrabhūte tatas tasminn oṣadhīr oṣadhīpatiḥ /
MBh, 3, 3, 16.2 śṛṇuṣvāvahito rājañ śucir bhūtvā samāhitaḥ /
MBh, 3, 4, 3.2 caturvidhaṃ tadannādyam akṣayyaṃ te bhaviṣyati /
MBh, 3, 5, 12.3 athāparo bhavati hi taṃ nigṛhya pāṇḍoḥ putraṃ prakuruṣvādhipatye //
MBh, 3, 5, 20.3 nedam astīty atha viduro bhāṣamāṇaḥ samprādravad yatra pārthā babhūvuḥ //
MBh, 3, 6, 9.2 gāṇḍīve vā saṃśayite kathaṃcid rājyaprāptiḥ saṃśayitā bhaven naḥ //
MBh, 3, 7, 22.1 bhavanti hi naravyāghra puruṣā dharmacetasaḥ /
MBh, 3, 8, 7.3 gatās te samayaṃ kṛtvā naitad evaṃ bhaviṣyati //
MBh, 3, 8, 9.2 nirasya samayaṃ bhūyaḥ paṇo 'smākaṃ bhaviṣyati //
MBh, 3, 8, 10.1 sarve bhavāmo madhyasthā rājñaś chandānuvartinaḥ /
MBh, 3, 8, 13.3 nātihṛṣṭamanāḥ kṣipram abhavat sa parāṅmukhaḥ //
MBh, 3, 8, 18.2 nirvivādā bhaviṣyanti dhārtarāṣṭrās tathā vayam //
MBh, 3, 9, 10.2 yadi syāt kṛtakāryo 'dya bhaves tvaṃ manujeśvara //
MBh, 3, 10, 8.3 mānuṣeṣvathavā goṣu naitad alpaṃ bhaviṣyati //
MBh, 3, 11, 10.2 kaccit kurūṇāṃ saubhrātram avyucchinnaṃ bhaviṣyati //
MBh, 3, 11, 16.1 meḍhībhūtaḥ svayaṃ rājan nigrahe pragrahe bhavān /
MBh, 3, 11, 35.2 prasādayāmāsa muniṃ naitad evaṃ bhaved iti //
MBh, 3, 11, 36.3 śāpo na bhavitā tāta viparīte bhaviṣyati //
MBh, 3, 11, 36.3 śāpo na bhavitā tāta viparīte bhaviṣyati //
MBh, 3, 12, 11.2 tad vanaṃ tasya nādena samprasthitam ivābhavat //
MBh, 3, 12, 13.2 rajasā saṃvṛtaṃ tena naṣṭarkṣam abhavan nabhaḥ //
MBh, 3, 12, 24.1 ke yūyam iha samprāptā bhakṣyabhūtā mamāntikam /
MBh, 3, 12, 35.1 adyāham anṛṇo bhūtvā bhrātuḥ sakhyus tathaiva ca /
MBh, 3, 12, 47.1 tad vṛkṣayuddham abhavan mahīruhavināśanam /
MBh, 3, 12, 50.1 tad vṛkṣayuddham abhavat sumuhūrtaṃ viśāṃ pate /
MBh, 3, 13, 19.1 sa tvaṃ nārāyaṇo bhūtvā harir āsīḥ paraṃtapa /
MBh, 3, 13, 24.1 śiśur bhūtvā divaṃ khaṃ ca pṛthivīṃ ca paraṃtapa /
MBh, 3, 13, 57.2 snuṣā bhavāmi dharmeṇa sāhaṃ dāsīkṛtā balāt //
MBh, 3, 13, 61.1 bhāryāyāṃ rakṣyamāṇāyāṃ prajā bhavati rakṣitā /
MBh, 3, 13, 61.2 prajāyāṃ rakṣyamāṇāyām ātmā bhavati rakṣitaḥ //
MBh, 3, 13, 62.1 ātmā hi jāyate tasyāṃ tasmājjāyā bhavatyuta /
MBh, 3, 13, 80.1 hā hatāsmi kuto nv adya bhavecchāntir ihānalāt /
MBh, 3, 13, 99.1 prasthāne vyāsa eṣāṃ ca mantrī priyahito 'bhavat /
MBh, 3, 13, 116.2 satyaṃ te pratijānāmi rājñāṃ rājñī bhaviṣyasi //
MBh, 3, 13, 117.2 śuṣyet toyanidhiḥ kṛṣṇe na me moghaṃ vaco bhavet //
MBh, 3, 14, 14.1 asāṃnidhyaṃ tu kauravya mamānarteṣvabhūt tadā /
MBh, 3, 15, 21.1 sumuhūrtam abhūd yuddhaṃ tatra me dānavaiḥ saha /
MBh, 3, 16, 20.2 balaṃ babhūva rājendra prabhūtagajavājimat //
MBh, 3, 17, 3.2 valmīkāṃś caiva caityāṃś ca tanniviṣṭam abhūd balam //
MBh, 3, 17, 4.1 anīkānāṃ vibhāgena panthānaḥ ṣaṭkṛtābhavan /
MBh, 3, 17, 23.2 vṛtravāsavayo rājan yathā pūrvaṃ tathābhavat //
MBh, 3, 18, 19.1 hāhākṛtam abhūt sainyaṃ śālvasya pṛthivīpate /
MBh, 3, 18, 24.2 niśceṣṭaḥ kauravaśreṣṭha pradyumno 'bhūd raṇājire //
MBh, 3, 19, 2.1 hāhākṛtam abhūt sarvaṃ vṛṣṇyandhakabalaṃ tadā /
MBh, 3, 19, 2.2 pradyumne patite rājan pare ca muditābhavan //
MBh, 3, 20, 11.2 cakāra nātiyatnena tad adbhutam ivābhavat //
MBh, 3, 20, 20.2 dṛṣṭvā śaraṃ jyām abhinīyamānaṃ babhūva hāhākṛtam antarikṣam //
MBh, 3, 20, 24.2 kṛṣṇaḥ saṃkalpito dhātrā tan na mithyā bhaved iti //
MBh, 3, 21, 16.2 samudranābhyāṃ śālvo 'bhūt saubham āsthāya śatruhan //
MBh, 3, 21, 25.2 khe viṣaktaṃ hi tat saubhaṃ krośamātra ivābhavat //
MBh, 3, 21, 34.1 tato 'bhavat tama iva prabhātam iva cābhavat /
MBh, 3, 21, 34.1 tato 'bhavat tama iva prabhātam iva cābhavat /
MBh, 3, 21, 36.1 tato vyoma mahārāja śatasūryam ivābhavat /
MBh, 3, 21, 38.1 tathā tad abhavad yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 3, 22, 3.2 dvidhā tridhā cāchinamāśu muktais tato 'ntarikṣe ninado babhūva //
MBh, 3, 23, 3.2 antarhitaṃ māyayābhūt tato 'haṃ vismito 'bhavam //
MBh, 3, 23, 3.2 antarhitaṃ māyayābhūt tato 'haṃ vismito 'bhavam //
MBh, 3, 23, 7.1 tasminn uparate śabde punar evānyato 'bhavat /
MBh, 3, 23, 11.2 valmīka iva rājendra parvatopacito 'bhavam //
MBh, 3, 23, 14.1 tato hāhākṛtaṃ sarvam abhūt kila viśāṃ pate /
MBh, 3, 23, 16.1 dviṣatāṃ ca praharṣo 'bhūd ārtiś cādviṣatām api /
MBh, 3, 23, 18.2 hayā mama mahārāja vepamānā ivābhavan //
MBh, 3, 23, 37.2 hāhābhūtā diśo jagmur arditā mama sāyakaiḥ //
MBh, 3, 24, 7.2 te cāpi tasmin bharataprabarhe tadā babhūvuḥ pitarīva putrāḥ //
MBh, 3, 24, 8.2 hā nātha hā dharma iti bruvanto hriyā ca sarve 'śrumukhā babhūvuḥ //
MBh, 3, 24, 14.2 prasādya dharmārthavidaś ca vācyā yathārthasiddhiḥ paramā bhavennaḥ //
MBh, 3, 27, 21.2 yudhiṣṭhire stūyamāne bhūyaḥ sumanaso 'bhavan //
MBh, 3, 29, 22.1 yasmād udvijate lokaḥ kathaṃ tasya bhavo bhavet /
MBh, 3, 29, 22.3 tasmān nātyutsṛjet tejo na ca nityaṃ mṛdur bhavet //
MBh, 3, 29, 23.1 kāle mṛdur yo bhavati kāle bhavati dāruṇaḥ /
MBh, 3, 29, 23.1 kāle mṛdur yo bhavati kāle bhavati dāruṇaḥ /
MBh, 3, 29, 28.1 sarvasyaiko 'parādhas te kṣantavyaḥ prāṇino bhavet /
MBh, 3, 29, 28.2 dvitīye sati vadhyas tu svalpe 'pyapakṛte bhavet //
MBh, 3, 29, 29.1 ajānatā bhavet kaścid aparādhaḥ kṛto yadi /
MBh, 3, 29, 35.1 mṛdur bhavaty avajñātas tīkṣṇād udvijate janaḥ /
MBh, 3, 30, 2.3 tasyābhāvāya bhavati krodhaḥ paramadāruṇaḥ //
MBh, 3, 30, 16.2 na krodho 'bhyantaras tasya bhavatīti viniścitam //
MBh, 3, 30, 26.2 evaṃ vināśo bhūtānām adharmaḥ prathito bhavet //
MBh, 3, 31, 26.1 nātmādhīno manuṣyo 'yaṃ kālaṃ bhavati kaṃcana /
MBh, 3, 32, 39.2 śikṣasvainaṃ namasvainaṃ mā te bhūd buddhir īdṛśī //
MBh, 3, 33, 8.1 svakarma kuru mā glāsīḥ karmaṇā bhava daṃśitaḥ /
MBh, 3, 33, 9.1 tasya cāpi bhavet kāryaṃ vivṛddhau rakṣaṇe tathā /
MBh, 3, 33, 28.1 iṣṭāpūrtaphalaṃ na syān na śiṣyo na gurur bhavet /
MBh, 3, 33, 38.1 kurvato hi bhavatyeva prāyeṇeha yudhiṣṭhira /
MBh, 3, 33, 48.1 kurvato nārthasiddhir me bhavatīti ha bhārata /
MBh, 3, 33, 49.2 guṇābhāve phalaṃ nyūnaṃ bhavatyaphalam eva vā /
MBh, 3, 33, 55.2 na hyātmaparibhūtasya bhūtir bhavati bhārata //
MBh, 3, 34, 60.2 bhavitā vā pumān kaścinmatsamo vā gadādharaḥ //
MBh, 3, 34, 61.2 na pramāṇena notsāhāt sattvastho bhava pāṇḍava //
MBh, 3, 34, 62.2 na tu prasaktaṃ bhavati vṛkṣacchāyeva haimanī //
MBh, 3, 34, 63.2 bījaupamyena kaunteya mā te bhūd atra saṃśayaḥ //
MBh, 3, 34, 69.2 atti caiva tathaiva tvaṃ savituḥ sadṛśo bhava //
MBh, 3, 35, 4.2 śakyaṃ niyantum abhaviṣyad ātmā manyustu hanti puruṣasya dhairyam //
MBh, 3, 35, 5.2 na te vācaṃ bhīmasenābhyasūye manye tathā tad bhavitavyam āsīt //
MBh, 3, 35, 6.2 dāsyaṃ ca no 'gamayad bhīmasena yatrābhavaccharaṇaṃ draupadī naḥ //
MBh, 3, 35, 12.1 tatra dyūtam abhavanno jaghanyaṃ tasmiñjitāḥ pravrajitāśca sarve /
MBh, 3, 35, 15.2 bāhū didhakṣan vāritaḥ phalgunena kiṃ duṣkṛtaṃ bhīma tadābhaviṣyat //
MBh, 3, 36, 9.1 hairaṇyau bhavato bāhū śrutir bhavati pārthiva /
MBh, 3, 36, 9.1 hairaṇyau bhavato bāhū śrutir bhavati pārthiva /
MBh, 3, 36, 17.1 netaḥ pāpīyasī kācid āpad rājan bhaviṣyati /
MBh, 3, 37, 19.2 babhūva vimanās trasto na caivovāca kiṃcana //
MBh, 3, 37, 31.2 nivāsārthāya yad yuktaṃ bhaved vaḥ pṛthivīpate //
MBh, 3, 37, 32.1 ekatra ciravāso hi na prītijanano bhavet /
MBh, 3, 37, 32.2 tāpasānāṃ ca śāntānāṃ bhaved udvegakārakaḥ //
MBh, 3, 38, 28.2 manojavagatir bhūtvā yogayukto yathānilaḥ //
MBh, 3, 38, 37.2 prāñjaliḥ praṇato bhūtvā śūraḥ kurukulodvahaḥ //
MBh, 3, 39, 19.2 puṇyaśītāmalajalāḥ paśyan prītamanābhavat //
MBh, 3, 39, 23.2 vāyubhakṣo mahābāhur abhavat pāṇḍunandanaḥ /
MBh, 3, 39, 24.1 sadopasparśanāccāsya babhūvur amitaujasaḥ /
MBh, 3, 40, 6.1 kṣaṇena tad vanaṃ sarvaṃ niḥśabdam abhavat tadā /
MBh, 3, 40, 15.2 tathā tayoḥ saṃnipātaḥ śarayor abhavat tadā //
MBh, 3, 40, 22.1 mamaivāyaṃ lakṣyabhūtaḥ pūrvam eva parigrahaḥ /
MBh, 3, 40, 24.1 sthiro bhavasva mokṣyāmi sāyakān aśanīn iva /
MBh, 3, 40, 30.1 ko 'yaṃ devo bhavet sākṣād rudro yakṣaḥ sureśvaraḥ /
MBh, 3, 40, 51.1 nirucchvāso 'bhavaccaiva saṃniruddho mahātmanā /
MBh, 3, 40, 51.2 tataḥ papāta saṃmūḍhas tataḥ prīto 'bhavad bhavaḥ //
MBh, 3, 41, 17.2 tacchrutvā tvaritaḥ pārthaḥ śucir bhūtvā samāhitaḥ /
MBh, 3, 41, 21.2 tasmin muhūrte samprāpte nirghātaśca mahān abhūt //
MBh, 3, 42, 30.2 tadā niḥkṣatriyā bhūmir bhaviṣyati na saṃśayaḥ //
MBh, 3, 43, 10.2 saṃnataḥ praśrito bhūtvā vākyam arjunam abravīt //
MBh, 3, 45, 7.2 tad arjayasva kaunteya śreyo vai te bhaviṣyati //
MBh, 3, 45, 12.1 tasya dṛṣṭvābhavad buddhiḥ pārtham indrāsane sthitam /
MBh, 3, 45, 20.1 sa nivāso 'bhavad vipra viṣṇor jiṣṇostathaiva ca /
MBh, 3, 46, 11.1 bhavet sutumulaṃ yuddhaṃ sarvaśo 'py aparājitam /
MBh, 3, 46, 12.2 vadhe nūnaṃ bhavecchāntis teṣāṃ vā phalgunasya vā //
MBh, 3, 46, 18.2 sṛṣṭo 'ntakaḥ sarvaharo vidhātrā bhaved yathā tadvad apāraṇīyaḥ //
MBh, 3, 48, 17.1 yā sā samṛddhiḥ pārthānām indraprasthe babhūva ha /
MBh, 3, 48, 40.3 dhruvaṃ kurūṇām ayam antakālo mahābhayo bhavitā śoṇitaughaḥ //
MBh, 3, 48, 41.1 manye tathā tad bhaviteti sūta yathā kṣattā prāha vacaḥ purā mām /
MBh, 3, 48, 41.2 asaṃśayaṃ bhavitā yuddham etad gate kāle pāṇḍavānāṃ yathoktam //
MBh, 3, 49, 17.2 evaṃ kṛte na te doṣo bhaviṣyati viśāṃ pate //
MBh, 3, 49, 19.1 evam etad bhaved rājan yadi rājā na bāliśaḥ /
MBh, 3, 49, 22.2 saṃvatsaro mahārāja pūrṇo bhavati kṛcchrataḥ //
MBh, 3, 49, 34.2 bhavatā dṛṣṭapūrvo vā śrutapūrvo 'pi vā bhavet /
MBh, 3, 49, 39.2 tasya putro 'bhavan nāmnā nalo dharmārthadarśivān //
MBh, 3, 50, 14.2 kandarpa iva rūpeṇa mūrtimān abhavat svayam //
MBh, 3, 50, 16.1 tayor adṛṣṭakāmo 'bhūc chṛṇvatoḥ satataṃ guṇān /
MBh, 3, 50, 27.1 tasya vai yadi bhāryā tvaṃ bhavethā varavarṇini /
MBh, 3, 50, 27.2 saphalaṃ te bhavej janma rūpaṃ cedaṃ sumadhyame //
MBh, 3, 50, 29.2 viśiṣṭāyā viśiṣṭena saṃgamo guṇavān bhavet //
MBh, 3, 51, 1.3 tadā prabhṛti na svasthā nalaṃ prati babhūva sā //
MBh, 3, 51, 2.2 babhūva damayantī tu niḥśvāsaparamā tadā //
MBh, 3, 51, 3.1 ūrdhvadṛṣṭir dhyānaparā babhūvonmattadarśanā /
MBh, 3, 51, 20.1 tasyāḥ svayaṃvaraḥ śakra bhavitā nacirād iva /
MBh, 3, 51, 21.1 tāṃ ratnabhūtāṃ lokasya prārthayanto mahīkṣitaḥ /
MBh, 3, 51, 29.2 asmākaṃ kuru sāhāyyaṃ dūto bhava narottama //
MBh, 3, 52, 16.2 ko 'yaṃ devo nu yakṣo nu gandharvo nu bhaviṣyati //
MBh, 3, 53, 9.2 yena doṣo na bhavitā tava rājan kathaṃcana //
MBh, 3, 53, 11.2 varayiṣye naravyāghra naivaṃ doṣo bhaviṣyati //
MBh, 3, 53, 17.2 vismitāścābhavan dṛṣṭvā sarvā māṃ vibudheśvarāḥ //
MBh, 3, 53, 20.2 evaṃ tava mahābāho doṣo na bhaviteti ha //
MBh, 3, 54, 9.2 tatra tatraiva saktābhūn na cacāla ca paśyatām //
MBh, 3, 54, 16.2 devebhyaḥ prāñjalir bhūtvā vepamānedam abravīt //
MBh, 3, 55, 6.2 nanu tasyā bhavennyāyyaṃ vipulaṃ daṇḍadhāraṇam //
MBh, 3, 56, 6.2 kaliścaiva vṛṣo bhūtvā gavāṃ puṣkaram abhyayāt //
MBh, 3, 56, 10.2 nivāraṇe 'bhavacchakto dīvyamānam acetasam //
MBh, 3, 56, 18.1 tathā tad abhavad dyūtaṃ puṣkarasya nalasya ca /
MBh, 3, 58, 12.2 asti bhakṣo mamādyāyaṃ vasu cedaṃ bhaviṣyati //
MBh, 3, 58, 18.2 ta ime śakunā bhūtvā vāso 'pyapaharanti me //
MBh, 3, 59, 20.2 unmatteva varārohā kathaṃ buddhvā bhaviṣyati //
MBh, 3, 59, 23.1 dvidheva hṛdayaṃ tasya duḥkhitasyābhavat tadā /
MBh, 3, 60, 10.2 kathaṃ nu bhavitāsyeka iti tvāṃ nṛpa śocimi //
MBh, 3, 60, 11.2 sāyāhne vṛkṣamūleṣu mām apaśyan bhaviṣyasi //
MBh, 3, 60, 15.2 tasya bhūtasya tad duḥkhād duḥkham abhyadhikaṃ bhavet //
MBh, 3, 60, 23.1 kathaṃ bhaviṣyasi punar mām anusmṛtya naiṣadha /
MBh, 3, 61, 36.2 asyāraṇyasya mahataḥ ketubhūtam ivocchritam //
MBh, 3, 61, 82.2 bhavet prāpto nalo nāma niṣadhānāṃ janādhipaḥ //
MBh, 3, 61, 85.2 kathaṃ bhaviṣyāmyadyāhaṃ bhartṛśokābhipīḍitā //
MBh, 3, 61, 87.1 udarkas tava kalyāṇi kalyāṇo bhavitā śubhe /
MBh, 3, 61, 92.1 sā dṛṣṭvā mahad āścaryaṃ vismitā abhavat tadā /
MBh, 3, 61, 93.1 kiṃ nu svapno mayā dṛṣṭaḥ ko 'yaṃ vidhir ihābhavat /
MBh, 3, 61, 95.2 bhartṛśokaparā dīnā vivarṇavadanābhavat //
MBh, 3, 61, 102.2 satyanāmā bhavāśoka mama śokavināśanāt //
MBh, 3, 62, 28.1 tasya daivāt prasaṅgo 'bhūd atimātraṃ sma devane /
MBh, 3, 62, 39.1 prārthayed yadi māṃ kaścid daṇḍyas te sa pumān bhavet /
MBh, 3, 63, 4.1 sa nāgaḥ prāñjalir bhūtvā vepamāno nalaṃ tadā /
MBh, 3, 63, 7.1 sakhā ca te bhaviṣyāmi matsamo nāsti pannagaḥ /
MBh, 3, 63, 7.2 laghuś ca te bhaviṣyāmi śīghram ādāya gaccha mām //
MBh, 3, 63, 8.1 evam uktvā sa nāgendro babhūvāṅguṣṭhamātrakaḥ /
MBh, 3, 63, 17.2 brahmavidbhyaś ca bhavitā matprasādān narādhipa //
MBh, 3, 63, 18.1 rājan viṣanimittā ca na te pīḍā bhaviṣyati /
MBh, 3, 63, 20.2 ikṣvākukulajaḥ śrīmān mitraṃ caiva bhaviṣyati //
MBh, 3, 63, 21.1 bhaviṣyasi yadākṣajñaḥ śreyasā yokṣyase tadā /
MBh, 3, 64, 6.2 bhaveyur aśvādhyakṣo 'si vetanaṃ te śataṃ śatāḥ //
MBh, 3, 65, 33.2 jagāma yatra sā bālā brāhmaṇena sahābhavat //
MBh, 3, 66, 6.2 cihnabhūto vibhūtyartham ayaṃ dhātrā vinirmitaḥ //
MBh, 3, 66, 17.1 sukhāt sukhataro vāso bhaviṣyati na saṃśayaḥ /
MBh, 3, 67, 3.2 hāhābhūtam atīvāsīd bhṛśaṃ ca praruroda ha //
MBh, 3, 67, 19.1 yadi vāsau samṛddhaḥ syād yadi vāpyadhano bhavet /
MBh, 3, 68, 22.2 yathā ca gaṇitaḥ kālaḥ śvobhūte sa bhaviṣyati //
MBh, 3, 69, 4.1 damayantī bhavedetat kuryādduḥkhena mohitā /
MBh, 3, 69, 4.2 asmadarthe bhavedvāyam upāyaścintito mahān //
MBh, 3, 69, 26.1 utāho svid bhaved rājā nalaḥ parapuraṃjayaḥ /
MBh, 3, 69, 28.2 nāyaṃ nalo mahāvīryas tadvidyas tu bhaviṣyati //
MBh, 3, 69, 30.1 bhavet tu matibhedo me gātravairūpyatāṃ prati /
MBh, 3, 69, 30.2 pramāṇāt parihīnas tu bhaved iti hi me matiḥ //
MBh, 3, 70, 13.1 ahaṃ hi nābhijānāmi bhaved evaṃ na veti ca /
MBh, 3, 70, 33.2 matprasūtaṃ bhayaṃ teṣāṃ na kadācid bhaviṣyati //
MBh, 3, 70, 39.1 tato gatajvaro rājā nalo 'bhūt pṛthivīpate /
MBh, 3, 71, 32.1 vārṣṇeyena bhaven nūnaṃ vidyā saivopaśikṣitā /
MBh, 3, 71, 32.2 tenāsya rathanirghoṣo nalasyeva mahān abhūt //
MBh, 3, 72, 3.1 atra me mahatī śaṅkā bhaved eṣa nalo nṛpaḥ /
MBh, 3, 73, 11.2 sa tenāvekṣitaḥ kumbhaḥ pūrṇa evābhavat tadā //
MBh, 3, 73, 17.1 bhūya eva sugandhīni hṛṣitāni bhavanti ca /
MBh, 3, 74, 7.2 tīvraśokasamāviṣṭā babhūva varavarṇinī //
MBh, 3, 74, 19.2 duḥkhasyāntena cānena bhavitavyaṃ hi nau śubhe //
MBh, 3, 76, 5.1 tato babhūva nagare sumahān harṣanisvanaḥ /
MBh, 3, 77, 14.2 devane ca mama prītir na bhavatyasuhṛdgaṇaiḥ //
MBh, 3, 77, 15.2 kṛtakṛtyo bhaviṣyāmi sā hi me nityaśo hṛdi //
MBh, 3, 78, 13.3 arogaḥ prītimāṃś caiva bhaviṣyati na saṃśayaḥ //
MBh, 3, 79, 4.3 babhūvuḥ kauraveyās te duḥkhaśokaparāyaṇāḥ //
MBh, 3, 79, 5.2 aprītamanasaḥ sarve babhūvur atha pāṇḍavāḥ //
MBh, 3, 79, 6.1 vanaṃ ca tad abhūt tena hīnam akliṣṭakarmaṇā /
MBh, 3, 80, 20.2 vāgyataḥ prāñjalir bhūtvā tūṣṇīm āsīd yudhiṣṭhira //
MBh, 3, 80, 21.2 bhīṣmaṃ kurukulaśreṣṭhaṃ muniḥ prītamanābhavat //
MBh, 3, 80, 53.2 upaspṛṣṭaṃ bhavet tena sarvatīrtheṣu bhārata /
MBh, 3, 80, 94.2 tatra snātvā ca pītvā ca vasūnāṃ saṃmato bhavet //
MBh, 3, 80, 98.2 tatra snātvā bhaved vipro vimalaś candramā yathā //
MBh, 3, 80, 101.1 devyāḥ putro bhaved rājaṃs taptakuṇḍalavigrahaḥ /
MBh, 3, 80, 128.3 adya prabhṛti yuṣmākaṃ dharmavṛddhir bhaviṣyati //
MBh, 3, 81, 15.2 viṣṇur vārāharūpeṇa pūrvaṃ yatra sthito 'bhavat /
MBh, 3, 81, 17.3 puṇḍarīkam avāpnoti kṛtaśauco bhaven naraḥ //
MBh, 3, 81, 21.3 kṛtakṛtyo bhaved rājann aśvamedhaṃ ca vindati //
MBh, 3, 81, 27.3 hradāś ca tīrthabhūtā me bhaveyur bhuvi viśrutāḥ //
MBh, 3, 81, 27.3 hradāś ca tīrthabhūtā me bhaveyur bhuvi viśrutāḥ //
MBh, 3, 81, 49.2 keśān abhyukṣya vai tasmin pūto bhavati bhārata //
MBh, 3, 81, 56.3 ekasmin bhojite vipre koṭir bhavati bhojitā //
MBh, 3, 81, 111.3 evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato 'bhavat //
MBh, 3, 81, 134.2 cīrṇavrato bhaved vipro dṛṣṭam etat purātane //
MBh, 3, 81, 137.2 dānaṃ vāpyupavāso vā sahasraguṇitaṃ bhavet //
MBh, 3, 81, 156.2 trirātropoṣitaś caiva bhavet tulyo narādhipa //
MBh, 3, 81, 166.2 aśvamedhaśataṃ tena iṣṭaṃ bhavati śāśvatam //
MBh, 3, 82, 15.2 tat phalaṃ tasya bhavati devyāśchandena bhārata //
MBh, 3, 82, 18.1 api cāsmat priyataro loke kṛṣṇa bhaviṣyasi /
MBh, 3, 82, 18.2 tvanmukhaṃ ca jagat kṛtsnaṃ bhaviṣyati na saṃśayaḥ //
MBh, 3, 82, 47.2 upaspṛśya ca vidyānāṃ sarvāsāṃ pārago bhavet //
MBh, 3, 82, 51.2 rūpasya bhāgī bhavati dṛṣṭam etat purātane //
MBh, 3, 82, 58.2 vājapeyam avāpnoti brahmabhūtaś ca jāyate //
MBh, 3, 82, 68.3 gosahasraphalaṃ vindet tejasvī ca bhaven naraḥ //
MBh, 3, 82, 72.2 pitṝṇāṃ tatra vai dattam akṣayaṃ bhavati prabho //
MBh, 3, 82, 80.1 brāhmaṇena bhaveccīrṇaṃ vrataṃ dvādaśavārṣikam /
MBh, 3, 82, 82.2 upāstā ca bhavet saṃdhyā tena dvādaśavārṣikī //
MBh, 3, 82, 138.1 sakṛnnandāṃ samāsādya kṛtātmā bhavati dvijaḥ /
MBh, 3, 83, 1.3 upaspṛśya naro vidvān bhavennāstyatra saṃśayaḥ //
MBh, 3, 83, 25.3 uṣya dvādaśarātraṃ tu kṛtātmā bhavate naraḥ //
MBh, 3, 83, 28.2 rūpasya bhāgī bhavati subhagaś caiva jāyate //
MBh, 3, 83, 36.2 jātimātrahrade snātvā bhavejjātismaro naraḥ //
MBh, 3, 83, 63.2 vidhūtapāpmā bhavati vājapeyaṃ ca vindati //
MBh, 3, 83, 77.2 tatra dattaṃ sūkṣmam api mahad bhavati bhārata //
MBh, 3, 85, 8.3 yatra dattaṃ pitṛbhyo 'nnam akṣayyaṃ bhavati prabho //
MBh, 3, 88, 21.1 yacca bhūtaṃ bhaviṣyacca bhavacca puruṣarṣabha /
MBh, 3, 88, 21.1 yacca bhūtaṃ bhaviṣyacca bhavacca puruṣarṣabha /
MBh, 3, 90, 12.2 vimuktaḥ sarvapāpebhyo bhūya eva bhaviṣyasi //
MBh, 3, 90, 18.3 laghur bhava mahārāja laghuḥ svairaṃ gamiṣyasi //
MBh, 3, 91, 7.2 bhavema dhūtapāpmānas tīrthasaṃdarśanān nṛpa //
MBh, 3, 93, 18.1 yasya yajño babhūveha bahvanno bahudakṣiṇaḥ /
MBh, 3, 93, 27.2 babhūvur asya sarasaḥ samīpe kurunandana //
MBh, 3, 95, 10.2 samānavratacaryā ca babhūvāyatalocanā //
MBh, 3, 95, 15.1 tataḥ sā prāñjalir bhūtvā lajjamāneva bhāminī /
MBh, 3, 96, 3.2 prāñjaliḥ prayato bhūtvā papracchāgamane 'rthitām //
MBh, 3, 97, 3.2 vātāpiṃ saṃskṛtaṃ dṛṣṭvā meṣabhūtaṃ mahāsuram //
MBh, 3, 97, 7.2 ilvalaśca viṣaṇṇo 'bhūd dṛṣṭvā jīrṇaṃ mahāsuram //
MBh, 3, 97, 24.1 tasya putro 'bhavad ṛṣeḥ sa tejasvī mahān ṛṣiḥ /
MBh, 3, 97, 24.3 idhmānāṃ bhāram ājahre idhmavāhas tato 'bhavat //
MBh, 3, 99, 6.1 te hemakavacā bhūtvā kāleyāḥ parighāyudhāḥ /
MBh, 3, 99, 19.1 teṣāṃ tu tatra kramakālayogād ghorā matiś cintayatāṃ babhūva /
MBh, 3, 100, 10.2 vikīrṇair agnihotraiś ca bhūr babhūva samāvṛtā //
MBh, 3, 102, 3.2 yathā hi merur bhavatā nityaśaḥ parigamyate /
MBh, 3, 103, 17.2 vismitāśca viṣaṇṇāśca babhūvuḥ sahitāḥ surāḥ //
MBh, 3, 104, 8.1 tasya bhārye tvabhavatāṃ rūpayauvanadarpite /
MBh, 3, 105, 7.2 bhaviṣyati mahāghoraḥ svakṛtaiḥ karmabhiḥ surāḥ //
MBh, 3, 106, 4.1 tān dṛṣṭvā bhasmasādbhūtān nāradaḥ sumahātapāḥ /
MBh, 3, 106, 5.2 muhūrtaṃ vimanā bhūtvā sthāṇor vākyam acintayat /
MBh, 3, 106, 10.2 asamañjā iti khyātaḥ sagarasya suto hyabhūt /
MBh, 3, 106, 13.2 muhūrtaṃ vimanā bhūtvā sacivān idam abravīt //
MBh, 3, 106, 23.1 tataḥ prīto mahātejāḥ kapilo 'ṃśumato 'bhavat /
MBh, 3, 107, 1.3 babhūva sarvalokasya manonayananandanaḥ //
MBh, 3, 107, 13.2 phalamūlāmbubhakṣo 'bhūt sahasraṃ parivatsarān //
MBh, 3, 108, 5.2 prayataḥ praṇato bhūtvā gaṅgāṃ samanucintayat //
MBh, 3, 108, 10.1 sā babhūva visarpantī tridhā rājan samudragā /
MBh, 3, 109, 3.1 vāco yatrābhavan meghā upalāśca sahasraśaḥ /
MBh, 3, 109, 7.1 asminn ṛṣabhakūṭe 'bhūd ṛṣabho nāma tāpasaḥ /
MBh, 3, 109, 14.2 āroḍhuṃ vāpi kaunteya tasmān niyatavāg bhava //
MBh, 3, 110, 8.1 kathaṃrūpā ca śāntābhūd rājaputrī yatavratā /
MBh, 3, 110, 8.2 lobhayāmāsa yā ceto mṛgabhūtasya tasya vai //
MBh, 3, 110, 15.1 saha toyena tṛṣitā sā garbhiṇyabhavan nṛpa /
MBh, 3, 110, 17.2 tenarśyaśṛṅga ityevaṃ tadā sa prathito 'bhavat //
MBh, 3, 110, 18.2 tasmāt tasya mano nityaṃ brahmacarye 'bhavan nṛpa //
MBh, 3, 110, 19.2 lomapāda iti khyāto 'ṅgānāmīśvaro 'bhavat //
MBh, 3, 111, 18.1 tasyāṃ gatāyāṃ madanena matto vicetanaś cābhavad ṛśyaśṛṅgaḥ /
MBh, 3, 111, 18.2 tām eva bhāvena gatena śūnyo viniḥśvasann ārtarūpo babhūva //
MBh, 3, 111, 22.2 dīno 'timātraṃ tvam ihādya kiṃ nu pṛcchāmi tvāṃ ka ihādyāgato 'bhūt //
MBh, 3, 112, 15.2 pītvaiva yānyabhyadhikaḥ praharṣo mamābhavad bhūścaliteva cāsīt //
MBh, 3, 113, 5.2 rakṣāṃsi tānīti nivārya putraṃ vibhāṇḍakas tāṃ mṛgayāṃ babhūva /
MBh, 3, 113, 22.1 sa tadvacaḥ kṛtavān ṛśyaśṛṅgo yayau ca yatrāsya pitā babhūva /
MBh, 3, 113, 23.2 nalasya vā damayantī yathābhūd yathā śacī vajradharasya caiva //
MBh, 3, 114, 23.2 āruhyātra mahārāja vīryavān vai bhaviṣyasi //
MBh, 3, 115, 25.2 brāhmaṇaḥ kṣatravṛttir vai tava putro bhaviṣyati //
MBh, 3, 115, 26.2 bhaviṣyati mahāvīryaḥ sādhūnāṃ mārgam āsthitaḥ //
MBh, 3, 115, 27.2 na me putro bhaved īdṛk kāmaṃ pautro bhaved iti //
MBh, 3, 115, 27.2 na me putro bhaved īdṛk kāmaṃ pautro bhaved iti //
MBh, 3, 117, 15.1 evaṃ vairam abhūt tasya kṣatriyair lokavāsibhiḥ /
MBh, 3, 119, 16.1 na hyasya vīryeṇa balena kaścit samaḥ pṛthivyāṃ bhavitā nareṣu /
MBh, 3, 120, 2.1 ye nāthavanto hi bhavanti loke te nātmanā karma samārabhante /
MBh, 3, 120, 2.2 teṣāṃ tu kāryeṣu bhavanti nāthāḥ śaibyādayo rāma yathā yayāteḥ //
MBh, 3, 120, 11.2 jānāmi vīryaṃ ca tavātmajasya kārṣṇir bhavatyeṣa yathā raṇasthaḥ //
MBh, 3, 121, 10.1 bhavet saṃkhyeyam etad vai yad etat parikīrtitam /
MBh, 3, 121, 14.2 upaspṛśya mahīpāla dhūtapāpmā bhaviṣyasi //
MBh, 3, 122, 1.2 bhṛgor maharṣeḥ putro 'bhūccyavano nāma bhārgavaḥ /
MBh, 3, 122, 2.1 sthāṇubhūto mahātejā vīrasthānena pāṇḍava /
MBh, 3, 122, 3.1 sa valmīko 'bhavad ṛṣir latābhir abhisaṃvṛtaḥ /
MBh, 3, 123, 8.1 kasmād evaṃvidhā bhūtvā jarājarjaritaṃ patim /
MBh, 3, 124, 20.1 tasyāsyam abhavad ghoraṃ tīkṣṇāgradaśanaṃ mahat /
MBh, 3, 124, 21.2 itare tvasya daśanā babhūvur daśayojanāḥ /
MBh, 3, 125, 3.2 bhaviṣyataḥ satyam etad vaco brahman bravīmi te //
MBh, 3, 125, 4.1 na te mithyā samārambho bhavatveṣa paro vidhiḥ /
MBh, 3, 125, 6.3 tasmāt prasādaṃ kuru me bhavatvetad yathecchasi //
MBh, 3, 126, 7.2 mantriṣvādhāya tad rājyaṃ vananityo babhūva ha //
MBh, 3, 126, 15.2 nirvāṇam agamad dhīmān susukhī cābhavat tadā //
MBh, 3, 126, 26.2 yuvanāśvaṃ narapatiṃ tad adbhutam ivābhavat //
MBh, 3, 127, 1.2 kathaṃvīryaḥ sa rājābhūt somako vadatāṃ vara /
MBh, 3, 127, 2.3 tasya bhāryāśataṃ rājan sadṛśīnām abhūt tadā //
MBh, 3, 127, 7.2 parivārya jantuṃ sahitāḥ sa śabdas tumulo 'bhavat //
MBh, 3, 127, 12.2 dhig astvihaikaputratvam aputratvaṃ varaṃ bhavet /
MBh, 3, 127, 16.1 syān nu karma tathā yuktaṃ yena putraśataṃ bhavet /
MBh, 3, 127, 17.2 asti vai tādṛśaṃ karma yena putraśataṃ bhavet /
MBh, 3, 127, 18.2 kāryaṃ vā yadi vākāryaṃ yena putraśataṃ bhavet /
MBh, 3, 127, 19.3 tataḥ putraśataṃ śrīmad bhaviṣyatyacireṇa te //
MBh, 3, 127, 21.1 tasyām eva tu te jantur bhavitā punar ātmajaḥ /
MBh, 3, 127, 21.2 uttare cāsya sauvarṇaṃ lakṣma pārśve bhaviṣyati //
MBh, 3, 128, 8.2 tasmin putraśate cāgryaḥ sa babhūva guṇair yutaḥ //
MBh, 3, 129, 21.1 yatra snātvā naraśreṣṭha dhūtapāpmā bhaviṣyati /
MBh, 3, 130, 19.2 indraḥ śyenaḥ kapoto 'gnir bhūtvā yajñe 'bhijagmatuḥ //
MBh, 3, 131, 23.1 yadā samaṃ kapotena tava māṃsaṃ bhaven nṛpa /
MBh, 3, 131, 23.2 tadā pradeyaṃ tan mahyaṃ sā me tuṣṭir bhaviṣyati //
MBh, 3, 132, 5.2 kathaṃprabhāvaḥ sa babhūva vipras tathāyuktaṃ yo nijagrāha bandim /
MBh, 3, 132, 5.3 aṣṭāvakraḥ kena cāsau babhūva tat sarvaṃ me lomaśa śaṃsa tattvam //
MBh, 3, 132, 6.2 uddālakasya niyataḥ śiṣya eko nāmnā kahoḍeti babhūva rājan /
MBh, 3, 132, 9.2 yasmāt kukṣau vartamāno bravīṣi tasmād vakro bhavitāsyaṣṭakṛtvaḥ //
MBh, 3, 132, 10.2 tasyāsīd vai mātulaḥ śvetaketuḥ sa tena tulyo vayasā babhūva //
MBh, 3, 132, 19.3 vicakṣaṇatvaṃ ca bhaviṣyate nau śivaś ca saumyaś ca hi brahmaghoṣaḥ //
MBh, 3, 133, 10.2 vṛddhebhya eveha matiṃ sma bālā gṛhṇanti kālena bhavanti vṛddhāḥ /
MBh, 3, 133, 11.2 na tena sthaviro bhavati yenāsya palitaṃ śiraḥ /
MBh, 3, 134, 2.2 hutāśanasyeva samiddhatejasaḥ sthiro bhavasveha mamādya bandin //
MBh, 3, 134, 5.2 nikṛṣṭabhūtā rājāno vatsā anaḍuho yathā //
MBh, 3, 134, 17.2 ekādaśaikādaśinaḥ paśūnām ekādaśaivātra bhavanti yūpāḥ /
MBh, 3, 135, 10.2 kathaṃyukto 'bhavad ṛṣir bharadvājaḥ pratāpavān /
MBh, 3, 135, 14.1 raibhyo vidvān sahāpatyas tapasvī cetaro 'bhavat /
MBh, 3, 135, 36.2 bandhiṣye setunā gaṅgāṃ sukhaḥ panthā bhaviṣyati /
MBh, 3, 135, 40.1 kriyatāṃ yad bhavecchakyaṃ mayā suragaṇeśvara /
MBh, 3, 135, 40.2 varāṃśca me prayacchānyān yair anyān bhavitāsmyati //
MBh, 3, 136, 1.3 ati cānyān bhaviṣyāvo varā labdhās tathā mayā //
MBh, 3, 136, 2.2 darpas te bhavitā tāta varāṃllabdhvā yathepsitān /
MBh, 3, 136, 4.2 bhavenmama suto 'martya iti taṃ labdhavāṃś ca saḥ //
MBh, 3, 136, 5.2 nāmartyo vidyate martyo nimittāyur bhaviṣyati //
MBh, 3, 136, 6.3 akṣayās tannimittaṃ me sutasyāyur bhaved iti //
MBh, 3, 136, 9.2 bhava bhasmeti coktaḥ sa na bhasma samapadyata //
MBh, 3, 139, 3.2 āśrame tvabhavad raibhyo bhāryā caiva parāvasoḥ //
MBh, 3, 139, 16.1 prītāstasyābhavan devāḥ karmaṇārvāvasor nṛpa /
MBh, 3, 140, 9.2 taiḥ sameṣyāma kaunteya yatto vikramaṇe bhava //
MBh, 3, 140, 14.3 bhavasva śarma pravivikṣato 'sya śailān imāñśailasute nṛpasya //
MBh, 3, 141, 14.2 sarve lālasabhūtāḥ sma tasmād yāsyāmahe saha //
MBh, 3, 141, 15.2 padbhir eva gamiṣyāmo mā rājan vimanā bhava //
MBh, 3, 141, 16.2 iti me vartate buddhir mā rājan vimanā bhava //
MBh, 3, 141, 17.2 durge saṃtārayiṣyāmi yadyaśaktau bhaviṣyataḥ //
MBh, 3, 142, 14.2 api vajradharasyāpi bhavet kālaviṣopamaḥ //
MBh, 3, 145, 30.2 brahmabhūtair mahābhāgair upetaṃ brahmavādibhiḥ //
MBh, 3, 147, 19.2 svinnagātro 'bhavad bhīmo na coddhartuṃ śaśāka ha //
MBh, 3, 147, 26.2 sugrīveṇābhavat prītir anilasyāgninā yathā //
MBh, 3, 147, 32.1 tena tasyābhavat sakhyaṃ rāghavasya mahātmanaḥ /
MBh, 3, 147, 37.2 yāvad rāmakathā vīra bhavellokeṣu śatruhan /
MBh, 3, 148, 4.1 evaṃ tuṣṭo bhaviṣyāmi śraddhāsyāmi ca te vacaḥ /
MBh, 3, 148, 25.2 svadharmasthāḥ kriyāvanto janās tretāyuge 'bhavan //
MBh, 3, 148, 28.2 tapodānapravṛttā ca rājasī bhavati prajā //
MBh, 3, 148, 30.1 satyāt pracyavamānānāṃ vyādhayo bahavo 'bhavan /
MBh, 3, 148, 33.1 tāmasaṃ yugam āsādya kṛṣṇo bhavati keśavaḥ /
MBh, 3, 149, 32.2 daṇḍanītim ṛte cāpi nirmaryādam idaṃ bhavet //
MBh, 3, 149, 39.2 tadā bhavati lokasya maryādā suvyavasthitā //
MBh, 3, 149, 49.2 tadā bhavati lokasya maryādā suvyavasthitā //
MBh, 3, 151, 3.2 pavitrabhūtāṃ lokasya śubhām adbhutadarśanām //
MBh, 3, 151, 9.2 babhūva paramaprīto divyaṃ samprekṣya tat saraḥ //
MBh, 3, 152, 22.1 tataḥ sa pītvāmṛtakalpam ambho bhūyo babhūvottamavīryatejāḥ /
MBh, 3, 153, 3.2 niṣprabhaś cābhavat sūryaś channaraśmis tamovṛtaḥ //
MBh, 3, 153, 4.1 nirghātaś cābhavad bhīmo bhīme vikramam āsthite /
MBh, 3, 153, 5.2 tamovṛtam abhūt sarvaṃ na prajñāyata kiṃcana //
MBh, 3, 154, 15.2 vṛthāmaraṇam arhastvaṃ vṛthādya na bhaviṣyasi //
MBh, 3, 154, 19.2 sa tu bhārābhibhūtātmā na tathā śīghrago 'bhavat //
MBh, 3, 154, 21.1 nātidūre mahābāhurbhavitā pavanātmajaḥ /
MBh, 3, 154, 21.2 asmin muhūrte samprāpte na bhaviṣyati rākṣasaḥ //
MBh, 3, 154, 49.1 tad vṛkṣayuddham abhavan mahīruhavināśanam /
MBh, 3, 154, 55.2 tayoś caṭacaṭāśabdo babhūva sumahātmanoḥ //
MBh, 3, 155, 21.2 nyāsabhūtān yathākālaṃ bandhūn iva susatkṛtān //
MBh, 3, 155, 65.1 pītā bhāsvaravarṇābhā babhūvur vanarājayaḥ /
MBh, 3, 156, 13.1 kiṃ nvasya duṣkṛte 'smābhiḥ samprāptavyaṃ bhaviṣyati /
MBh, 3, 158, 2.2 bhīmasenam apaśyantaḥ sarve vimanaso 'bhavan //
MBh, 3, 158, 30.2 āttakārmukanistriṃśān dṛṣṭvā prīto 'bhavat tadā //
MBh, 3, 158, 44.2 karmaṇānena bhīmasya mama tuṣṭir abhūt purā //
MBh, 3, 158, 50.1 idaṃ cāścaryabhūtaṃ me yat krodhāt tasya dhīmataḥ /
MBh, 3, 158, 51.2 devatānām abhūn mantraḥ kuśavatyāṃ nareśvara /
MBh, 3, 159, 2.2 parākramavidhānajñā narāḥ kṛtayuge 'bhavan //
MBh, 3, 159, 8.2 sarvasāmarthyalipsūnāṃ pāpo bhavati niścayaḥ //
MBh, 3, 159, 26.2 mānahā bhava śatrūṇāṃ suhṛdāṃ nandivardhanaḥ //
MBh, 3, 159, 31.2 babhūva paramāśvānām airāvatapathe yatām //
MBh, 3, 161, 1.3 ratiḥ pramodaś ca babhūva teṣām ākāṅkṣatāṃ darśanam arjunasya //
MBh, 3, 161, 3.2 manaḥprasādaḥ paramo babhūva yathā divaṃ prāpya marudgaṇānām //
MBh, 3, 161, 6.2 maṇipravekān sumanoharāṃś ca yathā bhaveyur dhanadasya rājñaḥ //
MBh, 3, 161, 8.2 vibhaktabhāvo na babhūva kaścid aharniśānāṃ puruṣapravīra //
MBh, 3, 161, 12.2 iti bruvantaḥ paramāśiṣas te pārthās tapoyogaparā babhūvuḥ //
MBh, 3, 161, 13.2 babhūva rātrir divasaś ca teṣāṃ saṃvatsareṇaiva samānarūpaḥ //
MBh, 3, 161, 14.2 tadaiva teṣāṃ na babhūva harṣaḥ kuto ratis tadgatamānasānām //
MBh, 3, 161, 15.2 yat kāmyakāt pravrajitaḥ sa jiṣṇus tadaiva te śokahatā babhūvuḥ //
MBh, 3, 161, 17.2 vidyutprabhaṃ prekṣya mahārathānāṃ harṣo 'rjunaṃ cintayatāṃ babhūva //
MBh, 3, 161, 21.2 sametya kṛṣṇāṃ parisāntvya caināṃ prahvo 'bhavad bhrātur upahvare saḥ //
MBh, 3, 161, 22.1 babhūva teṣāṃ paramaḥ praharṣas tenāprameyeṇa samāgatānām /
MBh, 3, 162, 1.3 babhūva tumulaḥ śabdas tvantarikṣe divaukasām //
MBh, 3, 163, 12.2 apūjayata māṃ rājan prītimāṃś cābhavan mayi //
MBh, 3, 163, 16.2 na ca me hīyate prāṇas tad adbhutam ivābhavat //
MBh, 3, 163, 23.1 eṣa te niśitair bāṇair darpaṃ hanmi sthiro bhava /
MBh, 3, 163, 26.1 tasya tacchatadhā rūpam abhavacca sahasradhā /
MBh, 3, 163, 28.1 aṇur bṛhacchirā bhūtvā bṛhaccāṇuśirāḥ punaḥ /
MBh, 3, 163, 30.1 na cainam aśakaṃ hantuṃ tad adbhutam ivābhavat /
MBh, 3, 163, 30.2 tasmin pratihate cāstre vismayo me mahān abhūt //
MBh, 3, 163, 49.2 na prayojyaṃ bhaved etan mānuṣeṣu kathaṃcana //
MBh, 3, 164, 17.1 tato 'haṃ prayato bhūtvā praṇipatya surarṣabhān /
MBh, 3, 164, 54.1 viśvāvasoś ca me putraś citraseno 'bhavat sakhā /
MBh, 3, 165, 3.2 astrayuddhe samo vīra na te kaścid bhaviṣyati //
MBh, 3, 165, 11.2 tāṃs tatra jahi kaunteya gurvarthas te bhaviṣyati //
MBh, 3, 166, 5.2 vāyuś ca ghūrṇate bhīmas tad adbhutam ivābhavat //
MBh, 3, 166, 8.2 manvānā devarājaṃ māṃ saṃvignā dānavābhavan //
MBh, 3, 166, 17.2 nānvapaśyaṃ tadā kiṃcit tan me 'dbhutam ivābhavat //
MBh, 3, 167, 14.2 prītimān abhavad vīro mātaliḥ śakrasārathiḥ //
MBh, 3, 168, 17.1 surāṇām asurāṇāṃ ca saṃgrāmaḥ sumahān abhūt /
MBh, 3, 168, 18.1 śambarasya vadhe cāpi saṃgrāmaḥ sumahān abhūt /
MBh, 3, 168, 20.2 na cāpi vigatajñāno bhūtapūrvo 'smi pāṇḍava //
MBh, 3, 168, 24.2 vinihanmi tamaścograṃ mā bhaiḥ sūta sthiro bhava //
MBh, 3, 168, 27.1 punaḥ prakāśam abhavat tamasā grasyate punaḥ /
MBh, 3, 169, 2.2 achindann uttamāṅgāni yatra yatra sma te 'bhavan //
MBh, 3, 169, 15.2 te vajracoditā bāṇā vajrabhūtāḥ samāviśan //
MBh, 3, 169, 19.2 mama cādṛśyata tadā tad adbhutam ivābhavat //
MBh, 3, 169, 24.2 śilānām iva śaileṣu patantīnām abhūt tadā //
MBh, 3, 169, 31.2 bhavitāntas tvam evaiṣāṃ dehenānyena vṛtrahan //
MBh, 3, 170, 59.2 śuṣkavṛkṣam ivāraṇyam adṛśyam abhavat puram //
MBh, 3, 170, 62.2 sarvaṃ viśrāvayāmāsa yathā bhūtaṃ mahādyute //
MBh, 3, 172, 20.2 balavanti sukhārhāṇi bhaviṣyanti na saṃśayaḥ //
MBh, 3, 172, 21.2 bhavanti sma vināśāya maivaṃ bhūyaḥ kṛthāḥ kvacit //
MBh, 3, 173, 4.2 na prāṇināṃ te spṛhayanti rājañśivaśca kālaḥ sa babhūva teṣām //
MBh, 3, 173, 5.2 pūrvāśca ṣaṭ tā daśa pāṇḍavānāṃ śivā babhūvur vasatāṃ vaneṣu //
MBh, 3, 174, 2.1 tatas tu teṣāṃ punar eva harṣaḥ kailāsam ālokya mahān babhūva /
MBh, 3, 174, 5.2 ete nivāsāḥ satataṃ babhūvur niśāniśaṃ prāpya nararṣabhāṇām //
MBh, 3, 174, 19.1 dvīpo 'bhavad yatra vṛkodarasya yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ /
MBh, 3, 174, 23.2 bilveṅgudāḥ pīluśamīkarīrāḥ sarasvatītīraruhā babhūvuḥ //
MBh, 3, 174, 24.1 tāṃ yakṣagandharvamaharṣikāntām āyāgabhūtām iva devatānām /
MBh, 3, 176, 19.2 mokṣas te bhavitā rājan kasmāccit kālaparyayāt //
MBh, 3, 176, 22.2 sattvabhraṃśo 'dhikasyāpi sarvasyāśu bhaviṣyati //
MBh, 3, 176, 31.1 vinaṣṭam atha vā śrutvā bhaviṣyanti nirudyamāḥ /
MBh, 3, 176, 36.2 aphalās te bhaviṣyanti mayi sarve manorathāḥ //
MBh, 3, 176, 38.1 nirutsāhau bhaviṣyete bhraṣṭavīryaparākramau /
MBh, 3, 176, 40.1 yudhiṣṭhiras tu kaunteya babhūvāsvasthacetanaḥ /
MBh, 3, 177, 15.2 brāhmaṇaḥ ko bhaved rājan vedyaṃ kiṃ ca yudhiṣṭhira /
MBh, 3, 177, 20.2 śūdre caitad bhavellakṣyaṃ dvije tacca na vidyate /
MBh, 3, 177, 20.3 na vai śūdro bhavecchūdro brāhmaṇo na ca brāhmaṇaḥ //
MBh, 3, 177, 21.2 yatraitan na bhavet sarpa taṃ śūdram iti nirdiśet //
MBh, 3, 177, 23.2 yathā śītoṣṇayor madhye bhaven noṣṇaṃ na śītatā //
MBh, 3, 178, 1.3 brūhi kiṃ kurvataḥ karma bhaved gatir anuttamā //
MBh, 3, 178, 7.1 evam etad bhaved rājan kāryāpekṣam anantaram /
MBh, 3, 178, 11.1 viparītaiś ca rājendra kāraṇair mānuṣo bhavet /
MBh, 3, 178, 25.3 tadāśritā hi saṃjñaiṣā vidhis tasyaiṣaṇe bhavet //
MBh, 3, 178, 26.1 buddher guṇavidhir nāsti manas tu guṇavad bhavet /
MBh, 3, 178, 39.1 ayācaṃ tam ahaṃ vipraṃ śāpasyānto bhaved iti /
MBh, 3, 179, 4.2 babhūva payasā siktā śāntadhūmarajo'ruṇā //
MBh, 3, 179, 10.1 krauñcahaṃsagaṇākīrṇā śarat praṇihitābhavat /
MBh, 3, 179, 11.1 vimalākāśanakṣatrā śarat teṣāṃ śivābhavat /
MBh, 3, 179, 14.2 babhūva caratāṃ harṣaḥ puṇyatīrthāṃ sarasvatīm //
MBh, 3, 180, 48.2 kṣaṇaṃ kurudhvaṃ vipulam ākhyātavyaṃ bhaviṣyati //
MBh, 3, 181, 4.1 bhavatyeva hi me buddhir dṛṣṭvātmānaṃ sukhāccyutam /
MBh, 3, 181, 12.2 brahmabhūtā narāḥ puṇyāḥ purāṇāḥ kurunandana //
MBh, 3, 181, 20.2 bhavantyalpāyuṣaḥ pāpā raudrakarmaphalodayāḥ /
MBh, 3, 181, 30.2 alpabādhaparitrāsād bhavanti nirupadravāḥ //
MBh, 3, 181, 39.1 sarve bhavantas tvativīryasattvā divyaujasaḥ saṃhananopapannāḥ /
MBh, 3, 181, 41.2 mā bhūd viśaṅkā tava kauravendra dṛṣṭvātmanaḥ kleśam imaṃ sukhārha //
MBh, 3, 182, 7.2 śrutvā dṛṣṭvā ca te tatra babhūvur dīnamānasāḥ //
MBh, 3, 184, 9.2 yāvanti romāṇi bhavanti tasyās tāvad varṣāṇyaśnute svargalokam //
MBh, 3, 184, 16.2 kṣetrajñabhūtāṃ paralokabhāve karmodaye buddhim atipraviṣṭām /
MBh, 3, 184, 19.3 tair evāhaṃ sampravṛddhā bhavāmi āpyāyitā rūpavatī ca vipra //
MBh, 3, 185, 2.3 babhūva naraśārdūla prajāpatisamadyutiḥ //
MBh, 3, 185, 13.1 atha kālena mahatā sa matsyaḥ sumahān abhūt /
MBh, 3, 185, 50.1 tapasā cātitīvreṇa pratibhāsya bhaviṣyati /
MBh, 3, 185, 51.3 pramūḍho 'bhūt prajāsarge tapas tepe mahat tataḥ //
MBh, 3, 186, 5.2 vāyubhūtā diśaḥ kṛtvā vikṣipyāpas tatas tataḥ //
MBh, 3, 186, 8.2 naivāntarikṣaṃ naivorvī śeṣaṃ bhavati kiṃcana //
MBh, 3, 186, 15.2 anādinidhanaṃ bhūtaṃ viśvam akṣayam avyayam //
MBh, 3, 186, 27.2 brāhmaṇāḥ sarvabhakṣāśca bhaviṣyanti kalau yuge //
MBh, 3, 186, 34.1 yugānte manujavyāghra bhavanti bahujantavaḥ /
MBh, 3, 186, 35.2 mukhebhagāḥ striyo rājan bhaviṣyanti yugakṣaye //
MBh, 3, 186, 36.2 keśaśūlāḥ striyo rājan bhaviṣyanti yugakṣaye //
MBh, 3, 186, 37.1 alpakṣīrās tathā gāvo bhaviṣyanti janādhipa /
MBh, 3, 186, 43.2 āśramā manujavyāghra na bhavanti yugakṣaye //
MBh, 3, 186, 44.3 adharmaphalam atyarthaṃ tadā bhavati cānagha //
MBh, 3, 186, 45.1 tathā ca pṛthivīpāla yo bhaved dharmasaṃyutaḥ /
MBh, 3, 186, 46.2 vaṇijaś ca naravyāghra bahumāyā bhavantyuta //
MBh, 3, 186, 49.2 saṃcayenāpi cālpena bhavantyāḍhyā madānvitāḥ //
MBh, 3, 186, 53.1 bhavanti ṣoḍaśe varṣe narāḥ palitinas tathā /
MBh, 3, 186, 59.2 sarvaṃ tad bhasmasād bhūtaṃ dṛśyate bharatarṣabha //
MBh, 3, 186, 84.1 tato me pṛthivīpāla vismayaḥ sumahān abhūt /
MBh, 3, 186, 122.1 tam ahaṃ prāñjalir bhūtvā namaskṛtyedam abruvam /
MBh, 3, 186, 126.2 iha bhūtvā śiśuḥ sākṣāt kiṃ bhavān avatiṣṭhate /
MBh, 3, 187, 10.2 śeṣo bhūtvāham evaitāṃ dhārayāmi vasuṃdharām //
MBh, 3, 187, 12.1 agniś ca vaḍabāvaktro bhūtvāhaṃ dvijasattama /
MBh, 3, 187, 26.1 yadā yadā ca dharmasya glānir bhavati sattama /
MBh, 3, 187, 32.1 trayo bhāgā hyadharmasya tasmin kāle bhavantyuta /
MBh, 3, 187, 32.2 antakāle ca samprāpte kālo bhūtvātidāruṇaḥ /
MBh, 3, 187, 33.2 abhibhūḥ sarvago 'nanto hṛṣīkeśa urukramaḥ //
MBh, 3, 187, 47.2 loke yacca bhaveccheṣam iha sthāvarajaṅgamam //
MBh, 3, 188, 4.1 āścaryabhūtaṃ bhavataḥ śrutaṃ no vadatāṃ vara /
MBh, 3, 188, 5.2 samākuleṣu dharmeṣu kiṃ nu śeṣaṃ bhaviṣyati //
MBh, 3, 188, 6.2 kimāyuṣaḥ kiṃvasanā bhaviṣyanti yugakṣaye //
MBh, 3, 188, 10.2 vṛṣaḥ pratiṣṭhito dharmo manuṣyeṣvabhavat purā //
MBh, 3, 188, 15.2 satyahānyā tatas teṣām āyur alpaṃ bhaviṣyati //
MBh, 3, 188, 17.2 vairabaddhā bhaviṣyanti parasparavadhepsavaḥ //
MBh, 3, 188, 18.2 śūdratulyā bhaviṣyanti tapaḥsatyavivarjitāḥ //
MBh, 3, 188, 19.1 antyā madhyā bhaviṣyanti madhyāś cāntāvasāyinaḥ /
MBh, 3, 188, 19.2 īdṛśo bhavitā loko yugānte paryupasthite //
MBh, 3, 188, 20.2 bhāryāmitrāśca puruṣā bhaviṣyanti yugakṣaye //
MBh, 3, 188, 21.2 goṣu naṣṭāsu puruṣā bhaviṣyanti yugakṣaye //
MBh, 3, 188, 22.2 ajapā nāstikāḥ stenā bhaviṣyanti yugakṣaye //
MBh, 3, 188, 23.2 tāścāpyalpaphalās teṣāṃ bhaviṣyanti yugakṣaye //
MBh, 3, 188, 25.2 atikrāntāni bhojyāni bhaviṣyanti yugakṣaye //
MBh, 3, 188, 29.1 mlecchabhūtaṃ jagat sarvaṃ niṣkriyaṃ yajñavarjitam /
MBh, 3, 188, 29.2 bhaviṣyati nirānandam anutsavam atho tathā //
MBh, 3, 188, 32.3 bhaviṣyanti yugasyānte kṣatriyā lokakaṇṭakāḥ //
MBh, 3, 188, 33.2 kevalaṃ daṇḍarucayo bhaviṣyanti yugakṣaye //
MBh, 3, 188, 35.2 svayaṃgrāhā bhaviṣyanti yugānte paryupasthite //
MBh, 3, 188, 37.1 mlecchībhūtaṃ jagat sarvaṃ bhaviṣyati ca bhārata /
MBh, 3, 188, 41.2 ekavarṇas tadā loko bhaviṣyati yugakṣaye //
MBh, 3, 188, 45.1 mlecchabhūtaṃ jagat sarvaṃ bhaviṣyati yudhiṣṭhira /
MBh, 3, 188, 45.1 mlecchabhūtaṃ jagat sarvaṃ bhaviṣyati yudhiṣṭhira /
MBh, 3, 188, 46.2 tamograstas tadā loko bhaviṣyati narādhipa //
MBh, 3, 188, 47.1 paramāyuśca bhavitā tadā varṣāṇi ṣoḍaśa /
MBh, 3, 188, 50.2 na kaścit kasyacid dātā bhaviṣyati yugakṣaye //
MBh, 3, 188, 51.2 keśaśūlāḥ striyaścāpi bhaviṣyanti yugakṣaye //
MBh, 3, 188, 55.2 bhavitāro janāḥ sarve samprāpte yugasaṃkṣaye //
MBh, 3, 188, 56.2 bhavitā saṃkṣayo loke jīvitasya ca dehinām //
MBh, 3, 188, 57.2 brāhmaṇāśca bhaviṣyanti brahmasvāni ca bhuñjate //
MBh, 3, 188, 59.2 yadā bhaviṣyanti narās tadā saṃkṣepsyate yugam //
MBh, 3, 188, 63.2 śrotāraś ca bhaviṣyanti prāmāṇyena vyavasthitāḥ //
MBh, 3, 188, 64.1 viparītaśca loko 'yaṃ bhaviṣyatyadharottaraḥ /
MBh, 3, 188, 66.2 bhaviṣyati yuge kṣīṇe tad yugāntasya lakṣaṇam //
MBh, 3, 188, 67.2 bhaviṣyanti narā nityaṃ tadā saṃkṣepsyate yugam //
MBh, 3, 188, 69.1 akālavarṣī parjanyo bhaviṣyati gate yuge /
MBh, 3, 188, 69.2 akrameṇa manuṣyāṇāṃ bhaviṣyati tadā kriyā /
MBh, 3, 188, 70.1 mahī mlecchasamākīrṇā bhaviṣyati tato 'cirāt /
MBh, 3, 188, 72.1 evaṃ paryākule loke maryādā na bhaviṣyati /
MBh, 3, 188, 73.3 abhāvaḥ sarvabhūtānāṃ yugānte ca bhaviṣyati //
MBh, 3, 188, 76.1 akālavarṣī ca tadā bhaviṣyati sahasradṛk /
MBh, 3, 188, 86.2 bhaviṣyati punar daivam anukūlaṃ yadṛcchayā //
MBh, 3, 188, 88.2 pradakṣiṇā grahāścāpi bhaviṣyantyanulomagāḥ /
MBh, 3, 188, 88.3 kṣemaṃ subhikṣam ārogyaṃ bhaviṣyati nirāmayam //
MBh, 3, 188, 91.1 sa dharmavijayī rājā cakravartī bhaviṣyati /
MBh, 3, 189, 3.2 vipraiścorakṣaye caiva kṛte kṣemaṃ bhaviṣyati //
MBh, 3, 189, 7.2 bhaviṣyati kṛte prāpte kriyāvāṃś ca janas tathā //
MBh, 3, 189, 8.2 yajñakriyāśca vividhā bhaviṣyanti kṛte yuge //
MBh, 3, 189, 10.2 sarveṣvṛtuṣu rājendra sarvaṃ sasyaṃ bhaviṣyati //
MBh, 3, 189, 12.1 vyavahāraratā vaiśyā bhaviṣyanti kṛte yuge /
MBh, 3, 189, 22.1 pramādād yat kṛtaṃ te 'bhūt samyag dānena tajjaya /
MBh, 3, 189, 22.2 alaṃ te mānam āśritya satataṃ paravān bhava //
MBh, 3, 189, 23.1 vijitya pṛthivīṃ sarvāṃ modamānaḥ sukhī bhava /
MBh, 3, 189, 26.1 mā ca te 'tra vicāro bhūd yan mayoktaṃ tavānagha /
MBh, 3, 189, 26.2 atiśaṅkya vaco hyetad dharmalopo bhavet tava //
MBh, 3, 190, 34.2 ślokau cātra bhavataḥ /
MBh, 3, 190, 40.2 yasmāt tvayā rājāno vipralabdhāstasmād abrahmaṇyāni tavāpatyāni bhaviṣyantyanṛtakatvāt taveti //
MBh, 3, 190, 66.2 nānuyogā brāhmaṇānāṃ bhavanti vācā rājanmanasā karmaṇā vā /
MBh, 3, 190, 66.3 yastvevaṃ brahma tapasānveti vidvāṃs tena śreṣṭho bhavati hi jīvamānaḥ //
MBh, 3, 190, 68.2 notsrakṣye 'haṃ vāmadevasya vāmyau naivaṃvidhā dharmaśīlā bhavanti //
MBh, 3, 190, 82.3 tataḥ sa rājā mudito babhūva vāmyau cāsmai sampradadau praṇamya //
MBh, 3, 191, 5.1 sa mām aśvo bhūtvā tatrāvahad yatra babhūvolūkaḥ //
MBh, 3, 191, 5.1 sa mām aśvo bhūtvā tatrāvahad yatra babhūvolūkaḥ //
MBh, 3, 191, 10.1 tata indradyumno māṃ colūkaṃ cādāya tat saro 'gacchad yatrāsau nāḍījaṅgho nāma bako babhūva //
MBh, 3, 191, 21.2 yāvat sa śabdo bhavati tāvat puruṣa ucyate //
MBh, 3, 192, 24.2 dharme satye dame caiva buddhir bhavatu me sadā /
MBh, 3, 192, 24.3 abhyāsaś ca bhaved bhaktyā tvayi nityaṃ maheśvara //
MBh, 3, 192, 25.2 sarvam etaddhi bhavitā matprasādāt tava dvija /
MBh, 3, 192, 28.1 bṛhadaśva iti khyāto bhaviṣyati mahīpatiḥ /
MBh, 3, 192, 29.2 śāsanāt tava viprarṣe dhundhumāro bhaviṣyati //
MBh, 3, 193, 1.3 prāptaḥ paramadharmātmā so 'yodhyāyāṃ nṛpo 'bhavat //
MBh, 3, 193, 6.1 kuvalāśvas tu pitṛto guṇair abhyadhiko 'bhavat /
MBh, 3, 193, 11.2 bhaviṣyati nirudvignā nāraṇyaṃ gantum arhasi //
MBh, 3, 193, 12.2 na tathā dṛśyate 'raṇye mā te bhūd buddhir īdṛśī //
MBh, 3, 193, 23.3 lokāḥ svasthā bhavantvadya tasmin vinihate 'sure //
MBh, 3, 194, 2.1 na te 'bhigamanaṃ brahman mogham etad bhaviṣyati /
MBh, 3, 194, 28.2 bāḍham evaṃ kariṣyāmi sarvam etad bhaviṣyati /
MBh, 3, 195, 3.2 avadhyo 'haṃ bhaveyaṃ vai vara eṣa vṛto mayā //
MBh, 3, 195, 4.1 evaṃ bhavatu gaccheti tam uvāca pitāmahaḥ /
MBh, 3, 195, 13.1 tasmin prayāte durdharṣe divi śabdo mahān abhūt /
MBh, 3, 195, 13.2 eṣa śrīmān nṛpasuto dhundhumāro bhaviṣyati //
MBh, 3, 195, 21.2 supto 'bhūd rājaśārdūla kālānalasamadyutiḥ //
MBh, 3, 195, 25.3 sagarasyātmajān kruddhas tad adbhutam ivābhavat //
MBh, 3, 195, 34.1 tasya putrās trayaḥ śiṣṭā yudhiṣṭhira tadābhavan /
MBh, 3, 195, 36.2 nāmnā ca guṇasaṃyuktas tadā prabhṛti so 'bhavat //
MBh, 3, 195, 38.2 śṛṇuyād yaḥ sa dharmātmā putravāṃśca bhaven naraḥ //
MBh, 3, 195, 39.1 āyuṣmān dhṛtimāṃścaiva śrutvā bhavati parvasu /
MBh, 3, 196, 17.2 cintayanti sadā vīra kīdṛśo 'yaṃ bhaviṣyati //
MBh, 3, 197, 17.1 vrīḍitā sābhavat sādhvī tadā bharatasattama /
MBh, 3, 197, 18.2 kim idaṃ bhavati tvaṃ māṃ tiṣṭhetyuktvā varāṅgane /
MBh, 3, 198, 23.2 daṇḍanītis trayī vidyā tena lokā bhavantyuta //
MBh, 3, 198, 30.2 sarveṣām eva varṇānāṃ trātā rājā bhavatyuta //
MBh, 3, 198, 33.1 aśīlaś cāpi puruṣo bhūtvā bhavati śīlavān /
MBh, 3, 198, 33.1 aśīlaś cāpi puruṣo bhūtvā bhavati śīlavān /
MBh, 3, 198, 33.2 prāṇihiṃsārataś cāpi bhavate dhārmikaḥ punaḥ //
MBh, 3, 198, 43.1 na pāpaṃ prati pāpaḥ syāt sādhur eva sadā bhavet /
MBh, 3, 198, 45.1 mahādṛtir ivādhmātaḥ pāpo bhavati nityadā /
MBh, 3, 198, 45.2 mūḍhānām avaliptānām asāraṃ bhāṣitaṃ bhavet /
MBh, 3, 198, 68.2 śiṣṭācāre bhavet sādhū rāgaḥ śukleva vāsasi //
MBh, 3, 198, 73.2 ṛjavaḥ śamasampannāḥ śiṣṭācārā bhavanti te //
MBh, 3, 198, 74.2 guruśuśrūṣavo dāntāḥ śiṣṭācārā bhavantyuta //
MBh, 3, 199, 2.2 purākṛtasya pāpasya karmadoṣo bhavatyayam /
MBh, 3, 199, 3.1 vidhinā vihite pūrvaṃ nimittaṃ ghātako bhavet /
MBh, 3, 199, 3.2 nimittabhūtā hi vayaṃ karmaṇo 'sya dvijottama //
MBh, 3, 199, 4.2 teṣām api bhaved dharma upabhogena bhakṣaṇāt /
MBh, 3, 199, 5.2 annādyabhūtā lokasya ityapi śrūyate śrutiḥ //
MBh, 3, 199, 8.2 atulā kīrtir abhavan nṛpasya dvijasattama /
MBh, 3, 199, 10.1 yadi naivāgnayo brahman māṃsakāmābhavan purā /
MBh, 3, 199, 10.2 bhakṣyaṃ naiva bhaven māṃsaṃ kasyacid dvijasattama //
MBh, 3, 199, 12.1 amāṃsāśī bhavatyevam ityapi śrūyate śrutiḥ /
MBh, 3, 199, 12.2 bhāryāṃ gacchan brahmacārī ṛtau bhavati brāhmaṇaḥ //
MBh, 3, 199, 17.1 draṣṭavyaṃ tu bhavet prājña krūre karmaṇi vartatā /
MBh, 3, 199, 17.3 karmaṇas tasya ghorasya bahudhā nirṇayo bhavet //
MBh, 3, 199, 29.2 kurvantyeva hi hiṃsāṃ te yatnād alpatarā bhavet //
MBh, 3, 200, 3.1 prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet /
MBh, 3, 200, 3.2 anṛtaṃ ca bhavet satyaṃ satyaṃ caivānṛtaṃ bhavet //
MBh, 3, 200, 3.2 anṛtaṃ ca bhavet satyaṃ satyaṃ caivānṛtaṃ bhavet //
MBh, 3, 200, 19.2 nāpriyaṃ pratipaśyeyur vaśitvaṃ yadi vai bhavet //
MBh, 3, 200, 24.1 vadhyamāne śarīre tu dehanāśo bhavatyuta /
MBh, 3, 200, 25.2 kathaṃ dharmabhṛtāṃ śreṣṭha jīvo bhavati śāśvataḥ /
MBh, 3, 200, 28.1 apuṇyaśīlāś ca bhavanti puṇyā narottamāḥ pāpakṛto bhavanti /
MBh, 3, 200, 28.1 apuṇyaśīlāś ca bhavanti puṇyā narottamāḥ pāpakṛto bhavanti /
MBh, 3, 200, 32.1 śubhaiḥ prayogair devatvaṃ vyāmiśrair mānuṣo bhavet /
MBh, 3, 200, 45.1 dharmātmā bhavati hyevaṃ cittaṃ cāsya prasīdati /
MBh, 3, 200, 50.2 dhārmikaś cāpi bhavati mokṣaṃ ca labhate param //
MBh, 3, 201, 10.2 pāpātmā bhavati hyevaṃ dharmalābhaṃ tu me śṛṇu //
MBh, 3, 201, 15.2 mahābhūtātmakaṃ brahman nātaḥ parataraṃ bhavet //
MBh, 3, 201, 18.2 saptamī tu bhaved buddhir ahaṃkāras tataḥ param //
MBh, 3, 202, 8.3 anyonyaṃ nātivartante sampac ca bhavati dvija //
MBh, 3, 202, 14.2 brahmabhūtasya saṃyogo nāśubhenopapadyate //
MBh, 3, 203, 9.2 mṛdur bhavatyahaṃkāraḥ prasīdatyārjavaṃ ca yat //
MBh, 3, 203, 10.2 na cāsya saṃyamo nāma kvacid bhavati kaścana //
MBh, 3, 203, 11.2 vaiśyatvaṃ bhavati brahman kṣatriyatvaṃ tathaiva ca //
MBh, 3, 203, 13.2 pārthivaṃ dhātum āsādya śārīro 'gniḥ kathaṃ bhavet /
MBh, 3, 203, 42.1 satyasya vacanaṃ śreyaḥ satyaṃ jñānaṃ hitaṃ bhavet /
MBh, 3, 203, 47.1 parigrahaṃ parityajya bhava buddhyā yatavrataḥ /
MBh, 3, 204, 27.2 bhaveyur agnayas tasya paricīrṇās tu nityaśaḥ /
MBh, 3, 205, 16.2 bhavitavyam athaivaṃ ca yad dṛṣṭo 'si mayānagha //
MBh, 3, 205, 19.2 na tvāṃ śūdram ahaṃ manye bhavitavyaṃ hi kāraṇam /
MBh, 3, 205, 23.2 saṃsargād dhanuṣi śreṣṭhas tato 'ham abhavaṃ dvija //
MBh, 3, 205, 29.2 vyādhas tvaṃ bhavitā krūra śūdrayonāviti dvija //
MBh, 3, 206, 3.2 nānyathā bhavitā śāpa evam etad asaṃśayam /
MBh, 3, 206, 4.1 śūdrayonau vartamāno dharmajño bhavitā hyasi /
MBh, 3, 206, 5.2 jātismaraś ca bhavitā svargaṃ caiva gamiṣyasi /
MBh, 3, 206, 5.3 śāpakṣayānte nirvṛtte bhavitāsi punar dvijaḥ //
MBh, 3, 206, 8.1 etat te sarvam ākhyātaṃ yathā mama purābhavat /
MBh, 3, 206, 10.2 kaṃcit kālaṃ mṛṣyatāṃ vai tato 'si bhavitā dvijaḥ /
MBh, 3, 206, 11.2 dāmbhiko duṣkṛtaprāyaḥ śūdreṇa sadṛśo bhavet //
MBh, 3, 206, 12.2 taṃ brāhmaṇam ahaṃ manye vṛttena hi bhaved dvijaḥ //
MBh, 3, 206, 18.3 śocato na bhavet kiṃcit kevalaṃ paritapyate //
MBh, 3, 206, 24.2 aśocann ārabhetaiva yuktaś cāvyasanī bhavet //
MBh, 3, 207, 2.3 naṣṭe 'gnau havyam avahad agnir bhūtvā mahān ṛṣiḥ //
MBh, 3, 207, 4.1 kumāraś ca yathotpanno yathā cāgneḥ suto 'bhavat /
MBh, 3, 207, 7.1 yathā ca bhagavān agniḥ svayam evāṅgirābhavat /
MBh, 3, 207, 8.2 tathā sa bhūtvā tu tadā jagat sarvaṃ prakāśayan //
MBh, 3, 207, 11.1 katham agniḥ punar ahaṃ bhaveyam iti cintya saḥ /
MBh, 3, 207, 12.2 śīghram eva bhavasvāgnis tvaṃ punar lokabhāvanaḥ /
MBh, 3, 207, 15.1 nikṣipāmyaham agnitvaṃ tvam agniḥ prathamo bhava /
MBh, 3, 207, 15.2 bhaviṣyāmi dvitīyo 'haṃ prājāpatyaka eva ca //
MBh, 3, 207, 16.2 kuru puṇyaṃ prajāsvargyaṃ bhavāgnis timirāpahaḥ /
MBh, 3, 208, 3.1 prajāsu tāsu sarvāsu rūpeṇāpratimābhavat /
MBh, 3, 208, 4.1 bhūtānām eva sarveṣāṃ yasyāṃ rāgas tadābhavat /
MBh, 3, 209, 1.2 bṛhaspateś cāndramasī bhāryābhūd yā yaśasvinī /
MBh, 3, 209, 7.1 tisraḥ kanyā bhavantyanyā yāsāṃ sa bharataḥ patiḥ /
MBh, 3, 209, 19.1 prathito gopatir nāma nadī yasyābhavat priyā /
MBh, 3, 209, 21.2 tataḥ sviṣṭaṃ bhaved ājyaṃ sviṣṭakṛt paramaḥ smṛtaḥ //
MBh, 3, 209, 22.1 yaḥ praśānteṣu bhūteṣu manyur bhavati pāvakaḥ /
MBh, 3, 210, 16.2 tad ete nopasarpanti yatra cāgniḥ sthito bhavet //
MBh, 3, 211, 11.1 yaḥ praśānteṣu bhūteṣu manyur bhavati dāruṇaḥ /
MBh, 3, 211, 15.2 manor evābhavad bhāryā suṣuve pañca pāvakān //
MBh, 3, 211, 17.3 tataḥ sviṣṭaṃ bhaved ājyaṃ sviṣṭakṛt paramaḥ smṛtaḥ //
MBh, 3, 211, 22.1 agnir yacchati bhūtāni yena bhūtāni nityadā /
MBh, 3, 212, 6.1 dahan mṛtāni bhūtāni tasyāgnir bharato 'bhavat /
MBh, 3, 212, 10.1 bhakṣyā vai vividhair bhāvair bhaviṣyatha śarīriṇām /
MBh, 3, 212, 14.3 śarīrād vividhāś cānye dhātavo 'syābhavan nṛpa //
MBh, 3, 213, 22.2 kīdṛśaṃ vai balaṃ devi patyus tava bhaviṣyati /
MBh, 3, 213, 24.2 sa hi me bhavitā bhartā brahmaṇyaḥ kīrtivardhanaḥ //
MBh, 3, 213, 32.3 janayed yaṃ sutaṃ somaḥ so 'syā devyāḥ patir bhavet //
MBh, 3, 213, 33.2 eṣa cej janayed garbhaṃ so 'syā devyāḥ patir bhavet //
MBh, 3, 213, 35.3 tathā sa bhavitā garbho balavān uruvikramaḥ //
MBh, 3, 213, 36.1 sa bhaviṣyati senānīs tvayā saha śatakrato /
MBh, 3, 213, 36.2 asyā devyāḥ patiś caiva sa bhaviṣyati vīryavān //
MBh, 3, 213, 37.3 tatrābhyagacchad devendro yatra devarṣayo 'bhavan /
MBh, 3, 213, 44.1 sa tadgatena manasā babhūva kṣubhitendriyaḥ /
MBh, 3, 213, 52.3 evaṃ kṛte prītir asya kāmāvāptiś ca me bhavet //
MBh, 3, 214, 9.2 vanān nirgamanaṃ caiva sukhaṃ mama bhaviṣyati //
MBh, 3, 214, 10.1 suparṇī sā tadā bhūtvā nirjagāma mahāvanāt /
MBh, 3, 214, 18.2 aṅgapratyaṅgasambhūtaś caturthyām abhavad guhaḥ //
MBh, 3, 215, 11.2 tasmād ṛṣiḥ kumārasya viśvāmitro 'bhavat priyaḥ //
MBh, 3, 215, 14.1 yadi vā na nihaṃsyenam adyendro 'yaṃ bhaviṣyati /
MBh, 3, 215, 23.1 agnir bhūtvā naigameyaś chāgavaktro bahuprajaḥ /
MBh, 3, 216, 13.3 yad vajraviśanājjāto viśākhas tena so 'bhavat //
MBh, 3, 217, 3.1 sa bhūtvā bhagavān saṃkhye rakṣaṃś chāgamukhas tadā /
MBh, 3, 217, 7.2 bhavema sarvalokasya vayaṃ mātara uttamāḥ /
MBh, 3, 217, 8.2 so 'bravīd bāḍham ityevaṃ bhaviṣyadhvaṃ pṛthagvidhāḥ /
MBh, 3, 218, 6.1 hiraṇyavarṇa bhadraṃ te lokānāṃ śaṃkaro bhava /
MBh, 3, 218, 11.1 asūrye ca bhavet sūryas tathācandre ca candramāḥ /
MBh, 3, 218, 11.2 bhavatyagniś ca vāyuś ca pṛthivyāpaś ca kāraṇaiḥ //
MBh, 3, 218, 12.2 tvaṃ ca vīra balaśreṣṭhas tasmād indro bhavasva naḥ //
MBh, 3, 218, 13.2 bhavasvendro mahābāho sarveṣāṃ naḥ sukhāvahaḥ /
MBh, 3, 218, 17.2 dvidhābhūteṣu lokeṣu niściteṣvāvayos tathā /
MBh, 3, 218, 18.2 tasmād indro bhavān adya bhavitā mā vicāraya //
MBh, 3, 218, 21.2 aham indro bhaviṣyāmi tava vākyān mahābala //
MBh, 3, 218, 27.2 rudreṇa śukram utsṛṣṭaṃ tacchvetaḥ parvato 'bhavat /
MBh, 3, 218, 29.2 tatra jātas tataḥ skando rudrasūnus tato 'bhavat //
MBh, 3, 218, 30.2 jātaḥ skandaḥ suraśreṣṭho rudrasūnus tato 'bhavat //
MBh, 3, 218, 49.2 ṣaṣṭhyāṃ kṛtārtho 'bhūd yasmāt tasmāt ṣaṣṭhī mahātithiḥ //
MBh, 3, 219, 5.1 akṣayaś ca bhavet svargas tvatprasādāddhi naḥ prabho /
MBh, 3, 219, 5.2 tvāṃ putraṃ cāpyabhīpsāmaḥ kṛtvaitad anṛṇo bhava //
MBh, 3, 219, 10.2 rohiṇyādyo 'bhavat pūrvam evaṃ saṃkhyā samābhavat //
MBh, 3, 219, 14.4 icchāmo mātaras tubhyaṃ bhavituṃ pūjayasva naḥ //
MBh, 3, 219, 16.3 asmākaṃ tad bhavet sthānaṃ tāsāṃ caiva na tad bhavet //
MBh, 3, 219, 16.3 asmākaṃ tad bhavet sthānaṃ tāsāṃ caiva na tad bhavet //
MBh, 3, 219, 17.1 bhavema pūjyā lokasya na tāḥ pūjyāḥ surarṣabha /
MBh, 3, 219, 19.3 tvayā saha pṛthagbhūtā ye ca tāsām atheśvarāḥ //
MBh, 3, 219, 20.2 prajā vo dadmi kaṣṭaṃ tu bhavatībhir udāhṛtam /
MBh, 3, 219, 22.2 yāvat ṣoḍaśa varṣāṇi bhavanti taruṇāḥ prajāḥ /
MBh, 3, 219, 25.2 skandena so 'bhyanujñāto raudrarūpo 'bhavad grahaḥ //
MBh, 3, 219, 37.1 kadrūḥ sūkṣmavapur bhūtvā garbhiṇīṃ praviśed yadā /
MBh, 3, 219, 46.1 ūrdhvaṃ tu ṣoḍaśād varṣād ye bhavanti grahā nṛṇām /
MBh, 3, 219, 57.1 yāvat saptativarṣāṇi bhavantyete grahā nṛṇām /
MBh, 3, 219, 57.2 ataḥ paraṃ dehināṃ tu grahatulyo bhavejjvaraḥ //
MBh, 3, 221, 29.3 visarjite tataḥ skande babhūvautpātikaṃ mahat /
MBh, 3, 221, 30.2 cacāla vyanadaccorvī tamobhūtaṃ jagat prabho //
MBh, 3, 221, 40.2 kurudhvaṃ vikrame buddhiṃ mā vaḥ kācid vyathā bhavet //
MBh, 3, 221, 51.2 babhūvur dānavendrāṇāṃ siṃhanādāś ca dāruṇāḥ //
MBh, 3, 221, 73.2 devās tṛṇamayā yasya babhūvur jayatāṃ vara /
MBh, 3, 221, 76.1 etat te prathamaṃ deva khyātaṃ karma bhaviṣyati /
MBh, 3, 221, 76.2 triṣu lokeṣu kīrtiś ca tavākṣayyā bhaviṣyati /
MBh, 3, 221, 76.3 vaśagāś ca bhaviṣyanti surās tava surātmaja //
MBh, 3, 222, 7.2 yena kṛṣṇe bhaven nityaṃ mama kṛṣṇo vaśānugaḥ //
MBh, 3, 222, 26.2 anukūlavatī nityaṃ bhavāmyanalasā sadā //
MBh, 3, 222, 29.2 sumanovarṇakāpetā bhavāmi vratacāriṇī //
MBh, 3, 223, 8.2 kācit sapatnī tava vāsudevaṃ pratyādiśet tena bhaved virāgaḥ //
MBh, 3, 224, 4.1 kṛṣṇe mā bhūt tavotkaṇṭhā mā vyathā mā prajāgaraḥ /
MBh, 3, 225, 26.2 prāpyārthakālaṃ ca bhaved anarthaḥ kathaṃ nu tat syād iti tat kutaḥ syāt //
MBh, 3, 225, 31.2 abodhayat karṇam upetya sarvaṃ sa cāpyahṛṣṭo 'bhavad alpacetāḥ //
MBh, 3, 226, 16.2 paśyanti puruṣe dīptāṃ sā samarthā bhavatyuta //
MBh, 3, 226, 21.1 na tathā hi sabhāmadhye tasyā bhavitum arhati /
MBh, 3, 226, 22.2 tūṣṇīṃ babhūvatur ubhau vākyānte janamejaya //
MBh, 3, 227, 1.3 hṛṣṭo bhūtvā punar dīna idaṃ vacanam abravīt //
MBh, 3, 227, 11.2 yuktaṃ paramayā lakṣmyā paśyetāṃ jīvitaṃ bhavet //
MBh, 3, 227, 15.2 upāyo yo bhaved dṛṣṭas taṃ brūyāḥ sahasaubalaḥ //
MBh, 3, 228, 15.1 athavā madvacaḥ śrutvā tatra yattā bhaviṣyatha /
MBh, 3, 228, 15.2 udvignavāso viśrambhād duḥkhaṃ tatra bhaviṣyati //
MBh, 3, 228, 21.1 na cānāryasamācāraḥ kaścit tatra bhaviṣyati /
MBh, 3, 228, 28.1 tataḥ prayāṇe nṛpateḥ sumahān abhavat svanaḥ /
MBh, 3, 229, 29.2 samprādravan yato rājā dhṛtarāṣṭrasuto 'bhavat //
MBh, 3, 230, 16.1 gandharvabhūtā pṛthivī kṣaṇena samapadyata /
MBh, 3, 230, 19.2 tadā sutumulaṃ yuddham abhavallomaharṣaṇam //
MBh, 3, 230, 20.1 tatas te mṛdavo 'bhūvan gandharvāḥ śarapīḍitāḥ /
MBh, 3, 232, 2.1 bhavanti bhedā jñātīnāṃ kalahāś ca vṛkodara /
MBh, 3, 232, 5.2 strīṇāṃ bāhyābhimarśācca hataṃ bhavati naḥ kulam //
MBh, 3, 232, 11.1 ka ihānyo bhavet trāṇam abhidhāveti coditaḥ /
MBh, 3, 233, 21.2 babhūva bhīmavegānāṃ pāṇḍavānāṃ ca bhārata //
MBh, 3, 234, 2.2 raṇe saṃnyapatan rājaṃs tad adbhutam ivābhavat //
MBh, 3, 234, 14.2 aśmavṛṣṭir ivābhāti pareṣām abhavad bhayam //
MBh, 3, 237, 3.2 tadā no nasamaṃ yuddham abhavat saha khecaraiḥ //
MBh, 3, 238, 8.2 śreyas tad bhavitā mahyam evaṃbhūtaṃ na jīvitam //
MBh, 3, 238, 9.1 bhaved yaśaḥ pṛthivyāṃ me khyātaṃ gandharvato vadhāt /
MBh, 3, 238, 12.2 śatrumānāpaho bhūtvā suhṛdāṃ mānakṛt tathā //
MBh, 3, 238, 13.1 sa suhṛcchokado bhūtvā śatrūṇāṃ harṣavardhanaḥ /
MBh, 3, 238, 22.1 pratīccha tvaṃ mayā dattam abhiṣekaṃ nṛpo bhava /
MBh, 3, 238, 24.2 bandhūnāṃ suhṛdāṃ caiva bhavethās tvaṃ gatiḥ sadā //
MBh, 3, 238, 29.1 uktavāṃśca naravyāghro naitad evaṃ bhaviṣyati /
MBh, 3, 238, 31.3 tvam eva naḥ kule rājā bhaviṣyasi śataṃ samāḥ //
MBh, 3, 238, 48.2 prāyopaviṣṭas tu nṛpa rājñāṃ hāsyo bhaviṣyasi //
MBh, 3, 239, 5.1 satkṛtasya hi te śoko viparīte kathaṃ bhavet /
MBh, 3, 239, 8.1 kriyām etāṃ samājñāya kṛtaghno na bhaviṣyasi /
MBh, 3, 239, 16.2 saṃspṛśyāpaḥ śucir bhūtvā bhūtalaṃ samupāśritaḥ //
MBh, 3, 240, 29.2 svapnabhūtam idaṃ sarvam acintayata bhārata /
MBh, 3, 240, 29.3 vijeṣyāmi raṇe pāṇḍūn iti tasyābhavan matiḥ //
MBh, 3, 240, 31.2 vinirjaye pāṇḍavānām abhavad bharatarṣabha //
MBh, 3, 241, 14.1 kim asmākaṃ bhavecchreyaḥ kiṃ kāryam avaśiṣyate /
MBh, 3, 241, 33.3 avighnaśca bhaved eṣa saphalā syāt spṛhā tava //
MBh, 3, 242, 5.1 prahṛṣṭo dhṛtarāṣṭro 'bhūd viduraś ca mahāyaśāḥ /
MBh, 3, 244, 7.1 bījabhūtā vayaṃ kecid avaśiṣṭā mahāmate /
MBh, 3, 244, 11.2 tanubhūtāḥ sma bhadraṃ te dayā naḥ kriyatām iti //
MBh, 3, 245, 23.2 bhavatyahiṃsakaścaiva paramārogyam aśnute //
MBh, 3, 246, 5.1 saputradāro hi muniḥ pakṣāhāro babhūva saḥ /
MBh, 3, 247, 13.1 taijasāni śarīrāṇi bhavantyatropapadyatām /
MBh, 3, 247, 30.2 yad bhavatyavare sthāne sthitānāṃ tacca duṣkaram //
MBh, 3, 247, 42.1 tulyanindāstutir bhūtvā samaloṣṭāśmakāñcanaḥ /
MBh, 3, 247, 42.2 jñānayogena śuddhena dhyānanityo babhūva ha //
MBh, 3, 248, 6.2 vivāhakāmaḥ śālveyān prayātaḥ so 'bhavat tadā //
MBh, 3, 250, 8.2 priyātithir dharmasuto mahātmā prīto bhaviṣyatyabhivīkṣya yuṣmān //
MBh, 3, 251, 18.1 bhāryā me bhava suśroṇi tyajainān sukham āpnuhi /
MBh, 3, 252, 18.3 yadā śarān arpayitā tavorasi tadā manas te kim ivābhaviṣyat //
MBh, 3, 253, 1.3 dhanurdharāḥ śreṣṭhatamāḥ pṛthivyāṃ pṛthak carantaḥ sahitā babhūvuḥ //
MBh, 3, 253, 6.2 yuktair bṛhadbhiḥ surathair nṛvīrās tadāśramāyābhimukhā babhūvuḥ //
MBh, 3, 255, 32.2 vimucya kṛṣṇāṃ saṃtrastaḥ palāyanaparo 'bhavat //
MBh, 3, 257, 4.2 bhavitavyaṃ ca bhūtānāṃ yasya nāsti vyatikramaḥ //
MBh, 3, 257, 10.2 bhavatā dṛṣṭapūrvo vā śrutapūrvo 'pi vā bhavet //
MBh, 3, 258, 6.2 ajo nāmābhavad rājā mahān ikṣvākuvaṃśajaḥ /
MBh, 3, 258, 7.1 abhavaṃstasya catvāraḥ putrā dharmārthakovidāḥ /
MBh, 3, 258, 12.2 tasya vaiśravaṇo nāma gavi putro 'bhavat prabhuḥ //
MBh, 3, 259, 1.2 pulastyasya tu yaḥ krodhād ardhadeho 'bhavan muniḥ /
MBh, 3, 259, 9.1 vibhīṣaṇas tu rūpeṇa sarvebhyo 'bhyadhiko 'bhavat /
MBh, 3, 259, 9.2 sa babhūva mahābhāgo dharmagoptā kriyāratiḥ //
MBh, 3, 259, 23.2 tathaiva tāni te dehe bhaviṣyanti yathepsitam //
MBh, 3, 259, 24.2 bhaviṣyasi raṇe 'rīṇāṃ vijetāsi na saṃśayaḥ //
MBh, 3, 259, 25.3 sarpakiṃnarabhūtebhyo na me bhūyāt parābhavaḥ //
MBh, 3, 259, 29.1 tathā bhaviṣyatītyuktvā vibhīṣaṇam uvāca ha /
MBh, 3, 259, 30.2 paramāpadgatasyāpi nādharme me matir bhavet /
MBh, 3, 259, 35.2 avamanya guruṃ māṃ ca kṣipraṃ tvaṃ na bhaviṣyasi //
MBh, 3, 261, 3.2 jātaputro daśarathaḥ prītimān abhavan nṛpaḥ /
MBh, 3, 261, 5.2 yadā tadā daśarathaḥ prītimān abhavat sukhī //
MBh, 3, 261, 6.1 jyeṣṭho rāmo 'bhavat teṣāṃ ramayāmāsa hi prajāḥ /
MBh, 3, 261, 27.2 vanaṃ pratasthe dharmātmā rājā satyo bhavatviti //
MBh, 3, 261, 33.2 sakāmā bhava me mātar ityuktvā praruroda ha //
MBh, 3, 262, 11.2 ratnaśṛṅgo mṛgo bhūtvā ratnacitratanūruhaḥ //
MBh, 3, 262, 12.2 apakrānte ca kākutsthe sītā vaśyā bhaviṣyati //
MBh, 3, 262, 13.1 tām ādāyāpaneṣyāmi tataḥ sa na bhaviṣyati /
MBh, 3, 262, 16.1 rāvaṇas tu yatir bhūtvā muṇḍaḥ kuṇḍī tridaṇḍadhṛk /
MBh, 3, 262, 16.2 mṛgaśca bhūtvā mārīcas taṃ deśam upajagmatuḥ //
MBh, 3, 262, 26.2 naiṣa kālo bhavenmūḍha yaṃ tvaṃ prārthayase hṛdā //
MBh, 3, 262, 34.2 bhāryā me bhava suśroṇi tāpasaṃ tyaja rāghavam //
MBh, 3, 264, 7.2 uktaḥ prakṛtim āpede kārye cānantaro 'bhavat //
MBh, 3, 264, 72.2 babhūvāśāvatī bālā punar bhartṛsamāgame //
MBh, 3, 265, 9.2 bhava me sarvanārīṇām uttamā varavarṇini //
MBh, 3, 265, 16.2 bhāryā me bhava suśroṇi yathā mandodarī tathā //
MBh, 3, 265, 28.2 āhārabhūtam asmākaṃ rāmam evānurudhyase //
MBh, 3, 265, 29.2 tatraivāntarhito bhūtvā jagāmābhimatāṃ diśam //
MBh, 3, 266, 11.2 tam ādāyaihi kākutstha tvarāvān bhava māciram //
MBh, 3, 266, 19.1 sa māsaḥ pañcarātreṇa pūrṇo bhavitum arhati /
MBh, 3, 266, 28.2 kṛtārthānāṃ hi bhṛtyānām etad bhavati ceṣṭitam //
MBh, 3, 266, 45.2 tataḥ kathānte gṛdhrasya jaṭāyor abhavat kathā //
MBh, 3, 267, 42.2 sarvaṃ tad dhārayiṣyāmi sa te setur bhaviṣyati //
MBh, 3, 267, 47.2 sugrīvasya tu śaṅkābhūt praṇidhiḥ syād iti sma ha //
MBh, 3, 267, 48.2 yadā tattvena tuṣṭo 'bhūt tata enam apūjayat //
MBh, 3, 268, 3.2 babhūvuḥ sapta durdharṣāḥ khādiraiḥ śaṅkubhiś citāḥ //
MBh, 3, 268, 4.1 karṇāṭṭayantradurdharṣā babhūvuḥ sahuḍopalāḥ /
MBh, 3, 268, 6.2 babhūvuḥ pattibahulāḥ prabhūtagajavājinaḥ //
MBh, 3, 268, 12.2 vadhāyānaparāddhānām anyeṣāṃ tad bhaviṣyati //
MBh, 3, 268, 15.1 hantāsmi tvāṃ sahāmātyaṃ yudhyasva puruṣo bhava /
MBh, 3, 268, 34.1 sa māṣarāśisadṛśair babhūva kṣaṇadācaraiḥ /
MBh, 3, 268, 36.1 keśākeśyabhavad yuddhaṃ rakṣasāṃ vānaraiḥ saha /
MBh, 3, 268, 40.1 tataḥ pratyavahāro 'bhūt sainyānāṃ rāghavājñayā /
MBh, 3, 270, 12.1 tayor yuddham abhūd ghoraṃ harirākṣasavīrayoḥ /
MBh, 3, 271, 14.2 cicheda niśitāgrābhyāṃ sa babhūva caturbhujaḥ //
MBh, 3, 271, 16.1 sa babhūvātikāyaśca bahupādaśirobhujaḥ /
MBh, 3, 271, 21.1 tataḥ sutumulaṃ yuddham abhavallomaharṣaṇam /
MBh, 3, 271, 23.1 muhūrtam evam abhavad vajravegapramāthinoḥ /
MBh, 3, 273, 30.2 jahi bhartāram evāsyā hate tasmin hatā bhavet //
MBh, 3, 275, 1.3 babhūva hṛṣṭaḥ sasuhṛd rāmaḥ saumitriṇā saha //
MBh, 3, 275, 15.1 yo hyasyā harṣasambhūto mukharāgastadābhavat /
MBh, 3, 275, 16.2 gatāsukalpā niśceṣṭā babhūvuḥ sahalakṣmaṇāḥ //
MBh, 3, 275, 31.1 avadhyaḥ sarvabhūtānāṃ matprasādāt purābhavat /
MBh, 3, 275, 33.2 śatadhāsya phaled deha ityuktaḥ so 'bhavat purā //
MBh, 3, 275, 43.2 rāmakīrtyā samaṃ putra jīvitaṃ te bhaviṣyati //
MBh, 3, 277, 9.2 ṣaṣṭhe ṣaṣṭhe tadā kāle babhūva mitabhojanaḥ //
MBh, 3, 277, 14.3 putrā me bahavo devi bhaveyuḥ kulabhāvanāḥ //
MBh, 3, 277, 17.2 kanyā tejasvinī saumya kṣipram eva bhaviṣyati //
MBh, 3, 277, 19.3 prasādayāmāsa punaḥ kṣipram evaṃ bhaved iti //
MBh, 3, 277, 25.2 kālena cāpi sā kanyā yauvanasthā babhūva ha //
MBh, 3, 277, 31.2 ayācyamānāṃ ca varair nṛpatir duḥkhito 'bhavat //
MBh, 3, 277, 36.2 devatānāṃ yathā vācyo na bhaveyaṃ tathā kuru //
MBh, 3, 278, 4.2 kva gatābhūt suteyaṃ te kutaścaivāgatā nṛpa /
MBh, 3, 278, 7.2 dyumatsena iti khyātaḥ paścād andho babhūva ha //
MBh, 3, 279, 5.2 vācā suniyato bhūtvā cakārātmanivedanam //
MBh, 3, 280, 3.2 vrataṃ trirātram uddiśya divārātraṃ sthitābhavat //
MBh, 3, 280, 8.3 tiṣṭhantī cāpi sāvitrī kāṣṭhabhūteva lakṣyate //
MBh, 3, 281, 17.2 nirviceṣṭaṃ śarīraṃ tad babhūvāpriyadarśanam //
MBh, 3, 281, 26.3 sa labdhacakṣur balavān bhaven nṛpas tava prasādājjvalanārkasaṃnibhaḥ //
MBh, 3, 281, 27.2 dadāni te sarvam anindite varaṃ yathā tvayoktaṃ bhavitā ca tat tathā /
MBh, 3, 281, 27.3 tavādhvanā glānim ivopalakṣaye nivarta gacchasva na te śramo bhavet //
MBh, 3, 281, 32.3 kṛtena kāmena mayā nṛpātmaje nivarta gacchasva na te śramo bhavet //
MBh, 3, 281, 36.2 pipāsitasyeva yathā bhavet payas tathā tvayā vākyam idaṃ samīritam /
MBh, 3, 281, 37.2 mamānapatyaḥ pṛthivīpatiḥ pitā bhavet pituḥ putraśataṃ mamaurasam /
MBh, 3, 281, 37.3 kulasya saṃtānakaraṃ ca yad bhavet tṛtīyam etaṃ varayāmi te varam //
MBh, 3, 281, 41.1 ātmanyapi na viśvāsas tāvān bhavati satsu yaḥ /
MBh, 3, 281, 44.2 mamātmajaṃ satyavatas tathaurasaṃ bhaved ubhābhyām iha yat kulodvaham /
MBh, 3, 281, 45.2 śataṃ sutānāṃ balavīryaśālināṃ bhaviṣyati prītikaraṃ tavābale /
MBh, 3, 281, 45.3 pariśramaste na bhaven nṛpātmaje nivarta dūraṃ hi pathas tvam āgatā //
MBh, 3, 281, 49.2 yasmād etanniyataṃ satsu nityaṃ tasmāt santo rakṣitāro bhavanti //
MBh, 3, 281, 53.2 varaṃ vṛṇe jīvatu satyavān ayaṃ tavaiva satyaṃ vacanaṃ bhaviṣyati //
MBh, 3, 281, 55.2 arogas tava neyaś ca siddhārthaś ca bhaviṣyati //
MBh, 3, 281, 57.3 khyātās tvannāmadheyāś ca bhaviṣyantīha śāśvatāḥ //
MBh, 3, 281, 58.1 pituśca te putraśataṃ bhavitā tava mātari /
MBh, 3, 281, 58.3 bhrātaraste bhaviṣyanti kṣatriyās tridaśopamāḥ //
MBh, 3, 281, 67.2 tataḥ pāṭayataḥ kāṣṭhaṃ śiraso me rujābhavat //
MBh, 3, 281, 84.2 tayor adṛśye mayi ca mahad duḥkhaṃ bhaviṣyati //
MBh, 3, 282, 14.3 naitajjātu bhaven mithyā tathā jīvati satyavān //
MBh, 3, 282, 20.3 tāṃs tān vigaṇayann arthān avasthita ivābhavat //
MBh, 3, 282, 24.2 bhūyo bhūyaśca vṛddhis te kṣipram eva bhaviṣyati //
MBh, 3, 282, 28.2 virātre cāgataṃ kasmāt ko 'nubandhaśca te 'bhavat //
MBh, 3, 282, 30.3 atha me 'bhūcchiroduḥkhaṃ vane kāṣṭhāni bhindataḥ //
MBh, 3, 282, 32.1 sarveṣām eva bhavatāṃ saṃtāpo mā bhaved iti /
MBh, 3, 283, 5.2 sacakṣur vāpyacakṣur vā sa no rājā bhavatviti //
MBh, 3, 283, 13.1 bhrātṝṇāṃ sodarāṇāṃ ca tathaivāsyābhavacchatam /
MBh, 3, 284, 9.1 brāhmaṇo vedavid bhūtvā sūryo yogāddhi rūpavān /
MBh, 3, 284, 30.2 tan me kīrtikaraṃ loke tasyākīrtir bhaviṣyati //
MBh, 3, 285, 16.2 vijetuṃ yudhi yadyasya svayam indraḥ śaro bhavet //
MBh, 3, 288, 5.1 visrabdho bhava rājendra na vyalīkaṃ dvijottamaḥ /
MBh, 3, 288, 9.2 bhavanti cyavano yadvat sukanyāyāḥ kṛte purā //
MBh, 3, 288, 14.2 bhavantyakrodhanāḥ prāyo viruddheṣvapi nityadā //
MBh, 3, 289, 13.1 tataḥ prītamanā bhūtvā sa enāṃ brāhmaṇo 'bravīt /
MBh, 3, 289, 17.2 tena tena vaśe bhadre sthātavyaṃ te bhaviṣyati //
MBh, 3, 289, 23.2 babhūva vismayāviṣṭaḥ pṛthāṃ ca samapūjayat //
MBh, 3, 290, 3.2 vrīḍitā sābhavad bālā kanyābhāve rajasvalā //
MBh, 3, 290, 5.1 tasyā dṛṣṭir abhūd divyā sāpaśyad divyadarśanam /
MBh, 3, 290, 13.1 tavābhisaṃdhiḥ subhage sūryāt putro bhaved iti /
MBh, 3, 290, 24.3 ātmapradānaṃ kuru kuntikanye śāntis tavaivaṃ hi bhavecca bhīru //
MBh, 3, 290, 26.2 viśiṣṭā sarvalokeṣu bhaviṣyasi ca bhāmini //
MBh, 3, 291, 8.3 na teṣu dhriyamāṇeṣu vidhilopo bhaved ayam //
MBh, 3, 291, 14.1 nādharmaścaritaḥ kaścit tvayā bhavati bhāmini /
MBh, 3, 291, 16.1 sā mayā saha saṃgamya punaḥ kanyā bhaviṣyasi /
MBh, 3, 291, 16.2 putraś ca te mahābāhur bhaviṣyati mahāyaśāḥ //
MBh, 3, 291, 17.2 yadi putro mama bhavet tvattaḥ sarvatamo'paha /
MBh, 3, 291, 18.2 bhaviṣyati mahābāhuḥ kuṇḍalī divyavarmabhṛt /
MBh, 3, 291, 18.3 ubhayaṃ cāmṛtamayaṃ tasya bhadre bhaviṣyati //
MBh, 3, 291, 20.2 tvadvīryarūpasattvaujā dharmayukto bhavet sa ca //
MBh, 3, 291, 22.3 yadi putro bhaved evaṃ yathā vadasi gopate //
MBh, 3, 291, 25.3 sarvaśastrabhṛtāṃ śreṣṭhaṃ kanyā caiva bhaviṣyasi //
MBh, 3, 292, 11.2 āgamāś ca tathā putra bhavantvadrohacetasaḥ //
MBh, 3, 293, 2.1 tasya bhāryābhavad rājan rūpeṇāsadṛśī bhuvi /
MBh, 3, 293, 17.2 labdhvā loke 'bhavat khyātaḥ parameṣvāsatāṃ gataḥ //
MBh, 3, 293, 19.2 arjunasya ca karṇena yato dṛṣṭo babhūva saḥ //
MBh, 3, 293, 23.1 tam indro brāhmaṇo bhūtvā bhikṣāṃ dehītyupasthitaḥ /
MBh, 3, 294, 12.2 gamanīyo bhaviṣyāmi śatrūṇāṃ dvijasattama //
MBh, 3, 294, 26.3 garjantaṃ pratapantaṃ ca yato mama bhayaṃ bhavet //
MBh, 3, 294, 30.2 nikṛtteṣu ca gātreṣu na me bībhatsatā bhavet //
MBh, 3, 294, 31.2 na te bībhatsatā karṇa bhaviṣyati kathaṃcana /
MBh, 3, 294, 32.2 tādṛśenaiva varṇena tvaṃ karṇa bhavitā punaḥ //
MBh, 3, 294, 41.2 kvasthā vīrāḥ pāṇḍavās te babhūvuḥ kutaścaitacchrutavantaḥ priyaṃ te /
MBh, 3, 295, 17.1 nāsmin kule jātu mamajja dharmo na cālasyād arthalopo babhūva /
MBh, 3, 296, 30.3 anuktvā tu tataḥ praśnān pītvaiva na bhaviṣyasi //
MBh, 3, 297, 6.1 yasya kāryam akāryaṃ vā samam eva bhavatyuta /
MBh, 3, 297, 7.2 bhavediti mahābāhur bahudhā samacintayat //
MBh, 3, 297, 11.3 tvaṃ pañcamo bhavitā rājaputra na cet praśnān pṛcchato vyākaroṣi //
MBh, 3, 297, 29.2 kena svicchrotriyo bhavati kena svid vindate mahat /
MBh, 3, 297, 29.3 kena dvitīyavān bhavati rājan kena ca buddhimān //
MBh, 3, 297, 30.2 śrutena śrotriyo bhavati tapasā vindate mahat /
MBh, 3, 297, 30.3 dhṛtyā dvitīyavān bhavati buddhimān vṛddhasevayā //
MBh, 3, 297, 57.2 kiṃ nu hitvā priyo bhavati kiṃ nu hitvā na śocati /
MBh, 3, 297, 57.3 kiṃ nu hitvārthavān bhavati kiṃ nu hitvā sukhī bhavet //
MBh, 3, 297, 57.3 kiṃ nu hitvārthavān bhavati kiṃ nu hitvā sukhī bhavet //
MBh, 3, 297, 58.2 mānaṃ hitvā priyo bhavati krodhaṃ hitvā na śocati /
MBh, 3, 297, 58.3 kāmaṃ hitvārthavān bhavati lobhaṃ hitvā sukhī bhavet //
MBh, 3, 297, 58.3 kāmaṃ hitvārthavān bhavati lobhaṃ hitvā sukhī bhavet //
MBh, 3, 297, 59.2 mṛtaḥ kathaṃ syāt puruṣaḥ kathaṃ rāṣṭraṃ mṛtaṃ bhavet /
MBh, 3, 297, 59.3 śrāddhaṃ mṛtaṃ kathaṃ ca syāt kathaṃ yajño mṛto bhavet //
MBh, 3, 297, 64.3 yāvat sa śabdo bhavati tāvat puruṣa ucyate //
MBh, 3, 298, 23.2 dāne tapasi satye ca mano me satataṃ bhavet //
MBh, 3, 298, 24.3 bhavān dharmaḥ punaścaiva yathoktaṃ te bhaviṣyati //
MBh, 3, 298, 27.2 paṭhan naraḥ syād vijitendriyo vaśī saputrapautraḥ śatavarṣabhāg bhavet //
MBh, 3, 299, 6.1 api nastad bhaved bhūyo yad vayaṃ brāhmaṇaiḥ saha /
MBh, 3, 299, 6.2 samastāḥ sveṣu rāṣṭreṣu svarājyasthā bhavemahi //
MBh, 3, 299, 7.2 saṃmūrchito 'bhavad rājā sāśrukaṇṭho yudhiṣṭhiraḥ //
MBh, 4, 1, 1.14 tato 'jñānatamo'ndhasya kāvasthā jagato bhavet /
MBh, 4, 1, 2.25 api nastad bhaved bhūyo yad vayaṃ brāhmaṇaiḥ saha /
MBh, 4, 1, 2.28 saṃmūrchito 'bhavad rājā sāśrukaṇṭho yudhiṣṭhiraḥ /
MBh, 4, 1, 2.58 śāstrabuddhiḥ punar bhūtvā vyaṣṭambhata yudhiṣṭhiraḥ /
MBh, 4, 1, 21.1 sabhāstāro bhaviṣyāmi tasya rājño mahātmanaḥ /
MBh, 4, 1, 21.2 kaṅko nāma dvijo bhūtvā matākṣaḥ priyadevitā //
MBh, 4, 1, 22.8 deviṣyāmi yathākāmaṃ sa vihāro bhaviṣyati /
MBh, 4, 2, 2.5 svādu vyañjanam āsvādya manye prīto bhaviṣyati /
MBh, 4, 2, 2.6 kṛtakṛtyā hi ye tasya bhaviṣyanti suśikṣitāḥ //
MBh, 4, 2, 3.2 tat prekṣya vipulaṃ karma rājā prīto bhaviṣyati /
MBh, 4, 2, 3.5 bhakṣyānnarasapānānāṃ bhaviṣyāmi tatheśvaraḥ /
MBh, 4, 2, 4.4 siṃho vyāghro yadā cāsya grahītavyo bhaviṣyati /
MBh, 4, 2, 9.2 yam agnir brāhmaṇo bhūtvā samāgacchannṛṇāṃ varam /
MBh, 4, 2, 17.2 brahmacaryavrate yuktaḥ sarvāstreṣūdyato 'bhavat /
MBh, 4, 3, 2.2 aśvabandho bhaviṣyāmi virāṭanṛpater aham /
MBh, 4, 3, 3.3 naduṣṭāśca bhaviṣyanti kiśorā vaḍavā api /
MBh, 4, 3, 3.4 naduṣṭāśca bhaviṣyanti pṛṣṭheṣu ca ratheṣu ca /
MBh, 4, 3, 3.6 naduṣṭāśca bhaviṣyanti pṛṣṭhe dhuri ca madgatāḥ //
MBh, 4, 3, 6.2 gosaṃkhyātā bhaviṣyāmi virāṭasya mahīpateḥ /
MBh, 4, 3, 7.7 bhaviṣyanti mayā guptā virāṭapaśavo nṛpa /
MBh, 4, 3, 11.3 toṣayiṣye 'pi rājānaṃ mā bhūccintā tavānagha /
MBh, 4, 3, 16.4 ahaṃ vatsyāmi rājendra nirvṛto bhava pārthiva /
MBh, 4, 3, 16.5 yathā te matkṛte śoko na bhavennṛpa tacchṛṇu /
MBh, 4, 3, 16.10 bhaviṣyāmi mahārāja virāṭasyeti me matiḥ /
MBh, 4, 3, 17.5 nāhaṃ tatra bhaviṣyāmi durbharā rājaveśmani /
MBh, 4, 3, 18.2 sā rakṣiṣyati māṃ prāptāṃ mā te bhūd duḥkham īdṛśam /
MBh, 4, 3, 19.4 yathā na durhṛdaḥ pāpā bhavanti sukhinaḥ punaḥ /
MBh, 4, 4, 19.1 anukūlo bhaveccāsya sarvārtheṣu kathāsu ca /
MBh, 4, 4, 25.2 priyam evācaran rājñaḥ priyo bhavati bhogavān //
MBh, 4, 4, 26.2 apramatto bhaved rājñaḥ priyeṣu ca hiteṣu ca //
MBh, 4, 4, 32.2 amātyaḥ paṇḍito bhūtvā sa ciraṃ tiṣṭhati śriyam //
MBh, 4, 4, 34.2 upajīvī bhaved rājño viṣaye cāpi yo vaset //
MBh, 4, 4, 41.2 mantraṃ na bahudhā kuryād evaṃ rājñaḥ priyo bhavet //
MBh, 4, 4, 43.2 tad eva dhārayennityam evaṃ priyataro bhavet //
MBh, 4, 5, 6.1 vyaktaṃ dūre virāṭasya rājadhānī bhaviṣyati /
MBh, 4, 5, 9.4 kasminnyāsayitavyāni guptiścaiṣāṃ kathaṃ bhavet //
MBh, 4, 5, 11.5 praviśema puraṃ śreṣṭhaṃ tathā samyak kṛtaṃ bhavet /
MBh, 4, 5, 13.2 yo 'smānnidadhato draṣṭā bhavecchastrāṇi pārthiva /
MBh, 4, 5, 22.5 tena tasyābhavannāma nakuleti dhanaṃjaya //
MBh, 4, 5, 24.16 yudhiṣṭhiraḥ śucir bhūtvā manasābhipraṇamya ca /
MBh, 4, 6, 6.1 na tu dvijo 'yaṃ bhavitā narottamaḥ patiḥ pṛthivyā iti me manogatam /
MBh, 4, 6, 15.1 samānayāno bhavitāsi me sakhā prabhūtavastro bahupānabhojanaḥ /
MBh, 4, 7, 7.3 āsvāditā ye nṛpate purābhavan yudhiṣṭhireṇāpi nṛpeṇa sarvaśaḥ //
MBh, 4, 7, 10.1 yathā hi kāmastava tat tathā kṛtaṃ mahānase tvaṃ bhava me puraskṛtaḥ /
MBh, 4, 7, 10.2 narāśca ye tatra mamocitāḥ purā bhavasva teṣām adhipo mayā kṛtaḥ //
MBh, 4, 7, 11.2 tathā sa bhīmo vihito mahānase virāṭarājño dayito 'bhavad dṛḍham /
MBh, 4, 8, 24.2 prasaktam abhivīkṣethāḥ sa kāmavaśago bhavet //
MBh, 4, 8, 25.2 evaṃ sarvānavadyāṅgi sa cānaṅgavaśo bhavet //
MBh, 4, 9, 10.1 bhūtaṃ bhavyaṃ bhaviṣyacca yacca saṃkhyāgataṃ kvacit /
MBh, 4, 9, 10.1 bhūtaṃ bhavyaṃ bhaviṣyacca yacca saṃkhyāgataṃ kvacit /
MBh, 4, 9, 10.1 bhūtaṃ bhavyaṃ bhaviṣyacca yacca saṃkhyāgataṃ kvacit /
MBh, 4, 9, 12.1 kṣipraṃ hi gāvo bahulā bhavanti na tāsu rogo bhavatīha kaścit /
MBh, 4, 9, 12.1 kṣipraṃ hi gāvo bahulā bhavanti na tāsu rogo bhavatīha kaścit /
MBh, 4, 9, 14.3 paśūn sapālān bhavate dadāmyahaṃ tvadāśrayā me paśavo bhavantviha //
MBh, 4, 10, 6.1 śikhī sukeśaḥ paridhāya cānyathā bhavasva dhanvī kavacī śarī tathā /
MBh, 4, 10, 6.2 āruhya yānaṃ paridhāvatāṃ bhavān sutaiḥ samo me bhava vā mayā samaḥ //
MBh, 4, 10, 7.2 naivaṃvidhāḥ klībarūpā bhavanti kathaṃcaneti pratibhāti me manaḥ //
MBh, 4, 10, 8.3 tvam uttarāyāḥ paridatsva māṃ svayaṃ bhavāmi devyā naradeva nartakaḥ //
MBh, 4, 10, 12.2 sakhīśca tasyāḥ paricārikāstathā priyaśca tāsāṃ sa babhūva pāṇḍavaḥ //
MBh, 4, 11, 3.1 ayaṃ hayān vīkṣati māmakān dṛḍhaṃ dhruvaṃ hayajño bhavitā vicakṣaṇaḥ /
MBh, 4, 11, 4.2 hayeṣu yukto nṛpa saṃmataḥ sadā tavāśvasūto nipuṇo bhavāmyaham //
MBh, 4, 11, 5.2 dadāmi yānāni dhanaṃ niveśanaṃ mamāśvasūto bhavituṃ tvam arhasi /
MBh, 4, 12, 3.1 yudhiṣṭhiraḥ sabhāstāraḥ sabhyānām abhavat priyaḥ /
MBh, 4, 13, 12.1 tyajāmi dārānmama ye purātanā bhavantu dāsyastava cāruhāsini /
MBh, 4, 13, 12.2 ahaṃ ca te sundari dāsavat sthitaḥ sadā bhaviṣye vaśago varānane //
MBh, 4, 14, 12.2 kāmavṛttā bhaviṣyāmi patīnāṃ vyabhicāriṇī //
MBh, 4, 15, 20.1 śaraṇaṃ ye prapannānāṃ bhavanti śaraṇārthinām /
MBh, 4, 16, 3.2 kiṃ karomi kva gacchāmi kathaṃ kāryaṃ bhavenmama //
MBh, 4, 17, 8.2 nityam evāha duṣṭātmā bhāryā mama bhaveti vai //
MBh, 4, 18, 2.2 kaikeyyāḥ prekṣamāṇāyāstadā me kaśmalo bhavet //
MBh, 4, 18, 24.2 goṣu goveṣam āyāntaṃ pāṇḍubhūtāsmi bhārata //
MBh, 4, 18, 27.2 virāṭam abhinandantam atha me bhavati jvaraḥ //
MBh, 4, 19, 4.1 ya eva hetur bhavati puruṣasya jayāvahaḥ /
MBh, 4, 19, 12.2 evaṃ samuditā nārī kā nvanyā duḥkhitā bhavet //
MBh, 4, 19, 22.3 paśya kaunteya pāṇī me naivaṃ yau bhavataḥ purā //
MBh, 4, 20, 1.3 yat te raktau purā bhūtvā pāṇī kṛtakiṇāvubhau //
MBh, 4, 20, 7.2 valmīkabhūtaṃ śāmyantam anvapadyata bhāminī //
MBh, 4, 20, 13.2 pūrṇe trayodaśe varṣe rājño rājñī bhaviṣyasi //
MBh, 4, 20, 15.2 pratyupasthitakālasya kāryasyānantaro bhava //
MBh, 4, 20, 26.2 samayaṃ rakṣamāṇānāṃ bhāryā vo na bhaviṣyati //
MBh, 4, 20, 27.1 bhāryāyāṃ rakṣyamāṇāyāṃ prajā bhavati rakṣitā /
MBh, 4, 20, 27.2 prajāyāṃ rakṣyamāṇāyām ātmā bhavati rakṣitaḥ //
MBh, 4, 21, 5.2 kuryāstathā tvaṃ kalyāṇi yathā saṃnihito bhavet //
MBh, 4, 21, 10.1 sā sukhaṃ pratipadyasva dāso bhīru bhavāmi te /
MBh, 4, 21, 17.2 tatra doṣaḥ parihṛto bhaviṣyati na saṃśayaḥ //
MBh, 4, 21, 21.1 tasya tat kurvataḥ karma kālo dīrgha ivābhavat /
MBh, 4, 23, 3.2 sarvaṃ saṃśayitaṃ rājannagaraṃ te bhaviṣyati //
MBh, 4, 23, 27.3 kṛtakṛtyā bhaviṣyanti gandharvāste na saṃśayaḥ //
MBh, 4, 24, 2.1 tasmin pure janapade saṃjalpo 'bhūcca sarvaśaḥ /
MBh, 4, 25, 1.3 ciram antarmanā bhūtvā pratyuvāca sabhāsadaḥ //
MBh, 4, 25, 5.2 duḥkhā bhaveyuḥ saṃrabdhāḥ kauravān prati te dhruvam //
MBh, 4, 25, 7.2 rājyaṃ nirdvandvam avyagraṃ niḥsapatnaṃ ciraṃ bhavet //
MBh, 4, 27, 13.2 bhaviṣyati janastatra svaṃ svaṃ dharmam anuvrataḥ //
MBh, 4, 27, 14.2 kratavaśca bhaviṣyanti bhūyāṃso bhūridakṣiṇāḥ //
MBh, 4, 27, 15.2 sampannasasyā ca mahī nirītīkā bhaviṣyati //
MBh, 4, 27, 19.2 tatra deśe bhaviṣyanti yatra rājā yudhiṣṭhiraḥ //
MBh, 4, 27, 21.2 deśe tasmin bhaviṣyanti tāta pāṇḍavasaṃyute //
MBh, 4, 27, 23.3 bhaviṣyati janastatra yatra rājā yudhiṣṭhiraḥ //
MBh, 4, 27, 24.3 bhaviṣyati janastatra nityaṃ ceṣṭapriyavrataḥ //
MBh, 4, 28, 3.2 nītir vidhīyatāṃ cāpi sāṃprataṃ yā hitā bhavet //
MBh, 4, 28, 7.2 mahotsāhā bhaviṣyanti pāṇḍavā hyatitejasaḥ //
MBh, 4, 29, 4.2 praṇetā kīcakaścāsya balavān abhavat purā //
MBh, 4, 29, 6.2 bhaviṣyati nirutsāho virāṭa iti me matiḥ //
MBh, 4, 29, 13.2 bhavato balavṛddhiśca bhaviṣyati na saṃśayaḥ //
MBh, 4, 32, 20.1 yad eva mānuṣaṃ bhīma bhaved anyair alakṣitam /
MBh, 4, 32, 21.1 yamau ca cakrarakṣau te bhavitārau mahābalau /
MBh, 4, 32, 47.1 ānṛśaṃsyaparo nityaṃ susukhaḥ satataṃ bhava /
MBh, 4, 33, 20.2 gatimanto bhavantvadya sarve viṣayavāsinaḥ //
MBh, 4, 34, 1.3 yadi me sārathiḥ kaścid bhaved aśveṣu kovidaḥ //
MBh, 4, 34, 2.1 tam eva nādhigacchāmi yo me yantā bhavennaraḥ /
MBh, 4, 34, 8.2 kiṃ nu śakyaṃ mayā kartuṃ yad ahaṃ tatra nābhavam //
MBh, 4, 34, 17.2 jitvā gāśca samādāya dhruvam āgamanaṃ bhavet //
MBh, 4, 35, 16.2 bṛhannaḍe gāyano vā nartano vā punar bhava /
MBh, 4, 36, 23.2 kathaṃ na yudhyeyam ahaṃ kurūn sarvān sthiro bhava //
MBh, 4, 36, 45.2 yantā bhūstvaṃ naraśreṣṭha yotsye 'haṃ kurubhiḥ saha //
MBh, 4, 37, 14.2 yadyeṣa pārtho rādheya kṛtaṃ kāryaṃ bhavenmama /
MBh, 4, 38, 12.2 vyavahāryaśca rājendra śuciścaiva bhaviṣyasi /
MBh, 4, 38, 48.2 bhavanti vīrasyākṣayyā vyūhataḥ samare ripūn //
MBh, 4, 40, 3.1 svastho bhava mahābuddhe paśya māṃ śatrubhiḥ saha /
MBh, 4, 40, 6.2 nagaraṃ te mayā guptaṃ rathopasthaṃ bhaviṣyati //
MBh, 4, 40, 14.3 na hīdṛśāḥ klībarūpā bhavantīha narottamāḥ //
MBh, 4, 40, 25.1 tasya vikṣipyamāṇasya dhanuṣo 'bhūnmahāsvanaḥ /
MBh, 4, 40, 26.1 sanirghātābhavad bhūmir dikṣu vāyur vavau bhṛśam /
MBh, 4, 42, 7.1 arthānāṃ tu punar dvaidhe nityaṃ bhavati saṃśayaḥ /
MBh, 4, 42, 7.2 anyathā cintito hyarthaḥ punar bhavati cānyathā //
MBh, 4, 42, 14.2 asmāñ jetum ihāyāto matsyo vāpi svayaṃ bhavet //
MBh, 4, 42, 19.2 ko hi jīvet padātīnāṃ bhaved aśveṣu saṃśayaḥ /
MBh, 4, 42, 23.1 aśvānāṃ heṣitaṃ śrutvā kā praśaṃsā bhavet pare /
MBh, 4, 43, 7.1 pātrībhūtaśca kaunteyo brāhmaṇo guṇavān iva /
MBh, 4, 44, 3.1 deśakālena saṃyuktaṃ yuddhaṃ vijayadaṃ bhavet /
MBh, 4, 44, 3.2 hīnakālaṃ tad eveha phalavanna bhavatyuta /
MBh, 4, 45, 15.1 tvaṃ punaḥ paṇḍito bhūtvā vācaṃ vaktum ihecchasi /
MBh, 4, 48, 20.1 teṣāṃ nātmanino yuddhe nāpayāne 'bhavanmatiḥ /
MBh, 4, 50, 8.2 tato 'sya prahariṣyāmi nāsya kopo bhaviṣyati //
MBh, 4, 50, 16.2 yatto bhavethāḥ saṃgrāme spardhatyeṣa mayā sadā //
MBh, 4, 50, 22.1 paścād eṣa prayātavyo na me vighnakaro bhavet /
MBh, 4, 52, 15.2 cakāra gautamaḥ sajyaṃ tad adbhutam ivābhavat //
MBh, 4, 53, 29.2 tūrṇaṃ cāpavinirmuktaistad adbhutam ivābhavat //
MBh, 4, 53, 32.1 tasyābhavat tadā rūpaṃ saṃvṛtasya śarottamaiḥ /
MBh, 4, 53, 34.3 mahān abhūt tataḥ śabdo vaṃśānām iva dahyatām //
MBh, 4, 53, 55.1 athāntarikṣe nādo 'bhūd droṇaṃ tatra praśaṃsatām /
MBh, 4, 53, 57.2 pārthasya samare dṛṣṭvā droṇasyābhūcca vismayaḥ //
MBh, 4, 54, 2.1 tayor devāsurasamaḥ saṃnipāto mahān abhūt /
MBh, 4, 54, 3.2 śaragāḍhe kṛte vyomni chāyābhūte samantataḥ //
MBh, 4, 54, 14.2 jagmuḥ parikṣayaṃ śīghram abhūt tenādhiko 'rjunaḥ //
MBh, 4, 54, 15.2 avākṣipat tataḥ śabdo hāhākāro mahān abhūt //
MBh, 4, 55, 6.2 prekṣakāḥ kuravaḥ sarve bhavantu sahasainikāḥ //
MBh, 4, 56, 7.2 śataṃ mārgā bhaviṣyanti pāvakasyeva kānane /
MBh, 4, 57, 3.2 bherīśaṅkhaninādaiśca sa śabdastumulo 'bhavat //
MBh, 4, 57, 13.2 aśmavṛṣṭir ivākāśād abhavad bharatarṣabha //
MBh, 4, 58, 10.2 tathā gāṇḍīvam abhavad indrāyudham ivātatam //
MBh, 4, 58, 12.1 trastāśca rathinaḥ sarve babhūvustatra sarvaśaḥ /
MBh, 4, 58, 12.2 sarve śāntiparā bhūtvā svacittāni na lebhire /
MBh, 4, 59, 10.1 tayostad abhavad yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 4, 59, 12.2 gāṇḍīvam abhavad rājan pārthasya sṛjataḥ śarān //
MBh, 4, 59, 29.2 babhūva tasmin saṃgrāme rājaṃlloke tad adbhutam //
MBh, 4, 61, 11.2 utsṛjya cāpāni durāsadāni sarve tadā śāntiparā babhūvuḥ //
MBh, 4, 61, 20.2 tam abravīcchāṃtanavaḥ prahasya kva te gatā buddhir abhūt kva vīryam //
MBh, 4, 61, 21.1 śāntiṃ parāśvasya yathā sthito 'bhūr utsṛjya bāṇāṃśca dhanuśca citram /
MBh, 4, 61, 23.2 atītakāmo yudhi so 'tyamarṣī rājā viniḥśvasya babhūva tūṣṇīm //
MBh, 4, 64, 12.2 tvayā me sadṛśaḥ putro na bhūto na bhaviṣyati //
MBh, 4, 64, 12.2 tvayā me sadṛśaḥ putro na bhūto na bhaviṣyati //
MBh, 4, 64, 27.1 tatra me romaharṣo 'bhūd ūrustambhaśca māriṣa /
MBh, 4, 64, 35.2 pratigṛhyābhavat prītā tāni vāsāṃsi bhāminī //
MBh, 4, 67, 4.2 atiśaṅkā bhavet sthāne tava lokasya cābhibho //
MBh, 4, 67, 6.2 atra śaṅkāṃ na paśyāmi tena śuddhir bhaviṣyati //
MBh, 4, 67, 19.2 prīto 'bhavad duhitaraṃ dattvā tām abhimanyave //
MBh, 5, 1, 22.1 tathāpi neme 'lpatayā samarthās teṣāṃ jayāyeti bhavenmataṃ vaḥ /
MBh, 5, 3, 7.2 abhigamya jayeyuste tat teṣāṃ dharmato bhavet //
MBh, 5, 4, 1.2 evam etanmahābāho bhaviṣyati na saṃśayaḥ /
MBh, 5, 5, 5.2 śiṣyavat te vayaṃ sarve bhavāmeha na saṃśayaḥ //
MBh, 5, 5, 8.2 na bhavet kurupāṇḍūnāṃ saubhrātreṇa mahān kṣayaḥ //
MBh, 5, 6, 10.2 punar ekāgrakaraṇaṃ teṣāṃ karma bhaviṣyati //
MBh, 5, 7, 17.1 te vā yudhi durādharṣā bhavantvekasya sainikāḥ /
MBh, 5, 7, 23.1 viditaṃ te naravyāghra sarvaṃ bhavitum arhati /
MBh, 5, 8, 2.1 tasya senāniveśo 'bhūd adhyardham iva yojanam /
MBh, 5, 8, 4.2 tasya senāpraṇetāro babhūvuḥ kṣatriyarṣabhāḥ //
MBh, 5, 8, 12.2 satyavāg bhava kalyāṇa varo vai mama dīyatām /
MBh, 5, 8, 12.3 sarvasenāpraṇetā me bhavān bhavitum arhati //
MBh, 5, 8, 29.1 ahaṃ tasya bhaviṣyāmi saṃgrāme sārathir dhruvam /
MBh, 5, 8, 31.2 bhaviṣyati sukhaṃ hantuṃ satyam etad bravīmi te //
MBh, 5, 8, 35.1 sarvaṃ duḥkham idaṃ vīra sukhodarkaṃ bhaviṣyati /
MBh, 5, 9, 7.2 viṣādam agamacchakra indro 'yaṃ mā bhaved iti //
MBh, 5, 9, 20.2 viniścitamatir dhīmān vadhe triśiraso 'bhavat //
MBh, 5, 9, 21.1 vajram asya kṣipāmyadya sa kṣipraṃ na bhaviṣyati /
MBh, 5, 9, 27.3 matprasādāddhi te śastraṃ vajrakalpaṃ bhaviṣyati //
MBh, 5, 9, 39.1 tatasteṣu nikṛtteṣu vijvaro maghavān abhūt /
MBh, 5, 10, 1.3 na hyasya sadṛśaṃ kiṃcit pratighātāya yad bhavet //
MBh, 5, 10, 2.1 samartho hyabhavaṃ pūrvam asamartho 'smi sāṃpratam /
MBh, 5, 10, 9.1 gatir bhava tvaṃ devānāṃ sendrāṇām amarottama /
MBh, 5, 10, 10.3 tasmād upāyaṃ vakṣyāmi yathāsau na bhaviṣyati //
MBh, 5, 10, 12.1 bhaviṣyati gatir devāḥ śakrasya mama tejasā /
MBh, 5, 10, 19.2 sakhyaṃ bhavatu te vṛtra śakreṇa saha nityadā /
MBh, 5, 10, 22.1 saṃdhiḥ kathaṃ vai bhavitā mama śakrasya cobhayoḥ /
MBh, 5, 10, 22.2 tejasor hi dvayor devāḥ sakhyaṃ vai bhavitā katham //
MBh, 5, 10, 23.2 sakṛt satāṃ saṃgataṃ lipsitavyaṃ tataḥ paraṃ bhavitā bhavyam eva /
MBh, 5, 10, 26.1 tena te saha śakreṇa saṃdhir bhavatu śāśvataḥ /
MBh, 5, 10, 26.2 evaṃ viśvāsam āgaccha mā te bhūd buddhir anyathā //
MBh, 5, 10, 30.1 vadhyo bhaveyaṃ viprendrāḥ śakrasya saha daivataiḥ /
MBh, 5, 10, 31.2 evaṃ kṛte tu saṃdhāne vṛtraḥ pramudito 'bhavat //
MBh, 5, 10, 32.1 yattaḥ sadābhavaccāpi śakro 'marṣasamanvitaḥ /
MBh, 5, 10, 32.3 randhrānveṣī samudvignaḥ sadābhūd balavṛtrahā //
MBh, 5, 10, 35.2 mahābalaṃ mahākāyaṃ na me śreyo bhaviṣyati //
MBh, 5, 10, 39.1 nihate tu tato vṛtre diśo vitimirābhavan /
MBh, 5, 10, 42.2 anṛtenābhibhūto 'bhūcchakraḥ paramadurmanāḥ /
MBh, 5, 10, 45.1 saṃkṣobhaścāpi sattvānām anāvṛṣṭikṛto 'bhavat /
MBh, 5, 10, 46.2 tato bhītābhavan devāḥ ko no rājā bhaved iti //
MBh, 5, 10, 46.2 tato bhītābhavan devāḥ ko no rājā bhaved iti //
MBh, 5, 11, 1.4 te gatvāthābruvan sarve rājā no bhava pārthiva //
MBh, 5, 11, 5.2 abhiṣicyasva rājendra bhava rājā triviṣṭape //
MBh, 5, 11, 6.3 teja ādāsyase paśyan balavāṃśca bhaviṣyasi //
MBh, 5, 11, 7.1 dharmaṃ puraskṛtya sadā sarvalokādhipo bhava /
MBh, 5, 11, 8.2 dharmātmā satataṃ bhūtvā kāmātmā samapadyata //
MBh, 5, 11, 19.2 tasmād etad bhavet satyaṃ tvayoktaṃ dvijasattama //
MBh, 5, 11, 20.2 yad uktāsi mayā devi satyaṃ tad bhavitā dhruvam //
MBh, 5, 12, 8.2 yuṣmākaṃ ca sadā devāḥ śivam evaṃ bhaviṣyati //
MBh, 5, 12, 9.3 jahi krodham imaṃ vīra prīto bhava sureśvara //
MBh, 5, 12, 23.1 asyā hitaṃ bhaved yacca mama cāpi hitaṃ bhavet /
MBh, 5, 12, 23.1 asyā hitaṃ bhaved yacca mama cāpi hitaṃ bhavet /
MBh, 5, 12, 24.3 kathaṃ sunītaṃ tu bhavenmantrayasva bṛhaspate //
MBh, 5, 12, 25.3 indrāṇīhitam etaddhi tathāsmākaṃ bhaviṣyati //
MBh, 5, 13, 5.3 evam uktaḥ sa indrāṇyā nahuṣaḥ prītimān abhūt //
MBh, 5, 13, 6.2 evaṃ bhavatu suśroṇi yathā mām abhibhāṣase /
MBh, 5, 13, 18.2 vijvaraḥ pūtapāpmā ca vāsavo 'bhavad ātmavān //
MBh, 5, 14, 10.2 sūkṣmarūpadharā devī babhūvopaśrutiśca sā //
MBh, 5, 15, 4.2 evaṃ tava vaśe prītā bhaviṣyāmīti taṃ vada //
MBh, 5, 15, 9.3 tatastvam eva bhartā me bhaviṣyasi surādhipa //
MBh, 5, 15, 13.1 nāsureṣu na deveṣu tulyo bhavitum arhasi /
MBh, 5, 15, 16.1 na hyalpavīryo bhavati yo vāhān kurute munīn /
MBh, 5, 15, 16.2 ahaṃ tapasvī balavān bhūtabhavyabhavatprabhuḥ //
MBh, 5, 15, 16.2 ahaṃ tapasvī balavān bhūtabhavyabhavatprabhuḥ //
MBh, 5, 15, 16.2 ahaṃ tapasvī balavān bhūtabhavyabhavatprabhuḥ //
MBh, 5, 15, 31.2 nāpaḥ praveṣṭuṃ śakṣyāmi kṣayo me 'tra bhaviṣyati /
MBh, 5, 16, 5.2 sarvasyāsya bhuvanasya prasūtis tvam evāgne bhavasi punaḥ pratiṣṭhā //
MBh, 5, 16, 19.1 svaṃ caiva vapur āsthāya babhūva sa balānvitaḥ /
MBh, 5, 16, 24.1 gatvābruvannahuṣaṃ śakra tatra tvaṃ no rājā bhava bhuvanasya goptā /
MBh, 5, 16, 25.1 evam uktair vardhitaścāpi devai rājābhavannahuṣo ghoravīryaḥ /
MBh, 5, 16, 31.1 indro 'bravīd bhavatu bhavān apāṃ patir yamaḥ kuberaśca mahābhiṣekam /
MBh, 5, 16, 32.2 tam āha śakro bhavitāgne tavāpi aindrāgno vai bhāga eko mahākratau //
MBh, 5, 17, 12.1 tenābhūddhatatejāḥ sa niḥśrīkaśca śacīpate /
MBh, 5, 18, 7.1 atharvāṅgirasaṃ nāma asmin vede bhaviṣyati /
MBh, 5, 18, 20.1 na cārijaṃ bhayaṃ tasya na cāputro bhavennaraḥ /
MBh, 5, 19, 5.2 babhūva rūpaṃ sainyasya meghasyeva savidyutaḥ //
MBh, 5, 19, 11.1 drupadasyāpyabhūt senā nānādeśasamāgataiḥ /
MBh, 5, 19, 28.1 na hāstinapure rājann avakāśo 'bhavat tadā /
MBh, 5, 19, 31.2 babhūva kauraveyāṇāṃ balena susamākulaḥ //
MBh, 5, 22, 39.2 tat tad bhāṣethāḥ saṃjaya rājamadhye na mūrchayed yanna bhavecca yuddham //
MBh, 5, 23, 16.2 kaccinna hetor iva vartmabhūta upekṣate teṣu sa nyūnavṛttim //
MBh, 5, 23, 17.2 te cellobhaṃ na niyacchanti mandāḥ kṛtsno nāśo bhavitā kauravāṇām //
MBh, 5, 25, 6.2 udbhāsate hyañjanabinduvat tacchukle vastre yad bhavet kilbiṣaṃ vaḥ //
MBh, 5, 26, 15.1 tadaiva me saṃjaya dīvyato 'bhūnno cet kurūn āgataḥ syād abhāvaḥ /
MBh, 5, 26, 16.2 yāvat prajñām anvavartanta tasya tāvat teṣāṃ rāṣṭravṛddhir babhūva //
MBh, 5, 26, 20.2 āsaṃśca yuddhāni purā mahānti kathaṃ karṇo nābhavad dvīpa eṣām //
MBh, 5, 26, 27.2 yaccāsmākaṃ kauravair bhūtapūrvaṃ yā no vṛttir dhārtarāṣṭre tadāsīt //
MBh, 5, 26, 28.2 indraprasthe bhavatu mamaiva rājyaṃ suyodhano yacchatu bhāratāgryaḥ //
MBh, 5, 28, 4.2 prakṛtisthaścāpadi vartamāna ubhau garhyau bhavataḥ saṃjayaitau //
MBh, 5, 29, 27.2 tato rājñāṃ bhavitā yuddham etat tatra jātaṃ varma śastraṃ dhanuśca /
MBh, 5, 29, 28.2 ubhau garhyau bhavataḥ saṃjayaitau kiṃ vai pṛthak tvaṃ dhṛtarāṣṭrasya putre /
MBh, 5, 29, 32.2 mama priyaṃ dhṛtarāṣṭro 'kariṣyat putrāṇāṃ ca kṛtam asyābhaviṣyat //
MBh, 5, 30, 35.2 kalyāṇā vaḥ santu patayo 'nukūlā yūyaṃ patīnāṃ bhavatānukūlāḥ //
MBh, 5, 31, 18.1 śāntir evaṃ bhaved rājan prītiścaiva parasparam /
MBh, 5, 31, 19.2 avasānaṃ bhaved atra kiṃcid eva tu pañcamam //
MBh, 5, 32, 5.3 na cāham etasya bhavāmyakālyaḥ sa me kasmād dvāri tiṣṭheta kṣattaḥ //
MBh, 5, 32, 10.2 sahāmātyaḥ kuśalī pāṇḍuputro bhūyaścāto yacca te 'gre mano 'bhūt /
MBh, 5, 32, 17.2 evaṃdharmā nāpadaḥ saṃtitīrṣeddhīnavīryo yaśca bhaved aśiṣṭaḥ //
MBh, 5, 32, 21.1 akālikaṃ kuravo nābhaviṣyan pāpena cet pāpam ajātaśatruḥ /
MBh, 5, 32, 21.2 icchejjātu tvayi pāpaṃ visṛjya nindā ceyaṃ tava loke 'bhaviṣyat //
MBh, 5, 32, 27.1 sa tvā garhe bhāratānāṃ virodhād anto nūnaṃ bhavitāyaṃ prajānām /
MBh, 5, 33, 43.2 pañca jitvā viditvā ṣaṭ sapta hitvā sukhī bhava //
MBh, 5, 33, 94.1 na sve sukhe vai kurute praharṣaṃ nānyasya duḥkhe bhavati pratītaḥ /
MBh, 5, 33, 102.1 ya ātmanāpatrapate bhṛśaṃ naraḥ sa sarvalokasya gurur bhavatyuta /
MBh, 5, 33, 104.2 na devānāṃ nāpi ca mānuṣāṇāṃ bhaviṣyasi tvaṃ tarkaṇīyo narendra //
MBh, 5, 34, 20.1 anārabhyā bhavantyarthāḥ kecinnityaṃ tathāgatāḥ /
MBh, 5, 34, 20.2 kṛtaḥ puruṣakāro 'pi bhaved yeṣu nirarthakaḥ //
MBh, 5, 34, 33.1 bhūyāṃsaṃ labhate kleśaṃ yā gaur bhavati durduhā /
MBh, 5, 34, 69.2 damaḥ satyam anāyāso na bhavanti durātmanām //
MBh, 5, 34, 79.1 buddhau kaluṣabhūtāyāṃ vināśe pratyupasthite /
MBh, 5, 34, 81.1 rājā lakṣaṇasampannastrailokyasyāpi yo bhavet /
MBh, 5, 35, 21.2 putro vānyo bhavān brahman sākṣye caiva bhavet sthitaḥ /
MBh, 5, 35, 59.2 asaṃvṛtaṃ tad bhavati tato 'nyad avadīryate //
MBh, 5, 36, 13.2 yādṛg icchecca bhavituṃ tādṛg bhavati pūruṣaḥ //
MBh, 5, 36, 13.2 yādṛg icchecca bhavituṃ tādṛg bhavati pūruṣaḥ //
MBh, 5, 36, 22.3 pṛcchāmi tvāṃ vidura praśnam etaṃ bhavanti vai kāni mahākulāni //
MBh, 5, 36, 23.3 yeṣvevaite sapta guṇā bhavanti samyag vṛttāstāni mahākulāni //
MBh, 5, 36, 34.2 evaṃ yuktā bhārasahā bhavanti mahākulīnā na tathānye manuṣyāḥ //
MBh, 5, 36, 40.1 satkṛtāśca kṛtārthāśca mitrāṇāṃ na bhavanti ye /
MBh, 5, 36, 71.1 meḍhībhūtaḥ kauravāṇāṃ tvam adya tvayyādhīnaṃ kurukulam ājamīḍha /
MBh, 5, 37, 30.2 anāvilaṃ cāsya bhaved apatyaṃ na cainam ādyūna iti kṣipanti //
MBh, 5, 38, 10.2 ślakṣṇo madhuravāk strīṇāṃ na cāsāṃ vaśago bhavet //
MBh, 5, 38, 24.2 bhṛtyebhyo visṛjed arthānnaikaḥ sarvaharo bhavet //
MBh, 5, 39, 3.1 priyo bhavati dānena priyavādena cāparaḥ /
MBh, 5, 39, 4.1 dveṣyo na sādhur bhavati na medhāvī na paṇḍitaḥ /
MBh, 5, 39, 6.1 samṛddhā guṇataḥ kecid bhavanti dhanato 'pare /
MBh, 5, 39, 19.2 evaṃ loke yaśaḥprāpto bhaviṣyasi narādhipa //
MBh, 5, 39, 24.1 suvṛtto bhava rājendra pāṇḍavān prati mānada /
MBh, 5, 39, 24.2 adharṣaṇīyaḥ śatrūṇāṃ tair vṛtastvaṃ bhaviṣyasi //
MBh, 5, 39, 26.1 paścād api naraśreṣṭha tava tāpo bhaviṣyati /
MBh, 5, 39, 30.2 bhaviṣyasi naraśreṣṭha pūjanīyo manīṣiṇām //
MBh, 5, 39, 44.2 mahān bhavatyanirviṇṇaḥ sukhaṃ cātyantam aśnute //
MBh, 5, 40, 28.3 mamāpi ca matiḥ saumya bhavatyevaṃ yathāttha mām //
MBh, 5, 41, 10.3 yaṃ śrutvāyaṃ manuṣyendraḥ sukhaduḥkhātigo bhavet //
MBh, 5, 42, 5.1 pramādād vai asurāḥ parābhavann apramādād brahmabhūtā bhavanti /
MBh, 5, 42, 5.1 pramādād vai asurāḥ parābhavann apramādād brahmabhūtā bhavanti /
MBh, 5, 42, 9.2 sa vai mṛtyur mṛtyur ivātti bhūtvā evaṃ vidvān yo vinihanti kāmān //
MBh, 5, 43, 6.2 kathaṃ samṛddham apy ṛddhaṃ tapo bhavati kevalam /
MBh, 5, 43, 19.1 iṣṭān dārāṃśca putrāṃśca na cānyaṃ yad vaco bhavet /
MBh, 5, 43, 19.2 arhate yācamānāya pradeyaṃ tad vaco bhavet /
MBh, 5, 43, 20.1 tyaktair dravyair yo bhavati nopayuṅkte ca kāmataḥ /
MBh, 5, 43, 20.3 sarvair eva guṇair yukto dravyavān api yo bhavet //
MBh, 5, 43, 21.3 atītānāgatebhyaśca mukto hyetaiḥ sukhī bhavet //
MBh, 5, 43, 22.2 etat samṛddham apy ṛddhaṃ tapo bhavati kevalam /
MBh, 5, 43, 25.2 ekasya vedasyājñānād vedāste bahavo 'bhavan /
MBh, 5, 43, 26.2 satyāt pracyavamānānāṃ saṃkalpo vitatho bhavet //
MBh, 5, 43, 27.2 manasānyasya bhavati vācānyasyota karmaṇā /
MBh, 5, 43, 35.1 maunāddhi sa munir bhavati nāraṇyavasanānmuniḥ /
MBh, 5, 43, 36.2 pratyakṣadarśī lokānāṃ sarvadarśī bhavennaraḥ //
MBh, 5, 44, 6.1 ācāryayonim iha ye praviśya bhūtvā garbhaṃ brahmacaryaṃ caranti /
MBh, 5, 44, 6.2 ihaiva te śāstrakārā bhavanti prahāya dehaṃ paramaṃ yānti yogam //
MBh, 5, 44, 10.1 samā gurau yathā vṛttir gurupatnyāṃ tathā bhavet /
MBh, 5, 44, 12.2 satāṃ vṛttiṃ bahuguṇām evam eti guroḥ putre bhavati ca vṛttir eṣā //
MBh, 5, 44, 15.1 gandharvāṇām anenaiva rūpam apsarasām abhūt /
MBh, 5, 44, 24.2 tasmiñjagat sarvam idaṃ pratiṣṭhitaṃ ye tad vidur amṛtāste bhavanti //
MBh, 5, 45, 6.2 manīṣayātho manasā hṛdā ca ya evaṃ vidur amṛtāste bhavanti /
MBh, 5, 45, 8.2 īśānaḥ sarvabhūteṣu havirbhūtam akalpayat /
MBh, 5, 45, 9.2 te tatra pakṣiṇo bhūtvā prapatanti yathādiśam /
MBh, 5, 45, 14.2 taṃ cet satatam ṛtvijaṃ na mṛtyur nāmṛtaṃ bhavet /
MBh, 5, 45, 17.2 hito manīṣī manasābhipaśyed ye taṃ śrayeyur amṛtāste bhavanti /
MBh, 5, 47, 56.1 kāṃdigbhūtaṃ chinnagātraṃ visaṃjñaṃ duryodhano drakṣyati sarvasainyam /
MBh, 5, 47, 74.1 prāgjyotiṣaṃ nāma babhūva durgaṃ puraṃ ghoram asurāṇām asahyam /
MBh, 5, 47, 78.1 tatraiva tenāsya babhūva yuddhaṃ mahābalenātibalasya viṣṇoḥ /
MBh, 5, 48, 39.2 kva tadā sūtaputro 'bhūd ya idānīṃ vṛṣāyate //
MBh, 5, 48, 47.1 tadaiva kuravaḥ sarve nirāśā jīvite 'bhavan /
MBh, 5, 49, 5.1 pṛthagbhūtāḥ pāṇḍavānāṃ pāñcālānāṃ rathavrajāḥ /
MBh, 5, 49, 18.2 ya eṣām abhavad dvīpaḥ kuntīputro vṛkodaraḥ //
MBh, 5, 49, 19.2 tatraiṣām abhavad dvīpaḥ kuntīputro vṛkodaraḥ //
MBh, 5, 49, 38.2 sa teṣām abhavad yoddhā tena vaste 'bhyayuñjata //
MBh, 5, 50, 53.2 bhavatyatibale hyetajjñānam apyupaghātakam //
MBh, 5, 50, 54.2 sukhe bhavanti sukhinastathā duḥkhena duḥkhitāḥ //
MBh, 5, 51, 5.3 bhavet sutumulaṃ yuddhaṃ sarvaśo 'pyaparājayaḥ //
MBh, 5, 51, 6.3 vadhe nūnaṃ bhavecchāntistayor vā phalgunasya vā //
MBh, 5, 51, 18.2 sṛṣṭo 'ntakaḥ sarvaharo vidhātrā yathā bhavet tadvad avāraṇīyaḥ //
MBh, 5, 52, 14.2 yuddhe vināśaḥ kṛtsnasya kulasya bhavitā dhruvam //
MBh, 5, 54, 31.2 nāsīt kaścid atikrānto bhavitā na ca kaścana //
MBh, 5, 54, 40.2 vyapaneṣyāmyahaṃ hyenaṃ mā rājan vimanā bhava //
MBh, 5, 55, 11.2 tathā dhvajo vihito bhauvanena na ced bhāro bhavitā nota rodhaḥ //
MBh, 5, 55, 13.2 ṛśyaprakhyā bhīmasenasya vāhā raṇe vāyostulyavegā babhūvuḥ //
MBh, 5, 56, 42.2 abhidrutā bhaviṣyanti pāñcālāḥ pāṇḍavaiḥ saha //
MBh, 5, 57, 23.1 senāmukhe prayuddhānāṃ bhīmaseno bhaviṣyati /
MBh, 5, 58, 12.2 saṃkalpo dharmarājasya niścayo me tadābhavat //
MBh, 5, 59, 9.2 dharmādayo bhaviṣyanti samāhūtā divaukasaḥ //
MBh, 5, 60, 22.1 bhaviṣyatīdam iti vā yad bravīmi paraṃtapa /
MBh, 5, 60, 22.2 nānyathā bhūtapūrvaṃ tat satyavāg iti māṃ viduḥ //
MBh, 5, 60, 24.1 na hyahaṃ ślāghano rājan bhūtapūrvaḥ kadācana /
MBh, 5, 61, 4.1 prasāditaṃ hyasya mayā mano 'bhūcchuśrūṣayā svena ca pauruṣeṇa /
MBh, 5, 62, 17.2 siṃhaguptam ivāraṇyam apradhṛṣyā bhavanti te //
MBh, 5, 62, 22.1 kuñjabhūtaṃ giriṃ sarvam abhito gandhamādanam /
MBh, 5, 62, 25.1 acakṣur labhate cakṣur vṛddho bhavati vai yuvā /
MBh, 5, 62, 31.2 yudhyator hi dvayor yuddhe naikāntena bhavejjayaḥ //
MBh, 5, 66, 9.2 tato bhavati govindo yataḥ kṛṣṇastato jayaḥ //
MBh, 5, 67, 19.1 indriyāṇāṃ yame yatto bhava rājann atandritaḥ /
MBh, 5, 68, 5.2 kṛṣṇastadbhāvayogācca kṛṣṇo bhavati śāśvataḥ //
MBh, 5, 70, 36.2 śrīmān sa yāvad bhavati tāvad bhavati pūruṣaḥ //
MBh, 5, 70, 36.2 śrīmān sa yāvad bhavati tāvad bhavati pūruṣaḥ //
MBh, 5, 70, 42.2 praśāntāḥ samabhūtāśca śriyaṃ tān aśnuvīmahi //
MBh, 5, 70, 66.2 phalanirvṛttir iddhā syāt tannṛśaṃsataraṃ bhavet //
MBh, 5, 70, 85.3 avācyāstu bhaviṣyāmaḥ sarvaloke mahīkṣitām //
MBh, 5, 70, 88.1 na jātu gamanaṃ tatra bhavet pārtha nirarthakam /
MBh, 5, 71, 2.2 yad ayuddhena labhyeta tat te bahumataṃ bhavet //
MBh, 5, 71, 16.1 kālena mahatā caiṣāṃ bhaviṣyati parābhavaḥ /
MBh, 5, 71, 36.2 yodhāśca sarve kṛtaniśramāste bhavantu hastyaśvaratheṣu yattāḥ /
MBh, 5, 71, 37.2 yat te purastād abhavat samṛddhaṃ dyūte hṛtaṃ pāṇḍavamukhya rājyam //
MBh, 5, 72, 9.2 indrajyeṣṭhā ivābhūma modamānāḥ sabāndhavāḥ //
MBh, 5, 72, 20.2 nīcair bhūtvānuyāsyāmo mā sma no bharatā naśan //
MBh, 5, 73, 22.2 uttiṣṭhasva viṣādaṃ mā kṛthā vīra sthiro bhava //
MBh, 5, 75, 6.1 sa eva hetur bhūtvā hi puruṣasyārthasiddhiṣu /
MBh, 5, 75, 14.1 nātipraṇītaraśmiḥ syāt tathā bhavati paryaye /
MBh, 5, 75, 17.2 kuravo yuddham evātra raudraṃ karma bhaviṣyati //
MBh, 5, 75, 19.1 ahaṃ hi yantā bībhatsor bhavitā saṃyuge sati /
MBh, 5, 76, 6.2 sa tathā kṛṣṇa vartasva yathā śarma bhavet paraiḥ //
MBh, 5, 76, 10.2 bhaviṣyati tathā sarvaṃ yathā tava cikīrṣitam //
MBh, 5, 77, 11.2 tasmiṃścākriyamāṇe 'sau lokavadhyo bhaviṣyati //
MBh, 5, 77, 17.2 vidhānavihitaṃ pārtha kathaṃ śarma bhavet paraiḥ //
MBh, 5, 78, 5.1 tasmiṃstasminnimitte hi mataṃ bhavati keśava /
MBh, 5, 78, 6.1 anyathā cintito hyarthaḥ punar bhavati so 'nyathā /
MBh, 5, 79, 5.3 duryodhanavadhe śāntistasya kopasya me bhavet //
MBh, 5, 79, 8.3 subhīmaḥ siṃhanādo 'bhūd yodhānāṃ tatra sarvaśaḥ //
MBh, 5, 80, 15.2 kriyamāṇaṃ bhavet kṛṣṇa kṣatrasya ca sukhāvaham //
MBh, 5, 80, 18.1 yathāvadhye bhaved doṣo vadhyamāne janārdana /
MBh, 5, 80, 25.2 dāsībhūtāsmi pāpānāṃ sabhāmadhye vyavasthitā //
MBh, 5, 80, 30.2 snuṣā bhavāmi dharmeṇa sāhaṃ dāsīkṛtābhavam //
MBh, 5, 80, 30.2 snuṣā bhavāmi dharmeṇa sāhaṃ dāsīkṛtābhavam //
MBh, 5, 80, 48.1 caleddhi himavāñ śailo medinī śatadhā bhavet /
MBh, 5, 80, 48.2 dyauḥ patecca sanakṣatrā na me moghaṃ vaco bhavet //
MBh, 5, 81, 23.2 śivaścānuvavau vāyuḥ praśāntam abhavad rajaḥ //
MBh, 5, 81, 24.2 prayāṇe vāsudevasya babhūvur anuyāyinaḥ //
MBh, 5, 81, 26.2 pradakṣiṇaśikho bhūtvā vidhūmaḥ samapadyata //
MBh, 5, 81, 63.2 bhagavantaḥ kva saṃsiddhāḥ kā vīthī bhavatām iha //
MBh, 5, 82, 9.2 sarveṣu rājan deśeṣu tad adbhutam ivābhavat //
MBh, 5, 86, 14.1 tasmin baddhe bhaviṣyanti vṛṣṇayaḥ pṛthivī tathā /
MBh, 5, 86, 15.2 na cāpāyo bhavet kaścit tad bhavān prabravītu me //
MBh, 5, 86, 16.3 dhṛtarāṣṭraḥ sahāmātyo vyathito vimanābhavat //
MBh, 5, 86, 21.2 tava putraḥ sahāmātyaḥ kṣaṇena na bhaviṣyati //
MBh, 5, 87, 6.2 babhūvū rājamārgāśca bahuratnasamācitāḥ //
MBh, 5, 87, 10.2 pranaṣṭagatayo 'bhūvan rājamārge narair vṛte //
MBh, 5, 88, 21.1 rājā sarvaguṇopetastrailokyasyāpi yo bhavet /
MBh, 5, 88, 49.1 na me duḥkhataraṃ kiṃcid bhūtapūrvaṃ tato 'dhikam /
MBh, 5, 88, 52.2 vṛttena hi bhavatyāryo na dhanena na vidyayā //
MBh, 5, 88, 67.1 dharmaśced asti vārṣṇeya tathā satyaṃ bhaviṣyati /
MBh, 5, 88, 68.2 tathā śokāya bhavati yathā putrair vinābhavaḥ //
MBh, 5, 88, 103.2 yathaivāttha tathaivaitat tvayi satyaṃ bhaviṣyati //
MBh, 5, 90, 20.2 samartham api te vākyam asamarthaṃ bhaviṣyati //
MBh, 5, 91, 3.2 śṛṇuṣvāgamane hetuṃ vidurāvahito bhava //
MBh, 5, 91, 6.2 prāpto bhavati tat puṇyam atra me nāsti saṃśayaḥ //
MBh, 5, 91, 11.2 avācyaḥ kasyacid bhavati kṛtayatno yathābalam //
MBh, 5, 91, 14.2 hṛdayasya ca me prītir ānṛṇyaṃ ca bhaviṣyati //
MBh, 5, 93, 16.2 sahabhūtāstu bharatāstavaiva syur janeśvara //
MBh, 5, 93, 37.2 tad eva te bhavatvadya śaśvacca bharatarṣabha //
MBh, 5, 93, 44.2 gurutvaṃ bhavati prekṣya bahūn kleśāṃs titikṣmahe //
MBh, 5, 94, 5.1 rājā dambhodbhavo nāma sārvabhaumaḥ purābhavat /
MBh, 5, 94, 7.1 asti kaścid viśiṣṭo vā madvidho vā bhaved yudhi /
MBh, 5, 94, 12.2 tayostvaṃ na samo rājan bhavitāsi kadācana //
MBh, 5, 94, 28.2 astram apratisaṃdheyaṃ tad adbhutam ivābhavat //
MBh, 5, 94, 31.2 brahmaṇyo bhava dharmātmā mā ca smaivaṃ punaḥ kṛthāḥ //
MBh, 5, 94, 36.2 tato guṇaiḥ subahubhiḥ śreṣṭho nārāyaṇo 'bhavat //
MBh, 5, 94, 44.1 atha cenmanyase śreyo na me bhedo bhaved iti /
MBh, 5, 95, 10.1 na balaṃ balināṃ madhye balaṃ bhavati kaurava /
MBh, 5, 95, 20.2 rūpato dṛśyate kaścinnāgeṣu bhavitā dhruvam //
MBh, 5, 98, 16.1 mātale kaścid atrāpi rucitaste varo bhavet /
MBh, 5, 101, 18.3 papraccha nāradaṃ tatra prītimān iva cābhavat //
MBh, 5, 101, 20.2 vaṃśasya kasyaiṣa mahān ketubhūta iva sthitaḥ //
MBh, 5, 102, 13.2 sakhā śakrasya saṃyuktaḥ kasyāyaṃ nepsito bhavet //
MBh, 5, 102, 16.1 dhruvaṃ tathā tad bhavitā jānīmastasya niścayam /
MBh, 5, 103, 7.2 ye ca bhṛtyā mama gṛhe prītimān bhava vāsava //
MBh, 5, 104, 8.2 abhyagacchat svayaṃ bhūtvā vasiṣṭho bhagavān ṛṣiḥ //
MBh, 5, 104, 18.2 dharmasya vacanāt prīto viśvāmitrastadābhavat //
MBh, 5, 105, 2.1 tvagasthibhūto hariṇaścintāśokaparāyaṇaḥ /
MBh, 5, 111, 5.1 māṃsapiṇḍopamo 'bhūt sa mukhapādānvitaḥ khagaḥ /
MBh, 5, 111, 6.2 vāso 'yam iha kālaṃ tu kiyantaṃ nau bhaviṣyati //
MBh, 5, 111, 7.2 na hyayaṃ bhavataḥ svalpo vyabhicāro bhaviṣyati //
MBh, 5, 111, 17.1 bhavitāsi yathāpūrvaṃ balavīryasamanvitaḥ /
MBh, 5, 111, 17.2 babhūvatustatastasya pakṣau draviṇavattarau //
MBh, 5, 112, 11.2 viśvāmitrasya śiṣyo 'bhūd varṣāṇyayutaśo nṛpa //
MBh, 5, 112, 19.1 yāvanti romāṇi haye bhavanti hi nareśvara /
MBh, 5, 112, 20.2 śaṅkhe kṣīram ivāsaktaṃ bhavatvetat tathopamam //
MBh, 5, 114, 11.1 prasūtyante prasūtyante kanyaiva tvaṃ bhaviṣyasi /
MBh, 5, 114, 12.2 bhaviṣyanti tathā putrā mama catvāra eva ca //
MBh, 5, 114, 17.2 vasuprakhyo narapatiḥ sa babhūva vasupradaḥ //
MBh, 5, 114, 21.2 kumārī kāmato bhūtvā gālavaṃ pṛṣṭhato 'nvagāt //
MBh, 5, 116, 1.2 tathaiva sā śriyaṃ tyaktvā kanyā bhūtvā yaśasvinī /
MBh, 5, 116, 4.1 asyāṃ bhavān avāptārtho bhavitā pretya ceha ca /
MBh, 5, 117, 13.1 pūrṇānyevaṃ śatānyaṣṭau turagāṇāṃ bhavantu te /
MBh, 5, 117, 13.2 bhavato hyanṛṇo bhūtvā tapaḥ kuryāṃ yathāsukham //
MBh, 5, 117, 15.2 putrā mamaiva catvāro bhaveyuḥ kulabhāvanāḥ //
MBh, 5, 118, 7.2 ātmano laghutāṃ kṛtvā babhūva mṛgacāriṇī //
MBh, 5, 118, 22.2 sa muhūrtād atha nṛpo hataujā abhavat tadā //
MBh, 5, 119, 18.2 satyam etad bhavatu te kāṅkṣitaṃ puruṣarṣabha /
MBh, 5, 120, 1.3 yayātir divyasaṃsthāno babhūva vigatajvaraḥ //
MBh, 5, 121, 15.2 na śāṭhyena na māyābhir loko bhavati śāśvataḥ //
MBh, 5, 122, 16.2 śame śarma bhavet tāta sarvasya jagatastathā //
MBh, 5, 124, 18.2 pṛthivī bhrātṛbhāvena bhujyatāṃ vijvaro bhava //
MBh, 5, 125, 22.1 rājyāṃśaścābhyanujñāto yo me pitrā purābhavat /
MBh, 5, 126, 2.2 sthiro bhava sahāmātyo vimardo bhavitā mahān //
MBh, 5, 126, 2.2 sthiro bhava sahāmātyo vimardo bhavitā mahān //
MBh, 5, 126, 34.2 kriyamāṇe bhavecchreyastat sarvaṃ śṛṇutānaghāḥ //
MBh, 5, 126, 42.2 ādityā vasavo rudrā bhaviṣyanti divaukasaḥ //
MBh, 5, 127, 20.2 bhaved droṇamukhānāṃ ca suhṛdāṃ śāmyatā tvayā //
MBh, 5, 127, 33.1 satataṃ nigrahe yukta indriyāṇāṃ bhavennṛpaḥ /
MBh, 5, 127, 34.2 sveṣu cānyeṣu vā tasya na sahāyā bhavantyuta //
MBh, 5, 128, 6.2 nirutsāhā bhaviṣyanti bhagnadaṃṣṭrā ivoragāḥ //
MBh, 5, 128, 7.3 nirudyamā bhaviṣyanti pāṇḍavāḥ somakaiḥ saha //
MBh, 5, 128, 20.2 āsādya na bhaviṣyanti pataṃgā iva pāvakam //
MBh, 5, 128, 27.2 nigṛhya rājan pārthebhyo dadyāṃ kiṃ duṣkṛtaṃ bhavet //
MBh, 5, 128, 52.2 pataṃgo 'gnim ivāsādya sāmātyo na bhaviṣyasi //
MBh, 5, 129, 5.1 tasya brahmā lalāṭastho rudro vakṣasi cābhavat /
MBh, 5, 129, 6.3 babhūvuścaiva rūpāṇi yakṣagandharvarakṣasām //
MBh, 5, 129, 9.1 agre babhūvuḥ kṛṣṇasya samudyatamahāyudhāḥ /
MBh, 5, 129, 18.2 tasmin kolāhale vṛtte tad adbhutam abhūt tadā //
MBh, 5, 130, 15.2 iti te saṃśayo mā bhūd rājā kālasya kāraṇam //
MBh, 5, 130, 16.2 yugasya ca caturthasya rājā bhavati kāraṇam //
MBh, 5, 131, 12.2 mā madhye mā jaghanye tvaṃ mādho bhūstiṣṭha corjitaḥ //
MBh, 5, 132, 7.2 anvarthanāmā bhava me putra mā vyarthanāmakaḥ //
MBh, 5, 132, 10.1 yasya hyarthābhinirvṛttau bhavantyāpyāyitāḥ pare /
MBh, 5, 132, 11.2 evaṃ vidvān yuddhamanā bhava mā pratyupāhara //
MBh, 5, 132, 16.2 na tadā jīvitenārtho bhavitā tava saṃjaya //
MBh, 5, 132, 21.1 apāre bhava naḥ pāram aplave bhava naḥ plavaḥ /
MBh, 5, 132, 21.1 apāre bhava naḥ pāram aplave bhava naḥ plavaḥ /
MBh, 5, 132, 24.2 māhendraṃ ca grahaṃ lebhe lokānāṃ ceśvaro 'bhavat //
MBh, 5, 132, 40.2 sasahāyo 'sahāyo vā yāvajjīvaṃ tathā bhavet //
MBh, 5, 133, 8.1 tava syād yadi sadvṛttaṃ tena me tvaṃ priyo bhaveḥ /
MBh, 5, 133, 14.2 ato 'nyena prakāreṇa śāntir asya kuto bhavet //
MBh, 5, 133, 17.3 kāruṇyam evātra paśya bhūtveha jaḍamūkavat //
MBh, 5, 133, 22.3 abhūtvā hi bhavantyarthā bhūtvā naśyanti cāpare //
MBh, 5, 133, 22.3 abhūtvā hi bhavantyarthā bhūtvā naśyanti cāpare //
MBh, 5, 133, 22.3 abhūtvā hi bhavantyarthā bhūtvā naśyanti cāpare //
MBh, 5, 133, 24.1 anityam iti jānanto na bhavanti bhavanti ca /
MBh, 5, 133, 24.1 anityam iti jānanto na bhavanti bhavanti ca /
MBh, 5, 133, 24.2 atha ye naiva kurvanti naiva jātu bhavanti te //
MBh, 5, 133, 25.2 atha dvaiguṇyam īhāyāṃ phalaṃ bhavati vā na vā //
MBh, 5, 133, 27.2 bhaviṣyatītyeva manaḥ kṛtvā satatam avyathaiḥ /
MBh, 5, 133, 28.1 prājñasya nṛpater āśu vṛddhir bhavati putraka /
MBh, 5, 133, 34.2 nirvādair nirvaded enam antatastad bhaviṣyati //
MBh, 5, 133, 35.1 nirvādād āspadaṃ labdhvā dhanavṛddhir bhaviṣyati /
MBh, 5, 134, 12.2 yasya me bhavatī netrī bhaviṣyadbhūtadarśinī //
MBh, 5, 134, 12.2 yasya me bhavatī netrī bhaviṣyadbhūtadarśinī //
MBh, 5, 135, 2.2 sahasrākṣasamaḥ kunti bhaviṣyatyeṣa te sutaḥ //
MBh, 5, 135, 7.1 dharmaśced asti vārṣṇeya tathā satyaṃ bhaviṣyati /
MBh, 5, 136, 26.3 yadyetad apasavyaṃ te bhaviṣyati vaco mama //
MBh, 5, 138, 9.2 nigrahād dharmaśāstrāṇām ehi rājā bhaviṣyasi //
MBh, 5, 138, 22.1 abhimanyuśca te nityaṃ pratyāsanno bhaviṣyati /
MBh, 5, 139, 29.1 dhārtarāṣṭrasya vārṣṇeya śastrayajño bhaviṣyati /
MBh, 5, 139, 29.2 asya yajñasya vettā tvaṃ bhaviṣyasi janārdana /
MBh, 5, 139, 29.3 ādhvaryavaṃ ca te kṛṣṇa kratāvasmin bhaviṣyati //
MBh, 5, 139, 30.2 gāṇḍīvaṃ sruk tathājyaṃ ca vīryaṃ puṃsāṃ bhaviṣyati //
MBh, 5, 139, 31.2 mantrāstatra bhaviṣyanti prayuktāḥ savyasācinā //
MBh, 5, 139, 35.2 utkṛṣṭasiṃhanādāśca subrahmaṇyo bhaviṣyati //
MBh, 5, 139, 39.2 havistu rudhiraṃ kṛṣṇa asmin yajñe bhaviṣyati //
MBh, 5, 139, 46.2 punaścitistadā cāsya yajñasyātha bhaviṣyati //
MBh, 5, 139, 47.2 ānardaṃ nardataḥ samyak tadā sutyaṃ bhaviṣyati //
MBh, 5, 139, 48.2 tadā yajñāvasānaṃ tad bhaviṣyati janārdana //
MBh, 5, 139, 51.2 sa yajñe 'smin avabhṛtho bhaviṣyati janārdana //
MBh, 5, 139, 55.2 tāvat kīrtibhavaḥ śabdaḥ śāśvato 'yaṃ bhaviṣyati //
MBh, 5, 140, 7.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 9.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 11.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 13.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 15.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 18.1 saptamāccāpi divasād amāvāsyā bhaviṣyati /
MBh, 5, 141, 2.3 duryodhanaśca nṛpatir dhṛtarāṣṭrasuto 'bhavat //
MBh, 5, 141, 46.1 athavā saṃgamaḥ kṛṣṇa svarge no bhavitā dhruvam /
MBh, 5, 142, 7.2 yeṣāṃ teṣām ayaṃ dharmaḥ sānubandho bhaviṣyati //
MBh, 5, 142, 9.1 tataḥ kurūṇām anayo bhavitā vīranāśanaḥ /
MBh, 5, 142, 23.2 bhaveyam iti saṃcintya brāhmaṇaṃ taṃ namasya ca //
MBh, 5, 143, 10.1 karṇārjunau vai bhavatāṃ yathā rāmajanārdanau /
MBh, 5, 144, 20.1 na tu te 'yaṃ samārambho mayi mogho bhaviṣyati /
MBh, 5, 145, 21.2 vicitravīryaṃ rājānaṃ bhṛtyo bhūtvā hyadhaścaraḥ //
MBh, 5, 145, 25.2 upakṣīṇāḥ prajāḥ sarvā rājā bhava bhavāya naḥ /
MBh, 5, 145, 29.3 mām ūcur bhṛśasaṃtaptā bhava rājeti saṃtatam //
MBh, 5, 145, 30.2 sa tvam asmaddhitārthaṃ vai rājā bhava mahāmate //
MBh, 5, 145, 31.1 ityuktaḥ prāñjalir bhūtvā duḥkhito bhṛśam āturaḥ /
MBh, 5, 145, 32.1 tato 'haṃ prāñjalir bhūtvā mātaraṃ saṃprasādayam /
MBh, 5, 145, 36.2 rājā tu pāṇḍur abhavanmahātmā lokaviśrutaḥ //
MBh, 5, 146, 2.2 tathā devavrato bhīṣmaḥ kulasyārthe sthito 'bhavat //
MBh, 5, 146, 31.1 rājā ca kṣattā ca mahānubhāvau bhīṣme sthite paravantau bhavetām /
MBh, 5, 146, 34.2 kāryaṃ bhavet tat suhṛdbhir niyujya dharmaṃ puraskṛtya sudīrghakālam //
MBh, 5, 147, 3.2 somād babhūva ṣaṣṭho vai yayātir nahuṣātmajaḥ //
MBh, 5, 147, 4.1 tasya putrā babhūvuśca pañca rājarṣisattamāḥ /
MBh, 5, 147, 6.1 yaduśca bharataśreṣṭha devayānyāḥ suto 'bhavat /
MBh, 5, 147, 9.1 pṛthivyāṃ caturantāyāṃ yadur evābhavad balī /
MBh, 5, 147, 16.1 devāpir abhavajjyeṣṭho bāhlīkastadanantaram /
MBh, 5, 147, 23.2 aśrukaṇṭho 'bhavad rājā paryaśocata cātmajam //
MBh, 5, 147, 24.1 evaṃ vadānyo dharmajñaḥ satyasaṃdhaśca so 'bhavat /
MBh, 5, 147, 35.2 tato 'vaśeṣaṃ tava jīvitasya sahānujasyaiva bhavennarendra //
MBh, 5, 148, 15.1 prayacchantu ca te rājyam anīśāste bhavantu ca /
MBh, 5, 148, 16.1 sarvaṃ bhavatu te rājyaṃ pañca grāmān visarjaya /
MBh, 5, 149, 48.3 śaṅkhadundubhinirghoṣastumulaḥ sarvato 'bhavat //
MBh, 5, 149, 81.2 dhanūṃṣi kavacādīni hṛdy abhūvan nṛṇāṃ tadā //
MBh, 5, 150, 13.1 bhavitā vigrahaḥ so 'yaṃ tumulo lomaharṣaṇaḥ /
MBh, 5, 151, 18.1 tataḥ kilakilābhūtam anīkaṃ pāṇḍavasya ha /
MBh, 5, 151, 22.1 kathaṃ hyavadhyaiḥ saṃgrāmaḥ kāryaḥ saha bhaviṣyati /
MBh, 5, 151, 22.2 kathaṃ hatvā gurūn vṛddhān vijayo no bhaviṣyati //
MBh, 5, 152, 13.2 babhūvuḥ sapta puruṣā ratnavanta ivādrayaḥ //
MBh, 5, 152, 15.2 tad babhūva balaṃ rājan kauravyasya sahasraśaḥ //
MBh, 5, 152, 18.2 padātino narāstatra babhūvur hemamālinaḥ //
MBh, 5, 152, 23.2 akṣauhiṇyastu saptaiva pāṇḍavānām abhūd balam /
MBh, 5, 152, 23.3 akṣauhiṇyo daśaikā ca kauravāṇām abhūd balam //
MBh, 5, 152, 25.1 daśa gulmā gaṇastvāsīd gaṇāstvayutaśo 'bhavan /
MBh, 5, 152, 31.2 babhūvuḥ sainikā rājan rājñaḥ priyacikīrṣavaḥ //
MBh, 5, 153, 3.1 na hi jātu dvayor buddhiḥ samā bhavati karhicit /
MBh, 5, 153, 11.2 asaṃhāryaḥ sthito dharme sa naḥ senāpatir bhava //
MBh, 5, 153, 14.2 anādhṛṣyā bhaviṣyāmastridaśānām api dhruvam //
MBh, 5, 153, 23.2 bhaviṣyāmi yathākāmaṃ tanme śrotum ihārhasi //
MBh, 5, 153, 31.2 tadaitānyugrarūpāṇi abhavañ śataśo nṛpa //
MBh, 5, 154, 7.2 pitāmahena vo yuddhaṃ pūrvam eva bhaviṣyati /
MBh, 5, 154, 24.1 bhavitāyaṃ mahāraudro dāruṇaḥ puruṣakṣayaḥ /
MBh, 5, 155, 26.2 khāṇḍave yudhyamānasya kaḥ sahāyastadābhavat //
MBh, 5, 155, 27.2 tatra me yudhyamānasya kaḥ sahāyastadābhavat //
MBh, 5, 155, 28.2 yudhyato bahubhistāta kaḥ sahāyo 'bhavanmama //
MBh, 5, 156, 6.1 bhavatyeva hi me sūta buddhir doṣānudarśinī /
MBh, 5, 156, 7.1 evaṃ gate vai yad bhāvi tad bhaviṣyati saṃjaya /
MBh, 5, 156, 13.1 sthiro bhūtvā mahārāja sarvalokakṣayodayam /
MBh, 5, 156, 13.2 yathābhūtaṃ mahāyuddhe śrutvā mā vimanā bhava //
MBh, 5, 157, 6.2 draupadyāśca parikleśaṃ saṃsmaran puruṣo bhava //
MBh, 5, 157, 13.2 kṛṣṇāyāśca parikleśaṃ saṃsmaran puruṣo bhava //
MBh, 5, 157, 15.2 iha te pārtha dṛśyantāṃ saṃgrāme puruṣo bhava //
MBh, 5, 158, 9.2 draupadyāśca parikleśaṃ saṃsmaran puruṣo bhava //
MBh, 5, 158, 24.2 sarve bhaveyuḥ siddhārthā bahu kattheta durgataḥ //
MBh, 5, 158, 28.1 kva tadā gāṇḍivaṃ te 'bhūd yat tvaṃ dāsapaṇe jitaḥ /
MBh, 5, 158, 29.2 na vai mokṣastadā vo 'bhūd vinā kṛṣṇām aninditām //
MBh, 5, 158, 40.2 bhaviṣyasi tvaṃ hatasarvabāndhavas tadā manaste paritāpam eṣyati //
MBh, 5, 159, 7.2 śva idānīṃ pradṛśyethāḥ puruṣo bhava durmate //
MBh, 5, 159, 9.1 jaghanyakālam apyetad bhaved yat sarvapārthivān /
MBh, 5, 160, 9.2 tathetyāha arjunaḥ savyasācī niśāvyapāye bhavitā vimardaḥ //
MBh, 5, 160, 21.2 nirāśo jīvite rājye putreṣu ca bhaviṣyasi //
MBh, 5, 160, 23.2 satyaṃ bravīmyahaṃ hyetat sarvaṃ satyaṃ bhaviṣyati //
MBh, 5, 162, 7.2 ahaṃ senāpatiste 'dya bhaviṣyāmi na saṃśayaḥ //
MBh, 5, 163, 21.2 kārttikeya ivājeyaḥ śarastambāt suto 'bhavat //
MBh, 5, 164, 36.1 etena yuddham abhavat purā gāṇḍīvadhanvanaḥ /
MBh, 5, 165, 18.1 bhinnā hi senā nṛpate duḥsaṃdheyā bhavatyuta /
MBh, 5, 166, 4.2 na me vyathābhavat kācit tvaṃ tu me kiṃ kariṣyasi //
MBh, 5, 166, 8.2 upasthito vināśāya yatasva puruṣo bhava //
MBh, 5, 166, 13.2 prabhātāyāṃ rajanyāṃ vai idaṃ yuddhaṃ bhaviṣyati //
MBh, 5, 166, 26.2 pratyakṣaṃ tava rājendra rājasūye yathābhavat //
MBh, 5, 166, 30.1 bhūto 'tha vā bhaviṣyo vā rathaḥ kaścinmayā śrutaḥ /
MBh, 5, 167, 2.2 samaḥ pārthena samare vāsudevena vā bhavet //
MBh, 5, 167, 11.2 śūrā vā kātarā vāpi bhavanti narapuṃgava //
MBh, 5, 169, 20.2 kanyā bhūtvā pumāñ jāto na yotsye tena bhārata //
MBh, 5, 170, 10.2 ambā jyeṣṭhābhavat tāsām ambikā tvatha madhyamā /
MBh, 5, 173, 17.2 yuṣmābhir devasaṃkāśāḥ kṛpā bhavatu vo mayi //
MBh, 5, 174, 1.2 tataste tāpasāḥ sarve kāryavanto 'bhavaṃstadā /
MBh, 5, 174, 6.3 na ca te 'nyā gatir nyāyyā bhaved bhadre yathā pitā //
MBh, 5, 174, 9.2 āśrame vai vasantyāste na bhaveyuḥ pitur gṛhe //
MBh, 5, 174, 11.3 avajñātā bhaviṣyāmi bāndhavānāṃ na saṃśayaḥ //
MBh, 5, 174, 19.1 tataḥ sa rājarṣir abhūd duḥkhaśokasamanvitaḥ /
MBh, 5, 175, 13.1 iha rāmaḥ prabhāte śvo bhaviteti matir mama /
MBh, 5, 175, 14.2 kasya ceyaṃ tava ca kā bhavatīcchāmi veditum //
MBh, 5, 175, 17.1 sametaṃ pārthivaṃ kṣatraṃ kāśipuryāṃ tato 'bhavat /
MBh, 5, 176, 28.3 saukumāryaṃ paraṃ caiva rāmaścintāparo 'bhavat //
MBh, 5, 176, 41.2 abhavaddhṛdi saṃkalpo ghātayeyaṃ mahāvratam //
MBh, 5, 177, 3.2 bhaviṣyato 'navadyāṅgi tat kariṣyāmi mā śucaḥ //
MBh, 5, 177, 11.1 kṛtam asyā bhavet kāryaṃ kanyāyā bhṛgunandana /
MBh, 5, 177, 11.2 vākyaṃ satyaṃ ca te vīra bhaviṣyati kṛtaṃ vibho //
MBh, 5, 177, 13.2 brahmadviḍ bhavitā taṃ vai haniṣyāmīti bhārgava //
MBh, 5, 178, 24.2 utpathapratipannasya kāryaṃ bhavati śāsanam //
MBh, 5, 178, 31.3 dvaṃdve rāma yatheṣṭaṃ te sajjo bhava mahāmune //
MBh, 5, 180, 35.2 śitair abhyardito rāmo mandacetā ivābhavat //
MBh, 5, 181, 24.2 jagad bhārata saṃvignaṃ yathārkapatane 'bhavat //
MBh, 5, 181, 33.2 bhūmau sarve tadā rājan bhasmabhūtāḥ prapedire //
MBh, 5, 181, 36.1 evaṃ tad abhavad yuddhaṃ tadā bharatasattama /
MBh, 5, 182, 14.1 rathaḥ śarair me nicitaḥ sarvato 'bhūt tathā hayāḥ sārathiścaiva rājan /
MBh, 5, 183, 11.1 mama tatrābhavan ye tu kauravāḥ pārśvataḥ sthitāḥ /
MBh, 5, 183, 17.2 tām ahaṃ prāñjalir bhūtvā punar eva vyasarjayam //
MBh, 5, 183, 27.1 evaṃ rājann avahāro babhūva tataḥ punar vimale 'bhūt sughoram /
MBh, 5, 183, 27.1 evaṃ rājann avahāro babhūva tataḥ punar vimale 'bhūt sughoram /
MBh, 5, 185, 13.2 vihvalaścābhavad rājan vepathuścainam āviśat //
MBh, 5, 186, 1.2 tato halahalāśabdo divi rājanmahān abhūt /
MBh, 5, 187, 14.2 tadaiva vyathito dīno gatacetā ivābhavam //
MBh, 5, 187, 19.2 ṣaṇ māsān vāyubhakṣā ca sthāṇubhūtā tapodhanā //
MBh, 5, 187, 34.3 nadī bhaviṣyasi śubhe kuṭilā vārṣikodakā //
MBh, 5, 187, 40.2 nadī ca rājan vatseṣu kanyā caivābhavat tadā //
MBh, 5, 188, 10.2 yathā sa satyo bhavati tathā kuru vṛṣadhvaja /
MBh, 5, 188, 11.2 na me vāg anṛtaṃ bhadre prāha satyaṃ bhaviṣyati //
MBh, 5, 188, 13.1 drupadasya kule jātā bhaviṣyasi mahārathaḥ /
MBh, 5, 188, 13.2 śīghrāstraścitrayodhī ca bhaviṣyasi susaṃmataḥ //
MBh, 5, 188, 14.1 yathoktam eva kalyāṇi sarvam etad bhaviṣyati /
MBh, 5, 188, 14.2 bhaviṣyasi pumān paścāt kasmāccit kālaparyayāt //
MBh, 5, 189, 1.2 kathaṃ śikhaṇḍī gāṅgeya kanyā bhūtvā satī tadā /
MBh, 5, 189, 1.3 puruṣo 'bhavad yudhi śreṣṭha tanme brūhi pitāmaha //
MBh, 5, 189, 5.2 ityukto devadevena strīpumāṃste bhaviṣyati //
MBh, 5, 189, 6.1 nivartasva mahīpāla naitajjātvanyathā bhavet /
MBh, 5, 189, 7.2 kanyā bhūtvā pumān bhāvī iti cokto 'smi śaṃbhunā //
MBh, 5, 189, 8.2 na tad anyaddhi bhavitā bhavitavyaṃ hi tat tathā //
MBh, 5, 189, 8.2 na tad anyaddhi bhavitā bhavitavyaṃ hi tat tathā //
MBh, 5, 189, 9.1 tataḥ sā niyatā bhūtvā ṛtukāle manasvinī /
MBh, 5, 190, 1.4 iṣvastre caiva rājendra droṇaśiṣyo babhūva ha //
MBh, 5, 190, 5.1 na tanmithyā mahārājñi bhaviṣyati kathaṃcana /
MBh, 5, 190, 7.2 satyaṃ bhavati tad vākyam iti me niścitā matiḥ //
MBh, 5, 190, 23.2 eṣa tvāṃ sajanāmātyam uddharāmi sthiro bhava //
MBh, 5, 191, 7.1 tatra vai niścitaṃ teṣām abhūd rājñāṃ mahātmanām /
MBh, 5, 191, 7.2 tathyaṃ ced bhavati hyetat kanyā rājañ śikhaṇḍinī /
MBh, 5, 191, 9.2 prāsthāpayat pārṣatāya hanmīti tvāṃ sthiro bhava //
MBh, 5, 192, 4.2 kanyā bhūtvā pumān bhāvītyevaṃ caitad upekṣitam //
MBh, 5, 192, 13.2 devatānāṃ prasādena sarvam etad bhaviṣyati //
MBh, 5, 192, 29.2 bhaveyaṃ puruṣo yakṣa tvatprasādād aninditaḥ //
MBh, 5, 193, 1.4 bhavitavyaṃ tathā taddhi mama duḥkhāya kaurava //
MBh, 5, 193, 6.2 kanyaivāhaṃ bhaviṣyāmi puruṣastvaṃ bhaviṣyasi //
MBh, 5, 193, 6.2 kanyaivāhaṃ bhaviṣyāmi puruṣastvaṃ bhaviṣyasi //
MBh, 5, 193, 37.1 agrahīl lakṣaṇaṃ strīṇāṃ strībhūtastiṣṭhate gṛhe /
MBh, 5, 193, 41.2 evam eva bhavatvasya strītvaṃ pāpasya guhyakāḥ //
MBh, 5, 193, 46.2 sthūṇo yakṣo nirudvego bhavatviti mahāmanāḥ //
MBh, 5, 194, 9.1 śṛṇu rājanmama raṇe yā śaktiḥ paramā bhavet /
MBh, 5, 195, 11.2 bhūtaṃ bhavyaṃ bhaviṣyacca nimeṣād iti me matiḥ //
MBh, 5, 195, 11.2 bhūtaṃ bhavyaṃ bhaviṣyacca nimeṣād iti me matiḥ //
MBh, 5, 195, 11.2 bhūtaṃ bhavyaṃ bhaviṣyacca nimeṣād iti me matiḥ //
MBh, 5, 195, 20.2 kṣipraṃ na sa bhaved vyaktam iti tvāṃ vedmi kaurava //
MBh, 5, 197, 16.1 babhūvur atisaṃrabdhāḥ kṛtapraharaṇā narāḥ /
MBh, 6, 1, 16.2 babhūvur hṛṣṭamanaso vāsudevaśca vīryavān //
MBh, 6, 1, 21.2 vyukṣan sarvāṇyanīkāni tad adbhutam ivābhavat //
MBh, 6, 1, 34.2 hṛṣṭarūpāḥ sumanaso babhūvuḥ sahasainikāḥ //
MBh, 6, 2, 2.1 bhaviṣyati raṇe ghore bharatānāṃ pitāmahaḥ /
MBh, 6, 2, 2.2 pratyakṣadarśī bhagavān bhūtabhavyabhaviṣyavit //
MBh, 6, 2, 2.2 pratyakṣadarśī bhagavān bhūtabhavyabhaviṣyavit //
MBh, 6, 2, 9.3 etasya sarvaṃ saṃgrāme naparokṣaṃ bhaviṣyati //
MBh, 6, 2, 10.2 kathayiṣyati te yuddhaṃ sarvajñaśca bhaviṣyati //
MBh, 6, 2, 16.1 iha yuddhe mahārāja bhaviṣyati mahān kṣayaḥ /
MBh, 6, 2, 22.2 ahorātraṃ mayā dṛṣṭaṃ tatkṣayāya bhaviṣyati //
MBh, 6, 2, 23.2 candro 'bhūd agnivarṇaśca samavarṇe nabhastale //
MBh, 6, 2, 32.2 vyāvṛttaṃ lakṣma somasya bhaviṣyati mahad bhayam //
MBh, 6, 3, 21.2 kavacānāṃ dhvajānāṃ ca bhaviṣyati mahān kṣayaḥ //
MBh, 6, 3, 44.3 diṣṭam etat purā manye bhaviṣyati na saṃśayaḥ //
MBh, 6, 4, 15.2 yāni liṅgāni saṃgrāme bhavanti vijayiṣyatām /
MBh, 6, 4, 19.2 pradakṣiṇāścaiva bhavanti saṃkhye dhruvaṃ jayaṃ tatra vadanti viprāḥ //
MBh, 6, 4, 25.2 bhavanti viparītāni mumūrṣūṇāṃ janādhipa //
MBh, 6, 4, 35.1 na bāhulyena senāyā jayo bhavati bhārata /
MBh, 6, 4, 35.3 jayanto hyapi saṃgrāme kṣayavanto bhavantyuta //
MBh, 6, 6, 8.1 anyonyaṃ nābhivartante sāmyaṃ bhavati vai yadā /
MBh, 6, 7, 47.1 dṛśyādṛśyā ca bhavati tatra tatra sarasvatī /
MBh, 6, 7, 50.2 bhūtānyupaniviṣṭāni gatimanti dhruvāṇi ca //
MBh, 6, 8, 23.1 tasyā jambvāḥ phalaraso nadī bhūtvā janādhipa /
MBh, 6, 8, 29.1 tapastu tapyamānāste bhavanti hyūrdhvaretasaḥ /
MBh, 6, 9, 11.2 candramāśca sanakṣatro jyotir bhūta ivāvṛtaḥ //
MBh, 6, 10, 74.2 bhūmir bhavati bhūtānāṃ samyag acchidradarśinī //
MBh, 6, 11, 13.2 puṣye bhavanti martyānāṃ rāgo lobhaśca bhārata //
MBh, 6, 13, 48.2 śrīmān bhavati rājanyaḥ siddhārthaḥ sādhusaṃmataḥ /
MBh, 6, 14, 1.3 pratyakṣadarśī sarvasya bhūtabhavyabhaviṣyavit //
MBh, 6, 14, 1.3 pratyakṣadarśī sarvasya bhūtabhavyabhaviṣyavit //
MBh, 6, 15, 29.2 duryodhanahitārthāya ke tadāsya puro 'bhavan //
MBh, 6, 15, 75.1 yathā tad abhavad yuddhaṃ kurupāṇḍavasenayoḥ /
MBh, 6, 16, 10.2 bhāratānāṃ mahad yuddhaṃ yathābhūl lomaharṣaṇam //
MBh, 6, 16, 23.2 kṣveḍitāsphoṭitotkruṣṭaistumulaṃ sarvato 'bhavat //
MBh, 6, 17, 3.1 dvidhābhūta ivāditya udaye pratyadṛśyata /
MBh, 6, 17, 16.2 rathanemininādaiśca babhūvākulitā mahī //
MBh, 6, 17, 28.2 śāradābhracayaprakhyaṃ prācyānām abhavad balam //
MBh, 6, 18, 16.2 abhūvan vāhinīmadhye śatānām ayutāni ṣaṭ //
MBh, 6, 19, 40.1 nirghātā bahavo rājan dikṣu sarvāsu cābhavan /
MBh, 6, 21, 5.2 katham asmānmahāvyūhād udyānaṃ no bhaviṣyati //
MBh, 6, 21, 13.1 guṇabhūto jayaḥ kṛṣṇe pṛṣṭhato 'nveti mādhavam /
MBh, 6, 21, 15.1 purā hyeṣa harir bhūtvā vaikuṇṭho 'kuṇṭhasāyakaḥ /
MBh, 6, 22, 10.2 dhanurdharo yasya samaḥ pṛthivyāṃ na vidyate no bhavitā vā kadācit //
MBh, 6, 22, 21.2 saṃsarpatām udīrṇānāṃ vimardaḥ sumahān abhūt //
MBh, 6, BhaGī 1, 13.2 sahasaivābhyahanyanta sa śabdastumulo 'bhavat //
MBh, 6, BhaGī 1, 44.2 narake niyataṃ vāso bhavatītyanuśuśruma //
MBh, 6, BhaGī 1, 46.2 dhārtarāṣṭrā raṇe hanyustanme kṣemataraṃ bhavet //
MBh, 6, BhaGī 2, 9.3 na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha //
MBh, 6, BhaGī 2, 12.2 na caiva na bhaviṣyāmaḥ sarve vayamataḥ param //
MBh, 6, BhaGī 2, 20.1 na jāyate mriyate vā kadācinnāyaṃ bhūtvā bhavitā vā na bhūyaḥ /
MBh, 6, BhaGī 2, 20.1 na jāyate mriyate vā kadācinnāyaṃ bhūtvā bhavitā vā na bhūyaḥ /
MBh, 6, BhaGī 2, 35.2 yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam //
MBh, 6, BhaGī 2, 45.1 traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna /
MBh, 6, BhaGī 2, 47.2 mā karmaphalaheturbhūr mā te saṅgo 'stvakarmaṇi //
MBh, 6, BhaGī 2, 48.2 siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate //
MBh, 6, BhaGī 2, 63.1 krodhādbhavati saṃmohaḥ saṃmohātsmṛtivibhramaḥ /
MBh, 6, BhaGī 3, 14.1 annādbhavanti bhūtāni parjanyādannasaṃbhavaḥ /
MBh, 6, BhaGī 3, 14.2 yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ //
MBh, 6, BhaGī 3, 30.2 nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ //
MBh, 6, BhaGī 4, 7.1 yadā yadā hi dharmasya glānirbhavati bhārata /
MBh, 6, BhaGī 4, 12.2 kṣipraṃ hi mānuṣe loke siddhirbhavati karmajā //
MBh, 6, BhaGī 5, 7.2 sarvabhūtātmabhūtātmā kurvannapi na lipyate //
MBh, 6, BhaGī 5, 24.2 sa yogī brahmanirvāṇaṃ brahmabhūto 'dhigacchati //
MBh, 6, BhaGī 6, 2.2 na hyasaṃnyastasaṃkalpo yogī bhavati kaścana //
MBh, 6, BhaGī 6, 17.2 yuktasvapnāvabodhasya yogo bhavati duḥkhahā //
MBh, 6, BhaGī 6, 27.2 upaiti śāntarajasaṃ brahmabhūtamakalmaṣam //
MBh, 6, BhaGī 6, 42.1 athavā yogināmeva kule bhavati dhīmatām /
MBh, 6, BhaGī 6, 46.2 karmibhyaścādhiko yogī tasmādyogī bhavārjuna //
MBh, 6, BhaGī 7, 5.2 jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat //
MBh, 6, BhaGī 7, 23.1 antavattu phalaṃ teṣāṃ tadbhavatyalpamedhasām /
MBh, 6, BhaGī 8, 3.3 bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ //
MBh, 6, BhaGī 8, 19.1 bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate /
MBh, 6, BhaGī 8, 19.1 bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate /
MBh, 6, BhaGī 8, 27.2 tasmātsarveṣu kāleṣu yogayukto bhavārjuna //
MBh, 6, BhaGī 9, 31.1 kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati /
MBh, 6, BhaGī 9, 34.1 manmanā bhava madbhakto madyājī māṃ namaskuru /
MBh, 6, BhaGī 10, 5.2 bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ //
MBh, 6, BhaGī 10, 34.1 mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām /
MBh, 6, BhaGī 10, 39.2 na tadasti vinā yatsyānmayā bhūtaṃ carācaram //
MBh, 6, BhaGī 11, 12.1 divi sūryasahasrasya bhavedyugapadutthitā /
MBh, 6, BhaGī 11, 32.3 ṛte 'pi tvā na bhaviṣyanti sarve ye 'vasthitāḥ pratyanīkeṣu yodhāḥ //
MBh, 6, BhaGī 11, 33.2 mayaivaite nihatāḥ pūrvameva nimittamātraṃ bhava savyasācin //
MBh, 6, BhaGī 11, 46.2 tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte //
MBh, 6, BhaGī 11, 50.3 āśvāsayāmāsa ca bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā //
MBh, 6, BhaGī 12, 7.2 bhavāmi nacirātpārtha mayyāveśitacetasām //
MBh, 6, BhaGī 12, 10.1 abhyāse 'pyasamartho 'si matkarmaparamo bhava /
MBh, 6, BhaGī 14, 3.2 saṃbhavaḥ sarvabhūtānāṃ tato bhavati bhārata //
MBh, 6, BhaGī 14, 10.1 rajastamaścābhibhūya sattvaṃ bhavati bhārata /
MBh, 6, BhaGī 14, 17.2 pramādamohau tamaso bhavato 'jñānameva ca //
MBh, 6, BhaGī 14, 21.2 kairliṅgaistrīnguṇānetānatīto bhavati prabho /
MBh, 6, BhaGī 15, 7.1 mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ /
MBh, 6, BhaGī 15, 13.2 puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ //
MBh, 6, BhaGī 15, 14.1 ahaṃ vaiśvānaro bhūtvā prāṇināṃ dehamāśritaḥ /
MBh, 6, BhaGī 16, 3.2 bhavanti saṃpadaṃ daivīmabhijātasya bhārata //
MBh, 6, BhaGī 16, 13.2 idamastīdamapi me bhaviṣyati punardhanam //
MBh, 6, BhaGī 17, 2.2 trividhā bhavati śraddhā dehināṃ sā svabhāvajā /
MBh, 6, BhaGī 17, 3.1 sattvānurūpā sarvasya śraddhā bhavati bhārata /
MBh, 6, BhaGī 17, 7.1 āhārastvapi sarvasya trividho bhavati priyaḥ /
MBh, 6, BhaGī 18, 12.2 bhavatyatyāgināṃ pretya na tu saṃnyāsināṃ kvacit //
MBh, 6, BhaGī 18, 54.1 brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati /
MBh, 6, BhaGī 18, 57.2 buddhiyogamupāśritya maccittaḥ satataṃ bhava //
MBh, 6, BhaGī 18, 65.1 manmanā bhava madbhakto madyājī māṃ namaskuru /
MBh, 6, BhaGī 18, 69.2 bhavitā na ca me tasmādanyaḥ priyataro bhuvi //
MBh, 6, 41, 3.2 sahasaivābhyahanyanta tataḥ śabdo mahān abhūt //
MBh, 6, 41, 18.2 yudhyate sa bhaved vyaktam apadhyāto mahattaraiḥ //
MBh, 6, 41, 19.2 dhruvastasya jayo yuddhe bhaved iti matir mama //
MBh, 6, 41, 20.2 hāhākāro mahān āsīn niḥśabdāstvapare 'bhavan //
MBh, 6, 41, 25.2 hṛṣṭāḥ sumanaso bhūtvā cailāni dudhuvuḥ pṛthak //
MBh, 6, 41, 27.2 niḥśabdam abhavat tūrṇaṃ punar eva viśāṃ pate //
MBh, 6, 41, 29.1 vivakṣitaṃ kim asyeti saṃśayaḥ sumahān abhūt /
MBh, 6, 41, 94.2 na bhaviṣyati durbuddhir dhārtarāṣṭro 'tyamarṣaṇaḥ //
MBh, 6, 42, 7.2 babhūva ghoṣastumulaścamūnāṃ vātoddhutānām iva sāgarāṇām //
MBh, 6, 43, 6.2 babhūva rathanirghoṣaḥ parjanyaninadopamaḥ //
MBh, 6, 43, 51.2 tayostad abhavad yuddhaṃ ghorarūpaṃ sudāruṇam //
MBh, 6, 43, 56.2 sutasomo vikarṇaṃ ca tad adbhutam ivābhavat //
MBh, 6, 43, 70.2 yad ayudhyan sthirā bhūtvā mahatyā senayā saha //
MBh, 6, 43, 72.2 sa ca taṃ prativivyādha tad adbhutam ivābhavat //
MBh, 6, 46, 25.2 ciram antarmanā bhūtvā śokopahatacetanaḥ //
MBh, 6, 46, 32.2 nātikramyaṃ bhavet tacca vacanaṃ mama bhāṣitam //
MBh, 6, 46, 33.2 kārttikeyo yathā nityaṃ devānām abhavat purā /
MBh, 6, 46, 44.2 babhūva paramopetaḥ svayaṃbhūr iva bhānunā //
MBh, 6, 46, 45.1 śiro 'bhūd drupado rājā mahatyā senayā vṛtaḥ /
MBh, 6, 47, 23.2 ānakāścābhyahanyanta sa śabdastumulo 'bhavat //
MBh, 6, 48, 16.1 tam abravīd vāsudevo yatto bhava dhanaṃjaya /
MBh, 6, 48, 61.1 ubhau hi śarajālena tāvadṛśyau babhūvatuḥ /
MBh, 6, 48, 61.2 prakāśau ca punastūrṇaṃ babhūvatur ubhau raṇe //
MBh, 6, 48, 64.1 āścaryabhūtaṃ lokeṣu yuddham etanmahādbhutam /
MBh, 6, 48, 64.2 naitādṛśāni yuddhāni bhaviṣyanti kathaṃcana //
MBh, 6, 49, 4.2 śṛṇu rājan sthiro bhūtvā yuddham etat sudāruṇam /
MBh, 6, 49, 29.2 rathād anavarūḍhasya tad adbhutam ivābhavat //
MBh, 6, 50, 11.2 babhūva sumahāñ śabdaḥ sāgarasyeva garjataḥ //
MBh, 6, 50, 52.3 tad ghoram abhavad yuddhaṃ tasya teṣāṃ ca bhārata //
MBh, 6, 50, 74.2 prāhiṇonmṛtyulokāya tad adbhutam ivābhavat //
MBh, 6, 51, 9.2 vivyādha samare rājaṃs tad adbhutam ivābhavat //
MBh, 6, 51, 21.1 praṇeduḥ sarvabhūtāni babhūvustimirā diśaḥ /
MBh, 6, 51, 43.2 astaṃ gacchati sūrye 'bhūt saṃdhyākāle ca vartati //
MBh, 6, 52, 17.1 tato 'bhūd dvipadāṃ śreṣṭho vāmaṃ pārśvam upāśritaḥ /
MBh, 6, 52, 21.2 babhūva tumulaḥ śabdo vimiśro dundubhisvanaiḥ //
MBh, 6, 53, 3.1 ekāgramanaso bhūtvā pāṇḍavānāṃ varūthinīm /
MBh, 6, 53, 15.2 hayārohā gajasthāṃśca tad adbhutam ivābhavat //
MBh, 6, 53, 23.2 cihnabhūtāni jagato vināśārthāya bhārata //
MBh, 6, 55, 7.1 tiṣṭha sthito 'smi viddhyenaṃ nivartasva sthiro bhava /
MBh, 6, 55, 8.2 śilānām iva śaileṣu patitānām abhūt svanaḥ //
MBh, 6, 55, 36.2 anīkaṃ pāṇḍuputrāṇāṃ hāhābhūtam acetanam //
MBh, 6, 55, 72.1 teṣāṃ bahutvāddhi bhṛśaṃ śarāṇāṃ diśo 'tha sarvāḥ pihitā babhūvuḥ /
MBh, 6, 55, 72.3 vavuśca vātāstumulāḥ sadhūmā diśaśca sarvāḥ kṣubhitā babhūvuḥ //
MBh, 6, 55, 104.2 sasiṃhanādāśca babhūvur ugrāḥ sarveṣvanīkeṣu tataḥ kurūṇām //
MBh, 6, 55, 114.2 antarhitā gāṇḍivanisvanena babhūvur ugrāśca raṇapraṇādāḥ //
MBh, 6, 57, 3.2 babhūva sadṛśaḥ kārṣṇer nāstre nāpi ca lāghave //
MBh, 6, 58, 7.3 śṛṇu rājan sthiro bhūtvā tavaivāpanayo mahān //
MBh, 6, 58, 10.2 muhūrtam iva tad yuddhaṃ tayoḥ samam ivābhavat //
MBh, 6, 58, 20.2 tāvakānāṃ pareṣāṃ ca prekṣakā rathino 'bhavan //
MBh, 6, 58, 27.2 chādayetāṃ śaravrātaistad adbhutam ivābhavat //
MBh, 6, 59, 15.2 raṇāṅgaṇaṃ tad abhavanmṛtyor āghātasaṃnibham //
MBh, 6, 59, 18.2 dṛṣṭvā mṛtyum ivāyāntaṃ sarve vimanaso 'bhavan //
MBh, 6, 60, 33.2 śeṣā ye 'nye 'bhavaṃstatra te bhīmasya bhayārditāḥ /
MBh, 6, 60, 42.1 saṃjātarudhirotpīḍaḥ prekṣaṇīyo 'bhavad raṇe /
MBh, 6, 60, 44.2 asahyaṃ manyamānāste nātipramanaso 'bhavan //
MBh, 6, 60, 50.2 tasya cānye 'pi diṅnāgā babhūvur anuyāyinaḥ //
MBh, 6, 60, 63.3 uttamaṃ javam āsthāya prayayur yatra so 'bhavat //
MBh, 6, 60, 72.1 evaṃ tad abhavad yuddhaṃ divasaṃ bharatarṣabha /
MBh, 6, 60, 74.2 yuddhe sumanaso bhūtvā śibirāyaiva jagmire //
MBh, 6, 61, 2.2 cintā me mahatī sūta bhaviṣyati kathaṃ tviti //
MBh, 6, 61, 35.1 nāsti lokeṣu tad bhūtaṃ bhavitā no bhaviṣyati /
MBh, 6, 61, 35.1 nāsti lokeṣu tad bhūtaṃ bhavitā no bhaviṣyati /
MBh, 6, 61, 44.2 bhūtabhavyabhavannātha jaya saumyātmajātmaja //
MBh, 6, 61, 44.2 bhūtabhavyabhavannātha jaya saumyātmajātmaja //
MBh, 6, 61, 44.2 bhūtabhavyabhavannātha jaya saumyātmajātmaja //
MBh, 6, 61, 53.2 ātmabhūta mahābhūta karmātmañ jaya karmada //
MBh, 6, 61, 62.1 pṛthivī nirbhayā deva tvatprasādāt sadābhavat /
MBh, 6, 61, 62.2 tasmād bhava viśālākṣa yaduvaṃśavivardhanaḥ //
MBh, 6, 62, 2.2 tathā tad bhavitetyuktvā tatraivāntaradhīyata //
MBh, 6, 62, 6.1 yat tatparaṃ bhaviṣyaṃ ca bhavitavyaṃ ca yat param /
MBh, 6, 62, 35.2 dhṛtāḥ pāṇḍusutā rājañ jayaścaiṣāṃ bhaviṣyati //
MBh, 6, 63, 8.1 bhūtaṃ bhavyaṃ bhaviṣyacca pūrvam etad akalpayat /
MBh, 6, 63, 8.1 bhūtaṃ bhavyaṃ bhaviṣyacca pūrvam etad akalpayat /
MBh, 6, 63, 8.1 bhūtaṃ bhavyaṃ bhaviṣyacca pūrvam etad akalpayat /
MBh, 6, 63, 14.2 paraṃ hi puṇḍarīkākṣānna bhūtaṃ na bhaviṣyati //
MBh, 6, 63, 14.2 paraṃ hi puṇḍarīkākṣānna bhūtaṃ na bhaviṣyati //
MBh, 6, 63, 16.1 brahmabhūtam amāvāsyāṃ paurṇamāsyāṃ tathaiva ca /
MBh, 6, 63, 16.2 yogabhūtaṃ paricaran keśavaṃ mahad āpnuyāt //
MBh, 6, 63, 19.2 sadā naraḥ paṭhaṃścedaṃ svastimān sa sukhī bhavet //
MBh, 6, 64, 1.2 śṛṇu cedaṃ mahārāja brahmabhūtastavaṃ mama /
MBh, 6, 64, 2.3 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca mārkaṇḍeyo 'bhyuvāca ha //
MBh, 6, 64, 2.3 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca mārkaṇḍeyo 'bhyuvāca ha //
MBh, 6, 64, 10.2 keśavasya yathātattvaṃ suprīto bhava keśave //
MBh, 6, 64, 15.2 tasmād bravīmi rājendra śamo bhavatu pāṇḍavaiḥ //
MBh, 6, 65, 9.1 śīrṣaṃ tasyābhavad vīraḥ sātyakiḥ satyavikramaḥ /
MBh, 6, 65, 9.2 vidhunvan gāṇḍivaṃ pārtho grīvāyām abhavat tadā //
MBh, 6, 65, 10.1 akṣauhiṇyā samagrā yā vāmapakṣo 'bhavat tadā /
MBh, 6, 65, 11.1 dakṣiṇaścābhavat pakṣaḥ kaikeyo 'kṣauhiṇīpatiḥ /
MBh, 6, 65, 33.1 tad yuddham abhavad ghoraṃ devānāṃ dānavair iva /
MBh, 6, 66, 3.2 abhavat tumulaḥ śabdaḥ saṃspṛśan gaganaṃ mahat //
MBh, 6, 66, 6.2 aśmavṛṣṭir ivākāśe babhūva bharatarṣabha //
MBh, 6, 66, 8.2 sahastābharaṇaiścānyair abhavacchāditā mahī //
MBh, 6, 66, 11.2 āyudhānāṃ ca nirghoṣaḥ stanayitnusamo 'bhavat //
MBh, 6, 67, 8.1 kāṃdigbhūtāḥ śrāntapatrā hatāstrā hatacetasaḥ /
MBh, 6, 67, 9.2 teṣām ārtāyanam abhūd bhīṣmaḥ śaṃtanavo raṇe //
MBh, 6, 67, 35.2 babhūvāyodhanaṃ channaṃ nārācābhihatair gajaiḥ //
MBh, 6, 67, 41.1 evaṃ saṃchāditaṃ tatra babhūvāyodhanaṃ mahat /
MBh, 6, 68, 14.2 babhūva tumulaḥ śabdaḥ siṃhānām iva nardatām //
MBh, 6, 68, 28.1 tataḥ sarvasya sainyasya nisvanastumulo 'bhavat /
MBh, 6, 69, 32.2 avidhyata mahārāja tad adbhutam ivābhavat //
MBh, 6, 70, 18.1 aparāhṇe mahārāja saṃgrāmastumulo 'bhavat /
MBh, 6, 71, 3.2 śaṅkhadundubhinādaśca tumulaḥ sarvato 'bhavat //
MBh, 6, 71, 6.1 śiro 'bhūd drupadastasya pāṇḍavaśca dhanaṃjayaḥ /
MBh, 6, 71, 18.2 urasyabhūnnaraśreṣṭha mahatyā senayā vṛtaḥ //
MBh, 6, 71, 22.2 sūryodaye mahārāja tato yuddham abhūnmahat //
MBh, 6, 71, 32.2 sṛñjayāḥ kekayaiḥ sārdhaṃ palāyanaparābhavan //
MBh, 6, 72, 26.1 athavā bhāvyam evaṃ hi saṃjayaitena sarvathā /
MBh, 6, 73, 4.1 tasmād rājan sthiro bhūtvā prāpyedaṃ vyasanaṃ mahat /
MBh, 6, 73, 59.2 babhūvatur mudā yuktau nighnantau tava vāhinīm //
MBh, 6, 74, 25.2 yodhayāmāsa rājendra tad adbhutam ivābhavat //
MBh, 6, 75, 5.1 yat tvaṃ durodaro bhūtvā pāṇḍavān avamanyase /
MBh, 6, 76, 12.2 śrutvaiva caitat paramapratīto duryodhanaḥ prītamanā babhūva //
MBh, 6, 76, 18.1 dhanūṃṣi visphārayatāṃ nṛpāṇāṃ babhūva śabdastumulo 'tighoraḥ /
MBh, 6, 76, 19.2 babhūva sainyaṃ ripusainyahantṛ yugāntameghaughanibhaṃ tadānīm //
MBh, 6, 77, 10.2 oṣadhīṃ vīryasampannāṃ viśalyaścābhavat tadā //
MBh, 6, 77, 43.2 agādhe majjamānānāṃ bhīṣmastrātābhavat tadā //
MBh, 6, 78, 10.2 abhavat tumulo nādo bhayād dṛṣṭvā kirīṭinam //
MBh, 6, 78, 29.2 nāntaraṃ dadṛśe drauṇistad adbhutam ivābhavat //
MBh, 6, 78, 46.2 ṣaṣṭyā ca triṃśatā caiva tad adbhutam ivābhavat //
MBh, 6, 79, 5.1 gaṅgāyāḥ suranadyā vai svādubhūtaṃ yathodakam /
MBh, 6, 79, 6.2 prāpya pāṇḍusutān vīrān vyarthaṃ bhavati saṃyuge //
MBh, 6, 79, 11.2 tanmamaikamanā bhūtvā śṛṇu devāsuropamam //
MBh, 6, 79, 16.2 cicheda samare rājaṃstad adbhutam ivābhavat //
MBh, 6, 79, 29.2 śeṣā vimanaso bhūtvā prādravanta mahārathāḥ //
MBh, 6, 79, 44.1 chādyamānaḥ śaraugheṇa hṛṣṭarūpataro 'bhavat /
MBh, 6, 79, 44.2 tayoścāpyabhavat prītir atulā mātṛkāraṇāt //
MBh, 6, 79, 53.2 sarve vimanaso bhūtvā nedam astītyacintayan //
MBh, 6, 80, 9.2 pravivyathur mahārāja vyākulaṃ cāpyabhūjjagat //
MBh, 6, 80, 13.2 nirāśānyabhavaṃstatra jīvitaṃ prati bhārata //
MBh, 6, 81, 19.2 mithyāpratijño bhava mā nṛvīra rakṣasva dharmaṃ ca kulaṃ yaśaśca //
MBh, 6, 81, 37.1 āścaryabhūtaṃ sumahat tvadīyā dṛṣṭvaiva tad bhārata samprahṛṣṭāḥ /
MBh, 6, 82, 22.2 babhūva tumulaḥ śabdaḥ patatām aśmanām iva //
MBh, 6, 82, 55.1 muhūrtam iva tat sarvam abhavat svargasaṃnibham /
MBh, 6, 82, 56.2 hastyaśvabahule rājan prekṣaṇīye babhūvatuḥ //
MBh, 6, 83, 19.1 nābhyām abhūnnaraśreṣṭhaḥ śvetāśvo vānaradhvajaḥ /
MBh, 6, 83, 33.1 dantināṃ yudhyamānānāṃ saṃgharṣāt pāvako 'bhavat /
MBh, 6, 84, 10.1 babhūva sarvasainyānāṃ ghorarūpo bhayānakaḥ /
MBh, 6, 84, 42.1 sa tvaṃ rājan sthiro bhūtvā dṛḍhāṃ kṛtvā raṇe matim /
MBh, 6, 85, 19.1 tridhābhūtair avadhyanta pāṇḍavaiḥ kauravā yudhi /
MBh, 6, 85, 26.1 sa saṃgrāmo mahārāja ghorarūpo 'bhavanmahān /
MBh, 6, 86, 13.2 prītimān abhavat pārtho devarājaniveśane //
MBh, 6, 86, 62.2 rākṣaso vyanadad ghoraṃ sa śabdastumulo 'bhavat //
MBh, 6, 86, 85.1 āviṣṭā iva yudhyante rakṣobhūtā mahābalāḥ /
MBh, 6, 88, 26.1 dhanuṣāṃ kūjatāṃ śabdaḥ sarvatastumulo 'bhavat /
MBh, 6, 89, 21.1 sahasā cābhavat tīvraṃ saṃnipātānmahad rajaḥ /
MBh, 6, 89, 23.2 nirmaryāde tathā bhūte vaiśase lomaharṣaṇe //
MBh, 6, 89, 24.2 sumahān abhavacchabdo vaṃśānām iva dahyatām //
MBh, 6, 89, 27.2 aśvaiḥ saṃbhinnadehaiśca saṃkīrṇābhūd vasuṃdharā //
MBh, 6, 90, 37.2 yo 'bhavann agrataḥ kruddhā rākṣasasya puraḥsarāḥ //
MBh, 6, 91, 18.2 samāgamaśca bahubhiḥ purābhūd asuraiḥ saha //
MBh, 6, 91, 62.2 paśyataḥ pārthivendrasya tad adbhutam ivābhavat //
MBh, 6, 92, 22.2 kṣurapreṇa sutīkṣṇena so 'bhavad gatajīvitaḥ //
MBh, 6, 92, 41.2 sādhu sādhviti sainyānāṃ praṇādo 'bhūd viśāṃ pate //
MBh, 6, 93, 15.1 anuyātraṃ yathā sajjaṃ sarvaṃ bhavati sarvataḥ /
MBh, 6, 93, 38.2 somakāṃśca maheṣvāsān satyavāg bhava bhārata //
MBh, 6, 94, 13.2 yudhyasva tān adya raṇe paśyāmaḥ puruṣo bhava //
MBh, 6, 95, 12.1 kanyā bhūtvā pumāñ jātaḥ sa ca yotsyati bhārata /
MBh, 6, 95, 53.2 babhūva ghoṣastumulaścamūnāṃ vātoddhutānām iva sāgarāṇām //
MBh, 6, 96, 51.1 tayoḥ samāgamo ghoro babhūva kaṭukodayaḥ /
MBh, 6, 97, 5.3 yathābhūd rākṣasendrasya saubhadrasya ca māriṣa //
MBh, 6, 97, 24.1 tataḥ prakāśam abhavajjagat sarvaṃ mahīpate /
MBh, 6, 98, 21.2 praśaśāma tato vāyuḥ prasannāścābhavan diśaḥ //
MBh, 6, 102, 26.2 anīkaṃ pāṇḍuputrāṇāṃ hāhābhūtam acetanam //
MBh, 6, 102, 36.2 duḥkhāni vanavāse vā kiṃ nu me sukṛtaṃ bhavet //
MBh, 6, 103, 5.2 tathaiva tava sainyānām avahāro hyabhūt tadā //
MBh, 6, 103, 34.3 sa māṃ niyuṅkṣva rājendra yāvad dvīpo bhavāmyaham //
MBh, 6, 103, 64.1 yathā yudhi jayeyaṃ tvāṃ yathā rājyaṃ bhavenmama /
MBh, 6, 103, 64.2 bhavet sainyasya vā śāntistanme brūhi pitāmaha //
MBh, 6, 103, 76.1 yathābhavacca strī pūrvaṃ paścāt puṃstvam upāgataḥ /
MBh, 6, 103, 81.2 māṃ pātayatu bībhatsur evaṃ te vijayo bhavet //
MBh, 6, 103, 91.2 nāhatvā yudhi gāṅgeyaṃ vijayaste bhaviṣyati //
MBh, 6, 103, 92.1 diṣṭam etat purā devair bhaviṣyatyavaśasya te /
MBh, 6, 103, 97.2 śikhaṇḍī nidhanaṃ kṛṣṇa bhīṣmasya bhavitā dhruvam /
MBh, 6, 104, 37.1 pārthā vimanaso bhūtvā praikṣanta pitaraṃ tava /
MBh, 6, 104, 52.2 avahāsyo 'sya lokasya bhaviṣyasi mayā saha //
MBh, 6, 104, 53.1 nāvahāsyā yathā vīra bhavema paramāhave /
MBh, 6, 105, 5.2 nāśīryata dhanustasya rathabhaṅgo na cāpyabhūt /
MBh, 6, 105, 22.2 paryāptaśca bhavān kṣipraṃ pīḍitānāṃ gatir bhava //
MBh, 6, 105, 24.1 duryodhana vijānīhi sthiro bhava viśāṃ pate /
MBh, 6, 106, 40.2 yatamānasya pārthasya tad adbhutam ivābhavat /
MBh, 6, 106, 43.3 agādhe majjatastasya dvīpo bhīṣmo 'bhavat tadā //
MBh, 6, 108, 10.1 pariveṣastathā ghoraścandrabhāskarayor abhūt /
MBh, 6, 111, 3.3 yathā ca tad abhūd yuddhaṃ tat te vakṣyāmi śṛṇvataḥ //
MBh, 6, 111, 21.2 brahmalokaparā bhūtvā saṃjagmuḥ krodhamūrchitāḥ //
MBh, 6, 111, 43.1 tayoḥ samāgamo ghoro babhūva yudhi bhārata /
MBh, 6, 112, 7.1 tad yuddham abhavad ghoraṃ citrarūpaṃ ca bhārata /
MBh, 6, 112, 34.3 yathā devāsure yuddhe mayavāsavayor abhūt //
MBh, 6, 112, 52.1 evam etanmahad yuddhaṃ droṇapārṣatayor abhūt /
MBh, 6, 112, 61.2 sarve 'bhyadhāvan krośantastad adbhutam ivābhavat //
MBh, 6, 112, 105.2 kimu pārthā mahātmānaṃ martyabhūtāstathābalāḥ /
MBh, 6, 113, 32.2 nānihatya balād enaṃ vijayaste bhaviṣyati //
MBh, 6, 114, 31.2 yadyeṣāṃ na bhaved goptā viṣvakseno mahābalaḥ //
MBh, 6, 114, 65.2 rathād anavarūḍhasya tad adbhutam ivābhavat //
MBh, 6, 114, 72.1 agamyarūpā pṛthivī śoṇitāktā tadābhavat /
MBh, 6, 114, 82.2 patamāne rathād bhīṣme babhūva sumahān svanaḥ //
MBh, 6, 114, 98.2 aiśvaryabhūtaḥ prāṇānām utsarge niyato hyaham /
MBh, 6, 114, 102.3 saṃmohaścaiva tumulaḥ kurūṇām abhavat tadā //
MBh, 6, 114, 112.2 japañ śāṃtanavo dhīmān kālākāṅkṣī sthito 'bhavat //
MBh, 6, 115, 19.2 saṃmohaścāpi tumulaḥ kurūṇām abhavat tadā //
MBh, 6, 115, 20.3 hāhākāram abhūt sarvaṃ nirmaryādam avartata //
MBh, 6, 116, 27.2 śaṅkhadundubhinirghoṣaistumulaṃ sarvato 'bhavat //
MBh, 6, 116, 36.1 tataḥ śrutvā tad vacaḥ kauravendro duryodhano dīnamanā babhūva /
MBh, 6, 116, 36.2 tam abravīcchāṃtanavo 'bhivīkṣya nibodha rājan bhava vītamanyuḥ //
MBh, 6, 117, 1.3 tūṣṇīṃbhūte mahārāja bhīṣme śaṃtanunandane //
MBh, 6, 117, 8.2 yadi māṃ nābhigacchethā na te śreyo bhaved dhruvam //
MBh, 6, 117, 16.2 samare samaraślāghī tvayā na sadṛśo 'bhavat //
MBh, 6, 117, 20.1 mayā bhavatu nirvṛttaṃ vairam ādityanandana /
MBh, 6, 117, 20.2 pṛthivyāṃ sarvarājāno bhavantv adya nirāmayāḥ //
MBh, 7, 1, 22.2 kauravyā mṛtyusād bhūtāḥ sahitāḥ sarvarājabhiḥ //
MBh, 7, 1, 24.1 patite bharataśreṣṭhe babhūva kuruvāhinī /
MBh, 7, 4, 3.1 parjanya iva bhūtānāṃ pratiṣṭhā suhṛdāṃ bhava /
MBh, 7, 4, 8.2 tathā tvam api sarveṣāṃ kauravāṇāṃ gatir bhava //
MBh, 7, 4, 12.1 sa satyasaṃgaro bhūtvā mamedam iti niścitam /
MBh, 7, 5, 27.2 śreṣṭhaḥ senāpraṇetṝṇāṃ sa naḥ senāpatir bhava //
MBh, 7, 6, 10.2 viśokāścābhavan sarve rājānaḥ kurubhiḥ saha //
MBh, 7, 6, 15.1 asmākaṃ śakaṭavyūho droṇena vihito 'bhavat /
MBh, 7, 6, 28.2 bhāskarasyābhavad rājan prayāte vāhinīpatau //
MBh, 7, 6, 42.2 alātacakravad rājaṃstad adbhutam ivābhavat //
MBh, 7, 7, 27.2 pracchādyamānā patitair babhūva samantato dyaur iva kālameghaiḥ //
MBh, 7, 8, 2.1 rathabhaṅgo babhūvāsya dhanur vāśīryatāsyataḥ /
MBh, 7, 8, 2.2 pramatto vābhavad droṇastato mṛtyum upeyivān //
MBh, 7, 10, 30.2 tataḥ saṃśayitaṃ sarvaṃ bhaved iti matir mama //
MBh, 7, 10, 33.2 na tadā pratyanīkeṣu bhavitā tasya kaścana //
MBh, 7, 10, 36.2 rathasya tasya kaḥ saṃkhye pratyanīko bhaved rathaḥ //
MBh, 7, 10, 41.2 ekātmānau dvidhābhūtau dṛśyete mānavair bhuvi //
MBh, 7, 11, 18.1 so 'yaṃ mama jayo vyaktaṃ dīrghakālaṃ bhaviṣyati /
MBh, 7, 12, 4.2 yathā tanna bhavet satyaṃ tathā nītir vidhīyatām //
MBh, 7, 13, 20.2 sarvataḥ pratyagṛhṇanta tad abhūl lomaharṣaṇam //
MBh, 7, 13, 26.2 viddhvā nākampayad vīrastad adbhutam ivābhavat //
MBh, 7, 13, 36.2 saha matsyair mahāvīryaistad adbhutam ivābhavat //
MBh, 7, 13, 37.1 tat pauruṣam abhūt tatra sūtaputrasya dāruṇam /
MBh, 7, 13, 38.2 tayor yuddhaṃ mahārāja citrarūpam ivābhavat /
MBh, 7, 14, 2.1 āścaryabhūtaṃ lokeṣu kathayiṣyanti mānavāḥ /
MBh, 7, 14, 13.1 paṭṭair jāmbūnadair baddhā babhūva janaharṣiṇī /
MBh, 7, 14, 16.2 nirviśeṣam abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ //
MBh, 7, 15, 12.1 tad yuddham abhavad ghoraṃ tumulaṃ lomaharṣaṇam /
MBh, 7, 15, 39.1 tato 'bhavanmahāśabdo rājan yaudhiṣṭhire bale /
MBh, 7, 15, 40.2 adya rājā dhārtarāṣṭraḥ kṛtārtho vai bhaviṣyati /
MBh, 7, 15, 46.2 adṛśyata mahārāja bāṇabhūtam ivābhavat //
MBh, 7, 15, 46.2 adṛśyata mahārāja bāṇabhūtam ivābhavat //
MBh, 7, 16, 16.2 satyaṃ te pratijānīmo naitanmithyā bhaviṣyati //
MBh, 7, 16, 35.2 tena cābhyarditāstrāsād bhavema hi parāṅmukhāḥ //
MBh, 7, 16, 42.3 yathā tad anṛtaṃ tasya bhavet tadvat samācara //
MBh, 7, 17, 29.2 bhavema sahitāḥ sarve nivartadhvaṃ yathābalam //
MBh, 7, 18, 34.2 mahī cāpyabhavad durgā kabandhaśatasaṃkulā //
MBh, 7, 19, 26.2 kṣaṇenaivābhavad droṇo nātihṛṣṭamanā iva //
MBh, 7, 19, 28.1 sa saṃprahārastumulaḥ samarūpa ivābhavat /
MBh, 7, 19, 40.2 babhūvuḥ khaṃ samāsādya savidyuta ivāmbudāḥ //
MBh, 7, 19, 54.2 babhūva pṛthivī rājanmāṃsaśoṇitakardamā //
MBh, 7, 20, 9.2 vivyādha balavān rājaṃstad adbhutam ivābhavat //
MBh, 7, 20, 42.2 trātā hyabhavad anyeṣāṃ na trātavyaḥ kathaṃcana //
MBh, 7, 22, 6.1 rājñastvanantaraṃ rājā pāñcālyo drupado 'bhavat /
MBh, 7, 22, 22.1 sahasrasomapratimā babhūvuḥ pure kurūṇām udayendunāmni /
MBh, 7, 22, 22.2 tasmiñ jātaḥ somasaṃkrandamadhye yasmāt tasmāt sutasomo 'bhavat saḥ //
MBh, 7, 22, 37.2 samānamṛtyavo bhūtvā dhṛṣṭadyumnaṃ samanvayuḥ //
MBh, 7, 23, 2.1 samprayuktaḥ kilaivāyaṃ diṣṭair bhavati pūruṣaḥ /
MBh, 7, 23, 4.2 kim anyad daivasaṃyogānmama putrasya cābhavat //
MBh, 7, 23, 13.2 putraśeṣaṃ cikīrṣeyaṃ kṛcchraṃ na maraṇaṃ bhavet //
MBh, 7, 23, 14.1 yo hi dharmaṃ parityajya bhavatyarthaparo naraḥ /
MBh, 7, 24, 19.1 tad yuddham abhavad ghoraṃ vṛddhayoḥ sahasenayoḥ /
MBh, 7, 24, 44.1 tad yuddham abhavad ghoram īkṣitṛprītivardhanam /
MBh, 7, 24, 46.1 tayostasya ca tad yuddham atyadbhutam ivābhavat /
MBh, 7, 24, 58.1 tayostad abhavad yuddhaṃ rakṣogrāmaṇimukhyayoḥ /
MBh, 7, 24, 60.2 droṇasyābhāvabhāveṣu prasaktānāṃ yathābhavat //
MBh, 7, 25, 55.2 babhūva pāṇḍaveyānāṃ bhṛśaṃ vidravatāṃ svanaḥ //
MBh, 7, 26, 12.2 āhūyamānasya ca tair abhavaddhṛdayaṃ dvidhā //
MBh, 7, 26, 13.1 kiṃ nu śreyaskaraṃ karma bhaved iti vicintayan /
MBh, 7, 26, 14.2 abhavad bhūyasī buddhiḥ saṃśaptakavadhe sthirā //
MBh, 7, 27, 5.2 iti me tvaṃ mataṃ vettha tatra kiṃ sukṛtaṃ bhavet //
MBh, 7, 27, 22.2 sa saṃnipātastumulo babhūva rathanāgayoḥ //
MBh, 7, 28, 18.1 vaijayantyabhavanmālā tad astraṃ keśavorasi /
MBh, 7, 28, 30.1 avocaṃ caitad astraṃ vai hyamoghaṃ bhavatu kṣame /
MBh, 7, 28, 31.2 bhaviṣyati durādharṣaḥ sarvalokeṣu sarvadā //
MBh, 7, 29, 40.2 tadā śvagomāyubaḍābhināditaṃ vicitram āyodhaśiro babhūva ha //
MBh, 7, 30, 10.1 akampanīyāḥ śatrūṇāṃ babhūvustatra pāṇḍavāḥ /
MBh, 7, 30, 12.1 ayasām iva saṃpātaḥ śilānām iva cābhavat /
MBh, 7, 30, 15.2 ajātaśatroḥ kruddhasya putrasya tava cābhavat //
MBh, 7, 30, 18.1 tad adbhutam abhūd yuddhaṃ droṇapāñcālyayostadā /
MBh, 7, 31, 12.1 nikṛṣṭam asiyuddhaṃ ca babhūva kaṭukodayam /
MBh, 7, 31, 33.1 sarvam āvignam abhavanna prājñāyata kiṃcana /
MBh, 7, 31, 69.2 tāvakānāṃ pareṣāṃ ca tyaktvā prāṇān abhūd raṇaḥ //
MBh, 7, 32, 4.3 abhiśastā ivābhūvan dhyānamūkatvam āsthitāḥ //
MBh, 7, 32, 12.1 satyaṃ tu te bravīmyadya naitajjātvanyathā bhavet /
MBh, 7, 32, 26.2 vanaukasām ivāraṇye tvadīyānām abhūd bhayam //
MBh, 7, 33, 2.2 naiva bhūto na bhavitā kṛṣṇatulyaguṇaḥ pumān //
MBh, 7, 33, 2.2 naiva bhūto na bhavitā kṛṣṇatulyaguṇaḥ pumān //
MBh, 7, 33, 13.1 saṃghāto rājaputrāṇāṃ sarveṣām abhavat tadā /
MBh, 7, 33, 15.1 teṣāṃ daśasahasrāṇi babhūvur dṛḍhadhanvinām /
MBh, 7, 34, 25.2 mātulasya ca yā prītir bhaviṣyati pituśca me //
MBh, 7, 36, 11.2 tāṃścaiva prativivyādha tad adbhutam ivābhavat //
MBh, 7, 37, 20.1 mṛdur bhūtvā mahārāja dāruṇaḥ samapadyata /
MBh, 7, 37, 23.2 tatastat sainyam abhavad vimukhaṃ śarapīḍitam //
MBh, 7, 39, 7.1 adyāham anṛṇastasya kopasya bhavitā raṇe /
MBh, 7, 39, 8.1 adya kauravya bhīmasya bhavitāsmyanṛṇo yudhi /
MBh, 7, 39, 19.1 tato 'bhavanmahad yuddhaṃ tvadīyānāṃ paraiḥ saha /
MBh, 7, 40, 3.2 dṛṣṭvārditaṃ śaraiḥ kārṣṇiṃ tvadīyā hṛṣitābhavan //
MBh, 7, 41, 4.2 tān dṛṣṭvā dravataḥ śūrāṃstvadīyā vimukhābhavan //
MBh, 7, 41, 19.2 parāṃs tu tava sainyasya harṣaḥ paramako 'bhavat //
MBh, 7, 42, 9.2 iṣujālena mahatā tad adbhutam ivābhavat //
MBh, 7, 43, 1.3 sughoram abhavad yuddhaṃ tvadīyānāṃ paraiḥ saha //
MBh, 7, 43, 12.2 tad yuddham abhavad raudraṃ saubhadrasyāribhiḥ saha //
MBh, 7, 43, 17.2 rathaiśca bhagnair nāgaiśca hataiḥ kīrṇābhavanmahī //
MBh, 7, 44, 1.2 ādadānastu śūrāṇām āyūṃṣyabhavad ārjuniḥ /
MBh, 7, 44, 18.1 chādyamānaṃ śaravrātair hṛṣṭo duryodhano 'bhavat /
MBh, 7, 44, 28.2 ekena nihatān dṛṣṭvā bhīto duryodhano 'bhavat //
MBh, 7, 44, 30.2 athābhavat te vimukhaḥ putraḥ śaraśatārditaḥ //
MBh, 7, 45, 26.2 yukte tasmin hate vīrāḥ prāyaśo vimukhābhavan //
MBh, 7, 47, 4.2 babhūvatur mahātmānau puṣpitāviva kiṃśukau //
MBh, 7, 47, 6.2 pratyavidhyad asaṃbhrāntastad adbhutam ivābhavat //
MBh, 7, 48, 30.2 bhīrūṇāṃ trāsajananī ghorarūpābhavanmahī //
MBh, 7, 50, 6.2 api svasti bhaved rājñaḥ sāmātyasya guror mama //
MBh, 7, 50, 7.2 vyaktaṃ śivaṃ tava bhrātuḥ sāmātyasya bhaviṣyati /
MBh, 7, 50, 7.3 mā śucaḥ kiṃcid evānyat tatrāniṣṭaṃ bhaviṣyati //
MBh, 7, 50, 14.1 api svasti bhaved adya bhrātṛbhyo mama mādhava /
MBh, 7, 50, 74.2 putrasya pāṇḍupāñcālānmayā gupto bhavet tataḥ //
MBh, 7, 53, 3.2 kathaṃ nu sarvalokasya nāvahāsyā bhavemahi //
MBh, 7, 53, 19.1 nāhaṃ paśyāmi bhavatāṃ tathāvīryaṃ dhanurdharam /
MBh, 7, 53, 36.2 trātāraḥ sindhurājasya bhavanti madhusūdana //
MBh, 7, 54, 2.2 vyathitāś cintayāmāsuḥ kiṃsvid etad bhaviṣyati //
MBh, 7, 54, 20.2 samantapañcakād bāhyaṃ viśokā bhava mā rudaḥ //
MBh, 7, 54, 24.2 śvaḥ priyaṃ sumahacchrutvā viśokā bhava nandini //
MBh, 7, 54, 25.2 cikīrṣitaṃ hi te bhartur na bhavejjātu niṣphalam //
MBh, 7, 54, 26.2 raṇagatam abhiyānti sindhurājaṃ na sa bhavitā saha tair api prabhāte //
MBh, 7, 55, 25.1 rājñāṃ sucaritair yā ca gatir bhavati śāśvatī /
MBh, 7, 56, 14.1 dharmaputraḥ kathaṃ rājā bhaviṣyati mṛte 'rjune /
MBh, 7, 56, 24.2 udīkṣituṃ na śakto 'haṃ bhavitā na ca tat tathā //
MBh, 7, 56, 39.2 āśaṃse sārathe tatra bhavitāsya dhruvo jayaḥ //
MBh, 7, 59, 12.2 pāraṃ titīrṣatām adya plavo no bhava mādhava //
MBh, 7, 59, 21.2 viśoko vijvaro rājan bhava bhūtipuraskṛtaḥ //
MBh, 7, 60, 23.2 yukto vāditraghoṣeṇa teṣāṃ ratikaro 'bhavat //
MBh, 7, 60, 30.2 yathaiva hi mayā guptastvayā gupto bhavet tathā //
MBh, 7, 61, 6.1 babhūvur ye manogrāhyāḥ śabdāḥ śrutisukhāvahāḥ /
MBh, 7, 61, 8.1 śabdena nāditābhīkṣṇam abhavad yatra me śrutiḥ /
MBh, 7, 61, 20.1 nānādeśasamutthānāṃ gītānāṃ yo 'bhavat svanaḥ /
MBh, 7, 62, 1.3 śuśrūṣasva sthiro bhūtvā tava hyapanayo mahān //
MBh, 7, 63, 28.2 anu tasyābhavad bhojo jugopainaṃ tataḥ svayam //
MBh, 7, 63, 30.2 droṇasya ratham ālokya prahṛṣṭāḥ kuravo 'bhavan //
MBh, 7, 63, 31.1 siddhacāraṇasaṃghānāṃ vismayaḥ sumahān abhūt /
MBh, 7, 64, 23.2 evaṃ savāhanaṃ sarvam āvignam abhavad balam //
MBh, 7, 64, 24.2 visaṃjñāścābhavan kecit kecid rājan vitatrasuḥ //
MBh, 7, 64, 38.1 śirasāṃ patatāṃ rājañ śabdo 'bhūt pṛthivītale /
MBh, 7, 64, 42.2 tava sainyeṣu yodhānāṃ pārthabhūtam ivābhavat //
MBh, 7, 64, 42.2 tava sainyeṣu yodhānāṃ pārthabhūtam ivābhavat //
MBh, 7, 64, 43.2 pārthabhūtam amanyanta jagat kālena mohitāḥ //
MBh, 7, 65, 15.1 mandavegatarā nāgā babhūvuste vicetasaḥ /
MBh, 7, 66, 29.2 pārtha pārtha mahābāho na naḥ kālātyayo bhavet //
MBh, 7, 67, 24.2 cintayāmāsa vārṣṇeyo na naḥ kālātyayo bhavet //
MBh, 7, 67, 45.2 avadhyo 'yaṃ bhavelloke śatrūṇāṃ tanayo mama //
MBh, 7, 67, 46.2 divyam astraṃ sutaste 'yaṃ yanāvadhyo bhaviṣyati //
MBh, 7, 67, 48.1 durdharṣastveṣa śatrūṇāṃ raṇeṣu bhavitā sadā /
MBh, 7, 68, 18.2 adṛśyaṃ cakratur yuddhe tad adbhutam ivābhavat //
MBh, 7, 68, 25.2 lokavismāpanam abhūt samudrasyeva śoṣaṇam //
MBh, 7, 68, 62.2 acūrṇayat tadā pārthastad adbhutam ivābhavat //
MBh, 7, 69, 51.3 gatir bhava suraśreṣṭha trāhi no mahato bhayāt //
MBh, 7, 69, 59.2 tejo hṛtaṃ no vṛtreṇa gatir bhava divaukasām //
MBh, 7, 69, 60.2 śaraṇaṃ tvāṃ prapannāḥ sma gatir bhava maheśvara //
MBh, 7, 70, 3.1 tad yuddham abhavad ghoraṃ tumulaṃ lomaharṣaṇam /
MBh, 7, 70, 23.1 dhārtarāṣṭrāstridhābhūtā vadhyante pāṇḍusṛñjayaiḥ /
MBh, 7, 70, 27.1 tridhābhūteṣu sainyeṣu vadhyamāneṣu pāṇḍavaiḥ /
MBh, 7, 70, 28.2 babhūva rūpaṃ droṇasya kālāgner iva dīpyataḥ //
MBh, 7, 70, 32.2 abhavat sarvato dīptaṃ śuṣkaṃ vanam ivāgninā //
MBh, 7, 71, 9.1 tad yuddham abhavad ghoraṃ śaraśaktisamākulam /
MBh, 7, 71, 10.2 abhavat saṃvṛtaṃ sarvaṃ na prājñāyata kiṃcana //
MBh, 7, 71, 28.1 tayor yuddhaṃ mahārāja citrarūpam ivābhavat /
MBh, 7, 72, 1.3 kauraveyāṃstridhābhūtān pāṇḍavāḥ samupādravan //
MBh, 7, 72, 5.1 saṃkṣaye tu tathā bhūte vartamāne mahābhaye /
MBh, 7, 72, 6.2 vicikṣepa pṛṣatkaughāṃstad adbhutam ivābhavat //
MBh, 7, 72, 26.2 na dadarśāntaraṃ droṇastad adbhutam ivābhavat //
MBh, 7, 73, 12.2 anādhṛṣyam ivānyeṣāṃ śūrāṇām abhavat tadā //
MBh, 7, 73, 18.2 nirmuktāśīviṣābhānāṃ saṃpāto 'bhūt sudāruṇaḥ //
MBh, 7, 73, 42.2 jaghāna niśitair bāṇaistad adbhutam ivābhavat //
MBh, 7, 73, 52.1 tato yuddham abhūd rājaṃstava teṣāṃ ca dhanvinām /
MBh, 7, 73, 53.1 sarvam āvignam abhavanna prājñāyata kiṃcana /
MBh, 7, 74, 33.1 taṃ dṛṣṭvā kuravastrastāḥ prahṛṣṭāścābhavan punaḥ /
MBh, 7, 74, 53.2 velābhūtastadā pārthaḥ patribhiḥ samavārayat //
MBh, 7, 75, 3.1 adṛṣṭapūrvaṃ tad dṛṣṭvā siṃhanādo mahān abhūt /
MBh, 7, 75, 4.2 nāśaknuvan vārayituṃ tad adbhutam ivābhavat //
MBh, 7, 75, 10.1 kim adbhutataraṃ loke bhavitāpyatha vāpyabhūt /
MBh, 7, 75, 10.1 kim adbhutataraṃ loke bhavitāpyatha vāpyabhūt /
MBh, 7, 75, 18.2 dṛṣṭvā kurubalaśreṣṭhāḥ punar vimanaso 'bhavan //
MBh, 7, 75, 33.2 ghoraṃ kapidhvajaṃ dṛṣṭvā viṣaṇṇā rathino 'bhavan //
MBh, 7, 76, 12.1 āśā balavatī rājan putrāṇām abhavat tava /
MBh, 7, 77, 25.2 mahānnādo hyabhūt tatra dṛṣṭvā rājānam āhave //
MBh, 7, 78, 15.1 tathā bhaviṣyad yaccaiva tat sarvaṃ viditaṃ tava /
MBh, 7, 78, 46.2 abhyadravanta saṃkruddhāstad adbhutam ivābhavat //
MBh, 7, 79, 18.1 babhūva tava tat sainyaṃ śaṅkhaśabdasamīritam /
MBh, 7, 79, 19.2 babhūva bhṛśam udvignaṃ nirghātair iva nāditam //
MBh, 7, 80, 12.1 hastikakṣyā punar haimī babhūvādhirather dhvaje /
MBh, 7, 81, 27.2 cicheda samare vīrastad adbhutam ivābhavat //
MBh, 7, 82, 30.2 muhūrtājjitavān saṃkhye tad adbhutam ivābhavat //
MBh, 7, 83, 14.2 vismayaḥ sarvabhūtānāṃ praharṣaścābhavat tadā //
MBh, 7, 83, 35.2 taiḥ śaraistava sainyasya vidrāvaḥ sumahān abhūt //
MBh, 7, 85, 11.1 viṣaṇṇavadanaścāpi yuyudhāno 'bhavannṛpa /
MBh, 7, 85, 12.2 prahṛṣṭamanaso bhūtvā siṃhavad vyanadanmuhuḥ //
MBh, 7, 86, 17.2 saindhavasya vadho na syānmamāprītistathā bhavet //
MBh, 7, 86, 18.2 asmākaṃ gamanaṃ vyaktaṃ vanaṃ prati bhavet punaḥ //
MBh, 7, 86, 19.1 so 'yaṃ mama jayo vyaktaṃ vyartha eva bhaviṣyati /
MBh, 7, 87, 60.1 tataḥ snātaḥ śucir bhūtvā kṛtakautukamaṅgalaḥ /
MBh, 7, 87, 74.2 bhūya evābhavanmūḍhaṃ subhṛśaṃ cāpyakampata //
MBh, 7, 88, 27.3 gacchāmi svasti te brahmanna me kālātyayo bhavet //
MBh, 7, 89, 7.2 nānāhūto na hyabhṛto mama sainye babhūva ha //
MBh, 7, 89, 23.1 na ca yodho 'bhavat kaścinmama sainye tu saṃjaya /
MBh, 7, 89, 40.2 kathaṃ yuddham abhūt tatra tanmamācakṣva saṃjaya //
MBh, 7, 90, 5.1 tasmād adya sthiro bhūtvā jñātvā lokasya nirṇayam /
MBh, 7, 91, 33.2 nākampata mahābāhustad adbhutam ivābhavat //
MBh, 7, 92, 10.2 śarair abhyāhanad gāḍhaṃ tato yuddham abhūt tayoḥ //
MBh, 7, 92, 24.1 hāhābhūtaṃ jagaccāsīd dṛṣṭvā rājānam āhave /
MBh, 7, 93, 2.1 sa saṃprahārastumulo droṇasātvatayor abhūt /
MBh, 7, 94, 7.1 tayor abhūd bharata saṃprahāraḥ sudāruṇastaṃ samabhipraśaṃsan /
MBh, 7, 95, 17.2 na ca me saṃbhramaḥ kaścid bhūtapūrvaḥ kadācana /
MBh, 7, 96, 24.2 na moghaḥ sāyakaḥ kaścit sātyaker abhavat prabho //
MBh, 7, 96, 42.2 rājño ratham abhiprekṣya vidrutāḥ śataśo 'bhavan //
MBh, 7, 97, 11.3 śṛṇuṣvāvahito bhūtvā yat te vakṣyāmi bhārata //
MBh, 7, 97, 36.2 prāyaḥ sainyānyavadhyanta hāhābhūtāni māriṣa //
MBh, 7, 97, 38.2 avadhīd bahusāhasrāṃstad adbhutam ivābhavat //
MBh, 7, 98, 5.2 śarā hyete bhaviṣyanti dāruṇāśīviṣopamāḥ //
MBh, 7, 98, 6.2 draupadyāśca parikleśastvanmūlo hyabhavat purā //
MBh, 7, 98, 58.2 svaṃ vyūhaṃ punar āsthāya sthiro 'bhavad ariṃdamaḥ /
MBh, 7, 99, 6.2 sthirāṃ kṛtvā matiṃ yuddhe bhūtvā saṃśaptakā mithaḥ //
MBh, 7, 100, 5.3 tumulastava sainyānāṃ yugāntasadṛśo 'bhavat //
MBh, 7, 100, 7.2 etadantāḥ samūhā vai bhaviṣyanti mahītale //
MBh, 7, 100, 8.2 yādṛg jayadrathavadhe droṇena vihito 'bhavat //
MBh, 7, 100, 9.2 raṇe 'bhavad balaughānām anyonyam abhidhāvatām //
MBh, 7, 100, 15.1 te yūyaṃ sahitā bhūtvā tūrṇam eva balārṇavam /
MBh, 7, 100, 22.2 abhavat sarvasainyānām abhāvakaraṇo mahān //
MBh, 7, 101, 11.1 tato 'bhavanmahārāja tava sainyasya vismayaḥ /
MBh, 7, 101, 60.1 sa saṃrabdhataro bhūtvā droṇaḥ kṣatriyamardanaḥ /
MBh, 7, 102, 4.2 cintayāmāsa rājendra katham etad bhaviṣyati //
MBh, 7, 102, 21.2 sanāthau bhavitārau hi yudhi sātvataphalgunau //
MBh, 7, 102, 29.1 purā hi duḥkhadīrṇānāṃ bhavān gatir abhūddhi naḥ /
MBh, 7, 102, 41.3 vacanaṃ mama dharmajña jyeṣṭho bhrātā bhavāmi te //
MBh, 7, 102, 93.2 dvidhā cicheda tāṃ bhīmastad adbhutam ivābhavat //
MBh, 7, 103, 17.2 bhīmasenasya kauravya tad adbhutam ivābhavat //
MBh, 7, 103, 30.1 viśokaścābhavad rājā śrutvā taṃ ninadaṃ mahat /
MBh, 7, 104, 14.2 vāhanāni mahārāja babhūvur vimanāṃsi ca //
MBh, 7, 104, 30.1 tasya taṃ ninadaṃ śrutvā prahṛṣṭo 'bhūd yudhiṣṭhiraḥ /
MBh, 7, 105, 6.1 āścaryabhūtaṃ loke 'smin samudrasyeva śoṣaṇam /
MBh, 7, 106, 1.3 arjunasya rathopānte kīdṛśaḥ so 'bhavad raṇaḥ //
MBh, 7, 106, 16.1 yathā tayor yuddham abhūd yaścāsīd vijayī tayoḥ /
MBh, 7, 107, 26.2 nirīkṣya tava putrāṇāṃ hāhākṛtam abhūd balam //
MBh, 7, 108, 4.1 kathaṃ ca yuddhaṃ bhūyo 'bhūt tayoḥ prāṇadurodare /
MBh, 7, 108, 22.3 taṃ ca nādaṃ tataḥ śrutvā putrāste hṛṣitābhavan //
MBh, 7, 109, 18.2 vāyuputraḥ prahṛṣṭo 'bhūt sṛkkiṇī parilelihan //
MBh, 7, 111, 1.3 krodhena mahatāviṣṭo nirviṇṇo 'bhūt sa jīvitāt //
MBh, 7, 111, 13.2 paśyatāṃ sarvabhūtānāṃ tad adbhutam ivābhavat //
MBh, 7, 112, 3.1 bhīmasenena nihatān vimanā duḥkhito 'bhavat /
MBh, 7, 112, 33.2 babhūva paramā prītir dharmarājasya saṃyuge //
MBh, 7, 113, 7.2 babhūva tava sainyānāṃ saṃkṣobhaḥ sāgaropamaḥ //
MBh, 7, 113, 15.2 babhūva ca viśeṣeṇa bhīrūṇāṃ bhayavardhinī //
MBh, 7, 114, 39.2 vāyubhūtānyadṛśyanta saṃsaktānītaretaram //
MBh, 7, 114, 71.1 munir bhūtvātha vā bhīma phalānyaddhi sudurmate /
MBh, 7, 114, 74.2 na tvaṃ yuddhocitastāta vanavāsaratir bhava //
MBh, 7, 115, 13.1 tayor abhūd bhārata saṃprahāras tathāgato naiva babhūva kaścit /
MBh, 7, 115, 13.1 tayor abhūd bhārata saṃprahāras tathāgato naiva babhūva kaścit /
MBh, 7, 116, 33.1 apīdānīṃ bhaved asya kṣemam asmin samāgame /
MBh, 7, 116, 34.2 sametya bhūriśravasā svastimān sātyakir bhavet //
MBh, 7, 117, 6.2 savrīḍo bhavitā sadyo yenāsīha praveśitaḥ //
MBh, 7, 117, 40.2 bhīmo 'bhavanmahāśabdo vajraparvatayor iva //
MBh, 7, 118, 14.2 īdṛśaṃ vyasanaṃ dadyād yo na kṛṣṇasakho bhavet //
MBh, 7, 118, 18.2 dhyāyanmahopaniṣadaṃ yogayukto 'bhavanmuniḥ //
MBh, 7, 118, 40.1 na vārṣṇeyasyāparādho bhavitavyaṃ hi tat tathā /
MBh, 7, 118, 44.3 sa me vadhyo bhavecchatrur yadyapi syānmunivrataḥ //
MBh, 7, 118, 47.1 bhavitavyaṃ ca yad bhāvi daivaṃ ceṣṭayatīva ca /
MBh, 7, 119, 4.1 atreḥ putro 'bhavat somaḥ somasya tu budhaḥ smṛtaḥ /
MBh, 7, 119, 6.1 yayāter devayānyāṃ tu yadur jyeṣṭho 'bhavat sutaḥ /
MBh, 7, 119, 6.2 yador abhūd anvavāye devamīḍha iti śrutaḥ //
MBh, 7, 119, 8.2 tadvīryaścāpi tatraiva kule śinir abhūnnṛpaḥ //
MBh, 7, 119, 12.1 tayor yuddham abhūd rājan dinārdhaṃ citram adbhutam /
MBh, 7, 119, 22.2 bhūtaṃ bhavyaṃ bhaviṣyacca balena bharatarṣabha //
MBh, 7, 119, 22.2 bhūtaṃ bhavyaṃ bhaviṣyacca balena bharatarṣabha //
MBh, 7, 119, 22.2 bhūtaṃ bhavyaṃ bhaviṣyacca balena bharatarṣabha //
MBh, 7, 120, 1.3 yathā bhūyo 'bhavad yuddhaṃ tanmamācakṣva saṃjaya //
MBh, 7, 120, 5.1 nāstam eti yathā sūryo yathā satyaṃ bhaved vacaḥ /
MBh, 7, 120, 12.2 dinakṣayaṃ prāpya narapravīra dhruvaṃ hi naḥ karṇa jayo bhaviṣyati //
MBh, 7, 120, 61.2 tad yuddham abhavad rājan karṇasya bahubhiḥ saha //
MBh, 7, 120, 71.2 prekṣaṇīyau cābhavatāṃ sarvayodhasamāgame //
MBh, 7, 120, 86.1 pradīptolkam abhavaccāntarikṣaṃ deheṣu bhūrīṇyapatan vayāṃsi /
MBh, 7, 121, 19.2 guṇair bhaviṣyati vibho sadṛśo vaṃśayor dvayoḥ /
MBh, 7, 122, 37.3 śuśrūṣasva sthiro bhūtvā durācaritam ātmanaḥ //
MBh, 7, 122, 65.2 hāhākārastato rājan sarvasainyeṣu cābhavat //
MBh, 7, 122, 73.2 kṛṣṇo vāpi bhavel loke pārtho vāpi dhanurdharaḥ /
MBh, 7, 123, 6.2 yathā bhavati tat satyaṃ tathā kuru dhanaṃjaya //
MBh, 7, 123, 18.2 mahān sutumulaḥ śabdo babhūva rathināṃ tadā //
MBh, 7, 126, 26.2 aśaktaḥ sindhurājasya bhūtvā trāṇāya bhārata //
MBh, 7, 126, 34.2 ānṛśaṃsye dame satye ārjave ca sthiro bhava //
MBh, 7, 127, 9.2 sindhurājasya samare nābhaviṣyajjanakṣayaḥ //
MBh, 7, 128, 14.2 abhavat sarvasainyānām abhāvakaraṇo mahān //
MBh, 7, 128, 20.2 babhūva pāṇḍavī senā tava putrasya tejasā //
MBh, 7, 129, 12.2 babhūva rajanī ghorā bhīrūṇāṃ bhayavardhinī //
MBh, 7, 129, 17.2 khuraśabdanipātaiśca tumulaḥ sarvato 'bhavat //
MBh, 7, 129, 21.2 ghoraścaṭacaṭāśabdaḥ śastrāṇāṃ patatām abhūt //
MBh, 7, 129, 22.2 unmattam iva tat sarvaṃ babhūva rajanīmukhe //
MBh, 7, 129, 26.1 tato 'bhavanmahāśabdastumulo lomaharṣaṇaḥ /
MBh, 7, 130, 1.3 amṛṣyamāṇe saṃrabdhe kā vo 'bhūd vai matistadā //
MBh, 7, 130, 10.2 prakāśam abhavad rātrau kathaṃ kuruṣu saṃjaya //
MBh, 7, 130, 40.1 tato 'bhavat timiraghanair ivāvṛtaṃ mahābhaye bhayadam atīva dāruṇam /
MBh, 7, 131, 14.3 apayāsyasi cet tyaktvā tato mukto bhaviṣyasi //
MBh, 7, 131, 65.2 tato 'ntarikṣe bāṇānāṃ saṃgrāmo 'nya ivābhavat //
MBh, 7, 131, 68.1 so 'bhavad girir atyuccaḥ śikharaistarusaṃkaṭaiḥ /
MBh, 7, 131, 71.1 tataḥ sa toyado bhūtvā nīlaḥ sendrāyudho divi /
MBh, 7, 131, 110.1 atitīvram abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ /
MBh, 7, 131, 134.2 nidhanam upagatair mahī kṛtābhūd giriśikharair iva durgamātiraudrā //
MBh, 7, 133, 9.2 tava vaśyā bhaviṣyanti vanaṃ yāsyanti vā punaḥ //
MBh, 7, 133, 21.2 purā pārthaṃ hi te dṛṣṭvā durlabhaṃ garjitaṃ bhavet //
MBh, 7, 133, 22.2 pārthasāyakaviddhasya durlabhaṃ garjitaṃ bhavet //
MBh, 7, 134, 22.1 tad yuddham abhavat teṣāṃ kṛtapratikṛtaiṣiṇām /
MBh, 7, 134, 28.2 babhūvāyodhanaṃ raudraṃ vaivasvatapuropamam //
MBh, 7, 134, 47.1 tad adbhutam abhūd yuddhaṃ karṇapāṇḍavayor mṛdhe /
MBh, 7, 134, 80.2 evaṃ siddhābruvan vāco bhaviṣyati ca tat tathā //
MBh, 7, 135, 27.1 dhṛṣṭadyumna sthiro bhūtvā muhūrtaṃ pratipālaya /
MBh, 7, 135, 32.2 tāṃ darśaya sthiro bhūtvā na me jīvan vimokṣyase //
MBh, 7, 135, 45.2 muhūrtam iva tad yuddhaṃ samarūpaṃ tadābhavat //
MBh, 7, 137, 40.2 sāśvasūtadhvajarathaṃ tad adbhutam ivābhavat //
MBh, 7, 138, 9.2 babhūva loke tamasā tathā saṃjaya saṃvṛte //
MBh, 7, 138, 17.2 pīteṣu śastreṣu ca pāvakasya pratiprabhāstatra tato babhūvuḥ //
MBh, 7, 138, 20.2 prakāśitaṃ cābharaṇaprabhābhir bhṛśaṃ prakāśaṃ nṛpate babhūva //
MBh, 7, 138, 29.2 tena prakāśena bhṛśaṃ prakāśaṃ babhūva teṣāṃ tava caiva sainyam //
MBh, 7, 138, 31.2 hataiśca vīrair divam āruhadbhir āyodhanaṃ divyakalpaṃ babhūva //
MBh, 7, 138, 32.2 mahad balaṃ vyūḍharathāśvanāgaṃ surāsuravyūhasamaṃ babhūva //
MBh, 7, 138, 34.2 gabhastibhir madhyagato yathārko varṣātyaye tadvad abhūnnarendra //
MBh, 7, 139, 12.1 ke pṛṣṭhato 'sya hyabhavan vīrā vīrasya yudhyataḥ /
MBh, 7, 139, 27.1 so 'yaṃ mama jayo vyaktaṃ dīrghakālaṃ bhaviṣyati /
MBh, 7, 141, 6.2 muhūrtaṃ caiva tad yuddhaṃ samarūpam ivābhavat //
MBh, 7, 141, 25.1 tato 'ntarikṣe bāṇānāṃ saṃgrāmo 'nya ivābhavat /
MBh, 7, 142, 4.2 karṇaṃ vivyādha viṃśatyā tad adbhutam ivābhavat //
MBh, 7, 142, 21.2 yādṛśaṃ hyabhavad rājañ jambhavāsavayoḥ purā //
MBh, 7, 142, 38.1 atitīvram abhūd yuddhaṃ nararākṣasayor mṛdhe /
MBh, 7, 143, 4.2 gātrāt saṃcyāvayāmāsa tad adbhutam ivābhavat //
MBh, 7, 143, 30.1 tayoḥ samāgamo rājaṃścitrarūpo babhūva ha /
MBh, 7, 144, 28.2 mahatyā senayā sārdhaṃ tato yuddham abhūt punaḥ //
MBh, 7, 144, 29.2 babhūva tumulaḥ śabdo meghānāṃ nadatām iva //
MBh, 7, 144, 35.2 babhūva tatra sainyānāṃ śabdaḥ sutumulo niśi //
MBh, 7, 144, 37.2 divasapratimā rājan babhūva raṇamūrdhani //
MBh, 7, 144, 42.2 nirmaryādam abhūd yuddhaṃ rātrau ghoraṃ bhayāvaham //
MBh, 7, 145, 36.2 abhyavarṣaccharaiḥ karṇaṃ tad yuddham abhavat samam //
MBh, 7, 145, 54.2 asaṃśayaṃ mahārāja dhruvo no vijayo bhavet //
MBh, 7, 146, 8.2 babhūva dharaṇī pūrṇā nakṣatrair dyaur iva prabho //
MBh, 7, 146, 9.2 babhūva tumulaḥ śabdaḥ pretānām iva krandatām //
MBh, 7, 147, 4.2 bhūtvā tadvijaye śaktāvaśaktāviva paśyataḥ //
MBh, 7, 147, 5.1 yadyahaṃ bhavatostyājyo na vācyo 'smi tadaiva hi /
MBh, 7, 147, 36.1 niḥśabdam āsīt sahasā punaḥ śabdo mahān abhūt /
MBh, 7, 147, 38.1 tathā saṃyudhyamānānāṃ vigāḍhābhūnmahāniśā /
MBh, 7, 148, 50.2 majjatāṃ dhārtarāṣṭreṣu bhava pāraṃ paraṃtapa //
MBh, 7, 148, 51.1 rātrau hi rākṣasā bhūyo bhavantyamitavikramāḥ /
MBh, 7, 148, 55.2 sātyakiḥ pṛṣṭhagopaste bhaviṣyati mahārathaḥ //
MBh, 7, 149, 26.1 pāvakāmbunidhī bhūtvā punar garuḍatakṣakau /
MBh, 7, 150, 1.3 niśīthe samasajjetāṃ tad yuddham abhavat katham //
MBh, 7, 150, 2.1 kīdṛśaṃ cābhavad yuddhaṃ tasya ghorasya rakṣasaḥ /
MBh, 7, 150, 29.1 tat pravṛttaṃ niśāyuddhaṃ ciraṃ samam ivābhavat /
MBh, 7, 150, 30.2 dhanurghoṣeṇa vitrastāḥ sve pare ca tadābhavan /
MBh, 7, 150, 59.2 aṅguṣṭhamātro bhūtvā ca punar eva sa rākṣasaḥ /
MBh, 7, 150, 67.1 so 'bhavad girir ityuccaḥ śikharaistarusaṃkaṭaiḥ /
MBh, 7, 150, 70.1 tataḥ sa toyado bhūtvā nīlaḥ sendrāyudho divi /
MBh, 7, 151, 18.1 tasyāpi gomāyubaḍābhigupto babhūva ketur jvalanārkatulyaḥ /
MBh, 7, 152, 7.1 sarvam āvignam abhavaddhāhābhūtam acetanam /
MBh, 7, 152, 7.1 sarvam āvignam abhavaddhāhābhūtam acetanam /
MBh, 7, 153, 4.3 tayoḥ sutumulaṃ yuddhaṃ babhūva niśi rakṣasoḥ //
MBh, 7, 153, 20.2 diśo vidhvaṃsayāmāsa tad adbhutam ivābhavat //
MBh, 7, 153, 27.1 yuddhaṃ tad abhavad ghoraṃ bhaimyalāyudhayor nṛpa /
MBh, 7, 153, 35.1 atīva sā niśā teṣāṃ babhūva vijayāvahā /
MBh, 7, 153, 37.2 babhūva paramodvignaḥ saha sainyena bhārata //
MBh, 7, 154, 7.2 meghānām iva gharmānte babhūva tumulo niśi //
MBh, 7, 154, 8.2 śaraughavarṣākulavṛṣṭimāṃśca saṃgrāmameghaḥ sa babhūva rājan //
MBh, 7, 154, 11.2 kecid visūtā vihayāśca kecid vaikartanenāśu kṛtā babhūvuḥ //
MBh, 7, 154, 17.1 atīva taccitram atīva rūpaṃ babhūva yuddhaṃ ravibhīmasūnvoḥ /
MBh, 7, 154, 22.2 na vai kiṃcid vyāpatat tatra bhūtaṃ tamobhūte sāyakair antarikṣe //
MBh, 7, 154, 30.2 śilāhatānāṃ ca mahārathānāṃ mahānninādaḥ patatāṃ babhūva //
MBh, 7, 154, 32.2 te tvāryabhāvāt puruṣapravīrāḥ parāṅmukhā na babhūvustadānīm //
MBh, 7, 154, 34.2 rakṣogaṇānnardataścābhivīkṣya narendrayodhā vyathitā babhūvuḥ //
MBh, 7, 154, 41.2 tathā teṣāṃ majjatāṃ bhāratānāṃ na sma dvīpastatra kaścid babhūva //
MBh, 7, 155, 8.1 naitat kāraṇam alpaṃ hi bhaviṣyati janārdana /
MBh, 7, 155, 28.1 eko hi yogo 'sya bhaved vadhāya chidre hyenaṃ svapramattaḥ pramattam /
MBh, 7, 156, 25.2 mayā vadhyo 'bhaviṣyat sa bhaimasenir ghaṭotkacaḥ //
MBh, 7, 157, 9.1 ghaṭotkaco yadi hanyāddhi karṇaṃ paro lābhaḥ sa bhavet pāṇḍavānām /
MBh, 7, 157, 19.3 rātrau rātrau bhavatyeṣā nityam eva samarthanā //
MBh, 7, 157, 35.2 bhaviṣyanti gatātmānaḥ surā iva niragnayaḥ //
MBh, 7, 157, 41.1 trailokyarājyād yat kiṃcid bhaved anyat sudurlabham /
MBh, 7, 157, 42.1 ataḥ praharṣaḥ sumahān yuyudhānādya me 'bhavat /
MBh, 7, 158, 10.3 gatā hi vāsavī hatvā tṛṇabhūtaṃ ghaṭotkacam //
MBh, 7, 158, 24.2 tvayi vaiklavyam āpanne saṃśayo vijaye bhavet //
MBh, 7, 158, 40.2 nimittam abhavad droṇaḥ saputrastatra karmaṇi //
MBh, 7, 158, 44.1 yadi śatruvadhe nyāyyo bhavet kartuṃ ca pāṇḍavaiḥ /
MBh, 7, 158, 46.1 yatra vadhyo bhaved droṇaḥ sūtaputraśca sānugaḥ /
MBh, 7, 158, 57.1 tato bhavet te vyasanaṃ ghoraṃ bharatasattama /
MBh, 7, 158, 60.3 pañcame divase caiva pṛthivī te bhaviṣyati //
MBh, 7, 159, 13.2 sahasrayāmapratimā babhūva prāṇahāriṇī /
MBh, 7, 159, 46.1 tato muhūrtād bhuvanaṃ jyotirbhūtam ivābhavat /
MBh, 7, 159, 46.1 tato muhūrtād bhuvanaṃ jyotirbhūtam ivābhavat /
MBh, 7, 159, 49.1 yathā candrodayoddhūtaḥ kṣubhitaḥ sāgaro bhavet /
MBh, 7, 159, 49.2 tathā candrodayoddhūtaḥ sa babhūva balārṇavaḥ //
MBh, 7, 160, 34.2 anutiṣṭha pratijñāṃ tāṃ satyavāg bhava taiḥ saha //
MBh, 7, 161, 16.2 sainyena rajasā mūḍhaṃ sarvam andham ivābhavat //
MBh, 7, 161, 25.2 vismitāścābhavan kecit kecid āsann amarṣitāḥ //
MBh, 7, 161, 48.2 yathā sūryodaye rājan samutpiñjo 'bhavanmahān //
MBh, 7, 161, 51.1 tathā saṃsaktayuddhaṃ tad abhavad bhṛśadāruṇam /
MBh, 7, 162, 5.2 kṣutpipāsāparītāṅgā visaṃjñā bahavo 'bhavan //
MBh, 7, 162, 22.1 āvignam abhavat sarvaṃ kauravāṇāṃ mahad balam /
MBh, 7, 162, 48.2 kirañ śaraśatair hṛṣṭastatra nādo mahān abhūt //
MBh, 7, 163, 11.2 tad abhūt tumulaṃ yuddhaṃ bhīmarādheyayostadā //
MBh, 7, 163, 14.2 bibhedāśu tadā rājaṃstad adbhutam ivābhavat //
MBh, 7, 163, 35.2 śrīmad ākāśam abhavad bhūyo meghākulaṃ yathā //
MBh, 7, 164, 61.2 abhavad bhairavo nādo vadhyatāṃ śaraśaktibhiḥ //
MBh, 7, 164, 73.1 aśvatthāmeti hi gajaḥ khyāto nāmnā hato 'bhavat /
MBh, 7, 164, 74.2 manasā sannagātro 'bhūd yathā saikatam ambhasi //
MBh, 7, 164, 93.2 dhṛṣṭadyumnaṃ ca samprekṣya raṇe sa vimanābhavat //
MBh, 7, 164, 99.1 sa bhavāṃstrātu no droṇāt satyājjyāyo 'nṛtaṃ bhavet /
MBh, 7, 164, 107.2 babhūvaivaṃ tu tenokte tasya vāhāspṛśanmahīm //
MBh, 7, 164, 108.2 putravyasanasaṃtapto nirāśo jīvite 'bhavat //
MBh, 7, 164, 140.2 nāpaśyad antaraṃ droṇastad adbhutam ivābhavat //
MBh, 7, 165, 3.2 sādibhiśca hataiḥ śūraiḥ saṃkīrṇā vasudhābhavat //
MBh, 7, 165, 7.3 te yūyaṃ sahitā bhūtvā kumbhayoniṃ parīpsata //
MBh, 7, 165, 39.1 tathoktvā yogam āsthāya jyotirbhūto mahātapāḥ /
MBh, 7, 165, 59.2 tāvakā nihate droṇe gatāsava ivābhavan //
MBh, 7, 165, 72.2 ādityena ca saṃtaptā bhṛśaṃ vimanaso 'bhavan //
MBh, 7, 165, 104.2 amarṣavaśam āpannāḥ pāñcālā vimukhābhavan //
MBh, 7, 165, 105.2 divyam astraṃ vikurvāṇo babhūvārka ivoditaḥ //
MBh, 7, 165, 106.2 madhyaṃgata ivādityo duṣprekṣyaste pitābhavat //
MBh, 7, 165, 107.2 dagdhavīryā nirutsāhā babhūvur gatacetasaḥ //
MBh, 7, 166, 6.1 ācāryāṇāṃ bhavantyeva rahasyāni mahātmanām /
MBh, 7, 166, 14.2 yathā droṇasya pāñcālyo yajñasenasuto 'bhavat //
MBh, 7, 166, 20.2 dvayam etad bhaved rājan vadhastatra praśasyate //
MBh, 7, 166, 21.1 nyāyavṛtto vadho yastu saṃgrāme yudhyato bhavet /
MBh, 7, 166, 21.2 na sa duḥkhāya bhavati tathā dṛṣṭo hi sa dvijaḥ //
MBh, 7, 166, 45.2 bhavitā tvatsamo nānyaḥ kaścid yudhi naraḥ kvacit //
MBh, 7, 166, 53.1 yathā yathāham iccheyaṃ tathā bhūtvā śarā mama /
MBh, 7, 167, 4.1 tamasā cāvakīryanta sūryaśca kaluṣo 'bhavat /
MBh, 7, 167, 5.2 kathaṃ kathābhavat tīvrā dṛṣṭvā tad vyākulaṃ mahat //
MBh, 7, 168, 28.1 yacca māṃ dhārmiko bhūtvā bravīṣi gurughātinam /
MBh, 7, 169, 6.3 tūṣṇīṃ babhūvū rājānaḥ sarva eva viśāṃ pate //
MBh, 7, 169, 26.2 chinnabāhuṃ parair hanyāt sātyake sa kathaṃ bhavet //
MBh, 7, 169, 27.2 kiṃ tadā na nihaṃsyenaṃ bhūtvā puruṣasattamaḥ //
MBh, 7, 169, 40.2 śrāvitaḥ sātyakiḥ śrīmān ākampita ivābhavat //
MBh, 7, 169, 53.2 vayaṃ kṣamayitāraśca kim anyatra śamād bhavet //
MBh, 7, 170, 9.2 punar evābhavat tīvraḥ pūrṇasāgarayor iva //
MBh, 7, 170, 14.2 abhavat tasya sainyasya sumahān adbhutopamaḥ //
MBh, 7, 170, 40.2 tathā tathā bhavantyete kauravā balavattarāḥ //
MBh, 7, 170, 55.2 avakīrṇo 'bhavat pārthaḥ sphuliṅgair iva kāñcanaiḥ //
MBh, 7, 170, 56.1 tasya rūpam abhūd rājan bhīmasenasya saṃyuge /
MBh, 7, 171, 5.2 saṃvṛtā droṇaputreṇa pāvakāntargatābhavan //
MBh, 7, 171, 20.2 babhūvur vimalāḥ sarvā diśaḥ pradiśa eva ca //
MBh, 7, 171, 62.2 dharā viyad dyauḥ pradiśo diśaśca channā bāṇair abhavan ghorarūpaiḥ //
MBh, 7, 172, 8.1 na bhūtapūrvaṃ bībhatsor vākyaṃ paruṣam īdṛśam /
MBh, 7, 172, 33.2 pravavau cānilaḥ śīto diśaśca vimalābhavan //
MBh, 7, 172, 39.2 dṛṣṭvā pramuditān pārthāṃstvadīyā vyathitābhavan //
MBh, 7, 172, 41.2 niḥśvasan dīrgham uṣṇaṃ ca vimanāścābhavat tadā //
MBh, 7, 172, 45.1 bho bho māyā yadṛcchā vā na vidmaḥ kim idaṃ bhavet /
MBh, 7, 172, 55.1 sa tena tapasā tāta brahmabhūto yadābhavat /
MBh, 7, 172, 55.1 sa tena tapasā tāta brahmabhūto yadābhavat /
MBh, 7, 172, 70.3 bhūtaṃ bhavyaṃ bhavitā cāpyadhṛṣyaṃ tvatsambhūtā bhuvanānīha viśvā //
MBh, 7, 172, 70.3 bhūtaṃ bhavyaṃ bhavitā cāpyadhṛṣyaṃ tvatsambhūtā bhuvanānīha viśvā //
MBh, 7, 172, 74.3 aprameyabalātmā tvaṃ nārāyaṇa bhaviṣyasi //
MBh, 7, 172, 78.2 api cet samaraṃ gatvā bhaviṣyasi mamādhikaḥ //
MBh, 7, 172, 93.1 tataḥ pratyavahāro 'bhūt pāṇḍavānāṃ viśāṃ pate /
MBh, 8, 1, 15.2 karṇe senāpatau rājann abhūd adbhutadarśanam //
MBh, 8, 1, 27.2 vavande prāñjalir bhūtvā mūrdhnā pādau nṛpasya ha //
MBh, 8, 1, 45.2 viprakīrṇeṣv anīkeṣu mukhavarṇo 'bhavat katham //
MBh, 8, 1, 48.1 yasmād abhāvī bhāvī vā bhaved artho naraṃ prati /
MBh, 8, 2, 1.3 babhūvur āśvastamukhā viṣaṇṇā gatacetasaḥ //
MBh, 8, 2, 9.2 bhavet kim atra citraṃ vai yudhyadhvaṃ sarvatomukhāḥ //
MBh, 8, 4, 108.3 naṣṭacittas tataḥ so 'tha babhūva jagatīpatiḥ //
MBh, 8, 5, 37.1 aham eva purā bhūtvā sarvalokasya satkṛtaḥ /
MBh, 8, 5, 51.1 praśamāddhi bhavecchāntir madantaṃ yuddham astu ca /
MBh, 8, 6, 9.2 evaṃ gate tu yat kāryaṃ bhavet kāryakaraṃ nṛpāḥ //
MBh, 8, 6, 31.2 bhaviṣyanti sahāmātyāḥ pāñcālaiḥ sṛñjayaiḥ saha //
MBh, 8, 6, 34.1 senāpatir bhaviṣyāmi tavāhaṃ nātra saṃśayaḥ /
MBh, 8, 6, 34.2 sthiro bhava mahārāja jitān viddhi ca pāṇḍavān //
MBh, 8, 7, 6.2 babhūva tumulaḥ śabdo divaspṛk sumahāṃs tadā //
MBh, 8, 7, 26.2 uddhṛtaś ca bhavecchalyo mama dvādaśavārṣikaḥ /
MBh, 8, 7, 28.1 vāmapārśve 'bhavad rājan bhīmaseno vyavasthitaḥ /
MBh, 8, 9, 19.1 bāṇāndhakāram abhavat tayo rājan mahāhave /
MBh, 8, 10, 36.1 tataḥ samāgamo ghoro babhūva sahasā tayoḥ /
MBh, 8, 10, 36.2 yathā devāsure yuddhe vṛtravāsavayor abhūt //
MBh, 8, 11, 15.1 abhūtāṃ tāv adṛśyau ca śarajālaiḥ samantataḥ /
MBh, 8, 11, 19.2 babhūva tumulaṃ yuddhaṃ tayos tatra mahāmṛdhe //
MBh, 8, 11, 23.2 grahayuddhaṃ yathā ghoraṃ prajāsaṃharaṇe abhūt //
MBh, 8, 11, 28.2 naitādṛśaṃ punar yuddhaṃ na bhūtaṃ na bhaviṣyati //
MBh, 8, 11, 28.2 naitādṛśaṃ punar yuddhaṃ na bhūtaṃ na bhaviṣyati //
MBh, 8, 12, 1.2 yathā saṃśaptakaiḥ sārdham arjunasyābhavad raṇaḥ /
MBh, 8, 12, 9.1 tasya teṣāṃ ca tad yuddham abhaval lomaharṣaṇam /
MBh, 8, 12, 23.2 aśvatthāman sthiro bhūtvā praharāśu sahasva ca //
MBh, 8, 12, 25.2 tām āptum icchan yudhyasva sthiro bhūtvādya pāṇḍavam //
MBh, 8, 12, 67.2 kuryāddhi doṣaṃ samupekṣito 'sau kaṣṭo bhaved vyādhir ivākriyāvān //
MBh, 8, 13, 24.2 tathābhaviṣyad dviṣatāṃ pramodanaṃ yathā hateṣv eṣv iha no 'riṣu tvayā //
MBh, 8, 14, 6.1 teṣāṃ tasya ca tad yuddham abhaval lomaharṣaṇam /
MBh, 8, 15, 22.2 catvāro 'bhyāhanan vāhān āśu te vyasavo 'bhavan //
MBh, 8, 15, 29.2 ye ye dadṛśire tatra visaṃjñāḥ prāyaśo 'bhavan //
MBh, 8, 16, 13.2 tāḍitānāṃ ca patatāṃ ninādaḥ sumahān abhūt //
MBh, 8, 17, 22.1 tatas tad abhavad yuddhaṃ rathināṃ hastibhiḥ saha /
MBh, 8, 17, 83.1 ekacchāyam abhūt sarvaṃ tasya bāṇair mahātmanaḥ /
MBh, 8, 18, 45.2 api svasti bhaved adya dhṛṣṭadyumnasya gautamāt //
MBh, 8, 18, 57.2 kṣemam adya bhaved yantar iti me naiṣṭhikī matiḥ //
MBh, 8, 19, 30.2 hastibhiḥ patitaiś caiva turagaiś cābhavan mahī /
MBh, 8, 20, 4.1 aparāhṇe kathaṃ yuddham abhaval lomaharṣaṇam /
MBh, 8, 20, 32.3 evaṃ tad abhavad yuddhaṃ tvadīyānāṃ paraiḥ saha //
MBh, 8, 21, 5.2 dviradanarahayāḥ sahasraśo rudhiranadīpravahās tadābhavan //
MBh, 8, 22, 20.2 sahiṣyāmi sughorāṇi śalyabhūtāni saṃjaya //
MBh, 8, 22, 24.3 tac cāsya na bhavet kāryaṃ cintayā ca vinaśyati //
MBh, 8, 22, 31.2 nābhūt samāgamo rājan mama caivārjunasya ca //
MBh, 8, 22, 42.2 putrapautrapratiṣṭhā te bhaviṣyaty adya pārthiva //
MBh, 8, 22, 50.2 sārathyaṃ yadi me kuryād dhruvas te vijayo bhavet //
MBh, 8, 22, 51.1 tasya me sārathiḥ śalyo bhavatv asukaraḥ paraiḥ /
MBh, 8, 22, 53.1 evam abhyadhikaḥ pārthād bhaviṣyāmi guṇair aham /
MBh, 8, 22, 56.2 so 'yam abhyadhikaḥ pārthād bhaviṣyati ratho mama //
MBh, 8, 22, 57.2 evaṃ kṛte kṛtaṃ mahyaṃ sarvakāmair bhaviṣyati //
MBh, 8, 23, 18.1 tvayā sārathinā hy eṣa apradhṛṣyo bhaviṣyati /
MBh, 8, 23, 30.2 na hi pāpīyasaḥ śreyān bhūtvā preṣyatvam utsahe //
MBh, 8, 23, 38.1 so 'ham etādṛśo bhūtvā nehārikulamardana /
MBh, 8, 23, 43.2 na hi madreśvaro rājā kuryād yad anṛtaṃ bhavet //
MBh, 8, 23, 45.1 śalyabhūtaś ca śatrūṇāṃ yasmāt tvaṃ bhuvi mānada /
MBh, 8, 24, 3.2 babhūva prathamo rājan saṃgrāmas tārakāmayaḥ /
MBh, 8, 24, 12.2 ekeṣuṇā devavaraḥ sa no mṛtyur bhaviṣyati /
MBh, 8, 24, 15.2 āyasaṃ cābhavad bhūmau cakrasthaṃ pṛthivīpate //
MBh, 8, 24, 18.1 pureṣu cābhavan rājan rājāno vai pṛthak pṛthak /
MBh, 8, 24, 24.1 sa tuṣṭam avṛṇod devaṃ vāpī bhavatu naḥ pure /
MBh, 8, 24, 27.3 na teṣām abhavad rājan kṣayo yuddhe kathaṃcana //
MBh, 8, 24, 55.2 tvām ṛte bhūtabhavyeśa tvaṃ hy eṣāṃ pratyarir vadhe //
MBh, 8, 24, 55.2 tvām ṛte bhūtabhavyeśa tvaṃ hy eṣāṃ pratyarir vadhe //
MBh, 8, 24, 62.3 ardham ādāya sarvebhyas tejasābhyadhiko 'bhavat //
MBh, 8, 24, 81.1 itihāsayajurvedau pṛṣṭharakṣau babhūvatuḥ /
MBh, 8, 24, 82.2 oṃkāraś ca mukhe rājann atiśobhākaro 'bhavat //
MBh, 8, 24, 84.1 iṣuś cāpy abhavad viṣṇur jvalanaḥ soma eva ca /
MBh, 8, 24, 94.2 hasann ivābravīd devo sārathiḥ ko bhaviṣyati //
MBh, 8, 24, 95.2 sa bhaviṣyati deveśa sārathis te na saṃśayaḥ //
MBh, 8, 24, 117.2 babhūva tumulo harṣo daivatānāṃ mahātmanām //
MBh, 8, 24, 130.2 kuru śalya viniścitya mā bhūd atra vicāraṇā //
MBh, 8, 24, 135.1 dāsyāmi te tadāstrāṇi yadā pūto bhaviṣyasi /
MBh, 8, 24, 153.2 nipātāt tava śastrāṇāṃ śarīre yābhavad rujā //
MBh, 8, 24, 158.1 vṛjinaṃ hi bhavet kiṃcid yadi karṇasya pārthiva /
MBh, 8, 25, 1.3 sārathyam akarot tatra yatra rudro 'bhavad rathī //
MBh, 8, 25, 11.2 vāhayiṣyāmi turagān vijvaro bhava sūtaja //
MBh, 8, 26, 14.1 sa śalyasaṃgṛhītāśve rathe karṇaḥ sthito 'bhavat /
MBh, 8, 26, 71.1 bhavatu bhavatu kiṃ vikatthase nanu mama tasya ca yuddham udyatam /
MBh, 8, 26, 71.1 bhavatu bhavatu kiṃ vikatthase nanu mama tasya ca yuddham udyatam /
MBh, 8, 27, 14.2 duryodhano mahārāja prahṛṣṭaḥ sānugo 'bhavat //
MBh, 8, 27, 49.2 nardantam iva śārdūlaṃ dṛṣṭvā kroṣṭā bhaviṣyasi //
MBh, 8, 27, 68.2 suhṛd bhūtvā ripuḥ kiṃ māṃ kṛṣṇābhyāṃ bhīṣayann asi //
MBh, 8, 27, 78.2 kāmapralāpino 'nyonyaṃ teṣu dharmaḥ kathaṃ bhavet //
MBh, 8, 27, 81.1 rājayājakayājyena naṣṭaṃ dattaṃ havir bhavet //
MBh, 8, 27, 83.2 ātharvaṇena mantreṇa sarvā śāntiḥ kṛtā bhavet //
MBh, 8, 27, 90.1 evamādi mayānyair vā śakyaṃ vaktuṃ bhaved bahu /
MBh, 8, 27, 100.1 na tad bhūtaṃ prapaśyāmi triṣu lokeṣu madraka /
MBh, 8, 28, 9.2 yajvā dānapatiḥ kṣāntaḥ svakarmastho 'bhavacchuciḥ //
MBh, 8, 28, 11.2 kāko bahūnām abhavad ucchiṣṭakṛtabhojanaḥ //
MBh, 8, 28, 21.2 kāko bhūtvā nipatane samāhvayasi durmate /
MBh, 8, 28, 57.2 sṛgālā iva siṃhena kva te vīryam abhūt tadā //
MBh, 8, 29, 2.2 ahaṃ vijānāmi yathāvad adya parokṣabhūtaṃ tava tat tu śalya //
MBh, 8, 29, 14.2 megho bhūtvā śaravarṣair yathāgniṃ tathā pārthaṃ śamayiṣyāmi yuddhe //
MBh, 8, 29, 30.2 adya yuddhaṃ hi tābhyāṃ me saṃparāye bhaviṣyati //
MBh, 8, 30, 25.1 pathiṣu prabalā bhūtvā kadāsamṛdite 'dhvani /
MBh, 8, 30, 33.2 sabālavṛddhāḥ kūrdantas teṣu vṛttaṃ kathaṃ bhavet //
MBh, 8, 30, 53.1 tatraiva brāhmaṇo bhūtvā tato bhavati kṣatriyaḥ /
MBh, 8, 30, 53.1 tatraiva brāhmaṇo bhūtvā tato bhavati kṣatriyaḥ /
MBh, 8, 30, 53.2 vaiśyaḥ śūdraś ca bāhlīkas tato bhavati nāpitaḥ //
MBh, 8, 30, 54.1 nāpitaś ca tato bhūtvā punar bhavati brāhmaṇaḥ /
MBh, 8, 30, 54.1 nāpitaś ca tato bhūtvā punar bhavati brāhmaṇaḥ /
MBh, 8, 30, 54.2 dvijo bhūtvā ca tatraiva punar dāso 'pi jāyate //
MBh, 8, 30, 55.1 bhavaty ekaḥ kule vipraḥ śiṣṭānye kāmacāriṇaḥ /
MBh, 8, 30, 59.2 tasmān nāryo bhaviṣyanti bandhakyo vai kuleṣu vaḥ /
MBh, 8, 30, 63.1 evaṃ vidvan dharmakathāṃś ca rājaṃs tūṣṇīṃbhūto jaḍavacchalya bhūyāḥ /
MBh, 8, 30, 71.2 tad bhaved vai tava malaṃ yady asmān na vimuñcasi //
MBh, 8, 30, 84.2 tān viditvātmano doṣān nirmanyur bhava mā krudhaḥ //
MBh, 8, 30, 87.1 paravācyeṣu nipuṇaḥ sarvo bhavati sarvadā /
MBh, 8, 31, 8.1 kva ca bībhatsur abhavad yat karṇo 'yād yudhiṣṭhiram /
MBh, 8, 31, 10.3 paridāya nṛpaṃ tebhyaḥ saṃgrāmaś cābhavad yathā //
MBh, 8, 31, 24.2 paṭṭiśāsidharāḥ śūrā babhūvur anivartinaḥ //
MBh, 8, 31, 55.2 taṃ ceddhantāsi rādheya tvaṃ no rājā bhaviṣyasi //
MBh, 8, 31, 60.1 athaivaṃ paritoṣas te vācoktvā sumanā bhava /
MBh, 8, 32, 28.2 siṃhanādaś ca vīrāṇām abhavad dāruṇas tadā //
MBh, 8, 32, 74.2 apaśyāma mahārāja tad adbhutam ivābhavat //
MBh, 8, 33, 43.2 babhūva dhārtarāṣṭrāṇāṃ siṃhanādaravas tadā //
MBh, 8, 33, 47.1 abhavat tumulaḥ śabdo yodhānāṃ tatra bhārata /
MBh, 8, 34, 9.1 rājānam adya bhavatāṃ nyāsabhūtaṃ dadāmi vai /
MBh, 8, 34, 21.3 sa me kadācid adyaiva bhaved bhīmasamāgamāt //
MBh, 8, 34, 22.2 abhiyāsyati māṃ pārthas tan me sādhu bhaviṣyati /
MBh, 8, 35, 22.2 āsīd buddhiḥ kathaṃ nūnam etad adya bhaviṣyati //
MBh, 8, 35, 58.2 abhavan me matī rājan naiṣām astīti jīvitam //
MBh, 8, 35, 59.2 abhavan me bhayaṃ tīvraṃ katham etad bhaviṣyati //
MBh, 8, 35, 59.2 abhavan me bhayaṃ tīvraṃ katham etad bhaviṣyati //
MBh, 8, 36, 29.1 tathā tad abhavad yuddhaṃ ghorarūpaṃ bhayānakam /
MBh, 8, 37, 20.2 saṃcacāla mahārāja vitrastā cābhavad bhṛśam //
MBh, 8, 37, 22.3 niśceṣṭā abhavan rājann aśmasāramayā iva //
MBh, 8, 38, 10.2 chādayāmāsa samare tad adbhutam ivābhavat //
MBh, 8, 38, 32.1 tad abhūt tumulaṃ yuddhaṃ vṛṣṇipārṣatayo raṇe /
MBh, 8, 39, 4.2 bāṇabhūtam abhūt sarvam āyodhanaśiro hi tat //
MBh, 8, 39, 4.2 bāṇabhūtam abhūt sarvam āyodhanaśiro hi tat //
MBh, 8, 39, 7.1 tatrāścaryam apaśyāma bāṇabhūte tathāvidhe /
MBh, 8, 40, 18.1 bāṇabhūte tatas tasmin saṃchanne ca nabhastale /
MBh, 8, 40, 67.1 ete purogamā bhūtvā dhṛṣṭadyumnasya saṃyuge /
MBh, 8, 40, 73.2 bhīmasenaśaracchinnair āstīrṇā vasudhābhavat //
MBh, 8, 40, 76.2 abhavat tava putrasya tat sainyam iṣubhis tadā /
MBh, 8, 40, 76.3 rudhiraughapariklinnaṃ rudhirārdraṃ babhūva ha //
MBh, 8, 40, 90.1 kruddhau tau tu naravyāghrau vegavantau babhūvatuḥ /
MBh, 8, 40, 95.3 nighnan saṃśaptakān pārthaḥ prekṣaṇīyataro 'bhavat //
MBh, 8, 40, 107.1 tato 'bhavat punar yuddhaṃ ghoram adbhutadarśanam /
MBh, 8, 40, 107.2 nānāvasthāś ca yodhānāṃ babhūvus tatra yudhyatām //
MBh, 8, 40, 114.1 hāhākṛtam abhūt sarvaṃ jaṅgamaṃ sthāvaraṃ tathā /
MBh, 8, 40, 115.2 cintayanto bhaved adya lokānāṃ svasty apīty aha //
MBh, 8, 40, 118.2 vidyud ambudamadhyasthā bhrājamāneva sābhavat //
MBh, 8, 42, 21.3 nātihṛṣṭamanā bhūtvā manyate mṛtyum ātmanaḥ //
MBh, 8, 42, 36.3 rathād anavarūḍhasya tad adbhutam ivābhavat //
MBh, 8, 43, 54.1 senā hi dhārtarāṣṭrasya vimukhā cābhavad raṇāt /
MBh, 8, 43, 77.2 śakrasyātithitāṃ gatvā viśokā hy abhavan mudā //
MBh, 8, 44, 10.2 babhūva puruṣavyāghra sainyam adbhutadarśanam //
MBh, 8, 45, 20.2 tato 'bhūn ninado bhūyas tava sainyasya bhārata //
MBh, 8, 45, 25.2 abhavad vyākulaṃ bhītaiḥ putrāṇāṃ te mahad balam //
MBh, 8, 45, 39.2 vyākulaṃ sarvam abhavat pāṇḍavānāṃ mahad balam //
MBh, 8, 46, 18.2 kathaṃ śakyo mayā karṇo yuddhe kṣapayituṃ bhavet //
MBh, 8, 46, 19.2 paśyāmi tatra tatraiva karṇabhūtam idaṃ jagat //
MBh, 8, 48, 8.1 asmāt paro na bhavitā dhanurdharo na vai bhūtaḥ kaścana jātu jetā /
MBh, 8, 48, 8.1 asmāt paro na bhavitā dhanurdharo na vai bhūtaḥ kaścana jātu jetā /
MBh, 8, 48, 11.2 evaṃvidhaṃ tvāṃ tac ca nābhūt tavādya devā hi nūnam anṛtaṃ vadanti //
MBh, 8, 48, 14.1 dhanuś caitat keśavāya pradāya yantābhaviṣyas tvaṃ raṇe ced durātman /
MBh, 8, 48, 15.1 māse 'patiṣyaḥ pañcame tvaṃ prakṛcchre na vā garbho 'py abhaviṣyaḥ pṛthāyāḥ /
MBh, 8, 48, 15.2 tat te śramo rājaputrābhaviṣyan na saṃgrāmād apayātuṃ durātman //
MBh, 8, 49, 6.1 na taṃ paśyāmi kaunteya yas te vadhyo bhaved iha /
MBh, 8, 49, 12.2 viśoko vijvaraś cāpi bhaviṣyāmi janārdana //
MBh, 8, 49, 20.2 anṛtaṃ tu bhaved vācyaṃ na ca hiṃsyāt kathaṃcana //
MBh, 8, 49, 28.1 bhavet satyam avaktavyaṃ vaktavyam anṛtaṃ bhavet /
MBh, 8, 49, 28.1 bhavet satyam avaktavyaṃ vaktavyam anṛtaṃ bhavet /
MBh, 8, 49, 28.2 sarvasvasyāpahāre tu vaktavyam anṛtaṃ bhavet //
MBh, 8, 49, 29.1 prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet /
MBh, 8, 49, 29.2 yatrānṛtaṃ bhavet satyaṃ satyaṃ cāpy anṛtaṃ bhavet //
MBh, 8, 49, 29.2 yatrānṛtaṃ bhavet satyaṃ satyaṃ cāpy anṛtaṃ bhavet //
MBh, 8, 49, 30.2 satyānṛte viniścitya tato bhavati dharmavit //
MBh, 8, 49, 34.2 mṛgavyādho 'bhavat kaścid balāko nāma bhārata /
MBh, 8, 49, 41.1 kauśiko 'py abhavad vipras tapasvī na bahuśrutaḥ /
MBh, 8, 49, 42.1 satyaṃ mayā sadā vācyam iti tasyābhavad vratam /
MBh, 8, 49, 47.2 tatra te lakṣaṇoddeśaḥ kaścid eva bhaviṣyati //
MBh, 8, 49, 53.2 narmaṇy abhipravṛtte vā pravaktavyaṃ mṛṣā bhavet /
MBh, 8, 49, 55.3 tasmād dharmārtham anṛtam uktvā nānṛtavāg bhavet //
MBh, 8, 49, 61.2 anyasmai tvaṃ gāṇḍivaṃ dehi pārtha yas tvatto 'strair bhavitā vā viśiṣṭaḥ //
MBh, 8, 49, 63.2 sā ca pratijñā mama lokaprabuddhā bhavet satyā dharmabhṛtāṃ variṣṭha /
MBh, 8, 49, 67.2 tvam ity ukto hi nihato gurur bhavati bhārata //
MBh, 8, 49, 91.2 prabrūhi pārtha svaguṇān ihātmanas tathā svahārdaṃ bhavatīha sadyaḥ //
MBh, 8, 49, 100.3 nedaṃ cirāt kṣipram idaṃ bhaviṣyaty āvartate 'sāv abhiyāmi cainam //
MBh, 8, 50, 1.3 babhūva vimanāḥ pārthaḥ kiṃcit kṛtveva pātakam //
MBh, 8, 50, 2.2 kathaṃ nāma bhaved etad yadi tvaṃ pārtha dharmajam /
MBh, 8, 50, 8.2 evaṃ kṛte kṛtaṃ caiva tava kāryaṃ bhaviṣyati //
MBh, 8, 50, 13.2 kṛtaśaucau naravyāghrau prītimantau babhūvatuḥ //
MBh, 8, 50, 43.1 babhūvur vimalāḥ sarvā diśo rājan samantataḥ /
MBh, 8, 50, 47.2 cintā ca vipulā jajñe kathaṃ nv etad bhaviṣyati //
MBh, 8, 50, 52.2 pratyudgamya bhavet kṣemī yo na syāt tvam iva kṣamī //
MBh, 8, 50, 64.2 hīnasvārthaṃ pāṇḍaveyair virodhe hatvā karṇaṃ dhiṣṭhitārtho bhavādya //
MBh, 8, 51, 3.1 bhūtvā hi vipulā senā tāvakānāṃ paraiḥ saha /
MBh, 8, 51, 4.1 bhūtvā hi kauravāḥ pārtha prabhūtagajavājinaḥ /
MBh, 8, 51, 21.2 yasya tvaṃ na bhaves trātā pratīyāt ko nu mānavaḥ //
MBh, 8, 51, 28.2 pūrṇam ākāśam abhavad rukmapuṅkhair ajihmagaiḥ //
MBh, 8, 51, 46.2 tapyamānam asaṃyuktaṃ na bhaved iti me matiḥ //
MBh, 8, 51, 79.1 lekhābhru dhṛtarāṣṭrasya dāsī bhūtvā niveśanam /
MBh, 8, 51, 110.2 kṛtārthaḥ saphalaḥ pārtha sukhī bhava narottama //
MBh, 8, 52, 3.2 prasanno yasya me 'dya tvaṃ bhūtabhavyabhavatprabhuḥ //
MBh, 8, 52, 3.2 prasanno yasya me 'dya tvaṃ bhūtabhavyabhavatprabhuḥ //
MBh, 8, 52, 3.2 prasanno yasya me 'dya tvaṃ bhūtabhavyabhavatprabhuḥ //
MBh, 8, 52, 11.2 bhaviṣyati hate karṇe kṛṣṇa satyaṃ bravīmi te //
MBh, 8, 52, 16.1 ye vai ṣaṇḍhatilās tatra bhavitāro 'dya te tilāḥ /
MBh, 8, 52, 23.1 adyāham anṛṇaḥ kṛṣṇa bhaviṣyāmi dhanurbhṛtām /
MBh, 8, 52, 26.2 bhaviṣyati hate karṇe mayi cāpi jayādhike //
MBh, 8, 53, 3.2 anārtavaṃ krūram aniṣṭavarṣaṃ babhūva tat saṃharaṇaṃ prajānām //
MBh, 8, 54, 13.2 etān nihatyājimadhye sametān prīto bhaviṣyāmi saha tvayādya //
MBh, 8, 54, 18.1 adyaiva tad viditaṃ pārthivānāṃ bhaviṣyati ākumāraṃ ca sūta /
MBh, 8, 55, 12.1 tatrābhidravatāṃ pārtham ārāvaḥ sumahān abhūt /
MBh, 8, 55, 15.1 te 'rjunaṃ sahitā bhūtvā rathavaṃśaiḥ prahāriṇaḥ /
MBh, 8, 55, 23.2 babhūva paramaprītaḥ pārthadarśanalālasaḥ //
MBh, 8, 55, 71.3 sa hi teṣāṃ mahāvīryo dvīpo 'bhūt sumahābalaḥ //
MBh, 8, 55, 72.2 bhavanti puruṣavyāghra nāvikāḥ kālaparyaye //
MBh, 8, 56, 22.2 akṣṇor nimeṣamātreṇa tad adbhutam ivābhavat //
MBh, 8, 57, 15.2 taṃ haniṣyasi ced adya tan naḥ śreyo bhaviṣyati //
MBh, 8, 57, 29.2 bhayahā yo bhaved vīra tvām ṛte sūtanandana //
MBh, 8, 57, 36.2 kṛtārtho vā bhaviṣyāmi hatvā tāv athavā hataḥ //
MBh, 8, 57, 37.1 naitādṛśo jātu babhūva loke rathottamo yāvad anuśrutaṃ naḥ /
MBh, 8, 57, 69.2 babhur daśāśā na divaṃ ca pārthiva prabhā ca sūryasya tamovṛtābhavat //
MBh, 8, 58, 4.2 dhanaṃjayo mahārāja kurūṇām antako 'bhavat //
MBh, 8, 58, 7.2 raṇabhūmir abhūd rājan mahāvaitaraṇī yathā //
MBh, 8, 58, 8.2 sasūtair hatasūtaiś ca rathaiḥ stīrṇābhavan mahī //
MBh, 8, 58, 12.3 apaviddhāyudhair mārgaḥ stīrṇo 'bhūt phalgunena vai //
MBh, 8, 59, 30.1 tataḥ kurūṇām abhavad ārtanādo mahāmṛdhe /
MBh, 8, 59, 37.2 agādhe majjatāṃ teṣāṃ dvīpaḥ karṇo 'bhavat tadā //
MBh, 8, 60, 25.2 babhūva durdharṣataraḥ sa sātyakiḥ śarannabhomadhyagato yathā raviḥ //
MBh, 8, 60, 27.1 tato 'bhavad yuddham atīva dāruṇaṃ tavāhitānāṃ tava sainikaiḥ saha /
MBh, 8, 60, 27.2 rathāśvamātaṅgavināśanaṃ tathā yathā surāṇām asuraiḥ purābhavat //
MBh, 8, 60, 30.1 tatas tayor yuddham atītamānuṣaṃ pradīvyatoḥ prāṇadurodare 'bhavat /
MBh, 8, 62, 40.1 athābhavad yuddham atīva dāruṇaṃ punaḥ kurūṇāṃ saha pāṇḍusṛñjayaiḥ /
MBh, 8, 63, 12.1 kṣveḍitāsphoṭitotkruṣṭais tumulaṃ sarvato 'bhavat /
MBh, 8, 63, 25.2 tathaiva pāṇḍaveyānāṃ glahaḥ pārtho 'bhavad yudhi //
MBh, 8, 63, 26.1 ta eva sabhyās tatrāsan prekṣakāś cābhavan sma te /
MBh, 8, 63, 36.3 viṣavanto mahāroṣā nāgāś cārjunato 'bhavan //
MBh, 8, 63, 37.2 ete 'bhavann arjunataḥ kṣudrasarpās tu karṇataḥ //
MBh, 8, 63, 39.3 dhanaṃjayam upājagmur ādityāḥ karṇato 'bhavan //
MBh, 8, 63, 40.1 devās tu pitṛbhiḥ sārdhaṃ sagaṇārjunato 'bhavan /
MBh, 8, 63, 41.1 devabrahmanṛparṣīṇāṃ gaṇāḥ pāṇḍavato 'bhavan /
MBh, 8, 63, 52.2 atikrānte ca lokānām abhāvo niyato bhavet //
MBh, 8, 63, 59.2 vismitāny abhavan rājan pūjayāṃcakrire ca tat //
MBh, 8, 63, 67.1 yuddhābhilāṣuko bhūtvā dhvajo gāṇḍīvadhanvanaḥ /
MBh, 8, 64, 23.2 vrajantu śeṣāḥ svapurāṇi pārthivā nivṛttavairāś ca bhavantu sainikāḥ //
MBh, 8, 64, 26.2 nivārayiṣyāmi hi karṇam apy ahaṃ yadā bhavān sapraṇayo bhaviṣyati //
MBh, 8, 65, 5.1 sa saṃnipātas tu tayor mahān abhūt sureśavairocanayor yathā purā /
MBh, 8, 65, 20.1 kirātarūpī bhagavān yayā ca tvayā mahatyā paritoṣito 'bhūt /
MBh, 8, 65, 42.2 duryodhanenānumatān arighnān samuccitān surathān sārabhūtān //
MBh, 8, 66, 4.1 tato vimardaḥ sumahān babhūva tasyārjunasyādhiratheś ca rājan /
MBh, 8, 66, 8.2 na saṃdhatte dviḥ śaraṃ śalya karṇo na mādṛśāḥ śāṭhyayuktā bhavanti //
MBh, 8, 66, 18.2 tathaiva śabdo bhuvaneṣv abhūt tadā janā vyavasyan vyathitāś ca caskhaluḥ //
MBh, 8, 66, 55.2 nānvabudhyata śīghratvāt tad adbhutam ivābhavat //
MBh, 8, 67, 7.2 prādurāsan mahārāja tad adbhutam ivābhavat //
MBh, 8, 67, 15.2 tadā kurūṇāṃ hṛdayāni cāpatan babhūva hāheti ca nisvano mahān //
MBh, 8, 68, 4.1 prahṛṣṭavitrastaviṣaṇṇavismṛtās tathāpare śokagatā ivābhavan /
MBh, 8, 68, 4.2 pare tvadīyāś ca paraspareṇa yathā yathaiṣāṃ prakṛtis tathābhavan //
MBh, 8, 68, 9.1 naitādṛśaṃ bhārata yuddham āsīd yathādya karṇārjunayor babhūva /
MBh, 8, 68, 20.2 pranaṣṭasaṃjñaiḥ punar ucchvasadbhir mahī babhūvānugatair ivāgnibhiḥ /
MBh, 8, 68, 22.1 hatair manuṣyāśvagajaiś ca saṃkhye śarāvabhinnaiś ca rathair babhūva /
MBh, 8, 68, 49.2 bṛhaspatī rohiṇīṃ samprapīḍya babhūva candrārkasamānavarṇaḥ //
MBh, 8, 68, 50.2 papāta colkā jvalanaprakāśā niśācarāś cāpy abhavan prahṛṣṭāḥ //
MBh, 8, 68, 51.2 athāntarikṣe divi ceha cāsakṛd babhūva hāheti janasya nisvanaḥ //
MBh, 8, 69, 32.2 nirāśo 'dya durātmāsau dhārtarāṣṭro bhaviṣyati /
MBh, 9, 1, 4.3 bhṛśaṃ śokārṇave magno nirāśaḥ sarvato 'bhavat //
MBh, 9, 1, 7.1 sa daivaṃ balavanmatvā bhavitavyaṃ ca pārthivaḥ /
MBh, 9, 1, 9.2 babhūva bharataśreṣṭha devāsuraraṇopamam //
MBh, 9, 1, 33.1 prāyaḥ strīśeṣam abhavajjagat kālena mohitam /
MBh, 9, 2, 10.1 gatir bhūtvā mahārāja jñātīnāṃ suhṛdāṃ tathā /
MBh, 9, 2, 42.2 katham adya bhaviṣyāmi vṛddhaḥ śatruvaśaṃ gataḥ //
MBh, 9, 2, 44.1 na hi me 'nyad bhavecchreyo vanābhyupagamād ṛte /
MBh, 9, 3, 30.1 kva nu te sūtaputro 'bhūt kva nu droṇaḥ sahānugaḥ /
MBh, 9, 4, 19.2 kṛṣṇāyāḥ preṣyavad bhūtvā śuśrūṣāṃ kurute sadā //
MBh, 9, 4, 41.1 taistvayaṃ racitaḥ panthā durgamo hi punar bhavet /
MBh, 9, 4, 44.1 kīdṛśaṃ ca bhaved rājyaṃ mama hīnasya bandhubhiḥ /
MBh, 9, 4, 47.2 sarve suniścitā yoddhum udagramanaso 'bhavan //
MBh, 9, 5, 22.2 uvāca prāñjalir bhūtvā rāmabhīṣmasamaṃ raṇe //
MBh, 9, 5, 24.3 bhaviṣyanti sahāmātyāḥ pāñcālāśca nirudyamāḥ //
MBh, 9, 6, 4.1 ahaṃ senāpraṇetā te bhaviṣyāmi na saṃśayaḥ /
MBh, 9, 6, 6.1 abhiṣikte tatastasmin siṃhanādo mahān abhūt /
MBh, 9, 6, 16.2 pratīkāraparā bhūtvā ceṣṭantāṃ vividhāḥ kriyāḥ //
MBh, 9, 6, 19.1 hṛṣṭāḥ sumanasaścaiva babhūvustatra sainikāḥ /
MBh, 9, 6, 20.2 tāṃ rātriṃ sukhinī suptā svasthacitteva sābhavat //
MBh, 9, 6, 31.1 sadevaloke kṛtsne 'sminnānyastvattaḥ pumān bhavet /
MBh, 9, 6, 41.2 babhūva pāṇḍaveyānāṃ sainyaṃ pramuditaṃ niśi /
MBh, 9, 7, 9.2 sa pañcabhir bhaved yuktaḥ pātakaiḥ sopapātakaiḥ /
MBh, 9, 7, 15.3 śṛṇu rājan sthiro bhūtvā saṃgrāmaṃ śaṃsato mama //
MBh, 9, 7, 16.1 āśā balavatī rājan putrāṇāṃ te 'bhavat tadā /
MBh, 9, 7, 23.1 prayāṇe madrarājo 'bhūnmukhaṃ vyūhasya daṃśitaḥ /
MBh, 9, 7, 24.1 savye 'bhūt kṛtavarmā ca trigartaiḥ parivāritaḥ /
MBh, 9, 7, 25.1 aśvatthāmā pṛṣṭhato 'bhūt kāmbojaiḥ parivāritaḥ /
MBh, 9, 7, 25.2 duryodhano 'bhavanmadhye rakṣitaḥ kurupuṃgavaiḥ //
MBh, 9, 7, 27.2 tridhā bhūtvā mahārāja tava sainyam upādravan //
MBh, 9, 7, 35.2 māmakānāṃ pareṣāṃ ca kiṃ śiṣṭam abhavad balam //
MBh, 9, 7, 38.2 narakoṭyastathā tisro balam etat tavābhavat //
MBh, 9, 7, 40.1 etad balaṃ pāṇḍavānām abhavaccheṣam āhave /
MBh, 9, 8, 15.2 abhavannāditā bhūmir nirghātair iva bhārata //
MBh, 9, 9, 47.2 paśyatāṃ sarvasainyānāṃ tad adbhutam ivābhavat //
MBh, 9, 9, 65.2 pāṇḍavānāṃ ca rājendra tathābhūte mahāhave //
MBh, 9, 10, 17.1 tatastad yuddham atyugram abhavat saṃghacāriṇām /
MBh, 9, 11, 9.2 nirviśeṣam abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ //
MBh, 9, 11, 10.1 taptahemamayaiḥ śubhrair babhūva bhayavardhanī /
MBh, 9, 11, 13.2 aṅgāravarṣaṃ mumuce tad adbhutam ivābhavat //
MBh, 9, 11, 20.1 athābhyetya padānyaṣṭau saṃnipāto 'bhavat tayoḥ /
MBh, 9, 11, 24.1 ubhayoḥ senayor vīrāstadā hāhākṛto 'bhavan /
MBh, 9, 11, 38.1 tato yuddham abhūd ghoraṃ parasparavadhaiṣiṇām /
MBh, 9, 11, 43.1 brahmalokaparā bhūtvā prārthayanto jayaṃ yudhi /
MBh, 9, 11, 58.2 saṃkruddho madrarājo 'bhūccharavarṣaṃ mumoca ha //
MBh, 9, 11, 63.2 babhūva hṛtavikrānto jambho vṛtrahaṇā yathā //
MBh, 9, 12, 3.1 bhīmaseno raṇe śalyaṃ śalyabhūtaṃ parākrame /
MBh, 9, 12, 13.2 vivyādha tarasā rājaṃstad adbhutam ivābhavat //
MBh, 9, 12, 35.1 kathaṃ nu na bhavet satyaṃ tanmādhavavaco mahat /
MBh, 9, 13, 7.2 yugaṃ caivānukarṣaṃ ca śarabhūtam abhūt tadā //
MBh, 9, 13, 7.2 yugaṃ caivānukarṣaṃ ca śarabhūtam abhūt tadā //
MBh, 9, 13, 11.2 pārthabhūtam amanyanta prekṣamāṇāstathāvidham //
MBh, 9, 13, 17.2 babhūva bharataśreṣṭha rudrasyākrīḍanaṃ yathā /
MBh, 9, 13, 24.1 tayor yuddhaṃ mahārāja ciraṃ samam ivābhavat /
MBh, 9, 13, 24.2 astrāṇāṃ saṃgamaścaiva ghorastatrābhavanmahān //
MBh, 9, 14, 30.1 sa saṃnipātastumulo babhūvādbhutadarśanaḥ /
MBh, 9, 14, 36.1 teṣāṃ bāṇasahasraughair ākīrṇā vasudhābhavat /
MBh, 9, 14, 36.2 antarikṣaṃ ca sahasā bāṇabhūtam abhūt tadā //
MBh, 9, 14, 36.2 antarikṣaṃ ca sahasā bāṇabhūtam abhūt tadā //
MBh, 9, 15, 24.2 pṛṣṭhagopo bhavatvadya mama pārtho dhanaṃjayaḥ //
MBh, 9, 15, 25.2 evam abhyadhikaḥ śalyād bhaviṣyāmi mahāmṛdhe //
MBh, 9, 15, 43.2 vyadravanta diśo rājan hāhākārastadābhavat //
MBh, 9, 15, 47.2 purā bhūtvā mṛdur dānto yat tadā dāruṇo 'bhavat //
MBh, 9, 15, 47.2 purā bhūtvā mṛdur dānto yat tadā dāruṇo 'bhavat //
MBh, 9, 15, 59.2 itīva niścayo nābhūd yodhānāṃ tatra bhārata //
MBh, 9, 15, 60.1 pradakṣiṇam abhūt sarvaṃ dharmarājasya yudhyataḥ //
MBh, 9, 16, 39.2 abhūnna yad bhasmasānmadrarājas tad adbhutaṃ me pratibhāti rājan //
MBh, 9, 16, 50.2 saṃsiktagātro rudhireṇa so 'bhūt krauñco yathā skandahato mahādriḥ //
MBh, 9, 16, 54.3 sarvair aṅgaiḥ samāśliṣya prasupta iva so 'bhavat //
MBh, 9, 17, 31.2 aśvair nipatitaiścaiva saṃchannābhūd vasuṃdharā //
MBh, 9, 18, 1.3 tāvakāstava putrāśca prāyaśo vimukhābhavan //
MBh, 9, 18, 17.1 adyaprabhṛti pārthāṃśca preṣyabhūta upācaran /
MBh, 9, 18, 57.2 yadi sarve 'tra tiṣṭhāmo dhruvo no vijayo bhavet //
MBh, 9, 19, 4.1 tam āsthito rājavaro babhūva yathodayasthaḥ savitā kṣapānte /
MBh, 9, 20, 5.1 tatrāścaryam abhūd yuddhaṃ sātvatasya paraiḥ saha /
MBh, 9, 20, 6.2 siṃhanādaḥ prahṛṣṭānāṃ divaḥspṛk sumahān abhūt //
MBh, 9, 21, 2.1 tasya bāṇasahasraistu pracchannā hyabhavanmahī /
MBh, 9, 21, 4.2 sa sa bāṇaiścito 'bhūd vai putreṇa tava bhārata //
MBh, 9, 21, 6.1 bāṇabhūtām apaśyāma pṛthivīṃ pṛthivīpate /
MBh, 9, 21, 24.1 tad yuddham abhavaccitraṃ ghorarūpaṃ ca māriṣa /
MBh, 9, 21, 33.1 tasya tair abhavad yuddham indriyair iva dehinaḥ /
MBh, 9, 21, 35.1 evaṃ citram abhūd yuddhaṃ tasya taiḥ saha bhārata /
MBh, 9, 21, 36.3 saṃkulaṃ cābhavad bhūyo ghorarūpaṃ viśāṃ pate //
MBh, 9, 21, 41.2 saṃchāditābhavad bhūmiste ca śūrā mahārathāḥ //
MBh, 9, 21, 44.1 śabdaḥ sutumulaḥ saṃkhye śarāṇāṃ patatām abhūt /
MBh, 9, 22, 42.1 upāramanta jyāśabdāḥ prekṣakā rathino 'bhavan /
MBh, 9, 22, 48.1 tato 'bhavat tamo ghoraṃ sainyena rajasā vṛte /
MBh, 9, 23, 17.1 anantakalpā dhvajinī bhūtvā hyeṣāṃ mahātmanām /
MBh, 9, 23, 45.2 tadantaṃ hi bhaved vairam anumānena mādhava //
MBh, 9, 24, 37.3 viṣaṇṇavadanā bhūtvā paryapṛcchanta te sutam //
MBh, 9, 24, 45.3 vivarṇamukhabhūyiṣṭham abhavat tāvakaṃ balam //
MBh, 9, 24, 48.2 dhṛṣṭadyumnaṃ mahānīkaṃ tatra no 'bhūd raṇo mahān /
MBh, 9, 24, 50.3 tatra yuddham abhūd ghoraṃ muhūrtam atidāruṇam //
MBh, 9, 25, 3.3 sodaryāḥ sahitā bhūtvā bhīmasenam upādravan //
MBh, 9, 25, 4.2 ityete sahitā bhūtvā tava putrāḥ samantataḥ /
MBh, 9, 25, 21.2 yādṛśaṃ samare pūrvaṃ jambhavāsavayor abhūt //
MBh, 9, 26, 8.2 enaṃ hatvā śitair bāṇaiḥ kṛtakṛtyo bhaviṣyasi //
MBh, 9, 26, 13.3 yāvetāvāsthitau kṛṣṇa tāvadya na bhaviṣyataḥ //
MBh, 9, 26, 17.1 etad balam abhūccheṣaṃ dhārtarāṣṭrasya mādhava /
MBh, 9, 26, 18.2 adyāhnā hi mahārājo hatāmitro bhaviṣyati //
MBh, 9, 26, 23.1 samāptam adya vai karma sarvaṃ kṛṣṇa bhaviṣyati /
MBh, 9, 26, 35.1 tataste sahitā bhūtvā trigartānāṃ mahārathāḥ /
MBh, 9, 26, 53.1 vyākulaṃ tad abhūt sarvaṃ pāṇḍavānāṃ paraiḥ saha /
MBh, 9, 27, 7.2 andhakāram ivākāśam abhavat tatra tatra ha //
MBh, 9, 27, 13.2 kravyādagaṇasaṃkīrṇā ghorābhūt pṛthivī vibho //
MBh, 9, 27, 14.2 prahṛṣṭāḥ pāṇḍavā bhūtvā ninyire yamasādanam //
MBh, 9, 27, 22.2 kṣubdhasāgarasaṃkāśaḥ kṣubhitaḥ sarvato 'bhavat //
MBh, 9, 27, 41.2 dhārtarāṣṭrāstataḥ sarve prāyaśo vimukhābhavan //
MBh, 9, 27, 46.2 kṣatradharme sthito bhūtvā yudhyasva puruṣo bhava //
MBh, 9, 27, 46.2 kṣatradharme sthito bhūtvā yudhyasva puruṣo bhava //
MBh, 9, 28, 13.3 tato niḥśeṣam abhavat tat sainyaṃ tava bhārata //
MBh, 9, 28, 19.3 pāṇḍavānāṃ balaṃ sūta kiṃ nu śeṣam abhūt tadā /
MBh, 9, 28, 22.1 etaccheṣam abhūd rājan pāṇḍavānāṃ mahad balam /
MBh, 9, 28, 32.2 mahāvanam iva chinnam abhavat tāvakaṃ balam //
MBh, 9, 28, 74.1 api caiṣāṃ bhayaṃ tīvraṃ pārthebhyo 'bhūt sudāruṇam /
MBh, 9, 28, 80.2 tasya prīto 'bhavad rājā nityaṃ karuṇaveditā /
MBh, 9, 29, 44.2 ajātaśatruḥ kaunteyo hṛṣṭo 'bhūt saha sodaraiḥ //
MBh, 9, 29, 49.2 babhūva tumulaḥ śabdo divaspṛk pṛthivīpate //
MBh, 9, 29, 53.2 dvaipāyanahradaṃ khyātaṃ yatra duryodhano 'bhavat //
MBh, 9, 29, 54.2 māyayā salilaṃ stabhya yatrābhūt te sutaḥ sthitaḥ //
MBh, 9, 29, 65.1 kathaṃ nu yuddhaṃ bhavitā kathaṃ rājā bhaviṣyati /
MBh, 9, 29, 65.1 kathaṃ nu yuddhaṃ bhavitā kathaṃ rājā bhaviṣyati /
MBh, 9, 30, 1.3 taṃ hradaṃ pratyapadyanta yatra duryodhano 'bhavat //
MBh, 9, 30, 34.2 taṃ kuruṣva yathātathyaṃ rājā bhava mahāratha //
MBh, 9, 30, 64.2 saṃśayaḥ sarvabhūtānāṃ vijaye no bhaviṣyati //
MBh, 9, 30, 67.2 uttiṣṭhottiṣṭha yudhyasva tat te śreyo bhaviṣyati //
MBh, 9, 31, 2.2 rājabhāvena mānyaśca sarvalokasya so 'bhavat //
MBh, 9, 31, 28.2 idam ekaṃ gadāyuddhaṃ bhavatvadyādbhutaṃ mahat //
MBh, 9, 31, 29.2 yuddhānām api paryāyo bhavatvanumate tava //
MBh, 9, 31, 32.1 puruṣo bhava gāndhāre yudhyasva susamāhitaḥ /
MBh, 9, 31, 51.2 nābhūd iyaṃ tava prajñā katham evaṃ suyodhana /
MBh, 9, 32, 3.2 ekam eva nihatyājau bhava rājā kuruṣviti //
MBh, 9, 32, 5.1 kathaṃ nāma bhavet kāryam asmābhir bharatarṣabha /
MBh, 9, 32, 13.2 ekaṃ ca no nihatyājau bhava rājeti bhārata //
MBh, 9, 32, 31.2 nihatya gadayā pāpam adya rājan sukhī bhava //
MBh, 9, 34, 43.2 sāsya hṛdyā babhūvātha tasmāt tāṃ bubhuje sadā //
MBh, 9, 34, 53.2 somo vasati nāsmāsu tasmānnaḥ śaraṇaṃ bhava //
MBh, 9, 34, 71.2 somena sahitā bhūtvā dakṣasya pramukhe 'bhavan //
MBh, 9, 34, 71.2 somena sahitā bhūtvā dakṣasya pramukhe 'bhavan //
MBh, 9, 34, 73.2 gaccha yuktaḥ sadā bhūtvā kuru vai śāsanaṃ mama //
MBh, 9, 34, 74.2 prajāśca muditā bhūtvā bhojane ca yathā purā //
MBh, 9, 34, 75.2 prabhāsaṃ ca yathā tīrthaṃ tīrthānāṃ pravaraṃ hyabhūt //
MBh, 9, 35, 9.2 abhavad gautamo nityaṃ pitā dharmarataḥ sadā //
MBh, 9, 35, 23.1 tad āvāṃ sahitau bhūtvā gāḥ prakālya vrajāvahe /
MBh, 9, 35, 24.1 teṣām āgacchatāṃ rātrau pathisthāne vṛko 'bhavat /
MBh, 9, 35, 24.2 tathā kūpo 'vidūre 'bhūt sarasvatyāstaṭe mahān //
MBh, 9, 35, 30.2 somaḥ kathaṃ nu pātavya ihasthena mayā bhavet //
MBh, 9, 35, 43.2 mantrayuktān samadadāt te ca prītāstadābhavan //
MBh, 9, 35, 50.1 bhavitārau mayā śaptau pāpenānena karmaṇā /
MBh, 9, 36, 36.2 babhūva vismito rājan balaḥ śvetānulepanaḥ //
MBh, 9, 36, 43.2 svādhyāyenāpi mahatā babhūvuḥ pūritā diśaḥ //
MBh, 9, 36, 55.2 babhūva vismayastatra rāmasyātha mahātmanaḥ //
MBh, 9, 37, 1.3 kathaṃ siddhaśca bhagavān kaścāsya niyamo 'bhavat //
MBh, 9, 37, 41.2 aṅgulyagreṇa rājendra svāṅguṣṭhastāḍito 'bhavat //
MBh, 9, 37, 49.2 na tasya durlabhaṃ kiṃcid bhaviteha paratra ca /
MBh, 9, 39, 8.1 adyaprabhṛti naivātra bhayaṃ vyālād bhaviṣyati /
MBh, 9, 39, 12.2 tasya putro 'bhavad rājan viśvāmitraḥ pratāpavān //
MBh, 9, 39, 13.1 sa rājā kauśikastāta mahāyogyabhavat kila /
MBh, 9, 39, 15.2 viśvasya jagato goptā bhaviṣyati suto mama //
MBh, 9, 39, 16.2 jagāma tridivaṃ rājan viśvāmitro 'bhavannṛpaḥ /
MBh, 9, 39, 24.1 jalāhāro vāyubhakṣaḥ parṇāhāraśca so 'bhavat /
MBh, 9, 40, 7.1 sa samīpagato bhūtvā dhṛtarāṣṭraṃ janeśvaram /
MBh, 9, 40, 14.2 babhūvāpahataṃ taccāpyavakīrṇam acetanam //
MBh, 9, 40, 15.2 babhūva durmanā rājaṃścintayāmāsa ca prabhuḥ //
MBh, 9, 40, 23.1 ṛṣiḥ prasannastasyābhūt saṃrambhaṃ ca vihāya saḥ /
MBh, 9, 41, 2.1 kena cāsyābhavad vairaṃ kāraṇaṃ kiṃ ca tat prabho /
MBh, 9, 41, 3.3 bhṛśaṃ vairam abhūd rājaṃstapaḥspardhākṛtaṃ mahat //
MBh, 9, 41, 4.1 āśramo vai vasiṣṭhasya sthāṇutīrthe 'bhavanmahān /
MBh, 9, 41, 15.1 hatavīrā yathā nārī sābhavad duḥkhitā bhṛśam /
MBh, 9, 41, 19.2 ubhayoḥ śāpayor bhītā katham etad bhaviṣyati //
MBh, 9, 41, 24.2 cintayāmāsa kauravya kiṃ kṛtaṃ sukṛtaṃ bhavet //
MBh, 9, 41, 38.2 sarasvatīṃ tathā dṛṣṭvā babhūvur bhṛśaduḥkhitāḥ //
MBh, 9, 42, 17.2 ye brāhmaṇān pradviṣanti te bhavantīha rākṣasāḥ //
MBh, 9, 42, 18.2 prāṇino ye 'vamanyante te bhavantīha rākṣasāḥ /
MBh, 9, 42, 21.1 kṣutakīṭāvapannaṃ ca yaccocchiṣṭāśitaṃ bhavet /
MBh, 9, 42, 21.2 keśāvapannam ādhūtam ārugṇam api yad bhavet /
MBh, 9, 42, 27.3 katham asmiṃśca tīrthe vai āplutyākalmaṣo 'bhavat //
MBh, 9, 42, 39.2 atrir dhīmān vipramukhyo babhūva hotā yasmin kratumukhye mahātmā //
MBh, 9, 42, 40.1 yasyānte 'bhūt sumahān dānavānāṃ daiteyānāṃ rākṣasānāṃ ca devaiḥ /
MBh, 9, 43, 16.2 gāṅgeyaḥ pūrvam abhavanmahāyogabalānvitaḥ //
MBh, 9, 43, 37.1 tato 'bhavaccaturmūrtiḥ kṣaṇena bhagavān prabhuḥ /
MBh, 9, 43, 40.2 tān samabhyayur avyagrāstad adbhutam ivābhavat //
MBh, 9, 44, 109.2 vyādiṣṭā daivataiḥ śūrāḥ skandasyānucarābhavan //
MBh, 9, 46, 6.2 tathā tvam api sarvāsāṃ saritāṃ vai patir bhava //
MBh, 9, 46, 7.2 samudro 'yaṃ tava vaśe bhaviṣyati nadīpatiḥ //
MBh, 9, 46, 8.1 somena sārdhaṃ ca tava hānivṛddhī bhaviṣyataḥ /
MBh, 9, 46, 14.2 sarvalokakṣayo mā bhūt saṃpādayatu no 'nalam //
MBh, 9, 46, 19.2 jvalanaṃ taṃ samāsādya prītābhūvan savāsavāḥ /
MBh, 9, 46, 19.3 punar yathāgataṃ jagmuḥ sarvabhakṣaśca so 'bhavat //
MBh, 9, 47, 13.1 tacca sarvaṃ yathābhūtaṃ bhaviṣyati varānane /
MBh, 9, 47, 13.1 tacca sarvaṃ yathābhūtaṃ bhaviṣyati varānane /
MBh, 9, 47, 27.1 idaṃ ca te tīrthavaraṃ sthiraṃ loke bhaviṣyati /
MBh, 9, 47, 31.2 arundhatyapi kalyāṇī taponityābhavat tadā //
MBh, 9, 49, 20.2 kāṣṭhabhūto ''śramapade vasati sma mahātapāḥ //
MBh, 9, 49, 44.2 prayataḥ prāñjalir bhūtvā dhīrastān brahmasatriṇaḥ //
MBh, 9, 49, 59.2 mokṣe gārhasthyadharme vā kiṃ nu śreyaskaraṃ bhavet //
MBh, 9, 50, 21.2 sārasvata iti khyāto bhaviṣyati mahātapāḥ //
MBh, 9, 50, 23.2 bhaviṣyasi mahābhāge matprasādāt sarasvati //
MBh, 9, 50, 26.2 yad vai teṣāṃ bhaved yogyaṃ vadhāya vibudhadviṣām //
MBh, 9, 51, 1.2 kathaṃ kumārī bhagavaṃstapoyuktā hyabhūt purā /
MBh, 9, 51, 1.3 kimarthaṃ ca tapastepe ko vāsyā niyamo 'bhavat //
MBh, 9, 51, 8.2 pitṛdevārcanaratā babhūva vijane vane //
MBh, 9, 51, 17.1 sā rātrāvabhavad rājaṃstaruṇī devavarṇinī /
MBh, 9, 51, 22.1 ṛṣir apyabhavad dīnastasyā rūpaṃ vicintayan /
MBh, 9, 52, 11.2 asmān aniṣṭvā kratubhir bhāgo no na bhaviṣyati //
MBh, 9, 52, 14.1 te svargabhājo rājendra bhavantviti mahāmate /
MBh, 9, 53, 7.1 babhūva śrīmatī rājañ śāṇḍilyasya mahātmanaḥ /
MBh, 9, 53, 21.2 kimavasthaṃ tu tat kṣatraṃ ye ca tatrābhavannṛpāḥ //
MBh, 9, 53, 30.2 bhaviṣyati ca tat sadyastayo rāma sudāruṇam //
MBh, 9, 54, 1.2 evaṃ tad abhavad yuddhaṃ tumulaṃ janamejaya /
MBh, 9, 54, 6.2 saṃgrāme nidhanaṃ prāpya dhruvaṃ svargo bhaviṣyati //
MBh, 9, 55, 1.2 tato vāgyuddham abhavat tumulaṃ janamejaya /
MBh, 9, 55, 4.1 bhūtvā hi jagato nātho hyanātha iva me sutaḥ /
MBh, 9, 55, 8.2 babhūvuśca diśaḥ sarvāstimireṇa samāvṛtāḥ //
MBh, 9, 55, 13.1 nirghātāśca mahāghorā babhūvū romaharṣaṇāḥ /
MBh, 9, 55, 22.2 ekāhnā vinihatyemaṃ bhaviṣyāmyātmano 'nṛṇaḥ //
MBh, 9, 56, 2.2 mahānirghātaghoṣaśca saṃprahārastayor abhūt //
MBh, 9, 56, 3.1 abhavacca tayor yuddhaṃ tumulaṃ romaharṣaṇam /
MBh, 9, 56, 33.1 evaṃ tad abhavad yuddhaṃ ghorarūpam asaṃvṛtam /
MBh, 9, 56, 40.2 nākampata mahārāja tad adbhutam ivābhavat //
MBh, 9, 56, 43.2 moghaṃ duryodhanaścakre tatrābhūd vismayo mahān //
MBh, 9, 56, 48.2 bhṛśopahatasaṃkalpā nahṛṣṭamanaso 'bhavan //
MBh, 9, 56, 64.1 tato 'ntarikṣe ninado mahān abhūd divaukasām apsarasāṃ ca neduṣām /
MBh, 9, 57, 8.2 viṣamasthastato rājā bhaviṣyati yudhiṣṭhiraḥ //
MBh, 9, 57, 17.2 eṣa vaḥ kauravo rājā dhārtarāṣṭro bhaviṣyati //
MBh, 9, 57, 52.1 bherīśaṅkhamṛdaṅgānām abhavacca svano mahān /
MBh, 9, 57, 53.2 nṛtyadbhir bhayadair vyāptā diśastatrābhavannṛpa //
MBh, 9, 57, 55.2 nadyaśca sumahāvegāḥ pratisrotovahābhavan //
MBh, 9, 57, 56.1 pulliṅgā iva nāryastu strīliṅgāḥ puruṣābhavan /
MBh, 9, 57, 57.2 āvignamanasaḥ sarve babhūvur bharatarṣabha //
MBh, 9, 58, 1.3 prahṛṣṭamanasaḥ sarve babhūvustatra pāṇḍavāḥ //
MBh, 9, 59, 12.1 ātmanyapi ca mitreṣu viparītaṃ yadā bhavet /
MBh, 9, 59, 12.2 tadā vidyānmanojyānim āśu śāntikaro bhavet //
MBh, 9, 59, 27.2 rāme dvāravatīṃ yāte nātipramanaso 'bhavan //
MBh, 9, 60, 57.2 anyathā pāṇḍaveyānāṃ nābhaviṣyajjayaḥ kvacit //
MBh, 9, 61, 15.1 taṃ tathā bhasmabhūtaṃ tu dṛṣṭvā pāṇḍusutāḥ prabho /
MBh, 9, 61, 15.2 abhavan vismitā rājann arjunaścedam abravīt //
MBh, 9, 61, 17.1 kim etanmahad āścaryam abhavad yadunandana /
MBh, 9, 62, 2.2 na ca taṃ labdhavān kāmaṃ tato yuddham abhūd idam //
MBh, 9, 62, 11.2 gāndhāryāḥ krodhadīptāyāḥ pūrvaṃ praśamanaṃ bhavet //
MBh, 9, 62, 19.1 yadi na tvaṃ bhavennāthaḥ phalgunasya mahāraṇe /
MBh, 9, 62, 19.2 kathaṃ śakyo raṇe jetuṃ bhaved eṣa balārṇavaḥ //
MBh, 9, 62, 27.2 pitāmahaśca bhagavān kṛṣṇastatra bhaviṣyati //
MBh, 9, 62, 38.1 na te 'styaviditaṃ kiṃcid bhūtabhavyasya bhārata /
MBh, 9, 62, 38.1 na te 'styaviditaṃ kiṃcid bhūtabhavyasya bhārata /
MBh, 9, 63, 18.1 iṣṭaṃ bhṛtyā bhṛtāḥ samyag bhūḥ praśāstā sasāgarā /
MBh, 9, 63, 35.2 rorūyamāṇā duḥkhārtā duḥśalā sā bhaviṣyati //
MBh, 9, 63, 41.2 cacālātha sanirhrādā diśaścaivāvilābhavan //
MBh, 9, 64, 15.1 bhūtvā hi nṛpatiḥ pūrvaṃ samājñāpya ca medinīm /
MBh, 9, 64, 20.2 yad vai lokagurur bhūtvā bhavān etāṃ daśāṃ gataḥ //
MBh, 9, 64, 33.2 tūṣṇīṃ babhūva rājendra rujāsau vihvalo bhṛśam //
MBh, 9, 64, 49.2 śokasaṃvignamanasaś cintādhyānaparābhavan //
MBh, 10, 1, 11.1 kathaṃ hi vṛddhamithunaṃ hataputraṃ bhaviṣyati /
MBh, 10, 1, 12.1 kathaṃ rājñaḥ pitā bhūtvā svayaṃ rājā ca saṃjaya /
MBh, 10, 1, 12.2 preṣyabhūtaḥ pravarteyaṃ pāṇḍaveyasya śāsanāt //
MBh, 10, 1, 13.2 katham adya bhaviṣyāmi preṣyabhūto durantakṛt //
MBh, 10, 1, 13.2 katham adya bhaviṣyāmi preṣyabhūto durantakṛt //
MBh, 10, 1, 27.1 rātriṃcarāṇāṃ sattvānāṃ ninādo 'bhūt sudāruṇaḥ /
MBh, 10, 1, 41.3 nyagrodhamaṇḍalaṃ sarvaṃ saṃchannaṃ sarvato 'bhavat //
MBh, 10, 1, 42.1 tāṃstu hatvā tataḥ kākān kauśiko mudito 'bhavat /
MBh, 10, 1, 46.3 chadmanā tu bhavet siddhiḥ śatrūṇāṃ ca kṣayo mahān //
MBh, 10, 1, 47.1 tatra saṃśayitād arthād yo 'rtho niḥsaṃśayo bhavet /
MBh, 10, 1, 48.1 yaccāpyatra bhaved vācyaṃ garhitaṃ lokaninditam /
MBh, 10, 1, 52.2 bhinnayodhaṃ balaṃ yacca dvidhā yuktaṃ ca yad bhavet //
MBh, 10, 1, 65.1 evam etena bhāvyaṃ hi nūnaṃ kāryeṇa tattvataḥ /
MBh, 10, 2, 6.2 vyarthaṃ bhavati sarvatra pūrvaṃ kastatra niścayaḥ //
MBh, 10, 2, 7.2 bījaṃ mahāguṇaṃ bhūyāt tathā siddhir hi mānuṣī //
MBh, 10, 2, 12.1 tatrālasā manuṣyāṇāṃ ye bhavantyamanasvinaḥ /
MBh, 10, 2, 16.2 nāsya vācyaṃ bhavet kiṃcit tattvaṃ cāpyadhigacchati //
MBh, 10, 2, 17.2 sa tu vaktavyatāṃ yāti dveṣyo bhavati prāyaśaḥ //
MBh, 10, 2, 19.2 kāraṇābhyām athaitābhyām utthānam aphalaṃ bhavet /
MBh, 10, 2, 30.2 te ca pṛṣṭā yathā brūyustat kartavyaṃ tathā bhavet //
MBh, 10, 3, 3.1 puruṣe puruṣe buddhiḥ sā sā bhavati śobhanā /
MBh, 10, 3, 11.1 anyayā yauvane martyo buddhyā bhavati mohitaḥ /
MBh, 10, 3, 13.2 bhavatyanityaprajñatvāt sā tasyaiva na rocate //
MBh, 10, 3, 27.1 tān avaskandya śibire pretabhūtān vicetasaḥ /
MBh, 10, 3, 31.2 prahṛtyaikaikaśastebhyo bhaviṣyāmyanṛṇaḥ pituḥ //
MBh, 10, 3, 35.2 kṛtakṛtyaḥ sukhī caiva bhaviṣyāmi mahāmate //
MBh, 10, 5, 15.2 śukle raktam iva nyastaṃ bhaved iti matir mama //
MBh, 10, 5, 25.2 kāmaṃ kīṭaḥ pataṃgo vā janma prāpya bhavāmi vai //
MBh, 10, 5, 27.1 na sa jātaḥ pumāṃl loke kaścinna ca bhaviṣyati /
MBh, 10, 7, 45.1 yair ātmabhūtair bhagavān pārvatyā ca maheśvaraḥ /
MBh, 10, 7, 45.2 saha bhūtagaṇān bhuṅkte bhūtabhavyabhavatprabhuḥ //
MBh, 10, 7, 45.2 saha bhūtagaṇān bhuṅkte bhūtabhavyabhavatprabhuḥ //
MBh, 10, 7, 45.2 saha bhūtagaṇān bhuṅkte bhūtabhavyabhavatprabhuḥ //
MBh, 10, 7, 57.1 sarvabhūtāśaya vibho havirbhūtam upasthitam /
MBh, 10, 7, 65.2 varṣmavāṃścābhavad yuddhe devasṛṣṭena tejasā //
MBh, 10, 8, 40.2 ākṣepeṇa tathaivāsestridhā raktokṣito 'bhavat //
MBh, 10, 8, 72.2 gajāśvamathitaiścānyair mahī kīrṇābhavat prabho //
MBh, 10, 8, 107.2 patitair abhavat kīrṇā medinī bharatarṣabha //
MBh, 10, 8, 113.2 bahunā ca gajāśvena bhūr abhūd bhīmadarśanā //
MBh, 10, 9, 40.2 kiṃ nāma tad bhavet karma yena tvānuvrajema vai //
MBh, 10, 9, 59.3 niḥśvasya dīrgham uṣṇaṃ ca tataścintāparo 'bhavat //
MBh, 10, 10, 25.1 tacchokajaṃ duḥkham apārayantī kathaṃ bhaviṣyatyucitā sukhānām /
MBh, 10, 11, 1.3 mahāduḥkhaparītātmā babhūva janamejaya //
MBh, 10, 11, 5.2 tadā vināśaṃ putrāṇāṃ sarveṣāṃ vyathitābhavat //
MBh, 10, 11, 7.1 babhūva vadanaṃ tasyāḥ sahasā śokakarśitam /
MBh, 10, 11, 23.2 dvīpo 'bhūstvaṃ hi pārthānāṃ nagare vāraṇāvate /
MBh, 10, 11, 23.3 hiḍimbadarśane caiva tathā tvam abhavo gatiḥ //
MBh, 10, 11, 25.2 tathā drauṇim amitraghna vinihatya sukhī bhava //
MBh, 10, 12, 31.2 na prārthitam abhūnmūḍha yad idaṃ prārthitaṃ tvayā //
MBh, 10, 13, 16.3 vyathitātmābhavad drauṇiḥ prāptaṃ cedam amanyata //
MBh, 10, 14, 10.1 saśabdam abhavad vyoma jvālāmālākulaṃ bhṛśam /
MBh, 10, 16, 3.2 etad asya parikṣittvaṃ garbhasthasya bhaviṣyati //
MBh, 10, 16, 4.1 tasya tad vacanaṃ sādhoḥ satyam eva bhaviṣyati /
MBh, 10, 16, 4.2 parikṣid bhavitā hyeṣāṃ punar vaṃśakaraḥ sutaḥ //
MBh, 10, 16, 8.2 amoghaḥ paramāstrasya pātastasya bhaviṣyati /
MBh, 10, 16, 15.1 itaścordhvaṃ mahābāhuḥ kururājo bhaviṣyati /
MBh, 10, 18, 6.2 dhanuḥ sṛṣṭam abhūt tasya pañcakiṣkupramāṇataḥ //
MBh, 10, 18, 7.1 vaṣaṭkāro 'bhavaj jyā tu dhanuṣas tasya bhārata /
MBh, 10, 18, 7.2 yajñāṅgāni ca catvāri tasya saṃhanane 'bhavan //
MBh, 10, 18, 11.2 timireṇākulaṃ sarvam ākāśaṃ cābhavad vṛtam //
MBh, 10, 18, 13.2 apakrāntas tato yajño mṛgo bhūtvā sapāvakaḥ //
MBh, 10, 18, 17.2 kecit tatraiva ghūrṇanto gatāsava ivābhavan //
MBh, 10, 18, 21.2 sa jalaṃ pāvako bhūtvā śoṣayaty aniśaṃ prabho //
MBh, 10, 18, 23.1 tataḥ sarvam idaṃ svasthaṃ babhūva punar eva ha /
MBh, 10, 18, 24.1 tasmin kruddhe 'bhavat sarvam asvasthaṃ bhuvanaṃ vibho /
MBh, 11, 1, 10.3 duḥkhaṃ nūnaṃ bhaviṣyāmi vicaran pṛthivīm imām //
MBh, 11, 1, 24.3 śalyaśca yena vai sarvaṃ śalyabhūtaṃ kṛtaṃ jagat //
MBh, 11, 2, 10.2 indrasyātithayo hyete bhavanti puruṣarṣabha //
MBh, 11, 3, 14.1 prākkarmabhistu bhūtāni bhavanti na bhavanti ca /
MBh, 11, 3, 14.1 prākkarmabhistu bhūtāni bhavanti na bhavanti ca /
MBh, 11, 5, 6.2 vīkṣamāṇo diśaḥ sarvāḥ śaraṇaṃ kva bhaved iti //
MBh, 11, 5, 10.1 vanamadhye ca tatrābhūd udapānaḥ samāvṛtaḥ /
MBh, 11, 5, 11.2 vilagnaścābhavat tasmiṃl latāsaṃtānasaṃkaṭe //
MBh, 11, 7, 17.1 anutarṣulam evaitad duḥkhaṃ bhavati bhārata /
MBh, 11, 8, 10.2 dhṛtarāṣṭro 'bhavanmūḍhaḥ śokaṃ ca paramaṃ gataḥ /
MBh, 11, 8, 10.3 abhūcca tūṣṇīṃ rājāsau dhyāyamāno mahīpate //
MBh, 11, 8, 16.1 avaśyaṃ bhavitavye ca kurūṇāṃ vaiśase nṛpa /
MBh, 11, 8, 19.2 tat te 'haṃ sampravakṣyāmi kathaṃ sthairyaṃ bhavet tava //
MBh, 11, 8, 24.3 taṃ ca prāpya mahīpālaṃ kṛtakṛtyā bhaviṣyasi //
MBh, 11, 8, 26.1 tataste bhavitā devi bhārasya yudhi nāśanam /
MBh, 11, 8, 33.2 na bhaviṣyanti kaunteya yat te kṛtyaṃ tad ācara //
MBh, 11, 8, 43.1 evaṃ te vartamānasya loke kīrtir bhaviṣyati /
MBh, 11, 9, 8.2 ākumāraṃ puraṃ sarvam abhavacchokakarśitam //
MBh, 11, 9, 15.2 tā ekavastrā nirlajjāḥ śvaśrūṇāṃ purato 'bhavan //
MBh, 11, 11, 8.2 manaste 'bhūnmahābāho hatvā cāpi jayadratham //
MBh, 11, 13, 11.2 kopaṃ saṃyaccha gāndhāri maivaṃ bhūḥ satyavādini //
MBh, 11, 14, 18.1 kṣatradharmāccyuto rājñi bhaveyaṃ śāsvatīḥ samāḥ /
MBh, 11, 14, 22.2 na me duḥkhaṃ bhaved etad yadi tvaṃ dharmam ācaraḥ //
MBh, 11, 15, 3.2 śāpārhaḥ pṛthivīnāśe hetubhūtaḥ śapasva mām //
MBh, 11, 16, 15.2 pāñcālakuruyoṣāṇāṃ kṛpaṇaṃ tad abhūnmahat //
MBh, 11, 20, 2.2 sa bhūtvā mṛtyur anyeṣāṃ svayaṃ mṛtyuvaśaṃ gataḥ //
MBh, 11, 20, 22.1 durmaraṃ punar aprāpte kāle bhavati kenacit /
MBh, 11, 21, 9.1 sa bhūtvā śaraṇaṃ vīro dhārtarāṣṭrasya mādhava /
MBh, 11, 22, 15.1 kiṃ nu duḥkhataraṃ kṛṣṇa paraṃ mama bhaviṣyati /
MBh, 11, 23, 30.1 yasya nirdahataḥ senāṃ gatir agner ivābhavat /
MBh, 11, 25, 33.1 tayor na darśanaṃ tāta mithyā bhavitum arhati /
MBh, 11, 25, 46.2 babhūvur bhṛśasaṃvignā nirāśāścāpi jīvite //
MBh, 11, 26, 6.3 tūṣṇīṃ babhūva gāndhārī śokavyākulalocanā //
MBh, 11, 26, 23.2 teṣāṃ tu karmaṇā lokā bhaviṣyanti yudhiṣṭhira //
MBh, 11, 27, 4.2 sūpatīrthābhavad gaṅgā bhūyo viprasasāra ca //
MBh, 11, 27, 12.2 karṇam evānuśocanta bhūyaś cārtatarābhavan //
MBh, 11, 27, 14.2 kathaṃ putro bhavatyāṃ sa devagarbhaḥ purābhavat //
MBh, 11, 27, 20.1 na hi sma kiṃcid aprāpyaṃ bhaved api divi sthitam /
MBh, 11, 27, 20.2 na ca sma vaiśasaṃ ghoraṃ kauravāntakaraṃ bhavet //
MBh, 12, 1, 28.2 anāryaṃ ca nṛśaṃsaṃ ca kṛtaghnaṃ ca hi me bhavet //
MBh, 12, 1, 33.1 pañcaiva hi sutā mātar bhaviṣyanti hi te dhruvam /
MBh, 12, 2, 2.2 na karṇārjunayoḥ kiṃcid aviṣahyaṃ bhaved raṇe //
MBh, 12, 2, 10.2 arjunena samo yuddhe bhaveyam iti me matiḥ //
MBh, 12, 2, 16.2 uṣyatāṃ svāgataṃ ceti prītimāṃścābhavad bhṛśam //
MBh, 12, 2, 18.2 priyaścābhavad atyarthaṃ devagandharvarakṣasām //
MBh, 12, 3, 14.2 tasminn evāsṛksaṃklinne tad adbhutam ivābhavat //
MBh, 12, 3, 16.1 sa rāmaṃ prāñjalir bhūtvā babhāṣe pūrṇamānasaḥ /
MBh, 12, 3, 20.2 maharṣer abhiśāpena kṛmibhūto 'pataṃ bhuvi //
MBh, 12, 3, 22.1 śāpasyānto bhaved brahmann ityevaṃ tam athābruvam /
MBh, 12, 3, 22.2 bhavitā bhārgave rāma iti mām abravīd bhṛguḥ //
MBh, 12, 3, 32.2 na tvayā sadṛśo yuddhe bhavitā kṣatriyo bhuvi //
MBh, 12, 5, 8.1 evaṃ śastrapratāpena prathitaḥ so 'bhavat kṣitau /
MBh, 12, 6, 11.2 smarann udvignahṛdayo babhūvāsvasthacetanaḥ //
MBh, 12, 8, 27.1 adhyetavyā trayī vidyā bhavitavyaṃ vipaścitā /
MBh, 12, 8, 35.2 upetya tasyāvabhṛthaṃ pūtāḥ sarve bhavanti te //
MBh, 12, 9, 14.2 nirāśīr nirmamo bhūtvā nirdvaṃdvo niṣparigrahaḥ //
MBh, 12, 9, 34.2 ko hi nāma bhavenārthī bhavet kāraṇatattvavit //
MBh, 12, 10, 5.2 na cedaṃ dāruṇaṃ yuddham abhaviṣyanmahīkṣitām //
MBh, 12, 11, 4.1 tān ābabhāṣe bhagavān pakṣī bhūtvā hiraṇmayaḥ /
MBh, 12, 11, 25.2 lokasya guravo bhūtvā te bhavantyanupaskṛtāḥ //
MBh, 12, 11, 25.2 lokasya guravo bhūtvā te bhavantyanupaskṛtāḥ //
MBh, 12, 12, 24.2 dvijāter brahmabhūtasya spṛhayanti divaukasaḥ //
MBh, 12, 12, 29.2 vayaṃ te rājakalayo bhaviṣyāmo viśāṃ pate //
MBh, 12, 12, 33.2 parityajya bhavet tyāgī na yo hitvā pratiṣṭhate //
MBh, 12, 13, 1.2 na bāhyaṃ dravyam utsṛjya siddhir bhavati bhārata /
MBh, 12, 13, 1.3 śārīraṃ dravyam utsṛjya siddhir bhavati vā na vā //
MBh, 12, 13, 4.1 dvyakṣarastu bhavenmṛtyustryakṣaraṃ brahma śāśvatam /
MBh, 12, 13, 4.2 mameti ca bhavenmṛtyur na mameti ca śāśvatam //
MBh, 12, 14, 11.2 vanavāsakṛtaṃ duḥkhaṃ bhaviṣyati sukhāya naḥ //
MBh, 12, 14, 38.2 saparvatavanadvīpāṃ mā rājan vimanā bhava //
MBh, 12, 15, 23.2 yathā sṛṣṭo 'si rājendra tathā bhavitum arhasi //
MBh, 12, 15, 30.1 daṇḍaścenna bhavel loke vyanaśiṣyann imāḥ prajāḥ /
MBh, 12, 15, 32.2 daṇḍaścenna bhavel loke vibhajan sādhvasādhunī //
MBh, 12, 15, 45.1 haviḥ śvā prapibed dhṛṣṭo daṇḍaścennodyato bhavet /
MBh, 12, 15, 54.1 mā ca te nighnataḥ śatrūnmanyur bhavatu bhārata /
MBh, 12, 15, 54.2 na tatra kilbiṣaṃ kiṃcit kartur bhavati bhārata //
MBh, 12, 15, 56.2 avadhye cātmani kathaṃ vadhyo bhavati kenacit //
MBh, 12, 16, 23.2 etajjitvā mahārāja kṛtakṛtyo bhaviṣyasi //
MBh, 12, 17, 2.2 nirāmiṣo vinirmuktaḥ praśāntaḥ susukhī bhava //
MBh, 12, 17, 12.1 saṃkalpeṣu nirārambho nirāśo nirmamo bhava /
MBh, 12, 18, 1.2 tūṣṇīṃbhūtaṃ tu rājānaṃ punar evārjuno 'bravīt /
MBh, 12, 18, 11.2 bhartā bhūtvā ca lokasya so 'dyānyair bhṛtim icchasi //
MBh, 12, 18, 17.1 nipānaṃ sarvabhūtānāṃ bhūtvā tvaṃ pāvanaṃ mahat /
MBh, 12, 18, 17.2 āḍhyo vanaspatir bhūtvā so 'dyānyān paryupāsase //
MBh, 12, 18, 19.2 vāsaścāpaharet tasmin kathaṃ te mānasaṃ bhavet //
MBh, 12, 18, 21.2 praśādhi pṛthivīṃ rājan yatra te 'nugraho bhavet /
MBh, 12, 18, 26.2 na ced dātā bhaved dātā kutaḥ syur mokṣakāṅkṣiṇaḥ //
MBh, 12, 18, 27.2 annāt prāṇaḥ prabhavati annadaḥ prāṇado bhavet //
MBh, 12, 19, 23.1 bhavanti sudurāvartā hetumanto 'pi paṇḍitāḥ /
MBh, 12, 22, 9.1 tyaktvā saṃtāpajaṃ śokaṃ daṃśito bhava karmaṇi /
MBh, 12, 22, 10.2 vijitātmā manuṣyendra yajñadānaparo bhava //
MBh, 12, 22, 11.1 indro vai brahmaṇaḥ putraḥ karmaṇā kṣatriyo 'bhavat /
MBh, 12, 22, 15.1 bhavitavyaṃ tathā tacca yad vṛttaṃ bharatarṣabha /
MBh, 12, 24, 4.2 yadṛcchayāpi śaṅkho 'tha niṣkrānto 'bhavad āśramāt //
MBh, 12, 24, 25.2 mā ca te 'tra viśaṅkā bhūd daivam eva vidhīyate //
MBh, 12, 25, 8.2 saṃprāptaḥ kīrtim atulāṃ pāṇḍaveya bhaviṣyasi //
MBh, 12, 26, 10.2 nākālataḥ strīṣu bhavanti garbhā nāyāntyakāle śiśiroṣṇavarṣāḥ //
MBh, 12, 26, 25.1 yannimittaṃ bhavecchokastāpo vā duḥkhamūrchitaḥ /
MBh, 12, 26, 30.1 sukhī parasya yo duḥkhe na jātu sa sukhī bhavet /
MBh, 12, 27, 7.2 ghūrṇamānaṃ yathā śailaṃ tadā me kaśmalo 'bhavat //
MBh, 12, 27, 23.2 jātiṣvanyāsvapi yathā na bhaveyaṃ kulāntakṛt //
MBh, 12, 27, 28.2 budbudā iva toyeṣu bhavanti na bhavanti ca //
MBh, 12, 27, 28.2 budbudā iva toyeṣu bhavanti na bhavanti ca //
MBh, 12, 28, 10.2 pareṇa te varṣaśatānna bhaviṣyanti pārthiva //
MBh, 12, 28, 21.2 niyataṃ sarvabhūtānāṃ kālenaiva bhavantyuta //
MBh, 12, 28, 23.2 saubhāgyam upabhogaśca bhavitavyena labhyate //
MBh, 12, 28, 39.1 naivāsya kaścid bhavitā nāyaṃ bhavati kasyacit /
MBh, 12, 28, 39.1 naivāsya kaścid bhavitā nāyaṃ bhavati kasyacit /
MBh, 12, 29, 38.2 na bhūtaṃ na bhaviṣyantaṃ sarvarājasu bhārata /
MBh, 12, 29, 38.2 na bhūtaṃ na bhaviṣyantaṃ sarvarājasu bhārata /
MBh, 12, 29, 47.1 vidhavā yasya viṣaye nānāthāḥ kāścanābhavan /
MBh, 12, 29, 51.1 nānyonyena vivādo 'bhūt strīṇām api kuto nṛṇām /
MBh, 12, 29, 61.2 gaṅgā bhāgīrathī tasmād urvaśī hyabhavat purā //
MBh, 12, 29, 104.2 yaḥ sa varṣaśataṃ rājā hutaśiṣṭāśano 'bhavat //
MBh, 12, 29, 114.1 annaṃ ca no bahu bhaved atithīṃśca labhemahi /
MBh, 12, 29, 124.1 ekacchatrā mahī yasya praṇatā hyabhavat purā /
MBh, 12, 29, 134.2 saritaścānudīryanta dhvajasaṅgaśca nābhavat //
MBh, 12, 30, 1.2 sa kathaṃ kāñcanaṣṭhīvī sṛñjayasya suto 'bhavat /
MBh, 12, 30, 2.1 yadā varṣasahasrāyustadā bhavati mānavaḥ /
MBh, 12, 30, 3.1 utāho nāmamātraṃ vai suvarṇaṣṭhīvino 'bhavat /
MBh, 12, 30, 8.2 yo bhaveddhṛdi saṃkalpaḥ śubho vā yadi vāśubhaḥ /
MBh, 12, 30, 8.3 anyonyasya sa ākhyeyo mṛṣā śāpo 'nyathā bhavet //
MBh, 12, 30, 10.1 āvāṃ bhavati vatsyāvaḥ kaṃcit kālaṃ hitāya te /
MBh, 12, 30, 19.2 yo bhaveddhṛdi saṃkalpaḥ śubho vā yadi vāśubhaḥ //
MBh, 12, 30, 23.2 sukumārī ca te bhāryā bhaviṣyati na saṃśayaḥ //
MBh, 12, 30, 31.2 naivāvamanyata tadā prītimatyeva cābhavat //
MBh, 12, 30, 36.1 tvayāhaṃ prathamaṃ śapto vānarastvaṃ bhaviṣyasi /
MBh, 12, 30, 40.2 tavaivābhedyahṛdayo mā te bhūd atra saṃśayaḥ //
MBh, 12, 31, 12.1 devānām avihiṃsāyāṃ yad bhavenmānuṣakṣamam /
MBh, 12, 31, 13.2 prītau bhavantau yadi me kṛtam etāvatā mama /
MBh, 12, 31, 16.2 bhaviṣyatyeṣa te kāmo na tvāyuṣmān bhaviṣyati /
MBh, 12, 31, 16.2 bhaviṣyatyeṣa te kāmo na tvāyuṣmān bhaviṣyati /
MBh, 12, 31, 17.1 suvarṇaṣṭhīvanāccaiva svarṇaṣṭhīvī bhaviṣyati /
MBh, 12, 31, 18.3 prasādayāmāsa tadā naitad evaṃ bhaved iti //
MBh, 12, 31, 19.1 āyuṣmānme bhavet putro bhavatastapasā mune /
MBh, 12, 31, 19.1 āyuṣmānme bhavet putro bhavatastapasā mune /
MBh, 12, 31, 24.2 babhūva kāñcanaṣṭhīvī yathārthaṃ nāma tasya tat //
MBh, 12, 31, 26.2 kumārasyāntaraprekṣī babhūva balavṛtrahā //
MBh, 12, 31, 27.2 vyāghro bhūtvā jahīmaṃ tvaṃ rājaputram iti prabho //
MBh, 12, 31, 30.2 hṛṣṭaḥ sāntaḥpuro rājā vananityo 'bhavat tadā //
MBh, 12, 31, 41.2 bhavitavyaṃ tathā tacca na tacchakyam ato 'nyathā //
MBh, 12, 32, 11.2 īśvaro vā bhavet kartā puruṣo vāpi bhārata /
MBh, 12, 32, 13.2 chettur eva bhavet pāpaṃ paraśor na kathaṃcana //
MBh, 12, 32, 18.2 evam apyaśubhaṃ karma na bhūtaṃ na bhaviṣyati //
MBh, 12, 32, 18.2 evam apyaśubhaṃ karma na bhūtaṃ na bhaviṣyati //
MBh, 12, 33, 7.1 kā nu tāsāṃ varastrīṇām avasthādya bhaviṣyati /
MBh, 12, 34, 14.2 yuddhaṃ varṣasahasrāṇi dvātriṃśad abhavat kila //
MBh, 12, 34, 26.2 tam āhara mahārāja vipāpmaivaṃ bhaviṣyasi //
MBh, 12, 35, 3.1 sūryeṇābhyudito yaśca brahmacārī bhavatyuta /
MBh, 12, 35, 5.1 avakīrṇī bhaved yaśca dvijātivadhakastathā /
MBh, 12, 35, 14.2 aprajāyan adharmeṇa bhavatyādharmiko janaḥ //
MBh, 12, 35, 17.2 jighāṃsantaṃ nihatyājau na tena brahmahā bhavet //
MBh, 12, 36, 7.1 te sarve pūtapāpmāno bhavantīti parā śrutiḥ /
MBh, 12, 36, 22.2 saṃvatsaraṃ vratī bhūtvā tathā mucyeta kilbiṣāt //
MBh, 12, 36, 24.2 parivettā bhavet pūtaḥ parivittiśca bhārata //
MBh, 12, 36, 25.1 niveśyaṃ tu bhavet tena sadā tārayitā pitṝn /
MBh, 12, 36, 25.2 na tu striyā bhaved doṣo na tu sā tena lipyate //
MBh, 12, 36, 32.1 eṣa eva tu sarveṣām akāryāṇāṃ vidhir bhavet /
MBh, 12, 36, 41.1 jānatā tu kṛtaṃ pāpaṃ guru sarvaṃ bhavatyuta /
MBh, 12, 37, 12.2 ūrdhvaṃ bhavati saṃdehād iha dṛṣṭārtham eva vā /
MBh, 12, 37, 38.2 bhaved apātradoṣeṇa na me 'trāsti vicāraṇā //
MBh, 12, 38, 44.1 tat prayāṇaṃ mahābāhor babhūvāpratimaṃ bhuvi /
MBh, 12, 39, 11.1 bhava nastvaṃ mahārāja rājeha śaradāṃ śatam /
MBh, 12, 39, 19.1 tataḥ puṇyāhaghoṣo 'bhūd divaṃ stabdhveva bhārata /
MBh, 12, 39, 44.2 yathāsya bhavitā mṛtyur acireṇaiva bhārata //
MBh, 12, 39, 45.1 rājā duryodhano nāma sakhāsya bhavitā nṛpa /
MBh, 12, 39, 49.1 sa tvam ātiṣṭha kalyāṇaṃ mā te bhūd glānir acyuta /
MBh, 12, 42, 8.1 sa teṣām anṛṇo bhūtvā gatvā lokeṣvavācyatām /
MBh, 12, 42, 8.2 kṛtakṛtyo 'bhavad rājā prajā dharmeṇa pālayan //
MBh, 12, 43, 11.2 vibhur bhūr abhibhūḥ kṛṣṇaḥ kṛṣṇavartmā tvam eva ca //
MBh, 12, 46, 5.2 sthāṇukuḍyaśilābhūto nirīhaścāsi mādhava //
MBh, 12, 46, 19.1 sa hi bhūtaṃ ca bhavyaṃ ca bhavacca puruṣarṣabha /
MBh, 12, 46, 19.1 sa hi bhūtaṃ ca bhavyaṃ ca bhavacca puruṣarṣabha /
MBh, 12, 46, 19.1 sa hi bhūtaṃ ca bhavyaṃ ca bhavacca puruṣarṣabha /
MBh, 12, 46, 20.2 bhaviṣyati mahī pārtha naṣṭacandreva śarvarī //
MBh, 12, 47, 2.2 śṛṇuṣvāvahito rājañ śucir bhūtvā samāhitaḥ /
MBh, 12, 47, 9.1 kṛtāñjaliḥ śucir bhūtvā vāgvidāṃ pravaraḥ prabhum /
MBh, 12, 47, 12.2 guṇabhūtāni bhūteśe sūtre maṇigaṇā iva //
MBh, 12, 47, 53.1 pañcabhūtātmabhūtāya bhūtādinidhanātmane /
MBh, 12, 48, 13.2 tathābhūcca mahī kīrṇā kṣatriyair vadatāṃ vara //
MBh, 12, 48, 15.3 yudhiṣṭhirāyāpratimaujase tadā yathābhavat kṣatriyasaṃkulā mahī //
MBh, 12, 49, 6.2 gādhir nāmābhavat putraḥ kauśikaḥ pākaśāsanaḥ //
MBh, 12, 49, 7.1 tasya kanyābhavad rājannāmnā satyavatī prabho /
MBh, 12, 49, 19.1 janiṣyate hi te bhrātā brahmabhūtastapodhanaḥ /
MBh, 12, 49, 22.3 ugrakarmā bhavet putraścarur mātā ca kāraṇam //
MBh, 12, 49, 25.2 kāmam evaṃ bhavet pautro mameha tava caiva ha /
MBh, 12, 49, 26.3 yathā tvayoktaṃ tu vacastathā bhadre bhaviṣyati //
MBh, 12, 49, 53.2 te vivṛddhā mahāvīryāḥ pṛthivīpatayo 'bhavan //
MBh, 12, 49, 54.2 garbhasthaistu mahī vyāptā punar evābhavat tadā //
MBh, 12, 50, 18.1 yaddhi bhūtaṃ bhaviṣyacca bhavacca puruṣarṣabha /
MBh, 12, 50, 18.1 yaddhi bhūtaṃ bhaviṣyacca bhavacca puruṣarṣabha /
MBh, 12, 50, 18.1 yaddhi bhūtaṃ bhaviṣyacca bhavacca puruṣarṣabha /
MBh, 12, 52, 18.1 sattvasthaṃ ca mano nityaṃ tava bhīṣma bhaviṣyati /
MBh, 12, 52, 19.2 cintayiṣyasi tatrāgryā buddhistava bhaviṣyati //
MBh, 12, 54, 18.1 yacca bhūtaṃ bhaviṣyacca bhavacca paramadyute /
MBh, 12, 54, 18.1 yacca bhūtaṃ bhaviṣyacca bhavacca paramadyute /
MBh, 12, 54, 18.1 yacca bhūtaṃ bhaviṣyacca bhavacca paramadyute /
MBh, 12, 54, 32.2 tāvat tasyākṣayaṃ sthānaṃ bhavatīti viniścitam //
MBh, 12, 54, 38.2 apratibruvataḥ kaṣṭo doṣo hi bhavati prabho //
MBh, 12, 55, 2.2 evaṃ prīto bhaviṣyāmi dharmān vakṣyāmi cānagha //
MBh, 12, 56, 6.2 lokasya saṃsthā na bhavet sarvaṃ ca vyākulaṃ bhavet //
MBh, 12, 56, 6.2 lokasya saṃsthā na bhavet sarvaṃ ca vyākulaṃ bhavet //
MBh, 12, 56, 21.1 mṛdur hi rājā satataṃ laṅghyo bhavati sarvaśaḥ /
MBh, 12, 56, 22.2 bhūtam etat paraṃ loke brāhmaṇā nāma bhārata //
MBh, 12, 56, 37.1 na ca kṣāntena te bhāvyaṃ nityaṃ puruṣasattama /
MBh, 12, 56, 40.1 tasmānnaiva mṛdur nityaṃ tīkṣṇo vāpi bhavennṛpaḥ /
MBh, 12, 56, 43.1 nityaṃ hi vyasanī loke paribhūto bhavatyuta /
MBh, 12, 56, 44.1 bhavitavyaṃ sadā rājñā garbhiṇīsahadharmiṇā /
MBh, 12, 56, 46.2 svaṃ priyaṃ samabhityajya yad yal lokahitaṃ bhavet //
MBh, 12, 56, 52.2 strīr akṣibhiśca sajjante tulyaveṣā bhavanti ca //
MBh, 12, 56, 56.2 saṃgharṣaśīlāśca sadā bhavantyanyonyakāraṇāt //
MBh, 12, 57, 1.2 nityodyuktena vai rājñā bhavitavyaṃ yudhiṣṭhira /
MBh, 12, 57, 14.1 trayyā saṃvṛtarandhraśca rājā bhavitum arhati /
MBh, 12, 57, 19.1 abhṛtānāṃ bhaved bhartā bhṛtānāṃ cānvavekṣakaḥ /
MBh, 12, 57, 25.2 taistulyaśca bhaved bhogaiśchatramātrājñayādhikaḥ //
MBh, 12, 57, 26.1 pratyakṣā ca parokṣā ca vṛttiścāsya bhavet sadā /
MBh, 12, 57, 27.1 sarvātiśaṅkī nṛpatir yaśca sarvaharo bhavet /
MBh, 12, 57, 29.2 rājā bhavati bhūtānāṃ viśvāsyo himavān iva //
MBh, 12, 58, 19.2 hṛdi yaccāsya jihmaṃ syāt kāraṇārthaṃ ca yad bhavet //
MBh, 12, 59, 10.2 vyākulenākulaḥ sarvo bhavatīti viniścayaḥ //
MBh, 12, 59, 12.1 naitat kāraṇam alpaṃ hi bhaviṣyati viśāṃ pate /
MBh, 12, 59, 13.3 yathā rājyaṃ samutpannam ādau kṛtayuge 'bhavat //
MBh, 12, 59, 95.2 nyāsāyaivābhavad buddhiḥ praṇītā tasya pāṇḍava //
MBh, 12, 59, 96.1 kīrtimāṃstasya putro 'bhūt so 'pi pañcātigo 'bhavat /
MBh, 12, 59, 96.1 kīrtimāṃstasya putro 'bhūt so 'pi pañcātigo 'bhavat /
MBh, 12, 59, 98.2 abhipede mahīrājyam athendriyavaśo 'bhavat //
MBh, 12, 59, 116.2 purodhāścābhavat tasya śukro brahmamayo nidhiḥ //
MBh, 12, 59, 117.1 mantriṇo vālakhilyāstu sārasvatyo gaṇo hyabhūt /
MBh, 12, 59, 117.2 maharṣir bhagavān gargastasya sāṃvatsaro 'bhavat //
MBh, 12, 59, 133.1 viṣṇor lalāṭāt kamalaṃ sauvarṇam abhavat tadā /
MBh, 12, 59, 136.2 buddhyā bhavati saṃyukto māhātmyaṃ cādhigacchati //
MBh, 12, 60, 1.3 prāñjalir niyato bhūtvā paryapṛcchad yudhiṣṭhiraḥ //
MBh, 12, 60, 22.2 vikarma tad bhaved anyat karma yad yat samācaret /
MBh, 12, 63, 4.1 śūdro rājan bhavati brahmabandhur duścāritryo yaśca dharmād apetaḥ /
MBh, 12, 63, 4.2 vṛṣalīpatiḥ piśuno nartakaśca grāmapraiṣyo yaśca bhaved vikarmā //
MBh, 12, 63, 5.2 ete sarve śūdrasamā bhavanti rājann etān varjayed devakṛtye //
MBh, 12, 63, 6.2 havyaṃ kavyaṃ yāni cānyāni rājan deyānyadeyāni bhavanti tasmin //
MBh, 12, 63, 27.1 sarve dharmā rājadharmapradhānāḥ sarve dharmāḥ pālyamānā bhavanti /
MBh, 12, 63, 28.1 majjet trayī daṇḍanītau hatāyāṃ sarve dharmā na bhaveyur viruddhāḥ /
MBh, 12, 64, 10.3 babhūva rājā rājendra māndhātā nāma vīryavān //
MBh, 12, 64, 20.3 kṣātro dharmo hyādidevāt pravṛttaḥ paścād anye śeṣabhūtāśca dharmāḥ //
MBh, 12, 64, 23.2 na brāhmaṇā na ca lokādikartā na saddharmā nādidharmā bhaveyuḥ //
MBh, 12, 65, 7.1 nirmaryāde nityam arthe vinaṣṭān āhustān vai paśubhūtānmanuṣyān /
MBh, 12, 65, 16.2 tvaṃ bandhubhūto hyasmākaṃ kṣatriyāṇāṃ sureśvara //
MBh, 12, 65, 25.1 asaṃkhyātā bhaviṣyanti bhikṣavo liṅginastathā /
MBh, 12, 65, 27.2 tadā dharmo na calate sadbhūtaḥ śāśvataḥ paraḥ //
MBh, 12, 65, 29.1 mānuṣāṇām adhipatiṃ devabhūtaṃ sanātanam /
MBh, 12, 66, 5.2 samekṣiṇaśca bhūteṣu bhaikṣāśramapadaṃ bhavet //
MBh, 12, 66, 6.2 yathoktavṛtter vīrasya kṣemāśramapadaṃ bhavet //
MBh, 12, 66, 7.2 samabhyuddharamāṇasya dīkṣāśramapadaṃ bhavet //
MBh, 12, 66, 8.2 kurvataḥ pārtha vipulān vanyāśramapadaṃ bhavet //
MBh, 12, 66, 9.2 dīkṣā bahuvidhā rājño vanyāśramapadaṃ bhavet //
MBh, 12, 66, 10.2 tathopādhyāyaśuśrūṣā brahmāśramapadaṃ bhavet //
MBh, 12, 66, 11.2 sarvadā sarvabhūteṣu brahmāśramapadaṃ bhavet //
MBh, 12, 66, 12.2 prayacchato 'rthān vipulān vanyāśramapadaṃ bhavet //
MBh, 12, 66, 13.2 ānṛśaṃsyapravṛttasya sarvāvasthaṃ padaṃ bhavet //
MBh, 12, 66, 14.2 anukrośaṃ vidadhataḥ sarvāvasthaṃ padaṃ bhavet //
MBh, 12, 66, 18.2 pālanaṃ puruṣavyāghra gṛhāśramapadaṃ bhavet //
MBh, 12, 66, 23.2 pālayan puruṣavyāghra rājā sarvāśramī bhavet //
MBh, 12, 66, 25.2 sarvalokasya kaunteya rājā bhavati so ''śramī //
MBh, 12, 66, 30.1 ātmopamastu bhūteṣu yo vai bhavati mānavaḥ /
MBh, 12, 66, 32.2 tadā bhavati sattvasthastato brahma samaśnute //
MBh, 12, 67, 8.1 sa cet samanupaśyeta samagraṃ kuśalaṃ bhavet /
MBh, 12, 67, 9.1 bhūyāṃsaṃ labhate kleśaṃ yā gaur bhavati durduhā /
MBh, 12, 67, 9.2 suduhā yā tu bhavati naiva tāṃ kleśayantyuta //
MBh, 12, 67, 16.1 rājā cenna bhavel loke pṛthivyāṃ daṇḍadhārakaḥ /
MBh, 12, 67, 26.2 caturthaṃ tasya dharmasya tvatsaṃsthaṃ no bhaviṣyati //
MBh, 12, 68, 4.2 dakṣiṇānantaro bhūtvā praṇamya vidhipūrvakam //
MBh, 12, 68, 16.1 mamedam iti loke 'sminna bhavet saṃparigrahaḥ /
MBh, 12, 68, 19.1 vadhabandhaparikleśo nityam arthavatāṃ bhavet /
MBh, 12, 68, 24.1 trastam udvignahṛdayaṃ hāhābhūtam acetanam /
MBh, 12, 68, 29.1 anayāḥ sampravarteran bhaved vai varṇasaṃkaraḥ /
MBh, 12, 68, 31.2 yadi rājā manuṣyeṣu trātā bhavati dhārmikaḥ //
MBh, 12, 68, 41.2 bhavatyagnistathādityo mṛtyur vaiśravaṇo yamaḥ //
MBh, 12, 68, 42.2 mithyopacarito rājā tadā bhavati pāvakaḥ //
MBh, 12, 68, 43.2 kṣemaṃ ca kṛtvā vrajati tadā bhavati bhāskaraḥ //
MBh, 12, 68, 44.2 saputrapautrān sāmātyāṃstadā bhavati so 'ntakaḥ //
MBh, 12, 68, 45.2 dhārmikāṃścānugṛhṇāti bhavatyatha yamastadā //
MBh, 12, 68, 47.2 tadā vaiśravaṇo rājaṃl loke bhavati bhūmipaḥ //
MBh, 12, 68, 49.2 putro bhrātā vayasyo vā yadyapyātmasamo bhavet //
MBh, 12, 69, 13.2 cāreṇa vihataṃ sarvaṃ hataṃ bhavati pāṇḍava //
MBh, 12, 69, 18.2 aśakyarūpaścoddhartum upekṣyastādṛśo bhavet //
MBh, 12, 69, 21.1 na ca vaśyo bhaved asya nṛpo yadyapi vīryavān /
MBh, 12, 69, 30.1 vedavedāṅgavit prājñaḥ sutapasvī nṛpo bhavet /
MBh, 12, 69, 32.1 yadā tu pīḍito rājā bhaved rājñā balīyasā /
MBh, 12, 69, 42.2 teṣāṃ ca dvāravad guptiḥ kāryā sarvātmanā bhavet //
MBh, 12, 69, 48.1 mahādaṇḍaśca tasya syād yasyāgnir vai divā bhavet /
MBh, 12, 69, 59.1 yataḥ śaṅkā bhaveccāpi bhṛtyato vāpi mantritaḥ /
MBh, 12, 69, 61.2 gatānṛṇyo bhaved rājā yathā śāstreṣu darśitam //
MBh, 12, 70, 6.2 iti te saṃśayo mā bhūd rājā kālasya kāraṇam //
MBh, 12, 70, 8.1 bhavet kṛtayuge dharmo nādharmo vidyate kvacit /
MBh, 12, 70, 9.2 vaidikāni ca karmāṇi bhavantyaviguṇānyuta //
MBh, 12, 70, 10.1 ṛtavaśca sukhāḥ sarve bhavantyuta nirāmayāḥ /
MBh, 12, 70, 11.1 vyādhayo na bhavantyatra nālpāyur dṛśyate naraḥ /
MBh, 12, 70, 11.2 vidhavā na bhavantyatra nṛśaṃso nābhijāyate //
MBh, 12, 70, 12.1 akṛṣṭapacyā pṛthivī bhavanty oṣadhayastathā /
MBh, 12, 70, 12.2 tvakpatraphalamūlāni vīryavanti bhavanti ca //
MBh, 12, 70, 15.2 kṛṣṭapacyaiva pṛthivī bhavanty oṣadhayastathā //
MBh, 12, 70, 17.2 kṛṣṭapacyaiva pṛthivī bhavatyalpaphalā tathā //
MBh, 12, 70, 19.1 kalāvadharmo bhūyiṣṭhaṃ dharmo bhavati tu kvacit /
MBh, 12, 70, 21.1 vaidikāni ca karmāṇi bhavanti viguṇānyuta /
MBh, 12, 70, 21.2 ṛtavo nasukhāḥ sarve bhavantyāmayinastathā //
MBh, 12, 70, 22.2 vyādhayaśca bhavantyatra mriyante cāgatāyuṣaḥ //
MBh, 12, 70, 23.1 vidhavāśca bhavantyatra nṛśaṃsā jāyate prajā /
MBh, 12, 70, 25.2 yugasya ca caturthasya rājā bhavati kāraṇam //
MBh, 12, 70, 31.1 yasyāṃ bhavanti bhūtāni tad viddhi bharatarṣabha /
MBh, 12, 72, 13.2 dharmārthāvadhruvau tasya yo 'paśāstraparo bhavet //
MBh, 12, 72, 20.1 mālākāropamo rājan bhava māṅgārikopamaḥ /
MBh, 12, 73, 3.3 kasmācca bhavati śreyān etad vāyo vicakṣva me //
MBh, 12, 73, 9.2 dvijasya kṣatrabandhor vā kasyeyaṃ pṛthivī bhavet /
MBh, 12, 73, 13.1 eṣa te prathamaḥ kalpa āpadyanyo bhaved ataḥ /
MBh, 12, 73, 15.1 svadharmaparitṛptāya yo na vittaparo bhavet /
MBh, 12, 74, 1.2 rājñā purohitaḥ kāryo bhaved vidvān bahuśrutaḥ /
MBh, 12, 74, 8.2 vyṛddhaṃ rāṣṭraṃ bhavati kṣatriyasya brahma kṣatraṃ yatra virudhyate ha /
MBh, 12, 74, 10.2 apadhvastā dasyubhūtā bhavanti ye brāhmaṇāḥ kṣatriyān saṃtyajanti //
MBh, 12, 74, 10.2 apadhvastā dasyubhūtā bhavanti ye brāhmaṇāḥ kṣatriyān saṃtyajanti //
MBh, 12, 74, 12.2 tayoḥ saṃdhir bhidyate cet purāṇas tataḥ sarvaṃ bhavati hi sampramūḍham //
MBh, 12, 74, 13.2 cāturvarṇyaṃ bhavati ca sampramūḍhaṃ tataḥ prajāḥ kṣayasaṃsthā bhavanti //
MBh, 12, 74, 13.2 cāturvarṇyaṃ bhavati ca sampramūḍhaṃ tataḥ prajāḥ kṣayasaṃsthā bhavanti //
MBh, 12, 76, 2.2 dānaśīlo bhaved rājā yajñaśīlaśca bhārata /
MBh, 12, 76, 5.1 nityam udyatadaṇḍaśca bhavenmṛtyur ivāriṣu /
MBh, 12, 76, 12.1 brahmasve rakṣyamāṇe hi sarvaṃ bhavati rakṣitam /
MBh, 12, 76, 12.2 teṣāṃ prasāde nirvṛtte kṛtakṛtyo bhavennṛpaḥ //
MBh, 12, 76, 35.2 bhava rājā jaya svargaṃ sato rakṣāsato jahi //
MBh, 12, 77, 3.2 ete devasamā rājan brāhmaṇānāṃ bhavantyuta //
MBh, 12, 77, 4.2 ete kṣatrasamā rājan brāhmaṇānāṃ bhavantyuta //
MBh, 12, 77, 5.2 ete vaiśyasamā rājan brāhmaṇānāṃ bhavantyuta //
MBh, 12, 77, 6.2 ete śūdrasamā rājan brāhmaṇānāṃ bhavantyuta //
MBh, 12, 77, 10.2 brāhmaṇānāṃ ca ye kecid vikarmasthā bhavantyuta //
MBh, 12, 77, 12.1 yasya sma viṣaye rājñaḥ steno bhavati vai dvijaḥ /
MBh, 12, 77, 13.1 avṛttyā yo bhavet steno vedavit snātakastathā /
MBh, 12, 78, 2.3 brāhmaṇānāṃ ca ye kecid vikarmasthā bhavantyuta //
MBh, 12, 78, 4.1 yasya sma viṣaye rājñaḥ steno bhavati vai dvijaḥ /
MBh, 12, 78, 32.3 āśīr eṣāṃ bhaved rājñāṃ rāṣṭraṃ samyak pravardhate //
MBh, 12, 79, 20.3 amāyayā māyayā ca niyantavyaṃ tadā bhavet //
MBh, 12, 79, 27.1 manasvino manyumantaḥ puṇyalokā bhavanti te /
MBh, 12, 79, 30.1 yathāśvamedhāvabhṛthe snātāḥ pūtā bhavantyuta /
MBh, 12, 79, 31.1 bhavatyadharmo dharmo hi dharmādharmāvubhāvapi /
MBh, 12, 79, 36.1 kāryaṃ kuryānna vā kuryāt saṃvāryo vā bhavenna vā /
MBh, 12, 79, 37.2 apāre yo bhavet pāram aplave yaḥ plavo bhavet /
MBh, 12, 79, 37.2 apāre yo bhavet pāram aplave yaḥ plavo bhavet /
MBh, 12, 80, 10.3 kaścinmahad avāpnoti mā te bhūd buddhir īdṛśī //
MBh, 12, 80, 12.1 śaktistu pūrṇapātreṇa saṃmitānavamā bhavet /
MBh, 12, 80, 14.2 pumān yajñaśca somaśca nyāyavṛtto yathā bhavet /
MBh, 12, 81, 2.1 kiṃśīlaḥ kiṃsamācāro rājño 'rthasacivo bhavet /
MBh, 12, 81, 3.2 caturvidhāni mitrāṇi rājñāṃ rājan bhavantyuta /
MBh, 12, 81, 4.2 yato dharmastato vā syānmadhyastho vā tato bhavet //
MBh, 12, 81, 8.1 asādhuḥ sādhutām eti sādhur bhavati dāruṇaḥ /
MBh, 12, 81, 8.2 ariśca mitraṃ bhavati mitraṃ cāpi praduṣyati //
MBh, 12, 81, 16.1 yaḥ samṛddhyā na tuṣyeta kṣaye dīnataro bhavet /
MBh, 12, 81, 17.1 yaṃ manyeta mamābhāvād asyābhāvo bhaved iti /
MBh, 12, 81, 24.2 viśvāsaste bhavet tatra yathā pitari vai tathā //
MBh, 12, 81, 25.2 ekārthād eva bhūtānāṃ bhedo bhavati sarvadā //
MBh, 12, 82, 18.2 mahākṣayavyayaṃ vā syād vināśo vā punar bhavet //
MBh, 12, 83, 3.1 śrotavyaṃ tasya ca raho rakṣyaścāmātyato bhavet /
MBh, 12, 83, 26.2 athaiṣām ekato rājanmuhūrtād eva bhīr bhavet //
MBh, 12, 83, 33.3 hitāhitāṃstu budhyethā mā parokṣamatir bhava //
MBh, 12, 84, 31.2 mantriṇāṃ ca bhavet krodho visphūrjitam ivāśaneḥ //
MBh, 12, 84, 37.1 yastvalpenāpi kāryeṇa sakṛd ākṣārito bhavet /
MBh, 12, 85, 4.2 ācaran sarvabhūteṣu priyo bhavati sarvadā //
MBh, 12, 85, 5.2 dveṣyo bhavati bhūtānāṃ sa sāntvam iha nācaran //
MBh, 12, 86, 17.2 nātho vai bhūmipo nityam anāthānāṃ nṛṇāṃ bhavet //
MBh, 12, 86, 18.1 tataḥ sākṣibalaṃ sādhu dvaidhe vādakṛtaṃ bhavet /
MBh, 12, 86, 21.1 rājño vadhaṃ cikīrṣed yastasya citro vadho bhavet /
MBh, 12, 86, 28.2 śirorakṣaśca bhavati guṇair etaiḥ samanvitaḥ //
MBh, 12, 86, 29.1 dharmārthaśāstratattvajñaḥ saṃdhivigrahako bhavet /
MBh, 12, 86, 30.2 etair eva guṇair yuktastathā senāpatir bhavet //
MBh, 12, 88, 7.3 tatra hyanekam āyattaṃ rājño bhavati bhārata //
MBh, 12, 88, 10.3 bhavet sa tān parikrāmet sarvān eva sadā svayam //
MBh, 12, 88, 21.2 rāṣṭraṃ ca kośabhūtaṃ syāt kośo veśmagatastathā //
MBh, 12, 89, 8.1 sakṛt pāśāvakīrṇāste na bhaviṣyanti durdamāḥ /
MBh, 12, 89, 8.2 ucitenaiva bhoktavyāste bhaviṣyanti yatnataḥ //
MBh, 12, 89, 16.2 sarva eva trayo lokā na bhaveyur asaṃśayam //
MBh, 12, 89, 20.1 mā te rāṣṭre yācanakā mā te bhūyuśca dasyavaḥ /
MBh, 12, 89, 28.1 tasmād eteṣu sarveṣu prītimān bhava pārthiva /
MBh, 12, 90, 6.2 nimantryaśca bhaved bhogair avṛttyā cet tadācaret //
MBh, 12, 90, 9.2 yudhyasva samare vīro bhūtvā kauravanandana //
MBh, 12, 91, 3.2 dharmāya rājā bhavati na kāmakaraṇāya tu /
MBh, 12, 91, 10.1 vadhyānām iva sarveṣāṃ mano bhavati vihvalam /
MBh, 12, 91, 11.2 asṛjan sumahad bhūtam ayaṃ dharmo bhaviṣyati //
MBh, 12, 91, 25.2 rājā bhavati taṃ jitvā dāsastena parājitaḥ //
MBh, 12, 92, 1.3 saṃpad yadaiṣā bhavati sā bibharti sukhaṃ prajāḥ //
MBh, 12, 92, 11.2 abalaṃ tanmahad bhūtaṃ yasmin sarvaṃ pratiṣṭhitam //
MBh, 12, 92, 12.1 yacca bhūtaṃ sa bhajate bhūtā ye ca tadanvayāḥ /
MBh, 12, 92, 12.1 yacca bhūtaṃ sa bhajate bhūtā ye ca tadanvayāḥ /
MBh, 12, 92, 25.2 yadā vṛkṣaśchidyate dahyate vā tadāśrayā aniketā bhavanti //
MBh, 12, 92, 38.2 saṃyacchan bhavati prāṇānnasaṃyacchaṃstu pāpakaḥ //
MBh, 12, 92, 48.1 dharmaścārthaśca kāmaśca dharma evottaro bhavet /
MBh, 12, 92, 51.1 apramatto bhaved rājā chidradarśī parātmanoḥ /
MBh, 12, 94, 1.3 tāṃ vṛttim upajīvanti ye bhavanti tadanvayāḥ //
MBh, 12, 94, 7.2 priyo bhavati bhūtānāṃ na ca vibhraśyate śriyaḥ //
MBh, 12, 94, 36.1 na jātu balavān bhūtvā durbale viśvaset kvacit /
MBh, 12, 96, 3.2 te cet tam āgataṃ tatra vṛṇuyuḥ kuśalaṃ bhavet //
MBh, 12, 96, 8.1 sa cet saṃnaddha āgacchet saṃnaddhavyaṃ tato bhavet /
MBh, 12, 96, 12.1 sādhūnāṃ tu mithobhedāt sādhuśced vyasanī bhavet /
MBh, 12, 96, 13.2 cikitsyaḥ syāt svaviṣaye prāpyo vā svagṛhān bhavet /
MBh, 12, 97, 4.2 saṃvatsaraṃ vipraṇayet tasmājjātaḥ punar bhavet //
MBh, 12, 97, 6.2 yuñjīran vāpyanaḍuhaḥ kṣantavyaṃ vā tadā bhavet //
MBh, 12, 97, 8.2 śāntim icchann ubhayato na yoddhavyaṃ tadā bhavet /
MBh, 12, 97, 10.3 dharmalabdhāddhi vijayāt ko lābho 'bhyadhiko bhavet //
MBh, 12, 97, 20.2 ājahāra divodāsastato viprakṛto 'bhavat //
MBh, 12, 98, 3.3 yajñair dānaiśca rājāno bhavanti śucayo 'malāḥ //
MBh, 12, 98, 23.1 adharmaḥ kṣatriyasyaiṣa yacchayyāmaraṇaṃ bhavet /
MBh, 12, 99, 1.3 bhavanti nidhanaṃ prāpya tanme brūhi pitāmaha //
MBh, 12, 99, 9.1 kṣatradharme sthito bhūtvā yathāśāstraṃ yathāvidhi /
MBh, 12, 99, 12.2 etasya vitatastāta sudevasya babhūva ha /
MBh, 12, 99, 13.2 yuddhayajñādhikārastho bhavatīti viniścayaḥ //
MBh, 12, 99, 19.2 hastihastagataḥ khaḍgaḥ sphyo bhavet tasya saṃyuge //
MBh, 12, 99, 20.2 śaikyāyasamayaistīkṣṇair abhighāto bhaved vasu //
MBh, 12, 99, 38.1 yadā tūbhayato vyūho bhavatyākāśam agrataḥ /
MBh, 12, 99, 45.2 tvaramāṇā hi dhāvanti mama bhartā bhaved iti //
MBh, 12, 99, 49.2 prahrādaṃ ca nihatyājau tato devādhipo 'bhavam //
MBh, 12, 100, 6.1 tān dṛṣṭvārīn vijayato bhūtvā saṃtyāgabuddhayaḥ /
MBh, 12, 100, 6.2 narakasyāpratiṣṭhasya mā bhūta vaśavartinaḥ //
MBh, 12, 101, 3.1 nirmaryādā dasyavastu bhavanti paripanthinaḥ /
MBh, 12, 101, 9.2 pakvasasyā hi pṛthivī bhavatyambumatī tathā //
MBh, 12, 101, 10.1 naivātiśīto nātyuṣṇaḥ kālo bhavati bhārata /
MBh, 12, 101, 13.2 pareṣām upasarpāṇāṃ pratiṣedhastathā bhavet //
MBh, 12, 101, 21.1 padātibahulā senā dṛḍhā bhavati bhārata /
MBh, 12, 101, 34.1 manuṣyāpasadā hyete ye bhavanti parāṅmukhāḥ /
MBh, 12, 101, 40.1 agrataḥ puruṣānīkam asicarmavatāṃ bhavet /
MBh, 12, 101, 41.2 api hyasmin pare gṛddhā bhaveyur ye purogamāḥ //
MBh, 12, 102, 10.2 śūrāścapalacittāśca te bhavanti durāsadāḥ //
MBh, 12, 102, 15.2 vāraṇā iva saṃmattāste bhavanti durāsadāḥ //
MBh, 12, 103, 1.2 jaitryā vā kāni rūpāṇi bhavanti puruṣarṣabha /
MBh, 12, 103, 2.2 jaitryā vā yāni rūpāṇi bhavanti puruṣarṣabha /
MBh, 12, 103, 5.2 yasyāṃ bhavanti senāyāṃ dhruvaṃ tasyāṃ jayaṃ vadet //
MBh, 12, 103, 9.2 yuyutsavaścāpratīpā bhavanti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 103, 11.2 hṛṣṭā yodhāḥ sattvavanto bhavanti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 103, 33.1 dveṣyo bhavati bhūtānām ugro rājā yudhiṣṭhira /
MBh, 12, 103, 33.2 mṛdum apyavamanyante tasmād ubhayabhāg bhavet //
MBh, 12, 103, 39.2 priyo bhavati bhūtānāṃ dharmajño vītabhīr nṛpaḥ //
MBh, 12, 104, 5.1 senayor vyatiṣaṅgeṇa jayaḥ sādhāraṇo bhavet /
MBh, 12, 104, 33.2 mātīkṣṇo māmṛdur bhūstvaṃ tīkṣṇo bhava mṛdur bhava //
MBh, 12, 104, 33.2 mātīkṣṇo māmṛdur bhūstvaṃ tīkṣṇo bhava mṛdur bhava //
MBh, 12, 104, 33.2 mātīkṣṇo māmṛdur bhūstvaṃ tīkṣṇo bhava mṛdur bhava //
MBh, 12, 104, 44.2 kāni liṅgāni duṣṭasya bhavanti dvijasattama /
MBh, 12, 104, 46.1 tūṣṇīṃbhāve 'pi hi jñānaṃ na ced bhavati kāraṇam /
MBh, 12, 105, 6.2 bahuśrutaḥ kṛtaprajñastvadvidhaḥ śaraṇaṃ bhavet //
MBh, 12, 105, 14.1 yaddhi bhūtaṃ bhaviṣyacca dhruvaṃ tanna bhaviṣyati /
MBh, 12, 105, 14.1 yaddhi bhūtaṃ bhaviṣyacca dhruvaṃ tanna bhaviṣyati /
MBh, 12, 105, 14.1 yaddhi bhūtaṃ bhaviṣyacca dhruvaṃ tanna bhaviṣyati /
MBh, 12, 105, 16.1 bhūtvā ca na bhavatyetad abhūtvā ca bhavatyapi /
MBh, 12, 105, 16.1 bhūtvā ca na bhavatyetad abhūtvā ca bhavatyapi /
MBh, 12, 105, 16.1 bhūtvā ca na bhavatyetad abhūtvā ca bhavatyapi /
MBh, 12, 105, 16.1 bhūtvā ca na bhavatyetad abhūtvā ca bhavatyapi /
MBh, 12, 105, 18.2 buddhyā caivānubudhyasva dhruvaṃ hi na bhaviṣyasi //
MBh, 12, 105, 19.2 avaśyaṃ na bhaviṣyāmaḥ sarvaṃ ca na bhaviṣyati //
MBh, 12, 105, 19.2 avaśyaṃ na bhaviṣyāmaḥ sarvaṃ ca na bhaviṣyati //
MBh, 12, 105, 27.3 nānuśocasi kausalya sarvārtheṣu tathā bhava //
MBh, 12, 105, 30.1 purastād bhūtapūrvatvāddhīnabhāgyo hi durmatiḥ /
MBh, 12, 105, 38.1 arthāyaiva hi keṣāṃcid dhananāśo bhavatyuta /
MBh, 12, 107, 2.2 yena māṃ nābhiśaṅketa yad vā kṛtsnaṃ hitaṃ bhavet //
MBh, 12, 107, 20.2 śreyaskāmo yathā brūyād ubhayor yat kṣamaṃ bhavet //
MBh, 12, 108, 25.3 arthāḥ pratyavasīdanti tathānarthā bhavanti ca //
MBh, 12, 109, 24.1 na kenacana vṛttena hyavajñeyo gurur bhavet /
MBh, 12, 110, 5.1 bhavet satyaṃ na vaktavyaṃ vaktavyam anṛtaṃ bhavet /
MBh, 12, 110, 5.1 bhavet satyaṃ na vaktavyaṃ vaktavyam anṛtaṃ bhavet /
MBh, 12, 110, 5.2 yatrānṛtaṃ bhavet satyaṃ satyaṃ vāpyanṛtaṃ bhavet //
MBh, 12, 110, 5.2 yatrānṛtaṃ bhavet satyaṃ satyaṃ vāpyanṛtaṃ bhavet //
MBh, 12, 110, 6.2 satyānṛte viniścitya tato bhavati dharmavit //
MBh, 12, 110, 18.1 prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet /
MBh, 12, 110, 25.2 ūrdhvaṃ dehavimokṣānte bhavantyetāsu yoniṣu //
MBh, 12, 111, 10.2 pramāṇabhūtā bhūtānāṃ durgāṇyatitaranti te //
MBh, 12, 112, 3.2 parahiṃsāruciḥ krūro babhūva puruṣādhamaḥ //
MBh, 12, 112, 7.1 śmaśāne tasya cāvāso gomāyoḥ saṃmato 'bhavat /
MBh, 12, 112, 10.1 tatsamo vā bhavāsmābhir bhakṣyān dāsyāmahe vayam /
MBh, 12, 112, 14.2 kiṃ nu tat pātakaṃ na syāt tad vā dattaṃ vṛthā bhavet //
MBh, 12, 112, 28.2 kṛtī cāmoghakartāsi bhāvyaiśca samalaṃkṛtaḥ //
MBh, 12, 112, 35.2 kalpitā yā ca te vṛttiḥ sā bhavet tava susthirā //
MBh, 12, 112, 50.2 babhūvāmarṣito rājā vadhaṃ cāsyābhyarocayat //
MBh, 12, 112, 79.2 tvayi caiva hyaviśvāse mamodvego bhaviṣyati //
MBh, 12, 113, 1.2 kiṃ pārthivena kartavyaṃ kiṃ ca kṛtvā sukhī bhavet /
MBh, 12, 113, 2.3 yathā rājñeha kartavyaṃ yacca kṛtvā sukhī bhavet //
MBh, 12, 113, 5.1 tapasastasya cānte vai prītimān abhavat prabhuḥ /
MBh, 12, 113, 6.2 bhagavaṃstvatprasādānme dīrghā grīvā bhaved iyam /
MBh, 12, 115, 8.2 vāg evārtho bhavet tasya na hyevārtho jighāṃsataḥ //
MBh, 12, 115, 18.1 pratyucyamānastu hi bhūya ebhir niśāmya mā bhūstvam athārtarūpaḥ /
MBh, 12, 116, 12.1 na hyeko bhṛtyarahito rājā bhavati rakṣitā /
MBh, 12, 116, 18.2 akṣudraḥ satpathālambī sa rājyaphalabhāg bhavet //
MBh, 12, 116, 20.2 pātrabhūtair alubdhaiśca pālyamānaṃ guṇībhavet //
MBh, 12, 116, 21.2 dṛśyate śaṅkhalikhitaḥ sa dharmaphalabhāg bhavet //
MBh, 12, 117, 5.2 sarvasattvāḥ samīpasthā bhavanti vanacāriṇaḥ //
MBh, 12, 117, 7.1 te sukhapraśnadāḥ sarve bhavanti kṣatajāśanāḥ /
MBh, 12, 117, 10.2 manuṣyavad gato bhāvaḥ snehabaddho 'bhavad bhṛśam //
MBh, 12, 117, 15.3 eṣa śvarūparahito dvīpī bhavasi putraka //
MBh, 12, 117, 25.2 mahāmeghopamaṃ dṛṣṭvā taṃ sa bhīto 'bhavad gajaḥ //
MBh, 12, 117, 43.2 tasmāt svayonim āpannaḥ śvaiva tvaṃ hi bhaviṣyasi //
MBh, 12, 118, 23.1 rājā guṇaśatākīrṇa eṣṭavyastādṛśo bhavet /
MBh, 12, 118, 27.1 sarvasaṃgrahaṇe yukto nṛpo bhavati yaḥ sadā /
MBh, 12, 119, 11.1 siṃhasya satataṃ pārśve siṃha eva jano bhavet /
MBh, 12, 119, 16.2 kośamūlā hi rājānaḥ kośamūlakaro bhava //
MBh, 12, 119, 17.2 sadāstu satsu saṃnyastaṃ dhanadhānyaparo bhava //
MBh, 12, 119, 18.1 nityayuktāśca te bhṛtyā bhavantu raṇakovidāḥ /
MBh, 12, 119, 19.2 paurakāryahitānveṣī bhava kauravanandana //
MBh, 12, 120, 7.2 ślakṣṇākṣaratanuḥ śrīmān bhavecchāstraviśāradaḥ //
MBh, 12, 121, 7.3 kiṃsaṃsthaśca bhaved daṇḍaḥ kā cāsya gatir iṣyate //
MBh, 12, 121, 36.1 dharmayuktā dvijāḥ śreṣṭhā vedayuktā bhavanti ca /
MBh, 12, 121, 36.2 babhūva yajño vedebhyo yajñaḥ prīṇāti devatāḥ //
MBh, 12, 121, 55.1 brahmā prajāpatiḥ pūrvaṃ babhūvātha pitāmahaḥ /
MBh, 12, 122, 5.2 brāhmaṇānām anumato devarṣisadṛśo 'bhavat //
MBh, 12, 122, 18.2 hṛṣṭarūpapracāratvād daṇḍaḥ so 'ntarhito 'bhavat //
MBh, 12, 122, 19.1 tasmin antarhite cātha prajānāṃ saṃkaro 'bhavat /
MBh, 12, 122, 23.2 saṃkaro na bhaved atra yathā vai tad vidhīyatām //
MBh, 12, 123, 18.2 jīvecca yad apadhvastastacchuddhaṃ maraṇaṃ bhavet //
MBh, 12, 123, 20.1 mahāmanā bhaved dharme vivahecca mahākule /
MBh, 12, 123, 23.1 apāpo hyevam ācāraḥ kṣipraṃ bahumato bhavet /
MBh, 12, 124, 8.2 śrutvā tvām anuneṣyāmi yadi samyag bhaviṣyasi //
MBh, 12, 124, 14.3 viśiṣṭāṃ vā naravyāghra śīlavān bhava putraka //
MBh, 12, 124, 15.2 na hi kiṃcid asādhyaṃ vai loke śīlavatāṃ bhavet //
MBh, 12, 124, 22.2 indrastu bhūyaḥ papraccha kva viśeṣo bhaved iti //
MBh, 12, 124, 26.2 jñānam asti viśeṣeṇa tato hṛṣṭaśca so 'bhavat //
MBh, 12, 124, 27.1 sa tato brāhmaṇo bhūtvā prahrādaṃ pākaśāsanaḥ /
MBh, 12, 124, 29.1 brāhmaṇastvabravīd vākyaṃ kasmin kāle kṣaṇo bhavet /
MBh, 12, 124, 29.2 tatopadiṣṭam icchāmi yad yat kāryāntaraṃ bhavet //
MBh, 12, 124, 30.1 tataḥ prīto 'bhavad rājā prahrādo brahmavādine /
MBh, 12, 124, 42.2 tataḥ prītaśca daityendro bhayaṃ cāsyābhavanmahat /
MBh, 12, 124, 43.2 upākṛtya tu viprāya varaṃ duḥkhānvito 'bhavat //
MBh, 12, 124, 45.1 tasya cintayatastāta chāyābhūtaṃ mahādyute /
MBh, 12, 124, 68.1 etad viditvā tattvena śīlavān bhava putraka /
MBh, 12, 126, 20.1 durlabhaṃ kiṃ nu viprarṣe āśāyāścaiva kiṃ bhavet /
MBh, 12, 126, 29.3 tūṣṇīm evābhavat tatra na ca pratyuktavānnṛpam //
MBh, 12, 126, 51.2 sthiro bhava yathā rājan himavān acalottamaḥ //
MBh, 12, 127, 6.2 prāñjaliḥ prayato bhūtvā upasṛptastapodhanaḥ //
MBh, 12, 128, 4.1 aprāpyaṃ ca bhavet sāntvaṃ bhedo vāpyatipīḍanāt /
MBh, 12, 128, 4.2 jīvitaṃ cārthahetor vā tatra kiṃ sukṛtaṃ bhavet //
MBh, 12, 128, 6.2 śrutvopāsya sadācāraiḥ sādhur bhavati sa kvacit //
MBh, 12, 128, 7.1 karmaṇā buddhipūrveṇa bhavatyāḍhyo na vā punaḥ /
MBh, 12, 128, 22.2 advārataḥ pradravati yadā bhavati pīḍitaḥ //
MBh, 12, 128, 31.2 rāṣṭreṇa rājā vyasane parirakṣyastathā bhavet //
MBh, 12, 128, 38.1 arthārtham anyad bhavati viparītam athāparam /
MBh, 12, 128, 39.1 yajñārtham anyad bhavati yajñe nārthastathāparaḥ /
MBh, 12, 128, 49.1 adhanaṃ durbalaṃ prāhur dhanena balavān bhavet /
MBh, 12, 131, 4.2 abalasya kuto rājyam arājñaḥ śrīḥ kuto bhavet //
MBh, 12, 131, 12.2 alpāpyatheha maryādā loke bhavati pūjitā //
MBh, 12, 131, 16.1 sa eṣa eva bhavati dasyur etāni varjayan /
MBh, 12, 132, 12.2 mahāmanāścaiva bhaved vivahecca mahākule //
MBh, 12, 132, 15.1 apāpo hyevam ācāraḥ kṣipraṃ bahumato bhavet /
MBh, 12, 133, 11.3 grāmaṇīr bhava no mukhyaḥ sarveṣām eva saṃmataḥ //
MBh, 12, 133, 16.2 kāryā cāpacitisteṣāṃ sarvasvenāpi yā bhavet //
MBh, 12, 133, 17.2 na tasya triṣu lokeṣu trātā bhavati kaścana //
MBh, 12, 133, 22.2 api te dasyavo bhūtvā kṣipraṃ siddhim avāpnuyuḥ //
MBh, 12, 134, 10.1 yathā hyakasmād bhavati bhūmau pāṃsutṛṇolapam /
MBh, 12, 134, 10.2 tathaiveha bhaved dharmaḥ sūkṣmaḥ sūkṣmataro 'pi ca //
MBh, 12, 135, 2.2 prabhūtamatsye kaunteya babhūvuḥ sahacāriṇaḥ //
MBh, 12, 135, 15.2 tyaktvā rajjuṃ vimukto 'bhūcchīghraṃ saṃpratipattimān //
MBh, 12, 136, 6.2 ekenaivāsahāyena śakyaṃ sthātuṃ kathaṃ bhavet //
MBh, 12, 136, 8.2 kathaṃ nu puruṣaḥ kuryāt kiṃ vā kṛtvā sukhī bhavet //
MBh, 12, 136, 19.1 vane mahati kasmiṃścinnyagrodhaḥ sumahān abhūt /
MBh, 12, 136, 35.2 abhavad bhayasaṃtaptaścakre cemāṃ parāṃ gatim //
MBh, 12, 136, 46.2 apīdānīm ayaṃ śatruḥ saṃgatyā paṇḍito bhavet //
MBh, 12, 136, 59.1 arthayuktim imāṃ tāvad yathābhūtāṃ niśāmaya /
MBh, 12, 136, 61.1 īdṛśo nau samāyogo bhaviṣyati sunistaraḥ /
MBh, 12, 136, 88.1 tūṣṇīṃ bhava na te saumya tvarā kāryā na saṃbhramaḥ /
MBh, 12, 136, 90.1 akālavipramuktānme tvatta eva bhayaṃ bhavet /
MBh, 12, 136, 92.2 na hi te jīvitād anyat kiṃcit kṛtyaṃ bhaviṣyati //
MBh, 12, 136, 97.2 yatnaṃ kuru mahāprājña yathā svastyāvayor bhavet //
MBh, 12, 136, 107.2 chetsyāmyahaṃ tad apyāśu nirvṛto bhava lomaśa //
MBh, 12, 136, 125.2 arthānāṃ caiva sarveṣām anuśāstā ca me bhava //
MBh, 12, 136, 126.1 amātyo me bhava prājña piteva hi praśādhi mām /
MBh, 12, 136, 143.1 ātmanaścapalo nāsti kuto 'nyeṣāṃ bhaviṣyati /
MBh, 12, 136, 145.1 kāraṇāt priyatām eti dveṣyo bhavati kāraṇāt /
MBh, 12, 136, 148.1 priyo bhavati dānena priyavādena cāparaḥ /
MBh, 12, 136, 154.1 adyaiva hi ripur bhūtvā punar adyaiva sauhṛdam /
MBh, 12, 136, 155.1 āsīt tāvat tu maitrī nau yāvaddhetur abhūt purā /
MBh, 12, 136, 167.1 śatror annādyabhūtaḥ san kliṣṭasya kṣudhitasya ca /
MBh, 12, 136, 168.2 nāhaṃ tvayā sameṣyāmi nirvṛto bhava lomaśa //
MBh, 12, 136, 176.2 mārjāro vrīḍito bhūtvā mūṣakaṃ vākyam abravīt //
MBh, 12, 136, 186.2 dravyāṇi saṃtatiścaiva sarvaṃ bhavati jīvataḥ //
MBh, 12, 136, 195.2 anyonyam abhisaṃdhātum abhūccaiva tayor matiḥ //
MBh, 12, 136, 208.1 brāhmaṇaiścāpi te sārdhaṃ yātrā bhavatu pāṇḍava /
MBh, 12, 137, 28.2 ceto bhavatyaviśvastaṃ pūrvaṃ trāsayate balāt //
MBh, 12, 137, 31.3 anṛṇastena bhavati vasa pūjani mā gamaḥ //
MBh, 12, 137, 50.2 yadi kālaḥ pramāṇaṃ te na vairaṃ kasyacid bhavet /
MBh, 12, 137, 64.2 smṛtvā smṛtvā hi te putraṃ navaṃ vairaṃ bhaviṣyati //
MBh, 12, 137, 71.3 bhayād ekatarānnityaṃ mṛtakalpā bhavanti ca //
MBh, 12, 137, 73.2 tasya vāyurujātyarthaṃ netrayor bhavati dhruvam //
MBh, 12, 137, 91.2 avamānaḥ kusaṃbandhe bhavatyarthaviparyaye //
MBh, 12, 137, 101.2 dahatyagnir ivāniṣṭān yamayan bhavate yamaḥ //
MBh, 12, 138, 22.2 kuśalaṃ cāpi pṛccheta yadyapyakuśalaṃ bhavet //
MBh, 12, 138, 28.2 deśakālābhyatīto hi vikramo niṣphalo bhavet //
MBh, 12, 138, 44.1 viśvāsayitvā tu paraṃ tattvabhūtena hetunā /
MBh, 12, 138, 48.2 utpathapratipannasya daṇḍo bhavati śāsanam //
MBh, 12, 138, 60.1 nāsamyak kṛtakārī syād apramattaḥ sadā bhavet /
MBh, 12, 138, 64.2 tīkṣṇakāle ca tīkṣṇaḥ syānmṛdukāle mṛdur bhavet //
MBh, 12, 138, 66.1 kāle mṛdur yo bhavati kāle bhavati dāruṇaḥ /
MBh, 12, 138, 66.1 kāle mṛdur yo bhavati kāle bhavati dāruṇaḥ /
MBh, 12, 139, 11.2 vijñānabalam āsthāya jīvitavyaṃ tadā bhavet //
MBh, 12, 139, 13.2 anāvṛṣṭir abhūd ghorā rājan dvādaśavārṣikī //
MBh, 12, 139, 15.1 na vavarṣa sahasrākṣaḥ pratilomo 'bhavad guruḥ /
MBh, 12, 139, 16.2 nadyaḥ saṃkṣiptatoyaughāḥ kvacid antargatābhavan //
MBh, 12, 139, 20.1 asthikaṅkālasaṃkīrṇā hāhābhūtajanākulā /
MBh, 12, 139, 23.2 śyāvabhūtanaraprāyā babhūva vasudhā tadā //
MBh, 12, 139, 23.2 śyāvabhūtanaraprāyā babhūva vasudhā tadā //
MBh, 12, 139, 34.1 cintayāmāsa sa muniḥ kiṃ nu me sukṛtaṃ bhavet /
MBh, 12, 139, 37.2 paraṃ paraṃ bhavet pūrvam asteyam iti niścayaḥ //
MBh, 12, 139, 76.2 yadyapyenaḥ saṃśayād ācarāmi nāhaṃ bhaviṣyāmi yathā tvam eva //
MBh, 12, 139, 78.3 na te 'dhikāro dharme 'sti mā bhūr ātmapraśaṃsakaḥ //
MBh, 12, 139, 79.2 suhṛd bhūtvānuśāsmi tvā kṛpā hi tvayi me dvija /
MBh, 12, 139, 93.1 etāṃ buddhiṃ samāsthāya jīvitavyaṃ sadā bhavet /
MBh, 12, 140, 5.2 jayo bhavati kauravya tadā tad viddhi me vacaḥ //
MBh, 12, 140, 31.2 ubhayaṃ na vyatikrāmed ugro bhūtvā mṛdur bhava //
MBh, 12, 140, 31.2 ubhayaṃ na vyatikrāmed ugro bhūtvā mṛdur bhava //
MBh, 12, 141, 21.1 pakṣiṇo vātavegena hatā līnāstadābhavan /
MBh, 12, 142, 4.1 api svasti bhavet tasyāḥ priyāyā mama kānane /
MBh, 12, 142, 14.2 śaraṇāgatasaṃtrātā bhava kānta viśeṣataḥ //
MBh, 12, 142, 26.2 tasya nāyaṃ na ca paro loko bhavati dharmataḥ //
MBh, 12, 142, 35.2 ityuktvā sa tadā tatra vivarṇavadano 'bhavat //
MBh, 12, 142, 36.2 babhūva bharataśreṣṭha garhayan vṛttim ātmanaḥ //
MBh, 12, 142, 43.2 adharmaḥ sumahān ghoro bhaviṣyati na saṃśayaḥ //
MBh, 12, 143, 2.2 bhaviṣyati hi me nityaṃ pātakaṃ hṛdi jīvataḥ //
MBh, 12, 144, 2.3 śocyā bhavati bandhūnāṃ patihīnā manasvinī //
MBh, 12, 145, 18.2 goghneṣvapi bhaved asminniṣkṛtiḥ pāpakarmaṇaḥ /
MBh, 12, 145, 18.3 niṣkṛtir na bhavet tasmin yo hanyāccharaṇāgatam //
MBh, 12, 147, 5.1 mahānasaṃ brāhmaṇānāṃ bhaviṣyāmyarthavān punaḥ /
MBh, 12, 147, 6.1 na hi no brahmaśaptānāṃ śeṣo bhavitum arhati /
MBh, 12, 147, 10.3 iti vai paṇḍito bhūtvā bhūtānāṃ nopatapyati //
MBh, 12, 148, 1.4 purastād dāruṇo bhūtvā sucitrataram eva tat //
MBh, 12, 148, 2.3 yatra tvaṃ tādṛśo bhūtvā dharmam adyānupaśyasi //
MBh, 12, 148, 4.1 yo durbalo bhaved dātā kṛpaṇo vā tapodhanaḥ /
MBh, 12, 148, 5.2 tasmāt samīkṣayaiva syād bhavet tasmiṃstato guṇaḥ //
MBh, 12, 148, 15.1 evaṃ prakṛtibhūtānāṃ sarvasaṃsargayāyinām /
MBh, 12, 148, 20.1 himāgnighorasadṛśo rājā bhavati kaścana /
MBh, 12, 148, 20.2 lāṅgalāśanikalpo vā bhavatyanyaḥ paraṃtapa //
MBh, 12, 148, 23.2 ye sugandhīni sevante tathāgandhā bhavanti te /
MBh, 12, 148, 23.3 ye durgandhīni sevante tathāgandhā bhavanti te //
MBh, 12, 148, 29.1 ubhe tu yasya sukṛte bhavetāṃ kiṃ svit tayostatra jayottaraṃ syāt /
MBh, 12, 149, 2.2 kulasarvasvabhūtaṃ vai rudantaḥ śokavihvalāḥ //
MBh, 12, 149, 22.1 mānuṣāṇāṃ kutaḥ sneho yeṣāṃ śoko bhaviṣyati /
MBh, 12, 149, 49.2 tato neṣyatha vā putram ihasthā vā bhaviṣyatha //
MBh, 12, 149, 61.2 mṛtasyāsya parityāgāt tāpo vai bhavitā dhruvam //
MBh, 12, 149, 64.1 tathā kaścid bhavet siddho munir vā devatāpi vā /
MBh, 12, 149, 73.2 na dīrgharuditeneha punarjīvo bhaviṣyati //
MBh, 12, 149, 97.1 dūrāccāyaṃ vanoddeśo bhayam atra bhaviṣyati /
MBh, 12, 149, 97.2 tyajyatāṃ kāṣṭhabhūto 'yaṃ mṛṣyatāṃ jāmbukaṃ vacaḥ //
MBh, 12, 149, 101.2 gṛhṇīta mohitātmānaḥ suto vo na bhaviṣyati //
MBh, 12, 149, 115.2 babhūvur bharataśreṣṭha prasādācchaṃkarasya vai //
MBh, 12, 150, 27.3 na hi vāyor balenāsti bhūtaṃ tulyabalaṃ kvacit //
MBh, 12, 151, 24.2 ātmadurmantriteneha madvīryavaśago 'bhavaḥ //
MBh, 12, 152, 14.2 bhavantyetāni kauravya lubdhānām akṛtātmanām //
MBh, 12, 152, 32.2 daivāt sarve guṇavanto bhavanti śubhāśubhā vākpralāpā yathaiva //
MBh, 12, 154, 5.3 pītvāmṛtam iva prājño jñānatṛpto bhaviṣyasi //
MBh, 12, 156, 2.2 satyaṃ prāpya bhavet kiṃ ca kathaṃ caiva tad ucyate //
MBh, 12, 156, 13.2 avasthitena nityaṃ ca satyenāmatsarī bhavet //
MBh, 12, 156, 17.2 rāgadveṣaprahīṇasya tyāgo bhavati nānyathā //
MBh, 12, 156, 20.1 sarvathā kṣamiṇā bhāvyaṃ tathā satyapareṇa ca /
MBh, 12, 157, 13.1 kulājjñānāt tathaiśvaryānmado bhavati dehinām /
MBh, 12, 159, 20.2 pariveṣṭāgnihotrasya bhavennāsaṃskṛtastathā /
MBh, 12, 159, 34.2 acireṇa mahārāja tādṛśo vai bhavatyuta //
MBh, 12, 159, 36.2 nirdeśyakena vidhinā kālenāvyasanī bhavet //
MBh, 12, 159, 41.1 brāhmaṇāyāvagūryeha spṛṣṭvā gurutaraṃ bhavet /
MBh, 12, 159, 49.1 tathaiva dvādaśa samāḥ kapālī brahmahā bhavet /
MBh, 12, 159, 50.1 evaṃ vā tapasā yukto brahmahā savanī bhavet /
MBh, 12, 159, 50.3 dviguṇā brahmahatyā vai ātreyīvyasane bhavet //
MBh, 12, 159, 56.1 kāle caturthe bhuñjāno brahmacārī vratī bhavet /
MBh, 12, 159, 61.2 saṃvatsarābhiśastasya duṣṭasya dviguṇo bhavet //
MBh, 12, 159, 69.1 bhavet tu mānuṣeṣvevaṃ prāyaścittam anuttamam /
MBh, 12, 159, 71.3 tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham //
MBh, 12, 160, 11.1 salilaikārṇavaṃ tāta purā sarvam abhūd idam /
MBh, 12, 161, 6.1 etad evābhipadyasva mā te bhūccalitaṃ manaḥ /
MBh, 12, 161, 8.3 tasmād dharmapradhānena bhavitavyaṃ yatātmanā //
MBh, 12, 161, 13.2 arthasiddhyā hi nirvṛttāvubhāvetau bhaviṣyataḥ //
MBh, 12, 161, 18.2 aprajñānaṃ tamobhūtaṃ prajñānaṃ tu prakāśatā //
MBh, 12, 161, 33.1 nāsti nāsīnnābhaviṣyad bhūtaṃ kāmātmakāt param /
MBh, 12, 161, 33.1 nāsti nāsīnnābhaviṣyad bhūtaṃ kāmātmakāt param /
MBh, 12, 161, 37.1 buddhir mamaiṣā pariṣatsthitasya mā bhūd vicārastava dharmaputra /
MBh, 12, 161, 46.1 na karmaṇāpnoty anavāpyam arthaṃ yad bhāvi sarvaṃ bhavatīti vitta /
MBh, 12, 162, 2.1 kīdṛśā mānavāḥ saumyāḥ kaiḥ prītiḥ paramā bhavet /
MBh, 12, 162, 30.2 brahmaṇyaḥ satyasaṃdhaśca dāne ca nirato 'bhavat //
MBh, 12, 162, 39.3 taṃ dasyugrāmam agamad yatrāsau gautamo 'bhavat //
MBh, 12, 163, 3.2 mattena dviradenātha nihataḥ prāyaśo 'bhavat //
MBh, 12, 163, 4.2 kāṃdigbhūto jīvitārthī pradudrāvottarāṃ diśam //
MBh, 12, 163, 9.3 bhūliṅgaśakunāścānye samudraṃ sarvato 'bhavan //
MBh, 12, 163, 19.1 rājadharmeti vikhyāto babhūvāpratimo bhuvi /
MBh, 12, 163, 21.1 tam āgataṃ dvijaṃ dṛṣṭvā vismito gautamo 'bhavat /
MBh, 12, 164, 13.2 so 'haṃ tathā yatiṣyāmi bhaviṣyasi yathārthavān //
MBh, 12, 164, 14.2 gaccha saumya pathānena kṛtakṛtyo bhaviṣyasi //
MBh, 12, 164, 20.1 viditaścābhavat tasya rākṣasendrasya dhīmataḥ /
MBh, 12, 165, 6.2 tato rājā vimamṛśe kathaṃ kāryam idaṃ bhavet /
MBh, 12, 165, 21.2 brāhmaṇā mṛṣṭavasanāḥ suprītāḥ sma tadābhavan //
MBh, 12, 166, 1.3 tasyāvidūre rakṣārthaṃ khagendreṇa kṛto 'bhavat //
MBh, 12, 166, 15.2 ārtanādaśca sumahān abhūt tasya niveśane //
MBh, 12, 166, 16.1 sastrīkumāraṃ ca puraṃ babhūvāsvasthamānasam /
MBh, 12, 167, 3.2 upariṣṭāt tatastasya sā babhūva payasvinī //
MBh, 12, 167, 24.3 yudhiṣṭhiraḥ prītamanā babhūva janamejaya //
MBh, 12, 168, 34.1 yannimittaṃ bhavecchokastrāso vā duḥkham eva vā /
MBh, 12, 168, 41.1 kiṃcid eva mamatvena yadā bhavati kalpitam /
MBh, 12, 168, 43.2 priyāpriye parityajya praśāntātmā bhaviṣyasi //
MBh, 12, 168, 51.1 anartho 'pi bhavatyartho daivāt pūrvakṛtena vā /
MBh, 12, 169, 3.2 babhūva putro medhāvī medhāvī nāma nāmataḥ //
MBh, 12, 169, 15.2 kṛte dharme bhavet kīrtir iha pretya ca vai sukham //
MBh, 12, 169, 30.2 vāṅmanaḥkarmayajñaśca bhaviṣyāmyudagāyane //
MBh, 12, 169, 34.2 ātmanyeva bhaviṣyāmi na māṃ tārayati prajā //
MBh, 12, 170, 22.2 nātyaktvā cābhayaḥ śete tyaktvā sarvaṃ sukhī bhava //
MBh, 12, 171, 25.2 na tvāṃ saṃkalpayiṣyāmi samūlo na bhaviṣyasi //
MBh, 12, 171, 26.2 labdhanāśo yathā mṛtyur labdhaṃ bhavati vā na vā //
MBh, 12, 173, 24.1 bhavestvaṃ yadyapi tvāḍhyo na rājā na ca daivatam /
MBh, 12, 173, 35.2 svakarmaṇā tu niyataṃ bhavitavyaṃ tu tat tathā //
MBh, 12, 173, 49.2 jñeyajñātā bhaveyaṃ vai varjyavarjayitā tathā //
MBh, 12, 175, 14.1 ākāśād abhavad vāri salilād agnimārutau /
MBh, 12, 175, 35.2 puṣkarād yadi sambhūto jyeṣṭhaṃ bhavati puṣkaram /
MBh, 12, 177, 23.2 ityāpaḥ pañcadhā dehe bhavanti prāṇināṃ sadā //
MBh, 12, 178, 1.2 pārthivaṃ dhātum āśritya śārīro 'gniḥ kathaṃ bhavet /
MBh, 12, 182, 1.2 brāhmaṇaḥ kena bhavati kṣatriyo vā dvijottama /
MBh, 12, 182, 8.1 śūdre caitad bhavel lakṣyaṃ dvije caitanna vidyate /
MBh, 12, 182, 8.2 na vai śūdro bhavecchūdro brāhmaṇo na ca brāhmaṇaḥ //
MBh, 12, 182, 13.1 parigrahān parityajya bhaved buddhyā jitendriyaḥ /
MBh, 12, 182, 14.2 ajitaṃ jetukāmena bhāvyaṃ saṅgeṣvasaṅginā //
MBh, 12, 183, 4.1 tatra tvevaṃvidhā vṛttir loke satyānṛtā bhavet /
MBh, 12, 183, 10.9 lokapravādo 'pi ca bhavati dvividhaḥ phalodayaḥ sukṛtāt sukham avāpyate duṣkṛtād duḥkham iti /
MBh, 12, 183, 12.3 tatra bhavati khalu //
MBh, 12, 184, 6.2 svadharmacaraṇe yuktā ye bhavanti manīṣiṇaḥ /
MBh, 12, 184, 9.2 bhavati cātra ślokaḥ /
MBh, 12, 184, 12.2 bhavati cātra ślokaḥ /
MBh, 12, 184, 14.2 ślokau cātra bhavataḥ /
MBh, 12, 186, 10.2 nāntarā bhojanaṃ dṛṣṭam upavāsī tathā bhavet //
MBh, 12, 186, 11.2 ananyastrījanaḥ prājño brahmacārī tathā bhavet //
MBh, 12, 187, 19.2 yena saṃkalpayatyarthaṃ kiṃcid bhavati tanmanaḥ //
MBh, 12, 187, 29.2 tamoguṇena saṃyuktau bhavato 'vyāvahārikau //
MBh, 12, 187, 30.1 tatra yat prītisaṃyuktaṃ kāye manasi vā bhavet /
MBh, 12, 187, 32.1 atha yanmohasaṃyuktam avyaktam iva yad bhavet /
MBh, 12, 187, 39.1 pṛthagbhūtau prakṛtyā tau samprayuktau ca sarvadā /
MBh, 12, 187, 45.2 sarvabhūtātmabhūtaḥ syāt sa gacchet paramāṃ gatim //
MBh, 12, 187, 57.1 etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam /
MBh, 12, 187, 58.1 na bhavati viduṣāṃ tato bhayaṃ yad aviduṣāṃ sumahad bhayaṃ bhavet /
MBh, 12, 187, 58.1 na bhavati viduṣāṃ tato bhayaṃ yad aviduṣāṃ sumahad bhayaṃ bhavet /
MBh, 12, 188, 12.2 evam evāsya taccittaṃ bhavati dhyānavartmani //
MBh, 12, 188, 13.2 punar vāyupathaṃ bhrāntaṃ mano bhavati vāyuvat //
MBh, 12, 190, 5.2 parāvamānī puruṣo bhavitā nirayopagaḥ //
MBh, 12, 190, 12.3 sadbhūto jāpakaḥ kasmāt sa śarīram athāviśet //
MBh, 12, 192, 3.2 yathā sa teṣāṃ saṃvādo yasmin sthāne 'pi cābhavat //
MBh, 12, 192, 11.3 prabrūhi japatāṃ śreṣṭha sarvaṃ tat te bhaviṣyati //
MBh, 12, 192, 15.2 sādhaye bhavitā caitad yat tvayāham ihārthitā //
MBh, 12, 192, 16.3 bhavitā ca vivādo 'tra tava teṣāṃ ca dharmataḥ //
MBh, 12, 192, 25.2 alaṃ dehe manaḥ kṛtvā tyaktvā dehaṃ sukhī bhava /
MBh, 12, 192, 55.2 na vācaṃ dūṣayiṣyāmi satyaṃ rakṣa sthiro bhava //
MBh, 12, 192, 56.2 mahān adharmo bhavitā tava rājanmṛṣākṛtaḥ //
MBh, 12, 192, 59.2 tanmannisṛṣṭaṃ gṛhṇīṣva bhava satye sthiro 'pi ca //
MBh, 12, 192, 82.1 mā vā bhūt sahabhojyaṃ nau madīyaṃ phalam āpnuhi /
MBh, 12, 192, 97.2 bhavān atra sthiro bhūtvā mārge sthāpayatu prabhuḥ //
MBh, 12, 192, 105.3 jāpakasya dṛḍhīkāraḥ katham etad bhaviṣyati //
MBh, 12, 192, 107.3 nedānīṃ mām ihāsādya rājadharmo bhavenmṛṣā //
MBh, 12, 192, 110.3 ityarthaṃ me grahītavyaṃ kathaṃ tulyaṃ bhaved iti //
MBh, 12, 192, 122.2 brahmabhūtaḥ sa nirdvaṃdvaḥ sukhī śānto nirāmayaḥ //
MBh, 12, 193, 2.2 saṃvādo vā tayoḥ ko 'bhūt kiṃ vā tau tatra cakratuḥ //
MBh, 12, 193, 6.2 śraddhā te japato nityaṃ bhaviteti viśāṃ pate //
MBh, 12, 193, 20.1 hāhākārastato dikṣu sarvāsu sumahān abhūt /
MBh, 12, 193, 29.1 yaśca yoge bhaved bhaktaḥ so 'pi nāstyatra saṃśayaḥ /
MBh, 12, 194, 5.2 phalaṃ mahadbhir yad upāsyate ca tat kiṃ kathaṃ vā bhavitā kva vā tat //
MBh, 12, 194, 7.1 jñānaṃ yataḥ prārthayate naro vai tatastadarthā bhavati pravṛttiḥ /
MBh, 12, 195, 10.2 tadvaccharīreṣu bhavanti pañca jñānaikadeśaḥ paramaḥ sa tebhyaḥ //
MBh, 12, 196, 15.2 na ca nāśo 'sya bhavati tathā viddhi śarīriṇam //
MBh, 12, 196, 19.2 candra eva tvamāvāsyāṃ tathā bhavati mūrtimān //
MBh, 12, 197, 6.1 tarṣacchedo na bhavati puruṣasyeha kalmaṣāt /
MBh, 12, 198, 18.2 rāgavān prakṛtiṃ hyeti virakto jñānavān bhavet //
MBh, 12, 199, 30.1 pṛthvyā naraḥ paśyati nāntam asyā hyantaścāsyā bhavitā ceti viddhi /
MBh, 12, 199, 31.1 divākaro guṇam upalabhya nirguṇo yathā bhaved vyapagataraśmimaṇḍalaḥ /
MBh, 12, 200, 11.2 sa dhārayati bhūtātmā ubhe bhūtabhaviṣyatī //
MBh, 12, 200, 11.2 sa dhārayati bhūtātmā ubhe bhūtabhaviṣyatī //
MBh, 12, 200, 19.2 so 'bhavad bharataśreṣṭha dakṣo nāma prajāpatiḥ //
MBh, 12, 200, 20.2 prajāpater duhitarastāsāṃ jyeṣṭhābhavad ditiḥ //
MBh, 12, 200, 21.2 mārīcaḥ kaśyapastāta sarvāsām abhavat patiḥ //
MBh, 12, 200, 24.2 somastāsāṃ mahābhāgaḥ sarvāsām abhavat patiḥ //
MBh, 12, 200, 26.2 teṣāṃ viṣṇur vāmano 'bhūd govindaścābhavat prabhuḥ //
MBh, 12, 200, 26.2 teṣāṃ viṣṇur vāmano 'bhūd govindaścābhavat prabhuḥ //
MBh, 12, 200, 34.1 yāvad yāvad abhūcchraddhā dehaṃ dhārayituṃ nṛṇām /
MBh, 12, 200, 35.1 na caiṣāṃ maithuno dharmo babhūva bharatarṣabha /
MBh, 12, 200, 36.2 na hyabhūnmaithuno dharmasteṣām api janādhipa //
MBh, 12, 200, 37.1 dvāpare maithuno dharmaḥ prajānām abhavannṛpa /
MBh, 12, 201, 11.2 ekaikasyāṃ sahasraṃ tu tanayānām abhūt tadā //
MBh, 12, 201, 33.2 sākṣibhūtā mahātmāno bhuvanānāṃ prabhāvanāḥ //
MBh, 12, 202, 23.1 nirviceṣṭaṃ jagaccāpi babhūvātibhṛśaṃ tadā /
MBh, 12, 204, 11.2 kāryāṇāṃ tūpakaraṇe kālo bhavati hetumān //
MBh, 12, 204, 14.1 sarajasko 'rajaskaśca sa vai vāyur yathā bhavet /
MBh, 12, 206, 8.1 prakṛtyā kṣetrabhūtāstā narāḥ kṣetrajñalakṣaṇāḥ /
MBh, 12, 206, 15.1 karmaṇā bījabhūtena codyate yad yad indriyam /
MBh, 12, 207, 26.1 bhavitā manaso jñānaṃ mana eva pratāyate /
MBh, 12, 208, 6.2 kṣamā caivāpramādaśca yasyaite sa sukhī bhavet //
MBh, 12, 208, 7.2 duḥkhānniḥsaraṇaṃ veda sa tattvajñaḥ sukhī bhavet //
MBh, 12, 208, 11.3 rajobhūtair hi karaṇaiḥ karmaṇā pratipadyate //
MBh, 12, 210, 12.1 uṣṇīṣavān yathā vastraistribhir bhavati saṃvṛtaḥ /
MBh, 12, 210, 28.2 brahmabhūtā virajasastato yānti parāṃ gatim //
MBh, 12, 211, 36.1 yadā hy ayam ihaivānyaiḥ prākṛtair duḥkhito bhavet /
MBh, 12, 211, 37.1 tathā hi musalair hanyuḥ śarīraṃ tat punar bhavet /
MBh, 12, 211, 47.2 itīdam ālakṣya kuto ratir bhaved vināśino hy asya na śarma vidyate //
MBh, 12, 212, 2.1 bhagavan yad idaṃ pretya saṃjñā bhavati kasyacit /
MBh, 12, 212, 16.2 śṛṇu yat tava mokṣāya bhāṣyamāṇaṃ bhaviṣyati //
MBh, 12, 212, 19.2 viprahāṇāya duḥkhasya durgatir hyanyathā bhavet //
MBh, 12, 212, 29.1 tatra yat prītisaṃyuktaṃ kāye manasi vā bhavet /
MBh, 12, 212, 31.1 atha yanmohasaṃyuktaṃ kāye manasi vā bhavet /
MBh, 12, 212, 32.1 taddhi śrotrāśrayaṃ bhūtaṃ śabdaḥ śrotraṃ samāśritaḥ /
MBh, 12, 212, 34.2 cittam ekādaśaṃ viddhi buddhir dvādaśamī bhavet //
MBh, 12, 212, 41.1 evaṃ sati ka ucchedaḥ śāśvato vā kathaṃ bhavet /
MBh, 12, 212, 43.1 evaṃ sati kutaḥ saṃjñā pretyabhāve punar bhavet /
MBh, 12, 212, 50.1 api ca bhavati maithilena gītaṃ nagaram upāhitam agninābhivīkṣya /
MBh, 12, 213, 14.2 namasyaḥ sarvabhūtānāṃ dānto bhavati jñānavān //
MBh, 12, 214, 3.3 etat tapo mahārāja utāho kiṃ tapo bhavet //
MBh, 12, 214, 5.1 sadopavāsī ca bhaved brahmacārī sadaiva ca /
MBh, 12, 214, 8.2 kathaṃ sadopavāsī syād brahmacārī kathaṃ bhavet /
MBh, 12, 214, 9.3 sadopavāsī ca bhaved yo na bhuṅkte kathaṃcana //
MBh, 12, 214, 10.1 bhāryāṃ gacchan brahmacārī ṛtau bhavati brāhmaṇaḥ /
MBh, 12, 214, 11.1 abhakṣayan vṛthāmāṃsam amāṃsāśī bhavatyuta /
MBh, 12, 214, 13.2 abhojanena tenāsya jitaḥ svargo bhavatyuta //
MBh, 12, 215, 9.2 bhavatyanapagān sarvāṃstān guṇāṃl lakṣayāmahe //
MBh, 12, 215, 14.2 tasya stambho bhaved bālyānnāsti stambho 'nupaśyataḥ //
MBh, 12, 215, 16.2 svayaṃ tu kurvatastasya jātu māno bhaved iha //
MBh, 12, 215, 26.2 tasya stambho bhaved bālyānnāsti stambho 'nupaśyataḥ //
MBh, 12, 216, 6.2 so 'gnistapati bhūtāni pṛthivī ca bhavatyuta /
MBh, 12, 216, 8.2 variṣṭho bhavitā jantuḥ śūnyāgāre śacīpate //
MBh, 12, 216, 16.2 akṛṣṭapacyā pṛthivī tavaiśvarye babhūva ha /
MBh, 12, 216, 25.2 yadā me bhavitā kālastadā tvaṃ tāni drakṣyasi //
MBh, 12, 217, 15.2 akartā hyeva bhavati kartā tveva karoti tat //
MBh, 12, 217, 32.2 duḥkhaṃ jīvan sahāmātyo bhavitavyaṃ hi tat tathā //
MBh, 12, 217, 33.2 sukhaṃ jīvan sahāmātyo bhavitavyaṃ hi tat tathā //
MBh, 12, 217, 38.1 etaccaivaṃ na cet kālo mām ākramya sthito bhavet /
MBh, 12, 217, 50.2 na hyetāvad bhaved gamyaṃ na yasmāt prakṛteḥ paraḥ //
MBh, 12, 217, 56.1 ya idaṃ sarvam ādatte tasmācchakra sthiro bhava /
MBh, 12, 217, 59.1 maivaṃ śakra punaḥ kārṣīḥ śānto bhavitum arhasi /
MBh, 12, 218, 13.1 brahmaṇyo 'yaṃ sadā bhūtvā satyavādī jitendriyaḥ /
MBh, 12, 218, 14.1 yajñaśīlaḥ purā bhūtvā mām eva yajatetyayam /
MBh, 12, 219, 10.2 bhavitavyaṃ yathā yacca bhavatyeva tathā tathā //
MBh, 12, 219, 10.2 bhavitavyaṃ yathā yacca bhavatyeva tathā tathā //
MBh, 12, 219, 12.1 bhāvo yo 'yam anuprāpto bhavitavyam idaṃ mama /
MBh, 12, 220, 17.1 īśvaro hi purā bhūtvā pitṛpaitāmahe pade /
MBh, 12, 220, 25.1 mā ca te bhūt svabhāvo 'yaṃ mayā daivatapuṃgava /
MBh, 12, 220, 27.1 aham āsaṃ yathādya tvaṃ bhavitā tvaṃ yathā vayam /
MBh, 12, 220, 34.1 yadi kartā bhavet kartā na kriyeta kadācana /
MBh, 12, 220, 39.1 ahaṃ ca tvaṃ ca ye cānye bhaviṣyanti surādhipāḥ /
MBh, 12, 220, 47.2 tvatto bahutarāścānye bhaviṣyanti puraṃdara //
MBh, 12, 220, 60.2 na caiśvaryamadasteṣāṃ bhūtapūrvo mahātmanām //
MBh, 12, 220, 70.1 yat tad varṣasahasrāntaṃ pūrṇaṃ bhavitum arhati /
MBh, 12, 220, 114.1 cāturvarṇyaṃ yadā kṛtsnam unmaryādaṃ bhaviṣyati /
MBh, 12, 220, 115.2 sukhī bhava nirābādhaḥ svasthacetā nirāmayaḥ //
MBh, 12, 220, 116.2 vijitya sarvān asurān surādhipo nananda harṣeṇa babhūva caikarāṭ //
MBh, 12, 221, 1.2 pūrvarūpāṇi me rājan puruṣasya bhaviṣyataḥ /
MBh, 12, 221, 2.3 bhaviṣyataśca bhadraṃ te tathaiva nabhaviṣyataḥ //
MBh, 12, 221, 2.3 bhaviṣyataśca bhadraṃ te tathaiva nabhaviṣyataḥ //
MBh, 12, 221, 46.2 mitreṣu cānabhidrohaḥ sarvaṃ teṣvabhavat prabho //
MBh, 12, 221, 53.2 mahataḥ prāpnuvantyarthāṃsteṣveṣām abhavat spṛhā //
MBh, 12, 221, 73.2 kṛṣyādiṣvabhavan saktā mūrkhāḥ śrāddhānyabhuñjata //
MBh, 12, 222, 19.2 na me nindāpraśaṃsābhyāṃ hrāsavṛddhī bhaviṣyataḥ //
MBh, 12, 223, 14.1 nārthe na dharme kāme vā bhūtapūrvo 'sya vigrahaḥ /
MBh, 12, 224, 12.2 triṃśat kalāścāpi bhavenmuhūrto bhāgaḥ kalāyā daśamaśca yaḥ syāt //
MBh, 12, 224, 13.1 triṃśanmuhūrtaśca bhaved ahaśca rātriśca saṃkhyā munibhiḥ praṇītā /
MBh, 12, 224, 32.2 ekasya bhūtaṃ bhūtasya dvayaṃ sthāvarajaṅgamam //
MBh, 12, 224, 37.1 vāyor api vikurvāṇājjyotir bhūtaṃ tamonudam /
MBh, 12, 224, 38.1 jyotiṣo 'pi vikurvāṇād bhavantyāpo rasātmikāḥ /
MBh, 12, 224, 43.1 śrayaṇāccharīraṃ bhavati mūrtimat ṣoḍaśātmakam /
MBh, 12, 224, 51.2 traya ete 'pṛthagbhūtā navivekaṃ tu kecana //
MBh, 12, 224, 52.1 evam etacca naivaṃ ca yad bhūtaṃ sṛjate jagat /
MBh, 12, 224, 54.1 tapasā tad avāpnoti yad bhūtaṃ sṛjate jagat /
MBh, 12, 224, 54.2 sa tadbhūtaśca sarveṣāṃ bhūtānāṃ bhavati prabhuḥ //
MBh, 12, 224, 54.2 sa tadbhūtaśca sarveṣāṃ bhūtānāṃ bhavati prabhuḥ //
MBh, 12, 226, 3.2 gurūṇām anṛṇo bhūtvā samāvarteta yajñavit //
MBh, 12, 226, 10.1 yāvad asya bhavatyasmiṃl loke kīrtir yaśaskarī /
MBh, 12, 227, 21.2 etad unmajjanaṃ tasya yad ayaṃ brāhmaṇo bhavet //
MBh, 12, 228, 1.3 unmajjaṃśca nimajjaṃśca jñānavān plavavān bhavet //
MBh, 12, 228, 17.2 tathā dehād vimuktasya pūrvarūpaṃ bhavatyuta //
MBh, 12, 228, 23.2 ākāśabhūtaścākāśe savarṇatvāt praṇaśyati //
MBh, 12, 228, 27.1 yato niḥsarate loko bhavati vyaktasaṃjñakaḥ /
MBh, 12, 228, 38.2 evaṃ bhavati nirdvaṃdvo brahmāṇaṃ cādhigacchati //
MBh, 12, 229, 24.1 teṣu viśvam idaṃ bhūtaṃ sāgraṃ ca jagad āhitam /
MBh, 12, 230, 2.1 tatra cenna bhaved evaṃ saṃśayaḥ karmaniścaye /
MBh, 12, 230, 5.2 trayam etat pṛthagbhūtam avivekaṃ tu kecana //
MBh, 12, 230, 10.1 tapasā tad avāpnoti yad bhūtvā sṛjate jagat /
MBh, 12, 230, 10.2 tadbhūtaśca tataḥ sarvo bhūtānāṃ bhavati prabhuḥ //
MBh, 12, 230, 10.2 tadbhūtaśca tataḥ sarvo bhūtānāṃ bhavati prabhuḥ //
MBh, 12, 230, 13.1 pariniṣṭhitakāryo hi svādhyāyena dvijo bhavet /
MBh, 12, 231, 23.1 sarvabhūtātmabhūtasya sarvabhūtahitasya ca /
MBh, 12, 232, 9.2 ekasya bhūtaṃ bhūtasya dvayaṃ sthāvarajaṅgamam //
MBh, 12, 232, 27.2 upekṣako yatāhāro labdhālabdhe samo bhavet //
MBh, 12, 233, 5.2 tasya pakṣasya sadṛśam idaṃ mama bhaved atha //
MBh, 12, 234, 26.2 tān sarvān anugṛhṇīyād bhaveccānapago guroḥ //
MBh, 12, 234, 29.2 dvitīyam āyuṣo bhāgaṃ gṛhamedhivratī bhavet //
MBh, 12, 235, 11.1 vighasāśī bhavennityaṃ nityaṃ cāmṛtabhojanaḥ /
MBh, 12, 236, 28.2 aroṣamoho gatasaṃdhivigraho bhaved udāsīnavad ātmavinnaraḥ //
MBh, 12, 236, 29.2 bhaved yatheṣṭā gatir ātmayājino na saṃśayo dharmapare jitendriye //
MBh, 12, 237, 11.1 yena pūrṇam ivākāśaṃ bhavatyekena sarvadā /
MBh, 12, 238, 9.2 sattve cittaṃ samāveśya tataḥ kālañjaro bhavet //
MBh, 12, 239, 21.1 yat tu saṃtāpasaṃyuktaṃ kāye manasi vā bhavet /
MBh, 12, 239, 22.1 yat tu saṃmohasaṃyuktam avyaktaviṣayaṃ bhavet /
MBh, 12, 240, 3.2 yadā vikurute bhāvaṃ tadā bhavati sā manaḥ //
MBh, 12, 240, 4.2 śṛṇvatī bhavati śrotraṃ spṛśatī sparśa ucyate //
MBh, 12, 240, 5.1 paśyantī bhavate dṛṣṭī rasatī rasanaṃ bhavet /
MBh, 12, 240, 5.1 paśyantī bhavate dṛṣṭī rasatī rasanaṃ bhavet /
MBh, 12, 240, 5.2 jighratī bhavati ghrāṇaṃ buddhir vikriyate pṛthak //
MBh, 12, 240, 9.1 yadā prārthayate kiṃcit tadā bhavati sā manaḥ /
MBh, 12, 240, 17.2 sarvabhūtātmabhūtasya guṇamārgeṣvasajjataḥ //
MBh, 12, 240, 20.2 pṛthagbhūtau prakṛtyā tau samprayuktau ca sarvadā //
MBh, 12, 241, 4.2 anenaiva vidhānena bhaved garbhaśayo mahān //
MBh, 12, 241, 11.1 etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam /
MBh, 12, 241, 12.1 na bhavati viduṣāṃ mahad bhayaṃ yad aviduṣāṃ sumahad bhayaṃ bhavet /
MBh, 12, 241, 12.1 na bhavati viduṣāṃ mahad bhayaṃ yad aviduṣāṃ sumahad bhayaṃ bhavet /
MBh, 12, 241, 12.2 na hi gatir adhikāsti kasyacid bhavati hi yā viduṣaḥ sanātanī //
MBh, 12, 242, 10.2 dṛṣṭvā tvam ātmanātmānaṃ nirātmā bhava sarvavit //
MBh, 12, 242, 22.2 aduḥkham asukhaṃ brahma bhūtabhavyabhavātmakam //
MBh, 12, 242, 22.2 aduḥkham asukhaṃ brahma bhūtabhavyabhavātmakam //
MBh, 12, 242, 24.2 kathitāni mayā putra bhavanti na bhavanti ca //
MBh, 12, 242, 24.2 kathitāni mayā putra bhavanti na bhavanti ca //
MBh, 12, 243, 20.1 saviśeṣāṇi bhūtāni guṇāṃścābhajato muneḥ /
MBh, 12, 245, 1.2 śarīrād vipramuktaṃ hi sūkṣmabhūtaṃ śarīriṇam /
MBh, 12, 245, 8.2 svapneṣvapi bhavatyeṣa vijñātā sukhaduḥkhayoḥ //
MBh, 12, 245, 10.1 prīṇitaścāpi bhavati mahato 'rthān avāpya ca /
MBh, 12, 245, 12.1 śāstrayogaparā bhūtvā svam ātmānaṃ parīpsavaḥ /
MBh, 12, 245, 13.1 pṛthagbhūteṣu sṛṣṭeṣu caturṣvāśramakarmasu /
MBh, 12, 246, 14.1 pṛthagbhūtaṃ yadā buddhyā mano bhavati kevalam /
MBh, 12, 246, 14.1 pṛthagbhūtaṃ yadā buddhyā mano bhavati kevalam /
MBh, 12, 247, 8.1 apratīghātatā caiva bhūtatvaṃ vikṛtāni ca /
MBh, 12, 247, 13.2 bhūtārthatattvaṃ tad avāpya sarvaṃ bhūtaprabhāvād bhava śāntabuddhiḥ //
MBh, 12, 248, 14.1 na hyantaram abhūt kiṃcit kvacijjantubhir acyuta /
MBh, 12, 248, 14.2 nirucchvāsam ivonnaddhaṃ trailokyam abhavannṛpa //
MBh, 12, 249, 3.2 na kupye na ca me kāmo na bhaveran prajā iti /
MBh, 12, 249, 8.1 tad etad bhasmasād bhūtaṃ jagat sarvam upaplutam /
MBh, 12, 250, 1.3 uvāca prāñjalir bhūtvā latevāvarjitā tadā //
MBh, 12, 250, 10.1 etad evam avaśyaṃ hi bhavitā naitad anyathā /
MBh, 12, 250, 27.2 mayā hyuktaṃ mṛṣā bhadre bhavitā neha kiṃcana //
MBh, 12, 250, 30.1 puruṣeṣu ca rūpeṇa puruṣastvaṃ bhaviṣyasi /
MBh, 12, 250, 32.2 adharmaste na bhavitā tathā dhyāsyāmyahaṃ śubhe //
MBh, 12, 250, 39.1 vāyur bhīmo bhīmanādo mahaujāḥ sarveṣāṃ ca prāṇināṃ prāṇabhūtaḥ /
MBh, 12, 251, 2.1 dharmo nvayam ihārthaḥ kim amutrārtho 'pi vā bhavet /
MBh, 12, 251, 6.1 apāpavādī bhavati yadā bhavati dharmavit /
MBh, 12, 251, 6.1 apāpavādī bhavati yadā bhavati dharmavit /
MBh, 12, 251, 13.1 na hyatyantaṃ balayutā bhavanti sukhino 'pi vā /
MBh, 12, 251, 18.2 na hyatyantaṃ dhanavanto bhavanti sukhino 'pi vā //
MBh, 12, 251, 23.1 yasmiṃstu devāḥ samaye saṃtiṣṭheraṃstathā bhavet /
MBh, 12, 252, 16.1 dharmo bhavati sa kṣipraṃ vilīnastveva sādhuṣu /
MBh, 12, 252, 20.2 tenācāreṇa pūrveṇa saṃsthā bhavati śāśvatī //
MBh, 12, 253, 13.2 atīva tapasā yukto ghoreṇa sa babhūva ha /
MBh, 12, 253, 18.1 atha tasya jaṭāḥ klinnā babhūvur grathitāḥ prabho /
MBh, 12, 253, 20.1 tasya sma sthāṇubhūtasya nirviceṣṭasya bhārata /
MBh, 12, 253, 22.1 yadā sa na calatyeva sthāṇubhūto mahātapāḥ /
MBh, 12, 253, 29.1 tatastu kālasamaye babhūvuste 'tha pakṣiṇaḥ /
MBh, 12, 253, 30.2 babhūva paramaprītastadā matimatāṃ varaḥ //
MBh, 12, 253, 39.2 saṃbhāvitātmā saṃbhāvya bhṛśaṃ prītastadābhavan //
MBh, 12, 254, 18.1 na bhūto na bhaviṣyaśca na ca dharmo 'sti kaścana /
MBh, 12, 254, 32.1 sarvabhūtātmabhūtasya samyag bhūtāni paśyataḥ /
MBh, 12, 254, 34.1 sa eva subhago bhūtvā punar bhavati durbhagaḥ /
MBh, 12, 254, 34.1 sa eva subhago bhūtvā punar bhavati durbhagaḥ /
MBh, 12, 254, 35.2 bhūtabhavyārtham eveha dharmapravacanaṃ kṛtam //
MBh, 12, 254, 35.2 bhūtabhavyārtham eveha dharmapravacanaṃ kṛtam //
MBh, 12, 255, 12.2 akṛṣṭapacyā pṛthivī āśīrbhir vīrudho 'bhavan /
MBh, 12, 255, 39.2 jājale tīrtham ātmaiva mā sma deśātithir bhava //
MBh, 12, 257, 7.1 upoṣya saṃśito bhūtvā hitvā vedakṛtāḥ śrutīḥ /
MBh, 12, 258, 4.1 cirakārī mahāprājño gautamasyābhavat sutaḥ /
MBh, 12, 258, 11.1 striyaṃ hatvā mātaraṃ ca ko hi jātu sukhī bhavet /
MBh, 12, 258, 28.1 tadā sa vṛddho bhavati yadā bhavati duḥkhitaḥ /
MBh, 12, 258, 28.1 tadā sa vṛddho bhavati yadā bhavati duḥkhitaḥ /
MBh, 12, 258, 52.2 ātmānaṃ pātakebhyaśca bhavādya cirakārikaḥ //
MBh, 12, 258, 53.2 saphalaṃ tat tavādyāstu bhavādya cirakārikaḥ //
MBh, 12, 258, 64.1 cirakārika bhadraṃ te cirakārī ciraṃ bhava /
MBh, 12, 259, 4.2 vadho nāma bhaved dharmo naitad bhavitum arhati //
MBh, 12, 259, 4.2 vadho nāma bhaved dharmo naitad bhavitum arhati //
MBh, 12, 259, 5.2 atha ced avadho dharmo dharmaḥ ko jātucid bhavet /
MBh, 12, 259, 5.3 dasyavaścenna hanyeran satyavan saṃkaro bhavet //
MBh, 12, 259, 18.2 pūrve pūrvatare caiva suśāsyā abhavañ janāḥ //
MBh, 12, 259, 23.3 kasyacid bhūtabhavyasya lābhenāntaṃ tathā kuru //
MBh, 12, 259, 23.3 kasyacid bhūtabhavyasya lābhenāntaṃ tathā kuru //
MBh, 12, 259, 24.3 apatrapanti tādṛgbhyas tathāvṛttā bhavanti ca //
MBh, 12, 259, 33.2 bhavet kālaviśeṣeṇa kalā dharmasya ṣoḍaśī //
MBh, 12, 259, 34.1 atha prathamakalpena satyavan saṃkaro bhavet /
MBh, 12, 260, 37.1 agnyādheye yad bhavati yacca some sute dvija /
MBh, 12, 261, 3.2 brahmiṣṭhā brahmabhūtāśca brahmaṇyeva kṛtālayāḥ //
MBh, 12, 261, 9.3 kasyaiṣā vāg bhavet satyā mokṣo nāsti gṛhād iti //
MBh, 12, 261, 21.1 sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ /
MBh, 12, 261, 26.2 bhāryāvrataṃ hyātmani dhārayīta tathāsyopasthadvāraguptir bhaveta //
MBh, 12, 261, 28.1 moghānyaguptadvārasya sarvāṇyeva bhavantyuta /
MBh, 12, 262, 2.2 kṛtaśuddhaśarīro hi pātraṃ bhavati brāhmaṇaḥ //
MBh, 12, 262, 22.2 ta ete divi dṛśyante jyotirbhūtā dvijātayaḥ //
MBh, 12, 262, 25.1 evaṃ yukto brāhmaṇaḥ syād anyo brāhmaṇako bhavet /
MBh, 12, 263, 21.1 uttiṣṭhottiṣṭha bhadraṃ te kṛtakāryaḥ sukhī bhava /
MBh, 12, 263, 24.2 bhaktāya nāham icchāmi bhaved eṣa tu dhārmikaḥ //
MBh, 12, 263, 25.2 dharmapradhāno bhavatu mamaiṣo 'nugraho mataḥ //
MBh, 12, 263, 28.3 bhaviṣyatyeṣa dharmātmā dharme cādhāsyate matiḥ //
MBh, 12, 263, 34.1 tyaktvā mūlaphalaṃ sarvaṃ parṇāhāro 'bhavad dvijaḥ /
MBh, 12, 263, 35.1 vāyubhakṣastataḥ paścād bahūn varṣagaṇān abhūt /
MBh, 12, 263, 35.2 na cāsya kṣīyate prāṇastad adbhutam ivābhavat //
MBh, 12, 263, 37.2 tuṣṭaḥ kasmaicid evāhaṃ na mithyā vāg bhavenmama //
MBh, 12, 263, 39.2 sa bhaved acirād rājā na mithyā vāg bhavenmama //
MBh, 12, 263, 39.2 sa bhaved acirād rājā na mithyā vāg bhavenmama //
MBh, 12, 263, 41.2 brāhmaṇaḥ kuṇḍadhārasya vismitaścābhavannṛpa //
MBh, 12, 263, 44.3 kṛtaṃ mayā bhavet kiṃ te kaśca te 'nugraho bhavet //
MBh, 12, 263, 44.3 kṛtaṃ mayā bhavet kiṃ te kaśca te 'nugraho bhavet //
MBh, 12, 263, 48.1 na devair ananujñātaḥ kaścid bhavati dhārmikaḥ /
MBh, 12, 264, 3.1 rāṣṭre dharmottare śreṣṭhe vidarbheṣvabhavad dvijaḥ /
MBh, 12, 264, 8.2 tasmin vane samīpastho mṛgo 'bhūt sahacārikaḥ /
MBh, 12, 264, 9.1 yadi mantrāṅgahīno 'yaṃ yajño bhavati vaikṛtaḥ /
MBh, 12, 264, 16.1 sa tu dharmo mṛgo bhūtvā bahuvarṣoṣito vane /
MBh, 12, 265, 1.2 kathaṃ bhavati pāpātmā kathaṃ dharmaṃ karoti vā /
MBh, 12, 265, 12.1 evaṃ bhavati pāpātmā dharmātmānaṃ tu me śṛṇu /
MBh, 12, 265, 16.1 dharmātmā bhavati hyevaṃ mitraṃ ca labhate śubham /
MBh, 12, 265, 21.2 dharmātmā caiva bhavati mokṣaṃ ca labhate param //
MBh, 12, 265, 23.2 dharme sthitānāṃ kaunteya siddhir bhavati śāśvatī //
MBh, 12, 267, 10.2 vinaṣṭo 'pi ca tānyeva jantur bhavati pañcadhā //
MBh, 12, 267, 23.2 bhavatīndriyasaṃnyāsād atha svapiti vai naraḥ //
MBh, 12, 267, 35.2 bhavatyeko hyayaṃ nityaṃ śarīre sukhaduḥkhabhāk //
MBh, 12, 268, 8.1 kiṃcid eva mamatvena yadā bhavati kalpitam /
MBh, 12, 268, 10.1 vidvān sarveṣu bhūteṣu vyāghramāṃsopamo bhavet /
MBh, 12, 268, 14.1 rājñastad vacanaṃ śrutvā prītimān abhavad dvijaḥ /
MBh, 12, 270, 4.1 vimuktāḥ saptadaśabhir hetubhūtaiśca pañcabhiḥ /
MBh, 12, 270, 5.2 kadā vayaṃ bhaviṣyāmo rājyaṃ hitvā paraṃtapa //
MBh, 12, 271, 29.1 nānābhūtasya daityendra tasyaikatvaṃ vadatyayam /
MBh, 12, 271, 69.2 sukhena saṃyāsyatha siddhasaṃkhyāṃ mā vo bhayaṃ bhūd vimalāḥ stha sarve //
MBh, 12, 272, 6.1 yathā caivābhavad yuddhaṃ taccācakṣva pitāmaha /
MBh, 12, 272, 30.1 tato bhagavatastejo jvaro bhūtvā jagatpateḥ /
MBh, 12, 272, 40.3 devatānām ṛṣīṇāṃ ca harṣānnādo mahān abhūt //
MBh, 12, 272, 42.1 asurāṇāṃ tu sarveṣāṃ smṛtilopo 'bhavanmahān /
MBh, 12, 273, 1.3 abhavan yāni liṅgāni śarīre tāni me śṛṇu //
MBh, 12, 273, 2.1 jvalitāsyo 'bhavad ghoro vaivarṇyaṃ cāgamat param /
MBh, 12, 273, 2.2 gātrakampaśca sumahāñ śvāsaścāpyabhavanmahān /
MBh, 12, 273, 2.3 romaharṣaśca tīvro 'bhūnniḥśvāsaśca mahānnṛpa //
MBh, 12, 273, 15.2 kaṇṭhe jagrāha devendraṃ sulagnā cābhavat tadā //
MBh, 12, 273, 16.2 nalinyāṃ bisamadhyastho babhūvābdagaṇān bahūn //
MBh, 12, 273, 33.3 pitāmahasya bhagavāṃstathā ca tad abhūt prabho //
MBh, 12, 273, 50.2 evaṃ bhavatu lokeśa yathā vadasi naḥ prabho /
MBh, 12, 273, 51.2 ko 'nyaḥ prasādo hi bhaved yaḥ kṛcchrānnaḥ samuddharet //
MBh, 12, 273, 53.2 tathā vo bhavitā mokṣa iti satyaṃ bravīmi vaḥ //
MBh, 12, 273, 61.2 bhaviṣyasi yathā devaḥ śatakratur amitrahā //
MBh, 12, 274, 6.2 paryaṅka iva vibhrājann upaviṣṭo babhūva ha //
MBh, 12, 274, 29.3 tūṣṇīṃbhūtābhavad rājan dahyamānena cetasā //
MBh, 12, 274, 29.3 tūṣṇīṃbhūtābhavad rājan dahyamānena cetasā //
MBh, 12, 274, 36.2 lalāṭāt prasṛto ghoraḥ svedabindur babhūva ha //
MBh, 12, 274, 42.1 hāhābhūte pravṛtte tu nāde lokabhayaṃkare /
MBh, 12, 274, 58.1 viṣṇubhaktyā hi tenedaṃ jagad vyāptam abhūt purā /
MBh, 12, 275, 5.2 bhūtaṃ bhavyaṃ bhaviṣyacca sarvaṃ sattveṣu mānada /
MBh, 12, 275, 5.2 bhūtaṃ bhavyaṃ bhaviṣyacca sarvaṃ sattveṣu mānada /
MBh, 12, 275, 5.2 bhūtaṃ bhavyaṃ bhaviṣyacca sarvaṃ sattveṣu mānada /
MBh, 12, 275, 12.2 na hyeva duḥkhāni sadā bhavanti sukhasya vā nityaśo lābha eva //
MBh, 12, 276, 5.2 bhavatyanapagān sarvāṃstān guṇāṃl lakṣayāmyaham //
MBh, 12, 276, 10.1 śāstraṃ yadi bhaved ekaṃ vyaktaṃ śreyo bhavet tadā /
MBh, 12, 276, 10.1 śāstraṃ yadi bhaved ekaṃ vyaktaṃ śreyo bhavet tadā /
MBh, 12, 276, 36.1 caturṇāṃ yatra varṇānāṃ dharmavyatikaro bhavet /
MBh, 12, 276, 47.1 yena khaṭvāṃ samārūḍhaḥ karmaṇānuśayī bhavet /
MBh, 12, 276, 58.2 tapasaiveha bahulaṃ śreyo vyaktaṃ bhaviṣyati //
MBh, 12, 277, 11.2 upapattyopalabdheṣu lābheṣu ca samo bhava //
MBh, 12, 277, 15.2 ime mayā vinābhūtā bhaviṣyanti kathaṃ tviti //
MBh, 12, 277, 19.1 svayaṃ mṛtpiṇḍabhūtasya paratantrasya sarvadā /
MBh, 12, 278, 22.2 purā so 'ntarjalagataḥ sthāṇubhūto mahāvrataḥ /
MBh, 12, 278, 22.3 varṣāṇām abhavad rājan prayutānyarbudāni ca //
MBh, 12, 278, 36.2 tataḥ prīto 'bhavad devyāḥ prahasaṃścedam abravīt /
MBh, 12, 279, 4.2 yad bhavet pratipattavyaṃ tad bhavān prabravītu me //
MBh, 12, 279, 20.1 duṣkṛte sukṛte vāpi na jantur ayato bhavet /
MBh, 12, 280, 16.1 bhavatyalpaphalaṃ karma sevitaṃ nityam ulbaṇam /
MBh, 12, 282, 9.2 sa śabdamātraphalabhāg rājā bhavati taskaraḥ //
MBh, 12, 282, 13.1 apranaṣṭe tato dharme bhavanti sukhitāḥ prajāḥ /
MBh, 12, 283, 13.1 tān prāpya tu sa dhigdaṇḍo nakāraṇam ato 'bhavat /
MBh, 12, 283, 29.2 ātmabhūtaḥ sadā loke cared bhūtānyahiṃsayan //
MBh, 12, 283, 30.1 yadā vyapetahṛllekhaṃ mano bhavati tasya vai /
MBh, 12, 283, 30.2 nānṛtaṃ caiva bhavati tadā kalyāṇam ṛcchati //
MBh, 12, 284, 3.2 dārāḥ putrāśca bhṛtyāśca bhavantīha narasya vai //
MBh, 12, 284, 6.1 kṛtārtho bhogato bhūtvā sa vai ratiparāyaṇaḥ /
MBh, 12, 284, 22.2 abhipretāni sarvāṇi bhavanti kṛtakarmaṇām //
MBh, 12, 284, 26.1 naṣṭaprajño yadā bhavati tadā nyāyaṃ na paśyati /
MBh, 12, 284, 34.1 tataḥ phalārthaṃ carati bhavanti jyāyaso guṇāḥ /
MBh, 12, 285, 4.1 sukṣetrācca subījācca puṇyo bhavati saṃbhavaḥ /
MBh, 12, 285, 12.2 rājannaitad bhaved grāhyam apakṛṣṭena janmanā /
MBh, 12, 286, 1.2 pitā sakhāyo guravaḥ striyaśca na nirguṇā nāma bhavanti loke /
MBh, 12, 286, 11.2 nākāraṇāt tad bhavati kāraṇair upapāditam //
MBh, 12, 286, 12.1 tathā śarīraṃ bhavati dehād yenopapāditam /
MBh, 12, 286, 13.2 tad dehaṃ dehināṃ yuktaṃ mokṣabhūteṣu vartate //
MBh, 12, 286, 29.1 prabodhanārthaṃ śrutidharmayuktaṃ vṛddhān upāsyaṃ ca bhaveta yasya /
MBh, 12, 286, 34.2 dharmāvamantā kāmātmā bhavet sa khalu vañcyate //
MBh, 12, 286, 36.2 samaduḥkhasukho bhūtvā sa paratra mahīyate //
MBh, 12, 287, 10.1 vītarāgo jitakrodhaḥ samyag bhavati yaḥ sadā /
MBh, 12, 287, 11.2 puṣṭasrota ivāyattaḥ sphīto bhavati saṃcayaḥ //
MBh, 12, 288, 3.1 haṃso bhūtvātha sauvarṇastvajo nityaḥ prajāpatiḥ /
MBh, 12, 288, 22.1 yaḥ sarveṣāṃ bhavati hyarcanīya utsecane stambha ivābhijātaḥ /
MBh, 12, 288, 27.2 vaivasvatastaddharate 'sya sarvaṃ moghaḥ śramo bhavati krodhanasya //
MBh, 12, 288, 29.2 svādhyāyanityo 'spṛhayan pareṣām ekāntaśīlyūrdhvagatir bhavet saḥ //
MBh, 12, 288, 32.2 yādṛg icchecca bhavituṃ tādṛg bhavati pūruṣaḥ //
MBh, 12, 288, 32.2 yādṛg icchecca bhavituṃ tādṛg bhavati pūruṣaḥ //
MBh, 12, 290, 75.1 paramātmānam āsādya tadbhūtāyatanāmalāḥ /
MBh, 12, 290, 79.2 magnasya hi pare jñāne kiṃ nu duḥkhataraṃ bhavet //
MBh, 12, 290, 96.1 atra te saṃśayo mā bhūjjñānaṃ sāṃkhyaṃ paraṃ matam /
MBh, 12, 292, 34.2 yāvadantaṃ ca me saukhyaṃ jātyāṃ jātyāṃ bhaviṣyati //
MBh, 12, 292, 35.1 bhaviṣyati ca me duḥkhaṃ kṛtenehāpyanantakam /
MBh, 12, 293, 10.1 aśuddha eva śuddhātmā tādṛg bhavati pārthiva /
MBh, 12, 293, 11.2 prakṛtestriguṇāyāstu sevanāt prākṛto bhavet //
MBh, 12, 293, 33.2 kathaṃ guṇā bhaviṣyanti nirguṇatvānmahātmanaḥ //
MBh, 12, 294, 43.2 yadā tu budhyate 'tmānaṃ tadā bhavati kevalaḥ //
MBh, 12, 294, 45.2 guṇatattvānyathaitāni nirguṇo 'nyastathā bhavet //
MBh, 12, 294, 48.2 vyaktībhūtā bhaviṣyanti vyaktasya vaśavartinaḥ //
MBh, 12, 295, 16.1 guṇā guṇeṣu līyante tadaikā prakṛtir bhavet /
MBh, 12, 295, 19.1 kṣaro bhavatyeṣa yadā tadā guṇavatīm atha /
MBh, 12, 295, 20.1 tadā viśuddho bhavati prakṛteḥ parivarjanāt /
MBh, 12, 295, 27.1 ayam atra bhaved bandhur anena saha mokṣaṇam /
MBh, 12, 295, 31.2 gacchāmyabuddhabhāvatvād eṣedānīṃ sthiro bhave //
MBh, 12, 295, 33.2 yo 'ham atrābhavaṃ saktaḥ parāṅmukham upasthitaḥ //
MBh, 12, 295, 39.3 nirguṇaṃ prathamaṃ dṛṣṭvā tādṛg bhavati maithila //
MBh, 12, 296, 5.2 budhyamāno bhavatyeṣa saṅgātmaka iti śrutiḥ //
MBh, 12, 296, 10.2 tadā prakṛtimān eṣa bhavatyavyaktalocanaḥ //
MBh, 12, 296, 13.1 tataḥ kevaladharmāsau bhavatyavyaktadarśanāt /
MBh, 12, 296, 18.2 ekatvaṃ vai bhavatyasya yadā buddhyā na budhyate //
MBh, 12, 296, 19.2 saṅgadharmā bhavatyeṣa niḥsaṅgātmā narādhipa //
MBh, 12, 296, 25.2 pareṇa paradharmā ca bhavatyeṣa sametya vai //
MBh, 12, 296, 27.1 niyogadharmiṇā caiva niyogātmā bhavatyapi /
MBh, 12, 296, 27.2 vimokṣiṇā vimokṣaśca sametyeha tathā bhavet //
MBh, 12, 296, 28.1 śucikarmā śuciścaiva bhavatyamitadīptimān /
MBh, 12, 296, 28.2 vimalātmā ca bhavati sametya vimalātmanā //
MBh, 12, 296, 31.1 na vedaniṣṭhasya janasya rājan pradeyam etat paramaṃ tvayā bhavet /
MBh, 12, 296, 36.2 jitendriyāyaitad asaṃśayaṃ te bhavet pradeyaṃ paramaṃ narendra //
MBh, 12, 297, 3.1 bhagavan kim idaṃ śreyaḥ pretya vāpīha vā bhavet /
MBh, 12, 297, 16.1 sa eva dharmaḥ so 'dharmastaṃ taṃ pratinaraṃ bhavet /
MBh, 12, 297, 18.1 viriktasya yathā samyag ghṛtaṃ bhavati bheṣajam /
MBh, 12, 297, 21.1 adhṛtātman dhṛtau tiṣṭha durbuddhe buddhimān bhava /
MBh, 12, 299, 7.1 sṛjatyahaṃkāram ṛṣir bhūtaṃ divyātmakaṃ tathā /
MBh, 12, 299, 17.1 manasyuparate rājann indriyoparamo bhavet /
MBh, 12, 299, 17.2 na cendriyavyuparame manasyuparamo bhavet /
MBh, 12, 300, 6.2 kūrmapṛṣṭhasamā bhūmir bhavatyatha samantataḥ //
MBh, 12, 300, 16.2 bhūtabhavyamanuṣyāṇāṃ sraṣṭāram anaghaṃ tathā //
MBh, 12, 300, 16.2 bhūtabhavyamanuṣyāṇāṃ sraṣṭāram anaghaṃ tathā //
MBh, 12, 304, 10.2 vātādhikyaṃ bhavatyeva tasmāddhi na samācaret //
MBh, 12, 305, 18.1 pratīkṣamāṇastatkālaṃ yatkālaṃ prati tad bhavet /
MBh, 12, 306, 6.2 sarasvatīha vāgbhūtā śarīraṃ te pravekṣyati //
MBh, 12, 306, 11.2 tasyānte cāpunarbhāve buddhistava bhaviṣyati //
MBh, 12, 306, 51.2 yathāsya janmanidhane na bhavetāṃ punaḥ punaḥ //
MBh, 12, 306, 90.1 yat te pṛṣṭaṃ tanmayā copadiṣṭaṃ yāthātathyaṃ tad viśoko bhavasva /
MBh, 12, 306, 91.3 prītimān abhavad rājā mithilādhipatistadā //
MBh, 12, 306, 98.3 nityaṃ tam āhur vidvāṃsaḥ śucistasmācchucir bhava //
MBh, 12, 306, 100.1 ātmā hyevātmano hyekaḥ ko 'nyastvatto 'dhiko bhavet /
MBh, 12, 306, 107.2 kṣetrajñavit pārthiva jñānayajñam upāsya vai tattvam ṛṣir bhaviṣyasi //
MBh, 12, 307, 9.1 naivāsya bhavitā kaścinnāsau bhavati kasyacit /
MBh, 12, 307, 9.1 naivāsya bhavitā kaścinnāsau bhavati kasyacit /
MBh, 12, 307, 12.1 evaṃbhūteṣu bhūteṣu nityabhūtādhruveṣu ca /
MBh, 12, 307, 13.2 kasmin sthitaḥ kva bhavitā kasmāt kim anuśocasi //
MBh, 12, 308, 4.1 saṃnyāsaphalikaḥ kaścid babhūva nṛpatiḥ purā /
MBh, 12, 308, 9.2 darśane jātasaṃkalpā janakasya babhūva ha //
MBh, 12, 308, 13.2 keyaṃ kasya kuto veti babhūvāgatavismayaḥ //
MBh, 12, 308, 125.2 bhavatyevaṃ samudayāt kalānām api jantavaḥ //
MBh, 12, 308, 131.1 tadamuktasya te mokṣe yo 'bhimāno bhavennṛpa /
MBh, 12, 308, 158.1 yaśca rājā mahotsāhaḥ kṣatradharmarato bhavet /
MBh, 12, 309, 25.2 cakṣuste yadi na parapraṇetṛneyaṃ dharme te bhavatu manaḥ paraṃ niśamya //
MBh, 12, 309, 50.2 tad eva tasya yautakaṃ bhavatyamutra gacchataḥ //
MBh, 12, 309, 51.2 na tasya dehasaṃkṣaye bhavanti kāryasādhakāḥ //
MBh, 12, 309, 53.1 manuṣyadehaśūnyakaṃ bhavatyamutra gacchataḥ /
MBh, 12, 309, 54.2 ta eva tasya sākṣiṇo bhavanti dharmadarśinaḥ //
MBh, 12, 309, 65.1 yad ekapātināṃ satāṃ bhavatyamutra gacchatām /
MBh, 12, 309, 79.1 sopānabhūtaṃ svargasya mānuṣyaṃ prāpya durlabham /
MBh, 12, 309, 88.1 paśya tvaṃ chidrabhūtaṃ hi jīvalokaṃ svakarmaṇā /
MBh, 12, 310, 7.2 tad indriyāṇi saṃyamya tapo bhavati nānyathā //
MBh, 12, 310, 12.1 śailarājasutā caiva devī tatrābhavat purā /
MBh, 12, 310, 14.2 vīryeṇa saṃmitaḥ putro mama bhūyād iti sma ha //
MBh, 12, 310, 22.2 trayāṇām api lokānāṃ tad adbhutam ivābhavat //
MBh, 12, 310, 27.2 evaṃvidhaste tanayo dvaipāyana bhaviṣyati //
MBh, 12, 310, 28.2 yathā ca khaṃ tathā śuddho bhaviṣyati suto mahān //
MBh, 12, 311, 3.2 abhavad bhagavān vyāso vane tasmin yudhiṣṭhira //
MBh, 12, 311, 4.2 śukī bhūtvā mahārāja ghṛtācī samupāgamat //
MBh, 12, 311, 17.2 jaṅgamaṃ sthāvaraṃ caiva prahṛṣṭam abhavajjagat //
MBh, 12, 312, 44.1 pūrvarātre tu tatrāsau bhūtvā dhyānaparāyaṇaḥ /
MBh, 12, 313, 14.3 kṛtopanayanastāta bhaved vedaparāyaṇaḥ //
MBh, 12, 313, 22.2 na vinā jñānavijñānaṃ mokṣasyādhigamo bhavet /
MBh, 12, 313, 27.2 triṣvāśrameṣu ko nvartho bhavet param abhīpsataḥ //
MBh, 12, 313, 36.2 samo bhavati nirdvaṃdvo brahma sampadyate tadā //
MBh, 12, 314, 11.3 kiṃ nvatra sukṛtaṃ kāryaṃ bhaved iti vicintayan //
MBh, 12, 314, 35.2 punaḥ prāñjalayo bhūtvā praṇamya śirasā gurum //
MBh, 12, 314, 40.1 brāhmaṇāya sadā deyaṃ brahma śuśrūṣave bhavet /
MBh, 12, 314, 49.2 upakuryācca śiṣyāṇām etacca hṛdi vo bhavet //
MBh, 12, 315, 26.1 apṛcchat pitaraṃ brahman kuto vāyur abhūd ayam /
MBh, 12, 315, 32.2 teṣām apyabhavat putraḥ samāno nāma durjayaḥ //
MBh, 12, 315, 33.1 udānastasya putro 'bhūd vyānastasyābhavat sutaḥ /
MBh, 12, 315, 33.1 udānastasya putro 'bhūd vyānastasyābhavat sutaḥ /
MBh, 12, 315, 34.1 anapatyo 'bhavat prāṇo durdharṣaḥ śatrutāpanaḥ /
MBh, 12, 315, 41.2 varṣamokṣakṛtārambhāste bhavanti ghanāghanāḥ //
MBh, 12, 315, 42.1 saṃhatā yena cāviddhā bhavanti nadatāṃ nadāḥ /
MBh, 12, 315, 44.2 vāyunā vihatā meghā na bhavanti balāhakāḥ //
MBh, 12, 315, 56.2 vāyor vāyubhayaṃ hyuktaṃ brahma tat pīḍitaṃ bhavet //
MBh, 12, 316, 13.1 satyasya vacanaṃ śreyaḥ satyād api hitaṃ bhavet /
MBh, 12, 316, 16.1 ātmabhūtair atadbhūtaḥ saha caiva vinaiva ca /
MBh, 12, 316, 20.1 parigrahaṃ parityajya bhava tāta jitendriyaḥ /
MBh, 12, 316, 22.2 ajitaṃ jetukāmena bhāvyaṃ saṅgeṣvasaṅginā //
MBh, 12, 316, 44.1 idaṃ viśvaṃ jagat sarvam ajagaccāpi yad bhavet /
MBh, 12, 316, 52.1 brahmabhūtasya saṃyogo nāśubhenopapadyate /
MBh, 12, 316, 58.2 sarvavit sarvajit siddho bhava bhāvavivarjitaḥ //
MBh, 12, 317, 6.1 doṣadarśī bhavet tatra yatra rāgaḥ pravartate /
MBh, 12, 317, 25.2 aśocann ārabhetaiva yuktaścāvyasanī bhavet //
MBh, 12, 317, 30.2 ātmanaiva sahāyena yaścaret sa sukhī bhavet //
MBh, 12, 318, 15.1 tasya yonau prasaktasya garbho bhavati vā na vā /
MBh, 12, 318, 28.2 prāpnuvanti tataḥ pañca na bhavanti śatāyuṣaḥ //
MBh, 12, 318, 33.2 śvāpadāni daridrāṃśca prāyo nārtā bhavanti te //
MBh, 12, 318, 38.1 uparyupari lokasya sarvo bhavitum icchati /
MBh, 12, 318, 53.2 vāyubhūtaḥ pravekṣyāmi tejorāśiṃ divākaram //
MBh, 12, 318, 63.1 nirapekṣaḥ śuko bhūtvā niḥsneho muktabandhanaḥ /
MBh, 12, 319, 6.2 mahāyogīśvaro bhūtvā so 'tyakrāmad vihāyasam //
MBh, 12, 319, 29.1 yathājñāpayase vipra bāḍham evaṃ bhaviṣyati /
MBh, 12, 320, 2.2 tataḥ sattvaṃ jahau dhīmāṃstad adbhutam ivābhavat //
MBh, 12, 320, 4.2 prādurbhūtāḥ kṣaṇe tasmiṃstad adbhutam ivābhavat //
MBh, 12, 320, 10.3 adṛśyetāṃ mahārāja tad adbhutam ivābhavat //
MBh, 12, 320, 12.1 tato mahān abhūcchabdo divi sarvadivaukasām /
MBh, 12, 320, 19.2 darśayitvā prabhāvaṃ svaṃ sarvabhūto 'bhavat tadā //
MBh, 12, 320, 19.2 darśayitvā prabhāvaṃ svaṃ sarvabhūto 'bhavat tadā //
MBh, 12, 320, 23.1 śukaḥ sarvagato bhūtvā sarvātmā sarvatomukhaḥ /
MBh, 12, 320, 30.2 saktatām ātmanaścaiva prīto 'bhūd vrīḍitaśca ha //
MBh, 12, 320, 36.2 tāvat tavākṣayā kīrtiḥ saputrasya bhaviṣyati //
MBh, 12, 321, 15.1 tayor āhnikavelāyāṃ tasya kautūhalaṃ tvabhūt /
MBh, 12, 321, 24.3 pratiṣṭhitaṃ bhūtabhavyaṃ tvayi sarvam idaṃ jagat //
MBh, 12, 321, 24.3 pratiṣṭhitaṃ bhūtabhavyaṃ tvayi sarvam idaṃ jagat //
MBh, 12, 322, 14.1 ye vimuktā bhavantīha narā bharatasattama /
MBh, 12, 322, 17.1 rājoparicaro nāma babhūvādhipatir bhuvaḥ /
MBh, 12, 322, 25.2 nānṛtā vāk samabhavanmano duṣṭaṃ na cābhavat /
MBh, 12, 322, 26.2 tair ekamatibhir bhūtvā yat proktaṃ śāstram uttamam //
MBh, 12, 322, 37.1 pravṛttau ca nivṛttau ca yonir etad bhaviṣyati /
MBh, 12, 322, 41.1 bhaviṣyati pramāṇaṃ vai etanmadanuśāsanam /
MBh, 12, 322, 42.1 uśanā bṛhaspatiścaiva yadotpannau bhaviṣyataḥ /
MBh, 12, 322, 45.1 sa hi madbhāvito rājā madbhaktaśca bhaviṣyati /
MBh, 12, 322, 47.1 asya pravartanāccaiva prajāvanto bhaviṣyatha /
MBh, 12, 322, 47.2 sa ca rājā śriyā yukto bhaviṣyati mahān vasuḥ //
MBh, 12, 323, 1.3 babhūvur nirvṛtā devā jāte devapurohite //
MBh, 12, 323, 3.1 tasya śiṣyo babhūvāgryo rājoparicaro vasuḥ /
MBh, 12, 323, 5.2 bṛhaspatir upādhyāyastatra hotā babhūva ha //
MBh, 12, 323, 6.1 prajāpatisutāścātra sadasyāstvabhavaṃstrayaḥ /
MBh, 12, 323, 10.1 na tatra paśughāto 'bhūt sa rājaivaṃ sthito 'bhavat /
MBh, 12, 323, 10.1 na tatra paśughāto 'bhūt sa rājaivaṃ sthito 'bhavat /
MBh, 12, 323, 20.2 ekapādasthitāḥ samyak kāṣṭhabhūtāḥ samāhitāḥ //
MBh, 12, 323, 28.2 tato no dṛṣṭiviṣayastadā pratihato 'bhavat //
MBh, 12, 323, 32.3 tenaikāgramanastvena prīto bhavati vai hariḥ //
MBh, 12, 323, 33.1 yā bhavenmuniśārdūla bhāḥ sūryasya yugakṣaye /
MBh, 12, 323, 33.2 ekaikasya prabhā tādṛk sābhavanmānavasya ha //
MBh, 12, 323, 47.2 dṛṣṭo bhavati deveśa ebhir dṛṣṭair dvijottamāḥ //
MBh, 12, 323, 51.2 surāṇāṃ kāryasiddhyarthaṃ sahāyā vai bhaviṣyatha //
MBh, 12, 323, 56.2 nārāyaṇaparo bhūtvā nārāyaṇapadaṃ jagau //
MBh, 12, 324, 11.1 sa tān kṛtāñjalir bhūtvā paripapraccha vai vasuḥ /
MBh, 12, 324, 23.2 bhūmer vivarago bhūtvā tāvantaṃ kālam āpsyasi /
MBh, 12, 324, 24.2 na kṣutpipāse rājendra bhūmeśchidre bhaviṣyataḥ //
MBh, 12, 324, 39.1 etat te sarvam ākhyātaṃ te bhūtā mānavā yathā /
MBh, 12, 325, 3.1 bhūtvaikāgramanā vipra ūrdhvabāhur mahāmuniḥ /
MBh, 12, 326, 10.2 vāgyataḥ prayato bhūtvā vavande parameśvaram /
MBh, 12, 326, 18.2 ekāgrāścintayeyur māṃ naiṣāṃ vighno bhaved iti //
MBh, 12, 326, 19.1 siddhāścaite mahābhāgāḥ purā hyekāntino 'bhavan /
MBh, 12, 326, 24.1 yaṃ praviśya bhavantīha muktā vai dvijasattama /
MBh, 12, 326, 31.3 sarvabhūtātmabhūto hi vāsudevo mahābalaḥ //
MBh, 12, 326, 33.2 utpanna eva bhavati śarīraṃ ceṣṭayan prabhuḥ //
MBh, 12, 326, 34.1 na vinā dhātusaṃghātaṃ śarīraṃ bhavati kvacit /
MBh, 12, 326, 39.1 saṃkarṣaṇācca pradyumno manobhūtaḥ sa ucyate /
MBh, 12, 326, 41.1 māṃ praviśya bhavantīha muktā bhaktāstu ye mama /
MBh, 12, 326, 44.1 siddhā hyete mahābhāgā narā hyekāntino 'bhavan /
MBh, 12, 326, 45.3 maivaṃ te buddhir atrābhūd dṛṣṭo jīvo mayeti ca //
MBh, 12, 326, 56.1 ahaṃ hayaśiro bhūtvā samudre paścimottare /
MBh, 12, 326, 59.2 tvaṃ caiva varado brahman varepsūnāṃ bhaviṣyasi //
MBh, 12, 326, 60.3 vividhānāṃ ca bhūtānāṃ tvam upāsyo bhaviṣyasi //
MBh, 12, 326, 62.2 ahaṃ dattvā varān prīto nivṛttiparamo 'bhavam //
MBh, 12, 326, 74.2 bhaviṣyati sa śakraṃ ca svarājyāccyāvayiṣyati //
MBh, 12, 326, 77.1 tretāyuge bhaviṣyāmi rāmo bhṛgukulodvahaḥ /
MBh, 12, 326, 78.2 rāmo dāśarathir bhūtvā bhaviṣyāmi jagatpatiḥ //
MBh, 12, 326, 78.2 rāmo dāśarathir bhūtvā bhaviṣyāmi jagatpatiḥ //
MBh, 12, 326, 80.1 tayor ye tvanvaye jātā bhaviṣyanti vanaukasaḥ /
MBh, 12, 326, 80.2 te sahāyā bhaviṣyanti surakārye mama dvija //
MBh, 12, 326, 82.2 prādurbhāvaḥ kaṃsahetor mathurāyāṃ bhaviṣyati //
MBh, 12, 326, 88.2 bhaviṣyati vadhastasya matta eva dvijottama //
MBh, 12, 326, 89.2 bhaviṣyatyasuraḥ sphīto bhūmipālo girivraje /
MBh, 12, 326, 89.3 mama buddhiparispandād vadhastasya bhaviṣyati //
MBh, 12, 326, 90.2 vāsaviḥ susahāyo vai mama hyeko bhaviṣyati //
MBh, 12, 326, 102.2 etad āścaryabhūtaṃ hi māhātmyaṃ tasya dhīmataḥ /
MBh, 12, 326, 117.1 prāpya śvetaṃ mahādvīpaṃ bhūtvā candraprabho naraḥ /
MBh, 12, 326, 121.3 bhrātaraścāsya te sarve nārāyaṇaparābhavan //
MBh, 12, 326, 122.2 nityaṃ japyaparā bhūtvā sarasvatīm udīrayan //
MBh, 12, 327, 6.1 ye ca muktā bhavantīha puṇyapāpavivarjitāḥ /
MBh, 12, 327, 7.2 yaṃ hitvā devatāḥ sarvā havyakavyabhujo 'bhavan //
MBh, 12, 327, 19.1 teṣām abhyasyatāṃ vedān kadācit saṃśayo 'bhavat /
MBh, 12, 327, 21.2 bhūtaṃ bhavyaṃ bhaviṣyacca jānīyām iti sattamāḥ //
MBh, 12, 327, 41.1 ūrdhvaṃ dṛṣṭir bāhavaśca ekāgraṃ ca mano 'bhavat /
MBh, 12, 327, 41.2 ekapādasthitāḥ samyak kāṣṭhabhūtāḥ samāhitāḥ //
MBh, 12, 327, 53.3 yuge yuge bhaviṣyadhvaṃ pravṛttiphalabhoginaḥ //
MBh, 12, 327, 69.3 mayānuśiṣṭo bhavitā sarvabhūtavarapradaḥ //
MBh, 12, 327, 70.2 brahmānuśiṣṭo bhavitā sarvatra sa varapradaḥ //
MBh, 12, 327, 73.3 catuṣpāt sakalo dharmo bhaviṣyatyatra vai surāḥ //
MBh, 12, 327, 74.1 tatastretāyugaṃ nāma trayī yatra bhaviṣyati /
MBh, 12, 327, 74.3 tatra pādacaturtho vai dharmasya na bhaviṣyati //
MBh, 12, 327, 75.1 tato vai dvāparaṃ nāma miśraḥ kālo bhaviṣyati /
MBh, 12, 327, 75.2 dvipādahīno dharmaśca yuge tasmin bhaviṣyati //
MBh, 12, 327, 76.2 ekapādasthito dharmo yatra tatra bhaviṣyati //
MBh, 12, 327, 85.1 yadā ca surakāryaṃ te aviṣahyaṃ bhaviṣyati /
MBh, 12, 327, 103.1 bhavatyarogo dyutimān balarūpasamanvitaḥ /
MBh, 12, 327, 104.2 brāhmaṇaḥ sarvavedī syāt kṣatriyo vijayī bhavet /
MBh, 12, 328, 2.2 śrutvā bhaveyaṃ yat pūtaḥ śaraccandra ivāmalaḥ //
MBh, 12, 328, 20.2 sampūjito bhavet pārtha devo nārāyaṇaḥ prabhuḥ //
MBh, 12, 328, 28.1 bhaviṣyatāṃ vartatāṃ ca bhūtānāṃ caiva bhārata /
MBh, 12, 328, 28.1 bhaviṣyatāṃ vartatāṃ ca bhūtānāṃ caiva bhārata /
MBh, 12, 328, 36.1 chādayāmi jagad viśvaṃ bhūtvā sūrya ivāṃśubhiḥ /
MBh, 12, 328, 50.2 sa cakṣuṣmān samabhavad gautamaścābhavat punaḥ //
MBh, 12, 328, 53.1 api hi purāṇe bhavati /
MBh, 12, 329, 4.1 nidarśanam api hyatra bhavati /
MBh, 12, 329, 4.4 tama eva purastād abhavad viśvarūpam /
MBh, 12, 329, 6.1 mantravādo 'pi hi bhavati /
MBh, 12, 329, 6.4 nidarśanaṃ cātra bhavati /
MBh, 12, 329, 7.6 tasmād brāhmaṇā hyagnibhūtā yajñān udvahanti /
MBh, 12, 329, 8.1 śatapathe hi brāhmaṇaṃ bhavati /
MBh, 12, 329, 8.3 evam apyagnibhūtā brāhmaṇā vidvāṃso 'gniṃ bhāvayanti /
MBh, 12, 329, 8.5 api cātra sanatkumāragītāḥ ślokā bhavanti //
MBh, 12, 329, 12.2 apadhvastā dasyubhūtā bhavanti yeṣāṃ rāṣṭre brāhmaṇā vṛttihīnāḥ //
MBh, 12, 329, 12.2 apadhvastā dasyubhūtā bhavanti yeṣāṃ rāṣṭre brāhmaṇā vṛttihīnāḥ //
MBh, 12, 329, 13.3 itthaṃ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayam evotpāditāḥ surāsuramaharṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāśca //
MBh, 12, 329, 21.1 viśvarūpo mātṛpakṣavardhano 'tyarthaṃ tapasyabhavat /
MBh, 12, 329, 21.3 tāśca dṛṣṭvā manaḥ kṣubhitaṃ tasyābhavat tāsu cāpsaraḥsu nacirād eva sakto 'bhavat /
MBh, 12, 329, 21.3 tāśca dṛṣṭvā manaḥ kṣubhitaṃ tasyābhavat tāsu cāpsaraḥsu nacirād eva sakto 'bhavat /
MBh, 12, 329, 22.2 kva gamiṣyatha āsyatāṃ tāvanmayā saha śreyo bhaviṣyatīti /
MBh, 12, 329, 23.1 atha tā viśvarūpo 'bravīd adyaiva sendrā devā na bhaviṣyantīti /
MBh, 12, 329, 28.2 tatra caiśvaryayogād aṇumātro bhūtvā bisagranthiṃ praviveśa //
MBh, 12, 329, 29.1 atha brahmavadhyābhayapranaṣṭe trailokyanāthe śacīpatau jagad anīśvaraṃ babhūva /
MBh, 12, 329, 29.6 anindrāścābalā lokāḥ supradhṛṣyā babhūvuḥ //
MBh, 12, 329, 30.3 atha lokāḥ prakṛtim āpedire svasthāśca babhūvuḥ //
MBh, 12, 329, 38.4 sarpo bhava yāvad bhūmir girayaśca tiṣṭheyustāvad iti /
MBh, 12, 329, 39.1 athānindraṃ punastrailokyam abhavat /
MBh, 12, 329, 41.1 tataḥ sa devarāḍ devair ṛṣibhiḥ stūyamānastriviṣṭapastho niṣkalmaṣo babhūva /
MBh, 12, 329, 44.5 atha bhikṣāpratyākhyānaruṣitena budhena brahmabhūtena vivasvato dvitīye janmanyaṇḍasaṃjñitasyāṇḍaṃ māritam adityāḥ /
MBh, 12, 329, 44.6 sa mārtaṇḍo vivasvān abhavacchrāddhadevaḥ //
MBh, 12, 329, 46.10 tatra cāvabhāsitastīrthe yadā somastadāprabhṛti tīrthaṃ tat prabhāsam iti nāmnā khyātaṃ babhūva /
MBh, 12, 329, 46.13 meghasadṛśaṃ varṇam agamat tad asya śaśalakṣma vimalam abhavat //
MBh, 12, 329, 47.4 tatra tasyānilavyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpaśobhāṃ na darśitavanta iti sa etāñ śaśāpa na sarvakālaṃ puṣpavanto bhaviṣyatheti //
MBh, 12, 329, 48.1 nārāyaṇo lokahitārthaṃ vaḍavāmukho nāma maharṣiḥ purābhavat /
MBh, 12, 329, 48.5 uktaścāpeyo bhaviṣyasi /
MBh, 12, 329, 48.6 etacca te toyaṃ vaḍavāmukhasaṃjñitena pīyamānaṃ madhuraṃ bhaviṣyati /
MBh, 12, 329, 49.4 tam abravīd bhṛgur yasmāt tvayāhaṃ kanyāvaraṇakṛtabhāvaḥ pratyākhyātastasmānna ratnānāṃ bhavān bhājanaṃ bhaviṣyatīti /
MBh, 12, 330, 2.1 bodhanāt tāpanāccaiva jagato harṣaṇaṃ bhavet /
MBh, 12, 330, 6.1 śipiviṣṭeti cākhyāyāṃ hīnaromā ca yo bhavet /
MBh, 12, 330, 12.2 janmanīhābhavat sattvaṃ paurvikaṃ me dhanaṃjaya //
MBh, 12, 330, 14.1 kṛṣāmi medinīṃ pārtha bhūtvā kārṣṇāyaso mahān /
MBh, 12, 330, 27.1 ekaśṛṅgaḥ purā bhūtvā varāho divyadarśanaḥ /
MBh, 12, 330, 42.1 tatkālasamayaṃ caiva dakṣayajño babhūva ha /
MBh, 12, 330, 45.2 babhūvur muñjavarṇāstu tato 'haṃ muñjakeśavān //
MBh, 12, 330, 48.2 mantraiśca saṃyuyojāśu so 'bhavat paraśur mahān //
MBh, 12, 330, 51.3 udvignāḥ sahasā kṛtsnā lokāḥ sarve 'bhavaṃstadā //
MBh, 12, 330, 56.1 sāñjalipragraho bhūtvā caturvaktro niruktagaḥ /
MBh, 12, 330, 60.2 prasādayāśu lokānāṃ śāntir bhavatu māciram //
MBh, 12, 330, 62.2 prītimān abhavat tatra rudreṇa saha saṃgataḥ //
MBh, 12, 330, 64.2 nāvayor antaraṃ kiṃcin mā te bhūd buddhir anyathā //
MBh, 12, 330, 65.1 adya prabhṛti śrīvatsaḥ śūlāṅko 'yaṃ bhavatvayam /
MBh, 12, 330, 65.2 mama pāṇyaṅkitaścāpi śrīkaṇṭhastvaṃ bhaviṣyasi //
MBh, 12, 331, 21.1 paścād asyābhavad rājann ātmanaḥ sādhvasaṃ mahat /
MBh, 12, 331, 29.1 babhūvāntargatamatir nirīkṣya puruṣottamau /
MBh, 12, 331, 39.1 ko hi nāma bhavet tasya tejasā yaśasā śriyā /
MBh, 12, 331, 40.2 prādurbhāvāśca kathitā bhaviṣyanti hi ye yathā //
MBh, 12, 331, 52.2 āsiṣye tatparo bhūtvā yuvābhyāṃ saha nityaśaḥ //
MBh, 12, 332, 5.1 yā hi sūryasahasrasya samastasya bhaved dyutiḥ /
MBh, 12, 332, 5.2 sthānasya sā bhavet tasya svayaṃ tena virājatā //
MBh, 12, 332, 14.2 paramāṇubhūtā bhūtvā tu taṃ devaṃ praviśantyuta //
MBh, 12, 332, 14.2 paramāṇubhūtā bhūtvā tu taṃ devaṃ praviśantyuta //
MBh, 12, 332, 15.2 manobhūtāstato bhūyaḥ pradyumnaṃ praviśantyuta //
MBh, 12, 332, 20.2 bhaviṣyanti trilokasthāsteṣāṃ svastītyato dvija //
MBh, 12, 332, 23.2 yad bhaviṣyati vṛttaṃ vā vartate vā śubhāśubham //
MBh, 12, 332, 24.3 nāradaḥ prāñjalir bhūtvā nārāyaṇaparāyaṇaḥ //
MBh, 12, 333, 18.2 bhavantu pitaro loke mayā sṛṣṭāḥ sanātanāḥ //
MBh, 12, 334, 7.1 kathaṃ nāma bhaved dveṣya ātmā lokasya kasyacit /
MBh, 12, 334, 9.2 ko hyanyaḥ puruṣavyāghra mahābhāratakṛd bhavet /
MBh, 12, 334, 13.2 śrutivinayanidhir dvijaparamahitas tava bhavatu gatir harir amarahitaḥ //
MBh, 12, 335, 12.2 jyotirbhūte jale cāpi līne jyotiṣi cānile //
MBh, 12, 335, 14.2 tama evābhavat sarvaṃ na prājñāyata kiṃcana //
MBh, 12, 335, 22.2 ekastatrābhavad bindur madhvābho ruciraprabhaḥ //
MBh, 12, 335, 32.2 vedāṃstān ānayennaṣṭān kasya cāhaṃ priyo bhave //
MBh, 12, 335, 44.1 sunāsikena kāyena bhūtvā candraprabhastadā /
MBh, 12, 335, 45.2 keśāścāsyābhavan dīrghā raver aṃśusamaprabhāḥ //
MBh, 12, 335, 48.3 grīvā cāsyābhavad rājan kālarātrir guṇottarā //
MBh, 12, 335, 51.2 babhūvāntarmahībhūtaḥ sarvabhūtaguṇoditaḥ //
MBh, 12, 335, 51.2 babhūvāntarmahībhūtaḥ sarvabhūtaguṇoditaḥ //
MBh, 12, 335, 54.2 vedānām ālayaścāpi babhūvāśvaśirāstataḥ //
MBh, 12, 335, 69.1 evam eṣa mahābhāgo babhūvāśvaśirā hariḥ /
MBh, 12, 335, 80.1 manaścāpi tato bhūtam avyaktaguṇalakṣaṇam /
MBh, 12, 336, 58.3 bhavet kṛtayugaprāptir āśīḥkarmavivarjitaiḥ //
MBh, 12, 336, 64.2 sāttvikaḥ puruṣavyāghra bhavenmokṣārthaniścitaḥ //
MBh, 12, 336, 68.2 sāttvikastu sa vijñeyo bhavenmokṣe ca niścitaḥ //
MBh, 12, 336, 70.1 nārāyaṇena dṛṣṭaśca pratibuddho bhavet pumān /
MBh, 12, 337, 22.1 sa evam ukto bhagavān bhūtvāthāntarhitastataḥ /
MBh, 12, 337, 28.1 tāṃ caiva prakṛtiṃ prāpya ekībhāvagato 'bhavat /
MBh, 12, 337, 28.2 athāsya buddhir abhavat punar anyā tadā kila //
MBh, 12, 337, 30.2 bhaviṣyanti tapoyuktā varān prāpsyanti cottamān //
MBh, 12, 337, 37.2 sarasvatīm uccacāra tatra sārasvato 'bhavat //
MBh, 12, 337, 41.3 bhaviṣyasyacalo brahmann apradhṛṣyaśca nityaśaḥ //
MBh, 12, 337, 42.2 bhaviṣyanti mahātmāno rājānaḥ prathitā bhuvi //
MBh, 12, 337, 43.1 teṣāṃ tvattaḥ prasūtānāṃ kulabhedo bhaviṣyati /
MBh, 12, 337, 44.2 kṛṣṇe yuge ca samprāpte kṛṣṇavarṇo bhaviṣyasi //
MBh, 12, 337, 45.2 bhaviṣyasi tapoyukto na ca rāgād vimokṣyase //
MBh, 12, 337, 46.1 vītarāgaśca putraste paramātmā bhaviṣyati /
MBh, 12, 337, 48.3 kānīnagarbhaḥ pitṛkanyakāyāṃ tasmād ṛṣestvaṃ bhavitā ca putraḥ //
MBh, 12, 337, 52.1 śanaiścaraḥ sūryaputro bhaviṣyati manur mahān /
MBh, 12, 337, 52.3 tvam eva bhavitā vatsa matprasādānna saṃśayaḥ //
MBh, 12, 337, 64.2 na cainam evaṃ jānanti tamobhūtā viśāṃ pate //
MBh, 12, 337, 69.2 tasmād ṛṣestad bhavatīti vidyād divyantarikṣe bhuvi cāpsu cāpi //
MBh, 12, 338, 12.2 agrataścābhavat prīto vavande cāpi pādayoḥ //
MBh, 12, 338, 18.2 naitat kāraṇam alpaṃ hi bhaviṣyati pitāmaha //
MBh, 12, 338, 25.3 nirguṇaṃ nirguṇā bhūtvā praviśanti sanātanam //
MBh, 12, 339, 4.2 sarveṣāṃ sākṣibhūto 'sau na grāhyaḥ kenacit kvacit //
MBh, 12, 339, 11.2 ubhe satyānṛte tyaktvā evaṃ bhavati nirguṇaḥ //
MBh, 12, 340, 6.2 satkṛtaśca mahendreṇa pratyāsannagato 'bhavat //
MBh, 12, 341, 5.2 kuladharmāśrito rājan dharmacaryāparo 'bhavat //
MBh, 12, 342, 2.2 dharmaṃ paramakaṃ kuryāṃ ko hi mārgo bhaved dvija //
MBh, 12, 345, 9.2 bhartur bhavatu kiṃ cānyat kriyatāṃ tad vadasva me //
MBh, 12, 347, 9.1 ahaṃ kasya kuto vāhaṃ kaḥ ko me ha bhaved iti /
MBh, 12, 347, 9.2 prayojanamatir nityam evaṃ mokṣāśramī bhavet //
MBh, 12, 350, 1.3 āścaryabhūtaṃ yadi tatra kiṃcid dṛṣṭaṃ tvayā śaṃsitum arhasi tvam //
MBh, 12, 350, 14.2 anayoḥ ko bhavet sūryo rathastho yo 'yam āgataḥ //
MBh, 13, 1, 16.1 na cāmṛtyur bhavitā vai hate 'smin ko vātyayaḥ syād ahate 'smiñ janasya /
MBh, 13, 1, 17.2 jānāmyevaṃ neha guṇāguṇajñāḥ sarve niyuktā guravo vai bhavanti /
MBh, 13, 1, 17.3 svasthasyaite tūpadeśā bhavanti tasmāt kṣudraṃ sarpam enaṃ haniṣye //
MBh, 13, 1, 21.3 kālāl lābho yastu sadyo bhaveta hate śreyaḥ kutsite tvīdṛśe syāt //
MBh, 13, 1, 25.3 śūlī devo devavṛttaṃ kuru tvaṃ kṣipraṃ sarpaṃ jahi mā bhūd viśaṅkā //
MBh, 13, 1, 34.2 kāryakāraṇasaṃdeho bhavatyanyonyacodanāt //
MBh, 13, 1, 55.3 naiva tāvad vidoṣatvaṃ bhavati tvayi pannaga //
MBh, 13, 1, 73.3 abhūd viroṣo 'rjunako viśokā caiva gautamī //
MBh, 13, 1, 74.1 etacchrutvā śamaṃ gaccha mā bhūścintāparo nṛpa /
MBh, 13, 1, 76.2 ityetad vacanaṃ śrutvā babhūva vigatajvaraḥ /
MBh, 13, 2, 5.1 manoḥ prajāpate rājann ikṣvākur abhavat sutaḥ /
MBh, 13, 2, 6.2 māhiṣmatyām abhūd rājā dharmātmā satyavikramaḥ //
MBh, 13, 2, 8.2 dhanurvede ca vede ca nirato yo 'bhavat sadā //
MBh, 13, 2, 11.1 suvīrasya tu putro 'bhūt sarvasaṃgrāmadurjayaḥ /
MBh, 13, 2, 14.2 nagaraṃ viṣayaścāsya pratipūrṇaṃ tadābhavat //
MBh, 13, 2, 15.1 na tasya viṣaye cābhūt kṛpaṇo nāpi durgataḥ /
MBh, 13, 2, 15.2 vyādhito vā kṛśo vāpi tasminnābhūnnaraḥ kvacit //
MBh, 13, 2, 20.1 tādṛgrūpā na nārīṣu bhūtapūrvā yudhiṣṭhira /
MBh, 13, 2, 20.2 duryodhanasutā yādṛg abhavad varavarṇinī //
MBh, 13, 2, 21.2 bhūtvā ca brāhmaṇaḥ sākṣād varayāmāsa taṃ nṛpam //
MBh, 13, 2, 23.1 tato 'sya vitate yajñe naṣṭo 'bhūddhavyavāhanaḥ /
MBh, 13, 2, 31.2 nityaṃ sāṃnidhyam iha te citrabhāno bhaved iti /
MBh, 13, 2, 35.2 abhavat prītimān agnir garbhaṃ tasyāṃ samādadhe //
MBh, 13, 2, 37.2 tasyāpy oghavatī kanyā putraścaugharatho 'bhavat //
MBh, 13, 2, 60.2 tūṣṇīṃbhūtābhavat sādhvī na covācātha kiṃcana //
MBh, 13, 2, 81.2 adhṛṣyā yad iyaṃ brūyāt tathā tannānyathā bhavet //
MBh, 13, 2, 82.2 pāvanārthaṃ ca lokasya saricchreṣṭhā bhaviṣyati //
MBh, 13, 2, 93.2 yathā hi vijito mṛtyur gṛhasthena purābhavat //
MBh, 13, 3, 13.1 tadāprabhṛti puṇyā hi vipāśābhūnmahānadī /
MBh, 13, 3, 17.2 dehāntaram anāsādya kathaṃ sa brāhmaṇo 'bhavat //
MBh, 13, 4, 2.2 babhūva bharataśreṣṭha yajvā dharmabhṛtāṃ varaḥ //
MBh, 13, 4, 11.3 duhitur brūhyasaṃsakto mātrābhūt te vicāraṇā //
MBh, 13, 4, 25.2 jananyāstava kalyāṇi mā bhūd vai praṇayo 'nyathā //
MBh, 13, 4, 33.1 vyaktaṃ bhagavatā cātra kṛtam evaṃ bhaviṣyati /
MBh, 13, 4, 33.3 kathaṃ viśiṣṭo bhrātā te bhaved ityeva cintaya //
MBh, 13, 4, 36.1 vyatyāsenopayuktaste carur vyaktaṃ bhaviṣyati /
MBh, 13, 4, 44.1 kāmaṃ mamograkarmā vai pautro bhavitum arhati /
MBh, 13, 5, 6.1 tasmin vṛkṣe tathābhūte koṭareṣu ciroṣitaḥ /
MBh, 13, 5, 10.1 athavā nātra citraṃ hītyabhavad vāsavasya tu /
MBh, 13, 5, 20.2 yatrābhavastatra bhavastannibodha surādhipa //
MBh, 13, 6, 1.3 daive puruṣakāre ca kiṃ svicchreṣṭhataraṃ bhavet //
MBh, 13, 6, 7.1 yathā bījaṃ vinā kṣetram uptaṃ bhavati niṣphalam /
MBh, 13, 6, 19.1 svaṃ cet karmaphalaṃ na syāt sarvam evāphalaṃ bhavet /
MBh, 13, 6, 19.2 loko daivaṃ samālambya udāsīno bhavenna tu //
MBh, 13, 6, 25.1 ṛṣīṇāṃ devatānāṃ ca sadā bhavati vigrahaḥ /
MBh, 13, 6, 43.1 yathāgniḥ pavanoddhūtaḥ sūkṣmo 'pi bhavate mahān /
MBh, 13, 6, 46.1 bhavati manujalokād devaloko viśiṣṭo bahutarasusamṛddhyā mānuṣāṇāṃ gṛhāṇi /
MBh, 13, 7, 18.1 salilāśī bhaved yaśca sadāgniḥ saṃskṛto dvijaḥ /
MBh, 13, 7, 27.3 āsan prahṛṣṭamanasaḥ prītimanto 'bhavaṃstadā //
MBh, 13, 7, 28.1 yanmantre bhavati vṛthā prayujyamāne yat some bhavati vṛthābhiṣūyamāṇe /
MBh, 13, 7, 28.1 yanmantre bhavati vṛthā prayujyamāne yat some bhavati vṛthābhiṣūyamāṇe /
MBh, 13, 7, 28.2 yaccāgnau bhavati vṛthābhihūyamāne tat sarvaṃ bhavati vṛthābhidhīyamāne //
MBh, 13, 7, 28.2 yaccāgnau bhavati vṛthābhihūyamāne tat sarvaṃ bhavati vṛthābhidhīyamāne //
MBh, 13, 8, 14.1 na me pitā priyataro brāhmaṇebhyastathābhavat /
MBh, 13, 8, 27.1 daṇḍapāṇir yathā goṣu pālo nityaṃ sthiro bhavet /
MBh, 13, 9, 1.3 na prayacchanti mohāt te ke bhavanti mahāmate //
MBh, 13, 9, 15.2 pratiśrutya bhaved deyaṃ nāśā kāryā hi brāhmaṇaiḥ //
MBh, 13, 9, 18.2 bhavatyagadasaṃkāśo viṣaye tasya bhārata //
MBh, 13, 10, 1.3 jātyāvarasya rājarṣe doṣastasya bhavenna vā //
MBh, 13, 10, 12.1 athāsya buddhir abhavat tapasye bharatarṣabha /
MBh, 13, 10, 15.3 āsyatāṃ yadi te buddhiḥ śuśrūṣānirato bhava //
MBh, 13, 10, 16.4 vijñātam evaṃ bhavatu kariṣye priyam ātmanaḥ //
MBh, 13, 10, 17.3 niveśya bharataśreṣṭha niyamastho 'bhavat sukham //
MBh, 13, 10, 25.2 śucir bhūtvā sa śūdrastu tasyarṣeḥ pādyam ānayat //
MBh, 13, 10, 28.1 kuruṣvaitāṃ pūrvaśīrṣāṃ bhava codaṅmukhaḥ śuciḥ /
MBh, 13, 10, 34.1 atharvavede vede ca babhūvarṣiḥ suniścitaḥ /
MBh, 13, 10, 38.2 utsmayantaṃ ca satataṃ dṛṣṭvāsau manyumān abhūt //
MBh, 13, 10, 45.1 savrīḍaṃ vai bhavati hi mano me hasatā tvayā /
MBh, 13, 10, 46.1 bhāvyaṃ hi kāraṇenātra na te hāsyam akāraṇam /
MBh, 13, 10, 47.2 evam ukte tvayā vipra yad avācyaṃ bhaved api /
MBh, 13, 10, 49.1 śūdro 'ham abhavaṃ pūrvaṃ tāpaso bhṛśasaṃyutaḥ /
MBh, 13, 10, 49.2 ṛṣir ugratapāstvaṃ ca tadābhūr dvijasattama //
MBh, 13, 10, 55.2 gṛhyatāṃ draviṇaṃ vipra pūtātmā bhava sattama //
MBh, 13, 10, 58.1 dattvā gāścaiva viprāṇāṃ pūtātmā so 'bhavad dvijaḥ /
MBh, 13, 10, 59.2 saṃmataścābhavat teṣām āśrame ''śramavāsinām //
MBh, 13, 10, 70.2 mahān kleśo hi bhavati tasmānnopadiśet kvacit //
MBh, 13, 11, 19.1 nārāyaṇe tvekamanā vasāmi sarveṇa bhāvena śarīrabhūtā /
MBh, 13, 12, 1.2 strīpuṃsayoḥ saṃprayoge sparśaḥ kasyādhiko bhavet /
MBh, 13, 12, 2.3 bhaṅgāśvanena śakrasya yathā vairam abhūt purā //
MBh, 13, 12, 14.1 pauruṣaṃ vipranaṣṭaṃ me strītvaṃ kenāpi me 'bhavat /
MBh, 13, 12, 15.2 punar āyāt puraṃ tāta strībhūto nṛpasattama //
MBh, 13, 12, 17.1 athovāca sa rājarṣiḥ strībhūto vadatāṃ varaḥ /
MBh, 13, 12, 19.1 tatrāvagāḍhaḥ strībhūto vyaktaṃ daivānna saṃśayaḥ /
MBh, 13, 12, 20.1 uvāca putrāṃśca tataḥ strībhūtaḥ pārthivottamaḥ /
MBh, 13, 12, 21.2 tāpasenāsya putrāṇām āśrame 'pyabhavacchatam //
MBh, 13, 12, 31.1 ahaṃ rājābhavaṃ vipra tatra putraśataṃ mayā /
MBh, 13, 12, 32.2 avagāḍhaśca sarasi strībhūto brāhmaṇottama /
MBh, 13, 12, 38.3 strībhūtasya hi ye jātāḥ puruṣasyātha ye 'bhavan //
MBh, 13, 12, 38.3 strībhūtasya hi ye jātāḥ puruṣasyātha ye 'bhavan //
MBh, 13, 12, 39.2 strībhūtasya hi ye jātāste me jīvantu vāsava //
MBh, 13, 12, 41.1 strībhūtasya hi ye jātāḥ snehastebhyo 'dhikaḥ katham /
MBh, 13, 12, 47.1 evam uktaḥ pratyuvāca strībhūto rājasattamaḥ /
MBh, 13, 14, 3.2 niveditaṃ brahmaloke brahmaṇo yat purābhavat //
MBh, 13, 14, 9.3 upaspṛśya śucir bhūtvā kathayāmāsa dhīmataḥ //
MBh, 13, 14, 16.1 tvayā dvādaśa varṣāṇi vāyubhūtena śuṣyatā /
MBh, 13, 14, 23.3 ariṣṭaṃ gaccha panthānam apramatto bhavānagha //
MBh, 13, 14, 47.1 tam ahaṃ prāñjalir bhūtvā mṛgapakṣiṣvathāgniṣu /
MBh, 13, 14, 52.1 hiraṇyakaśipur yo 'bhūd dānavo merukampanaḥ /
MBh, 13, 14, 54.2 śīrṇaṃ purābhavat tāta grahasyāṅgeṣu keśava //
MBh, 13, 14, 56.2 śataṃ varṣasahasrāṇāṃ sarvalokeśvaro 'bhavat /
MBh, 13, 14, 56.3 mamaivānucaro nityaṃ bhavitāsīti cābravīt //
MBh, 13, 14, 59.1 taṃ vai śatamukhaḥ prāha yogo bhavatu me 'dbhutaḥ /
MBh, 13, 14, 60.1 svāyaṃbhuvaḥ kratuścāpi putrārtham abhavat purā /
MBh, 13, 14, 62.2 taiḥ kruddhair bhagavān rudrastapasā toṣito hyabhūt //
MBh, 13, 14, 64.1 mahādevasya roṣācca āpo naṣṭāḥ purābhavan /
MBh, 13, 14, 67.1 tām abravīddhasan devo bhavitā vai sutastava /
MBh, 13, 14, 69.1 taṃ cāha bhagavāṃstuṣṭo granthakāro bhaviṣyasi /
MBh, 13, 14, 69.2 vatsākṣayā ca te kīrtistrailokye vai bhaviṣyati /
MBh, 13, 14, 71.2 granthakṛl lokavikhyāto bhavitāsyajarāmaraḥ //
MBh, 13, 14, 75.3 tasyāham abhavaṃ putro dhaumyaścāpi mamānujaḥ //
MBh, 13, 14, 87.1 ekaṃ varṣaśataṃ caiva phalāhārastadābhavam /
MBh, 13, 14, 87.3 śatāni sapta caivāhaṃ vāyubhakṣastadābhavam //
MBh, 13, 14, 88.3 sahasrākṣastadā bhūtvā vajrapāṇir mahāyaśāḥ //
MBh, 13, 14, 93.1 śakrasya tu vacaḥ śrutvā nāhaṃ prītamanābhavam /
MBh, 13, 14, 95.1 paśupativacanād bhavāmi sadyaḥ kṛmir atha vā tarur apyanekaśākhaḥ /
MBh, 13, 14, 96.1 api kīṭaḥ pataṃgo vā bhaveyaṃ śaṃkarājñayā /
MBh, 13, 14, 139.2 abhavacchūlino 'bhyāśe dīptavahniśikhopamaḥ //
MBh, 13, 14, 164.2 anaiśvaryeṇa yuktasya gatir bhava sanātana //
MBh, 13, 14, 167.2 kṛtāñjalipuṭo bhūtvā sarvaṃ tasmai nyavedayam //
MBh, 13, 14, 184.2 kālo bhūtvā mahātejāḥ saṃvartaka ivānalaḥ //
MBh, 13, 14, 187.2 bhaktir bhavatu me nityaṃ śāśvatī tvayi śaṃkara //
MBh, 13, 14, 191.1 ajaraścāmaraścaiva bhava duḥkhavivarjitaḥ /
MBh, 13, 14, 193.1 tatra te bhavitā kāmaṃ sāṃnidhyaṃ payaso nidheḥ /
MBh, 13, 15, 28.1 īkṣituṃ ca mahādevaṃ na me śaktir abhūt tadā /
MBh, 13, 15, 29.1 śirasā vandite deve devī prītā umābhavat /
MBh, 13, 16, 7.2 evaṃ bhaviṣyatyamaraprabhāva nāhaṃ mṛṣā jātu vade kadācit /
MBh, 13, 16, 12.3 ārādhito 'bhūd bhaktena tasyodarkaṃ niśāmaya //
MBh, 13, 16, 38.2 devāsuramanuṣyāṇāṃ na prakāśo bhaved iti //
MBh, 13, 16, 68.1 akṣayaścāvyayaścaiva bhavitā duḥkhavarjitaḥ /
MBh, 13, 16, 69.2 matprasādād dvijaśreṣṭha bhaviṣyati na saṃśayaḥ //
MBh, 13, 17, 1.2 tataḥ sa prayato bhūtvā mama tāta yudhiṣṭhira /
MBh, 13, 17, 22.1 yasmāt taṇḍiḥ purā prāha tena taṇḍikṛto 'bhavat /
MBh, 13, 17, 28.1 yato lokāḥ sambhavanti na bhavanti yataḥ punaḥ /
MBh, 13, 17, 28.2 sarvabhūtātmabhūtasya harasyāmitatejasaḥ //
MBh, 13, 17, 92.2 bhasmaśāyī bhasmagoptā bhasmabhūtastarur gaṇaḥ //
MBh, 13, 17, 104.2 kurukartā kālarūpī kurubhūto maheśvaraḥ //
MBh, 13, 17, 153.2 nityayuktaḥ śucir bhūtvā prāpnotyātmānam ātmanā //
MBh, 13, 17, 161.1 ye sarvabhāvopagatāḥ paratvenābhavannarāḥ /
MBh, 13, 17, 171.1 yaḥ paṭheta śucir bhūtvā brahmacārī jitendriyaḥ /
MBh, 13, 18, 8.3 āha māṃ tripuraghno vai yaśaste 'gryaṃ bhaviṣyati //
MBh, 13, 18, 10.2 śucir bhūtvā mahādevaṃ gatavāñ śaraṇaṃ nṛpa //
MBh, 13, 18, 11.1 nāmabhiścāstuvaṃ devaṃ tatastuṣṭo 'bhavad bhavaḥ /
MBh, 13, 18, 12.1 pāpaṃ na bhavitā te 'dya ajeyaśca bhaviṣyasi /
MBh, 13, 18, 12.1 pāpaṃ na bhavitā te 'dya ajeyaśca bhaviṣyasi /
MBh, 13, 18, 12.2 na te prabhavitā mṛtyur yaśasvī ca bhaviṣyasi //
MBh, 13, 18, 19.3 bhavitā tvaṃ mṛgaḥ krūro mahāduḥkhasamanvitaḥ //
MBh, 13, 18, 21.1 ajaraścāmaraścaiva bhavitā duḥkhavarjitaḥ /
MBh, 13, 18, 29.1 mayi sambhavatastasya phalāt kṛṣṇo bhaviṣyati /
MBh, 13, 18, 29.2 sāvarṇasya manoḥ sarge saptarṣiśca bhaviṣyati //
MBh, 13, 18, 31.1 bhaviṣyati mahendrasya dayitaḥ sa mahāmuniḥ /
MBh, 13, 18, 34.2 rujā śūlakṛtā caiva na te vipra bhaviṣyati /
MBh, 13, 18, 34.3 ādhibhir vyādhibhiścaiva varjitastvaṃ bhaviṣyasi //
MBh, 13, 18, 35.2 tvaṃ bhaviṣyasyanupamo janma vai saphalaṃ kuru //
MBh, 13, 18, 41.2 bhaviṣyatha viśa kṣipraṃ draṣṭāsi pitaraṃ kṣaye //
MBh, 13, 18, 56.1 imaṃ stavaṃ saṃniyamyendriyāṇi śucir bhūtvā yaḥ puruṣaḥ paṭheta /
MBh, 13, 19, 2.1 ārṣa eṣa bhaved dharmaḥ prājāpatyo 'tha vāsuraḥ /
MBh, 13, 19, 4.1 svarge mṛtānāṃ bhavati sahadharmaḥ pitāmaha /
MBh, 13, 20, 1.3 yatra tvaṃ vadase sādho bhavān bhavatu satyavāk //
MBh, 13, 20, 27.3 niyogād adya yāsyāmi vṛddhimān ṛddhimān bhava //
MBh, 13, 20, 29.3 dharaṇīm avatīryātha pūtātmāsau tadābhavat //
MBh, 13, 20, 38.2 tato 'bhavat tasya cintā kva me vāso bhaved iti //
MBh, 13, 20, 38.2 tato 'bhavat tasya cintā kva me vāso bhaved iti //
MBh, 13, 20, 54.1 prahṛṣṭo bhava viprarṣe samāgaccha mayā saha /
MBh, 13, 20, 58.1 tvadvaśāhaṃ bhaviṣyāmi raṃsyase ca mayā saha /
MBh, 13, 20, 71.2 cintāṃ paramikāṃ bheje saṃtapta iva cābhavat //
MBh, 13, 21, 1.2 atha sā strī tam uktvā tu vipram evaṃ bhavatviti /
MBh, 13, 21, 7.1 tasya buddhir iyaṃ kiṃ nu mohastattvam idaṃ bhavet /
MBh, 13, 21, 15.3 bhūmau nipatamānāyāḥ śaraṇaṃ bhava me 'nagha //
MBh, 13, 21, 17.1 na doṣo bhavitā caiva satyenaitad bravīmyaham /
MBh, 13, 21, 21.3 jijñāseyam ṛṣestasya vighnaḥ satyaṃ nu kiṃ bhavet //
MBh, 13, 21, 22.1 āścaryaṃ paramaṃ hīdaṃ kiṃ nu śreyo hi me bhavet /
MBh, 13, 21, 23.2 kanyārūpam ihādyaiva kim ihātrottaraṃ bhavet //
MBh, 13, 22, 8.1 kṣemī gamiṣyasi gṛhāñ śramaśca na bhaviṣyati /
MBh, 13, 22, 8.2 kanyāṃ prāpsyasi tāṃ vipra putriṇī ca bhaviṣyati //
MBh, 13, 22, 18.3 kanyāṃ paramadharmātmā prītimāṃścābhavat tadā //
MBh, 13, 23, 4.3 pūto bhavati sarvatra kiṃ punastvaṃ mahīpate //
MBh, 13, 23, 8.2 apūrvo 'pyatha vā vidvān saṃbandhī vātha yo bhavet /
MBh, 13, 23, 8.3 tapasvī yajñaśīlo vā kathaṃ pātraṃ bhavet tu saḥ //
MBh, 13, 23, 12.3 naitāni sarvāṇi gatir bhavanti śīlavyapetasya narasya rājan //
MBh, 13, 23, 13.3 brahman sa tenācarate brahmahatyāṃ lokāstasya hyantavanto bhavanti //
MBh, 13, 23, 16.3 bhuktaṃ brāhmaṇakāmāya kathaṃ tat sukṛtaṃ bhavet //
MBh, 13, 23, 17.3 bhuñjate brahmakāmāya vrataluptā bhavanti te //
MBh, 13, 23, 18.3 kiṃ niścitaṃ bhavet tatra tanme brūhi pitāmaha //
MBh, 13, 24, 8.1 parocchiṣṭaṃ ca yad bhuktaṃ paribhuktaṃ ca yad bhavet /
MBh, 13, 24, 25.1 cīrṇavratā guṇair yuktā bhaveyur ye 'pi karṣakāḥ /
MBh, 13, 24, 27.1 agnihotrī ca yo vipro grāmavāsī ca yo bhavet /
MBh, 13, 24, 32.2 bhavet sarvātithiḥ paścāt sa rājan ketanakṣamaḥ //
MBh, 13, 24, 36.1 śrāddhāpavarge viprasya svadhā vai svaditā bhavet /
MBh, 13, 24, 42.2 yavīyān paśuhiṃsāyāṃ tulyadharmo bhavet sa hi //
MBh, 13, 24, 51.2 arthinaśca bhavantyarthe teṣu dattaṃ mahāphalam //
MBh, 13, 24, 90.2 sarvasyāśrayabhūtāśca te narāḥ svargagāminaḥ //
MBh, 13, 26, 7.3 vigāhya vai nirāhāro nirmamo munivad bhavet //
MBh, 13, 26, 17.2 trirātropoṣito bhūtvā mucyate brahmahatyayā //
MBh, 13, 26, 37.2 vaivasvatasya tīrthe ca tīrthabhūto bhavennaraḥ //
MBh, 13, 26, 37.2 vaivasvatasya tīrthe ca tīrthabhūto bhavennaraḥ //
MBh, 13, 26, 41.3 devahrada upaspṛśya brahmabhūto virājate //
MBh, 13, 26, 60.2 na tena kiṃcinna prāptaṃ tīrthābhigamanād bhavet //
MBh, 13, 27, 30.2 vyuṣṭir bhavati yā puṃsāṃ na sā kratuśatair api //
MBh, 13, 27, 43.1 bhavanti nirviṣāḥ sarpā yathā tārkṣyasya darśanāt /
MBh, 13, 27, 47.2 te bhavanti śivā vipra ye vai gaṅgāṃ samāśritāḥ //
MBh, 13, 27, 59.2 abhavad yā parā prītir gaṅgāyāḥ puline nṛṇām //
MBh, 13, 27, 60.2 vīkṣya gaṅgāṃ bhavet pūtastatra me nāsti saṃśayaḥ //
MBh, 13, 27, 67.1 bhūtabhavyabhaviṣyajñair maharṣibhir upasthitām /
MBh, 13, 27, 67.1 bhūtabhavyabhaviṣyajñair maharṣibhir upasthitām /
MBh, 13, 27, 72.2 yastu tasyā jalaṃ sevet kṛtakṛtyaḥ pumān bhavet //
MBh, 13, 27, 74.2 na bhaveddhi tathā duḥkhaṃ yathā gaṅgāviyogajam //
MBh, 13, 27, 75.2 tathā prasādo bhavati gaṅgāṃ vīkṣya yathā nṛṇām //
MBh, 13, 27, 86.2 tasyā jalaṃ sevya saridvarāyā martyāḥ sarve kṛtakṛtyā bhavanti //
MBh, 13, 28, 7.2 mataṅgo nāma nāmnābhūt sarvaiḥ samudito guṇaiḥ //
MBh, 13, 28, 19.2 ayonir agryayonir vā yaḥ syāt sa kuśalī bhavet /
MBh, 13, 29, 4.2 cikīrṣasyeva tapasā sarvathā na bhaviṣyasi //
MBh, 13, 30, 2.2 tvagasthibhūto dharmātmā sa papāteti naḥ śrutam //
MBh, 13, 30, 13.3 yathā mamākṣayā kīrtir bhaveccāpi puraṃdara //
MBh, 13, 30, 14.2 chandodeva iti khyātaḥ strīṇāṃ pūjyo bhaviṣyasi //
MBh, 13, 31, 6.2 babhūva putro dharmātmā śaryātir iti viśrutaḥ //
MBh, 13, 31, 8.2 śataṃ babhūva prakhyātaṃ śūrāṇām anivartinām //
MBh, 13, 31, 10.2 haryaśva iti vikhyāto babhūva jayatāṃ varaḥ //
MBh, 13, 31, 22.2 divodāsaḥ purīṃ hitvā palāyanaparo 'bhavat //
MBh, 13, 31, 48.2 asyedānīṃ vadhād brahman bhaviṣyāmyanṛṇaḥ pituḥ //
MBh, 13, 31, 55.2 śakrastvam iti yo daityair nigṛhītaḥ kilābhavat //
MBh, 13, 31, 57.1 sa brahmacārī viprarṣiḥ śrīmān gṛtsamado 'bhavat /
MBh, 13, 31, 57.2 putro gṛtsamadasyāpi sucetā abhavad dvijaḥ //
MBh, 13, 31, 59.2 śravāstasya sutaścarṣiḥ śravasaścābhavat tamaḥ //
MBh, 13, 31, 60.1 tamasaśca prakāśo 'bhūt tanayo dvijasattamaḥ /
MBh, 13, 31, 60.2 prakāśasya ca vāgindro babhūva jayatāṃ varaḥ //
MBh, 13, 32, 30.2 bhavanti ye dānaratā durgāṇyatitaranti te //
MBh, 13, 34, 9.1 tathaiva te 'pi prīyante yeṣāṃ bhavati taddhaviḥ /
MBh, 13, 34, 11.1 brāhmaṇād eva tad bhūtaṃ prabhavanti yataḥ prajāḥ /
MBh, 13, 35, 6.1 svam eva kurvatāṃ karma śrīr vo brāhmī bhaviṣyati /
MBh, 13, 36, 2.1 śakro hyajñātarūpeṇa jaṭī bhūtvā rajo'ruṇaḥ /
MBh, 13, 37, 1.2 apūrvaṃ vā bhavet pātram atha vāpi ciroṣitam /
MBh, 13, 37, 2.2 kriyā bhavati keṣāṃcid upāṃśuvratam uttamam /
MBh, 13, 37, 12.1 bhavet paṇḍitamānī yo brāhmaṇo vedanindakaḥ /
MBh, 13, 38, 9.2 mṛṣāvāde bhaved doṣaḥ satye doṣo na vidyate //
MBh, 13, 38, 10.1 ityuktā sā kṛtamatir abhavaccāruhāsinī /
MBh, 13, 38, 14.1 asaddharmastvayaṃ strīṇām asmākaṃ bhavati prabho /
MBh, 13, 38, 23.2 vadhabandhabhayāccāpi svayaṃ guptā bhavanti tāḥ //
MBh, 13, 40, 8.1 pūrvasarge tu kaunteya sādhvyo nārya ihābhavan /
MBh, 13, 40, 23.1 apramattena te bhāvyaṃ sadā prati puraṃdaram /
MBh, 13, 40, 26.1 kāni rūpāṇi śakrasya bhavantyāgacchato mune /
MBh, 13, 40, 29.2 bhavatyatha muhūrtena caṇḍālasamadarśanaḥ //
MBh, 13, 40, 30.1 śikhī jaṭī cīravāsāḥ punar bhavati putraka /
MBh, 13, 40, 32.3 pratilomānulomaśca bhavatyatha śatakratuḥ //
MBh, 13, 40, 35.1 catuṣpād bahurūpaśca punar bhavati bāliśaḥ /
MBh, 13, 40, 37.2 vāyubhūtaśca sa punar devarājo bhavatyuta //
MBh, 13, 40, 37.2 vāyubhūtaśca sa punar devarājo bhavatyuta //
MBh, 13, 40, 41.1 vipulastu vacaḥ śrutvā gurościntāparo 'bhavat /
MBh, 13, 40, 50.2 nirmuktasya rajorūpānnāparādho bhavenmama //
MBh, 13, 41, 2.2 darśanīyatamo bhūtvā praviveśa tam āśramam //
MBh, 13, 41, 15.2 puraṃdaraśca saṃtrasto babhūva vimanāstadā //
MBh, 13, 41, 32.2 babhūva śīlavṛttābhyāṃ tapasā niyamena ca //
MBh, 13, 42, 4.2 rucyā bhaginyā dānaṃ vai babhūva dhanadhānyavat //
MBh, 13, 42, 8.2 bhāryā citrarathasyātha babhūvāṅgeśvarasya vai //
MBh, 13, 42, 20.1 tayor vispardhator evaṃ śapatho 'yam abhūt tadā /
MBh, 13, 42, 21.2 vipulasya pare loke yā gatiḥ sā bhaved iti //
MBh, 13, 42, 22.1 etacchrutvā tu vipulo viṣaṇṇavadano 'bhavat /
MBh, 13, 43, 11.1 te caiva hi bhaveyuste lokāḥ pāpakṛto yathā /
MBh, 13, 43, 14.2 anyathā rakṣataḥ śāpo 'bhaviṣyat te gatiśca sā //
MBh, 13, 44, 10.2 vaiśyaḥ svajātiṃ vindeta tāsvapatyaṃ samaṃ bhavet //
MBh, 13, 44, 11.1 brāhmaṇī tu bhavejjyeṣṭhā kṣatriyā kṣatriyasya tu /
MBh, 13, 44, 14.1 yasyāstu na bhaved bhrātā pitā vā bharatarṣabha /
MBh, 13, 44, 16.2 ato 'nyathā vartamānā bhaved vācyā prajāpateḥ //
MBh, 13, 44, 19.2 tattvaṃ jijñāsamānānāṃ cakṣur bhavatu no bhavān //
MBh, 13, 44, 29.1 tattvaṃ jijñāsamānānāṃ cakṣur bhavatu no bhavān /
MBh, 13, 44, 32.2 pratigṛhya bhaved deyam eṣa dharmaḥ sanātanaḥ //
MBh, 13, 44, 37.3 gṛhītapāṇir ekāsīt prāptaśulkāparābhavat //
MBh, 13, 44, 39.2 atīva hyasya dharmepsā pitur me 'bhyadhikābhavat //
MBh, 13, 44, 46.2 bhavet teṣāṃ tathā niṣṭhā lubdhānāṃ pāpacetasām //
MBh, 13, 44, 48.3 tattvaṃ jijñāsamānānāṃ cakṣur bhavatu no bhavān //
MBh, 13, 44, 50.2 tam evānuvratā bhūtvā pāṇigrāhasya nāma sā //
MBh, 13, 45, 2.2 yāputrakasyāpyarikthasya pratipat sā tadā bhavet //
MBh, 13, 45, 11.3 putravaddhi pitustasya kanyā bhavitum arhati //
MBh, 13, 45, 16.2 vikrītāsu ca ye putrā bhavanti pitur eva te //
MBh, 13, 46, 9.2 paricaryānnasaṃskārāstadāyattā bhavantu vaḥ //
MBh, 13, 46, 14.2 lālitā nigṛhītā ca strī śrīr bhavati bhārata //
MBh, 13, 47, 8.2 brāhmaṇasya bhavecchūdrā na tu dṛṣṭāntataḥ smṛtā //
MBh, 13, 47, 9.1 śūdrāṃ śayanam āropya brāhmaṇaḥ pīḍito bhavet /
MBh, 13, 47, 11.1 lakṣaṇyo govṛṣo yānaṃ yat pradhānatamaṃ bhavet /
MBh, 13, 47, 16.1 daśadhā pravibhaktasya dhanasyaiṣa bhavet kramaḥ /
MBh, 13, 47, 17.2 triṣu varṇeṣu jāto hi brāhmaṇād brāhmaṇo bhavet //
MBh, 13, 47, 21.1 yadi vāpyekaputraḥ syād aputro yadi vā bhavet /
MBh, 13, 47, 25.1 striyāstu yad bhaved vittaṃ pitrā dattaṃ yudhiṣṭhira /
MBh, 13, 47, 30.3 proktena caikanāmnāyaṃ viśeṣaḥ sumahān bhavet //
MBh, 13, 47, 32.2 havyaṃ kavyaṃ ca yaccānyad dharmayuktaṃ bhaved gṛhe //
MBh, 13, 47, 37.1 brāhmaṇyāḥ sadṛśaḥ putraḥ kṣatriyāyāśca yo bhavet /
MBh, 13, 47, 38.1 na tu jātyā samā loke brāhmaṇyāḥ kṣatriyā bhavet /
MBh, 13, 47, 39.1 yathā na sadṛśī jātu brāhmaṇyāḥ kṣatriyā bhavet /
MBh, 13, 47, 39.2 kṣatriyāyāstathā vaiśyā na jātu sadṛśī bhavet //
MBh, 13, 47, 44.2 sarveṣām eva varṇānāṃ trātā bhavati pārthivaḥ //
MBh, 13, 47, 46.3 itareṣāṃ tu varṇānāṃ kathaṃ viniyamo bhavet //
MBh, 13, 47, 47.3 tṛtīyā ca bhavecchūdrā na tu dṛṣṭāntataḥ smṛtā //
MBh, 13, 47, 48.2 aṣṭadhā tu bhavet kāryaṃ kṣatriyasvaṃ yudhiṣṭhira //
MBh, 13, 47, 51.1 ekaiva hi bhaved bhāryā vaiśyasya kurunandana /
MBh, 13, 47, 51.2 dvitīyā vā bhavecchūdrā na tu dṛṣṭāntataḥ smṛtā //
MBh, 13, 47, 53.1 pañcadhā tu bhavet kāryaṃ vaiśyasvaṃ bharatarṣabha /
MBh, 13, 47, 54.2 pañcamastu bhaved bhāgaḥ śūdrāputrāya bhārata //
MBh, 13, 47, 55.2 tribhir varṇaistathā jātaḥ śūdro deyadhano bhavet //
MBh, 13, 47, 56.2 śūdrasya samabhāgaḥ syād yadi putraśataṃ bhavet //
MBh, 13, 48, 34.2 manujavyāghra bhavati tatra me nāsti saṃśayaḥ //
MBh, 13, 49, 13.2 retajo vā bhavet putrastyakto vā kṣetrajo bhavet /
MBh, 13, 49, 13.2 retajo vā bhavet putrastyakto vā kṣetrajo bhavet /
MBh, 13, 49, 15.3 na tatra kāraṇaṃ retaḥ sa kṣetrasvāmino bhavet //
MBh, 13, 50, 3.2 udavāsakṛtārambho babhūva sumahāvrataḥ //
MBh, 13, 50, 6.1 sthāṇubhūtaḥ śucir bhūtvā daivatebhyaḥ praṇamya ca /
MBh, 13, 50, 6.1 sthāṇubhūtaḥ śucir bhūtvā daivatebhyaḥ praṇamya ca /
MBh, 13, 50, 9.1 antarjale sa suṣvāpa kāṣṭhabhūto mahāmuniḥ /
MBh, 13, 50, 9.2 tataścordhvasthito dhīmān abhavad bharatarṣabha //
MBh, 13, 50, 10.1 jalaukasāṃ sa sattvānāṃ babhūva priyadarśanaḥ /
MBh, 13, 50, 10.3 tatra tasyāsataḥ kālaḥ samatīto 'bhavanmahān //
MBh, 13, 50, 21.2 matsyā babhūvur vyāpannāḥ sthalasaṃkarṣaṇena ca //
MBh, 13, 50, 22.2 babhūva kṛpayāviṣṭo niḥśvasaṃśca punaḥ punaḥ //
MBh, 13, 51, 8.3 syād etat tu bhavenmūlyaṃ kiṃ vānyanmanyate bhavān //
MBh, 13, 51, 15.2 nahuṣasya samīpastho gavijāto 'bhavanmuniḥ //
MBh, 13, 51, 16.2 toṣayiṣyāmyahaṃ vipraṃ yathā tuṣṭo bhaviṣyati //
MBh, 13, 51, 20.2 plavo bhava maharṣe tvaṃ kuru mūlyaviniścayam //
MBh, 13, 52, 4.2 kauśikācca kathaṃ vaṃśāt kṣatrād vai brāhmaṇo 'bhavat //
MBh, 13, 52, 6.1 kathaṃ putrān atikramya teṣāṃ naptṛṣvathābhavat /
MBh, 13, 52, 30.2 saṃviveśa narendrastu sapatnīkaḥ sthito 'bhavat //
MBh, 13, 52, 33.2 babhūvatur mahārāja prayatāvatha daṃpatī //
MBh, 13, 52, 38.2 antarhito 'bhūd rājendra tato rājāpatat kṣitau //
MBh, 13, 53, 22.2 tayoḥ samprekṣator eva punar antarhito 'bhavat //
MBh, 13, 53, 25.1 vastraṃ ca vividhākāram abhavat samupārjitam /
MBh, 13, 53, 40.2 hāhābhūtaṃ ca tat sarvam āsīnnagaram ārtimat //
MBh, 13, 53, 49.2 tato 'sya bhagavān prīto babhūva munisattamaḥ //
MBh, 13, 53, 54.2 na vṛthā vyāhṛtaṃ pūrvaṃ yanmayā tad bhaviṣyati //
MBh, 13, 54, 22.1 niḥśabdam abhavaccāpi gaṅgākūlaṃ punar nṛpa /
MBh, 13, 54, 22.2 kuśavalmīkabhūyiṣṭhaṃ babhūva ca yathā purā //
MBh, 13, 55, 11.1 brahmakṣatravirodhena bhavitā kulasaṃkaraḥ /
MBh, 13, 55, 11.2 pautraste bhavitā rājaṃstejovīryasamanvitaḥ //
MBh, 13, 55, 14.2 tena jīvasi rājarṣe na bhavethāstato 'nyathā //
MBh, 13, 55, 20.1 na ca te 'bhūt susūkṣmo 'pi manyur manasi pārthiva /
MBh, 13, 55, 30.1 bhaviṣyatyeṣa te kāmaḥ kuśikāt kauśiko dvijaḥ /
MBh, 13, 55, 31.2 pautraste bhavitā vipra tapasvī pāvakadyutiḥ //
MBh, 13, 55, 34.3 bhavatvetad yathāttha tvaṃ tapaḥ pautre mamānagha /
MBh, 13, 55, 35.3 kaścāsau bhavitā bandhur mama kaścāpi saṃmataḥ //
MBh, 13, 56, 13.1 striyau tu kāraṇaṃ tatra parivarte bhaviṣyataḥ /
MBh, 13, 56, 13.2 pitāmahaniyogād vai nānyathaitad bhaviṣyati //
MBh, 13, 56, 14.2 bhavitā tvaṃ ca saṃbandhī bhṛgūṇāṃ bhāvitātmanām //
MBh, 13, 56, 15.3 śrutvā hṛṣṭo 'bhavad rājā vākyaṃ cedam uvāca ha /
MBh, 13, 56, 17.2 brahmabhūtaṃ kulaṃ me 'stu dharme cāsya mano bhavet //
MBh, 13, 56, 17.2 brahmabhūtaṃ kulaṃ me 'stu dharme cāsya mano bhavet //
MBh, 13, 56, 20.1 yathoktaṃ muninā cāpi tathā tad abhavannṛpa /
MBh, 13, 57, 3.1 kā nu tāsāṃ varastrīṇām avasthādya bhaviṣyati /
MBh, 13, 57, 11.2 phalamūlāśināṃ rājyaṃ svargaḥ parṇāśināṃ bhavet //
MBh, 13, 57, 14.1 nityasnāyī bhaved dakṣaḥ saṃdhye tu dve japan dvijaḥ /
MBh, 13, 57, 17.2 āmiṣapratisaṃhārāt prajāsyāyuṣmatī bhavet //
MBh, 13, 57, 18.1 udavāsaṃ vased yastu sa narādhipatir bhavet /
MBh, 13, 57, 19.1 kīrtir bhavati dānena tathārogyam ahiṃsayā /
MBh, 13, 57, 20.1 pānīyasya pradānena kīrtir bhavati śāśvatī /
MBh, 13, 57, 22.1 dīpālokapradānena cakṣuṣmān bhavate naraḥ /
MBh, 13, 57, 23.1 gandhamālyanivṛttyā tu kīrtir bhavati puṣkalā /
MBh, 13, 57, 23.2 keśaśmaśrūn dhārayatām agryā bhavati saṃtatiḥ //
MBh, 13, 57, 28.2 taistair guṇaiḥ kāmadughāsya bhūtvā naraṃ pradātāram upaiti sā gauḥ //
MBh, 13, 57, 29.1 yāvanti lomāni bhavanti dhenvās tāvat phalaṃ prāpnute gopradātā /
MBh, 13, 57, 30.2 dhenuṃ tilānāṃ dadato dvijāya lokā vasūnāṃ sulabhā bhavanti //
MBh, 13, 57, 38.2 dadyād dvijebhyaḥ sa bhaved arogas tathābhirūpaśca narendraloke //
MBh, 13, 57, 41.1 pitāmahasyānucaro vīraśāyī bhavennaraḥ /
MBh, 13, 58, 8.2 priyo bhavati bhūtānām iha caiva paratra ca //
MBh, 13, 58, 19.2 tathā bhavati dattaṃ vai dvijebhyo 'tha kṛtātmanā //
MBh, 13, 59, 10.1 yad agnihotre suhute sāyaṃ prātar bhavet phalam /
MBh, 13, 59, 18.2 damastyāgo dhṛtiḥ satyaṃ bhavatvavabhṛthāya te //
MBh, 13, 60, 8.1 yat te tena kariṣyanti kṛtaṃ tena bhaviṣyati /
MBh, 13, 60, 9.2 pūjayethā yāyajūkāṃstavāpyaṃśo bhaved yathā //
MBh, 13, 60, 10.2 prajāvāṃstena bhavati yathā janayitā tathā //
MBh, 13, 61, 7.2 punar naratvaṃ samprāpya bhavet sa pṛthivīpatiḥ //
MBh, 13, 61, 26.2 bhūmiṃ vṛttikarīṃ dattvā satrī bhavati mānavaḥ //
MBh, 13, 61, 27.2 evam eva mahābhāga bhūmir bhavati bhūmidam //
MBh, 13, 61, 28.2 udīrṇaṃ vāpi śaraṇaṃ tathā bhavati kāmadaḥ //
MBh, 13, 61, 38.1 atha yeṣām adharmajño rājā bhavati nāstikaḥ /
MBh, 13, 61, 39.1 sadā bhavanti codvignāstasya duścaritair narāḥ /
MBh, 13, 61, 40.1 atha yeṣāṃ punaḥ prājño rājā bhavati dhārmikaḥ /
MBh, 13, 61, 58.2 rājādhirājo bhavati taddhi dānam anuttamam //
MBh, 13, 61, 74.1 brāhmaṇeṣv ṛṇabhūtaṃ syāt pārthivasya puraṃdara /
MBh, 13, 61, 87.1 ājñā sadāpratihatā jayaśabdo bhavatyatha /
MBh, 13, 61, 91.2 na tasya rakṣasāṃ bhāgo nāsurāṇāṃ bhavatyuta //
MBh, 13, 61, 92.1 akṣayaṃ ca bhaved dattaṃ pitṛbhyastanna saṃśayaḥ /
MBh, 13, 62, 6.1 annena sadṛśaṃ dānaṃ na bhūtaṃ na bhaviṣyati /
MBh, 13, 62, 6.1 annena sadṛśaṃ dānaṃ na bhūtaṃ na bhaviṣyati /
MBh, 13, 62, 19.2 bhavantīhātha vāmutra nṛpate nātra saṃśayaḥ //
MBh, 13, 62, 26.1 prāṇavāṃścāpi bhavati rūpavāṃśca tathā nṛpa /
MBh, 13, 62, 29.1 pratyakṣaṃ prītijananaṃ bhoktṛdātror bhavatyuta /
MBh, 13, 62, 38.1 tad yadā meghato vāri patitaṃ bhavati kṣitau /
MBh, 13, 62, 38.2 tadā vasumatī devī snigdhā bhavati bhārata //
MBh, 13, 62, 50.3 tān annadāḥ prapadyante tasmād annaprado bhava //
MBh, 13, 63, 15.2 mahāphalam anantaṃ ca bhavatīti viniścayaḥ //
MBh, 13, 63, 31.2 sarvabhakṣaphalopetaḥ sa vai pretya sukhī bhavet //
MBh, 13, 64, 7.2 aśvinoścaiva vahneśca prītir bhavati sarpiṣā //
MBh, 13, 64, 16.1 bhagavāṃścāsya suprīto vahnir bhavati nityaśaḥ /
MBh, 13, 65, 1.3 yat phalaṃ tasya bhavati tanme brūhi pitāmaha //
MBh, 13, 65, 3.3 śakaṭaṃ damyasaṃyuktaṃ dattaṃ bhavati caiva hi //
MBh, 13, 65, 19.2 prabhur bhavasi tasmāt tvaṃ samanujñātum arhasi //
MBh, 13, 65, 33.2 piṇḍaḥ pitṛbhyo datto vai tasyāṃ bhavati śāśvataḥ //
MBh, 13, 65, 39.2 na varṣaṃ viṣamaṃ vāpi duḥkham āsāṃ bhavatyuta //
MBh, 13, 66, 8.1 anne datte nareṇeha prāṇā dattā bhavantyuta /
MBh, 13, 67, 3.1 madhyadeśe mahān grāmo brāhmaṇānāṃ babhūva ha /
MBh, 13, 67, 11.3 yo me kālo bhaveccheṣastaṃ vaseyam ihācyuta //
MBh, 13, 67, 31.2 suvastraśca suveṣaśca bhavatītyanuśuśruma //
MBh, 13, 69, 12.2 mameyam iti covāca brāhmaṇo yasya sābhavat //
MBh, 13, 69, 25.2 vāsudevaḥ samuddhartā bhavitā te janārdanaḥ //
MBh, 13, 70, 29.2 jñātvā deyā vipra gavāntaraṃ hi duḥkhaṃ jñātuṃ pāvakādityabhūtam //
MBh, 13, 70, 32.2 yāvanti lomāni bhavanti tasyās tāvad varṣāṇyaśnute svargalokam //
MBh, 13, 70, 44.2 dānena tāta prayato 'bhūḥ sadaiva viśeṣato gopradānaṃ ca kuryāḥ //
MBh, 13, 70, 45.2 tasmād gāvaste nityam eva pradeyā mā bhūcca te saṃśayaḥ kaścid atra //
MBh, 13, 71, 3.2 mokṣahetur abhūt kṛṣṇastad apyavadhṛtaṃ mayā //
MBh, 13, 72, 4.2 svapnabhūtāṃśca tāṃllokān paśyantīhāpi suvratāḥ //
MBh, 13, 72, 22.2 gosahasreṇa samitā tasya dhenur bhavatyuta //
MBh, 13, 72, 23.2 tasyāpi śatatulyā gaur bhavatīti viniścayaḥ //
MBh, 13, 72, 24.1 vaiśyasyaite yadi guṇāstasya pañcāśataṃ bhavet /
MBh, 13, 72, 42.2 yāvanti lomāni bhavanti tasyās tāvanti varṣāṇi vasatyamutra //
MBh, 13, 72, 44.3 aśvamedhakratostulyaṃ phalaṃ bhavati śāśvatam //
MBh, 13, 73, 1.3 etad vijñātum icchāmi kā nu tasya gatir bhavet //
MBh, 13, 74, 34.2 ā janmamaraṇād yastu brahmacārī bhaved iha /
MBh, 13, 75, 27.2 yajñair dānaistapasā rājadharmair māndhātābhūd gopradānaiśca yuktaḥ //
MBh, 13, 75, 30.2 kṣititalaśayanaḥ śikhī yatātmā vṛṣa iva rājavṛṣastadā babhūva //
MBh, 13, 75, 31.1 sa nṛpatir abhavat sadaiva tābhyaḥ prayatamanā hyabhisaṃstuvaṃśca gā vai /
MBh, 13, 76, 19.2 babhūvāmṛtajaḥ phenaḥ sravantīnām ivormijaḥ //
MBh, 13, 76, 31.1 lokajyeṣṭhā lokavṛttipravṛttā rudropetāḥ somaviṣyandabhūtāḥ /
MBh, 13, 77, 6.1 gāvo bhūtaṃ bhaviṣyacca gāvaḥ puṣṭiḥ sanātanī /
MBh, 13, 77, 6.1 gāvo bhūtaṃ bhaviṣyacca gāvaḥ puṣṭiḥ sanātanī /
MBh, 13, 78, 2.2 bhavema na ca lipyema doṣeṇeti paraṃtapa //
MBh, 13, 78, 5.2 evaṃ bhavatviti vibhur lokāṃstārayateti ca //
MBh, 13, 78, 6.1 uttasthuḥ siddhikāmāstā bhūtabhavyasya mātaraḥ /
MBh, 13, 78, 6.1 uttasthuḥ siddhikāmāstā bhūtabhavyasya mātaraḥ /
MBh, 13, 78, 27.1 yāvanti lomāni bhavanti dhenvās tāvanti varṣāṇi mahīyate saḥ /
MBh, 13, 79, 13.2 nāto viśiṣṭaṃ lokeṣu bhūtaṃ bhavitum arhati //
MBh, 13, 79, 15.2 tāṃ dhenuṃ śirasā vande bhūtabhavyasya mātaram //
MBh, 13, 79, 15.2 tāṃ dhenuṃ śirasā vande bhūtabhavyasya mātaram //
MBh, 13, 79, 16.2 na hi param iha dānam asti gobhyo bhavanti na cāpi parāyaṇaṃ tathānyat //
MBh, 13, 80, 1.2 pavitrāṇāṃ pavitraṃ yacchreṣṭhaṃ loke ca yad bhavet /
MBh, 13, 80, 36.3 tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham //
MBh, 13, 80, 40.1 gavāṃ madhye śucir bhūtvā gomatīṃ manasā japet /
MBh, 13, 80, 40.2 pūtābhir adbhir ācamya śucir bhavati nirmalaḥ //
MBh, 13, 81, 8.2 dharmārthakāmahīnāśca te bhavantyasukhānvitāḥ //
MBh, 13, 81, 9.3 āgatā prārthayānāhaṃ śrījuṣṭā bhavatānaghāḥ //
MBh, 13, 81, 13.2 svayaṃ prāpte paribhavo bhavatīti viniścayaḥ //
MBh, 13, 81, 18.2 avajñātā bhaviṣyāmi sarvalokeṣu mānadāḥ /
MBh, 13, 81, 24.3 evaṃ bhavatu bhadraṃ vaḥ pūjitāsmi sukhapradāḥ //
MBh, 13, 82, 35.2 matprasādācca vikhyāto golokaḥ sa bhaviṣyati //
MBh, 13, 83, 17.3 piṇḍo deyo nareṇeha tato matir abhūnmama //
MBh, 13, 83, 26.2 pāvitā vai bhaviṣyanti pāvanaṃ paramaṃ hi tat //
MBh, 13, 83, 37.2 bhavanti puruṣavyāghra na hyataḥ paramaṃ viduḥ //
MBh, 13, 83, 44.1 apatyaṃ yuvayor deva balavad bhavitā prabho /
MBh, 13, 83, 49.2 tasmāt sarve surā yūyam anapatyā bhaviṣyatha //
MBh, 13, 83, 50.2 tasmāt prajā vaḥ khagamāḥ sarveṣāṃ na bhaviṣyati //
MBh, 13, 83, 51.2 devā devyāstathā śāpād anapatyāstadābhavan //
MBh, 13, 83, 56.2 ṛṣīṇām āśramāścaiva babhūvur asurair hṛtāḥ //
MBh, 13, 84, 7.2 na bhaviṣyati vo 'patyam iti sarvajagatpate //
MBh, 13, 84, 15.2 balānyatibalaṃ prāpya nabalāni bhavanti vai //
MBh, 13, 84, 34.2 pratīpā bhavatāṃ jihvā bhavitrīti bhṛgūdvaha //
MBh, 13, 84, 39.1 śaśāpa śukam agnistu vāgvihīno bhaviṣyasi /
MBh, 13, 84, 40.2 bhavitā na tvam atyantaṃ śakune naṣṭavāg iti //
MBh, 13, 84, 41.1 āvṛttajihvasya sato vākyaṃ kāntaṃ bhaviṣyati /
MBh, 13, 84, 45.1 tato 'gnir devatā dṛṣṭvā babhūva vyathitastadā /
MBh, 13, 84, 46.3 kṛte ca tasmin bhavitā tavāpi sumahān guṇaḥ //
MBh, 13, 84, 53.1 tayā cāpyabhavanmiśro garbhaścāsyābhavat tadā /
MBh, 13, 84, 53.1 tayā cāpyabhavanmiśro garbhaścāsyābhavat tadā /
MBh, 13, 84, 77.2 skannatvāt skandatāṃ cāpi guhāvāsād guho 'bhavat //
MBh, 13, 85, 6.2 bhūtaṃ bhavyaṃ bhaviṣyacca dadhāra bhagavāñ śivaḥ /
MBh, 13, 85, 6.2 bhūtaṃ bhavyaṃ bhaviṣyacca dadhāra bhagavāñ śivaḥ /
MBh, 13, 85, 6.2 bhūtaṃ bhavyaṃ bhaviṣyacca dadhāra bhagavāñ śivaḥ /
MBh, 13, 85, 10.2 brahmaṇo juhvatastatra prādurbhāvo babhūva ha //
MBh, 13, 85, 15.2 bhṛg ityeva bhṛguḥ pūrvam aṅgārebhyo 'ṅgirābhavat //
MBh, 13, 85, 16.1 aṅgārasaṃśrayāccaiva kavir ityaparo 'bhavat /
MBh, 13, 85, 17.1 marīcibhyo marīcistu mārīcaḥ kaśyapo hyabhūt /
MBh, 13, 85, 48.2 bhaveyur vedaviduṣaḥ sarve vākpatayastathā //
MBh, 13, 85, 64.2 anāvṛtagatiścaiva kāmacārī bhavatyuta //
MBh, 13, 86, 14.1 abhavat kārttikeyaḥ sa trailokye sacarācare /
MBh, 13, 86, 14.2 skannatvāt skandatāṃ cāpa guhāvāsād guho 'bhavat //
MBh, 13, 87, 10.2 caturthyāṃ kṣudrapaśavo bhavanti bahavo gṛhe //
MBh, 13, 87, 11.2 kurvāṇāstu narāḥ ṣaṣṭhyāṃ bhavanti dyutibhāginaḥ //
MBh, 13, 87, 12.1 kṛṣibhāgī bhavecchrāddhaṃ kurvāṇaḥ saptamīṃ nṛpa /
MBh, 13, 87, 13.1 navamyāṃ kurvataḥ śrāddhaṃ bhavatyekaśaphaṃ bahu /
MBh, 13, 87, 14.1 kupyabhāgī bhavenmartyaḥ kurvann ekādaśīṃ nṛpa /
MBh, 13, 87, 16.1 jñātīnāṃ tu bhavecchreṣṭhaḥ kurvañśrāddhaṃ trayodaśīm /
MBh, 13, 87, 17.1 yuddhabhāgī bhavenmartyaḥ śrāddhaṃ kurvaṃścaturdaśīm /
MBh, 13, 88, 1.2 kiṃ svid dattaṃ pitṛbhyo vai bhavatyakṣayam īśvara /
MBh, 13, 88, 5.1 dvau māsau tu bhavet tṛptir matsyaiḥ pitṛgaṇasya ha /
MBh, 13, 88, 10.1 ānantyāya bhaved dattaṃ khaḍgamāṃsaṃ pitṛkṣaye /
MBh, 13, 89, 3.2 krūrakarmā dadacchrāddham ārdrāyāṃ mānavo bhavet //
MBh, 13, 89, 4.1 kṛṣibhāgī bhavenmartyaḥ kurvañśrāddhaṃ punarvasau /
MBh, 13, 89, 5.2 jñātīnāṃ tu bhavecchreṣṭho maghāsu śrāddham āvapan //
MBh, 13, 89, 6.1 phalgunīṣu dadacchrāddhaṃ subhagaḥ śrāddhado bhavet /
MBh, 13, 89, 6.2 apatyabhāg uttarāsu hastena phalabhāg bhavet //
MBh, 13, 89, 8.1 bahuputro viśākhāsu pitryam īhan bhavennaraḥ /
MBh, 13, 90, 1.2 kīdṛśebhyaḥ pradātavyaṃ bhavecchrāddhaṃ pitāmaha /
MBh, 13, 90, 23.2 makheṣu ca samantreṣu bhavantyavabhṛthāplutāḥ //
MBh, 13, 91, 5.1 dattātreyasya putro 'bhūnnimir nāma tapodhanaḥ /
MBh, 13, 91, 5.2 nimeścāpyabhavat putraḥ śrīmānnāma śriyā vṛtaḥ //
MBh, 13, 91, 20.2 mā te bhūd bhīḥ pūrvadṛṣṭo dharmo 'yaṃ brahmaṇā svayam //
MBh, 13, 91, 40.1 grāmyaṃ vārāhamāṃsaṃ ca yaccaivāprokṣitaṃ bhavet /
MBh, 13, 92, 11.1 etacchrutvā tu pitarastataste vijvarābhavan /
MBh, 13, 93, 3.3 tapaḥ syād etad iha vai tapo 'nyad vāpi kiṃ bhavet //
MBh, 13, 93, 5.2 sadopavāsī ca bhaved brahmacārī tathaiva ca //
MBh, 13, 93, 7.1 amṛtāśī sadā ca syāt pavitrī ca sadā bhavet /
MBh, 13, 93, 7.2 ṛtavādī sadā ca syānniyataśca sadā bhavet //
MBh, 13, 93, 8.2 amāṃsāśī sadā ca syāt pavitrī ca sadā bhavet //
MBh, 13, 93, 10.3 sadopavāsī bhavati yo na bhuṅkte 'ntarā punaḥ //
MBh, 13, 93, 11.1 bhāryāṃ gacchan brahmacārī sadā bhavati caiva ha /
MBh, 13, 93, 12.1 abhakṣayan vṛthā māṃsam amāṃsāśī bhavatyuta /
MBh, 13, 93, 14.2 abhojanena tenāsya jitaḥ svargo bhavatyuta //
MBh, 13, 94, 5.1 sarveṣām atha teṣāṃ tu gaṇḍābhūt karmakārikā /
MBh, 13, 94, 5.2 śūdraḥ paśusakhaścaiva bhartā cāsyā babhūva ha //
MBh, 13, 94, 7.1 athābhavad anāvṛṣṭir mahatī kurunandana /
MBh, 13, 94, 7.2 kṛcchraprāṇo 'bhavad yatra loko 'yaṃ vai kṣudhānvitaḥ //
MBh, 13, 94, 21.1 apakvam eva tanmāṃsam abhūt teṣāṃ ca dhīmatām /
MBh, 13, 95, 3.2 bhavitāro bhavanto vai naivam ityabravīd ṛṣīn //
MBh, 13, 95, 69.2 ayājyasya bhaved ṛtvig bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 70.2 nityaṃ parivadecchvaśrūṃ bhartur bhavatu durmanāḥ /
MBh, 13, 95, 85.2 sukhabhāgī ca bhavati na ca durgāṇyavāpnute //
MBh, 13, 95, 86.2 yaśodharmārthabhāgī ca bhavati pretya mānavaḥ //
MBh, 13, 96, 17.3 pure ca bhikṣur bhavatu yaste harati puṣkaram //
MBh, 13, 96, 24.3 preṣyo bhavatu rājñaśca yaste harati puṣkaram //
MBh, 13, 96, 38.2 śvaśrvāpavādaṃ vadatu bhartur bhavatu durmanāḥ /
MBh, 13, 96, 41.2 bālvajena nidānena kāṃsyaṃ bhavatu dohanam /
MBh, 13, 96, 50.2 jagrāha puṣkaraṃ dhīmān prasannaścābhavanmuniḥ //
MBh, 13, 96, 52.2 na mūrkhaṃ janayet putraṃ na bhavecca nirākṛtiḥ //
MBh, 13, 98, 11.1 bhavet sa gurutalpī ca brahmahā ca tathā bhavet /
MBh, 13, 98, 11.1 bhavet sa gurutalpī ca brahmahā ca tathā bhavet /
MBh, 13, 98, 12.2 yathā sukhagamaḥ panthā bhavet tvadraśmitāpitaḥ //
MBh, 13, 99, 13.1 yasya vai śaiśire kāle taḍāge salilaṃ bhavet /
MBh, 13, 99, 19.2 pānīyasya pradānena prītir bhavati śāśvatī //
MBh, 13, 99, 27.1 tasya putrā bhavantyete pādapā nātra saṃśayaḥ /
MBh, 13, 100, 4.3 kim avaśyaṃ dhare kāryaṃ kiṃ vā kṛtvā sukhī bhavet //
MBh, 13, 100, 6.3 tena hy ṛṣigaṇāḥ prītā bhavanti madhusūdana //
MBh, 13, 100, 20.2 gṛhasthaḥ puruṣaḥ kṛṣṇa śiṣṭāśī ca sadā bhavet //
MBh, 13, 101, 3.1 tapasvī kaścid abhavat suvarṇo nāma nāmataḥ /
MBh, 13, 101, 13.1 katheyam abhavat tatra yā tvayā parikīrtitā /
MBh, 13, 101, 21.2 maṅgalārthaṃ sa tenāsya prīto bhavati daityapa //
MBh, 13, 101, 38.2 iṣṭāniṣṭo bhaved gandhastanme vistarataḥ śṛṇu //
MBh, 13, 101, 47.2 tasmād ūrdhvagater dātā bhaved iti viniścayaḥ //
MBh, 13, 101, 49.1 ālokadānāccakṣuṣmān prabhāyukto bhavennaraḥ /
MBh, 13, 101, 50.1 dīpahartā bhaved andhastamogatir asuprabhaḥ /
MBh, 13, 101, 52.2 dīpadātā bhavennityaṃ ya icched bhūtim ātmanaḥ //
MBh, 13, 102, 17.1 yo me dṛṣṭipathaṃ gacchet sa me vaśyo bhaved iti /
MBh, 13, 102, 26.2 ahir bhavasveti ruṣā śapsye pāpaṃ dvijadruham //
MBh, 13, 102, 29.2 agastyaḥ paramaprīto babhūva vigatajvaraḥ //
MBh, 13, 103, 4.2 te ced bhavanti rājendra ṛdhyante gṛhamedhinaḥ /
MBh, 13, 103, 6.1 yathā ca gṛhiṇastoṣo bhaved vai balikarmaṇā /
MBh, 13, 103, 11.1 tataḥ sa parihīṇo 'bhūt surendro balikarmataḥ /
MBh, 13, 103, 14.1 sthāṇubhūtasya tasyātha jaṭāḥ prāviśad acyutaḥ /
MBh, 13, 103, 17.2 bhṛgustasya jaṭāsaṃstho babhūva hṛṣito bhṛśam //
MBh, 13, 103, 22.3 tasmād āśu mahīṃ gaccha sarpo bhūtvā sudurmate //
MBh, 13, 103, 23.1 ityuktaḥ sa tadā tena sarpo bhūtvā papāta ha /
MBh, 13, 103, 24.2 na sa śakto 'bhaviṣyad vai pātane tasya tejasā //
MBh, 13, 103, 25.2 patito 'pi mahārāja bhūtale smṛtimān abhūt /
MBh, 13, 103, 25.3 prasādayāmāsa bhṛguṃ śāpānto me bhaved iti //
MBh, 13, 103, 27.2 rājā yudhiṣṭhiro nāma bhaviṣyati kurūdvahaḥ /
MBh, 13, 103, 36.3 pūrṇacandrapratīkāśā dīpadāśca bhavantyuta //
MBh, 13, 103, 37.2 rūpavān dhanavāṃścāpi naro bhavati dīpadaḥ //
MBh, 13, 104, 10.1 caṇḍālo 'haṃ tato rājan bhuktvā tad abhavaṃ mṛtaḥ /
MBh, 13, 104, 14.2 śrotriyo vārdhuṣī bhūtvā cirarātrāya naśyati /
MBh, 13, 104, 18.1 abhavaṃ tatra jānāno hyetān doṣānmadāt tadā /
MBh, 13, 105, 5.2 sa tu dīrgheṇa kālena babhūvātibalo mahān //
MBh, 13, 105, 27.3 na hiṃsanti sthāvaraṃ jaṅgamaṃ ca bhūtānāṃ ye sarvabhūtātmabhūtāḥ //
MBh, 13, 105, 31.1 ye kṣantāro nābhijalpanti cānyāñśaktā bhūtvā satataṃ puṇyaśīlāḥ /
MBh, 13, 105, 57.3 yo me vane vasato 'bhūd dvitīyas tam eva me dehi surendra nāgam //
MBh, 13, 106, 40.2 imaṃ lokam anuprāpto mā bhūt te 'tra vicāraṇā //
MBh, 13, 107, 2.1 āyuṣmān kena bhavati svalpāyur vāpi mānavaḥ /
MBh, 13, 107, 4.3 alpāyur yena bhavati dīrghāyur vāpi mānavaḥ //
MBh, 13, 107, 11.2 adharmajñā durācārāste bhavanti gatāyuṣaḥ //
MBh, 13, 107, 12.2 alpāyuṣo bhavantīha narā nirayagāminaḥ //
MBh, 13, 107, 41.2 ye mehanti ca panthānaṃ te bhavanti gatāyuṣaḥ //
MBh, 13, 107, 54.2 aṣṭamyāṃ sarvapakṣāṇāṃ brahmacārī sadā bhavet //
MBh, 13, 107, 66.3 na cābhyuditaśāyī syāt prāyaścittī tathā bhavet //
MBh, 13, 107, 79.1 anyad eva bhaved vāsaḥ śayanīye narottama /
MBh, 13, 107, 81.2 parvakāleṣu sarveṣu brahmacārī sadā bhavet //
MBh, 13, 107, 101.2 triḥ pītvāpo dviḥ pramṛjya kṛtaśauco bhavennaraḥ //
MBh, 13, 107, 104.2 niṣṭhīvya tu tathā kṣutvā spṛśyāpo hi śucir bhavet //
MBh, 13, 107, 105.1 vṛddho jñātistathā mitraṃ daridro yo bhaved api /
MBh, 13, 107, 119.2 nakṣatre na ca kurvīta yasmiñjāto bhavennaraḥ /
MBh, 13, 107, 130.2 anāyuṣyā bhaved īrṣyā tasmād īrṣyāṃ vivarjayet //
MBh, 13, 107, 133.2 prayataśca bhavet tasyāṃ na ca kiṃcit samācaret //
MBh, 13, 107, 138.3 yatnavān bhava rājendra yatnavān sukham edhate //
MBh, 13, 107, 143.1 pañcame divase nārī ṣaṣṭhe 'hani pumān bhavet /
MBh, 13, 109, 15.1 nānapatyo bhavet prājño daridro vā kadācana /
MBh, 13, 109, 21.2 strīṣu vallabhatāṃ yāti vaśyāścāsya bhavanti tāḥ //
MBh, 13, 109, 27.1 prauṣṭhapadaṃ tu yo māsam ekāhāro bhavennaraḥ /
MBh, 13, 109, 38.1 yastu saṃvatsaraṃ pūrṇam ekāhāro bhavennaraḥ /
MBh, 13, 110, 4.1 yo daridrair api vidhiḥ śakyaḥ prāptuṃ sadā bhavet /
MBh, 13, 110, 50.2 sa tasmai darśanaṃ prāpto divase divase bhavet //
MBh, 13, 110, 69.2 saumyagandhānuliptaśca kāmacāragatir bhavet //
MBh, 13, 110, 130.2 maharṣitvam athāsādya saśarīragatir bhavet //
MBh, 13, 110, 137.2 acaleṣvaprakampeṣu mā te bhūd atra saṃśayaḥ //
MBh, 13, 111, 5.2 śucayastīrthabhūtāste ye bhaikṣam upabhuñjate //
MBh, 13, 112, 21.1 prāṇinām iha sarveṣāṃ sākṣibhūtāni cāniśam /
MBh, 13, 112, 35.2 tataḥ sa puruṣo bhūtvā sevate nityadā sukham //
MBh, 13, 112, 44.3 śvā varṣam ekaṃ bhavati tato jāyati mānavaḥ //
MBh, 13, 112, 46.1 prāk śvā bhavati rājendra tataḥ kravyāt tataḥ kharaḥ /
MBh, 13, 112, 54.2 vyālo bhūtvā tu ṣaṇ māsāṃstato jāyati mānuṣaḥ //
MBh, 13, 112, 56.2 śvā bhūtvā cātha ṣaṇ māsāṃstato jāyati mānuṣaḥ //
MBh, 13, 112, 60.1 bhūtvā mīno 'ṣṭa varṣāṇi mṛgo jāyati bhārata /
MBh, 13, 112, 65.2 śvā bhūtvā pañca varṣāṇi tato jāyati mānuṣaḥ //
MBh, 13, 112, 83.2 kṛmir bhavati varṣāṇi daśa pañca ca bhārata /
MBh, 13, 112, 92.2 kṛmir viṃśativarṣāṇi bhūtvā jāyati mānuṣaḥ //
MBh, 13, 112, 93.2 makṣikāsaṃghavaśago bahūnmāsān bhavatyuta /
MBh, 13, 112, 107.2 sukhaduḥkhasamāyuktā vyādhitāste bhavantyuta //
MBh, 13, 112, 109.2 arogā rūpavantaste dhaninaśca bhavantyuta //
MBh, 13, 113, 11.2 hṛṣṭena manasā dattaṃ na sa tiryaggatir bhavet //
MBh, 13, 113, 20.1 annam ūrjaskaraṃ loke dattvorjasvī bhavennaraḥ /
MBh, 13, 114, 5.2 ātmanaḥ sukham anvicchanna sa pretya sukhī bhavet //
MBh, 13, 114, 6.1 ātmopamaśca bhūteṣu yo vai bhavati pūruṣaḥ /
MBh, 13, 114, 7.1 sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ /
MBh, 13, 115, 4.3 eṣaikato 'pi vibhraṣṭā na bhavatyarisūdana //
MBh, 13, 115, 11.3 tathā śāstreṣu niyataṃ rāgo hyāsvāditād bhavet //
MBh, 13, 116, 6.1 katham āyur avāpnoti kathaṃ bhavati sattvavān /
MBh, 13, 116, 9.2 babhūva teṣāṃ tu mataṃ yat tacchṛṇu yudhiṣṭhira //
MBh, 13, 116, 13.2 sādhūnāṃ saṃmato nityaṃ bhavenmāṃsasya varjanāt //
MBh, 13, 116, 15.1 dadāti yajate cāpi tapasvī ca bhavatyapi /
MBh, 13, 116, 17.2 sadā tapasvī bhavati madhumāṃsasya varjanāt //
MBh, 13, 116, 20.2 dātā bhavati loke sa prāṇānāṃ nātra saṃśayaḥ //
MBh, 13, 116, 29.1 yadi cet khādako na syānna tadā ghātako bhavet /
MBh, 13, 116, 40.2 bhavatyabhakṣayanmāṃsaṃ dayāvān prāṇinām iha //
MBh, 13, 116, 64.2 sarvabhūtātmabhūtaistair vijñātārthaparāvaraiḥ //
MBh, 13, 116, 75.1 tiryagyoniṃ na gaccheta rūpavāṃśca bhavennaraḥ /
MBh, 13, 117, 9.2 ye bhavanti manuṣyāṇāṃ tānme nigadataḥ śṛṇu //
MBh, 13, 117, 13.2 yad ahiṃsraṃ bhavet karma tat kuryād ātmavānnaraḥ //
MBh, 13, 117, 25.1 prāṇadānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati /
MBh, 13, 117, 25.1 prāṇadānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati /
MBh, 13, 117, 31.2 tasmāt prāṇiṣu sarveṣu dayāvān ātmavān bhavet //
MBh, 13, 118, 7.1 brahmabhūtaścaran vipraḥ kṛṣṇadvaipāyanaḥ purā /
MBh, 13, 119, 7.1 guṇabhūtāni bhūtāni tatra tvam upabhokṣyase /
MBh, 13, 119, 22.2 atha modiṣyase svarge brahmabhūto 'vyayaḥ sukhī //
MBh, 13, 120, 5.1 ātmavān bhava suprītaḥ svadharmacaraṇe rataḥ /
MBh, 13, 121, 11.1 alpo 'pi tādṛśo dāyo bhavatyuta mahāphalaḥ /
MBh, 13, 121, 14.2 śubhaṃ sarvapavitrebhyo dānam eva paraṃ bhavet //
MBh, 13, 122, 7.2 tribhir guṇaiḥ samuditastato bhavati vai dvijaḥ //
MBh, 13, 123, 15.1 kaumāradāravratavānmaitreya nirato bhava /
MBh, 13, 123, 18.2 etanmanasi kartavyaṃ śreya evaṃ bhaviṣyati //
MBh, 13, 124, 8.2 na ca muṇḍā na jaṭilā bhūtvā devatvam āgatā //
MBh, 13, 124, 16.2 maṅgalair bahubhir yuktā bhavāmi niyatā sadā //
MBh, 13, 126, 2.2 āścaryabhūtaṃ lokasya śrotum icchāmyariṃdama //
MBh, 13, 126, 18.1 mṛgaiśca vividhākārair hāhābhūtam acetanam /
MBh, 13, 126, 22.2 vismito hṛṣṭalomā ca babhūvāsrāvilekṣaṇaḥ //
MBh, 13, 126, 34.1 tato mamātmā yo dehe so 'gnir bhūtvā viniḥsṛtaḥ /
MBh, 13, 126, 35.2 tejaso 'rdhena putraste bhaviteti vṛṣadhvajaḥ //
MBh, 13, 126, 38.1 sarvatra gatir avyagrā bhavatāṃ dīrghadarśanāḥ /
MBh, 13, 127, 22.1 kṣaṇenaivābhavat sarvam adbhutaṃ madhusūdana /
MBh, 13, 127, 27.1 saṃvṛtābhyāṃ tu netrābhyāṃ tamobhūtam acetanam /
MBh, 13, 127, 27.2 nirhomaṃ nirvaṣaṭkāraṃ tat sadaḥ sahasābhavat //
MBh, 13, 127, 28.2 nimīlite bhūtapatau naṣṭasūrya ivābhavat //
MBh, 13, 127, 35.1 kṣaṇena tena dagdhaḥ sa himavān abhavannagaḥ /
MBh, 13, 127, 38.1 tato 'bhavat punaḥ sarvaḥ prakṛtisthaḥ sudarśanaḥ /
MBh, 13, 127, 44.1 naṣṭāditye tathā loke tamobhūte nagātmaje /
MBh, 13, 127, 50.2 tasyā vṛttyā ca buddhyā ca prītimān abhavat prabhuḥ //
MBh, 13, 128, 29.1 brāhmaṇe kīdṛśo dharmaḥ kṣatriye kīdṛśo bhavet /
MBh, 13, 128, 29.2 vaiśye kiṃlakṣaṇo dharmaḥ śūdre kiṃlakṣaṇo bhavet //
MBh, 13, 129, 26.1 sthāṇubhūto nirāhāro mokṣadṛṣṭena karmaṇā /
MBh, 13, 129, 32.2 spṛhā bhavati me nityaṃ tapovananivāsiṣu //
MBh, 13, 129, 33.2 taṃ dṛṣṭvā me manaḥ prītaṃ maheśvara sadā bhavet //
MBh, 13, 130, 4.3 śrutvā caikamanā devi dharmabuddhiparā bhava //
MBh, 13, 130, 28.2 sarvabhūtātmabhūtaśca sa vai dharmeṇa yujyate //
MBh, 13, 130, 32.1 kṣānto dānto jitakrodho dharmabhūto 'vihiṃsakaḥ /
MBh, 13, 130, 34.3 dīptimantaḥ kayā caiva caryayātha bhavanti te //
MBh, 13, 130, 36.2 kena vā karmaṇā deva bhavanti vanagocarāḥ //
MBh, 13, 130, 43.2 cīrtvā dvādaśa varṣāṇi rājā bhavati pārthivaḥ //
MBh, 13, 130, 44.2 maruṃ saṃsādhya yatnena rājā bhavati pārthivaḥ //
MBh, 13, 131, 3.1 vaiśyo vā kṣatriyaḥ kena dvijo vā kṣatriyo bhavet /
MBh, 13, 131, 19.2 āhitāgnistathā yajvā sa śūdragatibhāg bhavet //
MBh, 13, 131, 33.2 tretāgnimantravihito vaiśyo bhavati vai yadi /
MBh, 13, 131, 34.2 upanīto vrataparo dvijo bhavati satkṛtaḥ //
MBh, 13, 131, 43.2 tretāgnimantrapūtaṃ vā samāviśya dvijo bhavet //
MBh, 13, 131, 44.2 vipro bhavati dharmātmā kṣatriyaḥ svena karmaṇā //
MBh, 13, 131, 45.2 śūdro 'pyāgamasampanno dvijo bhavati saṃskṛtaḥ //
MBh, 13, 131, 46.2 brāhmaṇyaṃ puṇyam utsṛjya śūdro bhavati tādṛśaḥ //
MBh, 13, 131, 55.1 saṃhitādhyāyinā bhāvyaṃ gṛhe vai gṛhamedhinā /
MBh, 13, 131, 58.1 etat te sarvam ākhyātaṃ yathā śūdro bhaved dvijaḥ /
MBh, 13, 132, 42.1 kṣīṇāyuḥ kena bhavati karmaṇā bhuvi mānavaḥ /
MBh, 13, 133, 8.2 mahābhogo mahākośo dhanī bhavati mānavaḥ //
MBh, 13, 133, 16.2 anena karmaṇā devi bhavantyadhanino narāḥ //
MBh, 13, 133, 28.2 tato mānuṣatāṃ prāpya viśiṣṭakulajo bhavet //
MBh, 13, 133, 29.2 yathārhadātā cārheṣu dharmacaryāparo bhavet //
MBh, 13, 133, 44.1 kena karmavipākena prajñāvān puruṣo bhavet /
MBh, 13, 133, 44.2 alpaprajño virūpākṣa kathaṃ bhavati mānavaḥ /
MBh, 13, 133, 49.2 tena duṣṭasvabhāvena jātyandhāste bhavanti ha //
MBh, 13, 133, 50.2 rogārtāste bhavantīha narā duṣkṛtakarmiṇaḥ //
MBh, 13, 133, 59.2 kena karmavipākena bhavantīha vadasva me //
MBh, 13, 133, 62.2 nirhomā nirvaṣaṭkārāste bhavanti narādhamāḥ //
MBh, 13, 134, 11.2 bhagavan sarvabhūteśa bhūtabhavyabhavodbhava /
MBh, 13, 134, 11.2 bhagavan sarvabhūteśa bhūtabhavyabhavodbhava /
MBh, 13, 134, 14.2 mayā saṃmānitāścaiva bhaviṣyanti saridvarāḥ //
MBh, 13, 134, 31.2 tam ahaṃ kīrtayiṣyāmi tathaiva prathito bhavet //
MBh, 13, 134, 32.2 sahadharmacarī bhartur bhavatyagnisamīpataḥ //
MBh, 13, 134, 34.1 sā bhaved dharmaparamā sā bhaved dharmabhāginī /
MBh, 13, 134, 34.1 sā bhaved dharmaparamā sā bhaved dharmabhāginī /
MBh, 13, 134, 36.2 yā sādhvī niyatācārā sā bhaved dharmacāriṇī //
MBh, 13, 134, 39.2 bhartṛvarjaṃ varārohā sā bhaved dharmacāriṇī //
MBh, 13, 134, 41.1 yā nārī prayatā dakṣā yā nārī putriṇī bhavet /
MBh, 13, 134, 50.2 yā nārī bhartṛparamā bhaved bhartṛvratā śivā //
MBh, 13, 134, 52.1 patiprasādaḥ svargo vā tulyo nāryā na vā bhavet /
MBh, 13, 134, 55.2 yā tvevaṃbhāvinī nārī sā bhaved dharmabhāginī //
MBh, 13, 135, 6.2 lokādhyakṣaṃ stuvannityaṃ sarvaduḥkhātigo bhavet //
MBh, 13, 135, 11.1 yataḥ sarvāṇi bhūtāni bhavantyādiyugāgame /
MBh, 13, 135, 11.1 yataḥ sarvāṇi bhūtāni bhavantyādiyugāgame /
MBh, 13, 135, 14.1 viśvaṃ viṣṇur vaṣaṭkāro bhūtabhavyabhavatprabhuḥ /
MBh, 13, 135, 14.1 viśvaṃ viṣṇur vaṣaṭkāro bhūtabhavyabhavatprabhuḥ /
MBh, 13, 135, 14.1 viśvaṃ viṣṇur vaṣaṭkāro bhūtabhavyabhavatprabhuḥ /
MBh, 13, 135, 45.1 bhūtabhavyabhavannāthaḥ pavanaḥ pāvano 'nilaḥ /
MBh, 13, 135, 45.1 bhūtabhavyabhavannāthaḥ pavanaḥ pāvano 'nilaḥ /
MBh, 13, 135, 45.1 bhūtabhavyabhavannāthaḥ pavanaḥ pāvano 'nilaḥ /
MBh, 13, 137, 3.1 sahasrabhujabhṛcchrīmān kārtavīryo 'bhavat prabhuḥ /
MBh, 13, 137, 7.2 sahasrabāhur bhūyāṃ vai camūmadhye gṛhe 'nyathā //
MBh, 13, 137, 21.1 arjunasya vacaḥ śrutvā vitrastābhūnniśācarī /
MBh, 13, 137, 22.2 eteṣāṃ kurvataḥ pāpaṃ rāṣṭrakṣobho hi te bhavet //
MBh, 13, 137, 25.3 yādṛśaṃ pṛthivī bhūtaṃ tādṛśaṃ brūhi vai dvijam //
MBh, 13, 138, 18.1 tiṣṭhet katham iti brūhi na kiṃciddhi tadā bhavet /
MBh, 13, 138, 19.2 ityuktaḥ sa tadā tūṣṇīm abhūd vāyustam abravīt //
MBh, 13, 139, 3.2 ayaṃ sarāṣṭro nṛpatir mā bhūd iti tato 'gamat //
MBh, 13, 139, 8.1 eṣa rājann īdṛśo vai brāhmaṇaḥ kaśyapo 'bhavat /
MBh, 13, 139, 9.1 tūṣṇīṃ babhūva nṛpatiḥ pavanastvabravīt punaḥ /
MBh, 13, 139, 26.2 apuṇya eṣa bhavatu deśastyaktastvayā śubhe //
MBh, 13, 139, 28.1 pratigṛhya tu tāṃ bhāryām utathyaḥ sumanābhavat /
MBh, 13, 140, 1.2 ityuktaḥ sa tadā tūṣṇīm abhūd vāyustato 'bravīt /
MBh, 13, 140, 7.1 ityuktaḥ sa tadā devair agastyaḥ kupito 'bhavat /
MBh, 13, 140, 15.1 ityuktaḥ sa tadā tūṣṇīm abhūd vāyustato 'bravīt /
MBh, 13, 140, 24.1 saro bhinnaṃ tayā nadyā sarayūḥ sā tato 'bhavat /
MBh, 13, 140, 24.2 hatāśca khalino yatra sa deśaḥ khalino 'bhavat //
MBh, 13, 141, 1.2 ityuktastvarjunastūṣṇīm abhūd vāyustam abravīt /
MBh, 13, 141, 7.1 kathaṃ rakṣāmi bhavataste 'bruvaṃścandramā bhava /
MBh, 13, 141, 7.2 timiraghnaśca savitā dasyuhā caiva no bhava //
MBh, 13, 141, 8.1 evam uktastadātristu tamonud abhavacchaśī /
MBh, 13, 141, 15.1 ityuktastvarjunastūṣṇīm abhūd vāyustam abravīt /
MBh, 13, 141, 17.2 asmābhir varjitāvetau bhavetāṃ somapau katham /
MBh, 13, 141, 20.2 cyavanena tato mantrair abhibhūtāḥ surābhavan //
MBh, 13, 141, 24.1 tasya dantasahasraṃ tu babhūva śatayojanam /
MBh, 13, 141, 24.3 hanustasyābhavad bhūmāvekaścāsyāspṛśad divam //
MBh, 13, 142, 3.1 ubhau lokau hṛtau matvā te devā duḥkhitābhavan /
MBh, 13, 142, 23.3 bhṛgubhyaste bhayaṃ ghoraṃ tat tu kālād bhaviṣyati //
MBh, 13, 143, 10.1 sa pūrvadevo nijaghāna daityān sa pūrvadevaśca babhūva samrāṭ /
MBh, 13, 143, 10.2 sa bhūtānāṃ bhāvano bhūtabhavyaḥ sa viśvasyāsya jagataścāpi goptā //
MBh, 13, 143, 10.2 sa bhūtānāṃ bhāvano bhūtabhavyaḥ sa viśvasyāsya jagataścāpi goptā //
MBh, 13, 143, 33.1 vāyur bhūtvā vikṣipate ca viśvam agnir bhūtvā dahate viśvarūpaḥ /
MBh, 13, 143, 33.1 vāyur bhūtvā vikṣipate ca viśvam agnir bhūtvā dahate viśvarūpaḥ /
MBh, 13, 143, 33.2 āpo bhūtvā majjayate ca sarvaṃ brahmā bhūtvā sṛjate viśvasaṃghān //
MBh, 13, 143, 33.2 āpo bhūtvā majjayate ca sarvaṃ brahmā bhūtvā sṛjate viśvasaṃghān //
MBh, 13, 143, 35.1 jyotirbhūtaḥ paramo 'sau purastāt prakāśayan prabhayā viśvarūpaḥ /
MBh, 13, 143, 37.1 viśvāvāsaṃ nirguṇaṃ vāsudevaṃ saṃkarṣaṇaṃ jīvabhūtaṃ vadanti /
MBh, 13, 143, 41.2 yad vartate yacca bhaviṣyatīha sarvam etat keśavaṃ tvaṃ pratīhi //
MBh, 13, 143, 42.2 bhūtaṃ ca yacceha na vidma kiṃcid viṣvaksenāt sarvam etat pratīhi //
MBh, 13, 143, 43.2 tat sarvaṃ keśavo 'cintyo viparītam ato bhavet //
MBh, 13, 144, 9.2 mā te manyur mahābāho bhavatvatra dvijān prati //
MBh, 13, 144, 17.2 na cāsya vayasā tulyaḥ pṛthivyām abhavat tadā //
MBh, 13, 144, 20.3 bhavantu satkṛtānīti pūrvam eva pracoditaḥ //
MBh, 13, 144, 35.1 yāvad eva manuṣyāṇām anne bhāvo bhaviṣyati /
MBh, 13, 144, 35.2 yathaivānne tathā teṣāṃ tvayi bhāvo bhaviṣyati //
MBh, 13, 144, 36.1 yāvacca puṇyā lokeṣu tvayi kīrtir bhaviṣyati /
MBh, 13, 144, 36.3 supriyaḥ sarvalokasya bhaviṣyasi janārdana //
MBh, 13, 144, 42.2 variṣṭhā sahalokyā ca keśavasya bhaviṣyasi //
MBh, 13, 145, 6.1 nāsti kiṃcit paraṃ bhūtaṃ mahādevād viśāṃ pate /
MBh, 13, 145, 13.2 babhūvur avaśāḥ pārtha viṣeduśca surāsurāḥ //
MBh, 13, 145, 23.1 tena caivātikopena sa yajñaḥ saṃdhito 'bhavat /
MBh, 13, 145, 26.2 rudra raudrā bhaviṣyanti paśavaḥ sarvakarmasu /
MBh, 13, 145, 34.2 babhūva sa tadā bāhur balahantur yathā purā //
MBh, 13, 145, 35.1 sa cāpi brāhmaṇo bhūtvā durvāsā nāma vīryavān /
MBh, 13, 146, 11.1 yad asya bahudhā rūpaṃ bhūtaṃ bhavyaṃ bhavat tathā /
MBh, 13, 146, 11.1 yad asya bahudhā rūpaṃ bhūtaṃ bhavyaṃ bhavat tathā /
MBh, 13, 146, 11.1 yad asya bahudhā rūpaṃ bhūtaṃ bhavyaṃ bhavat tathā /
MBh, 13, 146, 24.2 jyeṣṭhabhūtaṃ vadantyenaṃ brāhmaṇā ṛṣayo 'pare //
MBh, 13, 147, 2.2 pratyakṣam āgamo veti kiṃ tayoḥ kāraṇaṃ bhavet //
MBh, 13, 147, 6.1 atha cenmanyase caikaṃ kāraṇaṃ kiṃ bhaved iti /
MBh, 13, 147, 21.1 sadaiva bharataśreṣṭha mā te bhūd atra saṃśayaḥ /
MBh, 13, 148, 4.1 dharma eva ratisteṣām ācāryopāsanād bhavet /
MBh, 13, 148, 35.1 eka eva cared dharmaṃ na dharmadhvajiko bhavet /
MBh, 13, 149, 3.1 yadi yatno bhavenmartyaḥ sa sarvaṃ phalam āpnuyāt /
MBh, 13, 149, 11.1 dānena bhogī bhavati medhāvī vṛddhasevayā /
MBh, 13, 149, 13.2 maśakīṭapipīlānāṃ sthiro bhava yudhiṣṭhira //
MBh, 13, 150, 3.1 yadā tvasya bhaved buddhir dharmyā cārthapradarśinī /
MBh, 13, 150, 8.2 trayāṇām api lokānām ālokakaraṇo bhavet //
MBh, 13, 151, 1.3 vipāpmā ca bhavet kena kiṃ vā kalmaṣanāśanam //
MBh, 13, 153, 28.2 tribhāgaśeṣaḥ pakṣo 'yaṃ śuklo bhavitum arhati //
MBh, 13, 153, 32.1 na śocitavyaṃ kauravya bhavitavyaṃ hi tat tathā /
MBh, 13, 153, 48.1 ānṛśaṃsyaparair bhāvyaṃ sadaiva niyatātmabhiḥ /
MBh, 13, 154, 1.3 tūṣṇīṃ babhūva kauravyaḥ sa muhūrtam ariṃdama //
MBh, 13, 154, 3.3 tat tad viśalyaṃ bhavati yogayuktasya tasya vai //
MBh, 13, 154, 4.1 kṣaṇena prekṣatāṃ teṣāṃ viśalyaḥ so 'bhavat tadā /
MBh, 13, 154, 8.3 yuyutsuś cāpi kauravyaḥ prekṣakās tv itare 'bhavan //
MBh, 13, 154, 32.2 vasūn eṣa gato devi putras te vijvarā bhava //
MBh, 14, 1, 15.2 meḍhībhūtaḥ svayaṃ rājyaṃ pratigṛhṇīṣva pārthiva //
MBh, 14, 2, 1.3 tūṣṇīṃ babhūva medhāvī tam uvācātha keśavaḥ //
MBh, 14, 2, 8.1 tyaja śokaṃ mahārāja bhavitavyaṃ hi tat tathā /
MBh, 14, 2, 18.2 maivaṃ bhava na te yuktam idam ajñānam īdṛśam //
MBh, 14, 3, 7.1 yajñair eva mahātmāno babhūvur adhikāḥ surāḥ /
MBh, 14, 3, 20.3 tad ānayasva kaunteya paryāptaṃ tad bhaviṣyati //
MBh, 14, 3, 21.3 kasmiṃśca kāle sa nṛpo babhūva vadatāṃ vara //
MBh, 14, 4, 3.1 prajāter abhavat putraḥ kṣupa ityabhiviśrutaḥ /
MBh, 14, 4, 3.2 kṣupasya putrastvikṣvākur mahīpālo 'bhavat prabhuḥ //
MBh, 14, 4, 5.1 teṣāṃ jyeṣṭhastu viṃśo 'bhūt pratimānaṃ dhanuṣmatām /
MBh, 14, 4, 6.1 viviṃśasya sutā rājan babhūvur daśa pañca ca /
MBh, 14, 4, 9.2 abhyaṣiñcata rājendra muditaṃ cābhavat tadā //
MBh, 14, 4, 17.1 tasya kāraṃdhamaḥ putrastretāyugamukhe 'bhavat /
MBh, 14, 4, 18.2 sa hi samrāḍ abhūt teṣāṃ vṛttena ca balena ca //
MBh, 14, 4, 19.1 avikṣinnāma dharmātmā śauryeṇendrasamo 'bhavat /
MBh, 14, 4, 27.1 tasyaiva ca samīpe sa yajñavāṭo babhūva ha /
MBh, 14, 5, 4.1 tathaivāṅgirasaḥ putrau vratatulyau babhūvatuḥ /
MBh, 14, 5, 9.2 dhyānād evābhavad rājanmukhavātena sarvaśaḥ //
MBh, 14, 5, 11.1 babhūva tasya putrastu yayātir iva dharmavit /
MBh, 14, 5, 12.1 tasya vāsavatulyo 'bhūnmarutto nāma vīryavān /
MBh, 14, 5, 12.2 putrastam anuraktābhūt pṛthivī sāgarāmbarā //
MBh, 14, 6, 10.2 evam uktastu nṛpatir marutto vrīḍito 'bhavat /
MBh, 14, 8, 34.2 bhaviṣyati hi me śatruḥ saṃvarto vasumān iti //
MBh, 14, 9, 34.2 sahasraṃ dantānāṃ śatayojanānāṃ sutīkṣṇānāṃ ghorarūpaṃ babhūva //
MBh, 14, 10, 11.3 saṃstambhinyā vidyayā kṣipram eva mā bhaistvam asmād bhava cāpi pratītaḥ //
MBh, 14, 10, 13.1 diśo vajraṃ vrajatāṃ vāyur etu varṣaṃ bhūtvā nipatatu kānaneṣu /
MBh, 14, 10, 16.2 vajrād ugrād vyetu bhayaṃ tavādya vāto bhūtvā hanmi narendra vajram /
MBh, 14, 10, 30.2 yasmiñ śakro brāhmaṇaiḥ pūjyamānaḥ sadasyo 'bhūddharimān devarājaḥ //
MBh, 14, 11, 16.1 ākāśe vṛtrabhūte ca śabde ca viṣaye hṛte /
MBh, 14, 12, 13.2 etajjñātvā tu kaunteya kṛtakṛtyo bhaviṣyasi //
MBh, 14, 13, 1.2 na bāhyaṃ dravyam utsṛjya siddhir bhavati bhārata /
MBh, 14, 13, 1.3 śārīraṃ dravyam utsṛjya siddhir bhavati vā na vā //
MBh, 14, 13, 3.1 dvyakṣarastu bhavenmṛtyustryakṣaraṃ brahma śāśvatam /
MBh, 14, 13, 15.2 bhāvo bhavāmi tasyāhaṃ sa ca māṃ nāvabudhyate //
MBh, 14, 13, 18.2 dharmaṃ kuru mahārāja tatra te sa bhaviṣyati //
MBh, 14, 15, 2.3 rāṣṭre babhūvatur hṛṣṭau vāsudevadhanaṃjayau //
MBh, 14, 16, 14.2 brahmalokācca durdharṣaḥ so 'smābhiḥ pūjito 'bhavat //
MBh, 14, 16, 17.2 śṛṇuṣvāvahito bhūtvā gadato mama mādhava //
MBh, 14, 16, 39.3 brahmaṇaḥ padam avyagraṃ mā te bhūd atra saṃśayaḥ //
MBh, 14, 17, 24.2 teṣāṃ yad yad bhaved yuktaṃ saṃnipāte kvacit kvacit /
MBh, 14, 18, 13.1 tatra dharmaṃ pravakṣyāmi sukhī bhavati yena vai /
MBh, 14, 18, 21.2 saṃsāratāraṇaṃ hyasya kālena mahatā bhavet //
MBh, 14, 19, 1.3 pūrvaṃ pūrvaṃ parityajya sa nirārambhako bhavet //
MBh, 14, 19, 42.1 yathā svakoṣṭhe prakṣipya koṣṭhaṃ bhāṇḍamanā bhavet /
MBh, 14, 20, 21.2 mantā boddhā ca saptaite bhavanti paramartvijaḥ //
MBh, 14, 20, 24.1 havirbhūtā guṇāḥ sarve praviśantyagnijaṃ mukham /
MBh, 14, 21, 4.2 rūpaṃ bhavati vai vyaktaṃ tad anudravate manaḥ //
MBh, 14, 21, 5.2 kasmād vāg abhavat pūrvaṃ kasmāt paścānmano 'bhavat /
MBh, 14, 21, 5.2 kasmād vāg abhavat pūrvaṃ kasmāt paścānmano 'bhavat /
MBh, 14, 21, 7.2 tām apānaḥ patir bhūtvā tasmāt preṣyaty apānatām /
MBh, 14, 21, 20.2 udānabhūtā ca visṛjya dehaṃ vyānena sarvaṃ divam āvṛṇoti //
MBh, 14, 22, 18.2 evam etad bhavet satyaṃ yathaitanmanyate bhavān /
MBh, 14, 23, 6.2 yo no jyeṣṭhastam ācakṣva sa naḥ śreṣṭho bhaviṣyati //
MBh, 14, 25, 8.2 guṇāste devatābhūtāḥ satataṃ bhuñjate haviḥ //
MBh, 14, 26, 14.1 pāpena vicaraṃl loke pāpacārī bhavatyayam /
MBh, 14, 26, 14.2 śubhena vicaraṃl loke śubhacārī bhavatyuta //
MBh, 14, 26, 16.2 brahmabhūtaścaraṃl loke brahmacārī bhavatyayam //
MBh, 14, 26, 16.2 brahmabhūtaścaraṃl loke brahmacārī bhavatyayam //
MBh, 14, 27, 14.2 tebhyo mokṣāḥ sapta bhavanti dīkṣā guṇāḥ phalānyatithayaḥ phalāśāḥ //
MBh, 14, 28, 4.2 na me svabhāveṣu bhavanti lepās toyasya bindor iva puṣkareṣu //
MBh, 14, 28, 5.1 nityasya caitasya bhavanti nityā nirīkṣamāṇasya bahūn svabhāvān /
MBh, 14, 28, 16.2 yad ahiṃsraṃ bhavet karma tat kāryam iti vidmahe //
MBh, 14, 30, 2.1 alarko nāma rājarṣir abhavat sumahātapāḥ /
MBh, 14, 30, 4.1 sthitasya vṛkṣamūle 'tha tasya cintā babhūva ha /
MBh, 14, 32, 10.1 nādhyagacchaṃ yadā tāsu tadā me kaśmalo 'bhavat /
MBh, 14, 32, 14.3 nādhyagaccham ahaṃ yasmānmamedam iti yad bhavet //
MBh, 14, 32, 15.2 nādhyagaccham ahaṃ buddhyā mamedam iti yad bhavet //
MBh, 14, 32, 23.2 ityarthaṃ sarva eveme samārambhā bhavanti vai //
MBh, 14, 34, 9.2 yataḥ paraṃ na vidyeta tato 'bhyāse bhaviṣyati //
MBh, 14, 35, 10.4 chāyābhūtāya dāntāya yataye brahmacāriṇe //
MBh, 14, 35, 14.2 buddhvā yad iha saṃsiddhā bhavantīha manīṣiṇaḥ //
MBh, 14, 35, 24.2 satyād bhūtāni jātāni bhūtaṃ satyamayaṃ mahat //
MBh, 14, 36, 2.2 buddhisvāmikam ityetat param ekādaśaṃ bhavet //
MBh, 14, 36, 29.2 punarāvṛttidharmāṇaste bhavantīha mānuṣāḥ //
MBh, 14, 37, 9.2 pradānam āśīryuktaṃ ca satataṃ me bhavatviti //
MBh, 14, 37, 14.1 bhūtabhavyabhaviṣyāṇāṃ bhāvānāṃ bhuvi bhāvanāḥ /
MBh, 14, 37, 14.1 bhūtabhavyabhaviṣyāṇāṃ bhāvānāṃ bhuvi bhāvanāḥ /
MBh, 14, 39, 6.1 vyatiriktaṃ tamo yatra tiryagbhāvagataṃ bhavet /
MBh, 14, 39, 7.1 udriktaṃ ca rajo yatra madhyasrotogataṃ bhavet /
MBh, 14, 39, 8.1 udriktaṃ ca yadā sattvam ūrdhvasrotogataṃ bhavet /
MBh, 14, 39, 13.1 dṛṣṭvā cādityam udyantaṃ kucorāṇāṃ bhayaṃ bhavet /
MBh, 14, 39, 20.1 bhūtaṃ bhavyaṃ bhaviṣyacca dharmo 'rthaḥ kāma ityapi /
MBh, 14, 39, 20.1 bhūtaṃ bhavyaṃ bhaviṣyacca dharmo 'rthaḥ kāma ityapi /
MBh, 14, 39, 20.1 bhūtaṃ bhavyaṃ bhaviṣyacca dharmo 'rthaḥ kāma ityapi /
MBh, 14, 40, 8.3 viṣṇur evādisargeṣu svayaṃbhūr bhavati prabhuḥ //
MBh, 14, 42, 13.2 pādau pāyur upasthaṃ ca hastau vāg daśamī bhavet //
MBh, 14, 42, 14.1 indriyagrāma ityeṣa mana ekādaśaṃ bhavet /
MBh, 14, 42, 16.2 ubhayatra mano jñeyaṃ buddhir dvādaśamī bhavet //
MBh, 14, 43, 38.2 guṇānāṃ guṇabhūtānāṃ yat paraṃ parato mahat //
MBh, 14, 46, 4.1 dvikālam agniṃ juhvānaḥ śucir bhūtvā samāhitaḥ /
MBh, 14, 46, 6.1 mekhalā ca bhavenmauñjī jaṭī nityodakastathā /
MBh, 14, 46, 25.2 na dveṣṭā nopadeṣṭā ca bhaveta nirupaskṛtaḥ /
MBh, 14, 46, 27.2 lābhe na ca prahṛṣyeta nālābhe vimanā bhavet //
MBh, 14, 48, 2.1 ucchvāsamātram api ced yo 'ntakāle samo bhavet /
MBh, 14, 48, 10.1 pṛthagbhūtastato nityam ityetad avicāritam /
MBh, 14, 49, 13.1 dravyamātram abhūt sattvaṃ puruṣasyeti niścayaḥ /
MBh, 14, 49, 20.1 tathā karmasu vijñeyaṃ phalaṃ bhavati vā na vā /
MBh, 14, 49, 33.2 mahataḥ pradhānabhūtasya guṇo 'haṃkāra eva ca //
MBh, 14, 50, 27.2 yaccittastanmanā bhūtvā guhyam etat sanātanam //
MBh, 14, 50, 29.1 dvyakṣarastu bhavenmṛtyustryakṣaraṃ brahma śāśvatam /
MBh, 14, 50, 29.2 mameti ca bhavenmṛtyur na mameti ca śāśvatam //
MBh, 14, 50, 33.3 agrāhyo 'mṛto bhavati ya ebhiḥ kāraṇair dhruvaḥ //
MBh, 14, 53, 3.2 sthita ityabhijānīhi mā te 'bhūd atra saṃśayaḥ //
MBh, 14, 53, 20.2 kruddheva bhūtvā ca punar yathāvad anudarśitāḥ //
MBh, 14, 54, 29.2 bhūtvāmṛtaṃ pradāsyāmi bhārgavāya mahātmane //
MBh, 14, 54, 33.1 yeṣvahaḥsu tava brahman salilecchā bhaviṣyati /
MBh, 14, 54, 33.2 tadā marau bhaviṣyanti jalapūrṇāḥ payodharāḥ //
MBh, 14, 54, 35.1 ityuktaḥ prītimān vipraḥ kṛṣṇena sa babhūva ha /
MBh, 14, 55, 1.3 yaḥ śāpaṃ dātukāmo 'bhūd viṣṇave prabhaviṣṇave //
MBh, 14, 55, 4.2 uttaṅke 'bhyadhikā prītiḥ snehaścaivābhavat tadā //
MBh, 14, 55, 5.2 samyak caivopacāreṇa gautamaḥ prītimān abhūt //
MBh, 14, 55, 10.1 tasya kāṣṭhe vilagnābhūjjaṭā rūpyasamaprabhā /
MBh, 14, 55, 15.3 bhavadbhaktigateneha bhavadbhāvānugena ca //
MBh, 14, 55, 22.2 yuvā ṣoḍaśavarṣo hi yad adya bhavitā bhavān //
MBh, 14, 55, 24.1 tatastāṃ pratijagrāha yuvā bhūtvā yaśasvinīm /
MBh, 14, 55, 26.1 yad durlabhaṃ hi loke 'smin ratnam atyadbhutaṃ bhavet /
MBh, 14, 55, 29.3 te samānaya bhadraṃ te gurvarthaḥ sukṛto bhavet //
MBh, 14, 55, 34.3 bhavatprasādānna bhayaṃ kiṃcit tasya bhaviṣyati //
MBh, 14, 56, 8.2 dātā tvaṃ ca naravyāghra pātrabhūtaḥ kṣitāviha /
MBh, 14, 56, 14.3 prayaccha kuṇḍale me tvaṃ satyavāg bhava pārthiva //
MBh, 14, 56, 27.1 hrasvena caite āmukte bhavato hrasvake tadā /
MBh, 14, 57, 15.2 āgacchato hi te vipra bhavenmṛtyur asaṃśayam //
MBh, 14, 57, 22.1 airāvatakulotpannaḥ śīghro bhūtvā tadā sa vai /
MBh, 14, 57, 28.1 sa tu taṃ brāhmaṇo bhūtvā tasya duḥkhena duḥkhitaḥ /
MBh, 14, 57, 37.1 nāgalokam uttaṅkastu prekṣya dīno 'bhavat tadā /
MBh, 14, 57, 37.2 nirāśaścābhavat tāta kuṇḍalāharaṇe punaḥ //
MBh, 14, 57, 47.1 hāhākṛtam abhūt sarvam airāvataniveśanam /
MBh, 14, 58, 7.2 guhānirjharadeśeṣu divābhūto babhūva ha //
MBh, 14, 58, 8.2 puṃbhiḥ strībhiśca saṃghuṣṭaḥ pragīta iva cābhavat /
MBh, 14, 58, 8.3 atīva prekṣaṇīyo 'bhūnmerur munigaṇair iva //
MBh, 14, 58, 10.2 tathā kilakilāśabdair bhūr abhūt sumanoharā //
MBh, 14, 58, 14.2 śakrasadmapratīkāśo babhūva sa hi śailarāṭ //
MBh, 14, 59, 3.1 yathā tad abhavad yuddhaṃ pāṇḍavānāṃ mahātmanām /
MBh, 14, 59, 8.1 bhīṣmaḥ senāpatir abhūd ekādaśacamūpatiḥ /
MBh, 14, 59, 9.2 babhūva rakṣito dhīmān dhīmatā savyasācinā //
MBh, 14, 59, 10.1 teṣāṃ tad abhavad yuddhaṃ daśāhāni mahātmanām /
MBh, 14, 59, 13.1 tataḥ senāpatir abhūd droṇo 'straviduṣāṃ varaḥ /
MBh, 14, 59, 15.1 dhṛṣṭadyumnastvabhūnnetā pāṇḍavānāṃ mahāstravit /
MBh, 14, 59, 18.1 dināni pañca tad yuddham abhūt paramadāruṇam /
MBh, 14, 59, 19.1 tataḥ senāpatir abhūt karṇo dauryodhane bale /
MBh, 14, 59, 20.2 hatapravīrabhūyiṣṭhā babhūvuḥ samavasthitāḥ //
MBh, 14, 59, 35.1 evaṃ tad abhavad yuddham ahānyaṣṭādaśa prabho /
MBh, 14, 59, 36.3 duḥkhaharṣaparikleśā vṛṣṇīnām abhavaṃstadā //
MBh, 14, 60, 2.2 apriyaṃ vasudevasya mā bhūd iti mahāmanāḥ //
MBh, 14, 60, 3.2 duḥkhaśokābhisaṃtapto bhaved iti mahāmatiḥ //
MBh, 14, 61, 4.2 brāhmaṇānāṃ tadā kṛṣṇastad abhūd romaharṣaṇam //
MBh, 14, 61, 8.2 nābhuṅkta patiśokārtā tad abhūt karuṇaṃ mahat /
MBh, 14, 61, 13.2 vicāryam atra na hi te satyam etad bhaviṣyati //
MBh, 14, 61, 16.2 tyaktvā śokaṃ mahārāja hṛṣṭarūpo 'bhavat tadā //
MBh, 14, 61, 18.2 aśvamedhaṃ prati tadā tataḥ so 'ntarhito 'bhavat //
MBh, 14, 62, 12.2 kṛtam eva mahārāja bhaved iti matir mama //
MBh, 14, 62, 15.2 te ca vaśyā bhaviṣyanti prasanne vṛṣabhadhvaje //
MBh, 14, 62, 16.2 prīto dharmātmajo rājā babhūvātīva bhārata /
MBh, 14, 64, 14.2 trilakṣaṃ bhājanaṃ rājaṃstulārdham abhavannṛpa //
MBh, 14, 64, 17.1 etad vittaṃ tad abhavad yad uddadhre yudhiṣṭhiraḥ /
MBh, 14, 65, 9.2 śavo babhūva niśceṣṭo harṣaśokavivardhanaḥ //
MBh, 14, 66, 8.1 bhavitātaḥ paraṃ duḥkhaṃ kiṃ nu manye janārdana /
MBh, 14, 67, 7.2 hṛṣṭo 'bhavaddhṛṣīkeśaḥ sādhu sādhviti cābravīt //
MBh, 14, 67, 10.2 susaṃvītābhavad devī devavat kṛṣṇam īkṣatī //
MBh, 14, 67, 14.2 tvayā vā puṇḍarīkākṣa vākyam uktam idaṃ bhavet //
MBh, 14, 67, 15.2 aham eva vinaṣṭā syāṃ nedam evaṃgataṃ bhavet //
MBh, 14, 68, 3.2 aprekṣaṇīyam abhavad ārtasvaranināditam //
MBh, 14, 68, 4.2 kaśmalābhihatā vīra vairāṭī tvabhavat tadā //
MBh, 14, 68, 18.1 na bravīmyuttare mithyā satyam etad bhaviṣyati /
MBh, 14, 69, 4.1 babhūvur muditā rājaṃstatastā bharatastriyaḥ /
MBh, 14, 69, 6.2 striyaścānyā nṛsiṃhānāṃ babhūvur hṛṣṭamānasāḥ //
MBh, 14, 69, 10.2 parikṣid iti nāmāsya bhavatvityabravīt tadā //
MBh, 14, 69, 12.1 māsajātastu te vīra pitā bhavati bhārata /
MBh, 14, 70, 16.2 teneṣṭvā tvaṃ vipāpmā vai bhavitā nātra saṃśayaḥ //
MBh, 14, 70, 23.2 guṇabhūtāḥ sma te rājaṃstvaṃ no rājanmato guruḥ //
MBh, 14, 70, 25.2 iṣṭavanto bhaviṣyanti tvayīṣṭavati bhārata //
MBh, 14, 71, 4.1 caitryāṃ hi paurṇamāsyāṃ ca tava dīkṣā bhaviṣyati /
MBh, 14, 71, 7.4 saṃbhārāścaiva rājendra sarve saṃkalpitābhavan //
MBh, 14, 71, 10.2 tatra yogyaṃ bhavet kiṃcit tad raukmaṃ kriyatām iti //
MBh, 14, 72, 6.2 babhūvur arjunaścaiva pradīpta iva pāvakaḥ //
MBh, 14, 72, 11.2 babhūva prekṣatāṃ nṝṇāṃ kuntīputraṃ dhanaṃjayam //
MBh, 14, 73, 1.2 trigartair abhavad yuddhaṃ kṛtavairaiḥ kirīṭinaḥ /
MBh, 14, 73, 26.1 tato halahalāśabdo divaspṛg abhavat tadā /
MBh, 14, 75, 1.2 evaṃ trirātram abhavat tad yuddhaṃ bharatarṣabha /
MBh, 14, 75, 15.2 vārayāmāsa tān astāṃstad adbhutam ivābhavat //
MBh, 14, 75, 22.1 sarvam etannaravyāghra bhavatvetāvatā kṛtam /
MBh, 14, 75, 25.2 tadāśvamedho bhavitā dharmarājasya dhīmataḥ //
MBh, 14, 76, 1.2 saindhavair abhavad yuddhaṃ tatastasya kirīṭinaḥ /
MBh, 14, 76, 14.2 trailokyam abhavad rājan raviścāsīd rajo'ruṇaḥ //
MBh, 14, 76, 16.2 vepathuścābhavad rājan kailāsasya mahāgireḥ //
MBh, 14, 76, 20.2 loke 'smin bharataśreṣṭha tad adbhutam ivābhavat //
MBh, 14, 76, 26.2 yantrasyeveha śabdo 'bhūnmahāṃstasya punaḥ punaḥ //
MBh, 14, 77, 9.1 na hanyeraṃśca rājāno rājñaścājñā kṛtā bhavet /
MBh, 14, 77, 11.2 ato 'nyathā kṛcchragatā bhaviṣyatha mayārditāḥ //
MBh, 14, 77, 19.2 nivartatāṃ ca śabdo 'bhūt pūrṇasyeva mahodadheḥ //
MBh, 14, 78, 7.2 prakriyeyaṃ tato yuktā bhavet tava narādhama //
MBh, 14, 78, 11.2 kuruṣva vacanaṃ putra dharmaste bhavitā paraḥ //
MBh, 14, 78, 12.2 evam eṣa hi te prīto bhaviṣyati na saṃśayaḥ //
MBh, 14, 78, 26.1 vimuñcāmyeṣa bāṇāṃste putra yuddhe sthiro bhava /
MBh, 14, 79, 14.2 nārīṇāṃ tu bhavatyetanmā te bhūd buddhir īdṛśī //
MBh, 14, 79, 14.2 nārīṇāṃ tu bhavatyetanmā te bhūd buddhir īdṛśī //
MBh, 14, 80, 1.3 upaviṣṭābhavad devī socchvāsaṃ putram īkṣatī //
MBh, 14, 80, 15.2 bhava prītimatī devi satyenātmānam ālabhe //
MBh, 14, 80, 22.2 upaspṛśyābhavat tūṣṇīṃ prāyopeto mahāmatiḥ //
MBh, 14, 81, 15.2 sādhu sādhviti cākāśe babhūva sumahān svanaḥ //
MBh, 14, 82, 16.2 abhavaṃ sa ca tacchrutvā viṣādam agamat param //
MBh, 14, 82, 19.1 evaṃ kṛte sa nāgendra muktaśāpo bhaviṣyati /
MBh, 14, 82, 24.1 yudhiṣṭhirasyāśvamedhaḥ parāṃ caitrīṃ bhaviṣyati /
MBh, 14, 82, 27.2 bhāryābhyāṃ saha śatrughna mā bhūt te 'tra vicāraṇā //
MBh, 14, 84, 6.2 tena yuddham abhūt tasya vijayasyātibhairavam //
MBh, 14, 85, 23.1 maivaṃ bhūḥ śāmyatāṃ vairaṃ mā te bhūd buddhir īdṛśī /
MBh, 14, 85, 23.1 maivaṃ bhūḥ śāmyatāṃ vairaṃ mā te bhūd buddhir īdṛśī /
MBh, 14, 86, 2.2 śrutvārjunaṃ kuśalinaṃ sa ca hṛṣṭamanābhavat //
MBh, 14, 86, 3.2 śrutvānyeṣu ca deśeṣu sa suprīto 'bhavannṛpaḥ //
MBh, 14, 86, 26.2 hṛṣṭarūpo 'bhavad rājā saha bhrātṛbhir acyutaḥ //
MBh, 14, 88, 16.2 na tad ātyayikaṃ hi syād yad arghyānayane bhavet //
MBh, 14, 90, 22.1 na tatra kṛpaṇaḥ kaścinna daridro babhūva ha /
MBh, 14, 90, 30.1 iṣṭakāḥ kāñcanīścātra cayanārthaṃ kṛtābhavan /
MBh, 14, 90, 38.1 nāradaśca babhūvātra tumburuśca mahādyutiḥ /
MBh, 14, 91, 14.2 evam etad iti prāhustad abhūd romaharṣaṇam //
MBh, 14, 91, 36.1 evaṃ babhūva yajñaḥ sa dharmarājasya dhīmataḥ /
MBh, 14, 91, 37.2 rasālākardamāḥ kulyā babhūvur bharatarṣabha //
MBh, 14, 91, 39.2 mṛdaṅgaśaṅkhaśabdaiśca manoramam abhūt tadā //
MBh, 14, 92, 1.3 yad āścaryam abhūt kiṃcit tad bhavān vaktum arhati //
MBh, 14, 92, 2.3 aśvamedhe mahāyajñe nivṛtte yad abhūd vibho //
MBh, 14, 93, 2.2 uñchavṛttir dvijaḥ kaścit kāpotir abhavat purā //
MBh, 14, 93, 5.3 kṣīṇauṣadhisamāvāyo dravyahīno 'bhavat tadā //
MBh, 14, 93, 11.2 te taṃ dṛṣṭvātithiṃ tatra prahṛṣṭamanaso 'bhavan //
MBh, 14, 93, 17.2 āhāraṃ cintayāmāsa kathaṃ tuṣṭo bhaved iti //
MBh, 14, 93, 20.2 tvagasthibhūtāṃ vepantīṃ tato bhāryām uvāca tām //
MBh, 14, 93, 29.2 tam uñchavṛttir ālakṣya tataścintāparo 'bhavat //
MBh, 14, 93, 34.3 utpādya putraṃ hi pitā kṛtakṛtyo bhavatyuta //
MBh, 14, 93, 35.2 vṛddho 'haṃ dhārayiṣyāmi tvaṃ balī bhava putraka //
MBh, 14, 93, 40.1 bhuktvā tān api saktūn sa naiva tuṣṭo babhūva ha /
MBh, 14, 93, 40.2 uñchavṛttistu savrīḍo babhūva dvijasattamaḥ //
MBh, 14, 93, 42.1 saṃtānāt tava saṃtānaṃ mama vipra bhaviṣyati /
MBh, 14, 93, 47.1 kathaṃ saktūn grahīṣyāmi bhūtvā dharmopaghātakaḥ /
MBh, 14, 93, 55.2 tatastuṣṭo 'bhavad viprastasya sādhor mahātmanaḥ //
MBh, 14, 93, 66.2 yadā dānarucir bhavati tadā dharmo na sīdati //
MBh, 14, 93, 91.2 yad āścaryam abhūt tasmin vājimedhe mahākratau //
MBh, 14, 94, 15.2 vidhidṛṣṭena yajñena dharmaste sumahān bhavet //
MBh, 14, 94, 27.2 dāne na kīrtir bhavati pretya ceha ca durmateḥ //
MBh, 14, 95, 3.1 kathaṃ hi sarvayajñeṣu niścayaḥ paramo bhavet /
MBh, 14, 95, 7.2 yatayo bhikṣavaścātra babhūvuḥ paryavasthitāḥ //
MBh, 14, 95, 10.2 tasmin satre tu yat kiṃcid ayogyaṃ tatra nābhavat /
MBh, 14, 95, 13.2 na ca varṣati parjanyaḥ katham annaṃ bhaviṣyati //
MBh, 14, 95, 19.2 bījaiḥ kṛtaiḥ kariṣye ca nātra vighno bhaviṣyati //
MBh, 14, 95, 20.2 varṣiṣyatīha vā devo na vā devo bhaviṣyati //
MBh, 14, 95, 21.2 svayam indro bhaviṣyāmi jīvayiṣyāmi ca prajāḥ //
MBh, 14, 95, 22.1 yo yad āhārajātaśca sa tathaiva bhaviṣyati /
MBh, 14, 95, 26.1 ityukte sarvam evaitad abhavat tasya dhīmataḥ /
MBh, 14, 95, 32.1 prītāstato bhaviṣyāmo vayaṃ dvijavarottama /
MBh, 14, 95, 34.2 nikāmavarṣī devendro babhūva janamejaya //
MBh, 14, 96, 12.1 sa tān prasādayāmāsa śāpasyānto bhaved iti /
MBh, 15, 2, 4.3 viparītaśca me śatrur nirasyaśca bhavennaraḥ //
MBh, 15, 2, 9.2 babhūva tad avāpnotu bhogāṃśceti vyavasthitāḥ //
MBh, 15, 3, 2.2 prītimān abhavad rājā dhṛtarāṣṭro 'mbikāsutaḥ //
MBh, 15, 3, 7.1 tena tasyābhavat prīto vṛttena sa narādhipaḥ /
MBh, 15, 3, 11.2 tathā viṭśūdrasaṃghānām abhavat supriyastadā //
MBh, 15, 3, 16.2 dhṛtarāṣṭraṃ ca samprekṣya sadā bhavati durmanāḥ //
MBh, 15, 4, 10.1 etāścānyāśca vividhāḥ śalyabhūtā janādhipaḥ /
MBh, 15, 5, 8.2 hṛdaye śalyabhūtāni dhārayāmi sahasraśaḥ //
MBh, 15, 5, 20.3 tavāśiṣaḥ prayuñjāno bhaviṣyāmi vanecaraḥ //
MBh, 15, 6, 10.2 bhavitavyaṃ tathā taddhi vayaṃ te caiva mohitāḥ //
MBh, 15, 6, 13.2 bhavatā viprahīṇasya na me prītikarī bhavet //
MBh, 15, 6, 15.1 bhavitavyam anuprāptaṃ manye tvāṃ tajjanādhipa /
MBh, 15, 7, 4.2 tato glānamanāstāta naṣṭasaṃjña ivābhavam //
MBh, 15, 7, 10.2 netrair āgatavikledaiḥ parivārya sthitābhavan //
MBh, 15, 7, 13.2 sarveṣām avarodhānām ārtanādo mahān abhūt //
MBh, 15, 8, 8.2 nideśavartī ca pituḥ putro bhavati dharmataḥ //
MBh, 15, 8, 11.2 karotu svam abhiprāyaṃ māsya vighnakaro bhava //
MBh, 15, 8, 12.2 samare vā bhavenmṛtyur vane vā vidhipūrvakam //
MBh, 15, 8, 13.2 śiṣyabhūtena rājāyaṃ guruvat paryupāsitaḥ //
MBh, 15, 9, 13.2 hitāya vai bhaviṣyanti rakṣitaṃ draviṇaṃ yathā //
MBh, 15, 9, 24.1 mantrabhede hi ye doṣā bhavanti pṛthivīkṣitām /
MBh, 15, 10, 6.2 dūtānāṃ ca carāṇāṃ ca pradoṣaste sadā bhavet //
MBh, 15, 10, 7.1 sadā cāpararātraṃ te bhavet kāryārthanirṇaye /
MBh, 15, 10, 7.2 madhyarātre vihāraste madhyāhne ca sadā bhavet //
MBh, 15, 10, 12.1 senāpraṇetā ca bhavet tava tāta dṛḍhavrataḥ /
MBh, 15, 11, 3.2 balāni ca kuruśreṣṭha bhavantyeṣāṃ yathecchakam //
MBh, 15, 12, 10.2 bhavanti rājñāṃ kauravya yāstāḥ pṛthag ataḥ śṛṇu //
MBh, 15, 13, 3.2 kartāsmyetanmahīpāla nirvṛto bhava bhārata //
MBh, 15, 13, 16.3 bhavanto 'pyanujānantu mā vo 'nyā bhūd vicāraṇā //
MBh, 15, 14, 2.1 yathā ca pāṇḍur bhrātā me dayito bhavatām abhūt /
MBh, 15, 14, 13.3 bhavanto 'sya ca vīrasya nyāsabhūtā mayā kṛtāḥ //
MBh, 15, 15, 1.3 vṛddhena rājñā kauravya naṣṭasaṃjñā ivābhavan //
MBh, 15, 15, 8.1 hṛdayaiḥ śūnyabhūtaiste dhṛtarāṣṭrapravāsajam /
MBh, 15, 15, 8.2 duḥkhaṃ saṃdhārayantaḥ sma naṣṭasaṃjñā ivābhavan //
MBh, 15, 15, 15.2 rājāsīd yaḥ prajāpālaḥ prajānām apriyo bhavet //
MBh, 15, 15, 18.2 bhaviṣyāmaściraṃ rājan bhavadguṇaśatair hṛtāḥ //
MBh, 15, 16, 22.2 mānavān pālayiṣyanti bhūtvā dharmaparāyaṇāḥ //
MBh, 15, 17, 12.1 yo 'sau pṛthivyāḥ kṛtsnāyā bhartā bhūtvā narādhipaḥ /
MBh, 15, 17, 13.1 mā te 'nyat puruṣavyāghra dānād bhavatu darśanam /
MBh, 15, 17, 19.3 kva tadā dhṛtarāṣṭrasya sneho 'smāsvabhavat tadā //
MBh, 15, 17, 20.3 kva tadā droṇabhīṣmau tau somadatto 'pi vābhavat //
MBh, 15, 18, 4.2 mama kośād iti vibho mā bhūd bhīmaḥ sudurmanāḥ //
MBh, 15, 20, 1.3 prītimān abhavad rājā rājño jiṣṇośca karmaṇā //
MBh, 15, 20, 17.2 babhūva putrapautrāṇām anṛṇo bharatarṣabha //
MBh, 15, 21, 12.1 tanniryāṇe duḥkhitaḥ pauravargo gajāhvaye 'tīva babhūva rājan /
MBh, 15, 22, 1.3 strīṇāṃ ca puruṣāṇāṃ ca sumahānnisvano 'bhavat //
MBh, 15, 23, 9.2 vṛthā sabhātale kliṣṭā mā bhūd iti ca tat kṛtam //
MBh, 15, 24, 14.1 tad ahṛṣṭam ivākūjaṃ gatotsavam ivābhavat /
MBh, 15, 24, 17.3 prāduṣkṛtāgnir abhavat sa ca vṛddho narādhipaḥ //
MBh, 15, 24, 22.2 babhūva teṣāṃ rajanī brāhmīva prītivardhanī //
MBh, 15, 24, 24.1 sa teṣām atiduḥkho 'bhūnnivāsaḥ prathame 'hani /
MBh, 15, 25, 17.1 tvagasthibhūtaḥ pariśuṣkamāṃso jaṭājinī valkalasaṃvṛtāṅgaḥ /
MBh, 15, 27, 15.2 sarve sumanasaḥ prītā babhūvuḥ sa ca pārthivaḥ //
MBh, 15, 28, 1.3 babhūvuḥ pāṇḍavā rājanmātṛśokena cārditāḥ //
MBh, 15, 28, 10.1 naiṣāṃ babhūva saṃprītistān vicintayatāṃ tadā /
MBh, 15, 28, 13.2 vadhaṃ saṃsmṛtya te vīrā nātipramanaso 'bhavan //
MBh, 15, 29, 1.3 smaranto mātaraṃ vīrā babhūvur bhṛśaduḥkhitāḥ //
MBh, 15, 29, 2.1 ye rājakāryeṣu purā vyāsaktā nityaśo 'bhavan /
MBh, 15, 29, 4.2 śokopahatavijñānā naṣṭasaṃjñā ivābhavan //
MBh, 15, 29, 8.1 evaṃ teṣāṃ kathayatām autsukyam abhavat tadā /
MBh, 15, 29, 8.2 gamane cābhavad buddhir dhṛtarāṣṭradidṛkṣayā //
MBh, 15, 29, 15.2 jīvantyā hyadya naḥ prītir bhaviṣyati narādhipa //
MBh, 15, 30, 2.1 yogo yoga iti prītyā tataḥ śabdo mahān abhūt /
MBh, 15, 33, 11.3 apyasyāḥ saphalo rājan vanavāso bhaviṣyati //
MBh, 15, 33, 24.1 tataḥ so 'nimiṣo bhūtvā rājānaṃ samudaikṣata /
MBh, 15, 33, 30.2 dagdhukāmo 'bhavad vidvān atha vai vāg abhāṣata //
MBh, 15, 33, 32.1 lokāḥ saṃtānakā nāma bhaviṣyantyasya pārthiva /
MBh, 15, 33, 35.1 tacchrutvā prītimān rājā bhūtvā dharmajam abravīt /
MBh, 15, 34, 4.1 yadāhāro 'bhavad rājā dhṛtarāṣṭro mahāmanāḥ /
MBh, 15, 35, 24.2 āścaryabhūtaṃ tapasaḥ phalaṃ saṃdarśayāmi vaḥ //
MBh, 15, 36, 14.1 teṣāṃ tatra kathā divyā dharmiṣṭhāścābhavannṛpa /
MBh, 15, 38, 7.1 ityuktvāntarhito viprastato 'haṃ vismitābhavam /
MBh, 15, 38, 9.1 atha devaḥ sahasrāṃśur matsamīpagato 'bhavat /
MBh, 15, 38, 12.2 putro me tvatsamo deva bhaved iti tato 'bruvam //
MBh, 15, 38, 13.2 uvāca bhavitā putrastavetyabhyagamad divam //
MBh, 15, 38, 15.2 kanyāham abhavaṃ vipra yathā prāha sa mām ṛṣiḥ //
MBh, 15, 39, 3.1 pūrvam evaiṣa hṛdaye vyavasāyo 'bhavanmama /
MBh, 15, 39, 5.1 bhavitavyam avaśyaṃ tat surakāryam anindite /
MBh, 15, 39, 9.2 dharmasyāṃśo 'bhavat kṣattā rājā cāyaṃ yudhiṣṭhiraḥ //
MBh, 15, 39, 13.2 sa soma iha saubhadro yogād evābhavad dvidhā //
MBh, 15, 41, 5.2 sametya pṛthivīpālāḥ sauhṛde 'vasthitābhavan //
MBh, 15, 41, 9.1 nātra śoko bhayaṃ trāso nāratir nāyaśo 'bhavat /
MBh, 15, 41, 12.2 kṣaṇenāntarhitāścaiva prekṣatām eva te 'bhavan //
MBh, 15, 41, 24.1 yasya yasya ca yaḥ kāmastasmin kāle 'bhavat tadā /
MBh, 15, 42, 1.2 etacchrutvā nṛpo vidvān hṛṣṭo 'bhūjjanamejayaḥ /
MBh, 15, 42, 9.2 bhavanti te tathā nityāḥ pṛthagbhāvaṃ vijānatām //
MBh, 15, 42, 12.3 gatimantaśca teneṣṭvā nānye nityā bhavanti te //
MBh, 15, 43, 8.2 amātyā ye babhūvuśca rājñastāṃśca dadarśa ha //
MBh, 15, 44, 35.2 bhaviṣyaty amba rājā hi tīvram ārapsyate tapaḥ //
MBh, 15, 44, 40.1 āgamā vaḥ śivāḥ santu svasthā bhavata putrakāḥ /
MBh, 15, 44, 40.2 uparodho bhaved evam asmākaṃ tapasaḥ kṛte //
MBh, 15, 45, 12.2 vīṭāṃ mukhe samādhāya vāyubhakṣo 'bhavanmuniḥ //
MBh, 15, 45, 13.2 tvagasthimātraśeṣaḥ sa ṣaṇmāsān abhavannṛpaḥ //
MBh, 15, 45, 16.1 aniketo 'tha rājā sa babhūva vanagocaraḥ /
MBh, 15, 45, 18.2 gaṅgāyām āpluto dhīmān āśramābhimukho 'bhavat //
MBh, 15, 45, 19.1 atha vāyuḥ samudbhūto dāvāgnir abhavanmahān /
MBh, 15, 45, 24.2 rājanmṛtyur aniṣṭo 'yaṃ bhavitā te vṛthāgninā //
MBh, 15, 45, 40.1 antaḥpurāṇāṃ ca tadā mahān ārtasvaro 'bhavat /
MBh, 15, 46, 3.1 yasya putraśataṃ śrīmad abhavad bāhuśālinaḥ /
MBh, 15, 46, 13.2 vṛthāgninā samāyogo yad abhūt pṛthivīpateḥ //
MBh, 15, 46, 17.2 samantataḥ parikṣiptā mātā me 'bhūd davāgninā //
MBh, 15, 47, 4.1 sa vivṛddhas tadā vahnir vane tasminn abhūt kila /
MBh, 15, 47, 14.2 gaṅgādvāraṃ kuruśreṣṭho yatra dagdho 'bhavan nṛpaḥ //
MBh, 15, 47, 22.1 te cāpi rājavacanāt puruṣā ye gatābhavan /
MBh, 16, 1, 9.2 vṛṣṇīn vinaṣṭāṃste śrutvā vyathitāḥ pāṇḍavābhavan //
MBh, 16, 2, 13.2 antajño matimāṃstasya bhavitavyaṃ tatheti tān //
MBh, 16, 4, 22.1 maṇiḥ syamantakaścaiva yaḥ sa satrājito 'bhavat /
MBh, 16, 4, 35.1 tad abhūnmusalaṃ ghoraṃ vajrakalpam ayomayam /
MBh, 16, 4, 35.2 jaghāna tena kṛṣṇastān ye 'sya pramukhato 'bhavan //
MBh, 16, 4, 37.2 vajrabhūteva sā rājann adṛśyata tadā vibho //
MBh, 16, 4, 38.1 tṛṇaṃ ca musalībhūtam api tatra vyadṛśyata /
MBh, 16, 4, 39.2 tad vajrabhūtaṃ musalaṃ vyadṛśyata tadā dṛḍham //
MBh, 16, 6, 2.2 pāṇḍavāḥ śokasaṃtaptā vitrastamanaso 'bhavan //
MBh, 16, 6, 5.1 yāḥ sma tā lokanāthena nāthavatyaḥ purābhavan /
MBh, 16, 8, 11.2 vajro 'yaṃ bhavatāṃ rājā śakraprasthe bhaviṣyati //
MBh, 16, 8, 11.2 vajro 'yaṃ bhavatāṃ rājā śakraprasthe bhaviṣyati //
MBh, 16, 8, 23.1 yastu deśaḥ priyastasya jīvato 'bhūnmahātmanaḥ /
MBh, 16, 8, 29.2 babhūvātīva kauravyaḥ prāptakālaṃ cakāra ca //
MBh, 16, 8, 54.2 divyānāṃ ca mahāstrāṇāṃ vināśād vrīḍito 'bhavat //
MBh, 16, 8, 59.2 akṣayā hi purā bhūtvā kṣīṇāḥ kṣatajabhojanāḥ //
MBh, 16, 8, 62.2 duḥkhaśokasamāviṣṭo niḥśvāsaparamo 'bhavat //
MBh, 16, 8, 64.1 babhūva vimanāḥ pārtho daivam ityanucintayan /
MBh, 16, 9, 8.2 babhūva vīrāntakaraḥ prabhāse romaharṣaṇaḥ //
MBh, 16, 9, 17.2 yathā purā ca me vīryaṃ bhujayor na tathābhavat //
MBh, 16, 9, 26.1 bhavitavyaṃ tathā taddhi diṣṭam etan mahātmanām /
MBh, 16, 9, 32.2 bhavanti bhavakāleṣu vipadyante viparyaye //
MBh, 16, 9, 34.1 sa eva balavān bhūtvā punar bhavati durbalaḥ /
MBh, 16, 9, 34.1 sa eva balavān bhūtvā punar bhavati durbalaḥ /
MBh, 16, 9, 34.2 sa eveśaś ca bhūtveha parair ājñāpyate punaḥ //
MBh, 16, 9, 35.2 punar eṣyanti te hastaṃ yadā kālo bhaviṣyati //
MBh, 17, 1, 8.1 eṣa putrasya te putraḥ kururājo bhaviṣyati /
MBh, 17, 1, 22.1 harṣo 'bhavacca sarveṣāṃ bhrātṝṇāṃ gamanaṃ prati /
MBh, 17, 3, 7.2 ayaṃ śvā bhūtabhavyeśa bhakto māṃ nityam eva ha /
MBh, 17, 3, 7.2 ayaṃ śvā bhūtabhavyeśa bhakto māṃ nityam eva ha /
MBh, 18, 1, 6.2 sahasā saṃnivṛtto 'bhūcchriyaṃ dṛṣṭvā suyodhane //
MBh, 18, 1, 15.2 bhaye mahati yo 'bhīto babhūva pṛthivīpatiḥ //
MBh, 18, 1, 18.2 svargo 'yaṃ neha vairāṇi bhavanti manujādhipa //
MBh, 18, 3, 5.3 dadarśa rājā kaunteyastānyadṛśyāni cābhavan //
MBh, 18, 3, 8.2 yatra rājā mahātejā dharmaputraḥ sthito 'bhavat //
MBh, 18, 3, 27.2 gataśoko nirāyāso muktavairo bhaviṣyasi //
MBh, 18, 3, 40.1 tato divyavapur bhūtvā dharmarājo yudhiṣṭhiraḥ /
MBh, 18, 5, 16.2 so 'bhimanyur nṛsiṃhasya phalgunasya suto 'bhavat //
MBh, 18, 5, 21.3 tāś cāpyapsaraso bhūtvā vāsudevam upāgaman //
MBh, 18, 5, 26.3 vismito 'bhavad atyarthaṃ yajñakarmāntareṣv atha //
MBh, 18, 5, 27.2 āstīkaś cābhavat prītaḥ parimokṣya bhujaṃgamān //
Manusmṛti
ManuS, 1, 5.1 āsīd idam tamobhūtam aprajñātam alakṣaṇam /
ManuS, 1, 9.1 tad aṇḍam abhavaddhaimaṃ sahasrāṃśusamaprabham /
ManuS, 1, 32.1 dvidhā kṛtvātmano deham ardhena puruṣo 'bhavat /
ManuS, 1, 49.2 antaḥsaṃjñā bhavanty ete sukhaduḥkhasamanvitāḥ //
ManuS, 1, 56.1 yadāṇumātriko bhūtvā bījaṃ sthāsnu cariṣṇu ca /
ManuS, 1, 95.2 kavyāni caiva pitaraḥ kiṃ bhūtam adhikaṃ tataḥ //
ManuS, 1, 109.2 ācāreṇa tu saṃyuktaḥ sampūrṇaphalabhāj bhavet //
ManuS, 2, 39.2 sāvitrīpatitā vrātyā bhavanty āryavigarhitāḥ //
ManuS, 2, 82.2 sa brahma param abhyeti vāyubhūtaḥ khamūrtimān //
ManuS, 2, 92.2 yasmin jite jitāv etau bhavataḥ pañcakau gaṇau //
ManuS, 2, 125.1 āyuṣmān bhava saumyeti vācyo vipro 'bhivādane /
ManuS, 2, 128.1 avācyo dīkṣito nāmnā yavīyān api yo bhavet /
ManuS, 2, 136.1 vittaṃ bandhur vayaḥ karma vidyā bhavati pañcamī /
ManuS, 2, 150.2 bālo 'pi vipro vṛddhasya pitā bhavati dharmataḥ //
ManuS, 2, 153.1 ajño bhavati vai bālaḥ pitā bhavati mantradaḥ /
ManuS, 2, 153.1 ajño bhavati vai bālaḥ pitā bhavati mantradaḥ /
ManuS, 2, 156.1 na tena vṛddho bhavati yenāsya palitaṃ śiraḥ /
ManuS, 2, 188.1 bhaikṣeṇa vartayen nityaṃ naikānnādī bhaved vratī /
ManuS, 2, 198.2 guros tu cakṣurviṣaye na yatheṣṭāsano bhavet //
ManuS, 2, 201.1 parīvādāt kharo bhavati śvā vai bhavati nindakaḥ /
ManuS, 2, 201.1 parīvādāt kharo bhavati śvā vai bhavati nindakaḥ /
ManuS, 2, 201.2 paribhoktā kṛmir bhavati kīṭo bhavati matsarī //
ManuS, 2, 201.2 paribhoktā kṛmir bhavati kīṭo bhavati matsarī //
ManuS, 2, 215.1 mātrā svasrā duhitrā vā na viviktāsano bhavet /
ManuS, 3, 11.1 yasyās tu na bhaved bhrātā na vijñāyeta vā pitā /
ManuS, 3, 42.1 aninditaiḥ strīvivāhair anindyā bhavati prajā /
ManuS, 3, 49.1 pumān puṃso 'dhike śukre strī bhavaty adhike striyāḥ /
ManuS, 3, 50.2 brahmacāry eva bhavati yatra tatrāśrame vasan //
ManuS, 3, 117.2 pūjayitvā tataḥ paścād gṛhasthaḥ śeṣabhug bhavet //
ManuS, 3, 144.2 dviṣatā hi havir bhuktaṃ bhavati pretya niṣphalam //
ManuS, 3, 169.1 apāṅktadāne yo dātur bhavaty ūrdhvaṃ phalodayaḥ /
ManuS, 3, 178.2 tāvatāṃ na bhaved dātuḥ phalaṃ dānasya paurtikam //
ManuS, 3, 181.1 yat tu vāṇijake dattaṃ neha nāmutra tad bhavet /
ManuS, 3, 188.1 nimantrito dvijaḥ pitrye niyatātmā bhavet sadā /
ManuS, 3, 188.2 na ca chandāṃsy adhīyīta yasya śrāddhaṃ ca tad bhavet //
ManuS, 3, 204.1 teṣām ā rakṣabhūtaṃ tu pūrvaṃ daivaṃ niyojayet /
ManuS, 3, 205.1 daivādyantaṃ tad īheta pitrādyantaṃ na tad bhavet /
ManuS, 3, 237.1 yāvad uṣmā bhavaty annaṃ yāvad aśnanti vāgyatāḥ /
ManuS, 3, 242.1 khañjo vā yadi vā kāṇo dātuḥ preṣyo 'pi vā bhavet /
ManuS, 3, 274.1 api naḥ sa kule bhūyād yo no dadyāt trayodaśīm /
ManuS, 3, 275.2 tat tat pitṝṇāṃ bhavati paratrānantam akṣayam //
ManuS, 3, 285.1 vighasāśī bhaven nityaṃ nityaṃ vāmṛtabhojanaḥ /
ManuS, 4, 7.2 tryahaihiko vāpi bhaved aśvastanika eva vā //
ManuS, 4, 9.1 sakarmaiko bhavaty eṣāṃ tribhir anyaḥ pravartate /
ManuS, 4, 12.1 saṃtoṣaṃ param āsthāya sukhārthī saṃyato bhavet /
ManuS, 4, 34.2 na jīrṇamalavadvāsā bhavec ca vibhave sati //
ManuS, 4, 117.1 prāṇi vā yadi vāprāṇi yat kiṃcicchrāddhikaṃ bhavet /
ManuS, 4, 128.2 brahmacārī bhaven nityam apy ṛtau snātako dvijaḥ //
ManuS, 4, 157.1 durācāro hi puruṣo loke bhavati ninditaḥ /
ManuS, 4, 173.2 na tv eva tu kṛto 'dharmaḥ kartur bhavati niṣphalaḥ //
ManuS, 4, 193.2 dātur bhavaty anarthāya paratrādātur eva ca //
ManuS, 4, 226.2 śraddhākṛte hy akṣaye te bhavataḥ svāgatair dhanaiḥ //
ManuS, 4, 254.1 yādṛśo 'sya bhaved ātmā yādṛśaṃ ca cikīrṣitam /
ManuS, 5, 23.1 babhūvur hi puroḍāśā bhakṣyāṇāṃ mṛgapakṣiṇām /
ManuS, 5, 24.2 tat paryuṣitam apy ādyaṃ haviḥśeṣaṃ ca yad bhavet //
ManuS, 5, 34.1 na tādṛśaṃ bhavaty eno mṛgahantur dhanārthinaḥ /
ManuS, 5, 34.2 yādṛśaṃ bhavati pretya vṛthāmāṃsāni khādataḥ //
ManuS, 5, 75.2 yaccheṣaṃ daśarātrasya tāvad evāśucir bhavet //
ManuS, 5, 76.1 atikrānte daśāhe ca trirātram aśucir bhavet /
ManuS, 5, 77.2 savāsā jalam āplutya śuddho bhavati mānavaḥ //
ManuS, 5, 81.1 śrotriye tūpasaṃpanne trirātram aśucir bhavet /
ManuS, 5, 84.2 na ca tatkarma kurvāṇaḥ sanābhyo 'py aśucir bhavet //
ManuS, 5, 93.2 aindraṃ sthānam upāsīnā brahmabhūtā hi te sadā //
ManuS, 5, 128.1 āpaḥ śuddhā bhūmigatā vaitṛṣṇyaṃ yāsu gor bhavet /
ManuS, 5, 142.2 bhaumikais te samā jñeyā na tair āprayato bhavet //
ManuS, 5, 150.1 sadā prahṛṣṭayā bhāvyaṃ gṛhakārye ca dakṣayā /
ManuS, 5, 163.2 nindyaiva sā bhavel loke parapūrveti cocyate //
ManuS, 6, 17.2 aśmakuṭṭo bhaved vāpi dantolūkhaliko 'pi vā //
ManuS, 6, 39.2 tasya tejomayā lokā bhavanti brahmavādinaḥ //
ManuS, 6, 80.1 yadā bhāvena bhavati sarvabhāveṣu niḥspṛhaḥ /
ManuS, 7, 1.1 rājadharmān pravakṣyāmi yathāvṛtto bhaven nṛpaḥ /
ManuS, 7, 7.1 so 'gnir bhavati vāyuś ca so 'rkaḥ somaḥ sa dharmarāṭ /
ManuS, 7, 24.2 sarvalokaprakopaś ca bhaved daṇḍasya vibhramāt //
ManuS, 7, 82.1 āvṛttānāṃ gurukulād viprāṇāṃ pūjako bhavet /
ManuS, 7, 123.2 bhṛtyā bhavanti prāyeṇa tebhyo rakṣed imāḥ prajāḥ //
ManuS, 7, 140.2 tīkṣṇaś caiva mṛduś caiva rājā bhavati saṃmataḥ //
ManuS, 7, 150.2 striyaś caiva viśeṣeṇa tasmāt tatrādṛto bhavet //
ManuS, 7, 174.1 yadā parabalānāṃ tu gamanīyatamo bhavet /
ManuS, 7, 186.1 śatrusevini mitre ca gūḍhe yuktataro bhavet /
ManuS, 8, 13.2 abruvan vibruvan vāpi naro bhavati kilbiṣī //
ManuS, 8, 19.1 rājā bhavaty anenās tu mucyante ca sabhāsadaḥ /
ManuS, 8, 42.2 priyā bhavanti lokasya sve sve karmaṇy avasthitāḥ //
ManuS, 8, 104.1 śūdraviṭkṣatraviprāṇāṃ yatrartoktau bhaved vadhaḥ /
ManuS, 8, 117.1 yasmin yasmin vivāde tu kauṭasākṣyaṃ kṛtaṃ bhavet /
ManuS, 8, 117.2 tat tat kāryaṃ nivarteta kṛtaṃ cāpy akṛtaṃ bhavet //
ManuS, 8, 141.2 dvikaṃ śataṃ hi gṛhṇāno na bhavaty arthakilbiṣī //
ManuS, 8, 144.2 mūlyena toṣayec cainam ādhisteno 'nyathā bhavet //
ManuS, 8, 145.2 avahāryau bhavetāṃ tau dīrghakālam avasthitau //
ManuS, 8, 164.1 satyā na bhāṣā bhavati yady api syāt pratiṣṭhitā /
ManuS, 8, 198.1 avahāryo bhavec caiva sānvayaḥ ṣaṭśataṃ damam /
ManuS, 8, 212.2 paścāc ca na tathā tat syān na deyaṃ tasya tad bhavet //
ManuS, 8, 222.1 krītvā vikrīya vā kiṃcid yasyehānuśayo bhavet /
ManuS, 8, 228.1 yasmin yasmin kṛte kārye yasyehānuśayo bhavet /
ManuS, 8, 235.2 yāṃ prasahya vṛko hanyāt pāle tat kilbiṣaṃ bhavet //
ManuS, 8, 243.1 kṣetrikasyātyaye daṇḍo bhāgād daśaguṇo bhavet /
ManuS, 8, 269.2 vādeṣv avacanīyeṣu tad eva dviguṇaṃ bhavet //
ManuS, 8, 293.2 tatra svāmī bhaved daṇḍyo hiṃsāyāṃ dviśataṃ damam //
ManuS, 8, 294.1 prājakaś ced bhaved āptaḥ prājako daṇḍam arhati /
ManuS, 8, 296.1 manuṣyamāraṇe kṣipraṃ cauravat kilbiṣaṃ bhavet /
ManuS, 8, 297.2 pañcāśat tu bhaved daṇḍaḥ śubheṣu mṛgapakṣiṣu //
ManuS, 8, 298.2 māṣikas tu bhaved daṇḍaḥ śvasūkaranipātane //
ManuS, 8, 304.1 sarvato dharmaṣaḍbhāgo rājño bhavati rakṣataḥ /
ManuS, 8, 304.2 adharmād api ṣaḍbhāgo bhavaty asya hy arakṣataḥ //
ManuS, 8, 305.2 tasya ṣaḍbhāgabhāg rājā samyag bhavati rakṣaṇāt //
ManuS, 8, 332.2 niranvayaṃ bhavet steyaṃ hṛtvāpavyayate ca yat //
ManuS, 8, 336.1 kārṣāpaṇaṃ bhaved daṇḍyo yatrānyaḥ prākṛto janaḥ /
ManuS, 8, 336.2 tatra rājā bhaved daṇḍyaḥ sahasram iti dhāraṇā //
ManuS, 8, 337.1 aṣṭāpādyaṃ tu śūdrasya steye bhavati kilbiṣam /
ManuS, 8, 338.1 brāhmaṇasya catuḥṣaṣṭiḥ pūrṇaṃ vāpi śataṃ bhavet /
ManuS, 8, 351.1 nātatāyivadhe doṣo hantur bhavati kaścana /
ManuS, 8, 379.2 itareṣāṃ tu varṇānāṃ daṇḍaḥ prāṇāntiko bhavet //
ManuS, 8, 383.2 śūdrāyāṃ kṣatriyaviśoḥ sāhasro vai bhaved damaḥ //
ManuS, 8, 406.1 dīrghādhvani yathādeśaṃ yathākālaṃ taro bhavet /
ManuS, 9, 8.1 patir bhāryāṃ sampraviśya garbho bhūtveha jāyate /
ManuS, 9, 22.2 tādṛgguṇā sā bhavati samudreṇaiva nimnagā //
ManuS, 9, 33.1 kṣetrabhūtā smṛtā nārī bījabhūtaḥ smṛtaḥ pumān /
ManuS, 9, 33.1 kṣetrabhūtā smṛtā nārī bījabhūtaḥ smṛtaḥ pumān /
ManuS, 9, 57.2 patitau bhavato gatvā niyuktāv apy anāpadi //
ManuS, 9, 79.1 madyapāsādhuvṛttā ca pratikūlā ca yā bhavet /
ManuS, 9, 100.1 anyonyasyāvyabhicāro bhaved āmaraṇāntikaḥ /
ManuS, 9, 105.1 jyeṣṭhena jātamātreṇa putrī bhavati mānavaḥ /
ManuS, 9, 121.2 kathaṃ tatra vibhāgaḥ syād iti cet saṃśayo bhavet //
ManuS, 9, 126.2 yad apatyaṃ bhaved asyāṃ tan mama syāt svadhākaram //
ManuS, 9, 152.3 yady api syāt tu satputro 'py asatputro 'pi vā bhavet /
ManuS, 9, 153.2 yad evāsya pitā dadyāt tad evāsya dhanaṃ bhavet //
ManuS, 9, 155.2 tasyāṃ jātāḥ samāṃśāḥ syur yadi putraśataṃ bhavet //
ManuS, 9, 171.2 voḍhuḥ sa garbho bhavati sahoḍha iti cocyate //
ManuS, 9, 173.2 utpādayet punar bhūtvā sa paunarbhava ucyate //
ManuS, 9, 177.1 dāsyāṃ vā dāsadāsyāṃ vā yaḥ śūdrasya suto bhavet /
ManuS, 9, 180.1 bhrātṝṇām ekajātānām ekaś cet putravān bhavet /
ManuS, 9, 181.1 sarvāsām ekapatnīnām ekā cet putriṇī bhavet /
ManuS, 9, 183.4 anantaraḥ sapiṇḍād yas tasya tasya dhanaṃ bhavet /
ManuS, 9, 191.2 patyau jīvati vṛttāyāḥ prajāyās tad dhanaṃ bhavet //
ManuS, 9, 194.1 striyāṃ tu yad bhaved vittaṃ pitrā dattaṃ kathaṃcana /
ManuS, 9, 194.2 brāhmaṇī taddharet kanyā tadapatyasya vā bhavet //
ManuS, 9, 196.1 patyau jīvati yaḥ strībhir alaṃkāro dhṛto bhavet /
ManuS, 9, 198.2 grāsācchādanam atyantaṃ patito hy adadad bhavet //
ManuS, 9, 201.1 avidyānāṃ tu sarveṣām īhātaś ced dhanaṃ bhavet /
ManuS, 9, 202.1 vidyādhanaṃ tu yady asya tat tasyaiva dhanaṃ bhavet /
ManuS, 9, 211.1 bhrātṝṇām avibhaktānāṃ yady utthānaṃ bhavet saha /
ManuS, 9, 218.2 tayor nityaṃ pratīghāte nṛpatir yatnavān bhavet //
ManuS, 9, 229.1 tīritaṃ cānuśiṣṭaṃ ca yatra kvacana yad bhavet /
ManuS, 9, 237.2 vivāsyo vā bhaved rāṣṭrāt sadravyaḥ saparicchadaḥ //
ManuS, 9, 251.1 nirbhayaṃ tu bhaved yasya rāṣṭraṃ bāhubalāśritam /
ManuS, 9, 299.1 kaliḥ prasupto bhavati sa jāgrad dvāparaṃ yugam /
ManuS, 10, 2.2 prabrūyād itarebhyaś ca svayaṃ caiva tathā bhavet //
ManuS, 10, 11.1 kṣatriyād viprakanyāyāṃ sūto bhavati jātitaḥ /
ManuS, 10, 18.1 jāto niṣādācchūdrāyāṃ jātyā bhavati pukkasaḥ /
ManuS, 10, 35.2 bhavanty āyogavīṣv ete jātihīnāḥ pṛthak trayaḥ //
ManuS, 10, 66.2 brāhmaṇyām apy anāryāt tu śreyastvaṃ kvaiti ced bhavet //
ManuS, 10, 67.1 jāto nāryām anāryāyām āryād āryo bhaved guṇaiḥ /
ManuS, 10, 71.2 abījakam api kṣetraṃ kevalaṃ sthaṇḍilaṃ bhavet //
ManuS, 10, 72.1 yasmād bījaprabhāveṇa tiryagjā ṛṣayo 'bhavan /
ManuS, 10, 82.1 ubhābhyām apy ajīvaṃs tu kathaṃ syād iti ced bhavet /
ManuS, 10, 91.2 kṛmibhūtaḥ śvaviṣṭhāyāṃ pitṛbhiḥ saha majjati //
ManuS, 10, 92.2 tryaheṇa śūdro bhavati brāhmaṇaḥ kṣīravikrayāt //
ManuS, 10, 103.2 doṣo bhavati viprāṇāṃ jvalanāmbusamā hi te //
ManuS, 10, 123.2 yad ato 'nyaddhi kurute tad bhavaty asya niṣphalam //
ManuS, 11, 10.2 tad bhavaty asukhodarkaṃ jīvataś ca mṛtasya ca //
ManuS, 11, 38.2 anāhitāgnir bhavati brāhmaṇo vibhave sati //
ManuS, 11, 154.2 tāvad bhavaty aprayato yāvat tan na vrajaty adhaḥ //
ManuS, 11, 234.2 tasmiṃs tāvat tapaḥ kuryād yāvat tuṣṭikaraṃ bhavet //
ManuS, 11, 251.2 apahṛtya suvarṇaṃ tu kṣaṇād bhavati nirmalaḥ //
ManuS, 12, 59.1 hiṃsrā bhavanti kravyādāḥ kṛmayo 'medhyabhakṣiṇaḥ /
ManuS, 12, 60.2 apahṛtya ca viprasvaṃ bhavati brahmarākṣasaḥ //
ManuS, 12, 62.1 dhānyaṃ hṛtvā bhavaty ākhuḥ kāṃsyaṃ haṃso jalaṃ plavaḥ /
ManuS, 12, 66.1 bako bhavati hṛtvāgniṃ gṛhakārī hy upaskaram /
ManuS, 12, 72.1 maitrākṣajyotikaḥ preto vaiśyo bhavati pūyabhuk /
ManuS, 12, 72.2 cailāśakaś ca bhavati śūdro dharmāt svakāc cyutaḥ //
ManuS, 12, 93.2 prāpyaitat kṛtakṛtyo hi dvijo bhavati nānyathā //
ManuS, 12, 97.2 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvaṃ vedāt prasidhyati //
ManuS, 12, 108.1 anāmnāteṣu dharmeṣu kathaṃ syād iti ced bhavet /
ManuS, 12, 115.1 yaṃ vadanti tamobhūtā mūrkhā dharmam atadvidaḥ /
ManuS, 12, 115.2 tatpāpaṃ śatadhā bhūtvā tadvaktṝn anugacchati //
ManuS, 12, 126.2 bhavaty ācāravān nityaṃ yatheṣṭāṃ prāpnuyād gatim //
Mūlamadhyamakārikāḥ
MMadhKār, 1, 10.2 satīdam asmin bhavatītyetannaivopapadyate //
MMadhKār, 1, 11.2 pratyayebhyaḥ kathaṃ tacca bhavenna pratyayeṣu yat //
MMadhKār, 2, 7.2 gamane 'sati gantātha kuta eva bhaviṣyati //
MMadhKār, 2, 19.1 yad eva gamanaṃ gantā sa eva hi bhaved yadi /
MMadhKār, 2, 24.1 sadbhūto gamanaṃ gantā triprakāraṃ na gacchati /
MMadhKār, 2, 24.2 nāsadbhūto 'pi gamanaṃ triprakāraṃ sa gacchati //
MMadhKār, 2, 25.1 gamanaṃ sadasadbhūtaḥ triprakāraṃ na gacchati /
MMadhKār, 3, 4.1 nāpaśyamānaṃ bhavati yadā kiṃcana darśanam /
MMadhKār, 3, 7.2 nāstītyupādānādīni bhaviṣyanti punaḥ katham //
MMadhKār, 5, 6.1 avidyamāne bhāve ca kasyābhāvo bhaviṣyati /
MMadhKār, 6, 1.1 rāgād yadi bhavet pūrvaṃ rakto rāgatiraskṛtaḥ /
MMadhKār, 6, 1.2 taṃ pratītya bhaved rāgo rakte rāgo bhavet sati //
MMadhKār, 6, 1.2 taṃ pratītya bhaved rāgo rakte rāgo bhavet sati //
MMadhKār, 6, 2.1 rakte 'sati punā rāgaḥ kuta eva bhaviṣyati /
MMadhKār, 6, 3.2 bhavetāṃ rāgaraktau hi nirapekṣau parasparam //
MMadhKār, 6, 4.2 pṛthaktve sahabhāvo 'tha kuta eva bhaviṣyati //
MMadhKār, 7, 16.1 pratītya yad yad bhavati tat tacchāntaṃ svabhāvataḥ /
MMadhKār, 8, 3.2 ahetukaṃ bhavet karma kartā cāhetuko bhavet //
MMadhKār, 8, 3.2 ahetukaṃ bhavet karma kartā cāhetuko bhavet //
MMadhKār, 8, 7.1 kārakaḥ sadasadbhūtaḥ sadasat kurute na tat /
MMadhKār, 8, 9.1 nāsadbhūtaṃ na sadbhūtaḥ sadasadbhūtam eva vā /
MMadhKār, 8, 10.1 nāsadbhūto 'pi sadbhūtaṃ sadasadbhūtam eva vā /
MMadhKār, 8, 11.1 karoti sadasadbhūto na sannāsacca kārakaḥ /
MMadhKār, 9, 1.2 bhavanti yasya prāg ebhyaḥ so 'stītyeke vadantyuta //
MMadhKār, 9, 2.1 kathaṃ hyavidyamānasya darśanādi bhaviṣyati /
MMadhKār, 9, 4.2 amūnyapi bhaviṣyanti vinā tena na saṃśayaḥ //
MMadhKār, 9, 8.2 ekaikasmād bhavet pūrvam evaṃ caitanna yujyate //
MMadhKār, 9, 9.2 sati syād draṣṭari śrotā bahutvaṃ cātmanāṃ bhavet //
MMadhKār, 9, 10.2 bhavanti yebhyasteṣveṣa bhūteṣvapi na vidyate //
MMadhKār, 9, 10.2 bhavanti yebhyasteṣveṣa bhūteṣvapi na vidyate //
MMadhKār, 10, 1.2 anyaśced indhanād agnir indhanād apyṛte bhavet //
MMadhKār, 10, 4.1 tatraitat syād idhyamānam indhanaṃ bhavatīti cet /
MMadhKār, 10, 9.2 evaṃ satīndhanaṃ cāpi bhaviṣyati niragnikam //
MMadhKār, 12, 2.1 svayaṃ kṛtaṃ yadi bhavet pratītya na tato bhavet /
MMadhKār, 12, 2.1 svayaṃ kṛtaṃ yadi bhavet pratītya na tato bhavet /
MMadhKār, 12, 3.2 bhavet parakṛtaṃ duḥkhaṃ parair ebhir amī kṛtāḥ //
MMadhKār, 18, 1.1 ātmā skandhā yadi bhaved udayavyayabhāg bhavet /
MMadhKār, 18, 1.1 ātmā skandhā yadi bhaved udayavyayabhāg bhavet /
MMadhKār, 18, 1.2 skandhebhyo 'nyo yadi bhaved bhaved askandhalakṣaṇaḥ //
MMadhKār, 18, 1.2 skandhebhyo 'nyo yadi bhaved bhaved askandhalakṣaṇaḥ //
MMadhKār, 18, 2.1 ātmanyasati cātmīyaṃ kuta eva bhaviṣyati /
MMadhKār, 18, 10.1 pratītya yad yad bhavati na hi tāvat tad eva tat /
MMadhKār, 25, 5.1 bhāvaśca yadi nirvāṇaṃ nirvāṇaṃ saṃskṛtaṃ bhavet /
MMadhKār, 25, 7.1 bhāvo yadi na nirvāṇam abhāvaḥ kiṃ bhaviṣyati /
MMadhKār, 25, 11.1 bhaved abhāvo bhāvaśca nirvāṇam ubhayaṃ yadi /
MMadhKār, 25, 11.2 bhaved abhāvo bhāvaśca mokṣastacca na yujyate //
MMadhKār, 25, 12.1 bhaved abhāvo bhāvaśca nirvāṇam ubhayaṃ yadi /
MMadhKār, 25, 13.1 bhaved abhāvo bhāvaśca nirvāṇam ubhayaṃ katham /
MMadhKār, 25, 14.1 bhaved abhāvo bhāvaśca nirvāṇa ubhayaṃ katham /
MMadhKār, 25, 17.1 paraṃ nirodhād bhagavān bhavatītyeva nājyate /
MMadhKār, 25, 17.2 na bhavatyubhayaṃ ceti nobhayaṃ ceti nājyate //
MMadhKār, 25, 18.1 tiṣṭhamāno 'pi bhagavān bhavatītyeva nājyate /
MMadhKār, 25, 18.2 na bhavatyubhayaṃ ceti nobhayaṃ ceti nājyate //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 7.1 bhānumaṇḍalasaṃkāśā bhaven mātrā tathottarā /
Nādabindūpaniṣat, 1, 11.2 ekādaśī bhaven maunī brāhmīti dvādaśī matā //
Nādabindūpaniṣat, 1, 13.1 dvitīyāyāṃ samutkrānto bhaved yakṣo mahātmavān /
Nādabindūpaniṣat, 1, 18.1 atīndriyaṃ guṇātītaṃ mano līnaṃ yadā bhavet /
Pāśupatasūtra
PāśupSūtra, 1, 27.0 sarve cāsya vaśyā bhavanti //
PāśupSūtra, 1, 28.0 sarveṣāṃ cāvaśyo bhavati //
PāśupSūtra, 1, 30.0 sarveṣāṃ cānāveśyo bhavati //
PāśupSūtra, 1, 31.0 sarve cāsya vadhyā bhavanti //
PāśupSūtra, 1, 32.0 sarveṣāṃ cāvadhyo bhavati //
PāśupSūtra, 1, 37.0 sarvatra cāpratihatagatir bhavati //
PāśupSūtra, 1, 38.0 ity etair guṇair yukto bhagavato mahādevasya mahāgaṇapatir bhavati //
PāśupSūtra, 2, 7.0 amaṅgalaṃ cātra maṅgalaṃ bhavati //
PāśupSūtra, 3, 19.0 paribhūyamāno hi vidvān kṛtsnatapā bhavati //
PāśupSūtra, 5, 19.0 adbhireva śucirbhavet //
Rāmāyaṇa
Rām, Bā, 1, 72.2 nāryaś cāvidhavā nityaṃ bhaviṣyanti pativratāḥ //
Rām, Bā, 2, 15.1 tasyaivaṃ bruvataś cintā babhūva hṛdi vīkṣataḥ /
Rām, Bā, 2, 17.2 śokārtasya pravṛtto me śloko bhavatu nānyathā //
Rām, Bā, 2, 18.2 pratijagrāha saṃhṛṣṭas tasya tuṣṭo 'bhavad guruḥ //
Rām, Bā, 2, 23.2 prāñjaliḥ prayato bhūtvā tasthau paramavismitaḥ //
Rām, Bā, 2, 28.2 jagāv antargatamanā bhūtvā śokaparāyaṇaḥ //
Rām, Bā, 2, 33.2 tac cāpy aviditaṃ sarvaṃ viditaṃ te bhaviṣyati //
Rām, Bā, 2, 34.1 na te vāg anṛtā kāvye kācid atra bhaviṣyati /
Rām, Bā, 4, 27.2 sa cāpi rāmaḥ pariṣadgataḥ śanair bubhūṣayāsaktamanā babhūva //
Rām, Bā, 7, 1.1 aṣṭau babhūvur vīrasya tasyāmātyā yaśasvinaḥ /
Rām, Bā, 7, 2.2 aśoko mantrapālaś ca sumantraś cāṣṭamo 'bhavat //
Rām, Bā, 8, 7.2 ṛṣyaśṛṅga iti khyātas tasya putro bhaviṣyati //
Rām, Bā, 8, 9.1 dvaividhyaṃ brahmacaryasya bhaviṣyati mahātmanaḥ /
Rām, Bā, 8, 11.2 aṅgeṣu prathito rājā bhaviṣyati mahābalaḥ //
Rām, Bā, 8, 12.1 tasya vyatikramād rājño bhaviṣyati sudāruṇā /
Rām, Bā, 8, 14.2 samādiśantu niyamaṃ prāyaścittaṃ yathā bhavet //
Rām, Bā, 8, 20.2 āneṣyāmo vayaṃ vipraṃ na ca doṣo bhaviṣyati //
Rām, Bā, 9, 26.2 tatrāpy eṣa vidhiḥ śrīmān viśeṣeṇa bhaviṣyati //
Rām, Bā, 10, 2.1 ikṣvākūṇāṃ kule jāto bhaviṣyati sudhārmikaḥ /
Rām, Bā, 10, 3.1 aṅgarājena sakhyaṃ ca tasya rājño bhaviṣyati /
Rām, Bā, 10, 3.2 kanyā cāsya mahābhāgā śāntā nāma bhaviṣyati //
Rām, Bā, 10, 10.1 putrāś cāsya bhaviṣyanti catvāro 'mitavikramāḥ /
Rām, Bā, 11, 1.2 vasante samanuprāpte rājño yaṣṭuṃ mano 'bhavat //
Rām, Bā, 11, 13.1 tataḥ prīto 'bhavad rājā śrutvā tad dvijabhāṣitam /
Rām, Bā, 11, 16.2 nāparādho bhavet kaṣṭo yady asmin kratusattame //
Rām, Bā, 12, 1.1 punaḥ prāpte vasante tu pūrṇaḥ saṃvatsaro 'bhavat /
Rām, Bā, 12, 26.2 sumantras tvarito bhūtvā samānetuṃ mahīkṣitaḥ //
Rām, Bā, 13, 6.1 na cāhutam abhūt tatra skhalitaṃ vāpi kiṃcana /
Rām, Bā, 13, 19.2 śobhārthaṃ tasya yajñasya kāñcanālaṃkṛtā bhavan //
Rām, Bā, 13, 46.2 bhaviṣyanti sutā rājaṃś catvāras te kulodvahāḥ //
Rām, Bā, 14, 15.2 devā maharṣayaḥ sarve prahṛṣṭās te 'bhavaṃs tadā //
Rām, Bā, 14, 19.1 tatra tvaṃ mānuṣo bhūtvā pravṛddhaṃ lokakaṇṭakam /
Rām, Bā, 15, 4.2 yena tuṣṭo 'bhavad brahmā lokakṛl lokapūjitaḥ //
Rām, Bā, 15, 21.2 babhūva paramaprītaḥ prāpya vittam ivādhanaḥ //
Rām, Bā, 16, 17.3 babhūvur yūthapaśreṣṭhā vīrāṃś cājanayan harīn //
Rām, Bā, 16, 20.2 babhūva bhūr bhīmaśarīrarūpaiḥ samāvṛtā rāmasahāyahetoḥ //
Rām, Bā, 17, 13.2 babhūva bhūyo bhūtānāṃ svayambhūr iva saṃmataḥ //
Rām, Bā, 17, 20.2 babhūva paramaprīto devair iva pitāmahaḥ //
Rām, Bā, 17, 34.2 pātrabhūto 'si me vipra diṣṭyā prāpto 'si dhārmika /
Rām, Bā, 18, 3.2 kuruṣva rājaśārdūla bhava satyapratiśravaḥ //
Rām, Bā, 18, 7.1 na ca me krodham utsraṣṭuṃ buddhir bhavati pārthiva /
Rām, Bā, 19, 6.1 nirvighnā vratavaryā sā bhaviṣyati surakṣitā /
Rām, Bā, 20, 3.2 mithyāpratijñaḥ kākutstha sukhī bhava sabāndhavaḥ //
Rām, Bā, 20, 8.2 iṣṭāpūrtavadho bhūyāt tasmād rāmaṃ visarjaya //
Rām, Bā, 21, 10.1 gṛhāṇa vatsa salilaṃ mā bhūt kālasya paryayaḥ /
Rām, Bā, 21, 12.2 triṣu lokeṣu vā rāma na bhavet sadṛśas tava //
Rām, Bā, 21, 15.1 kṣutpipāse na te rāma bhaviṣyete narottama /
Rām, Bā, 21, 17.2 tapasā saṃbhṛte caite bahurūpe bhaviṣyataḥ //
Rām, Bā, 23, 3.2 ariṣṭaṃ gaccha panthānaṃ mā bhūt kālasya paryayaḥ //
Rām, Bā, 23, 20.1 nirmalo niṣkarūṣaś ca śucir indro yadābhavat /
Rām, Bā, 23, 24.2 balaṃ nāgasahasrasya dhārayantī tadā hy abhūt //
Rām, Bā, 24, 8.2 mārīcaṃ nāma durdharṣaṃ yaḥ śāpād rākṣaso 'bhavat //
Rām, Bā, 25, 1.2 rāghavaḥ prāñjalir bhūtvā pratyuvāca dṛḍhavrataḥ //
Rām, Bā, 25, 19.1 pātrabhūtaś ca te brahmaṃs tavānugamane dhṛtaḥ /
Rām, Bā, 26, 21.1 sthitas tu prāṅmukho bhūtvā śucir nivaratas tadā /
Rām, Bā, 26, 24.2 manasā me bhaviṣyadhvam iti tāny abhyacodayat //
Rām, Bā, 27, 10.1 pratīccha mama bhadraṃ te pātrabhūto 'si rāghava /
Rām, Bā, 27, 11.1 rāmaṃ prāñjalayo bhūtvābruvan madhurabhāṣiṇaḥ /
Rām, Bā, 28, 8.1 ayaṃ siddhāśramo nāma prasādāt te bhaviṣyati /
Rām, Bā, 29, 7.2 saumitram abravīd rāmo yatto bhava samāhitaḥ //
Rām, Bā, 30, 6.1 maithilasya naraśreṣṭha janakasya bhaviṣyati /
Rām, Bā, 31, 14.1 ahaṃ vaḥ kāmaye sarvā bhāryā mama bhaviṣyatha /
Rām, Bā, 31, 18.1 mā bhūt sa kālo durmedhaḥ pitaraṃ satyavādinam /
Rām, Bā, 31, 19.2 yasya no dāsyati pitā sa no bhartā bhaviṣyati //
Rām, Bā, 32, 13.1 sā ca taṃ praṇatā bhūtvā śuśrūṣaṇaparāyaṇā /
Rām, Bā, 32, 13.2 uvāsa kāle dharmiṣṭhā tasyās tuṣṭo 'bhavad guruḥ //
Rām, Bā, 32, 16.1 lakṣmyā samudito brāhmyā brahmabhūto mahātapāḥ /
Rām, Bā, 32, 24.2 babhūva paramaprīto harṣaṃ lebhe punaḥ punaḥ //
Rām, Bā, 33, 3.1 putras te sadṛśaḥ putra bhaviṣyati sudhārmikaḥ /
Rām, Bā, 33, 14.2 nidrām abhyehi bhadraṃ te mā bhūd vighno 'dhvanīha naḥ //
Rām, Bā, 34, 7.2 babhūvur muditāḥ sarve munayaḥ saharāghavāḥ /
Rām, Bā, 34, 14.1 tasyāṃ gaṅgeyam abhavaj jyeṣṭhā himavataḥ sutā /
Rām, Bā, 34, 14.2 umā nāma dvitīyābhūt kanyā tasyaiva rāghava //
Rām, Bā, 35, 8.2 yad ihotpadyate bhūtaṃ kas tat pratisahiṣyate //
Rām, Bā, 35, 22.2 avane naikarūpā tvaṃ bahubhāryā bhaviṣyasi //
Rām, Bā, 36, 8.2 umāyās tad bahumataṃ bhaviṣyati na saṃśayaḥ //
Rām, Bā, 36, 19.2 malaṃ tasyābhavat tatra trapusīsakam eva ca //
Rām, Bā, 36, 21.2 sarvaṃ parvatasaṃnaddhaṃ sauvarṇam abhavad vanam //
Rām, Bā, 36, 25.2 putras trailokyavikhyāto bhaviṣyati na saṃśayaḥ //
Rām, Bā, 36, 28.2 ṣaṇṇāṃ ṣaḍānano bhūtvā jagrāha stanajaṃ payaḥ //
Rām, Bā, 37, 7.1 apatyalābhaḥ sumahān bhaviṣyati tavānagha /
Rām, Bā, 37, 19.2 ṣaṣṭiḥ putrasahasrāṇi sagarasyābhavaṃs tadā //
Rām, Bā, 38, 5.1 tayor madhye pravṛtto 'bhūd yajñaḥ sa puruṣottama /
Rām, Bā, 38, 10.1 yajñacchidraṃ bhavaty etat sarveṣām aśivāya naḥ /
Rām, Bā, 38, 10.2 tat tathā kriyatāṃ rājan yathācchidraḥ kratur bhavet //
Rām, Bā, 38, 20.1 rākṣasānāṃ ca durdharṣaḥ sattvānāṃ ninado 'bhavat /
Rām, Bā, 39, 14.2 khedāc cālayate śīrṣaṃ bhūmikampas tadā bhavet //
Rām, Bā, 41, 6.2 tārayeyaṃ kathaṃ caitān iti cintāparo 'bhavat //
Rām, Bā, 41, 21.2 evaṃ bhavatu bhadraṃ te ikṣvākukulavardhana //
Rām, Bā, 42, 12.2 vidyudbhir iva vikṣiptair ākāśam abhavat tadā //
Rām, Bā, 42, 18.2 kṛtvā tatrābhiṣekaṃ te babhūvur gatakalmaṣāḥ //
Rām, Bā, 42, 20.2 kṛtābhiṣeko gaṅgāyāṃ babhūva vigataklamaḥ //
Rām, Bā, 43, 5.1 iyaṃ ca duhitā jyeṣṭhā tava gaṅgā bhaviṣyati /
Rām, Bā, 43, 14.2 salile puruṣavyāghra śuciḥ puṇyaphalo bhava //
Rām, Bā, 43, 18.3 naṣṭaśokaḥ samṛddhārtho babhūva vigatajvaraḥ //
Rām, Bā, 44, 5.2 kṣaṇabhūteva sā rātriḥ saṃvṛtteyaṃ mahātapaḥ /
Rām, Bā, 44, 10.2 papraccha prāñjalir bhūtvā viśālām uttamāṃ purīm //
Rām, Bā, 44, 18.3 utpetur manujaśreṣṭha tasmād apsaraso 'bhavan //
Rām, Bā, 44, 19.1 ṣaṣṭiḥ koṭyo 'bhavaṃs tāsām apsarāṇāṃ suvarcasām /
Rām, Bā, 45, 5.1 evaṃ bhavatu bhadraṃ te śucir bhava tapodhane /
Rām, Bā, 45, 5.1 evaṃ bhavatu bhadraṃ te śucir bhava tapodhane /
Rām, Bā, 45, 6.1 pūrṇe varṣasahasre tu śucir yadi bhaviṣyasi /
Rām, Bā, 46, 3.2 marutāṃ sapta saptānāṃ sthānapālā bhavantv ime //
Rām, Bā, 46, 6.2 saṃcariṣyanti bhadraṃ te devabhūtā mamātmajāḥ /
Rām, Bā, 46, 8.1 sarvam etad yathoktaṃ te bhaviṣyati na saṃśayaḥ /
Rām, Bā, 46, 8.2 vicariṣyanti bhadraṃ te devabhūtās tavātmajāḥ //
Rām, Bā, 47, 24.1 dṛṣṭvā surapatis trasto viṣaṇṇavadano 'bhavat //
Rām, Bā, 47, 26.2 akartavyam idaṃ yasmād viphalas tvaṃ bhaviṣyati //
Rām, Bā, 47, 30.2 āgamiṣyati durdharṣas tadā pūtā bhaviṣyasi //
Rām, Bā, 48, 16.1 sā hi gautamavākyena durnirīkṣyā babhūva ha /
Rām, Bā, 50, 17.1 rājābhūd eṣa dharmātmā dīrghakālam ariṃdamaḥ /
Rām, Bā, 52, 6.1 viśvāmitro 'pi rājarṣir hṛṣṭapuṣṭas tadābhavat /
Rām, Bā, 54, 8.2 savrīḍaś cintayāviṣṭo viśvāmitro 'bhavat tadā //
Rām, Bā, 54, 18.1 tava prasādād bhavatu devadeva mamepsitam /
Rām, Bā, 54, 19.2 darpeṇa mahatā yukto darpapūrṇo 'bhavat tadā //
Rām, Bā, 54, 27.2 durācāro 'si yan mūḍha tasmāt tvaṃ na bhaviṣyasi //
Rām, Bā, 55, 12.2 vasiṣṭhe japatāṃ śreṣṭhe tad adbhutam ivābhavat //
Rām, Bā, 57, 9.3 cityamālyānulepaś ca āyasābharaṇo 'bhavat //
Rām, Bā, 58, 2.2 śaraṇaṃ te bhaviṣyāmi mā bhaiṣīr nṛpapuṃgava //
Rām, Bā, 58, 18.2 bhasmībhūtā durātmāno bhaviṣyanti na saṃśayaḥ //
Rām, Bā, 59, 8.2 yājakaś ca mahātejā viśvāmitro 'bhavat kratau //
Rām, Bā, 59, 30.1 evaṃ bhavatu bhadraṃ te tiṣṭhantv etāni sarvaśaḥ /
Rām, Bā, 61, 6.2 sa me nātho hy anāthasya bhava bhavyena cetasā /
Rām, Bā, 61, 10.2 paśubhūtā narendrasya tṛptim agneḥ prayacchata //
Rām, Bā, 61, 11.1 nāthavāṃś ca śunaḥśepo yajñaś cāvighnato bhavet /
Rām, Bā, 62, 15.2 uttare parvate rāma devatānām abhūd bhayam //
Rām, Bā, 62, 19.2 prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham //
Rām, Bā, 62, 23.1 dharme pañcatapā bhūtvā varṣāsv ākāśasaṃśrayaḥ /
Rām, Bā, 63, 2.2 vrīḍitā prāñjalir bhūtvā pratyuvāca sureśvaram //
Rām, Bā, 63, 14.1 tasya śāpena mahatā rambhā śailī tadābhavat /
Rām, Bā, 64, 3.1 pūrṇe varṣasahasre tu kāṣṭhabhūtaṃ mahāmunim /
Rām, Bā, 64, 27.1 tṛptir āścaryabhūtānāṃ kathānāṃ nāsti me vibho /
Rām, Bā, 65, 11.2 prasādayanti deveśaṃ teṣāṃ prīto 'bhavad bhavaḥ //
Rām, Bā, 65, 13.2 nyāsabhūtaṃ tadā nyastam asmākaṃ pūrvake vibho //
Rām, Bā, 66, 14.2 yatnavāṃś ca bhaviṣyāmi tolane pūraṇe 'pi vā //
Rām, Bā, 67, 17.2 purīṃ gacchāmahe śīghraṃ mā bhūt kālasya paryayaḥ //
Rām, Bā, 69, 21.2 triśaṅkor abhavat putro dhundhumāro mahāyaśāḥ //
Rām, Bā, 69, 25.1 saha tena gareṇaiva jātaḥ sa sagaro 'bhavat /
Rām, Bā, 69, 27.2 kalmāṣapādo hy abhavat tasmāj jātas tu śaṅkhaṇaḥ //
Rām, Bā, 69, 29.2 ambarīṣasya putro 'bhūn nahuṣaḥ pṛthivīpatiḥ //
Rām, Bā, 69, 30.2 nābhāgasya babhūvāja ajād daśaratho 'bhavat /
Rām, Bā, 69, 30.2 nābhāgasya babhūvāja ajād daśaratho 'bhavat /
Rām, Bā, 70, 2.1 rājābhūt triṣu lokeṣu viśrutaḥ svena karmaṇā /
Rām, Bā, 70, 6.1 bṛhadrathasya śūro 'bhūn mahāvīraḥ pratāpavān /
Rām, Bā, 71, 10.2 evaṃ bhavatu bhadraṃ vaḥ kuśadhvajasute ime /
Rām, Bā, 72, 18.2 pratīccha pāṇiṃ gṛhṇīṣva mā bhūt kālasya paryayaḥ //
Rām, Bā, 72, 21.2 patnībhiḥ santu kākutsthā mā bhūt kālasya paryayaḥ //
Rām, Bā, 72, 25.2 vivāhe raghumukhyānāṃ tad adbhutam ivābhavat //
Rām, Bā, 74, 8.1 sa tvaṃ dharmaparo bhūtvā kāśyapāya vasuṃdharām /
Rām, Bā, 74, 16.1 virodhe ca mahad yuddham abhavad romaharṣaṇam /
Rām, Bā, 75, 16.2 jahi tāñ śaramukhyena mā bhūt kālasya paryayaḥ //
Rām, Bā, 75, 19.1 na ceyaṃ mama kākutstha vrīḍā bhavitum arhati /
Rām, Bā, 76, 13.2 svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ //
Rām, Ay, 1, 10.2 svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ //
Rām, Ay, 2, 12.2 gatakleśo bhaviṣyāmi sute tasmin niveśya vai //
Rām, Ay, 2, 28.1 vyasaneṣu manuṣyāṇāṃ bhṛśaṃ bhavati duḥkhitaḥ /
Rām, Ay, 3, 26.1 bhūyo vinayam āsthāya bhava nityaṃ jitendriyaḥ /
Rām, Ay, 4, 5.2 śrutvaiva cāpi rāmas taṃ prāptaṃ śaṅkānvito 'bhavat //
Rām, Ay, 4, 24.2 bhavanti bahuvighnāni kāryāṇy evaṃvidhāni hi //
Rām, Ay, 5, 15.2 babhūvur abhisaṃbādhāḥ kutūhalajanair vṛtāḥ //
Rām, Ay, 5, 16.2 babhūva rājamārgasya sāgarasyeva nisvanaḥ //
Rām, Ay, 5, 19.1 prajālaṃkārabhūtaṃ ca janasyānandavardhanam /
Rām, Ay, 5, 19.2 utsuko 'bhūj jano draṣṭuṃ tam ayodhyāmahotsavam //
Rām, Ay, 6, 4.1 vāgyataḥ saha vaidehyā bhūtvā niyatamānasaḥ /
Rām, Ay, 6, 13.2 dhvajāḥ samucchritāś citrāḥ patākāś cābhavaṃs tadā //
Rām, Ay, 7, 15.1 sā viṣaṇṇatarā bhūtvā kubjā tasyā hitaiṣiṇī /
Rām, Ay, 7, 18.1 tava duḥkhena kaikeyi mama duḥkhaṃ mahad bhavet /
Rām, Ay, 7, 18.2 tvadvṛddhau mama vṛddhiś ca bhaved atra na saṃśayaḥ //
Rām, Ay, 8, 5.1 hṛṣṭāḥ khalu bhaviṣyanti rāmasya paramāḥ striyaḥ /
Rām, Ay, 8, 5.2 aprahṛṣṭā bhaviṣyanti snuṣās te bharatakṣaye //
Rām, Ay, 8, 10.2 bhaviṣyati ca kalyāṇe kimarthaṃ paritapyase /
Rām, Ay, 8, 13.1 bhavitā rāghavo rājā rāghavasya ca yaḥ sutaḥ /
Rām, Ay, 8, 14.2 sthāpyamāneṣu sarveṣu sumahān anayo bhavet //
Rām, Ay, 8, 16.1 asāv atyantanirbhagnas tava putro bhaviṣyati /
Rām, Ay, 8, 23.1 evaṃ te jñātipakṣasya śreyaś caiva bhaviṣyati /
Rām, Ay, 8, 27.1 yadā hi rāmaḥ pṛthivīm avāpsyati dhruvaṃ pranaṣṭo bharato bhaviṣyati /
Rām, Ay, 9, 24.1 evaṃ pravrājitaś caiva rāmo 'rāmo bhaviṣyati /
Rām, Ay, 9, 24.2 bharataś ca hatāmitras tava rājā bhaviṣyati //
Rām, Ay, 9, 25.2 tena kālena putras te kṛtamūlo bhaviṣyati /
Rām, Ay, 9, 47.2 narendrapatnī vimanā babhūva sā tamovṛtā dyaur iva magnatārakā //
Rām, Ay, 10, 10.2 daridraḥ ko bhavatv āḍhyo dravyavān vāpy akiñcanaḥ //
Rām, Ay, 10, 28.2 cīrājinajaṭādhārī rāmo bhavatu tāpasaḥ //
Rām, Ay, 10, 38.1 parā bhavati me prītir dṛṣṭvā tanayam agrajam /
Rām, Ay, 10, 38.2 apaśyatas tu me rāmaṃ naṣṭā bhavati cetanā //
Rām, Ay, 11, 6.1 yadi satyaṃ bravīmy etat tad asatyaṃ bhaviṣyati /
Rām, Ay, 12, 9.1 udbhrāntahṛdayaś cāpi vivarṇavadano 'bhavat /
Rām, Ay, 12, 14.2 niḥsapatnāṃ ca māṃ kṛtvā kṛtakṛtyo bhaviṣyasi //
Rām, Ay, 13, 27.2 tataḥ samāsādya mahādhanaṃ mahat prahṛṣṭaromā sa babhūva sārathiḥ //
Rām, Ay, 14, 25.2 ete vayaṃ sarvasamṛddhakāmā yeṣām ayaṃ no bhavitā praśāstā /
Rām, Ay, 15, 8.1 ato hi na priyataraṃ nānyat kiṃcid bhaviṣyati /
Rām, Ay, 16, 7.2 babhūva saṃrabdhataraḥ samudra iva parvaṇi //
Rām, Ay, 16, 30.2 yāsyāmi bhava suprītā vanaṃ cīrajaṭādharaḥ //
Rām, Ay, 16, 39.1 evaṃ bhavatu yāsyanti dūtāḥ śīghrajavair hayaiḥ /
Rām, Ay, 17, 21.1 eka eva hi vandhyāyāḥ śoko bhavati mānavaḥ /
Rām, Ay, 17, 23.3 ato duḥkhataraṃ kiṃ nu pramadānāṃ bhaviṣyati //
Rām, Ay, 19, 8.1 tasyāpi hi bhaved asmin karmaṇy apratisaṃhṛte /
Rām, Ay, 19, 11.2 gate 'raṇyaṃ ca kaikeyyā bhaviṣyati manaḥsukham //
Rām, Ay, 19, 14.2 yadi bhāvo na daivo 'yaṃ kṛtāntavihito bhavet //
Rām, Ay, 19, 15.2 bhūtapūrvaṃ viśeṣo vā tasyā mayi sute 'pi vā //
Rām, Ay, 19, 20.2 yasya kiṃcit tathā bhūtaṃ nanu daivasya karma tat //
Rām, Ay, 20, 13.2 daivamānuṣayor adya vyaktā vyaktir bhaviṣyati //
Rām, Ay, 20, 24.1 maṅgalair abhiṣiñcasva tatra tvaṃ vyāpṛto bhava /
Rām, Ay, 20, 35.2 yathā taveyaṃ vasudhā vaśe bhavet tathaiva māṃ śādhi tavāsmi kiṃkaraḥ //
Rām, Ay, 21, 4.1 ka etacchraddadhecchrutvā kasya vā na bhaved bhayam /
Rām, Ay, 21, 20.2 bhartāraṃ nānuvarteta sā ca pāpagatir bhavet //
Rām, Ay, 21, 25.2 uvāca rāmaṃ śubhalakṣaṇaṃ vaco babhūva ca svastyayanābhikāṅkṣiṇī //
Rām, Ay, 22, 13.2 vṛtranāśe samabhavat tat te bhavatu maṅgalam //
Rām, Ay, 22, 14.2 amṛtaṃ prārthayānasya tat te bhavatu maṅgalam //
Rām, Ay, 23, 25.2 vanam adyaiva yāsyāmi sthirā bhava manasvini //
Rām, Ay, 23, 26.2 vratopavāsaratayā bhavitavyaṃ tvayānaghe //
Rām, Ay, 24, 12.1 phalamūlāśanā nityaṃ bhaviṣyāmi na saṃśayaḥ /
Rām, Ay, 24, 16.1 svarge 'pi ca vinā vāso bhavitā yadi rāghava /
Rām, Ay, 24, 18.2 nayasva māṃ sādhu kuruṣva yācanāṃ na te mayāto gurutā bhaviṣyati //
Rām, Ay, 25, 15.1 vanaṃ tu netuṃ na kṛtā matis tadā babhūva rāmeṇa yadā mahātmanā /
Rām, Ay, 26, 9.1 kṛtādeśā bhaviṣyāmi gamiṣyāmi saha tvayā /
Rām, Ay, 26, 9.2 kālaś cāyaṃ samutpannaḥ satyavāg bhavatu dvijaḥ //
Rām, Ay, 26, 14.1 śuddhātman premabhāvāddhi bhaviṣyāmi vikalmaṣā /
Rām, Ay, 27, 10.1 na ca me bhavitā tatra kaścit pathi pariśramaḥ /
Rām, Ay, 27, 16.2 matkṛte na ca te śoko na bhaviṣyāmi durbharā //
Rām, Ay, 27, 30.3 anugacchasva māṃ bhīru sahadharmacarī bhava //
Rām, Ay, 31, 18.2 uvāca prāñjalir bhūtvā śokārṇavapariplutam //
Rām, Ay, 31, 23.2 ayodhyāyās tvam evādya bhava rājā nigṛhya mām //
Rām, Ay, 31, 31.1 apagacchatu te duḥkhaṃ mā bhūr bāṣpapariplutaḥ /
Rām, Ay, 31, 37.2 vanaṃ praviśyaiva vicitrapādapaṃ sukhī bhaviṣyāmi tavāstu nirvṛtiḥ //
Rām, Ay, 34, 30.1 amba mā duḥkhitā bhūs tvaṃ paśya tvaṃ pitaraṃ mama /
Rām, Ay, 34, 30.2 kṣayo hi vanavāsasya kṣipram eva bhaviṣyati //
Rām, Ay, 34, 36.1 murajapaṇavameghaghoṣavad daśarathaveśma babhūva yat purā /
Rām, Ay, 34, 36.2 vilapitaparidevanākulaṃ vyasanagataṃ tad abhūt suduḥkhitam //
Rām, Ay, 35, 6.2 eṣa loke satāṃ dharmo yaj jyeṣṭhavaśago bhavet //
Rām, Ay, 35, 15.2 babhūva nagare mūrchā balamūrchā janasya ca //
Rām, Ay, 35, 19.2 mukhaṃ drakṣyāmi rāmasya durdarśaṃ no bhaviṣyati //
Rām, Ay, 35, 33.2 sumantrasya babhūvātmā cakrayor iva cāntarā //
Rām, Ay, 37, 18.1 sakāmā bhava kaikeyi vidhavā rājyam āvasa /
Rām, Ay, 37, 24.2 adhiruhyāpi śayanaṃ babhūva lulitaṃ manaḥ //
Rām, Ay, 38, 7.2 tyaktānāṃ vanavāsāya kā nv avasthā bhaviṣyati //
Rām, Ay, 38, 10.1 śrutvaivopasthitau vīrau kadāyodhyā bhaviṣyati /
Rām, Ay, 39, 7.1 kīrtibhūtāṃ patākāṃ yo loke bhrāmayati prabhuḥ /
Rām, Ay, 40, 3.2 babhūva guṇasampannaḥ pūrṇacandra iva priyaḥ //
Rām, Ay, 40, 8.2 anurūpaḥ sa vo bhartā bhaviṣyati bhayāpahaḥ //
Rām, Ay, 40, 11.1 yathā yathā dāśarathir dharmam evāsthito 'bhavat /
Rām, Ay, 40, 14.2 nivartadhvaṃ na gantavyaṃ hitā bhavata bhartari /
Rām, Ay, 41, 9.2 apramattas tvam aśveṣu bhava saumyety uvāca ha //
Rām, Ay, 41, 10.2 prabhūtayavasān kṛtvā babhūva pratyanantaraḥ //
Rām, Ay, 41, 29.2 śokopahataniśceṣṭā babhūvur hatacetasaḥ //
Rām, Ay, 42, 1.2 udgatānīva sattvāni babhūvur amanasvinām //
Rām, Ay, 42, 14.1 purā bhavati no dūrād anugacchāma rāghavam /
Rām, Ay, 42, 26.2 vilapya dīnā rurudur vicetasaḥ sutair hi tāsām adhiko hi so 'bhavat //
Rām, Ay, 44, 21.2 etāvatātrabhavatā bhaviṣyāmi supūjitaḥ //
Rām, Ay, 44, 22.2 etaiḥ suvihitair aśvair bhaviṣyāmy aham arcitaḥ //
Rām, Ay, 45, 12.2 vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati //
Rām, Ay, 46, 40.1 bhaviṣyanti vane yāni tapovighnakarāṇi te /
Rām, Ay, 46, 42.1 prasīdecchāmi te 'raṇye bhavituṃ pratyanantaraḥ /
Rām, Ay, 46, 42.2 prītyābhihitam icchāmi bhava me patyanantaraḥ //
Rām, Ay, 46, 47.2 kṣaṇabhūtāni yāsyanti śataśas tu tato 'nyathā //
Rām, Ay, 46, 59.2 bhavethā guha rājyaṃ hi durārakṣatamaṃ matam //
Rām, Ay, 46, 67.2 vaidehī prāñjalir bhūtvā tāṃ nadīm idam abravīt //
Rām, Ay, 47, 6.2 kṛtakāmā tu kaikeyī tuṣṭā bhavitum arhati //
Rām, Ay, 47, 12.1 sa hi sarvasya rājyasya mukham ekaṃ bhaviṣyati /
Rām, Ay, 47, 17.2 anāthāyā hi nāthas tvaṃ kausalyāyā bhaviṣyasi //
Rām, Ay, 50, 12.2 ayaṃ vāso bhavet tāvad atra saumya ramemahi //
Rām, Ay, 52, 26.1 tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ sthito 'bhaval lakṣmaṇabāhupālitaḥ /
Rām, Ay, 53, 5.2 rāmaśokābhibhūtaṃ tan niṣkūjam abhavad vanam //
Rām, Ay, 53, 20.1 atha vāpi mahābāhur gato dūraṃ bhaviṣyati /
Rām, Ay, 54, 11.2 ayodhyāpi bhavet tasyā rāmahīnā tathā vanam //
Rām, Ay, 56, 10.1 naiṣā hi sā strī bhavati ślāghanīyena dhīmatā /
Rām, Ay, 56, 16.2 mandaraśmir abhūt sūryo rajanī cābhyavartata //
Rām, Ay, 57, 10.1 devy anūḍhā tvam abhavo yuvarājo bhavāmy aham /
Rām, Ay, 57, 10.1 devy anūḍhā tvam abhavo yuvarājo bhavāmy aham /
Rām, Ay, 57, 18.2 hā heti patatas toye vāg abhūt tatra mānuṣī /
Rām, Ay, 57, 37.1 na dvijātir ahaṃ rājan mā bhūt te manaso vyathā /
Rām, Ay, 58, 1.2 ekas tv acintayaṃ buddhyā kathaṃ nu sukṛtaṃ bhavet //
Rām, Ay, 59, 9.2 kausalyā ca sumitrā ca tyaktanidre babhūvatuḥ //
Rām, Ay, 59, 13.2 babhūva naradevasya sadma diṣṭāntam īyuṣaḥ //
Rām, Ay, 60, 3.1 sakāmā bhava kaikeyi bhuṅkṣva rājyam akaṇṭakam /
Rām, Ay, 60, 17.1 bāṣpaparyākulajanā hāhābhūtakulāṅganā /
Rām, Ay, 60, 19.2 tadā nagaryāṃ naradevasaṃkṣaye babhūvur ārtā na ca śarma lebhire //
Rām, Ay, 61, 21.1 nārājake janapade svakaṃ bhavati kasyacit /
Rām, Ay, 61, 23.2 rājā cen na bhavel loke vibhajan sādhvasādhunī //
Rām, Ay, 61, 25.1 sa naḥ samīkṣya dvijavaryavṛttaṃ nṛpaṃ vinā rājyam araṇyabhūtam /
Rām, Ay, 65, 19.2 araṇyabhūteva purī sārathe pratibhāti me //
Rām, Ay, 65, 26.4 dṛṣṭvā purīm indrapurīprakāśāṃ duḥkhena sampūrṇataro babhūva //
Rām, Ay, 65, 27.1 bahūni paśyan manaso 'priyāṇi yāny anyadā nāsya pure babhūvuḥ /
Rām, Ay, 66, 9.2 pariśrāntaṃ pathy abhavat tato 'haṃ pūrvam āgataḥ //
Rām, Ay, 66, 12.1 rājā bhavati bhūyiṣṭham ihāmbāyā niveśane /
Rām, Ay, 66, 22.1 tad idaṃ hy anyathā bhūtaṃ vyavadīrṇaṃ mano mama /
Rām, Ay, 66, 27.1 pitā hi bhavati jyeṣṭho dharmam āryasya jānataḥ /
Rām, Ay, 66, 32.2 viṣaṇṇavadano bhūtvā bhūyaḥ papraccha mātaram //
Rām, Ay, 67, 12.2 apāśrito 'bhūd dharmātmā merur meruvanaṃ yathā //
Rām, Ay, 67, 14.1 athavā me bhavec chaktir yogair buddhibalena vā /
Rām, Ay, 68, 2.2 parityaktā ca dharmeṇa mā mṛtaṃ rudatī bhava //
Rām, Ay, 68, 29.2 babhūva bhūmau patito nṛpātmajaḥ śacīpateḥ ketur ivotsavakṣaye //
Rām, Ay, 69, 14.1 kṛtā śāstrānugā buddhir mā bhūt tasya kadācana /
Rām, Ay, 69, 25.2 tac ca pāpaṃ bhavet tasya yasyāryo 'numate gataḥ //
Rām, Ay, 69, 33.2 mohāc ca śokasaṃrodhād babhūva lulitaṃ manaḥ //
Rām, Ay, 71, 22.2 teṣu cāparihāryeṣu naivaṃ bhavitum arhati //
Rām, Ay, 72, 5.2 prāgdvāre 'bhūt tadā kubjā sarvābharaṇabhūṣitā //
Rām, Ay, 73, 3.1 tvam adya bhava no rājā rājaputra mahāyaśaḥ /
Rām, Ay, 73, 8.1 rāmaḥ pūrvo hi no bhrātā bhaviṣyati mahīpatiḥ /
Rām, Ay, 73, 12.2 vane vatsyāmy ahaṃ durge rāmo rājā bhaviṣyati //
Rām, Ay, 76, 11.1 kathaṃ daśarathāj jāto bhaved rājyāpahārakaḥ /
Rām, Ay, 76, 13.2 ikṣvākūṇām ahaṃ loke bhaveyaṃ kulapāṃsanaḥ //
Rām, Ay, 78, 8.1 yadā tuṣṭas tu bharato rāmasyeha bhaviṣyati /
Rām, Ay, 79, 9.1 mā bhūt sa kālo yat kaṣṭaṃ na māṃ śaṅkitum arhasi /
Rām, Ay, 80, 5.2 motsuko bhūr bravīmy etad apy asatyaṃ tavāgrataḥ //
Rām, Ay, 80, 13.2 vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati //
Rām, Ay, 81, 23.1 tatas tv ahaṃ cottamabāṇacāpadhṛk sthito 'bhavaṃ tatra sa yatra lakṣmaṇaḥ /
Rām, Ay, 82, 24.2 taṃ pratiśravam āmucya nāsya mithyā bhaviṣyati //
Rām, Ay, 84, 12.2 vanavāsī bhavetīha samāḥ kila caturdaśa //
Rām, Ay, 85, 26.1 babhūva hi samā bhūmiḥ samantāt pañcayojanam /
Rām, Ay, 85, 27.2 āmalakyo babhūvuś ca cūtāś ca phalabhūṣaṇāḥ //
Rām, Ay, 85, 34.2 babhūvuś ca mudā yuktās taṃ dṛṣṭvā veśmasaṃvidhim //
Rām, Ay, 85, 47.2 prahṛṣṭās tatra saṃpetuḥ kubjā bhūtvātha vāmanāḥ //
Rām, Ay, 85, 58.2 divyān udvīkṣya bhakṣyāṃs tān abhavad bhakṣaṇe matiḥ //
Rām, Ay, 85, 59.2 babhūvus te bhṛśaṃ tṛptāḥ sarve cāhatavāsasaḥ //
Rām, Ay, 85, 60.2 babhūvuḥ subhṛtās tatra nānyo hy anyam akalpayat //
Rām, Ay, 85, 64.1 babhūvur vanapārśveṣu kūpāḥ pāyasakardamāḥ /
Rām, Ay, 85, 67.2 babhūvuḥ pāyasasyānte śarkarāyāś ca saṃcayāḥ //
Rām, Ay, 86, 19.2 uvāca prāñjalir bhūtvā vākyaṃ vacanakovidaḥ //
Rām, Ay, 86, 28.2 rāmapravrājanaṃ hy etat sukhodarkaṃ bhaviṣyati //
Rām, Ay, 87, 5.2 anālakṣyā ciraṃ kālaṃ tasmin kāle babhūva bhūḥ //
Rām, Ay, 87, 14.1 niṣkūjam iva bhūtvedaṃ vanaṃ ghorapradarśanam /
Rām, Ay, 87, 22.2 nāmanuṣye bhavaty agnir vyaktam atraiva rāghavau //
Rām, Ay, 87, 27.2 babhūva hṛṣṭā nacireṇa jānatī priyasya rāmasya samāgamaṃ tadā //
Rām, Ay, 90, 25.2 sasainyaṃ bharataṃ hatvā bhaviṣyāmi na saṃśayaḥ //
Rām, Ay, 91, 14.2 lakṣmaṇaḥ prāñjalir bhūtvā tasthau rāmasya pārśvataḥ //
Rām, Ay, 91, 15.1 bharatenātha saṃdiṣṭā sammardo na bhaved iti /
Rām, Ay, 92, 4.2 vaidehīṃ vā mahābhāgāṃ na me śāntir bhaviṣyati //
Rām, Ay, 92, 5.2 bhrātuḥ padmapalāśākṣaṃ na me śāntir bhaviṣyati //
Rām, Ay, 92, 6.2 śirasā dhārayiṣyāmi na me śāntir bhaviṣyati //
Rām, Ay, 92, 7.2 abhiṣekajalaklinno na me śāntir bhaviṣyati //
Rām, Ay, 93, 9.1 uccair baddhāni cīrāṇi lakṣmaṇena bhaved ayam /
Rām, Ay, 93, 30.1 yaḥ saṃsadi prakṛtibhir bhaved yukta upāsitum /
Rām, Ay, 94, 2.1 kva nu te 'bhūt pitā tāta yad araṇyaṃ tvam āgataḥ /
Rām, Ay, 94, 11.1 mantro vijayamūlaṃ hi rājñāṃ bhavati rāghava /
Rām, Ay, 95, 2.2 jyeṣṭhaputre sthite rājan na kanīyān bhaven nṛpaḥ //
Rām, Ay, 95, 7.2 akṣayyaṃ bhavatīty āhur bhavāṃś caiva pituḥ priyaḥ //
Rām, Ay, 95, 8.2 rāghavo bharatenoktāṃ babhūva gatacetanaḥ //
Rām, Ay, 95, 26.2 siṣicus tūdakaṃ rājñe tata etad bhavatv iti //
Rām, Ay, 95, 31.2 yadannaḥ puruṣo bhavati tadannās tasya devatāḥ //
Rām, Ay, 95, 34.1 teṣāṃ tu rudatāṃ śabdāt pratiśrutkābhavad girau /
Rām, Ay, 96, 19.2 śvaśrūṇām aśrupūrṇākṣī sā babhūvāgrataḥ sthitā //
Rām, Ay, 96, 28.2 itīva tasyāryajanasya tattvato babhūva kautūhalam uttamaṃ tadā //
Rām, Ay, 97, 8.1 tasya me dāsabhūtasya prasādaṃ kartum arhasi /
Rām, Ay, 97, 11.1 bhavatv avidhavā bhūmiḥ samagrā patinā tvayā /
Rām, Ay, 98, 9.1 sa yadā puṣpito bhūtvā phalāni na vidarśayet /
Rām, Ay, 98, 18.1 yathāgāraṃ dṛḍhasthūṇaṃ jīrṇaṃ bhūtvāvasīdati /
Rām, Ay, 98, 37.1 sa svastho bhava mā śoco yātvā cāvasa tāṃ purīm /
Rām, Ay, 98, 60.2 bhavatā ca vinā bhūto na vartayitum utsahe //
Rām, Ay, 98, 70.2 na yāty ayodhyām iti duḥkhito 'bhavat sthirapratijñatvam avekṣya harṣitaḥ //
Rām, Ay, 99, 17.1 tvaṃ rājā bhava bharata svayaṃ narāṇāṃ vanyānām aham api rājarāṇ mṛgāṇām /
Rām, Ay, 100, 2.1 sādhu rāghava mā bhūt te buddhir evaṃ nirarthakā /
Rām, Ay, 100, 14.2 dadyāt pravasataḥ śrāddhaṃ na tat pathy aśanaṃ bhavet //
Rām, Ay, 101, 14.2 vedāḥ satyapratiṣṭhānās tasmāt satyaparo bhavet //
Rām, Ay, 101, 25.2 prahṛṣṭamānasā devī kaikeyī cābhavat tadā //
Rām, Ay, 101, 31.2 ahiṃsakā vītamalāś ca loke bhavanti pūjyā munayaḥ pradhānāḥ //
Rām, Ay, 102, 3.1 sa varāhas tato bhūtvā projjahāra vasuṃdharām /
Rām, Ay, 102, 9.1 nānāvṛṣṭir babhūvāsmin na durbhikṣaṃ satāṃ vare /
Rām, Ay, 102, 10.1 anaraṇyān mahābāhuḥ pṛthū rājā babhūva ha /
Rām, Ay, 102, 11.1 triśaṅkor abhavat sūnur dhundhumāro mahāyaśāḥ /
Rām, Ay, 102, 15.2 sa ca śailavare ramye babhūvābhirato muniḥ /
Rām, Ay, 102, 15.3 dve cāsya bhārye garbhiṇyau babhūvatur iti śrutiḥ //
Rām, Ay, 102, 18.2 gareṇa saha tenaiva jātaḥ sa sagaro 'bhavat //
Rām, Ay, 102, 20.1 asamañjas tu putro 'bhūt sagarasyeti naḥ śrutam /
Rām, Ay, 102, 21.1 aṃśumān iti putro 'bhūd asamañjasya vīryavān /
Rām, Ay, 102, 22.2 kakutsthasya tu putro 'bhūd raghur yena tu rāghavaḥ //
Rām, Ay, 102, 24.1 kalmāṣapādaputro 'bhūc chaṅkhaṇas tv iti viśrutaḥ /
Rām, Ay, 102, 25.1 śaṅkhaṇasya tu putro 'bhūc chūraḥ śrīmān sudarśanaḥ /
Rām, Ay, 102, 26.2 praśuśrukasya putro 'bhūd ambarīṣo mahādyutiḥ //
Rām, Ay, 102, 27.1 ambarīṣasya putro 'bhūn nahuṣaḥ satyavikramaḥ /
Rām, Ay, 102, 30.1 ikṣvākūṇāṃ hi sarveṣāṃ rājā bhavati pūrvajaḥ /
Rām, Ay, 103, 2.1 puruṣasyeha jātasya bhavanti guravas trayaḥ /
Rām, Ay, 103, 11.2 ājñātaṃ yan mayā tasya na tan mithyā bhaviṣyati //
Rām, Ay, 103, 31.2 bhrātrā saha bhaviṣyāmi pṛthivyāḥ patir uttamaḥ //
Rām, Ay, 106, 7.1 saphenāṃ sasvanāṃ bhūtvā sāgarasya samutthitām /
Rām, Ay, 107, 10.2 prayayuḥ prāṅmukhāḥ sarve nandigrāmo yato 'bhavat //
Rām, Ay, 107, 17.2 rājyaṃ cedam ayodhyāṃ ca dhūtapāpo bhavāmi ca //
Rām, Ay, 107, 18.2 prītir mama yaśaś caiva bhaved rājyāc caturguṇam //
Rām, Ay, 110, 3.1 yady apy eṣa bhaved bhartā mamārye vṛttavarjitaḥ /
Rām, Ay, 110, 3.2 advaidham upacartavyas tathāpy eṣa mayā bhavet //
Rām, Ay, 110, 16.1 sā tv evam uktā dharmajñā tayā prītatarābhavat /
Rām, Ay, 110, 18.2 anurūpam asaṃkliṣṭaṃ nityam eva bhaviṣyati //
Rām, Ay, 110, 28.2 pāṃśuguṇṭhitasarvāṅgīṃ vismito janako 'bhavat //
Rām, Ay, 110, 41.2 tasya me duhitā bhāryā bhaviṣyati na saṃśayaḥ //
Rām, Ay, 110, 47.2 tasya śabdo 'bhavad bhīmaḥ patitasyāśaner iva //
Rām, Ay, 111, 10.1 gamyatām anujānāmi rāmasyānucarī bhava /
Rām, Ay, 111, 15.1 prahṛṣṭas tv abhavad rāmo lakṣmaṇaś ca mahārathaḥ /
Rām, Ār, 1, 13.2 āścaryabhūtān dadṛśuḥ sarve te vanacāriṇaḥ //
Rām, Ār, 1, 20.2 rakṣitavyās tvayā śaśvad garbhabhūtās tapodhanāḥ //
Rām, Ār, 2, 13.2 iyaṃ nārī varārohā mama bhāryā bhaviṣyati /
Rām, Ār, 2, 23.1 rājyakāme mama krodho bharate yo babhūva ha /
Rām, Ār, 3, 25.2 babhūva svargasamprāpto nyastadeho mahābalaḥ //
Rām, Ār, 4, 14.1 etaddhi kila devānāṃ vayo bhavati nityadā /
Rām, Ār, 5, 10.1 adharmas tu mahāṃs tāta bhavet tasya mahīpateḥ /
Rām, Ār, 5, 20.2 tasya me 'yaṃ vane vāso bhaviṣyati mahāphalaḥ /
Rām, Ār, 8, 3.1 trīṇy eva vyasanāny atra kāmajāni bhavanty uta /
Rām, Ār, 8, 4.1 mithyāvākyaṃ na te bhūtaṃ na bhaviṣyati rāghava /
Rām, Ār, 8, 4.1 mithyāvākyaṃ na te bhūtaṃ na bhaviṣyati rāghava /
Rām, Ār, 8, 9.2 tvadvṛttaṃ cintayantyā vai bhaven niḥśreyasaṃ hitam //
Rām, Ār, 8, 13.2 kasmiṃścid abhavat puṇye vane ratamṛgadvije //
Rām, Ār, 8, 25.1 akṣayā tu bhavet prītiḥ śvaśrūśvaśurayor mama /
Rām, Ār, 8, 25.2 yadi rājyaṃ hi saṃnyasya bhaves tvaṃ nirato muniḥ //
Rām, Ār, 9, 3.2 kṣatriyair dhāryate cāpo nārtaśabdo bhaved iti //
Rām, Ār, 10, 51.2 agastyasyāśramo bhrātur nūnam eṣa bhaviṣyati //
Rām, Ār, 13, 6.1 pūrvakāle mahābāho ye prajāpatayo 'bhavan /
Rām, Ār, 13, 10.1 prajāpates tu dakṣasya babhūvur iti naḥ śrutam /
Rām, Ār, 13, 14.1 kālakā ca mahābāho śeṣās tv amanaso 'bhavan /
Rām, Ār, 13, 34.1 so 'haṃ vāsasahāyas te bhaviṣyāmi yadīcchasi /
Rām, Ār, 13, 35.1 jaṭāyuṣaṃ tu pratipūjya rāghavo mudā pariṣvajya ca saṃnato 'bhavat /
Rām, Ār, 14, 3.2 āśramaḥ katarasmin no deśe bhavati saṃmataḥ //
Rām, Ār, 16, 7.2 babhūvendropamaṃ dṛṣṭvā rākṣasī kāmamohitā //
Rām, Ār, 16, 21.3 cirāya bhava bhartā me sītayā kiṃ kariṣyasi //
Rām, Ār, 17, 2.1 kṛtadāro 'smi bhavati bhāryeyaṃ dayitā mama /
Rām, Ār, 17, 4.2 anurūpaś ca te bhartā rūpasyāsya bhaviṣyati //
Rām, Ār, 17, 9.1 kathaṃ dāsasya me dāsī bhāryā bhavitum icchasi /
Rām, Ār, 17, 10.2 āryasya tvaṃ viśālākṣi bhāryā bhava yavīyasī //
Rām, Ār, 18, 16.1 eṣa me prathamaḥ kāmaḥ kṛtas tāta tvayā bhavet /
Rām, Ār, 19, 4.1 muhūrtaṃ bhava saumitre sītāyāḥ pratyanantaraḥ /
Rām, Ār, 19, 20.2 antarikṣe maholkānāṃ babhūvus tulyavarcasaḥ //
Rām, Ār, 20, 9.2 rāmasya ca mahat karma mahāṃs trāso 'bhavan mama //
Rām, Ār, 22, 3.1 śyāmaṃ rudhiraparyantaṃ babhūva pariveṣaṇam /
Rām, Ār, 22, 8.1 babhūva timiraṃ ghoram uddhataṃ romaharṣaṇam /
Rām, Ār, 22, 12.1 pravāti mārutaḥ śīghraṃ niṣprabho 'bhūd divākaraḥ /
Rām, Ār, 22, 13.2 tasmin kṣaṇe babhūvuś ca vinā puṣpaphalair drumāḥ //
Rām, Ār, 22, 14.2 vīcīkūcīti vāśyanto babhūvus tatra sārikāḥ //
Rām, Ār, 23, 7.1 samprahāras tu sumahān bhaviṣyati na saṃśayaḥ /
Rām, Ār, 23, 9.1 udyatānāṃ hi yuddhārthaṃ yeṣāṃ bhavati lakṣmaṇaḥ /
Rām, Ār, 23, 9.2 niṣprabhaṃ vadanaṃ teṣāṃ bhavaty āyuḥparikṣayaḥ //
Rām, Ār, 23, 15.2 babhūva rāmas timire vidhūmo 'gnir ivotthitaḥ //
Rām, Ār, 23, 16.2 babhūvāvasthitas tatra jyāsvanaiḥ pūrayan diśaḥ //
Rām, Ār, 23, 18.2 ekaś ca rāmo dharmātmā kathaṃ yuddhaṃ bhaviṣyati //
Rām, Ār, 23, 26.1 duṣprekṣyaḥ so 'bhavat kruddho yugāntāgnir iva jvalan /
Rām, Ār, 24, 5.2 babhūva madhye tārāṇāṃ lohitāṅga ivoditaḥ //
Rām, Ār, 24, 13.2 babhūva rāmaḥ saṃdhyābhrair divākara ivāvṛtaḥ //
Rām, Ār, 24, 28.1 tad babhūvādbhutaṃ yuddhaṃ tumulaṃ romaharṣaṇam /
Rām, Ār, 25, 21.2 babhūva nirayaprakhyaṃ māṃsaśoṇitakardamam //
Rām, Ār, 26, 4.2 vinivartya raṇotsāhaṃ muhūrtaṃ prāśniko bhava //
Rām, Ār, 26, 10.2 babhūvātīva balinoḥ siṃhakuñjarayor iva //
Rām, Ār, 26, 16.2 bibheda rāmas taṃ bāṇair hṛdaye so 'bhavaj jaḍaḥ //
Rām, Ār, 27, 1.2 kharasyāpy abhavat trāso dṛṣṭvā rāmasya vikramam //
Rām, Ār, 27, 8.1 tad babhūva śitair bāṇaiḥ khararāmavisarjitaiḥ /
Rām, Ār, 27, 23.2 viddho rudhirasiktāṅgo babhūva ruṣito bhṛśam //
Rām, Ār, 28, 17.1 vikrāntā balavanto vā ye bhavanti nararṣabhāḥ /
Rām, Ār, 28, 23.2 astaṃ gaccheddhi savitā yuddhavighnas tato bhavet //
Rām, Ār, 29, 8.2 bhaviṣyanty aśaraṇyānāṃ śaraṇyā daṇḍakā ime //
Rām, Ār, 29, 11.1 adya śokarasajñās tā bhaviṣyanti niśācara /
Rām, Ār, 29, 15.1 kālapāśaparikṣiptā bhavanti puruṣā hi ye /
Rām, Ār, 29, 35.2 babhūva hṛṣṭā vaidehī bhartāraṃ pariṣasvaje //
Rām, Ār, 31, 7.2 ayuktacāraś capalaḥ kathaṃ rājā bhaviṣyasi //
Rām, Ār, 31, 16.2 kṣipraṃ rājyāc cyuto dīnas tṛṇais tulyo bhaviṣyati //
Rām, Ār, 31, 17.1 śuṣkakāṣṭhair bhavet kāryaṃ loṣṭair api ca pāṃsubhiḥ /
Rām, Ār, 32, 16.1 yasya sītā bhaved bhāryā yaṃ ca hṛṣṭā pariṣvajet /
Rām, Ār, 32, 19.2 manmathasya śarāṇāṃ ca tvaṃ vidheyo bhaviṣyasi //
Rām, Ār, 33, 30.2 ajā babhūvur dhūmrāś ca saṃgatāḥ paramarṣayaḥ //
Rām, Ār, 34, 13.2 ānayiṣyāmi vikramya sahāyas tatra me bhava //
Rām, Ār, 34, 15.1 tat sahāyo bhava tvaṃ me samartho hy asi rākṣasa /
Rām, Ār, 34, 17.1 sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ /
Rām, Ār, 34, 21.2 śuṣkaṃ samabhavad vaktraṃ paritrasto babhūva ca //
Rām, Ār, 35, 4.1 api svasti bhavet tāta sarveṣāṃ bhuvi rakṣasām /
Rām, Ār, 35, 5.2 api sītā nimittaṃ ca na bhaved vyasanaṃ mahat //
Rām, Ār, 36, 10.2 babhūvāvasthito rāmaś citraṃ visphārayan dhanuḥ //
Rām, Ār, 36, 26.2 bhava svadāranirataḥ svakulaṃ rakṣa rākṣasa //
Rām, Ār, 37, 16.2 rāmabhūtam idaṃ sarvam araṇyaṃ pratibhāti me //
Rām, Ār, 38, 15.1 sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ /
Rām, Ār, 39, 9.1 viparyaye tu tat sarvaṃ vyarthaṃ bhavati rāvaṇa /
Rām, Ār, 40, 4.1 prahṛṣṭas tv abhavat tena vacanena sa rākṣasaḥ /
Rām, Ār, 40, 12.2 mṛgo bhūtvāśramadvāri rāmasya vicacāra ha //
Rām, Ār, 40, 19.1 rūpyabinduśataiś citro bhūtvā ca priyadarśanaḥ /
Rām, Ār, 41, 9.2 ānayainaṃ mahābāho krīḍārthaṃ no bhaviṣyati //
Rām, Ār, 41, 15.2 āścaryabhūtaṃ bhavati vismayaṃ janayiṣyati //
Rām, Ār, 41, 15.2 āścaryabhūtaṃ bhavati vismayaṃ janayiṣyati //
Rām, Ār, 41, 16.2 antaḥpuravibhūṣārtho mṛga eṣa bhaviṣyati //
Rām, Ār, 41, 18.2 ajinaṃ naraśārdūla ruciraṃ me bhaviṣyati //
Rām, Ār, 41, 21.3 babhūva rāghavasyāpi mano vismayam āgatam //
Rām, Ār, 41, 23.2 rūpaśreṣṭhatayā hy eṣa mṛgo 'dya na bhaviṣyati //
Rām, Ār, 41, 34.2 bhaved etasya sadṛśī sparśaneneti me matiḥ //
Rām, Ār, 41, 36.1 yadi vāyaṃ tathā yan māṃ bhaved vadasi lakṣmaṇa /
Rām, Ār, 41, 40.2 agastyaṃ tejasā yuktaṃ bhakṣyas tasya babhūva ha //
Rām, Ār, 41, 43.1 evaṃ tan na bhaved rakṣo vātāpir iva lakṣmaṇa /
Rām, Ār, 41, 44.1 bhaveddhato 'yaṃ vātāpir agastyeneva māṃ gatiḥ /
Rām, Ār, 41, 44.2 iha tvaṃ bhava saṃnaddho yantrito rakṣa maithilīm //
Rām, Ār, 41, 47.1 tvacā pradhānayā hy eṣa mṛgo 'dya na bhaviṣyati /
Rām, Ār, 41, 49.2 bhavāpramattaḥ pratigṛhya maithilīṃ pratikṣaṇaṃ sarvata eva śaṅkitaḥ //
Rām, Ār, 42, 3.2 babhūvāntarhitas trāsāt punaḥ saṃdarśane 'bhavat //
Rām, Ār, 42, 3.2 babhūvāntarhitas trāsāt punaḥ saṃdarśane 'bhavat //
Rām, Ār, 42, 16.2 hemamālī mahādaṃṣṭro rākṣaso 'bhūc charāhataḥ //
Rām, Ār, 42, 18.2 mamāra rākṣasaḥ so 'yaṃ śrutvā sītā kathaṃ bhavet //
Rām, Ār, 43, 8.1 kiṃ hi saṃśayam āpanne tasminn iha mayā bhavet /
Rām, Ār, 43, 16.1 nyāsabhūtāsi vaidehi nyastā mayi mahātmanā /
Rām, Ār, 43, 21.1 naitac citraṃ sapatneṣu pāpaṃ lakṣmaṇa yad bhavet /
Rām, Ār, 43, 28.1 upaśṛṇvantu me sarve sākṣibhūtā vanecarāḥ /
Rām, Ār, 44, 26.1 kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā śucismite /
Rām, Ār, 45, 24.2 sarvāsām eva bhadraṃ te mamāgramahiṣī bhava //
Rām, Ār, 45, 27.2 sīte paricariṣyanti bhāryā bhavasi me yadi //
Rām, Ār, 45, 44.2 gātraprakampād vyathitā babhūva vātoddhatā sā kadalīva tanvī //
Rām, Ār, 46, 9.2 bhavanti yatra yatrāhaṃ tiṣṭhāmi ca carāmi ca //
Rām, Ār, 47, 5.2 kruddhasya hariparyante rakte netre babhūvatuḥ //
Rām, Ār, 47, 7.2 daśāsyaḥ kārmukī bāṇī babhūva kṣaṇadācaraḥ //
Rām, Ār, 47, 26.2 kālo 'py aṅgī bhavaty atra sasyānām iva paktaye //
Rām, Ār, 48, 18.1 yat kṛtvā na bhaved dharmo na kīrtir na yaśo bhuvi /
Rām, Ār, 48, 18.2 śarīrasya bhavet khedaḥ kas tat karma samācaret //
Rām, Ār, 49, 3.2 babhūva vātoddhatayor meghayor gagane yathā //
Rām, Ār, 49, 4.1 tad babhūvādbhutaṃ yuddhaṃ gṛdhrarākṣasayos tadā /
Rām, Ār, 49, 35.1 tato muhūrtaṃ saṃgrāmo babhūvātulavīryayoḥ /
Rām, Ār, 50, 9.1 pradharṣitāyāṃ vaidehyāṃ babhūva sacarācaram /
Rām, Ār, 50, 18.1 babhūva jaladaṃ nīlaṃ bhittvā candra ivoditaḥ /
Rām, Ār, 50, 23.2 babhūva vimalo nīlaḥ saghoṣa iva toyadaḥ //
Rām, Ār, 50, 38.1 iti sarvāṇi bhūtāni gaṇaśaḥ paryadevayan /
Rām, Ār, 50, 39.2 supravepitagātrāś ca babhūvur vanadevatāḥ //
Rām, Ār, 51, 13.2 vyavasāyaḥ sa te nīca bhaviṣyati nirarthakaḥ //
Rām, Ār, 52, 9.2 vaidehyāṃ hriyamāṇāyāṃ babhūva varuṇālayaḥ //
Rām, Ār, 52, 19.2 janasthānaṃ hatasthānaṃ bhūtapūrvaṃ kharālayam //
Rām, Ār, 52, 29.2 prasajya rāmeṇa ca vairam uttamaṃ babhūva mohān muditaḥ sa rākṣasaḥ //
Rām, Ār, 53, 17.2 tāsāṃ tvam īśvarī sīte mama bhāryā bhava priye //
Rām, Ār, 53, 20.2 ahaṃ paśyāmi lokeṣu yo me vīryasamo bhavet //
Rām, Ār, 54, 12.2 laṅkā vaidhavyasaṃyuktā tvatkṛtena bhaviṣyati //
Rām, Ār, 54, 13.1 na te pāpam idaṃ karma sukhodarkaṃ bhaviṣyati /
Rām, Ār, 54, 25.2 kṛtaprāñjalayo bhūtvā maithilīṃ paryavārayan //
Rām, Ār, 54, 32.2 patiṃ smarantī dayitaṃ ca devaraṃ vicetanābhūd bhayaśokapīḍitā //
Rām, Ār, 55, 7.2 kāñcanaś ca mṛgo bhūtvā vyapanīyāśramāt tu mām //
Rām, Ār, 55, 8.1 dūraṃ nītvā tu mārīco rākṣaso 'bhūc charāhataḥ /
Rām, Ār, 55, 9.1 api svasti bhaved dvābhyāṃ rahitābhyāṃ mayā vane /
Rām, Ār, 55, 16.2 sītām ihāgataḥ saumya kaccit svasti bhaved iti //
Rām, Ār, 55, 19.2 hataṃ kathaṃcin mahatā śrameṇa sa rākṣaso 'bhūn mriyamāṇa eva //
Rām, Ār, 56, 6.2 kaccit pravrājanaṃ saumya na me mithyā bhaviṣyati //
Rām, Ār, 56, 7.2 kaccit sakāmā sukhitā kaikeyī sā bhaviṣyati //
Rām, Ār, 56, 16.2 taiḥ sītā nihatā ghorair bhaviṣyati na saṃśayaḥ //
Rām, Ār, 56, 20.2 etat tad ity eva nivāsabhūmau prahṛṣṭaromā vyathito babhūva //
Rām, Ār, 57, 10.2 nirvṛtā bhava nāsty etat kenāpy evam udāhṛtam //
Rām, Ār, 57, 13.1 alaṃ vaiklavyam ālambya svasthā bhava nirutsukā /
Rām, Ār, 57, 24.2 mārgīṃ tanuṃ tyajya ca viklavasvaro babhūva keyūradharaḥ sa rākṣasaḥ //
Rām, Ār, 58, 3.2 śūnyam āvasathaṃ dṛṣṭvā babhūvodvignamānasaḥ //
Rām, Ār, 58, 8.1 hṛtā mṛtā vā naṣṭā vā bhakṣitā vā bhaviṣyati /
Rām, Ār, 58, 11.2 babhūva vilapan rāmaḥ śokapaṅkārṇavaplutaḥ //
Rām, Ār, 58, 20.2 mṛgaviprekṣaṇī kāntā mṛgībhiḥ sahitā bhavet //
Rām, Ār, 58, 21.1 gaja sā gajanāsorur yadi dṛṣṭā tvayā bhavet /
Rām, Ār, 59, 25.2 dīnaḥ śokasamāviṣṭo muhūrtaṃ vihvalo 'bhavat //
Rām, Ār, 60, 13.2 manye dīrghā bhaviṣyanti rātrayo mama jāgrataḥ //
Rām, Ār, 60, 20.1 mama bāṇāgninirdagdho bhasmībhūto bhaviṣyasi /
Rām, Ār, 60, 26.2 bhittvā bhittvā vibhaktā vā bhakṣitā vā bhaviṣyati //
Rām, Ār, 60, 27.2 babhūva yuddhaṃ saumitre ghoraṃ rākṣasayor iha //
Rām, Ār, 60, 49.2 bhaviṣyanti mama krodhāt trailokye vipraṇāśite //
Rām, Ār, 61, 4.1 purā bhūtvā mṛdur dāntaḥ sarvabhūtahite rataḥ /
Rām, Ār, 65, 13.2 vanasya tasya śabdo 'bhūd divam āpūrayann iva //
Rām, Ār, 67, 5.1 sa mayā yācitaḥ kruddhaḥ śāpasyānto bhaved iti /
Rām, Ki, 1, 20.1 paśya lakṣmaṇa puṣpāṇi niṣphalāni bhavanti me /
Rām, Ki, 1, 49.2 trastās tu dṛṣṭvā harayo babhūvur mahaujasau rāghavalakṣmaṇau tau //
Rām, Ki, 2, 1.2 varāyudhadharau vīrau sugrīvaḥ śaṅkito 'bhavat //
Rām, Ki, 2, 22.2 bhavanti parahantāras te jñeyāḥ prākṛtair naraiḥ //
Rām, Ki, 4, 15.2 lokanāthaḥ purā bhūtvā sugrīvaṃ nātham icchati //
Rām, Ki, 5, 9.2 darśanīyatamo bhūtvā prītyā provāca rāghavam //
Rām, Ki, 6, 14.2 abhavad bāṣpasaṃruddho nīhāreṇeva candramāḥ //
Rām, Ki, 7, 4.2 tathāsmi kartā nacirād yathā prīto bhaviṣyasi //
Rām, Ki, 8, 3.1 śakyaṃ khalu bhaved rāma sahāyena tvayānagha /
Rām, Ki, 8, 6.2 niścalā bhavati prītir dhairyam ātmavatām iva //
Rām, Ki, 8, 40.2 kiṃnimittam abhūd vairaṃ śrotum icchāmi tattvataḥ //
Rām, Ki, 10, 4.2 nyāsabhūtam idaṃ rājyaṃ tava niryātayāmy aham //
Rām, Ki, 11, 42.3 iha tenāpraveṣṭavyaṃ praviṣṭasya vadho bhavet /
Rām, Ki, 11, 51.2 laghuḥ samprati nirmāṃsas tṛṇabhūtaś ca rāghava /
Rām, Ki, 12, 17.1 tataḥ sutumulaṃ yuddhaṃ vālisugrīvayor abhūt /
Rām, Ki, 16, 20.2 abhavac choṇitodgārī sotpīḍa iva parvataḥ //
Rām, Ki, 16, 22.2 gurubhārasamākrāntā sāgare naur ivābhavat //
Rām, Ki, 17, 6.2 saṃdhyānugataparyantaḥ payodhara ivābhavat //
Rām, Ki, 17, 17.2 iti me buddhir utpannā babhūvādarśane tava //
Rām, Ki, 17, 45.2 samīkṣya rāmaṃ ravisaṃnikāśaṃ tūṣṇīṃ babhūvāmararājasūnuḥ //
Rām, Ki, 20, 16.2 durlabhaṃ darśanaṃ tv asya tava vatsa bhaviṣyati //
Rām, Ki, 20, 19.1 sakāmo bhava sugrīva rumāṃ tvaṃ pratipatsyase /
Rām, Ki, 22, 11.2 rakṣasāṃ tu vadhe teṣām agratas te bhaviṣyati //
Rām, Ki, 22, 20.2 sukhaduḥkhasahaḥ kāle sugrīvavaśago bhava //
Rām, Ki, 22, 22.2 bhartur arthaparo dāntaḥ sugrīvavaśago bhava //
Rām, Ki, 22, 23.2 ubhayaṃ hi mahādoṣaṃ tasmād antaradṛg bhava //
Rām, Ki, 22, 24.2 vivṛtair daśanair bhīmair babhūvotkrāntajīvitaḥ //
Rām, Ki, 23, 12.1 patihīnā tu yā nārī kāmaṃ bhavatu putriṇī /
Rām, Ki, 23, 25.2 dīrghāyur bhava putreti kimarthaṃ nābhibhāṣase //
Rām, Ki, 24, 15.2 mā bhūr bāliśabuddhis tvaṃ tvadadhīnam idaṃ puram //
Rām, Ki, 24, 44.1 sugrīveṇaiva dīnena dīno bhūtvā mahābalaḥ /
Rām, Ki, 25, 37.2 babhūva nagarī ramyā kiṣkindhā girigahvare //
Rām, Ki, 26, 6.2 vasatas tasya rāmasya ratir alpāpi nābhavat /
Rām, Ki, 26, 21.1 vijñāya hy ātmano vīryaṃ tathyaṃ bhavitum arhasi /
Rām, Ki, 28, 18.1 na hi tāvad bhavet kālo vyatītaś codanād ṛte /
Rām, Ki, 28, 18.2 coditasya hi kāryasya bhavet kālavyatikramaḥ //
Rām, Ki, 28, 30.3 svayaṃ cānantaraṃ sainyaṃ bhavān evānupaśyatu //
Rām, Ki, 29, 10.2 puṇḍarīkaviśālākṣī katham eṣā bhaviṣyati //
Rām, Ki, 29, 40.1 kṛtārthā hy akṛtārthānāṃ mitrāṇāṃ na bhavanti ye /
Rām, Ki, 30, 19.2 babhūva dviguṇaṃ kruddho bahvindhana ivānalaḥ //
Rām, Ki, 30, 25.2 kecin nāgasahasrasya babhūvus tulyavikramāḥ //
Rām, Ki, 30, 29.2 babhūva naraśārdūlaḥ sadhūma iva pāvakaḥ //
Rām, Ki, 30, 43.2 rājaṃs tiṣṭha svasamaye bhava satyapratiśravaḥ //
Rām, Ki, 31, 20.1 na sa kṣamaḥ kopayituṃ yaḥ prasādya punar bhavet /
Rām, Ki, 32, 2.2 babhūvur lakṣmaṇaṃ dṛṣṭvā sarve prāñjalayaḥ sthitāḥ //
Rām, Ki, 32, 3.2 babhūvur harayas trastā na cainaṃ paryavārayan //
Rām, Ki, 33, 1.2 sugrīvo lakṣmaṇaṃ dṛṣṭvā babhūva vyathitendriyaḥ //
Rām, Ki, 33, 5.2 babhūvāvasthitas tatra kalpavṛkṣo mahān iva //
Rām, Ki, 35, 12.2 abhavallakṣmaṇaḥ prītaḥ premṇā cedam uvāca ha //
Rām, Ki, 36, 30.2 yaḥ kaścit sakṛd aśnāti māsaṃ bhavati tarpitaḥ //
Rām, Ki, 37, 5.1 evaṃ bhavatu gacchāmaḥ stheyaṃ tvacchāsane mayā /
Rām, Ki, 37, 16.1 āsādya ca tato rāmaṃ kṛtāñjalipuṭo 'bhavat /
Rām, Ki, 37, 17.2 vānarāṇāṃ mahat sainyaṃ sugrīve prītimān abhūt //
Rām, Ki, 37, 34.2 babhūva harṣād vasudhādhipātmajaḥ prabuddhanīlotpalatulyadarśanaḥ //
Rām, Ki, 38, 2.1 yad indro varṣate varṣaṃ na tac citraṃ bhaved bhuvi /
Rām, Ki, 38, 4.1 evaṃ tvayi na tac citraṃ bhaved yat saumya śobhanam /
Rām, Ki, 39, 53.2 dṛśyo bhavati bhūyiṣṭhaṃ śikharaṃ tan mahocchrayam //
Rām, Ki, 39, 62.1 ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama /
Rām, Ki, 39, 63.2 avāpya sītāṃ raghuvaṃśajapriyāṃ tato nivṛttāḥ sukhino bhaviṣyatha //
Rām, Ki, 40, 46.2 kṛtāparādho bahuśo mama bandhur bhaviṣyati //
Rām, Ki, 41, 33.2 matprasādād bhaviṣyanti divā rātrau ca kāñcanāḥ //
Rām, Ki, 41, 34.2 te bhaviṣyanti raktāś ca prabhayā kāñcanaprabhāḥ //
Rām, Ki, 41, 47.1 ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama /
Rām, Ki, 41, 50.2 kṛtakṛtyā bhaviṣyāmaḥ kṛtasya pratikarmaṇā //
Rām, Ki, 41, 51.1 ato 'nyad api yat kiṃcit kāryasyāsya hitaṃ bhavet /
Rām, Ki, 42, 5.2 ṛṇān muktā bhaviṣyāmaḥ kṛtārthārthavidāṃ varāḥ //
Rām, Ki, 42, 6.2 tasya cet pratikāro 'sti saphalaṃ jīvitaṃ bhavet //
Rām, Ki, 42, 19.2 kailāsaṃ pāṇḍuraṃ śailaṃ prāpya hṛṣṭā bhaviṣyatha //
Rām, Ki, 42, 61.2 kṛtaṃ bhaviṣyaty anilānalopamā videhajā darśanajena karmaṇā //
Rām, Ki, 43, 15.1 sa tat prakarṣan hariṇāṃ balaṃ mahad babhūva vīraḥ pavanātmajaḥ kapiḥ /
Rām, Ki, 45, 15.1 praviśed yadi vā vālī mūrdhāsya śatadhā bhavet /
Rām, Ki, 45, 15.2 tatra vāsaḥ sukho 'smākaṃ nirudvigno bhaviṣyati //
Rām, Ki, 49, 9.2 vismayavyagramanaso babhūvur vānararṣabhāḥ //
Rām, Ki, 50, 11.1 purā dānavamukhyānāṃ viśvakarmā babhūva ha /
Rām, Ki, 52, 17.2 drumān vāsantikān dṛṣṭvā babhūvur bhayaśaṅkitāḥ //
Rām, Ki, 53, 17.2 tṛṇād api bhṛśodvignaḥ spandamānād bhaviṣyasi //
Rām, Ki, 54, 6.2 ādiṣṭā mārgituṃ sītāṃ dharmam asmin kathaṃ bhavet //
Rām, Ki, 54, 20.2 babhūva saṃnāditanirjharāntaro bhṛśaṃ nadadbhir jaladair ivolbaṇaiḥ //
Rām, Ki, 56, 3.2 kṛtakṛtyā bhaviṣyāmaḥ kṣipraṃ siddhim ito gatāḥ //
Rām, Ki, 56, 5.1 babhūvarkṣarajā nāma vānarendraḥ pratāpavān /
Rām, Ki, 56, 6.2 loke viśrutakarmābhūd rājā vālī pitā mama //
Rām, Ki, 57, 34.2 babhūvur vānarā hṛṣṭāḥ pravṛttim upalabhya te //
Rām, Ki, 58, 3.2 tad ākhyātu bhavān sarvaṃ gatir bhava vanaukasām //
Rām, Ki, 59, 8.2 ṛṣir niśākaro nāma yasminn ugratapābhavat //
Rām, Ki, 60, 8.1 upalair iva saṃchannā dṛśyate bhūḥ śiloccayaiḥ /
Rām, Ki, 61, 2.1 pakṣau ca te prapakṣau ca punar anyau bhaviṣyataḥ /
Rām, Ki, 61, 4.2 tasya putro mahātejā rāmo nāma bhaviṣyati //
Rām, Ki, 62, 14.2 babhūvur hariśārdūlā vikramābhyudayonmukhāḥ //
Rām, Ki, 63, 14.1 ko 'nyastāṃ vānarīṃ senāṃ śaktaḥ stambhayituṃ bhavet /
Rām, Ki, 63, 21.2 stimitevābhavat sarvā sā tatra harivāhinī //
Rām, Ki, 64, 17.2 naitāvatā ca saṃsiddhiḥ kāryasyāsya bhaviṣyati //
Rām, Ki, 64, 31.2 atītya tasya saṃdeśaṃ vināśo gamane bhavet //
Rām, Ki, 64, 32.1 tad yathā hyasya kāryasya na bhavatyanyathā gatiḥ /
Rām, Ki, 65, 9.1 abhiśāpād abhūt tāta vānarī kāmarūpiṇī /
Rām, Ki, 65, 17.2 na tvāṃ hiṃsāmi suśroṇi mā bhūt te subhage bhayam //
Rām, Ki, 65, 18.2 vīryavān buddhisampannaḥ putrastava bhaviṣyati //
Rām, Ki, 65, 27.1 svacchandataśca maraṇaṃ te bhūyād iti vai prabho /
Rām, Ki, 66, 10.1 mamorujaṅghāvegena bhaviṣyati samutthitaḥ /
Rām, Ki, 66, 16.3 bhaviṣyati hi me panthāḥ svāteḥ panthā ivāmbare //
Rām, Ki, 66, 20.3 na hi bhūtaṃ prapaśyāmi yo māṃ plutam anuvrajet //
Rām, Ki, 66, 22.1 bhaviṣyati hi me rūpaṃ plavamānasya sāgaram /
Rām, Ki, 66, 41.2 śailaśṛṅgaśilodghātastadābhūt sa mahāgiriḥ //
Rām, Su, 1, 45.2 hanumān parvatākāro babhūvādbhutadarśanaḥ //
Rām, Su, 1, 69.2 chāyā vānarasiṃhasya jale cārutarābhavat //
Rām, Su, 1, 76.2 kariṣyāmi bhaviṣyāmi sarvavācyo vivakṣatām //
Rām, Su, 1, 90.1 sa sāgarajalaṃ bhittvā babhūvātyutthitastadā /
Rām, Su, 1, 92.2 ākāśaṃ śastrasaṃkāśam abhavat kāñcanaprabham //
Rām, Su, 1, 93.2 ādityaśatasaṃkāśaḥ so 'bhavad girisattamaḥ //
Rām, Su, 1, 108.1 pūrvaṃ kṛtayuge tāta parvatāḥ pakṣiṇo 'bhavan /
Rām, Su, 1, 123.1 devatāścābhavan hṛṣṭāstatrasthāstasya karmaṇā /
Rām, Su, 1, 129.1 sa vai dattavaraḥ śailo babhūvāvasthitastadā /
Rām, Su, 1, 144.2 daśayojanavistāro babhūva hanumāṃstadā //
Rām, Su, 1, 147.1 babhūva hanumān vīraḥ pañcāśadyojanocchritaḥ /
Rām, Su, 1, 151.2 tasminmuhūrte hanumān babhūvāṅguṣṭhamātrakaḥ //
Rām, Su, 1, 167.1 adya dīrghasya kālasya bhaviṣyāmyaham āśitā /
Rām, Su, 2, 25.1 āgatyāpīha harayo bhaviṣyanti nirarthakāḥ /
Rām, Su, 2, 37.1 bhūtāścārthā vipadyante deśakālavirodhitāḥ /
Rām, Su, 2, 39.1 na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet /
Rām, Su, 2, 39.2 laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet //
Rām, Su, 2, 40.2 bhaved vyartham idaṃ kāryaṃ rāvaṇānartham icchataḥ //
Rām, Su, 2, 46.3 pṛṣadaṃśakamātraḥ san babhūvādbhutadarśanaḥ //
Rām, Su, 3, 15.2 prasiddheyaṃ bhaved bhūmir maindadvividayor api //
Rām, Su, 3, 16.2 ṛkṣasya ketumālasya mama caiva gatir bhavet //
Rām, Su, 3, 17.2 lakṣmaṇasya ca vikrāntam abhavat prītimān kapiḥ //
Rām, Su, 4, 24.2 babhūva duḥkhābhihataścirasya plavaṃgamo manda ivācirasya //
Rām, Su, 6, 14.2 babhūva devī ca kṛtā suhastā lakṣmīstathā padmini padmahastā //
Rām, Su, 6, 17.2 apaśyato 'bhavad atiduḥkhitaṃ manaḥ sucakṣuṣaḥ pravicarato mahātmanaḥ //
Rām, Su, 7, 27.1 svargo 'yaṃ devaloko 'yam indrasyeyaṃ purī bhavet /
Rām, Su, 7, 34.1 prabuddhānīva padmāni tāsāṃ bhūtvā kṣapākṣaye /
Rām, Su, 7, 46.2 hemasūtrāṇi cānyāsāṃ cakravākā ivābhavan //
Rām, Su, 7, 49.2 babhūvur bhūṣaṇānīva śubhā bhūṣaṇarājayaḥ //
Rām, Su, 7, 65.2 rakṣasāṃ cābhavan kanyāstasya kāmavaśaṃ gatāḥ //
Rām, Su, 7, 67.2 bhāryābhavat tasya na hīnasattvā na cāpi kāntasya na kāmanīyā //
Rām, Su, 7, 68.1 babhūva buddhistu harīśvarasya yadīdṛśī rāghavadharmapatnī /
Rām, Su, 9, 1.1 avadhūya ca tāṃ buddhiṃ babhūvāvasthitastadā /
Rām, Su, 10, 3.2 anena nūnaṃ pratiduṣṭakarmaṇā hatā bhaved āryapathe pare sthitā //
Rām, Su, 11, 7.2 bibhyato rāmabāṇānām antarā patitā bhavet //
Rām, Su, 11, 12.2 aduṣṭā duṣṭabhāvābhir bhakṣitā sā bhaviṣyati //
Rām, Su, 11, 14.2 vilapya bahu vaidehī nyastadehā bhaviṣyati //
Rām, Su, 11, 19.2 bhaved iti matiṃ bhūyo hanumān pravicārayan //
Rām, Su, 11, 20.2 gamiṣyāmi tataḥ ko me puruṣārtho bhaviṣyati //
Rām, Su, 11, 21.1 mamedaṃ laṅghanaṃ vyarthaṃ sāgarasya bhaviṣyati /
Rām, Su, 11, 24.2 sītānimittaṃ durvākyaṃ śrutvā sa na bhaviṣyati //
Rām, Su, 11, 25.2 bhṛśānurakto medhāvī na bhaviṣyati lakṣmaṇaḥ //
Rām, Su, 11, 26.2 bharataṃ ca mṛtaṃ dṛṣṭvā śatrughno na bhaviṣyati //
Rām, Su, 11, 27.1 putrānmṛtān samīkṣyātha na bhaviṣyanti mātaraḥ /
Rām, Su, 11, 30.2 pañcatvagamane rājñastārāpi na bhaviṣyati //
Rām, Su, 11, 37.1 ghoram ārodanaṃ manye gate mayi bhaviṣyati /
Rām, Su, 11, 40.2 vānaprastho bhaviṣyāmi adṛṣṭvā janakātmajām //
Rām, Su, 11, 45.1 tāpaso vā bhaviṣyāmi niyato vṛkṣamūlikaḥ /
Rām, Su, 11, 46.2 aṅgadaḥ sahitaiḥ sarvair vānarair na bhaviṣyati //
Rām, Su, 11, 49.2 kāmam astu hṛtā sītā pratyācīrṇaṃ bhaviṣyati //
Rām, Su, 11, 62.1 dhruvaṃ tu rakṣobahulā bhaviṣyati vanākulā /
Rām, Su, 11, 69.2 balābhibhūtā abalā tapasvinī kathaṃ nu me dṛṣṭapathe 'dya sā bhavet //
Rām, Su, 12, 17.2 babhūvur agamāḥ sarve māruteneva nirdhutāḥ //
Rām, Su, 12, 19.2 babhūvāśokavanikā prabhagnavarapādapā //
Rām, Su, 14, 1.2 guṇābhirāmaṃ rāmaṃ ca punaścintāparo 'bhavat //
Rām, Su, 15, 33.1 sītādarśanasaṃhṛṣṭo hanūmān saṃvṛto 'bhavat //
Rām, Su, 16, 1.2 vicinvataśca vaidehīṃ kiṃciccheṣā niśābhavat //
Rām, Su, 16, 27.2 patraguhyāntare sakto hanūmān saṃvṛto 'bhavat //
Rām, Su, 18, 7.2 praṇayasva ca tattvena maivaṃ bhūḥ śokalālasā //
Rām, Su, 18, 11.1 strīratnam asi maivaṃ bhūḥ kuru gātreṣu bhūṣaṇam /
Rām, Su, 18, 16.1 bhava maithili bhāryā me moham enaṃ visarjaya /
Rām, Su, 18, 16.2 bahvīnām uttamastrīṇāṃ mamāgramahiṣī bhava //
Rām, Su, 18, 19.1 neha paśyāmi loke 'nyaṃ yo me pratibalo bhavet /
Rām, Su, 20, 34.1 yathā madvaśagā sītā kṣipraṃ bhavati jānakī /
Rām, Su, 20, 38.3 icchantīṃ kāmayānasya prītir bhavati śobhanā //
Rām, Su, 21, 8.2 tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi /
Rām, Su, 21, 10.2 tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi //
Rām, Su, 21, 19.2 gṛhāṇa susmite vākyam anyathā na bhaviṣyasi //
Rām, Su, 22, 3.2 pratyāhara mano rāmānna tvaṃ jātu bhaviṣyasi //
Rām, Su, 22, 7.1 na mānuṣī rākṣasasya bhāryā bhavitum arhati /
Rām, Su, 22, 20.2 adya prabhṛti sarveṣāṃ lokānām īśvarī bhava /
Rām, Su, 22, 34.2 rāvaṇena hṛtāṃ dṛṣṭvā daurhṛdo me mahān abhūt //
Rām, Su, 23, 3.1 na mānuṣī rākṣasasya bhāryā bhavitum arhati /
Rām, Su, 23, 8.2 rākṣasīnāṃ bhayatrastā vivarṇavadanābhavat //
Rām, Su, 24, 24.3 acireṇa tu laṅkeyaṃ śmaśānasadṛśī bhavet //
Rām, Su, 24, 26.2 acireṇaiva kālena bhaviṣyati hataprabhā //
Rām, Su, 24, 28.2 bhaviṣyati purī laṅkā naṣṭabhartrī yathāṅganā //
Rām, Su, 24, 30.2 bhaviṣyati purī laṅkā nirdagdhā rāmasāyakaiḥ //
Rām, Su, 24, 33.2 adharmāt tu mahotpāto bhaviṣyati hi sāmpratam //
Rām, Su, 24, 36.1 yadi kaścit pradātā me viṣasyādya bhaved iha /
Rām, Su, 24, 41.1 dṛśyamāne bhavet prītaḥ sauhṛdaṃ nāstyapaśyataḥ /
Rām, Su, 25, 35.1 nimittabhūtam etat tu śrotum asyā mahat priyam /
Rām, Su, 26, 3.1 satyaṃ batedaṃ pravadanti loke nākālamṛtyur bhavatīti santaḥ /
Rām, Su, 26, 20.2 prādurnimittāni tadā babhūvuḥ purāpi siddhānyupalakṣitāni //
Rām, Su, 28, 8.2 anāśvāsya gamiṣyāmi doṣavad gamanaṃ bhavet //
Rām, Su, 28, 15.2 vyartham āgamanaṃ tasya sasainyasya bhaviṣyati //
Rām, Su, 28, 18.2 rāvaṇaṃ manyamānā māṃ sītā bhītā bhaviṣyati //
Rām, Su, 28, 24.2 dṛṣṭvā viparidhāvantaṃ bhaveyur bhayaśaṅkitāḥ //
Rām, Su, 28, 25.2 rākṣasyo bhayavitrastā bhaveyur vikṛtānanāḥ //
Rām, Su, 28, 29.2 syād iyaṃ cāgṛhītārthā mama ca grahaṇaṃ bhavet //
Rām, Su, 28, 36.2 prāṇatyāgaśca vaidehyā bhaved anabhibhāṣaṇe //
Rām, Su, 28, 37.1 bhūtāścārthā vinaśyanti deśakālavirodhitāḥ /
Rām, Su, 28, 39.1 na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet /
Rām, Su, 28, 39.2 laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet //
Rām, Su, 30, 3.1 sā taṃ samīkṣyaiva bhṛśaṃ visaṃjñā gatāsukalpeva babhūva sītā /
Rām, Su, 31, 4.2 yakṣāṇāṃ kiṃnarāṇāṃ ca kā tvaṃ bhavasi śobhane //
Rām, Su, 31, 5.1 kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā varānane /
Rām, Su, 32, 22.1 kiṃ nu syāccittamoho 'yaṃ bhaved vātagatistviyam /
Rām, Su, 34, 3.2 bhartāram iva samprāptā jānakī muditābhavat //
Rām, Su, 34, 4.2 babhūva praharṣodagraṃ rāhumukta ivoḍurāṭ //
Rām, Su, 34, 45.2 śaranmukhenāmbudaśeṣacandrā niśeva vaidehasutā babhūva //
Rām, Su, 35, 47.2 bhaveyam āśu vivaśā yādasām annam uttamam //
Rām, Su, 35, 50.2 bhavestvaṃ saṃśayaṃ prāpto mayā vīra kalatravān //
Rām, Su, 35, 56.2 tvatprayatno hariśreṣṭha bhavenniṣphala eva tu //
Rām, Su, 35, 64.2 mām ito gṛhya gaccheta tat tasya sadṛśaṃ bhavet //
Rām, Su, 35, 65.2 na devagandharvabhujaṃgarākṣasā bhavanti rāmeṇa samā hi saṃyuge //
Rām, Su, 37, 4.2 tasya cintaya yo yatno duḥkhakṣayakaro bhavet //
Rām, Su, 37, 20.2 asya śokasya mahato muhūrtaṃ mokṣaṇaṃ bhavet //
Rām, Su, 37, 29.2 māṃ nayed yadi kākutsthastat tasya sadṛśaṃ bhavet //
Rām, Su, 37, 30.2 bhaved āhavaśūrasya tathā tvam upapādaya //
Rām, Su, 37, 43.1 tad āśvasihi bhadraṃ te bhava tvaṃ kālakāṅkṣiṇī /
Rām, Su, 37, 51.1 mā rudo devi śokena mā bhūt te manaso 'priyam /
Rām, Su, 38, 18.3 śraddheyaṃ hanuman vākyaṃ tava vīra bhaviṣyati //
Rām, Su, 39, 8.1 kathaṃ nu khalvadya bhavet sukhāgataṃ prasahya yuddhaṃ mama rākṣasaiḥ /
Rām, Su, 39, 11.2 triśūlakālāyasapaṭṭiśāyudhaṃ tato mahad yuddham idaṃ bhaviṣyati //
Rām, Su, 39, 15.2 cūrṇitaiḥ parvatāgraiśca babhūvāpriyadarśanam //
Rām, Su, 39, 16.2 śilāgṛhair unmathitaistathā gṛhaiḥ pranaṣṭarūpaṃ tad abhūnmahad vanam //
Rām, Su, 40, 1.2 babhūvustrāsasaṃbhrāntāḥ sarve laṅkānivāsinaḥ //
Rām, Su, 40, 7.1 ācakṣva no viśālākṣi mā bhūt te subhage bhayam /
Rām, Su, 40, 15.1 vāsavasya bhaved dūto dūto vaiśravaṇasya vā /
Rām, Su, 40, 29.1 tasya saṃnādaśabdena te 'bhavan bhayaśaṅkitāḥ /
Rām, Su, 41, 3.2 hanūmān prajvalaṃllakṣmyā pāriyātropamo 'bhavat //
Rām, Su, 41, 4.1 sa bhūtvā tu mahākāyo hanūmānmārutātmajaḥ /
Rām, Su, 41, 8.1 na rāvaṇasahasraṃ me yuddhe pratibalaṃ bhavet /
Rām, Su, 43, 5.2 babhūvuḥ śokasaṃbhrāntāḥ sabāndhavasuhṛjjanāḥ //
Rām, Su, 43, 8.2 abhavat saṃvṛtākāraḥ śailarāḍ iva vṛṣṭibhiḥ //
Rām, Su, 43, 15.2 bhagnanīḍadhvajacchatrair bhūśca kīrṇābhavad rathaiḥ //
Rām, Su, 44, 6.3 bhaved indreṇa vā sṛṣṭam asmadarthaṃ tapobalāt //
Rām, Su, 44, 34.2 abhavad vānaraḥ kruddho bālasūryasamaprabhaḥ //
Rām, Su, 45, 12.2 tayor babhūvāpratimaḥ samāgamaḥ surāsurāṇām api saṃbhramapradaḥ //
Rām, Su, 46, 17.2 rathenābhiyayau kṣipraṃ hanūmān yatra so 'bhavat //
Rām, Su, 46, 18.2 niśamya harivīro 'sau samprahṛṣṭataro 'bhavat //
Rām, Su, 46, 20.2 diśaśca sarvāḥ kaluṣā babhūvur mṛgāśca raudrā bahudhā vineduḥ //
Rām, Su, 46, 31.2 parasparaṃ nirviṣahau babhūvatuḥ sametya tau devasamānavikramau //
Rām, Su, 46, 36.2 abhavannirviceṣṭaśca papāta ca mahītale //
Rām, Su, 48, 5.2 tattvam ākhyāhi mā te bhūd bhayaṃ vānara mokṣyase //
Rām, Su, 51, 3.1 kapīnāṃ kila lāṅgūlam iṣṭaṃ bhavati bhūṣaṇam /
Rām, Su, 51, 13.1 laṅkā cārayitavyā me punar eva bhaved iti /
Rām, Su, 51, 24.2 yadi cāstyekapatnītvaṃ śīto bhava hanūmataḥ //
Rām, Su, 51, 25.2 yadi vā bhāgyaśeṣaṃ me śīto bhava hanūmataḥ //
Rām, Su, 51, 26.2 sa vijānāti dharmātmā śīto bhava hanūmataḥ //
Rām, Su, 51, 27.2 asmād duḥkhānmahābāhuḥ śīto bhava hanūmataḥ //
Rām, Su, 51, 36.1 sa bhūtvā śailasaṃkāśaḥ kṣaṇena punar ātmavān /
Rām, Su, 51, 37.1 vimuktaścābhavacchrīmān punaḥ parvatasaṃnibhaḥ /
Rām, Su, 52, 2.2 yad eṣāṃ rakṣasāṃ bhūyaḥ saṃtāpajananaṃ bhavet //
Rām, Su, 52, 4.1 durge vināśite karma bhavet sukhapariśramam /
Rām, Su, 52, 14.2 hanūmataḥ krodhabalābhibhūtā babhūva śāpopahateva laṅkā //
Rām, Su, 53, 2.1 tasyābhūt sumahāṃstrāsaḥ kutsā cātmanyajāyata /
Rām, Su, 53, 15.2 bhaviṣyanti prajāḥ sarvāḥ śokasaṃtāpapīḍitāḥ //
Rām, Su, 53, 27.2 ṛṣivākyaiśca hanumān abhavat prītamānasaḥ //
Rām, Su, 54, 4.2 māṃ nayed yadi kākutsthastasya tat sadṛśaṃ bhavet //
Rām, Su, 54, 5.2 bhavatyāhavaśūrasya tattvam evopapādaya //
Rām, Su, 54, 26.2 dharaṇyāṃ samatāṃ yātaḥ sa babhūva dharādharaḥ //
Rām, Su, 55, 11.2 babhūvur utsukāḥ sarve suhṛddarśanakāṅkṣiṇaḥ //
Rām, Su, 55, 13.2 na hyasyākṛtakāryasya nāda evaṃvidho bhavet //
Rām, Su, 55, 28.2 niśamya māruteḥ sarve muditā vānarābhavan //
Rām, Su, 55, 38.2 mudā tadādhyāsitam unnataṃ mahan mahīdharāgraṃ jvalitaṃ śriyābhavat //
Rām, Su, 56, 8.1 gacchataśca hi me ghoraṃ vighnarūpam ivābhavat /
Rām, Su, 56, 14.1 pakṣavantaḥ purā putra babhūvuḥ parvatottamāḥ /
Rām, Su, 56, 22.2 vivarṇavadano bhūtvā vākyaṃ cedam udīrayam //
Rām, Su, 56, 28.2 tato 'rdhaguṇavistāro babhūvāhaṃ kṣaṇena tu //
Rām, Su, 56, 30.1 tasminmuhūrte ca punar babhūvāṅguṣṭhasaṃmitaḥ /
Rām, Su, 56, 32.2 sukhī bhava mahābāho prītāsmi tava vānara //
Rām, Su, 56, 56.2 taṃ deśaṃ samanuprāptā yatra sītābhavat sthitā //
Rām, Su, 56, 89.1 yadyanyathā bhaved etad dvau māsau jīvitaṃ mama /
Rām, Su, 56, 100.2 lalāmabhūto laṅkāyā mayā vidhvaṃsito ruṣā //
Rām, Su, 56, 131.2 na me pīḍā bhavet kācid didṛkṣor nagarīṃ divā //
Rām, Su, 57, 16.2 nimittamātraṃ rāmastu vadhe tasya bhaviṣyati //
Rām, Su, 59, 10.1 te tad vanam upāgamya babhūvuḥ paramotkaṭāḥ /
Rām, Su, 59, 17.3 na cātra kaścin na babhūva matto na cātra kaścin na babhūva tṛptaḥ //
Rām, Su, 59, 17.3 na cātra kaścin na babhūva matto na cātra kaścin na babhūva tṛptaḥ //
Rām, Su, 60, 11.1 unmattabhūtāḥ plavagā madhumattāśca hṛṣṭavat /
Rām, Su, 60, 32.2 amarṣaprabhavo roṣaḥ saphalo no bhaviṣyati //
Rām, Su, 60, 37.1 sa dīnavadano bhūtvā kṛtvā śirasi cāñjalim /
Rām, Su, 61, 2.2 abhayaṃ te bhaved vīra satyam evābhidhīyatām //
Rām, Su, 62, 8.1 yathaiva hi pitā te 'bhūt pūrvaṃ harigaṇeśvaraḥ /
Rām, Su, 62, 19.2 saṃnatir hi tavākhyāti bhaviṣyacchubhabhāgyatām //
Rām, Su, 62, 28.2 bhavet tu dīnavadano bhrāntaviplutamānasaḥ //
Rām, Su, 62, 30.3 na hyanyaḥ karmaṇo hetuḥ sādhane tadvidho bhavet //
Rām, Su, 62, 33.1 mā bhūścintāsamāyuktaḥ saṃpratyamitavikrama //
Rām, Su, 62, 35.2 āyatāñcitalāṅgūlaḥ so 'bhavaddhṛṣṭamānasaḥ //
Rām, Su, 66, 14.2 māṃ nayed yadi kākutsthas tat tasya sadṛśaṃ bhavet //
Rām, Su, 66, 15.2 bhavaty āhavaśūrasya tathā tvam upapādaya //
Rām, Yu, 1, 12.1 eṣa sarvasvabhūtastu pariṣvaṅgo hanūmataḥ /
Rām, Yu, 2, 2.2 maivaṃ bhūstyaja saṃtāpaṃ kṛtaghna iva sauhṛdam //
Rām, Yu, 4, 50.1 evam ārya samīkṣyaitān prīto bhavitum arhasi /
Rām, Yu, 4, 62.1 babhūva vasudhā taistu sampūrṇā haripuṃgavaiḥ /
Rām, Yu, 6, 4.2 ucyatāṃ naḥ samarthaṃ yat kṛtaṃ ca sukṛtaṃ bhavet //
Rām, Yu, 9, 15.1 etannimittaṃ vaidehī bhayaṃ naḥ sumahad bhavet /
Rām, Yu, 10, 11.2 asminmuhūrte na bhavet tvāṃ tu dhik kulapāṃsanam //
Rām, Yu, 10, 20.2 svasti te 'stu gamiṣyāmi sukhī bhava mayā vinā //
Rām, Yu, 11, 31.2 praharanti ca randhreṣu so 'narthaḥ sumahān bhavet //
Rām, Yu, 11, 48.1 sa eṣa deśaḥ kālaśca bhavatīha yathā tathā /
Rām, Yu, 12, 7.1 tasmāt kṣipraṃ sahāsmābhistulyo bhavatu rāghava /
Rām, Yu, 14, 14.2 babhūva rāmo durdharṣo yugāntāgnir iva jvalan //
Rām, Yu, 14, 18.2 sadhūmaparivṛttormiḥ sahasābhūnmahodadhiḥ //
Rām, Yu, 15, 5.2 vikārastu bhaved gādha etat te pravadāmyaham //
Rām, Yu, 15, 21.2 babhūva tumulaḥ śabdastadā tasminmahodadhau //
Rām, Yu, 16, 28.2 babhūva durdharṣatarā sarvair api surāsuraiḥ //
Rām, Yu, 21, 2.2 jātodvego 'bhavat kiṃcic chārdūlaṃ vākyam abravīt //
Rām, Yu, 22, 2.2 jātodvego 'bhavat kiṃcit sacivāṃścedam abravīt //
Rām, Yu, 22, 9.2 tasya tuṣṭo 'bhavad rājā pradadau ca vibhūṣaṇam //
Rām, Yu, 22, 14.2 vyasanenātmanaḥ sīte mama bhāryā bhaviṣyasi //
Rām, Yu, 22, 43.2 videharājasya sutāṃ yaśasvinīṃ tato 'bravīt tāṃ bhava me vaśānugā //
Rām, Yu, 23, 4.1 sakāmā bhava kaikeyi hato 'yaṃ kulanandanaḥ /
Rām, Yu, 23, 19.1 divi nakṣatrabhūtastvaṃ mahat karma kṛtaṃ priyam /
Rām, Yu, 23, 27.2 hṛdayena vidīrṇena na bhaviṣyati rāghava //
Rām, Yu, 25, 11.1 yadi nāma kathā tasya niścitaṃ vāpi yad bhavet /
Rām, Yu, 26, 4.3 bhavataścāpyahaṃ vedmi yuddhe satyaparākramān //
Rām, Yu, 26, 13.1 dharmo vai grasate 'dharmaṃ tataḥ kṛtam abhūd yugam /
Rām, Yu, 26, 33.2 anuttameṣūttamapauruṣo balī babhūva tūṣṇīṃ samavekṣya rāvaṇam //
Rām, Yu, 27, 19.2 svayaṃ cātra bhaviṣyāmi mantriṇastān uvāca ha //
Rām, Yu, 28, 8.1 bhūtvā śakunayaḥ sarve praviṣṭāśca ripor balam /
Rām, Yu, 28, 31.2 rākṣasendrānujaścaiva gulme bhavatu madhyame //
Rām, Yu, 28, 32.2 eṣā bhavatu naḥ saṃjñā yuddhe 'smin vānare bale //
Rām, Yu, 28, 33.1 vānarā eva naścihnaṃ svajane 'smin bhaviṣyati /
Rām, Yu, 30, 2.2 dṛṣṭiramyāṇi te dṛṣṭvā babhūvur jātavismayāḥ //
Rām, Yu, 30, 24.1 caityaḥ sa rākṣasendrasya babhūva purabhūṣaṇam /
Rām, Yu, 31, 37.2 kecin nāgasahasrasya babhūvustulyavikramāḥ //
Rām, Yu, 31, 43.1 vānarair balavadbhiśca babhūva drumapāṇibhiḥ /
Rām, Yu, 31, 45.1 mahāñ śabdo 'bhavat tatra balaughasyābhivartataḥ /
Rām, Yu, 31, 47.2 babhūva durdharṣatarā sarvair api surāsuraiḥ //
Rām, Yu, 31, 59.2 maccharaistvaṃ raṇe śāntastataḥ pūto bhaviṣyasi //
Rām, Yu, 31, 60.1 yadyāviśasi lokāṃstrīn pakṣibhūto manojavaḥ /
Rām, Yu, 31, 68.2 nirudvignāstrayo lokā bhaviṣyanti hate tvayi //
Rām, Yu, 31, 70.1 vibhīṣaṇasya caiśvaryaṃ bhaviṣyati hate tvayi /
Rām, Yu, 31, 79.2 vināśaṃ cātmanaḥ paśyanniḥśvāsaparamo 'bhavat //
Rām, Yu, 32, 4.2 kathaṃ kṣapayitavyāḥ syur iti cintāparo 'bhavat //
Rām, Yu, 33, 44.3 babhūvāyodhanaṃ ghoraṃ gomāyugaṇasevitam //
Rām, Yu, 34, 15.1 sā babhūva niśā ghorā harirākṣasahāriṇī /
Rām, Yu, 34, 17.2 udvarta iva saptānāṃ samudrāṇām abhūt svanaḥ //
Rām, Yu, 34, 20.2 yuddhād apasṛtāstatra sāvaśeṣāyuṣo 'bhavan //
Rām, Yu, 34, 23.2 babhūva rajanī citrā khadyotair iva śāradī //
Rām, Yu, 34, 24.2 sā babhūva niśā ghorā bhūyo ghoratarā tadā //
Rām, Yu, 35, 20.1 na hyaviddhaṃ tayor gātraṃ babhūvāṅgulam antaram /
Rām, Yu, 35, 25.2 sa tatra lakṣmaṇo dṛṣṭvā nirāśo jīvite 'bhavat //
Rām, Yu, 36, 7.2 babhūvur vyathitāḥ sarve vānarāḥ savibhīṣaṇāḥ //
Rām, Yu, 36, 27.1 saśeṣabhāgyatāsmākaṃ yadi vīra bhaviṣyati /
Rām, Yu, 38, 8.2 tānyadya nihate rāme vitathāni bhavanti me //
Rām, Yu, 38, 24.2 bhavanti yudhi yodhānāṃ mukhāni nihate patau //
Rām, Yu, 38, 28.1 sā tvaṃ bhava suvisrabdhā anumānaiḥ sukhodayaiḥ /
Rām, Yu, 38, 32.2 dṛśyamāneṣu vaktreṣu paraṃ bhavati vaikṛtam //
Rām, Yu, 40, 4.2 nānimittam idaṃ manye bhavitavyaṃ bhayena tu //
Rām, Yu, 40, 13.2 lakṣmaṇasya ca dharmātmā babhūva vyathitendriyaḥ //
Rām, Yu, 40, 35.1 abhavan pannagāstrastā bhoginastatravāsinaḥ /
Rām, Yu, 40, 37.2 yaistau satpuruṣau baddhau śarabhūtair mahābalau //
Rām, Yu, 40, 39.2 suvarṇe ca tanū snigdhe tayor āśu babhūvatuḥ //
Rām, Yu, 40, 49.2 rakṣomāyāprabhāvena śarā bhūtvā tvadāśritāḥ //
Rām, Yu, 40, 64.1 tatastu bhīmastumulo ninādo babhūva śākhāmṛgayūthapānām /
Rām, Yu, 41, 34.2 prādurbhūtān sughorāṃśca dhūmrākṣo vyathito 'bhavat //
Rām, Yu, 42, 9.1 tad babhūvādbhutaṃ ghoraṃ yuddhaṃ vānararakṣasām /
Rām, Yu, 42, 30.1 vibhinnaśiraso bhūtvā rākṣasāḥ śoṇitokṣitāḥ /
Rām, Yu, 43, 7.2 vivarṇo mukhavarṇaśca gadgadaścābhavat svaraḥ //
Rām, Yu, 43, 8.1 abhavat sudine cāpi durdinaṃ rūkṣamārutam /
Rām, Yu, 43, 10.2 babhūva sumahānnādaḥ kṣobhayann iva sāgaram //
Rām, Yu, 43, 15.1 rajaścāruṇavarṇābhaṃ subhīmam abhavad bhṛśam /
Rām, Yu, 43, 21.2 śarīraśavasaṃkīrṇā babhūva ca vasuṃdharā //
Rām, Yu, 44, 10.2 babhūvur balavanto hi balavantam upāśritāḥ //
Rām, Yu, 44, 14.2 babhūva rūpaṃ durdharṣaṃ dīptasyeva vibhāvasoḥ //
Rām, Yu, 45, 20.1 sā babhūva muhūrtena tigmanānāvidhāyudhaiḥ /
Rām, Yu, 46, 6.1 teṣām anyonyam āsādya saṃgrāmaḥ sumahān abhūt /
Rām, Yu, 46, 13.2 babhūva tumulaḥ śabdo harīṇāṃ rakṣasāṃ yudhi //
Rām, Yu, 46, 23.2 babhūva nicitā ghorā patitair iva parvataiḥ //
Rām, Yu, 46, 51.2 sametya rāmeṇa salakṣmaṇena prahṛṣṭarūpastu babhūva yūthapaḥ //
Rām, Yu, 47, 21.2 āyāti rakṣobalaketubhūtaḥ so 'sau nikumbho 'dbhutaghorakarmā //
Rām, Yu, 47, 28.1 devadānavavīrāṇāṃ vapur naivaṃvidhaṃ bhavet /
Rām, Yu, 47, 46.2 gaccha yatnaparaścāpi bhava lakṣmaṇa saṃyuge //
Rām, Yu, 47, 105.2 taṃ pīḍayitvā bāhubhyām aprabhur laṅghane 'bhavat //
Rām, Yu, 47, 107.2 visaṃjñaṃ lakṣmaṇaṃ dṛṣṭvā rāvaṇo vismito 'bhavat //
Rām, Yu, 48, 1.2 bhagnadarpastadā rājā babhūva vyathitendriyaḥ //
Rām, Yu, 48, 2.2 abhibhūto 'bhavad rājā rāghaveṇa mahātmanā //
Rām, Yu, 48, 15.1 bhaviṣyati na me śokaḥ kumbhakarṇe vibodhite /
Rām, Yu, 49, 6.1 pṛthivyāḥ ketubhūto 'sau mahān eko 'tra dṛśyate /
Rām, Yu, 49, 20.2 acireṇaiva kālena śūnyo loko bhaviṣyati //
Rām, Yu, 49, 31.2 iti vijñāya harayo bhaviṣyantīha nirbhayāḥ //
Rām, Yu, 50, 10.2 śaṃsa kasmād bhayaṃ te 'sti ko 'dya preto bhaviṣyati //
Rām, Yu, 51, 29.2 roṣaṃ ca samparityajya svastho bhavitum arhasi //
Rām, Yu, 51, 34.2 sukhībhava mahābāho sītā bhavatu duḥkhitā //
Rām, Yu, 51, 47.2 mayādya rāme gamite yamakṣayaṃ cirāya sītā vaśagā bhaviṣyati //
Rām, Yu, 52, 7.2 śreyaḥ pāpīyasāṃ cātra phalaṃ bhavati karmaṇām //
Rām, Yu, 52, 20.2 yadecchasi tadā sītā vaśagā te bhaviṣyati //
Rām, Yu, 52, 28.1 prīto nāma tato bhūtvā bhṛtyānāṃ tvam ariṃdama /
Rām, Yu, 52, 34.1 etat sunītaṃ mama darśanena rāmaṃ hi dṛṣṭvaiva bhaved anarthaḥ /
Rām, Yu, 52, 34.2 ihaiva te setsyati motsuko bhūr mahān ayuddhena sukhasya lābhaḥ //
Rām, Yu, 53, 40.2 babhūvur ghorarūpāṇi nimittāni samantataḥ //
Rām, Yu, 55, 55.2 evaṃ gṛhīte sugrīve kiṃ kartavyaṃ mayā bhavet //
Rām, Yu, 55, 56.2 bhūtvā parvatasaṃkāśo nāśayiṣyāmi rākṣasam //
Rām, Yu, 55, 57.2 vimocite vānarapārthive ca bhavantu hṛṣṭāḥ plavagāḥ samagrāḥ //
Rām, Yu, 55, 58.2 gṛhīto 'yaṃ yadi bhavet tridaśaiḥ sāsuroragaiḥ //
Rām, Yu, 55, 61.2 aprītiśca bhavet kaṣṭā kīrtināśaśca śāśvataḥ //
Rām, Yu, 55, 66.2 tathā kariṣyāmi yathā harīṇāṃ bhaviṣyatīṣṭaṃ ca hitaṃ ca kāryam //
Rām, Yu, 55, 100.2 avehi māṃ śakrasapatna rāmam ayaṃ muhūrtād bhavitā vicetāḥ //
Rām, Yu, 56, 4.2 mahodaramahāpārśvau śokākrāntau babhūvatuḥ //
Rām, Yu, 57, 9.2 atikāyaśca tejasvī babhūvur yuddhaharṣitāḥ //
Rām, Yu, 57, 50.2 muhūrtenāvṛtā bhūmir abhavacchoṇitāplutā //
Rām, Yu, 57, 58.2 hataiśca kapirakṣobhir durgamā vasudhābhavat //
Rām, Yu, 57, 82.2 sa vāliputrorasi vajrakalpe babhūva bhagno nyapatacca bhūmau //
Rām, Yu, 57, 89.2 babhūva tasminnihate 'gryavīre narāntake vālisutena saṃkhye //
Rām, Yu, 57, 90.2 visiṣmiye so 'pyativīryavikramaḥ punaśca yuddhe sa babhūva harṣitaḥ //
Rām, Yu, 58, 26.2 nīlo babhūvātha visṛṣṭagātro viṣṭambhitastena mahābalena //
Rām, Yu, 59, 57.1 na vākyamātreṇa bhavān pradhāno na katthanāt satpuruṣā bhavanti /
Rām, Yu, 60, 24.2 babhūvustāni liṅgāni vijayaṃ yānyadarśayan //
Rām, Yu, 60, 48.1 tatastu tāvindrajidastrajālair babhūvatustatra tadā viśastau /
Rām, Yu, 61, 23.2 vaiśvānarasamo vīrye jīvitāśā tato bhavet //
Rām, Yu, 61, 40.2 laṅkā trāsākulā rātrau pranṛttevābhavat tadā //
Rām, Yu, 61, 67.2 babhūvatustatra tadā viśalyāvuttasthur anye ca haripravīrāḥ //
Rām, Yu, 62, 20.2 babhūva laṅkā lokānte bhrāntagrāha ivārṇavaḥ //
Rām, Yu, 62, 22.1 sā babhūva muhūrtena haribhir dīpitā purī /
Rām, Yu, 62, 27.2 babhūva tumulaḥ śabdo rākṣasānāṃ bhayāvahaḥ //
Rām, Yu, 64, 24.1 atha vinadati sādite nikumbhe pavanasutena raṇe babhūva yuddham /
Rām, Yu, 65, 16.2 kṣveḍitāsphoṭitānāṃ ca tataḥ śabdo mahān abhūt //
Rām, Yu, 66, 19.2 bhaviṣyantyadya vai pāpa tīkṣṇatuṇḍanakhāṅkuśāḥ //
Rām, Yu, 66, 22.1 tad yuddham abhavat tatra sametyānyonyam ojasā /
Rām, Yu, 67, 8.2 babhūvustāni liṅgāni vijayaṃ darśayanti ca //
Rām, Yu, 67, 13.2 babhūvendrajitaḥ ketur vaidūryasamalaṃkṛtaḥ //
Rām, Yu, 67, 14.2 sa babhūva durādharṣo rāvaṇiḥ sumahābalaḥ //
Rām, Yu, 67, 33.2 babhūvatur dāśarathī puṣpitāviva kiṃśukau //
Rām, Yu, 67, 35.2 babhūvuḥ śataśastatra patitā dharaṇītale //
Rām, Yu, 68, 11.2 bāṣpaparyākulamukho hanūmān vyathito 'bhavat //
Rām, Yu, 68, 33.1 tathā tu sītāṃ vinihatya durmatiḥ prahṛṣṭacetāḥ sa babhūva rāvaṇiḥ /
Rām, Yu, 70, 17.1 yadyadharmo bhaved bhūto rāvaṇo narakaṃ vrajet /
Rām, Yu, 70, 17.1 yadyadharmo bhaved bhūto rāvaṇo narakaṃ vrajet /
Rām, Yu, 70, 19.2 dharmeṇa caratāṃ dharmastathā caiṣāṃ phalaṃ bhavet //
Rām, Yu, 70, 26.1 balasya yadi ced dharmo guṇabhūtaḥ parākrame /
Rām, Yu, 70, 28.1 yadi dharmo bhaved bhūta adharmo vā paraṃtapa /
Rām, Yu, 70, 28.1 yadi dharmo bhaved bhūta adharmo vā paraṃtapa /
Rām, Yu, 71, 14.2 durādharṣo bhavatyeṣa saṃgrāme rāvaṇātmajaḥ //
Rām, Yu, 71, 18.2 tyājayiṣyati tat karma tato vadhyo bhaviṣyati //
Rām, Yu, 71, 22.1 samāptakarmā hi sa rākṣasendro bhavatyadṛśyaḥ samare surāsuraiḥ /
Rām, Yu, 71, 22.2 yuyutsatā tena samāptakarmaṇā bhavet surāṇām api saṃśayo mahān //
Rām, Yu, 73, 2.2 rākṣasendrasuto 'pyatra bhinne dṛśyo bhaviṣyati //
Rām, Yu, 74, 5.1 adṛśyaḥ sarvabhūtānāṃ tato bhavati rākṣasaḥ /
Rām, Yu, 74, 7.2 babhūvāvasthitastatra citraṃ visphārayan dhanuḥ //
Rām, Yu, 75, 28.1 sa babhūva mahābhīmo nararākṣasasiṃhayoḥ /
Rām, Yu, 76, 2.2 vivarṇavadano bhūtvā lakṣmaṇaṃ samudaikṣata //
Rām, Yu, 76, 6.2 muhūrtam abhavanmūḍhaḥ sarvasaṃkṣubhitendriyaḥ //
Rām, Yu, 76, 20.1 vidhūtavarmā nārācair babhūva sa kṛtavraṇaḥ /
Rām, Yu, 76, 27.1 sa babhūva raṇe ghorastayor bāṇamayaścayaḥ /
Rām, Yu, 77, 31.2 prajahau samaroddharṣaṃ viṣaṇṇaḥ sa babhūva ha //
Rām, Yu, 78, 12.2 babhūvur lohitādigdhā raktā iva mahoragāḥ //
Rām, Yu, 78, 44.2 sa babhūva mahātejā vyapāstagatajīvitaḥ //
Rām, Yu, 78, 45.2 babhūva lokaḥ patite rākṣasendrasute tadā //
Rām, Yu, 79, 1.2 babhūva hṛṣṭastaṃ hatvā śakrajetāram āhave //
Rām, Yu, 79, 11.2 yathā bhavati susvasthastathā tvaṃ samupācara /
Rām, Yu, 79, 18.2 hṛṣṭā babhūvur yudhi yūthapendrā niśamya taṃ śakrajitaṃ nipātitam //
Rām, Yu, 80, 17.2 babhūva rūpaṃ rudrasya kruddhasyeva durāsadam //
Rām, Yu, 80, 42.2 bhāryā bhava ramasveti pratyākhyāto 'bhavanmayā //
Rām, Yu, 80, 42.2 bhāryā bhava ramasveti pratyākhyāto 'bhavanmayā //
Rām, Yu, 81, 32.1 hatair gajapadātyaśvaistad babhūva raṇājiram /
Rām, Yu, 82, 20.2 śmaśānabhūtā duḥkhārtā neyaṃ laṅkā purī bhavet //
Rām, Yu, 82, 20.2 śmaśānabhūtā duḥkhārtā neyaṃ laṅkā purī bhavet //
Rām, Yu, 82, 38.1 taṃ na paśyāmahe loke yo naḥ śaraṇado bhavet /
Rām, Yu, 83, 2.2 babhūva paramakruddho rāvaṇo bhīmadarśanaḥ //
Rām, Yu, 83, 39.1 teṣāṃ sutumulaṃ yuddhaṃ babhūva kapirakṣasām /
Rām, Yu, 84, 1.2 babhūva vasudhā tatra prakīrṇā haribhir vṛtā //
Rām, Yu, 84, 33.2 balaṃ samastaṃ kapirākṣasānām unmattagaṅgāpratimaṃ babhūva //
Rām, Yu, 85, 1.2 sarasīva mahāgharme sūpakṣīṇe babhūvatuḥ //
Rām, Yu, 85, 2.2 babhūva dviguṇaṃ kruddho rāvaṇo rākṣasādhipaḥ //
Rām, Yu, 85, 3.2 babhūvāsya vyathā yuddhe prekṣya daivaviparyayam //
Rām, Yu, 86, 4.2 viṣādavimukhāḥ sarve babhūvur gatacetasaḥ //
Rām, Yu, 86, 23.2 abhavacca mahān krodhaḥ samare rāvaṇasya tu //
Rām, Yu, 87, 13.2 sa babhūva yathā rāhuḥ samīpe śaśisūryayoḥ //
Rām, Yu, 87, 25.1 saṃtataṃ vividhair bāṇair babhūva gaganaṃ tadā /
Rām, Yu, 87, 26.1 gavākṣitam ivākāśaṃ babhūva śaravṛṣṭibhiḥ /
Rām, Yu, 87, 28.1 babhūva tumulaṃ yuddham anyonyavadhakāṅkṣiṇoḥ /
Rām, Yu, 88, 33.2 svastyastu lakṣmaṇāyeti moghā bhava hatodyamā //
Rām, Yu, 88, 36.2 bhrātṛsnehānmahātejā viṣaṇṇahṛdayo 'bhavat //
Rām, Yu, 88, 37.2 babhūva saṃrabdhataro yugānta iva pāvakaḥ //
Rām, Yu, 88, 56.2 śarāṇāṃ ca śarāṇāṃ ca babhūva tumulaḥ svanaḥ //
Rām, Yu, 88, 58.2 trāsanaḥ sarvabhūtānāṃ sa babhūvādbhutopamaḥ //
Rām, Yu, 89, 19.2 kālātyayena doṣaḥ syād vaiklavyaṃ ca mahad bhavet //
Rām, Yu, 90, 13.1 tad babhūvādbhutaṃ yuddhaṃ dvairathaṃ lomaharṣaṇam /
Rām, Yu, 90, 16.2 abhyavartanta kākutsthaṃ sarpā bhūtvā mahāviṣāḥ //
Rām, Yu, 90, 20.2 suparṇāḥ kāñcanā bhūtvā viceruḥ sarpaśatravaḥ //
Rām, Yu, 90, 26.1 vyathitā vānarendrāśca babhūvuḥ savibhīṣaṇāḥ /
Rām, Yu, 91, 2.2 babhūva cāpi kṣubhitaḥ samudraḥ saritāṃ patiḥ //
Rām, Yu, 91, 23.1 tān dṛṣṭvā bhasmasādbhūtāñśūlasaṃsparśacūrṇitān /
Rām, Yu, 92, 24.1 babhūva dviguṇaṃ vīryaṃ balaṃ harṣaśca saṃyuge /
Rām, Yu, 92, 25.2 praharṣācca mahātejāḥ śīghrahastataro 'bhavat //
Rām, Yu, 92, 27.2 hanyamāno daśagrīvo vighūrṇahṛdayo 'bhavat //
Rām, Yu, 93, 27.2 sa rākṣasendrasya tato mahārathaḥ kṣaṇena rāmasya raṇāgrato 'bhavat //
Rām, Yu, 94, 24.1 diśaśca pradiśaḥ sarvā babhūvustimirāvṛtāḥ /
Rām, Yu, 94, 24.2 pāṃsuvarṣeṇa mahatā durdarśaṃ ca nabho 'bhavat //
Rām, Yu, 94, 28.2 babhūvur jayaśaṃsīni prādurbhūtāni sarvaśaḥ //
Rām, Yu, 95, 13.2 krodhajenāgninā saṃkhye pradīpta iva cābhavat //
Rām, Yu, 95, 15.2 babhūvuḥ svasthahṛdayāḥ padmanālair ivāhatāḥ //
Rām, Yu, 95, 19.2 durdharṣam abhavad yuddhe naikaśastramayaṃ mahat //
Rām, Yu, 95, 24.1 nānimitto 'bhavad bāṇo nātibhettā na niṣphalaḥ /
Rām, Yu, 96, 2.2 parasparavadhe yuktau ghorarūpau babhūvatuḥ //
Rām, Yu, 96, 10.2 jagāma na vikāraṃ ca na cāpi vyathito 'bhavat //
Rām, Yu, 96, 17.2 bhāskaro niṣprabhaścābhūnna vavau cāpi mārutaḥ //
Rām, Yu, 97, 31.1 tataḥ prajagmuḥ praśamaṃ marudgaṇā diśaḥ prasedur vimalaṃ nabho'bhavat /
Rām, Yu, 97, 31.2 mahī cakampe na ca mārutā vavuḥ sthiraprabhaścāpyabhavad divākaraḥ //
Rām, Yu, 98, 21.1 vṛttakāmo bhaved bhrātā rāmo mitrakulaṃ bhavet /
Rām, Yu, 98, 21.1 vṛttakāmo bhaved bhrātā rāmo mitrakulaṃ bhavet /
Rām, Yu, 99, 40.2 kṣipram arhati dharmajña tvaṃ yaśobhāg bhaviṣyasi //
Rām, Yu, 101, 8.1 labdho no vijayaḥ sīte svasthā bhava gatavyathā /
Rām, Yu, 101, 17.2 sadṛśaṃ matpriyākhyāne tava dātuṃ bhavet samam //
Rām, Yu, 102, 31.2 niśamya vākyaṃ rāmasya babhūvur vyathitā bhṛśam //
Rām, Yu, 103, 10.2 mṛgīvotphullanayanā babhūvāśrupariplutā //
Rām, Yu, 104, 1.2 rāghaveṇa saroṣeṇa bhṛśaṃ pravyathitābhavat //
Rām, Yu, 104, 2.2 śrutvā bhartṛvaco rūkṣaṃ lajjayā vrīḍitābhavat //
Rām, Yu, 105, 22.2 nimeṣaste 'bhavad rātrir unmeṣaste 'bhavad divā //
Rām, Yu, 105, 22.2 nimeṣaste 'bhavad rātrir unmeṣaste 'bhavad divā //
Rām, Yu, 105, 23.1 saṃskārāste 'bhavan vedā na tad asti tvayā vinā /
Rām, Yu, 105, 28.1 amoghāste bhaviṣyanti bhaktimantaśca ye narāḥ /
Rām, Yu, 108, 12.2 bhaviṣyanti maheṣvāsa nadyaśca salilāyutāḥ //
Rām, Yu, 108, 13.2 babhūvur vānarāḥ sarve kim etad iti vismitāḥ //
Rām, Yu, 110, 6.2 bhaviṣyanti kṛtajñena nirvṛtā hariyūthapāḥ //
Rām, Yu, 112, 17.2 bhavantu mārge bhagavann ayodhyāṃ prati gacchataḥ //
Rām, Yu, 113, 5.2 bhaviṣyati guhaḥ prītaḥ sa mamātmasamaḥ sakhā //
Rām, Yu, 113, 16.1 saṃgatyā bharataḥ śrīmān rājyenārthī svayaṃ bhavet /
Rām, Yu, 113, 43.2 praharṣito rāmadidṛkṣayābhavat punaśca harṣād idam abravīd vacaḥ //
Rām, Yu, 114, 18.2 lobhayāmāsa vaidehīṃ bhūtvā ratnamayo mṛgaḥ //
Rām, Yu, 114, 19.2 aho manoharaḥ kānta āśrame no bhaviṣyati //
Rām, Yu, 115, 28.1 prāñjalir bharato bhūtvā prahṛṣṭo rāghavonmukhaḥ /
Rām, Yu, 116, 7.1 śīryeta puṣpito bhūtvā na phalāni pradarśayet /
Rām, Yu, 116, 63.2 gandhavanti ca puṣpāṇi babhūvū rāghavotsave //
Rām, Yu, 116, 85.1 nirdasyur abhavalloko nānarthaḥ kaṃcid aspṛśat /
Rām, Yu, 116, 86.1 sarvaṃ muditam evāsīt sarvo dharmaparo 'bhavat /
Rām, Utt, 2, 14.2 abhavat pāṇḍudehā sā suvyañjitaśarīrajā //
Rām, Utt, 2, 23.2 śuśrūṣātatparā nityaṃ bhaviṣyati na saṃśayaḥ //
Rām, Utt, 2, 27.2 tasmāt sa viśravā nāma bhaviṣyati na saṃśayaḥ //
Rām, Utt, 3, 6.1 tasmiñ jāte tu saṃhṛṣṭaḥ sa babhūva pitāmahaḥ /
Rām, Utt, 3, 7.2 tasmād vaiśravaṇo nāma bhaviṣyatyeṣa viśrutaḥ //
Rām, Utt, 3, 17.2 yamendravaruṇānāṃ hi caturtho 'dya bhaviṣyasi //
Rām, Utt, 3, 22.2 na ca pīḍā bhaved yatra prāṇino yasya kasyacit //
Rām, Utt, 4, 13.1 rakṣāma iti yair uktaṃ rākṣasāste bhavantu vaḥ /
Rām, Utt, 4, 13.2 yakṣāma iti yair uktaṃ te vai yakṣā bhavantu vaḥ //
Rām, Utt, 4, 14.2 madhukaiṭabhasaṃkāśau babhūvatur ariṃdamau //
Rām, Utt, 5, 13.3 prabhaviṣṇavo bhavāmeti parasparam anuvratāḥ //
Rām, Utt, 5, 14.1 evaṃ bhaviṣyatītyuktvā sukeśatanayān prabhuḥ /
Rām, Utt, 5, 24.2 bhaviṣyatha durādharṣāḥ śatrūṇāṃ śatrusūdanāḥ //
Rām, Utt, 5, 32.3 analā cābhavat kanyā sundaryāṃ rāma sundarī //
Rām, Utt, 6, 19.2 sūdayiṣyāmi saṃgrāme surā bhavata vijvarāḥ //
Rām, Utt, 6, 30.2 surārīn sūdayiṣyāmi surā bhavata vijvarāḥ //
Rām, Utt, 7, 12.1 na śekur aśvāḥ saṃsthātuṃ vimadāḥ kuñjarābhavan /
Rām, Utt, 7, 44.2 viniḥsṛtāntraṃ bhayalolanetraṃ balaṃ tad unmattanibhaṃ babhūva //
Rām, Utt, 7, 45.2 ravāśca vegāśca samaṃ babhūvuḥ purāṇasiṃhena vimarditānām //
Rām, Utt, 9, 9.1 īdṛśāste bhaviṣyanti putrāḥ putri na saṃśayaḥ /
Rām, Utt, 9, 20.2 mama vaṃśānurūpaśca dharmātmā ca bhaviṣyati //
Rām, Utt, 9, 25.2 daśaśīrṣaḥ prasūto 'yaṃ daśagrīvo bhaviṣyati //
Rām, Utt, 9, 28.2 teṣāṃ krūro daśagrīvo lokodvegakaro 'bhavat //
Rām, Utt, 9, 34.2 yathā bhavasi me putra śīghraṃ vaiśravaṇopamaḥ //
Rām, Utt, 9, 36.2 bhaviṣyāmyacirānmātaḥ saṃtāpaṃ tyaja hṛdgatam //
Rām, Utt, 10, 18.2 tṛṇabhūtā hi me sarve prāṇino mānuṣādayaḥ //
Rām, Utt, 10, 20.1 bhaviṣyatyevam evaitat tava rākṣasapuṃgava /
Rām, Utt, 10, 21.2 punastāni bhaviṣyanti tathaiva tava rākṣasa //
Rām, Utt, 10, 27.2 sā sā bhavatu dharmiṣṭhā taṃ taṃ dharmaṃ ca pālaye //
Rām, Utt, 10, 29.2 dharmiṣṭhastvaṃ yathā vatsa tathā caitad bhaviṣyati //
Rām, Utt, 10, 34.2 lokānāṃ svasti caiva syād bhaved asya ca saṃnatiḥ //
Rām, Utt, 10, 37.2 vāṇi tvaṃ rākṣasendrasya bhava yā devatepsitā //
Rām, Utt, 11, 8.2 tarasā vā mahābāho pratyānetuṃ kṛtaṃ bhavet //
Rām, Utt, 11, 9.1 tvaṃ ca laṅkeśvarastāta bhaviṣyasi na saṃśayaḥ /
Rām, Utt, 11, 9.2 sarveṣāṃ naḥ prabhuścaiva bhaviṣyasi mahābala //
Rām, Utt, 11, 15.2 saparvatā mahī vīra te 'bhavan prabhaviṣṇavaḥ //
Rām, Utt, 11, 23.2 kṛtā bhavenmama prītir dharmaścaivānupālitaḥ //
Rām, Utt, 11, 40.2 nikāmapūrṇā ca babhūva sā purī niśācarair nīlabalāhakopamaiḥ //
Rām, Utt, 12, 24.2 saro mā vardhatetyuktaṃ tataḥ sā saramābhavat //
Rām, Utt, 13, 29.2 tapasā nirjitatvāddhi sakhā bhava mamānagha //
Rām, Utt, 14, 6.2 abhūnnairṛtarājasya giriṃ saṃcālayann iva //
Rām, Utt, 14, 7.2 vyathitāścābhavaṃstatra sacivāstasya rakṣasaḥ //
Rām, Utt, 14, 17.2 prekṣatām ṛṣisaṃghānāṃ na babhūvāntaraṃ divi //
Rām, Utt, 15, 24.2 na vihvalau na ca śrāntau babhūvatur amarṣaṇaiḥ //
Rām, Utt, 16, 5.2 parvatasyoparisthasya kasya karma tvidaṃ bhavet //
Rām, Utt, 16, 22.2 vismitāścābhavaṃstatra sacivāstasya rakṣasaḥ //
Rām, Utt, 16, 27.2 tasmāt tvaṃ rāvaṇo nāma nāmnā tena bhaviṣyasi //
Rām, Utt, 17, 12.2 śambhur nāma tato rājā daityānāṃ kupito 'bhavat /
Rām, Utt, 17, 26.2 śāpe tvayi mayotsṛṣṭe tapasaśca vyayo bhavet //
Rām, Utt, 17, 27.2 tena hyayonijā sādhvī bhaveyaṃ dharmiṇaḥ sutā //
Rām, Utt, 18, 5.2 kṛkalāso dhanādhyakṣo haṃso vai varuṇo 'bhavat //
Rām, Utt, 18, 16.3 visṛjya saśaraṃ cāpaṃ svastho makhamukho 'bhavat //
Rām, Utt, 18, 21.1 mama netrasahasraṃ yat tat te barhe bhaviṣyati /
Rām, Utt, 18, 25.2 yāvat tvāṃ na vadhiṣyanti narāstāvad bhaviṣyasi //
Rām, Utt, 18, 26.2 tvayi bhukte tu tṛptāste bhaviṣyanti sabāndhavāḥ //
Rām, Utt, 18, 28.2 bhaviṣyati tavodagraḥ śuklaphenasamaprabhaḥ //
Rām, Utt, 18, 29.1 maccharīraṃ samāsādya kānto nityaṃ bhaviṣyasi /
Rām, Utt, 18, 32.1 sadravyaṃ ca śiro nityaṃ bhaviṣyati tavākṣayam /
Rām, Utt, 18, 32.2 eṣa kāñcanako varṇo matprītyā te bhaviṣyati //
Rām, Utt, 19, 21.2 kāleneha vipanno 'haṃ hetubhūtastu me bhavān //
Rām, Utt, 21, 15.1 devaniṣṭhānabhūtaṃ tad vimānaṃ puṣpakaṃ mṛdhe /
Rām, Utt, 22, 9.2 nākṣubhyata tadā rakṣo vyathā caivāsya nābhavat //
Rām, Utt, 22, 14.1 tato 'bhavat punar yuddhaṃ yamarākṣasayostadā /
Rām, Utt, 22, 16.1 saṃvarta iva lokānām abhavad yudhyatostayoḥ /
Rām, Utt, 23, 12.2 nivātakavacaiḥ sārdhaṃ prītimān abhavat tadā //
Rām, Utt, 24, 28.2 bhrātur aiśvaryasaṃsthasya kharasya bhava pārśvataḥ //
Rām, Utt, 24, 29.1 caturdaśānāṃ bhrātā te sahasrāṇāṃ bhaviṣyati /
Rām, Utt, 24, 30.2 bhaviṣyati sadā kurvan yad vakṣyasi vacaḥ svayam //
Rām, Utt, 24, 31.2 dūṣaṇo 'sya balādhyakṣo bhaviṣyati mahābalaḥ //
Rām, Utt, 24, 32.2 rākṣasānām ayaṃ vāso bhaviṣyati na saṃśayaḥ //
Rām, Utt, 25, 1.2 bhaginīṃ ca samāśvāsya hṛṣṭaḥ svasthataro 'bhavat //
Rām, Utt, 25, 17.1 lakṣiṇyo ratnabhūtāśca devadānavarakṣasām /
Rām, Utt, 25, 24.1 pitur jyeṣṭho jananyāśca asmākaṃ tvāryako 'bhavat /
Rām, Utt, 25, 24.2 tasya kumbhīnasī nāma duhitur duhitābhavat //
Rām, Utt, 25, 25.2 bhavatyasmākam eṣā vai bhrātṝṇāṃ dharmataḥ svasā //
Rām, Utt, 25, 39.1 sā prahvā prāñjalir bhūtvā śirasā pādayor gatā /
Rām, Utt, 25, 42.1 satyavāg bhava rājendra mām avekṣasva yācatīm /
Rām, Utt, 26, 22.2 sutasya yadi me bhāryā tatastvaṃ me snuṣā bhaveḥ //
Rām, Utt, 26, 25.1 dharmato yo bhaved vipraḥ kṣatriyo vīryato bhavet /
Rām, Utt, 26, 25.1 dharmato yo bhaved vipraḥ kṣatriyo vīryato bhavet /
Rām, Utt, 26, 25.2 krodhād yaśca bhaved agniḥ kṣāntyā ca vasudhāsamaḥ //
Rām, Utt, 27, 18.2 rākṣasasyāham evāsya bhavitā mṛtyukāraṇam //
Rām, Utt, 27, 41.2 gadayā bhasmasādbhūto raṇe tasminnipātitaḥ //
Rām, Utt, 28, 9.1 teṣāṃ yuddhaṃ mahad abhūt sadṛśaṃ devarakṣasām /
Rām, Utt, 29, 15.2 tad grahīṣyāmahe rakṣo yattā bhavata saṃyuge //
Rām, Utt, 29, 33.2 jitaṃ te viditaṃ bho 'stu svastho bhava gatajvaraḥ //
Rām, Utt, 30, 5.2 indrajit tviti vikhyāto jagatyeṣa bhaviṣyati //
Rām, Utt, 30, 6.1 balavāñśatrunirjetā bhaviṣyatyeṣa rākṣasaḥ /
Rām, Utt, 30, 10.2 śrūyatāṃ yā bhavet siddhiḥ śatakratuvimokṣaṇe //
Rām, Utt, 30, 16.1 taṃ tu dṛṣṭvā tathābhūtaṃ prāha devaḥ prajāpatiḥ /
Rām, Utt, 30, 21.2 bhaviṣyatīti kasyaiṣā mama cintā tato 'bhavat //
Rām, Utt, 30, 21.2 bhaviṣyatīti kasyaiṣā mama cintā tato 'bhavat //
Rām, Utt, 30, 23.1 sā mayā nyāsabhūtā tu gautamasya mahātmanaḥ /
Rām, Utt, 30, 30.2 mānuṣeṣvapi sarveṣu bhaviṣyati na saṃśayaḥ //
Rām, Utt, 30, 32.1 na ca te sthāvaraṃ sthānaṃ bhaviṣyati puraṃdara /
Rām, Utt, 30, 33.1 yaśca yaśca surendraḥ syād dhruvaḥ sa na bhaviṣyati /
Rām, Utt, 30, 35.2 tasmād rūpavatī loke na tvam ekā bhaviṣyasi //
Rām, Utt, 31, 3.1 utāho hīnavīryāste babhūvuḥ pṛthivīkṣitaḥ /
Rām, Utt, 31, 15.2 saha strībhiḥ krīḍamānaiḥ svargabhūtaṃ mahocchrayam //
Rām, Utt, 32, 43.2 prahastakaramuktasya babhūva pradahann iva //
Rām, Utt, 32, 60.2 durbaleva yathā senā dvidhābhūtāpatat kṣitau //
Rām, Utt, 34, 5.1 rākṣasendra gato vālī yaste pratibalo bhavet /
Rām, Utt, 34, 39.2 sarvam evāvibhaktaṃ nau bhaviṣyati harīśvara //
Rām, Utt, 34, 44.1 balam apratimaṃ rāma vālino 'bhavad uttamam /
Rām, Utt, 35, 10.2 pravṛttam api ko vettuṃ jānakyāḥ śaktimān bhavet //
Rām, Utt, 35, 20.1 tasya bhāryā babhūveṣṭā hyañjaneti pariśrutā /
Rām, Utt, 35, 25.2 devadānavasiddhānāṃ vismayaḥ sumahān abhūt //
Rām, Utt, 35, 27.2 yauvanaṃ balam āsādya kathaṃ vego bhaviṣyati //
Rām, Utt, 35, 38.2 prāyād yatrābhavat sūryaḥ sahānena hanūmatā //
Rām, Utt, 35, 45.2 muhūrtam abhavad ghoram indrāgnyor iva bhāsvaram //
Rām, Utt, 35, 50.2 saṃdhibhir bhajyamānāni kāṣṭhabhūtāni jajñire //
Rām, Utt, 35, 54.2 so 'smān prāṇeśvaro bhūtvā kasmād eṣo 'dya sattama //
Rām, Utt, 36, 6.1 marudrogavinirmuktāḥ prajā vai muditābhavan /
Rām, Utt, 36, 9.1 anena śiśunā kāryaṃ kartavyaṃ vo bhaviṣyati /
Rām, Utt, 36, 11.2 nāmnaiṣa kapiśārdūlo bhavitā hanumān iti //
Rām, Utt, 36, 12.2 ataḥ prabhṛti vajrasya mamāvadhyo bhaviṣyati //
Rām, Utt, 36, 14.1 yadā tu śāstrāṇyadhyetuṃ śaktir asya bhaviṣyati /
Rām, Utt, 36, 14.2 tadāsya śāstraṃ dāsyāmi yena vāgmī bhaviṣyati //
Rām, Utt, 36, 15.1 varuṇaśca varaṃ prādānnāsya mṛtyur bhaviṣyati /
Rām, Utt, 36, 18.1 matto madāyudhānāṃ ca na vadhyo 'yaṃ bhaviṣyati /
Rām, Utt, 36, 19.1 sarveṣāṃ brahmadaṇḍānām avadhyo 'yaṃ bhaviṣyati /
Rām, Utt, 36, 21.2 teṣāṃ saṃgrāmakāle tu avadhyo 'yaṃ bhaviṣyati //
Rām, Utt, 36, 23.2 ajeyo bhavitā te 'tra putro māruta mārutiḥ //
Rām, Utt, 36, 38.2 ahāryaṃ sakhyam abhavad anilasya yathāgninā //
Rām, Utt, 37, 14.3 bhavecca te mahārāja prītir asmāsu nityadā //
Rām, Utt, 39, 14.2 hanūmān praṇato bhūtvā rāghavaṃ vākyam abravīt //
Rām, Utt, 39, 18.1 evam etat kapiśreṣṭha bhavitā nātra saṃśayaḥ /
Rām, Utt, 40, 17.1 īdṛśo naściraṃ rājā bhavatviti nareśvara /
Rām, Utt, 41, 18.2 śeṣaṃ divasabhāgārdham antaḥpuragato 'bhavat //
Rām, Utt, 41, 26.2 viśrabdhā bhava vaidehi śvo gamiṣyasyasaṃśayam //
Rām, Utt, 42, 19.1 asmākam api dāreṣu sahanīyaṃ bhaviṣyati /
Rām, Utt, 43, 13.2 prahvāḥ prāñjalayo bhūtvā viviśuste samāhitāḥ //
Rām, Utt, 44, 18.2 aprītiḥ paramā mahyaṃ bhavet tu prativārite //
Rām, Utt, 45, 14.1 api svasti bhavet tasya bhrātuste bhrātṛbhiḥ saha /
Rām, Utt, 45, 25.2 na cāham evaṃ śocāmi maivaṃ tvaṃ bāliśo bhava //
Rām, Utt, 46, 5.1 śreyo hi maraṇaṃ me 'dya mṛtyor vā yat paraṃ bhavet /
Rām, Utt, 46, 14.1 āśramānteṣu ca mayā tyaktavyā tvaṃ bhaviṣyasi /
Rām, Utt, 46, 18.2 śreyaste paramaṃ devi tathā kṛtvā bhaviṣyati //
Rām, Utt, 49, 3.1 ato duḥkhataraṃ kiṃ nu rāghavasya bhaviṣyati /
Rām, Utt, 49, 9.2 sumantraḥ prāñjalir bhūtvā vākyam etad uvāca ha //
Rām, Utt, 49, 11.1 bhaviṣyati dṛḍhaṃ rāmo duḥkhaprāyo 'lpasaukhyavān /
Rām, Utt, 50, 6.2 babhūvuḥ paramarṣīṇāṃ madhyādityagate 'hani //
Rām, Utt, 50, 8.1 bhagavan kiṃ pramāṇena mama vaṃśo bhaviṣyati /
Rām, Utt, 50, 9.1 rāmasya ca sutā ye syusteṣām āyuḥ kiyad bhavet /
Rām, Utt, 50, 11.1 ayodhyāyāḥ patī rāmo dīrghakālaṃ bhaviṣyati /
Rām, Utt, 50, 11.2 sukhinaśca samṛddhāśca bhaviṣyantyasya cānujāḥ //
Rām, Utt, 50, 16.1 tūṣṇīṃbhūte munau tasmin rājā daśarathastadā /
Rām, Utt, 50, 17.2 śrutaṃ hṛdi ca nikṣiptaṃ nānyathā tad bhaviṣyati //
Rām, Utt, 50, 18.2 sītārthe rāghavārthe vā dṛḍho bhava narottama //
Rām, Utt, 52, 10.2 prayataḥ prāñjalir bhūtvā rāghavo vākyam abravīt //
Rām, Utt, 52, 13.1 tasya tadvacanaṃ śrutvā sādhuvādo mahān abhūt /
Rām, Utt, 53, 3.2 lolāputro 'bhavajjyeṣṭho madhur nāma mahāsuraḥ //
Rām, Utt, 53, 4.2 suraiśca paramodāraiḥ prītistasyātulābhavat //
Rām, Utt, 53, 11.2 bhavet tu satataṃ deva surāṇām īśvaro hyasi //
Rām, Utt, 53, 12.2 pratyuvāca mahādevo naitad evaṃ bhaviṣyati //
Rām, Utt, 53, 13.1 mā bhūt te viphalā vāṇī matprāsādakṛtā śubhā /
Rām, Utt, 53, 14.1 yāvat karasthaḥ śūlo 'yaṃ bhaviṣyati sutasya te /
Rām, Utt, 53, 14.2 avadhyaḥ sarvabhūtānāṃ śūlahasto bhaviṣyati //
Rām, Utt, 54, 14.1 phalamūlāśano bhūtvā jaṭācīradharastathā /
Rām, Utt, 54, 15.2 evaṃ bhavatu kākutstha kriyatāṃ mama śāsanam //
Rām, Utt, 55, 13.2 muktaḥ śatrughna bhūtānāṃ mahāṃstrāso bhaved iti //
Rām, Utt, 55, 19.1 anyathā kriyamāṇe tu avadhyaḥ sa bhaviṣyati /
Rām, Utt, 57, 3.2 kṛtāñjalir atho bhūtvā vākyam etad uvāca ha //
Rām, Utt, 57, 9.2 śatrughna śṛṇu yasyedaṃ babhūvāyatanaṃ purā //
Rām, Utt, 57, 17.2 kālaparyāyayogena rājā mitrasaho 'bhavat //
Rām, Utt, 57, 19.2 samṛddhaḥ parayā lakṣmyā devayajñasamo 'bhavat //
Rām, Utt, 57, 23.1 haviṣyaṃ sāmiṣaṃ svādu yathā bhavati bhojanam /
Rām, Utt, 57, 28.2 tasmād bhojanam etat te bhaviṣyati na saṃśayaḥ //
Rām, Utt, 57, 32.1 kālo dvādaśa varṣāṇi śāpasyāsya bhaviṣyati /
Rām, Utt, 58, 5.2 nirmārjanīyastu bhavet kuśa ityasya nāmataḥ //
Rām, Utt, 58, 6.1 yaścāparo bhavet tābhyāṃ lavena susamāhitaḥ /
Rām, Utt, 58, 7.2 matkṛtābhyāṃ ca nāmabhyāṃ khyātiyuktau bhaviṣyataḥ //
Rām, Utt, 60, 16.2 bhūtaścaiva bhaviṣyāśca yūyaṃ ca puruṣādhamāḥ //
Rām, Utt, 61, 6.2 puraṃ janapadaṃ cāpi kṣemam etad bhaviṣyati //
Rām, Utt, 61, 13.1 tasminnipatite vīre hāhākāro mahān abhūt /
Rām, Utt, 62, 6.2 bhaviṣyati purī ramyā śūrasenā na saṃśayaḥ //
Rām, Utt, 63, 5.2 uvāca prāñjalir bhūtvā rāmaṃ satyaparākramam //
Rām, Utt, 64, 14.1 savyaktaṃ rājadoṣo 'yaṃ bhaviṣyati na saṃśayaḥ /
Rām, Utt, 65, 10.1 tasmin yuge prajvalite brahmabhūte anāvṛte /
Rām, Utt, 65, 15.2 adharmeṇa hi saṃyuktāstena mandābhavan dvijāḥ //
Rām, Utt, 65, 26.2 bhaviṣyati naraśreṣṭha bālasyāsya ca jīvitam //
Rām, Utt, 66, 4.2 vipattiḥ paribhedo vā bhavenna ca tathā kuru //
Rām, Utt, 66, 7.1 so 'bravīt praṇato bhūtvā ayam asmi narādhipa /
Rām, Utt, 67, 1.2 avākśirāstathābhūto vākyam etad uvāca ha //
Rām, Utt, 69, 4.2 ahaṃ śveta iti khyāto yavīyān suratho 'bhavat //
Rām, Utt, 69, 17.2 bhakṣayasvāmṛtarasaṃ sā te tṛptir bhaviṣyati //
Rām, Utt, 69, 22.1 tasya me kṛcchrabhūtasya kṛcchrād asmād vimokṣaya /
Rām, Utt, 70, 6.2 pṛthivyāṃ rājavaṃśānāṃ bhava kartetyuvāca ha //
Rām, Utt, 70, 10.1 tasmād daṇḍe mahābāho yatnavān bhava putraka /
Rām, Utt, 70, 10.2 dharmo hi paramo loke kurvataste bhaviṣyati //
Rām, Utt, 70, 12.2 janayiṣye kathaṃ putrān iti cintāparo 'bhavat //
Rām, Utt, 70, 15.2 avaśyaṃ daṇḍapatanaṃ śarīre 'sya bhaviṣyati //
Rām, Utt, 70, 17.1 sa daṇḍastatra rājābhūd ramye parvatarodhasi /
Rām, Utt, 71, 11.1 anyathā tu phalaṃ tubhyaṃ bhaved ghorābhisaṃhitam /
Rām, Utt, 72, 10.2 pāṃsubhūta ivālakṣyaḥ saptarātrād bhaviṣyati //
Rām, Utt, 72, 10.2 pāṃsubhūta ivālakṣyaḥ saptarātrād bhaviṣyati //
Rām, Utt, 72, 15.2 avadhyāḥ pāṃsuvarṣeṇa te bhaviṣyanti nityadā //
Rām, Utt, 72, 16.2 saptāhād bhasmasādbhūtaṃ yathoktaṃ brahmavādinā //
Rām, Utt, 72, 18.2 tapasvinaḥ sthitā yatra janasthānam atho 'bhavat //
Rām, Utt, 73, 10.2 pāvitāḥ svargabhūtāste pūjyante divi daivataiḥ //
Rām, Utt, 74, 4.1 yuvābhyām ātmabhūtābhyāṃ rājasūyam anuttamam /
Rām, Utt, 74, 8.2 bharataḥ prāñjalir bhūtvā vākyam etad uvāca ha //
Rām, Utt, 74, 11.2 pṛthivyāṃ gatibhūto 'si prāṇinām api rāghava //
Rām, Utt, 74, 13.2 sarveṣāṃ bhavitā tatra kṣayaḥ sarvāntakopamaḥ //
Rām, Utt, 75, 14.2 kṣaṇaṃ hi na bhaved vṛtraḥ kruddhe tvayi sureśvara //
Rām, Utt, 76, 6.1 tridhā bhūtaṃ kariṣye 'ham ātmānaṃ surasattamāḥ /
Rām, Utt, 76, 11.1 te 'paśyaṃstejasā bhūtaṃ tapantam asurottamam /
Rām, Utt, 77, 4.1 atha naṣṭe sahasrākṣe udvignam abhavajjagat /
Rām, Utt, 77, 5.2 saṃkṣobhaścaiva sattvānām anāvṛṣṭikṛto 'bhavat //
Rām, Utt, 77, 16.2 tathā bhavatu tat sarvaṃ sādhayasva yathepsitam //
Rām, Utt, 78, 9.2 hatvaiva tṛptir nābhūcca rājñastasya mahātmanaḥ //
Rām, Utt, 78, 12.1 kṛtvā strībhūtam ātmānam umeśo gopatidhvajaḥ /
Rām, Utt, 78, 13.2 yacca kiṃcana tat sarvaṃ nārīsaṃjñaṃ babhūva ha //
Rām, Utt, 78, 15.2 ātmānaṃ sānugaṃ caiva strībhūtaṃ raghunandana //
Rām, Utt, 78, 20.2 na sa jagrāha strībhūto varam anyaṃ surottamāt //
Rām, Utt, 78, 25.2 samprahṛṣṭamanā bhūtvā rājā vākyam athābravīt //
Rām, Utt, 78, 27.2 pratyuvāca śubhaṃ vākyam evam etad bhaviṣyati //
Rām, Utt, 78, 28.1 rājan puruṣabhūtastvaṃ strībhāvaṃ na smariṣyasi /
Rām, Utt, 78, 28.2 strībhūtaścāparaṃ māsaṃ na smariṣyasi pauruṣam //
Rām, Utt, 78, 29.1 evaṃ sa rājā puruṣo māsaṃ bhūtvātha kārdamiḥ /
Rām, Utt, 78, 29.2 trailokyasundarī nārī māsam ekam ilābhavat //
Rām, Utt, 79, 3.1 kathaṃ sa rājā strībhūto vartayāmāsa durgatim /
Rām, Utt, 79, 3.2 puruṣo vā yadā bhūtaḥ kāṃ vṛttiṃ vartayatyasau //
Rām, Utt, 79, 5.1 tam eva prathamaṃ māsaṃ strībhūtvā lokasundarī /
Rām, Utt, 79, 11.2 saha taiḥ pūrvapuruṣaiḥ strībhūtai raghunandana //
Rām, Utt, 79, 15.1 sadṛśīyaṃ mama bhaved yadi nānyaparigrahā /
Rām, Utt, 80, 22.1 māsaṃ sa strī tadā bhūtvā ramayatyaniśaṃ śubhā /
Rām, Utt, 81, 24.2 strībhūtaḥ pauruṣaṃ lebhe yaccānyad api durlabham //
Rām, Utt, 82, 6.1 prāñjalistu tato bhūtvā rāghavo dvijasattamān /
Rām, Utt, 82, 7.2 aśvamedhāśritaṃ śrutvā bhṛśaṃ prīto 'bhavat tadā //
Rām, Utt, 83, 10.1 nānyaḥ śabdo 'bhavat tatra hayamedhe mahātmanaḥ /
Rām, Utt, 84, 13.2 pitā hi sarvabhūtānāṃ rājā bhavati dharmataḥ //
Rām, Utt, 85, 3.2 bālābhyāṃ rāghavaḥ śrutvā kautūhalaparo 'bhavat //
Rām, Utt, 86, 10.1 evaṃ bhavatu bhadraṃ vo yathā tuṣyati rāghavaḥ /
Rām, Utt, 86, 14.2 sarveṣām ṛṣimukhyānāṃ sādhuvādo mahān abhūt //
Rām, Utt, 86, 16.1 evaṃ viniścayaṃ kṛtvā śvobhūta iti rāghavaḥ /
Rām, Utt, 87, 8.1 tathā samāgataṃ sarvam aśmabhūtam ivācalam /
Rām, Utt, 87, 10.2 vālmīkeḥ pṛṣṭhataḥ sītāṃ sādhukāro mahān abhūt //
Rām, Utt, 89, 4.2 yajñe yajñe ca patnyarthaṃ jānakī kāñcanī bhavat //
Rām, Utt, 89, 10.2 nādharmaścābhavat kaścid rāme rājyaṃ praśāsati //
Rām, Utt, 92, 12.2 candraketostu bharataḥ pārṣṇigrāho babhūva ha //
Rām, Utt, 93, 13.2 bhaved vai munimukhyasya vacanaṃ yadyavekṣase //
Rām, Utt, 93, 15.1 sa me vadhyaḥ khalu bhavet kathāṃ dvandvasamīritām /
Rām, Utt, 94, 6.2 iyaṃ parvatasaṃbādhā medinī cābhavanmahī //
Rām, Utt, 94, 15.2 sanāthā viṣṇunā devā bhavantu vigatajvarāḥ //
Rām, Utt, 95, 9.1 ekasya maraṇaṃ me 'stu mā bhūt sarvavināśanam /
Rām, Utt, 96, 13.1 visarjaye tvāṃ saumitre mā bhūd dharmaviparyayaḥ /
Rām, Utt, 97, 3.1 praveśayata saṃbhārānmā bhūt kālātyayo yathā /
Rām, Utt, 97, 4.2 mūrdhabhiḥ praṇatā bhūmau gatasattvā ivābhavan //
Rām, Utt, 97, 5.1 bharataśca visaṃjño 'bhūcchrutvā rāmasya bhāṣitam /
Rām, Utt, 99, 16.1 na tatra kaścid dīno 'bhūd vrīḍito vāpi duḥkhitaḥ /
Rām, Utt, 99, 16.2 hṛṣṭaṃ pramuditaṃ sarvaṃ babhūva paramādbhutam //
Rām, Utt, 100, 9.1 tvam acintyaṃ mahad bhūtam akṣayaṃ sarvasaṃgraham /
Rām, Utt, 100, 22.2 divyā divyena vapuṣā devā dīptā ivābhavan //
Saundarānanda
SaundĀ, 1, 1.2 babhūva tapasi śrāntaḥ kākṣīvāniva gautamaḥ //
SaundĀ, 1, 4.1 māhātmyāddīrghatapaso yo dvitīya ivābhavat /
SaundĀ, 1, 4.2 tṛtīya iva yaścābhūt kāvyāṅgirasayordhiyā //
SaundĀ, 1, 5.2 kṣetraṃ cāyatanaṃ caiva tapasāmāśramo 'bhavat //
SaundĀ, 1, 7.2 bhūmibhāgairasaṃkīrṇaiḥ sāṅgarāga ivābhavat //
SaundĀ, 1, 10.2 ākīrṇo 'pi tapobhṛdbhiḥ śūnyaśūnya ivābhavat //
SaundĀ, 1, 22.1 teṣāṃ munirupādhyāyo gautamaḥ kapilo 'bhavat /
SaundĀ, 1, 22.2 gurugotrādataḥ kautsāste bhavanti sma gautamāḥ //
SaundĀ, 1, 23.2 rāma evābhavad gārgyo vāsubhadro 'pi gautamaḥ //
SaundĀ, 2, 5.2 abhavad yo na vimukhastejasā ditsayaiva ca //
SaundĀ, 2, 45.1 evamādibhiratyakto babhūvāsulabhairguṇaiḥ /
SaundĀ, 2, 49.1 tasya devī nṛdevasya māyā nāma tadābhavat /
SaundĀ, 3, 18.1 aparigrahaḥ sa hi babhūva niyatamatirātmanīśvaraḥ /
SaundĀ, 3, 22.2 niścalamatiraśayiṣṭa punarbahudhābhavat punarabhūttathaikadhā //
SaundĀ, 3, 22.2 niścalamatiraśayiṣṭa punarbahudhābhavat punarabhūttathaikadhā //
SaundĀ, 3, 36.1 niyataṃ bhaviṣyati paratra bhavadapi ca bhūtamapyatho /
SaundĀ, 3, 36.1 niyataṃ bhaviṣyati paratra bhavadapi ca bhūtamapyatho /
SaundĀ, 3, 36.1 niyataṃ bhaviṣyati paratra bhavadapi ca bhūtamapyatho /
SaundĀ, 3, 41.1 api ca svato 'pi parato 'pi na bhayamabhavanna daivataḥ /
SaundĀ, 3, 42.2 abhavadabhayadaiśike maharṣau viharati tatra śivāya vītarāge //
SaundĀ, 4, 5.2 manuṣyaloke hi tadā babhūva sā sundarī strīṣu nareṣu nandaḥ //
SaundĀ, 4, 6.2 atītya martyān anupetya devān sṛṣṭāvabhūtāmiva bhūtadhātrā //
SaundĀ, 4, 8.1 kandarparatyoriva lakṣyabhūtaṃ pramodanāndyoriva nīḍabhūtam /
SaundĀ, 4, 8.1 kandarparatyoriva lakṣyabhūtaṃ pramodanāndyoriva nīḍabhūtam /
SaundĀ, 4, 8.2 praharṣatuṣṭyoriva pātrabhūtaṃ dvandvaṃ sahāraṃsta madāndhabhūtam //
SaundĀ, 4, 8.2 praharṣatuṣṭyoriva pātrabhūtaṃ dvandvaṃ sahāraṃsta madāndhabhūtam //
SaundĀ, 4, 15.2 bhavecca ruṣṭā kila nāma tasmai lalāṭajihmāṃ bhṛkuṭiṃ cakāra //
SaundĀ, 4, 22.1 nandastato darpaṇamādareṇa bibhrat tadāmaṇḍanasākṣibhūtam /
SaundĀ, 4, 23.2 nandaḥ priyāyā mukhamīkṣamāṇo bhūyaḥ priyānandakaro babhūva //
SaundĀ, 4, 35.1 sacedbhavestvaṃ khalu dīrghasūtro daṇḍaṃ mahāntaṃ tvayi pātayeyam /
SaundĀ, 4, 45.1 tataḥ kramairdīrghatamaiḥ pracakrame kathaṃ nu yāto na gururbhavediti /
SaundĀ, 5, 34.1 atha pramādācca tamujjihīrṣan matvāgamasyaiva ca pātrabhūtam /
SaundĀ, 5, 41.2 kālāgninā vyādhijarāśikhena loke pradīpte sa bhavet pramattaḥ //
SaundĀ, 5, 44.1 kiṃcinna paśyāmi ratasya yatra tadanyabhāvena bhavenna duḥkham /
SaundĀ, 6, 11.1 tasyāḥ mukhaṃ padmasapatnabhūtaṃ pāṇau sthitaṃ pallavarāgatāmre /
SaundĀ, 6, 29.1 dhṛtaḥ priyeṇāyamabhūnmameti rukmatsaruṃ darpaṇamāliliṅge /
SaundĀ, 6, 33.2 śokāgnināntarhṛdi dahyamānā vibhrāntacitteva tadā babhūva //
SaundĀ, 6, 39.2 ikṣvākuvaṃśe hyabhikāṅkṣitāni dāyādyabhūtāni tapovanāni //
SaundĀ, 6, 42.1 athāpi kiṃcid vyasanaṃ prapanno mā caiva tad bhūt sadṛśo 'tra bāṣpaḥ /
SaundĀ, 6, 46.2 āpatsu kṛcchrāsvapi cāgatāsu tvāṃ paśyatastasya bhavenna duḥkham //
SaundĀ, 7, 8.2 niśāmya cintāmagamattadaivaṃ śliṣṭā bhavenmāmapi sundarīti //
SaundĀ, 7, 23.2 kasyāsti dhairyaṃ navayauvanasya māse madhau dharmasapatnabhūte //
SaundĀ, 7, 26.2 yāmaśvabhūto 'śvavadhūṃ sametya yato 'śvinau tau janayāṃbabhūva //
SaundĀ, 7, 27.2 bahūni varṣāṇi babhūva yuddhaṃ kaḥ strīnimittaṃ na caledihānyaḥ //
SaundĀ, 7, 30.2 yayā hato 'bhūccalanūpureṇa pādena vidyullatayeva meghaḥ //
SaundĀ, 7, 32.2 srucaṃ gṛhītvā sravadātmatejaścikṣepa vahnāvasito yato 'bhūt //
SaundĀ, 7, 49.2 pātraṃ bibharti ca guṇairna ca pātrabhūto liṅgaṃ vahannapi sa naiva gṛhī na bhikṣuḥ //
SaundĀ, 8, 23.2 upapannamalabdhacakṣuṣo na ratiḥ śreyasi ced bhavettava //
SaundĀ, 8, 30.2 sa vihāya bhajeta bāliśaḥ kalibhūtāmajitendriyaḥ priyām //
SaundĀ, 8, 31.2 vivṛtā iva cāsayo dhṛtā vyasanāntā hi bhavanti yoṣitaḥ //
SaundĀ, 8, 39.1 adadatsu bhavanti narmadāḥ pradadatsu praviśanti vibhramam /
SaundĀ, 8, 39.2 praṇateṣu bhavanti garvitāḥ pramadāstṛptatarāśca māniṣu //
SaundĀ, 8, 51.2 yadi sā tava sundarī bhavenniyataṃ te 'dya na sundarī bhavet //
SaundĀ, 8, 51.2 yadi sā tava sundarī bhavenniyataṃ te 'dya na sundarī bhavet //
SaundĀ, 8, 52.2 yadi kevalayā tvacāvṛtā na bhavenmakṣikapatramātrayā //
SaundĀ, 8, 58.1 baddhvā yathā hi kavacaṃ pragṛhītacāpo nindyo bhavatyapasṛtaḥ samarād rathasthaḥ /
SaundĀ, 8, 58.2 bhaikṣākamabhyupagataḥ parigṛhya liṅgaṃ nindyastathā bhavati kāmahṛtendriyāśvaḥ //
SaundĀ, 8, 61.2 yathā hanti vyāghraḥ śiśurapi gṛhīto gṛhagataḥ tathā strīsaṃsargo bahuvidhamanarthāya bhavati //
SaundĀ, 9, 3.2 narasya pāpmā hi tadā nivartate yadā bhavatyantagataṃ tamastanu //
SaundĀ, 9, 12.2 bhavantyanarthāya śarīramāśritāḥ kathaṃ balaṃ rogavidho vyavasyasi //
SaundĀ, 9, 13.1 prayānti mantraiḥ praśamaṃ bhujaṅgamā na mantrasādhyastu bhavanti dhātavaḥ /
SaundĀ, 9, 20.1 balaṃ kurūṇāṃ kva ca tattadābhavad yudhi jvalitvā tarasaujasā ca ye /
SaundĀ, 9, 26.2 mṛjāviśeṣaṃ yadi nādadīta vā vapurvapuṣman vada kīdṛśaṃ bhavet //
SaundĀ, 9, 29.2 yadā mukhaṃ drakṣyasi jarjaraṃ tadā jarābhibhūto vimado bhaviṣyasi //
SaundĀ, 9, 35.2 tamutsṛjaivaṃ yadi śāmyatā bhaved bhayaṃ hyahaṃ ceti mameti cārchati //
SaundĀ, 9, 39.1 yathā prarohanti tṛṇānyayatnataḥ kṣitau prayatnāt tu bhavanti śālayaḥ /
SaundĀ, 9, 39.2 tathaiva duḥkhāni bhavantyayatnataḥ sukhāni yatnena bhavanti vā na vā //
SaundĀ, 9, 39.2 tathaiva duḥkhāni bhavantyayatnataḥ sukhāni yatnena bhavanti vā na vā //
SaundĀ, 9, 43.1 na kāmabhogā hi bhavanti tṛptaye havīṃṣi dīptasya vibhāvasoriva /
SaundĀ, 9, 47.1 ihaiva bhūtvā ripavo vadhātmakāḥ prayānti kāle puruṣasya mitratāṃ /
SaundĀ, 9, 47.2 paratra caiveha ca duḥkhahetavo bhavanti kāmā na tu kasyacicchivāḥ //
SaundĀ, 9, 48.2 niṣevyamāṇā viṣayāścalātmano bhavantyanarthāya tathā na bhūtaye //
SaundĀ, 10, 20.2 karṇānukūlānavataṃsakāṃśca pratyarthibhūtāniva kuṇḍalānām //
SaundĀ, 10, 51.1 āsthā yathā pūrvamabhūnna kācidanyāsu me strīṣu niśāmya bhāryām /
SaundĀ, 10, 56.2 mumoha bodhyorhyacalātmano mano babhūva dhīmāṃśca sa śantanustanuḥ //
SaundĀ, 10, 62.2 asaṃśayaṃ yattviha dharmacaryayā bhaveyuretā divi puṇyakarmaṇaḥ //
SaundĀ, 11, 3.1 tathā lolendriyo bhūtvā dayitendriyagocaraḥ /
SaundĀ, 11, 3.2 indriyārthavaśādeva babhūva niyatendriyaḥ //
SaundĀ, 11, 12.1 durharo mānaso vyādhirbalavāṃśca tavābhavat /
SaundĀ, 11, 19.2 kimidaṃ bhūtamāhosvit parihāso 'yamīdṛśaḥ //
SaundĀ, 11, 21.2 dhyātvā dīrghaṃ niśaśvāsa kiṃciccāvāṅmukho 'bhavat //
SaundĀ, 11, 26.2 dharmacaryā tava tathā paṇyabhūtā na śāntaye //
SaundĀ, 11, 52.2 gātrebhyo jāyate svedo ratirbhavati nāsane //
SaundĀ, 12, 2.1 tasya vrīḍena mahatā pramodo hṛdi nābhavat /
SaundĀ, 12, 6.1 svargatarṣānnivṛttaśca sadyaḥ svastha ivābhavat /
SaundĀ, 12, 8.2 saṃvegācca sarāgo 'pi vītarāga ivābhavat //
SaundĀ, 12, 9.1 babhūva sa hi saṃvegaḥ śreyasastasya vṛddhaye /
SaundĀ, 12, 24.1 aribhūteṣvanityeṣu satataṃ duḥkhahetuṣu /
SaundĀ, 12, 28.1 īdṛśī nāma buddhiste viruddhā rajasābhavat /
SaundĀ, 12, 43.1 yāvattattvaṃ na bhavati hi dṛṣṭaṃ śrutaṃ vā tāvacchraddhā na bhavati balasthā sthirā vā /
SaundĀ, 12, 43.1 yāvattattvaṃ na bhavati hi dṛṣṭaṃ śrutaṃ vā tāvacchraddhā na bhavati balasthā sthirā vā /
SaundĀ, 12, 43.2 dṛṣṭe tattve niyamaparibhūtendriyasya śraddhāvṛkṣo bhavati saphalaścāśrayaśca //
SaundĀ, 13, 11.1 prayogaḥ kāyavacasoḥ śuddho bhavati te yathā /
SaundĀ, 13, 34.1 hanyamānasya tairduḥkhaṃ hārdaṃ bhavati vā na vā /
SaundĀ, 13, 45.2 bhaviṣyati padasthānaṃ nābhidhyādaurmanasyayoḥ //
SaundĀ, 13, 51.1 abhūtaparikalpena viṣayasya hi vadhyate /
SaundĀ, 13, 52.2 kaścid bhavati madhyasthastatraivānyo ghṛṇāyate //
SaundĀ, 13, 53.2 parikalpaviśeṣeṇa saṃgo bhavati vā na vā //
SaundĀ, 13, 56.2 sarvāvasthaṃ bhava viniyamād apramatto māsminnarthe kṣaṇamapi kṛthāstvaṃ pramādam //
SaundĀ, 14, 1.2 bhojane bhava mātrājño dhyānāyānāmayāya ca //
SaundĀ, 15, 18.2 abhyāsāttena tenāsya natirbhavati cetasaḥ //
SaundĀ, 15, 21.1 śreyaso vighnakaraṇād bhavantyātmavipattaye /
SaundĀ, 15, 30.1 vṛddhyavṛddhyoratha bhaveccintā jñātijanaṃ prati /
SaundĀ, 15, 32.2 aprāpte cādhvani janaḥ svajanaste bhaviṣyati //
SaundĀ, 15, 40.1 yo 'bhavad bāndhavajanaḥ paraloke priyastava /
SaundĀ, 15, 49.2 kṣemaḥ kaścinna deśo 'sti svastho yatra gato bhavet //
SaundĀ, 15, 51.1 yadā tasmānnivṛttaste chandarāgo bhaviṣyati /
SaundĀ, 15, 52.1 atha kaścid vitarkaste bhavedamaraṇāśrayaḥ /
SaundĀ, 15, 54.1 balastho 'haṃ yuvā veti na te bhavitumarhati /
SaundĀ, 15, 55.1 kṣetrabhūtamanarthānāṃ śarīraṃ parikarṣataḥ /
SaundĀ, 15, 56.1 nirvṛttaḥ ko bhavet kāyaṃ mahābhūtāśrayaṃ vahan /
SaundĀ, 16, 15.1 bījasvabhāvo hi yatheha dṛṣṭo bhūto 'pi bhavyo 'pi tathānumeyaḥ /
SaundĀ, 16, 15.1 bījasvabhāvo hi yatheha dṛṣṭo bhūto 'pi bhavyo 'pi tathānumeyaḥ /
SaundĀ, 16, 15.2 pratyakṣataśca jvalano yathoṣṇo bhūto 'pi bhavyo 'pi tathoṣṇa eva //
SaundĀ, 16, 15.2 pratyakṣataśca jvalano yathoṣṇo bhūto 'pi bhavyo 'pi tathoṣṇa eva //
SaundĀ, 16, 16.2 tatraiva duḥkhaṃ na hi tadvimuktaṃ duḥkhaṃ bhaviṣyatyabhavad bhaved vā //
SaundĀ, 16, 16.2 tatraiva duḥkhaṃ na hi tadvimuktaṃ duḥkhaṃ bhaviṣyatyabhavad bhaved vā //
SaundĀ, 16, 16.2 tatraiva duḥkhaṃ na hi tadvimuktaṃ duḥkhaṃ bhaviṣyatyabhavad bhaved vā //
SaundĀ, 16, 19.1 icchāviśeṣe sati tatra tatra yānāsanāderbhavati prayogaḥ /
SaundĀ, 16, 49.2 yogo 'pyakāle hyanupāyataśca bhavatyanarthāya na tadguṇāya //
SaundĀ, 16, 58.2 evaṃ hi kṛtyāya bhavetprayogo ratho vidheyāśva iva prayātaḥ //
SaundĀ, 16, 63.1 mohānubaddhe manasaḥ pracāre maitrāśubhā vaiva bhavatyayogaḥ /
SaundĀ, 16, 78.2 na tveva saṃcintyamasannimittaṃ yatrāvasaktasya bhavedanarthaḥ //
SaundĀ, 16, 95.2 tamo nistejastvaṃ śrutiniyamatuṣṭivyuparamo nṛṇāṃ nirvīryāṇāṃ bhavati vinipātaśca bhavati //
SaundĀ, 16, 95.2 tamo nistejastvaṃ śrutiniyamatuṣṭivyuparamo nṛṇāṃ nirvīryāṇāṃ bhavati vinipātaśca bhavati //
SaundĀ, 16, 96.3 nimittaṃ kausīdyaṃ bhavati puruṣasyātra na ripuḥ //
SaundĀ, 17, 6.2 praśāntacetā niyamasthacetāḥ svasthastato 'bhūd viṣayeṣvanāsthaḥ //
SaundĀ, 17, 14.1 yaḥ syānniketastamaso 'niketaḥ śrutvāpi tattvaṃ sa bhavet pramattaḥ /
SaundĀ, 17, 14.2 yasmāttu mokṣāya sa pātrabhūtastasmānmanaḥ svātmani saṃjahāra //
SaundĀ, 17, 18.1 yasmād abhūtvā bhavatīha sarvaṃ bhūtvā ca bhūyo na bhavatyavaśyam /
SaundĀ, 17, 18.1 yasmād abhūtvā bhavatīha sarvaṃ bhūtvā ca bhūyo na bhavatyavaśyam /
SaundĀ, 17, 18.1 yasmād abhūtvā bhavatīha sarvaṃ bhūtvā ca bhūyo na bhavatyavaśyam /
SaundĀ, 17, 18.1 yasmād abhūtvā bhavatīha sarvaṃ bhūtvā ca bhūyo na bhavatyavaśyam /
SaundĀ, 17, 29.2 śīlasya cācchidratayottamasya niḥsaṃśayo dharmavidhau babhūva //
SaundĀ, 17, 45.2 ekāgrabhūtasya tathormibhūtāścittāmbhasaḥ kṣobhakarā vitarkāḥ //
SaundĀ, 17, 45.2 ekāgrabhūtasya tathormibhūtāścittāmbhasaḥ kṣobhakarā vitarkāḥ //
SaundĀ, 17, 46.2 adhyātmam aikāgryamupāgatasya bhavanti bādhāya tathā vitarkāḥ //
SaundĀ, 17, 48.2 prītau tu tatrāpi sa doṣadarśī yathā vitarkeṣvabhavattathaiva //
SaundĀ, 18, 2.2 pariśramaste saphalo mayīti yato didṛkṣāsya munau babhūva //
SaundĀ, 18, 10.2 kṛtsnaṃ kṛtaṃ me kṛtakārya kāryaṃ lokeṣu bhūto 'smi na lokadharmā //
SaundĀ, 18, 34.1 bhavatyarūpo 'pi hi darśanīyaḥ svalaṃkṛtaḥ śreṣṭhatamairguṇaiḥ svaiḥ /
SaundĀ, 18, 41.2 hato 'bhaviṣyaṃ yadi na vyamokṣyaṃ sārthāt paribhraṣṭa ivākṛtārthaḥ //
Saṅghabhedavastu
SBhedaV, 1, 2.1 atha sambahulānāṃ kāpilavāstavānāṃ śākyānāṃ saṃsthāgāre saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ //
SBhedaV, 1, 12.1 ihāsmākam bhadanta sambahulānāṃ kāpilavāstavānāṃ śākyānāṃ saṃsthāgāre saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ //
SBhedaV, 1, 19.1 atha bhagavata etad abhavat //
SBhedaV, 1, 21.1 atha ko nu mama śrāvakaḥ pratibalaḥ syād yaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya bhikṣūṇāṃ dharmyāṃ kathāṃ kuryāt tena khalu samayenāyuṣmān mahāmaudgalyāyanastasyām eva pariṣadi saṃniṣaṇṇo 'bhūt saṃnipatitaḥ //
SBhedaV, 1, 22.1 bhavati gautamā sa samayo yad ayaṃ lokaḥ saṃvartate saṃvartamāne loke yadbhūyasā sattvā ābhāsvare devanikāye upapadyante te tatra bhavanti rūpiṇo manomayāḥ avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti /
SBhedaV, 1, 22.1 bhavati gautamā sa samayo yad ayaṃ lokaḥ saṃvartate saṃvartamāne loke yadbhūyasā sattvā ābhāsvare devanikāye upapadyante te tatra bhavanti rūpiṇo manomayāḥ avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti /
SBhedaV, 1, 22.2 tena khalu samayeneyaṃ mahāpṛthivī ekodakā bhavatyekārṇavā //
SBhedaV, 1, 24.1 sa bhavati pṛthivīraso varṇasampanno gandhasampanno rasasampannaḥ evaṃrūpo varṇena tadyathā navanītam evaṃrūpo rasena tadyathā kṣaudramadhv aneḍakam //
SBhedaV, 1, 25.1 bhavati gautamā sa samayo yad ayaṃ loko vivartate vivartamāne loke tata eke sattvā āyuḥkṣayāt karmakṣayāt puṇyakṣayāt ābhāsvarād devanikāyāccyutvā ittham āgacchanti mānuṣyāṇāṃ sabhāgatāyām //
SBhedaV, 1, 26.1 te iha bhavanti rūpiṇo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti //
SBhedaV, 1, 27.1 tena khalu samayena na sūryācandramasor loke prādurbhāvo bhavati na nakṣatrāṇām na kṣaṇalavamuhūrtānām na rātriṃdivasānām na māsārdhamāsṛtusaṃvatsarāṇāṃ loke prādurbhāvo bhavati //
SBhedaV, 1, 27.1 tena khalu samayena na sūryācandramasor loke prādurbhāvo bhavati na nakṣatrāṇām na kṣaṇalavamuhūrtānām na rātriṃdivasānām na māsārdhamāsṛtusaṃvatsarāṇāṃ loke prādurbhāvo bhavati //
SBhedaV, 1, 34.1 dharmatā khalu gautamā andhakārasya loke prādurbhāvāt sūryācandramasor loke prādurbhāvo bhavati nakṣatrāṇām kṣaṇalavamuhūrtānāṃ rātriṃdivasānāṃ māsārdhamāsartusaṃvatsarāṇāṃ loke prādurbhāvo bhavati //
SBhedaV, 1, 34.1 dharmatā khalu gautamā andhakārasya loke prādurbhāvāt sūryācandramasor loke prādurbhāvo bhavati nakṣatrāṇām kṣaṇalavamuhūrtānāṃ rātriṃdivasānāṃ māsārdhamāsartusaṃvatsarāṇāṃ loke prādurbhāvo bhavati //
SBhedaV, 1, 36.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtataram āhāram āharati sa durvarṇo bhavati ity āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 36.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtataram āhāram āharati sa durvarṇo bhavati ity āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 47.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtataram āhāram āharati sa durvarṇa ityāhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 58.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtam āhāram āharati sa durvarṇo bhavatīty āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 58.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtam āhāram āharati sa durvarṇo bhavatīty āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 66.1 sa sāyaṃ lūnaḥ kālyaṃ pakvaś ca bhavati prativirūḍhaś ca //
SBhedaV, 1, 67.1 kālyaṃ lūnaḥ sāyaṃ pakvaś ca bhavati prativirūḍhaś ca iti lūno lūnaḥ prativirohaty alūnaś ca prajñāyate //
SBhedaV, 1, 76.1 evaṃ cāhuḥ sukhinī bhava vadhūke sukhinī bhava vadhūke iti //
SBhedaV, 1, 76.1 evaṃ cāhuḥ sukhinī bhava vadhūke sukhinī bhava vadhūke iti //
SBhedaV, 1, 86.1 atha tasya sattvasyaitad abhavat etad bata sādhvetad bata suṣṭhu yannvahaṃ dvaiyahnikaṃ traiyahnikaṃ yāvat sāptāhikaṃ śālim ānayeyam iti //
SBhedaV, 1, 90.1 atha tasya sattvasyaitad abhavat etad bata sādhvetad bata suṣṭhu yannvardhamāsikaṃ māsikaṃ śālim ānayeyam iti //
SBhedaV, 1, 94.1 atha te sattvāḥ saṃgamya samāgamya śocanti kāmyanti paridevante vayaṃ sma bhavantaḥ pūrvaṃ rūpiṇo bhavāmo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayaṃprabhā vihāyasaṅgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhāmaḥ //
SBhedaV, 1, 98.1 teṣām asmākaṃ yo 'lpam āhāram āhṛtavān sa varṇavān bhavati yaḥ prabhūtam āhāram āhṛtavān sa durvarṇa ity āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 106.1 sa sāyaṃ lūnaḥ kālyam pakvaś ca bhavati prativirūḍhaś ceti lūnaḥ lūnaḥ prativirohati alūnaś ca prajñāyate sma //
SBhedaV, 1, 113.1 ayaṃ gautamā purāṇo 'graṇīḥ maryādākarmāntānāṃ loke prādurbhāvo bhavati //
SBhedaV, 1, 124.0 atha teṣāṃ sattvānām etad abhavat dṛśyante khalu bhavantaḥ śālikāraṇād ākarṣaṇam api parākarṣaṇam api yāvatparṣanmadhye 'py avatāraṇam //
SBhedaV, 1, 131.0 dharmeṇa prajā rañjayati śīlavṛttasamudācāreṇa prajñāvṛttasamudācāreṇeti rājā rājeti saṃjñodapādi mahāsammatasya gautamā rājño manuṣyāṇāṃ sattvā sattvā iti saṃjñābhūt //
SBhedaV, 1, 134.0 upoṣadhasya gautamā rājño manuṣyāṇāṃ stālajaṅghā stālajaṅghā iti saṃjñābhūt //
SBhedaV, 1, 141.0 yasmin samaye māndhātā rājā rājyaṃ kārayati tasmin samaye manuṣyāḥ cintakā abhūvan tulakā upaparīkṣakāḥ //
SBhedaV, 1, 143.0 itīme gautamā ṣaḍrājāno 'mṛtāyuṣaś cābhūvann aparimitāyuṣaś ca //
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
SBhedaV, 1, 158.0 ajitaṃjayasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā vārāṇasyāṃ triṣaṣṭī rājasahasrāṇy abhūvan teṣām apaścimako duṣprasaho nāma rājābhūt //
SBhedaV, 1, 158.0 ajitaṃjayasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā vārāṇasyāṃ triṣaṣṭī rājasahasrāṇy abhūvan teṣām apaścimako duṣprasaho nāma rājābhūt //
SBhedaV, 1, 159.0 duṣprasahasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kiṃpilye nagare caturaśītirājasahasrāṇy abhūvan teṣām apaścimako brahmadatto nāma rājābhūt //
SBhedaV, 1, 159.0 duṣprasahasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kiṃpilye nagare caturaśītirājasahasrāṇy abhūvan teṣām apaścimako brahmadatto nāma rājābhūt //
SBhedaV, 1, 160.0 brahmadattasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā hastināpure dvātriṃśad rājasahasrāṇy abhūvan teṣām apaścimako hastidatto nāma rājābhūt //
SBhedaV, 1, 160.0 brahmadattasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā hastināpure dvātriṃśad rājasahasrāṇy abhūvan teṣām apaścimako hastidatto nāma rājābhūt //
SBhedaV, 1, 161.0 hastidattasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā takṣaśilāyāṃ pañca rājasahasrāṇy abhūvan teṣām apaścimakaḥ kālīśo nāma rājābhūt //
SBhedaV, 1, 161.0 hastidattasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā takṣaśilāyāṃ pañca rājasahasrāṇy abhūvan teṣām apaścimakaḥ kālīśo nāma rājābhūt //
SBhedaV, 1, 162.0 kālīśasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā urasāyāṃ nagaryāṃ dvātriṃśad rājasahasrāṇy abhūvan teṣām apaścimako nagnajin nāma rājābhūt //
SBhedaV, 1, 162.0 kālīśasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā urasāyāṃ nagaryāṃ dvātriṃśad rājasahasrāṇy abhūvan teṣām apaścimako nagnajin nāma rājābhūt //
SBhedaV, 1, 163.0 nagnajito gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ajitaṃjaye nagare dvātriṃśad rājasahasrāṇy abhūvan teṣām apaścimako jayadatto nāma rājābhūt //
SBhedaV, 1, 163.0 nagnajito gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ajitaṃjaye nagare dvātriṃśad rājasahasrāṇy abhūvan teṣām apaścimako jayadatto nāma rājābhūt //
SBhedaV, 1, 164.0 jayadattasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kanyakubjāyāṃ nagaryāṃ dvādaśa rājasahasrāṇy abhūvan teṣām apaścimako jayaseno nāma rājābhūt //
SBhedaV, 1, 164.0 jayadattasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kanyakubjāyāṃ nagaryāṃ dvādaśa rājasahasrāṇy abhūvan teṣām apaścimako jayaseno nāma rājābhūt //
SBhedaV, 1, 165.0 jayasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā campāyāṃ nagaryāṃ aṣṭādaśa rājasahasrāṇy abhūvan teṣām apaścimako nāgadevo nāma rājābhūt //
SBhedaV, 1, 165.0 jayasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā campāyāṃ nagaryāṃ aṣṭādaśa rājasahasrāṇy abhūvan teṣām apaścimako nāgadevo nāma rājābhūt //
SBhedaV, 1, 166.0 nāgadevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā tālipye nagare pañcaviṃśatī rājasahasrāṇy abhūvan teṣām apaścimako naradevo nāma rājābhūt //
SBhedaV, 1, 166.0 nāgadevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā tālipye nagare pañcaviṃśatī rājasahasrāṇy abhūvan teṣām apaścimako naradevo nāma rājābhūt //
SBhedaV, 1, 167.0 naradevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā tāmaliptyāṃ nagaryāṃ dvādaśa rājasahasrāṇy abhūvan teṣām apaścimakaḥ sāgaradevo nāma rājābhūt //
SBhedaV, 1, 167.0 naradevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā tāmaliptyāṃ nagaryāṃ dvādaśa rājasahasrāṇy abhūvan teṣām apaścimakaḥ sāgaradevo nāma rājābhūt //
SBhedaV, 1, 168.0 sāgaradevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā dantapuryāṃ nagaryāṃ aṣṭādaśa rājasahasrāṇy abhūvan teṣām apaścimakaḥ sumatir nāma rājābhūt //
SBhedaV, 1, 168.0 sāgaradevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā dantapuryāṃ nagaryāṃ aṣṭādaśa rājasahasrāṇy abhūvan teṣām apaścimakaḥ sumatir nāma rājābhūt //
SBhedaV, 1, 169.0 sumater gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā rājagṛhe nagare pañcaviṃśatī rājasahasrāṇy abhūvan teṣām apaścimakas tamonudo nāma rājābhūt //
SBhedaV, 1, 169.0 sumater gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā rājagṛhe nagare pañcaviṃśatī rājasahasrāṇy abhūvan teṣām apaścimakas tamonudo nāma rājābhūt //
SBhedaV, 1, 170.0 tamonudasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ ekaśatarājaśatam abhūt teṣām apaścimako mahendraseno nāma rājābhūt //
SBhedaV, 1, 170.0 tamonudasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ ekaśatarājaśatam abhūt teṣām apaścimako mahendraseno nāma rājābhūt //
SBhedaV, 1, 171.0 mahendrasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kuśāvatyāṃ nagaryāṃ caturaśītirājasahasrāṇy abhūvan teṣām apaścimakaḥ samudraseno nāma rājābhūt //
SBhedaV, 1, 171.0 mahendrasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kuśāvatyāṃ nagaryāṃ caturaśītirājasahasrāṇy abhūvan teṣām apaścimakaḥ samudraseno nāma rājābhūt //
SBhedaV, 1, 172.0 samudrasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare rājasahasram abhūt teṣām apaścimakas tapaṃcaro nāma rājābhūt //
SBhedaV, 1, 172.0 samudrasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare rājasahasram abhūt teṣām apaścimakas tapaṃcaro nāma rājābhūt //
SBhedaV, 1, 173.0 tapaṃcarasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api kuśāvatyāṃ nagaryāṃ caturaśītirājasahasrāṇy abhūvan teṣām apaścimako mahīmukho nāma rājābhūt //
SBhedaV, 1, 173.0 tapaṃcarasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api kuśāvatyāṃ nagaryāṃ caturaśītirājasahasrāṇy abhūvan teṣām apaścimako mahīmukho nāma rājābhūt //
SBhedaV, 1, 174.0 mahīmukhasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ rājaśatasahasram abhūt teṣām apaścimako mahīpatir nāma rājābhūt //
SBhedaV, 1, 174.0 mahīmukhasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ rājaśatasahasram abhūt teṣām apaścimako mahīpatir nāma rājābhūt //
SBhedaV, 1, 175.0 mahīpater gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api ayodhyāyāṃ nagaryāṃ śatasahasram abhūt teṣām apaścimako mahīdharo nāma rājābhūt //
SBhedaV, 1, 175.0 mahīpater gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api ayodhyāyāṃ nagaryāṃ śatasahasram abhūt teṣām apaścimako mahīdharo nāma rājābhūt //
SBhedaV, 1, 176.0 mahīdharasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā mithilāyāṃ nagaryāṃ caturaśītirājasahasrāṇy abhūvan teṣām apaścimako mahādevo nāma rājābhūt //
SBhedaV, 1, 176.0 mahīdharasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā mithilāyāṃ nagaryāṃ caturaśītirājasahasrāṇy abhūvan teṣām apaścimako mahādevo nāma rājābhūt //
SBhedaV, 1, 177.0 mahādevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api mithilāyāṃ nagaryāṃ caturaśītimahādevasahasrāṇi rājarṣaya brahmacaryam acārṣuḥ teṣām apaścimako nimir nāma rājābhūt //
SBhedaV, 1, 178.0 nimer nimagno dṛḍhanemiḥ khanur upakhanuḥ khanumān khanumantaḥ sudṛśaḥ samadṛśaḥ śrutaseno dharmaseno vidito mahāvidito viditasena aśoko vigataśoko dṛḍhaseno jarāsandha dhundhumāraḥ aruṇo diśāṃpatir eṇḍaḥ saṃkakarakaḥ ānanda ādarśamukho janakaḥ saṃjanako janarṣabhaḥ annapānaḥ pracurānnapānaḥ ajito 'parājitaḥ pratiṣṭhitaḥ supratiṣṭhitaḥ mahābalo mahābalavāhanaḥ sumatir dṛḍhavāhanaḥ śatadhanuḥ citradhanuḥ navatidhanuḥ vijitadhanur dṛḍhadhanur daśarathaḥ śataratho navatirathaḥ nararṣabhaḥ citraratho vicitraratho dṛḍharathaḥ dṛḍharathasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā sāṃkāśye nagare saptasaptatī rājasahasrāṇy abhūvan teṣām apaścimakaḥ ambarīṣo nāma rājābhūt //
SBhedaV, 1, 178.0 nimer nimagno dṛḍhanemiḥ khanur upakhanuḥ khanumān khanumantaḥ sudṛśaḥ samadṛśaḥ śrutaseno dharmaseno vidito mahāvidito viditasena aśoko vigataśoko dṛḍhaseno jarāsandha dhundhumāraḥ aruṇo diśāṃpatir eṇḍaḥ saṃkakarakaḥ ānanda ādarśamukho janakaḥ saṃjanako janarṣabhaḥ annapānaḥ pracurānnapānaḥ ajito 'parājitaḥ pratiṣṭhitaḥ supratiṣṭhitaḥ mahābalo mahābalavāhanaḥ sumatir dṛḍhavāhanaḥ śatadhanuḥ citradhanuḥ navatidhanuḥ vijitadhanur dṛḍhadhanur daśarathaḥ śataratho navatirathaḥ nararṣabhaḥ citraratho vicitraratho dṛḍharathaḥ dṛḍharathasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā sāṃkāśye nagare saptasaptatī rājasahasrāṇy abhūvan teṣām apaścimakaḥ ambarīṣo nāma rājābhūt //
SBhedaV, 1, 179.0 ambarīṣasya gautamā rājñaḥ nāgasaṃpālaḥ putraḥ nāgasaṃpālasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ ekaśataṃ rājaśatam abhūt teṣām apaścimako kṛkir nāma rājābhūt //
SBhedaV, 1, 179.0 ambarīṣasya gautamā rājñaḥ nāgasaṃpālaḥ putraḥ nāgasaṃpālasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ ekaśataṃ rājaśatam abhūt teṣām apaścimako kṛkir nāma rājābhūt //
SBhedaV, 1, 181.0 kṛker gautamā rājñaḥ sujātaḥ putraḥ sujātasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśataṃ rājaśatam abhūt teṣām apaścimako karṇo nāma rājābhūt //
SBhedaV, 1, 181.0 kṛker gautamā rājñaḥ sujātaḥ putraḥ sujātasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśataṃ rājaśatam abhūt teṣām apaścimako karṇo nāma rājābhūt //
SBhedaV, 1, 182.0 karṇasya gautamā rājño dvau gautamo bharadvājaś ca tayor gautamo naiṣkarmyābhinandī bharadvājo rājyābhinandī sa pitaraṃ paśyati dharmādharmeṇa rājyaṃ kārayantaṃ sa saṃlakṣayati aham api pitur atyayād rājā bhaviṣyāmy aham api dharmādharmeṇa rājyaṃ kārayitvā narakaparāyaṇo bhaviṣyāmi kim atra prāptakālam agārād anagārikāṃ pravrajiṣye iti viditvā yena karṇo rājā tenopasaṃkrāntaḥ //
SBhedaV, 1, 182.0 karṇasya gautamā rājño dvau gautamo bharadvājaś ca tayor gautamo naiṣkarmyābhinandī bharadvājo rājyābhinandī sa pitaraṃ paśyati dharmādharmeṇa rājyaṃ kārayantaṃ sa saṃlakṣayati aham api pitur atyayād rājā bhaviṣyāmy aham api dharmādharmeṇa rājyaṃ kārayitvā narakaparāyaṇo bhaviṣyāmi kim atra prāptakālam agārād anagārikāṃ pravrajiṣye iti viditvā yena karṇo rājā tenopasaṃkrāntaḥ //
SBhedaV, 1, 183.0 upasaṃkramya pādayor nipatya vijñāpayati tātānujānīhi māṃ pravrajāmi śraddhayā agārād anagārikām iti sa kathayati putra yasyārthe yajñā ijyante homā hūyante tapāṃsi tapyante tat tava karatalagataṃ rājyaṃ mamātyayād rājā bhaviṣyasi //
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
SBhedaV, 1, 193.0 sa kathayati vatsa nāsi kṣata upahato vā tāta kṣato 'haṃ kāyena no tu cittena vatsa kathaṃ jñāyate upādhyāya satyopayācanaṃ kariṣye śṛṇu yena satyena satyavacanena kṣato 'haṃ kāyena no tu cittena tena satyena satyavacanena yeyam upādhyāyasya kṛṣṇavarṇā chavir iyaṃ suvarṇavarṇā bhaved bhāvitādhyāśayo 'sau mahātmā vacanāvasānasamanantaram eva kṛṣṇadvaipāyanasya ṛṣeḥ kṛṣṇavarṇā chavir antarhitā suvarṇavarṇā saṃvṛttā //
SBhedaV, 1, 195.0 tasya suvarṇadvaipāyanaḥ suvarṇadvaipāyana iti saṃjñā saṃvṛttā sa paraṃ vismayam upagataḥ tato 'sau gautamariṣiḥ kathayati upādhyāya itaś cyutasya me kā gatir bhaviṣyati kā upapattiḥ ko 'bhisaṃparāya iti //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
SBhedaV, 1, 206.1 dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāccyutvā mātuḥ kukṣim avakrānto 'tyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhās tamaso 'ndhakāratamisrā yatremau sūryācandramasāv evaṃmaharddhikāv evaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan tatra ye sattvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti te tayā ābhayā anyonyaṃ sattvān dṛṣṭvā saṃjānate anye 'pīha bhavantaḥ sattvā upapannā anye 'pīha bhavantaḥ sattvā upapannā iti /
SBhedaV, 1, 206.1 dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāccyutvā mātuḥ kukṣim avakrānto 'tyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhās tamaso 'ndhakāratamisrā yatremau sūryācandramasāv evaṃmaharddhikāv evaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan tatra ye sattvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti te tayā ābhayā anyonyaṃ sattvān dṛṣṭvā saṃjānate anye 'pīha bhavantaḥ sattvā upapannā anye 'pīha bhavantaḥ sattvā upapannā iti /
SBhedaV, 1, 206.1 dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāccyutvā mātuḥ kukṣim avakrānto 'tyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhās tamaso 'ndhakāratamisrā yatremau sūryācandramasāv evaṃmaharddhikāv evaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan tatra ye sattvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti te tayā ābhayā anyonyaṃ sattvān dṛṣṭvā saṃjānate anye 'pīha bhavantaḥ sattvā upapannā anye 'pīha bhavantaḥ sattvā upapannā iti /
Vaiśeṣikasūtra
VaiśSū, 2, 2, 16.0 ādityasaṃyogād bhūtapūrvād bhaviṣyato bhūtācca prācī //
VaiśSū, 2, 2, 16.0 ādityasaṃyogād bhūtapūrvād bhaviṣyato bhūtācca prācī //
VaiśSū, 2, 2, 16.0 ādityasaṃyogād bhūtapūrvād bhaviṣyato bhūtācca prācī //
VaiśSū, 2, 2, 26.1 tulyajātīyeṣvarthāntarabhūteṣu ca viśeṣasyobhayathā dṛṣṭatvāt //
VaiśSū, 3, 1, 8.3 virodhyabhūtaṃ bhūtasya bhūtamabhūtasya abhūmabhūtasya bhūtaṃ bhūtasya //
VaiśSū, 3, 1, 8.3 virodhyabhūtaṃ bhūtasya bhūtamabhūtasya abhūmabhūtasya bhūtaṃ bhūtasya //
VaiśSū, 3, 1, 8.3 virodhyabhūtaṃ bhūtasya bhūtamabhūtasya abhūmabhūtasya bhūtaṃ bhūtasya //
VaiśSū, 3, 1, 8.3 virodhyabhūtaṃ bhūtasya bhūtamabhūtasya abhūmabhūtasya bhūtaṃ bhūtasya //
VaiśSū, 6, 1, 6.0 tayoḥ kramo yathānitaretarāṅgabhūtānām //
VaiśSū, 8, 1, 9.0 samavāyinaḥ śvaityācchvaityabuddheḥ śvete buddhiste kāryakāraṇabhūte //
VaiśSū, 9, 6.0 asaditi bhūtapratyakṣābhāvād bhūtasmṛtervirodhipratyakṣatvācca jñānam //
VaiśSū, 9, 6.0 asaditi bhūtapratyakṣābhāvād bhūtasmṛtervirodhipratyakṣatvācca jñānam //
VaiśSū, 10, 5.0 bhūtamiti pratyakṣaṃ vyākhyātam //
VaiśSū, 10, 6.0 bhaviṣyatīti kāryāntare dṛṣṭatvāt //
VaiśSū, 10, 7.0 tathā bhavatīti sāpekṣebhyo'napekṣebhyaśca //
VaiśSū, 10, 8.0 abhūdityabhūtāt //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 12.1 nyūnādhikān akartavyā asaṃkhyāś ca vṛthā bhavet /
Vṛddhayamasmṛti, 1, 18.2 kṛtvā dvādaśagaṇḍūṣaṃ malasūtre tu ṣaḍ bhavet //
Vṛddhayamasmṛti, 1, 30.1 na kurddantasi śuddhyaṃ ca kṛtvā sadyo tyajo bhavet /
Vṛddhayamasmṛti, 1, 31.1 pratīpad bhūtaṣaṣṭhīṣu navabhyām athaparvasu /
Śira'upaniṣad
ŚiraUpan, 1, 1.2 so 'bravīd aham ekaḥ prathamam āsodvartāmi ca bhaviṣyāmi ca nānyaḥ kaścin matto vyatirikta iti /
ŚiraUpan, 1, 35.7 atha kasmād ucyate sūkṣmaṃ yasmād uccāryamāṇa eva sūkṣmo bhūtvā śarīrāṇy adhitiṣṭhati sarvāṇi cāṅgāny abhimṛśati tasmād ucyate sūkṣmam /
ŚiraUpan, 1, 35.11 sākaṃ sa eko bhūtaś carati prajānāṃ tasmād ucyate ekaḥ /
ŚiraUpan, 1, 37.2 tam ātmasthaṃ ye tu paśyanti dhīrās teṣāṃ śāntir bhavati netareṣām //
ŚiraUpan, 1, 42.1 na tasmāt pūrvaṃ na paraṃ tad asti na bhūtaṃ nota bhavyaṃ yad āsīt /
ŚiraUpan, 1, 42.1 na tasmāt pūrvaṃ na paraṃ tad asti na bhūtaṃ nota bhavyaṃ yad āsīt /
ŚiraUpan, 1, 42.2 sahasrapād ekamūrdhnā vyāptaṃ sa evedam āvarīvarti bhūtam //
ŚiraUpan, 1, 44.2 ucchvasite tamo bhavati tamasa āpo 'psv aṅgulyā mathite mathitaṃ śiśire śiśiraṃ mathyamānaṃ phenaṃ bhavati phenād aṇḍaṃ bhavaty aṇḍād brahmā bhavati brahmaṇo vāyuḥ vāyor oṃkāraḥ oṃkārāt sāvitrī sāvitryā gāyatrī gāyatryā lokā bhavanti /
ŚiraUpan, 1, 44.2 ucchvasite tamo bhavati tamasa āpo 'psv aṅgulyā mathite mathitaṃ śiśire śiśiraṃ mathyamānaṃ phenaṃ bhavati phenād aṇḍaṃ bhavaty aṇḍād brahmā bhavati brahmaṇo vāyuḥ vāyor oṃkāraḥ oṃkārāt sāvitrī sāvitryā gāyatrī gāyatryā lokā bhavanti /
ŚiraUpan, 1, 44.2 ucchvasite tamo bhavati tamasa āpo 'psv aṅgulyā mathite mathitaṃ śiśire śiśiraṃ mathyamānaṃ phenaṃ bhavati phenād aṇḍaṃ bhavaty aṇḍād brahmā bhavati brahmaṇo vāyuḥ vāyor oṃkāraḥ oṃkārāt sāvitrī sāvitryā gāyatrī gāyatryā lokā bhavanti /
ŚiraUpan, 1, 44.2 ucchvasite tamo bhavati tamasa āpo 'psv aṅgulyā mathite mathitaṃ śiśire śiśiraṃ mathyamānaṃ phenaṃ bhavati phenād aṇḍaṃ bhavaty aṇḍād brahmā bhavati brahmaṇo vāyuḥ vāyor oṃkāraḥ oṃkārāt sāvitrī sāvitryā gāyatrī gāyatryā lokā bhavanti /
ŚiraUpan, 1, 44.2 ucchvasite tamo bhavati tamasa āpo 'psv aṅgulyā mathite mathitaṃ śiśire śiśiraṃ mathyamānaṃ phenaṃ bhavati phenād aṇḍaṃ bhavaty aṇḍād brahmā bhavati brahmaṇo vāyuḥ vāyor oṃkāraḥ oṃkārāt sāvitrī sāvitryā gāyatrī gāyatryā lokā bhavanti /
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
ŚiraUpan, 1, 45.2 praṇavānām ayutaṃ japtaṃ bhavati /
ŚiraUpan, 1, 45.4 ā saptamāt puruṣayugān punātīty āha bhagavān atharvaśiraḥ sakṛj japtvaiva śuciḥ sa pūtaḥ karmaṇyo bhavati /
Śvetāśvataropaniṣad
ŚvetU, 2, 14.2 tad v ātmatattvaṃ prasamīkṣya dehī ekaḥ kṛtārtho bhavate vītaśokaḥ //
ŚvetU, 3, 1.2 ya evaika udbhave saṃbhave ca ya etad vidur amṛtās te bhavanti //
ŚvetU, 3, 7.2 viśvasyaikaṃ pariveṣṭitāram īśaṃ taṃ jñātvāmṛtā bhavanti //
ŚvetU, 3, 10.2 ya etad vidur amṛtās te bhavanti athetare duḥkham evāpiyanti //
ŚvetU, 3, 13.2 hṛdā manīṣā manasābhikᄆpto ya etad vidur amṛtās te bhavanti //
ŚvetU, 3, 15.1 puruṣa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam /
ŚvetU, 3, 15.1 puruṣa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam /
ŚvetU, 4, 3.2 tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ //
ŚvetU, 4, 9.1 chandāṃsi yajñāḥ kratavo vratāni bhūtaṃ bhavyaṃ yac ca vedā vadanti /
ŚvetU, 4, 9.1 chandāṃsi yajñāḥ kratavo vratāni bhūtaṃ bhavyaṃ yac ca vedā vadanti /
ŚvetU, 4, 10.2 tasyāvayavabhūtais tu vyāptaṃ sarvaṃ idaṃ jagat //
ŚvetU, 4, 17.2 hṛdā manīṣā manasābhikᄆpto ya etad vidur amṛtās te bhavanti //
ŚvetU, 4, 20.2 hṛdā hṛdisthaṃ manasā ya enam evaṃ vidur amṛtās te bhavanti //
ŚvetU, 5, 6.2 ye pūrvaṃ devā ṛṣayaś ca tad vidus te tanmayā amṛtā vai babhūvuḥ //
ŚvetU, 6, 5.2 taṃ viśvarūpaṃ bhavabhūtam īḍyaṃ devaṃ svacittastham upāsya pūrvam //
ŚvetU, 6, 20.2 tadā devam avijñāya duḥkhasyānto bhaviṣyati //
Agnipurāṇa
AgniPur, 2, 9.1 lakṣayojanavistīrṇaḥ kṣaṇamātreṇa so 'bhavat /
AgniPur, 2, 17.2 prāpte kalpe 'tha vārāhe kūrmarūpo 'bhavaddhariḥ //
AgniPur, 3, 2.1 durvāsasaś ca śāpena niḥśrīkāś cābhavaṃstadā /
AgniPur, 3, 8.2 kṣīrābdhermathyamānācca viṣaṃ hālāhalaṃ hy abhūt //
AgniPur, 3, 9.1 hareṇa dhāritaṃ kaṇṭhe nīlakaṇṭhastato 'bhavat /
AgniPur, 3, 9.2 tato 'bhūdvāruṇī devī pārijātastu kaustubhaḥ //
AgniPur, 3, 10.2 paśyantaḥ sarvadevāstāṃ stuvantaḥ saśriyo 'bhavan //
AgniPur, 3, 13.2 bhava bhāryāmṛtaṃ gṛhya pāyayāsmān varānane //
AgniPur, 3, 19.1 nagna unmattarūpo 'bhūt striyaḥ keśānadhārayat /
AgniPur, 3, 20.2 tatra tatrābhavat kṣetraṃ liṅgānāṃ kanakasya ca //
AgniPur, 3, 21.1 māyeyamiti tāṃ jñātvā svarūpastho 'bhavaddharaḥ /
AgniPur, 4, 1.3 hiraṇyākṣo 'sureśo 'bhūt devān jitvā divi sthitaḥ //
AgniPur, 4, 2.2 abhūt taṃ dānavaṃ hatvā daityaiḥ sākaṃ ca kaṇṭakam //
AgniPur, 4, 7.1 stuto 'sau vāmano bhūtvā hy adityāṃ sa kratuṃ yayau /
AgniPur, 4, 10.1 toye tu patite haste vāmano 'bhūdavāmanaḥ /
AgniPur, 4, 11.2 śakro devair hariṃ stutvā bhuvaneśaḥ sukhī tvabhūt //
AgniPur, 5, 4.1 rāvaṇāder vadhārthāya caturdhābhūt svayaṃ hariḥ /
AgniPur, 5, 4.2 rājño daśarathādrāmaḥ kauśalyāyāṃ babhūva ha //
AgniPur, 6, 3.1 rātrau tvaṃ sītayā sārdhaṃ saṃyataḥ suvrato bhava /
AgniPur, 6, 7.2 bhaviṣyatītyācacakṣe kaikeyīṃ mantharā sakhī //
AgniPur, 6, 12.2 bhavitā rāghavo rājā rāghavasya tataḥ sutaḥ //
AgniPur, 6, 24.2 kevalaṃ tvatpriyaṃ kṛtvā bhaviṣyāmi suninditaḥ //
AgniPur, 6, 47.2 pitā svargaṃ gato rāma ayodhyāyāṃ nṛpo bhava //
AgniPur, 7, 4.2 kastvaṃ kasmātsamāyāto bhartā me bhava cārthitaḥ //
AgniPur, 7, 13.1 svarṇacitramṛgo bhūtvā rāmalakṣmaṇakarṣakaḥ /
AgniPur, 7, 15.2 iti matvā mṛgo bhūtvā sītāgre vyacaranmuhuḥ //
AgniPur, 7, 19.1 bhava bhāryā mamāgryā tvaṃ rākṣasyo rakṣyatāmiyam /
AgniPur, 9, 6.1 rākṣasīrakṣitāṃ sītāṃ bhava bhāryeti vādinaṃ /
AgniPur, 9, 7.1 bhava bhāryā rāvaṇasya rākṣasīrvādinīḥ kapiḥ /
AgniPur, 9, 7.2 gate tu rāvaṇe prāha rājā daśaratho 'bhavat //
AgniPur, 11, 2.1 brahmātmajaḥ pulastyo 'bhūt viśravāstasya naikaṣī /
AgniPur, 11, 2.2 puṣpotkaṭābhūt prathamā tatputro 'bhūddhaneśvaraḥ //
AgniPur, 11, 2.2 puṣpotkaṭābhūt prathamā tatputro 'bhūddhaneśvaraḥ //
AgniPur, 11, 4.1 kumbhakarṇaḥ sanidro 'bhūd dharmiṣṭho 'bhūdvibhīṣaṇaḥ /
AgniPur, 11, 4.1 kumbhakarṇaḥ sanidro 'bhūd dharmiṣṭho 'bhūdvibhīṣaṇaḥ /
AgniPur, 11, 5.1 indraṃ jitvendrajiccābhūd rāvaṇādadhiko balī /
AgniPur, 11, 7.1 abhūt pūrmathurā kācit rāmokto bharato 'vadhīt /
AgniPur, 12, 2.1 tasmādāyurabhūttasmān nahuṣo 'to yayātikaḥ /
AgniPur, 12, 5.2 abhūcca saptamo garbho devakyā jaṭharād balaḥ //
AgniPur, 12, 6.1 saṃkrāmito 'bhūdrohiṇyāṃ rauhiṇeyastato hariḥ /
AgniPur, 12, 11.2 sarvasvabhūto devānāṃ bhūbhāraharaṇāya saḥ //
AgniPur, 12, 16.1 sarvasya jagataḥ pālau gopālau tau babhūvatuḥ /
AgniPur, 12, 36.1 kṛṣṇāt śāmbo jāmbavatyāmanyāsvanye 'bhavan sutāḥ /
AgniPur, 12, 40.1 pradyumnād aniruddho 'bhūd uṣāpatir udāradhīḥ /
AgniPur, 12, 41.1 tapasā śivaputro 'bhūt māyūradhvajapātitaḥ /
AgniPur, 12, 43.1 vaiśākhamāsadvādaśyāṃ puṃso bhartā bhaviṣyati /
AgniPur, 12, 48.1 hariśaṅkarayoryuddhaṃ babhūvātha śarāśari /
AgniPur, 12, 53.1 balabhadraḥ pralambaghno yamunākarṣaṇo 'bhavat /
AgniPur, 13, 7.2 satyavatyā hy anumatādambikāyāṃ nṛpo 'bhavat //
AgniPur, 13, 11.2 kurupāṇḍavayor vairaṃ daivayogād babhūva ha //
AgniPur, 14, 4.2 bhīṣmaḥ senāpatirabhūdādau dauryodhane bale //
AgniPur, 14, 5.1 pāṇḍavānāṃ śikhaṇḍī ca tayoryuddhaṃ babhūva ha /
AgniPur, 14, 7.1 babhūva svasthadevānāṃ paśyatāṃ prītivardhanaṃ /
AgniPur, 14, 11.1 duryodhane tu śokārte droṇaḥ senāpatistvabhūt /
AgniPur, 14, 12.1 tayoryuddhaṃ babhūvograṃ yamarāṣṭravivardhanam /
AgniPur, 14, 15.2 duryodhane tu śokārte karṇaḥ senāpatistvabhūt //
AgniPur, 14, 16.1 arjunaḥ pāṇḍavānāṃ ca tayoryuddhaṃ babhūva ha /
AgniPur, 14, 23.2 uttarāyāstato garbhaṃ sa parīkṣidabhūnnṛpaḥ //
AgniPur, 14, 26.2 rājadharmānmokṣadharmāndānadharmān nṛpo 'bhavat //
AgniPur, 16, 2.2 māyamohasvarupo 'sau śuddhodanasuto 'bhavat //
AgniPur, 16, 3.2 te ca bauddhā babhūvurhi tebhyo 'nye vedavarjitāḥ //
AgniPur, 16, 4.1 ārhataḥ so 'bhavat paścādārhatānakarot parān /
AgniPur, 16, 5.2 sarve kaliyugānte tu bhaviṣyanti ca saṅkarāḥ //
AgniPur, 16, 6.2 daśa pañca ca śākhā vai pramāṇena bhaviṣyati //
AgniPur, 17, 2.1 brahmāvyaktaṃ sadāgre 'bhūt na khaṃ rātridinādikaṃ /
AgniPur, 17, 3.1 svargakāle mahattattvamahaṅkārastato 'bhavat /
AgniPur, 17, 4.1 ahaṅkārācchabdamātramākāśamabhavattataḥ /
AgniPur, 17, 8.2 hiraṇyavarṇamabhavat tadaṇḍamudakeśayam //
AgniPur, 17, 14.1 sādhyāstair ayajandevān bhūtamuccāvacaṃ bhujāt /
AgniPur, 17, 16.2 dvidhā kṛtvātmano dehamardhena puruṣo 'bhavat //
AgniPur, 18, 16.1 tatstotraṃ cakratur vīrau rājābhūjjanarañjanāt /
AgniPur, 18, 28.1 pracetasastāṃ jagṛhur dakṣo 'syāṃ ca tato 'bhavat /
AgniPur, 18, 32.2 maruttvayā marutvanto vasostu vasavo 'bhavan //
AgniPur, 19, 6.1 siṃhikā cābhavat kanyā vipracitteḥ parigrahaḥ /
AgniPur, 19, 8.1 saṃhrādaś ca caturtho 'bhūt hrādaputro hradas tathā /
AgniPur, 19, 15.1 gṛdhrikā śuci sugrīvā tābhyaḥ kākādayo 'bhavan /
AgniPur, 19, 18.1 svasāyāṃ yakṣarakṣāṃsi muner aśvaraso 'bhavan /
AgniPur, 19, 21.1 chidramanviṣya cendrastu te devā maruto 'bhavan /
AgniPur, 20, 11.1 paurṇamāsaś ca sambhūtyāṃ marīcerabhavat sutaḥ /
AgniPur, 20, 13.1 prītyāṃ pulastyabhāryāyāṃ dattolis tatsuto 'bhavat /
AgniPur, 20, 16.1 pāvakaḥ pavamāno 'bhūcchuciḥ svāhāgnijo 'bhavat /
AgniPur, 20, 16.1 pāvakaḥ pavamāno 'bhūcchuciḥ svāhāgnijo 'bhavat /
AgniPur, 20, 22.2 himavadduhitā bhūtvā patnī śambhorabhūt punaḥ //
AgniPur, 20, 22.2 himavadduhitā bhūtvā patnī śambhorabhūt punaḥ //
AgniPur, 248, 5.1 muktasaṃdhāritaṃ jñeyaṃ prāsādyamapi yadbhavet /
AgniPur, 248, 13.2 tiryagbhūto bhavedvāmo dakṣiṇo 'pi bhavedṛjuḥ //
AgniPur, 248, 13.2 tiryagbhūto bhavedvāmo dakṣiṇo 'pi bhavedṛjuḥ //
AgniPur, 248, 13.2 tiryagbhūto bhavedvāmo dakṣiṇo 'pi bhavedṛjuḥ //
AgniPur, 248, 14.2 sthānaṃ jātaṃ bhavedetad dvādaśāṅgulamāyataṃ //
AgniPur, 248, 15.1 ṛjujānurbhavedvāmo dakṣiṇaḥ suprasāritaḥ /
AgniPur, 248, 15.2 athavā dakṣiṇaṃ jānu kubjaṃ bhavati niścalaṃ //
AgniPur, 248, 16.1 daṇḍāyato bhavedeṣa caraṇaḥ saha jānunā /
AgniPur, 248, 36.1 jyeṣṭhastu sāyako jñeyo bhaveddvādaśamuṣṭayaḥ /
AgniPur, 249, 5.1 aviṣaṇṇamatirbhūtvā guṇe puṅkhaṃ niveśayet /
AgniPur, 249, 18.1 bhrāntaṃ pracalitaṃ caiva sthiraṃ yacca bhavediti /
AgniPur, 250, 2.1 daśahasto bhavet pāśo vṛttaḥ karamukhas tathā /
Amarakośa
AKośa, 2, 14.2 goṣṭhaṃ gosthānakaṃ tattu gauṣṭhīnaṃ bhūtapūrvakam //
AKośa, 2, 31.2 vicchandakaḥ prabhedā hi bhavantīśvarasadmanām //
AKośa, 2, 568.1 ahamahamikā tu sā syāt parasparaṃ yo bhavatyahaṅkāraḥ /
Amaruśataka
AmaruŚ, 1, 24.2 ruddhāyāmapi vāci sasmitamidaṃ dagdhānanaṃ jāyate dṛṣṭe nirvahaṇaṃ bhaviṣyati kathaṃ mānasya tasmiñjane //
AmaruŚ, 1, 27.1 bhavatu viditaṃ chadmālāpairalaṃ priya gamyatāṃ tanurapi na te doṣo'smākaṃ vidhistu parāṅmukhaḥ /
AmaruŚ, 1, 35.1 sutanu jahihi kopaṃ paśya pādānataṃ māṃ na khalu tava kadācitkopa evaṃvidho'bhūt /
AmaruŚ, 1, 57.1 śrutvā nāmāpi yasya sphuṭaghanapulakaṃ jāyate'ṅgaṃ samantāt dṛṣṭvā yasyānanenduṃ bhavati vapuridaṃ candrakāntānukāri /
AmaruŚ, 1, 57.2 tasminnāgatya kaṇṭhagrahaṇasarabhasasthāyini prāṇanāthe bhagnā mānasya cintā bhavati mama punarvajramayyāḥ kadā nu //
AmaruŚ, 1, 66.1 purābhūdasmākaṃ niyatamavibhinnā tanuriyaṃ tato nu tvaṃ preyānvayamapi hatāśāḥ priyatamāḥ /
AmaruŚ, 1, 74.2 dattaikaṃ saśucā gṛhaṃ prati padaṃ pānthastriyāsminkṣaṇe mā bhūdāgata ityamandavalitagrīvaṃ punarvīkṣitam //
AmaruŚ, 1, 83.2 āvegādavadhīritaḥ priyatamastūṣṇīṃ sthitastatkṣaṇāt mā bhūḥ supta ivaiṣa mandavalitagrīvaṃ punarvīkṣitaḥ //
AmaruŚ, 1, 97.2 ātmadrohiṇi durjanaiḥ pralapitaṃ karṇe'niśaṃ mā kṛthāś chinnasneharasā bhavanti puruṣā duḥkhānuvartyāḥ punaḥ //
AmaruŚ, 1, 100.1 idaṃ kṛṣṇaṃ kṛṣṇaṃ priyatama tanu śvetamatha kiṃ gamiṣyāmo yāmo bhavatu gamanenātha bhavatu /
AmaruŚ, 1, 100.1 idaṃ kṛṣṇaṃ kṛṣṇaṃ priyatama tanu śvetamatha kiṃ gamiṣyāmo yāmo bhavatu gamanenātha bhavatu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 8.2 tair bhaved viṣamas tīkṣṇo mandaś cāgniḥ samaiḥ samaḥ //
AHS, Sū., 2, 6.2 tato nāvanagaṇḍūṣadhūmatāmbūlabhāg bhavet //
AHS, Sū., 2, 20.2 sukhaṃ ca na vinā dharmāt tasmād dharmaparo bhavet //
AHS, Sū., 2, 47.2 duḥkhabhāṅ na bhavatyevaṃ nityaṃ saṃnihitasmṛtiḥ //
AHS, Sū., 3, 8.1 bhavaty alpendhano dhātūn sa paced vāyuneritaḥ /
AHS, Sū., 4, 36.2 dātā samaḥ satyaparaḥ kṣamāvān āptopasevī ca bhavaty arogaḥ //
AHS, Sū., 5, 29.1 bhaved garīyo 'tiśṛtaṃ dhāroṣṇam amṛtopamam /
AHS, Sū., 7, 1.2 sarvadā sa bhavaty evaṃ sarvatra pratijāgṛviḥ //
AHS, Sū., 7, 3.2 cireṇa pacyate pakvo bhavet paryuṣitopamaḥ //
AHS, Sū., 7, 10.1 mṛdūnāṃ kaṭhinānāṃ ca bhavet sparśaviparyayaḥ /
AHS, Sū., 7, 14.2 mriyante makṣikāḥ prāśya kākaḥ kṣāmasvaro bhavet //
AHS, Sū., 7, 17.2 hṛṣyen mayūras taddṛṣṭyā mandatejo bhaved viṣam //
AHS, Sū., 7, 50.2 santo yānty apunarbhāvam aprakampyā bhavanti ca //
AHS, Sū., 7, 66.2 bhavatas tatra nayane srute lulitapakṣmaṇī //
AHS, Sū., 7, 77.2 adhikā mandajaraso bhavanti strīṣu saṃyatāḥ //
AHS, Sū., 7, 79.2 bhavati vipulatejaḥsvāsthyakīrtiprabhāvaḥ svakuśalaphalabhogī bhūmipālaś cirāyuḥ //
AHS, Sū., 8, 20.2 śāntir āmavikārāṇāṃ bhavati tv apatarpaṇāt //
AHS, Sū., 8, 27.2 vidagdhe vamanaṃ yad vā yathāvasthaṃ hitaṃ bhavet //
AHS, Sū., 8, 28.1 garīyaso bhavel līnād āmād eva vilambikā /
AHS, Sū., 11, 40.2 duśchāyo durmanā rūkṣo bhavet kṣāmaś ca tatkṣaye //
AHS, Sū., 12, 57.2 tatsaṃkarād bhavaty anyo vyādhir evaṃ tridhā smṛtaḥ //
AHS, Sū., 12, 69.2 dṛśyate 'py anyathākāraṃ tasminn avahito bhavet //
AHS, Sū., 14, 3.1 dehasya bhavataḥ prāyo bhaumāpyam itarac ca te /
AHS, Sū., 18, 22.2 pittasya darśanaṃ yāvac chedo vā śleṣmaṇo bhavet //
AHS, Sū., 18, 30.1 yathāṇur agnis tṛṇagomayādyaiḥ saṃdhukṣyamāṇo bhavati krameṇa /
AHS, Sū., 18, 42.1 bhavanty ativiriktasya tathātivamanāmayāḥ /
AHS, Sū., 20, 35.1 marśe ca pratimarśe ca viśeṣo na bhaved yadi /
AHS, Sū., 20, 40.2 dṛḍhendriyāstapalitā bhaveyur nasyaśīlinaḥ //
AHS, Sū., 21, 20.1 vartir aṅguṣṭhakasthūlā yavamadhyā yathā bhavet /
AHS, Sū., 22, 22.2 mukhālepanaśīlānāṃ dṛḍhaṃ bhavati darśanam //
AHS, Sū., 24, 21.2 yāvantyahāni yuñjīta dvistato hitabhāgbhavet //
AHS, Sū., 25, 26.1 tryaṅgulāsyaṃ bhavecchṛṅgaṃ cūṣaṇe 'ṣṭādaśāṅgulam /
AHS, Sū., 28, 3.2 śopho bhavati māṃsasthe coṣaḥ śopho vivardhate //
AHS, Sū., 28, 8.2 ceṣṭānivṛttiśca bhaved āṭopaḥ koṣṭhasaṃśrite //
AHS, Sū., 29, 6.1 spṛṣṭe pūyasya saṃcāro bhaved vastāvivāmbhasaḥ /
AHS, Sū., 29, 38.1 ajīrṇāt tvanilādīnāṃ vibhramo balavān bhavet /
AHS, Sū., 30, 37.2 bhavecca viṣayājñānaṃ tadvacchrotrādikeṣvapi //
AHS, Sū., 30, 39.3 viṣāgniśastrāśanimṛtyutulyaḥ kṣāro bhaved alpam atiprayuktaḥ /
AHS, Śār., 1, 9.2 rogyalpāyuradhanyo vā garbho bhavati naiva vā //
AHS, Śār., 1, 33.2 dadhātu vidhātā tvāṃ dadhātu brahmavarcasā bhaveti /
AHS, Śār., 1, 48.1 vātalaiśca bhaved garbhaḥ kubjāndhajaḍavāmanaḥ /
AHS, Śār., 1, 63.2 śiśurojo'navasthānān nārī saṃśayitā bhavet //
AHS, Śār., 2, 40.2 yonir mṛdur bhavet tena śūlaṃ cāsyāḥ praśāmyati //
AHS, Śār., 3, 20.1 bhidyante tās tataḥ saptaśatāny āsāṃ bhavanti tu /
AHS, Śār., 3, 88.2 unmīlitānīva bhavanti supte śailadrumāṃs te gaganaṃ ca yānti //
AHS, Śār., 3, 91.2 vibhavasāhasabuddhibalānvito bhavati bhīṣu gatir dviṣatām api //
AHS, Śār., 5, 1.4 yathā bhaviṣyato liṅgaṃ riṣṭaṃ mṛtyos tathā dhruvam //
AHS, Śār., 5, 2.2 bhavanti bhiṣajāṃ bhūtyai kṛtajña iva bhūbhuji /
AHS, Śār., 5, 23.1 kṣavakāsādiṣu tathā yasyāpūrvo dhvanir bhavet /
AHS, Śār., 5, 28.1 urasyūṣmā bhaved yasya jaṭhare cātiśītatā /
AHS, Śār., 5, 44.1 bhaved yasya praticchāyā chinnā bhinnādhikākulā /
AHS, Śār., 5, 68.2 yasya nidrā bhaven nityā naiva vā na sa jīvati //
AHS, Śār., 5, 73.1 saśuṣkakāsaḥ pūrvāhṇe yo 'parāhṇe 'pi vā bhavet /
AHS, Śār., 5, 125.2 bhaved yasyauṣadhe 'nne vā kalpyamāne viparyayaḥ //
AHS, Śār., 5, 131.2 riṣṭajñānādṛtas tasmāt sarvadaiva bhaved bhiṣak //
AHS, Śār., 6, 65.1 paśyet saumyaṃ śubhaṃ tasya śubham eva phalaṃ bhavet /
AHS, Nidānasthāna, 2, 10.1 icchā dveṣaśca tadanu jvarasya vyaktatā bhavet /
AHS, Nidānasthāna, 2, 34.2 asādhyaḥ so 'nyathā kṛcchro bhaved vaikalyado 'pi vā //
AHS, Nidānasthāna, 2, 48.1 pavane yogavāhitvācchītaṃ śleṣmayute bhavet /
AHS, Nidānasthāna, 2, 52.2 kapho vasante tam api vātapittaṃ bhaved anu //
AHS, Nidānasthāna, 3, 7.1 svapne tadvarṇadarśitvaṃ bhavatyasmin bhaviṣyati /
AHS, Nidānasthāna, 3, 7.1 svapne tadvarṇadarśitvaṃ bhavatyasmin bhaviṣyati /
AHS, Nidānasthāna, 3, 18.2 teṣāṃ bhaviṣyatāṃ rūpaṃ kaṇṭhe kaṇḍūrarocakaḥ //
AHS, Nidānasthāna, 3, 38.2 bhavantyupekṣayā yasmāt tasmāt taṃ tvarayā jayet //
AHS, Nidānasthāna, 4, 1.3 kāsavṛddhyā bhavecchvāsaḥ pūrvair vā doṣakopanaiḥ /
AHS, Nidānasthāna, 4, 10.2 sa yāpyas tamakaḥ sādhyo navo vā balino bhavet //
AHS, Nidānasthāna, 5, 2.1 nakṣatrāṇāṃ dvijānāṃ ca rājño 'bhūd yad ayaṃ purā /
AHS, Nidānasthāna, 5, 7.1 rūpaṃ bhaviṣyatas tasya pratiśyāyo bhṛśaṃ kṣavaḥ /
AHS, Nidānasthāna, 5, 11.1 nakhakeśātivṛddhiśca svapne cābhibhavo bhavet /
AHS, Nidānasthāna, 5, 14.2 tiryaksthe pārśvarugdoṣe saṃdhige bhavati jvaraḥ //
AHS, Nidānasthāna, 5, 24.2 svarabhedo bhavet tatra kṣāmo rūkṣaścalaḥ svaraḥ //
AHS, Nidānasthāna, 5, 28.1 arocako bhaved doṣair jihvāhṛdayasaṃśrayaiḥ /
AHS, Nidānasthāna, 6, 21.2 bhavetāṃ mārutāt kaṣṭau durbalasya viśeṣataḥ //
AHS, Nidānasthāna, 6, 27.1 rūkṣaśyāvāruṇatanur made vātodbhave bhavet /
AHS, Nidānasthāna, 7, 22.2 mṛdnātyagniṃ tataḥ sarvo bhavati prāyaśo 'rśasaḥ //
AHS, Nidānasthāna, 7, 48.1 tena tīvrā rujā koṣṭhapṛṣṭhahṛtpārśvagā bhavet /
AHS, Nidānasthāna, 9, 10.2 tatsaṃkṣobhāt kṣate sāsram āyāsāccātirug bhavet //
AHS, Nidānasthāna, 9, 15.1 etā bhavanti bālānāṃ teṣām eva ca bhūyasā /
AHS, Nidānasthāna, 9, 31.1 antar vastimukhe vṛttaḥ sthiro 'lpaḥ sahasā bhavet /
AHS, Nidānasthāna, 9, 39.1 sadāhaṃ rocanāśaṅkhacūrṇavarṇaṃ bhavecca tat /
AHS, Nidānasthāna, 10, 39.2 bhaviṣyato mehagaṇasya rūpaṃ mūtre 'bhidhāvanti pipīlikāśca //
AHS, Nidānasthāna, 11, 13.1 nābhyāṃ hidhmā bhaved vastau mūtraṃ kṛcchreṇa pūti ca /
AHS, Nidānasthāna, 11, 56.1 svadoṣasaṃśrayo gulmaḥ sarvo bhavati tena saḥ /
AHS, Nidānasthāna, 11, 62.2 tūṇī pratūṇī tu bhavet sa evāto viparyaye //
AHS, Nidānasthāna, 12, 42.1 tad evodakam āpyāyya picchāṃ kuryāt tadā bhavet /
AHS, Nidānasthāna, 13, 17.2 bhavet pittolbaṇasyāsau pāṇḍurogād ṛte 'pi ca //
AHS, Nidānasthāna, 13, 18.2 haritaśyāvapītatvaṃ pāṇḍuroge yadā bhavet //
AHS, Nidānasthāna, 13, 52.1 yaṃ yaṃ deśaṃ visarpaśca visarpati bhavet sa saḥ /
AHS, Nidānasthāna, 14, 30.2 kuṣṭhaliṅgair yutaṃ sarvair naikavarṇaṃ tato bhavet //
AHS, Nidānasthāna, 14, 53.2 vṛddhāḥ santo bhaveyuśca te yadāmāśayonmukhāḥ //
AHS, Nidānasthāna, 15, 28.2 gate vege bhavet svāsthyaṃ sarveṣvākṣepakeṣu ca //
AHS, Nidānasthāna, 15, 45.2 tadā khañjo bhavej jantuḥ paṅguḥ sakthnor dvayorapi //
AHS, Nidānasthāna, 15, 55.2 hṛṣyete caraṇau yasya bhavetāṃ ca prasuptavat //
AHS, Nidānasthāna, 16, 5.2 bhaviṣyataḥ kuṣṭhasamaṃ tathā sādaḥ ślathāṅgatā //
AHS, Nidānasthāna, 16, 7.1 bhūtvā bhūtvā praṇaśyanti muhurāvirbhavanti ca /
AHS, Nidānasthāna, 16, 7.1 bhūtvā bhūtvā praṇaśyanti muhurāvirbhavanti ca /
AHS, Nidānasthāna, 16, 34.1 bhavecca rāgī śvayathur jāyante maṇḍalāni ca /
AHS, Nidānasthāna, 16, 39.2 mūtrāpravṛttirādhmānaṃ vaster mūtrāvṛte bhavet //
AHS, Nidānasthāna, 16, 58.1 prayatnenāpi duḥsādhyā bhaveyur vānupakramāḥ /
AHS, Nidānasthāna, 16, 59.1 bhavantyupadravās teṣām āvṛtānām upekṣaṇāt //
AHS, Cikitsitasthāna, 1, 175.1 na vijvaro 'pi sahasā sarvānnīno bhavet tathā /
AHS, Cikitsitasthāna, 4, 58.2 sarveṣāṃ bṛṃhaṇe hyalpaḥ śakyaśca prāyaśo bhavet //
AHS, Cikitsitasthāna, 7, 88.3 bhavati ratiśrameṇa ca madaḥ pibato 'lpam api /
AHS, Cikitsitasthāna, 7, 93.1 vidhir vasumatām eṣa bhaviṣyadvasavas tu ye /
AHS, Cikitsitasthāna, 8, 122.1 vātolbaṇāni prāyeṇa bhavantyasre 'tiniḥsṛte /
AHS, Cikitsitasthāna, 8, 164.1 arśo'tisāragrahaṇīvikārāḥ prāyeṇa cānyonyanidānabhūtāḥ /
AHS, Cikitsitasthāna, 9, 1.3 atīsāro hi bhūyiṣṭhaṃ bhavatyāmāśayānvayaḥ /
AHS, Cikitsitasthāna, 9, 122.2 jayet pūrvaṃ trayāṇāṃ vā bhaved yo balavattamaḥ //
AHS, Cikitsitasthāna, 11, 44.2 akriyāyāṃ dhruvo mṛtyuḥ kriyāyāṃ saṃśayo bhavet //
AHS, Cikitsitasthāna, 11, 54.1 nyased ato 'nyathā hyāsāṃ mūtrasrāvī vraṇo bhavet /
AHS, Cikitsitasthāna, 16, 47.2 bhavet sāṭopaviṣṭambho guruṇā hṛdayena ca //
AHS, Cikitsitasthāna, 17, 8.2 śvayathukṣavathūdarāgnisādairabhibhūto 'pi piban bhavatyarogaḥ //
AHS, Cikitsitasthāna, 19, 93.2 saṃśodhitāśayānāṃ sadyaḥ siddhir bhavati teṣām //
AHS, Cikitsitasthāna, 21, 56.2 pavanapīḍitadehagatiḥ piban drutavilambitago bhavatīcchayā //
AHS, Cikitsitasthāna, 22, 39.2 vidāhaśopharukkaṇḍūvivṛddhiḥ stambhanād bhavet //
AHS, Kalpasiddhisthāna, 1, 4.1 mṛdubhūtāni madhviṣṭagandhāni kuśaveṣṭanāt /
AHS, Kalpasiddhisthāna, 5, 22.2 atiyogatvam āpanno bhavet kukṣirujākaraḥ //
AHS, Kalpasiddhisthāna, 5, 46.1 praviśya kṣubhito vāyuḥ śūlatodakaro bhavet /
AHS, Utt., 3, 9.1 skandārtas tena vaikalyaṃ maraṇaṃ vā bhaveddhruvam /
AHS, Utt., 8, 10.2 kaphotkliṣṭaṃ bhaved vartma stambhakledopadehavat //
AHS, Utt., 8, 16.2 raktadoṣatrayotkleśād bhavatyutkliṣṭavartma tat //
AHS, Utt., 11, 23.1 samyakchinne bhavet svāsthyaṃ hīnāticchedajān gadān /
AHS, Utt., 12, 2.2 bhūtaṃ tu yatnād āsannaṃ dūre sūkṣmaṃ ca nekṣate //
AHS, Utt., 12, 16.1 bhavet pittavidagdhākhyā pītā pītābhadarśanā /
AHS, Utt., 12, 20.2 raktena timire raktaṃ tamobhūtaṃ ca paśyati //
AHS, Utt., 14, 4.2 tasyānyadoṣābhibhavād bhavatyānīlatā gadaḥ //
AHS, Utt., 15, 4.1 adhimantho bhavet tatra karṇayor nadanaṃ bhramaḥ /
AHS, Utt., 15, 7.2 tadvajjihmaṃ bhavennetram ūnaṃ vā vātaparyaye //
AHS, Utt., 15, 10.1 adhimanthe bhaven netraṃ syande tu kaphasaṃbhave /
AHS, Utt., 17, 11.1 vātena śoṣitaḥ śleṣmā śroto limpet tato bhavet /
AHS, Utt., 19, 22.2 bhaveddhūmopamocchvāsā sā dīptir dahatīva ca //
AHS, Utt., 21, 8.1 kharjūrasadṛśaṃ cātra kṣīṇe rakte 'rbudaṃ bhavet /
AHS, Utt., 21, 13.1 bhavantyamlāśaneneva sarujāścalitā iva /
AHS, Utt., 21, 33.2 matsyagandhir bhavet pakvaḥ so 'laso māṃsaśātanaḥ //
AHS, Utt., 21, 53.2 pavanaśleṣmamedobhir galagaṇḍo bhaved bahiḥ /
AHS, Utt., 21, 63.2 mukhapāko bhavet sāsraiḥ sarvaiḥ sarvākṛtir malaiḥ //
AHS, Utt., 22, 96.2 anuśīlayan pratidinaṃ svastho 'pi dṛḍhadvijo bhavati //
AHS, Utt., 24, 59.2 tena tasyottamāṅgasya rakṣāyām ādṛto bhavet //
AHS, Utt., 26, 35.1 pakvāśayasthe rudhire saśūlaṃ gauravaṃ bhavet /
AHS, Utt., 27, 8.2 yacca bhagnaṃ bhavecchaṅkhaśiraḥpṛṣṭhastanāntare //
AHS, Utt., 27, 27.1 māsaiḥ sthairyaṃ bhavet saṃdher yathoktaṃ bhajatāṃ vidhim /
AHS, Utt., 28, 3.1 pāyor vraṇo 'ntar bāhyo vā duṣṭāsṛṅmāṃsago bhavet /
AHS, Utt., 28, 16.1 arśomūle tataḥ śophaḥ kaṇḍūdāhādimān bhavet /
AHS, Utt., 28, 37.2 kṛmikuṣṭhabhagandarapramehakṣatanāḍīvraṇaropaṇā bhavanti //
AHS, Utt., 29, 5.2 doṣair duṣṭe 'sṛji granthir bhaven mūrchatsu jantuṣu //
AHS, Utt., 29, 25.1 naśyantyanye bhavantyanye dīrghakālānubandhinaḥ /
AHS, Utt., 31, 11.2 pittād bhavanti piṭikāḥ sūkṣmā lājopamā ghanāḥ //
AHS, Utt., 33, 15.2 pāṇibhyāṃ bhṛśasaṃvyūḍhe saṃvyūḍhapiṭikā bhavet //
AHS, Utt., 33, 25.2 kṛṣṇāni bhūtvā māṃsāni viśīryante samantataḥ //
AHS, Utt., 33, 46.2 pittayuktena marutā yonir bhavati dūṣitā //
AHS, Utt., 34, 26.1 sthānāpavṛttā yonir hi śalyabhūtā striyo matā /
AHS, Utt., 35, 16.2 skandhapṛṣṭhakaṭībhaṅgo bhaven mṛtyuśca saptame //
AHS, Utt., 35, 35.1 mūrchan vaman gadgadavāg vimuhyan bhavecca dūṣyodaraliṅgajuṣṭaḥ /
AHS, Utt., 35, 36.1 bhaven naro dhvastaśiroruhāṅgo vilūnapakṣaḥ sa yathā vihaṅgaḥ /
AHS, Utt., 36, 4.1 viṣolbaṇā bhavantyete vyantarā ṛtusaṃdhiṣu /
AHS, Utt., 36, 17.1 viṣodvego jvaraśchardir mūrchā dāho 'pi vā bhavet /
AHS, Utt., 36, 36.1 bhavantyetāni rūpāṇi samprāpte jīvitakṣaye /
AHS, Utt., 36, 52.2 bhavanti tān jayecchītair vījeccāromaharṣataḥ //
AHS, Utt., 39, 23.2 medhāsmṛtibalopetā babhūvur amitāyuṣaḥ //
AHS, Utt., 39, 26.2 prāhṇe prāśya yathānalam ucitāhāro bhavet satatam //
AHS, Utt., 39, 32.2 viśiṣṭamedhābalabuddhisattvo bhavaty asau varṣasahasrajīvī //
AHS, Utt., 39, 47.2 upayujya bhavej jaḍo 'pi vāgmī śrutadhārī pratibhānavān arogaḥ //
AHS, Utt., 39, 49.2 sarpiś catuṣkuvalayaṃ sahiraṇyapattraṃ medhyaṃ gavām api bhavet kimu mānuṣāṇām //
AHS, Utt., 39, 57.1 kṣīreṇa tenaiva ca śālim aśnan jīrṇe bhavet sa dvitulopayogāt /
AHS, Utt., 39, 81.2 bhavanty amṛtakalpāni prayuktāni yathāvidhi //
AHS, Utt., 39, 135.2 svaiḥ svair evaṃ kvāthair bhāvyaṃ vārān bhavet sapta //
AHS, Utt., 39, 138.1 śilājam evaṃ dehasya bhavatyatyupakārakam /
AHS, Utt., 39, 147.2 bhaveccirasthāyi balaṃ śarīre sakṛt kṛtaṃ sādhu yathā kṛtajñe //
AHS, Utt., 39, 149.2 niṣevamāṇasya bhaven narasya tāruṇyalāvaṇyam avipraṇaṣṭam //
AHS, Utt., 39, 158.2 poṣaḥ śarīrasya bhavatyanalpo dṛḍhībhavanty ā maraṇācca dantāḥ //
AHS, Utt., 39, 163.2 bhavanti rakṣobhir adhṛṣyarūpā medhāvino nirmalamṛṣṭavākyāḥ //
AHS, Utt., 39, 168.1 bhavati vigatarogo yo 'pyasādhyāmayārtaḥ prabalapuruṣakāraḥ śobhate yo 'pi vṛddhaḥ /
AHS, Utt., 39, 171.2 svarucibhojanapānaviceṣṭito bhavati nā palaśaḥ pariśīlayan //
AHS, Utt., 40, 3.1 bhavatyatipriyaḥ strīṇāṃ yena yenopacīyate /
AHS, Utt., 40, 29.1 payo'nupānaṃ yo lihyān nityavegaḥ sa nā bhavet /
AHS, Utt., 40, 39.2 sarvendriyākarṣaṇapāśabhūtā kāntānuvṛttivratadīkṣitā yā //
AHS, Utt., 40, 63.1 na cikitsācikitsā ca tulyā bhavitum arhati /
AHS, Utt., 40, 66.2 mṛtyur bhavati tan naivaṃ nopāye 'styanupāyatā //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 2.9 audbhidaṃ tu punarvanaspativānaspatyavīrudauṣadhibhedena caturvidhaṃ bhavati /
ASaṃ, 1, 22, 2.1 saptavidhāḥ khalu rogā bhavanti sahagarbhajātapīḍākālaprabhāvasvabhāvajāḥ /
ASaṃ, 1, 22, 2.11 ta ete samāsataḥ punardvividhā bhavanti pratyutpannakarmajāḥ pūrvakarmajāśca /
ASaṃ, 1, 22, 6.4 yathā ca vidyudvarṣādayo nabhasi bhavanti na tvavaśyaṃ nimittatastvavaśyamapi /
ASaṃ, 1, 22, 7.7 svabhāvādibhir āhārakalpanāviśeṣāyatanair apathyānāṃ rasānāmabhyavahārastathā snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām ayathāvadupasevanam aśucibhūtābhighrātaviṣavātādisaṃsparśaśca mithyāyogaḥ //
ASaṃ, 1, 22, 10.8 sarveṣāṃ punarvikārāṇāṃ nidānadoṣadūṣyaviśeṣebhyo bhāvābhāvaviśeṣā bhavanti /
ASaṃ, 1, 22, 10.9 yadā hyete trayo nidānādiviśeṣānnānyo 'nyam anubadhnantīṣad vānubadhnantyabalā vā na tadābhinirvartante vyādhayaścirād vābhinirvartante tanavo vā bhavantyasaṃpūrṇaliṅgā vā viparīte tu viparītāḥ //
ASaṃ, 1, 22, 12.1 te ca rogāḥ svapradhānā bhavantyanyaparivārā vā kramād ananubandhānubandhākhyāḥ /
ASaṃ, 1, 22, 12.8 pradhānapraśame praśamo bhavati teṣām /
ASaṃ, 1, 22, 12.11 sa hi pīḍākarataro bhavati vyādhiparikliṣṭadehatvāt pramehapiḍikādivat /
ASaṃ, 1, 22, 12.12 tathānyaḥ pradhāna eva rogo'nyasya heturbhavati yathā jvaro raktapittasya raktapittaṃ vā jvarasya /
Bhallaṭaśataka
BhallŚ, 1, 6.2 bahuvidhābhyupakārabharakṣamo bhavati ko 'pi bhavān iva sanmaṇiḥ //
BhallŚ, 1, 11.1 pātaḥ pūṣṇo bhavati mahate nopatāpāya yasmāt kāle prāpte ka iha na yayur yānti yāsyanti vāstam /
BhallŚ, 1, 12.1 paṅktau viśantu gaṇitāḥ pratilomavṛttyā pūrve bhaveyur iyatāpy athavā traperan /
BhallŚ, 1, 16.1 sattvāntaḥsphuritāya vā kṛtaguṇādhyāropatucchāya vā tasmai kātaramohanāya mahaso leśāya mā svasti bhūt /
BhallŚ, 1, 23.2 pṛthugalavilāvṛttiśrāntoccariṣyati vāk cirādiyati samaye ko jānīte bhaviṣyati kasya kim //
BhallŚ, 1, 24.2 kathaṃ kamalanālasya mā bhūvan bhaṅgurā guṇāḥ //
BhallŚ, 1, 26.2 vyadhāsyad durvedhā hṛdayalaghimānaṃ yadi na te tvam evaiko lakṣmyāḥ paramam abhaviṣyaḥ padam iha //
BhallŚ, 1, 65.1 amī ye dṛśyante nanu subhagarūpāḥ saphalatā bhavaty eṣāṃ yasya kṣaṇam upagatānāṃ viṣayatām /
BhallŚ, 1, 83.1 nāmāpy anyataror nimīlitam abhūt tat tāvad unmīlitaṃ prasthāne skhalataḥ svavartmani vidher apy udgṛhītaḥ karaḥ /
BhallŚ, 1, 94.2 antaḥ krauryam aho śaṭhasya madhuraṃ hā hāri geyaṃ mukhe vyādhasyāsya yathā bhaviṣyati tathā manye vanaṃ nirmṛgam //
BhallŚ, 1, 101.1 viśālaṃ śālmalyā nayanasubhagaṃ vīkṣya kusumaṃ śukasyāsīd buddhiḥ phalam api bhaved asya sadṛśam /
BhallŚ, 1, 103.2 chāyārthī kaḥ paśur api bhavati jaradvīrudhāṃ praṇayī //
Bodhicaryāvatāra
BoCA, 1, 9.2 na narāmaralokavandanīyo bhavati smodita eva bodhicitte //
BoCA, 1, 23.2 devatānāmṛṣīṇāṃ vā brahmaṇāṃ vā bhaviṣyati //
BoCA, 2, 37.1 apriyā na bhaviṣyanti priyo me na bhaviṣyati /
BoCA, 2, 37.1 apriyā na bhaviṣyanti priyo me na bhaviṣyati /
BoCA, 2, 37.2 ahaṃ ca na bhaviṣyāmi sarvaṃ ca na bhaviṣyati //
BoCA, 2, 37.2 ahaṃ ca na bhaviṣyāmi sarvaṃ ca na bhaviṣyati //
BoCA, 2, 46.2 ko me mahābhayādasmātsādhustrāṇaṃ bhaviṣyati //
BoCA, 2, 59.2 avaśyameti sā velā na bhaviṣyāmyahaṃ yadā //
BoCA, 2, 60.2 avaśyaṃ na bhaviṣyāmi kasmānme susthitaṃ manaḥ //
BoCA, 3, 5.2 kalpānanantāṃstiṣṭhantu mā bhūd andhamidaṃ jagat //
BoCA, 3, 7.1 glānānāmasmi bhaiṣajyaṃ bhaveyaṃ vaidya eva ca /
BoCA, 3, 8.2 durbhikṣāntarakalpeṣu bhaveyaṃ pānabhojanam //
BoCA, 3, 14.2 anarthaḥ kasyacinmā bhūn māmālambya kadācana //
BoCA, 3, 15.1 yeṣāṃ kruddhāprasannā vā māmālambya matirbhavet /
BoCA, 3, 18.2 dāsārthināmahaṃ dāso bhaveyaṃ sarvadehinām //
BoCA, 3, 19.2 bhaveyaṃ kalpavṛkṣaśca kāmadhenuśca dehinām //
BoCA, 3, 21.2 bhaveyamupajīvyo'haṃ yāvatsarve na nirvṛtāḥ //
BoCA, 3, 26.2 nirmalasya kulasyāsya kalaṅko na bhavedyathā //
BoCA, 4, 4.2 etāṃ sarvāṃ visaṃvādya kā gatirme bhaviṣyati //
BoCA, 4, 5.2 sa preto bhavatītyuktam alpamātre'pi vastuni //
BoCA, 4, 6.2 jagatsarvaṃ visaṃvādya kā gatirme bhaviṣyati //
BoCA, 4, 10.1 ekasyāpi hi sattvasya hitaṃ hatvā hato bhavet /
BoCA, 4, 34.2 hṛdaye nivasatsu nirbhayaṃ mama saṃsāraratiḥ kathaṃ bhavet //
BoCA, 4, 38.2 bhavati mama viṣādadainyamadya vyasanaśatairapi kena hetunā vai //
BoCA, 4, 42.2 anivartī bhaviṣyāmi tasmātkleśavadhe sadā //
BoCA, 4, 43.1 atra grahī bhaviṣyāmi baddhavairaśca vigrahī /
BoCA, 5, 5.1 sarve baddhā bhavantyete cittasyaikasya bandhanāt /
BoCA, 5, 5.2 cittasyaikasya damanāt sarve dāntā bhavanti ca //
BoCA, 5, 6.2 cittādeva bhavantīti kathitaṃ tattvavādinā //
BoCA, 5, 13.1 bhūmiṃ chādayituṃ sarvāṃ kutaścarma bhaviṣyati /
BoCA, 5, 13.2 upānaṭcarmamātreṇa channā bhavati medinī //
BoCA, 5, 26.2 asamprajanyadoṣeṇa bhavantyāpattikaśmalāḥ //
BoCA, 5, 32.2 buddhānusmṛtirapyevaṃ bhavettasya muhurmuhuḥ //
BoCA, 5, 44.1 evaṃ hi sukṛtaṃ sarvamanyathā nobhayaṃ bhavet /
BoCA, 5, 47.1 yadā calitukāmaḥ syādvaktukāmo'pi vā bhavet /
BoCA, 5, 49.2 sotprāsātiśayaṃ vakraṃ vañcakaṃ ca mano bhavet //
BoCA, 5, 71.1 evaṃ vaśīkṛtasvātmā nityaṃ smitamukho bhavet /
BoCA, 5, 74.2 pratīcchecchirasā vākyaṃ sarvaśiṣyaḥ sadā bhavet //
BoCA, 5, 80.2 etāneva samāśritya buddhatvaṃ me bhaviṣyati //
BoCA, 5, 82.1 dakṣa utthānasampannaḥ svayaṃkārī sadā bhavet /
BoCA, 5, 84.1 evaṃ buddhvā parārtheṣu bhavetsatatamutthitaḥ /
BoCA, 5, 109.1 kāyenaiva paṭhiṣyāmi vākpāṭhena tu kiṃ bhavet /
BoCA, 5, 109.2 cikitsāpāṭhamātreṇa rogiṇaḥ kiṃ bhaviṣyati //
BoCA, 6, 18.2 duḥkhaduryodhanastasmād bhavedabhibhavedvyathām //
BoCA, 6, 27.2 tadeva hi bhavāmīti na saṃcintyopajāyate //
BoCA, 6, 28.1 anutpannaṃ hi tan nāsti ka icchedbhavituṃ tadā /
BoCA, 6, 33.2 īdṛśāḥ pratyayā asyetyevaṃ matvā sukhī bhavet //
BoCA, 6, 34.2 na bhavetkasyacidduḥkhaṃ na duḥkhaṃ kaścidicchati //
BoCA, 6, 37.2 tadaiṣāṃ parakāyeṣu parihāraḥ kathaṃ bhavet //
BoCA, 6, 50.1 bhavenmamāśayaguṇo na yāmi narakānyadi /
BoCA, 6, 57.2 muhūrtamaparo yaśca sukhī bhūtvā vibudhyate //
BoCA, 6, 69.2 yena sarve bhaviṣyanti maitracittāḥ parasparam //
BoCA, 6, 78.2 bhṛtidānādivirater dṛṣṭādṛṣṭaṃ hataṃ bhavet //
BoCA, 6, 87.1 jātaṃ cedapriyaṃ śatros tvattuṣṭyā kiṃ punarbhavet /
BoCA, 6, 87.2 tvadāśaṃsanamātreṇa na cāheturbhaviṣyati //
BoCA, 6, 88.2 athāpyartho bhavedevamanarthaḥ ko nv ataḥ paraḥ //
BoCA, 6, 91.1 etāvāṃśca bhavetsvārtho dhīmataḥ svārthavedinaḥ /
BoCA, 6, 118.2 etadaṃśānurūpyeṇa sattvapūjā kṛtā bhavet //
BoCA, 6, 119.2 sattvārādhanamutsṛjya niṣkṛtiḥ kā parā bhavet //
BoCA, 6, 132.1 tuṣṭaḥ kiṃ nṛpatirdadyādyadbuddhatvasamaṃ bhavet /
BoCA, 6, 133.1 āstāṃ bhaviṣyadbuddhatvaṃ sattvārādhanasambhavam /
BoCA, 7, 21.2 kalpakoṭīrasaṃkhyeyā na ca bodhirbhaviṣyati //
BoCA, 7, 35.2 tatraikaikaguṇābhyāso bhavetkalpārṇavairna vā //
BoCA, 7, 44.2 munikarabodhitāmbujavinirgatasadvapuṣaḥ sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ //
BoCA, 7, 60.1 saṃkleśapakṣamadhyastho bhaved dṛptaḥ sahasraśaḥ /
BoCA, 7, 61.2 evaṃ kṛcchramapi prāpya na kleśavaśago bhavet //
BoCA, 7, 62.1 yadevāpadyate karma tatkarmavyasanī bhavet /
BoCA, 7, 72.2 kathaṃ karomi yenedaṃ punarme na bhavediti //
BoCA, 7, 73.2 kathaṃ nāmāsv avasthāsu smṛtyabhyāso bhavediti //
BoCA, 8, 5.1 kasyānityeṣvanityasya sneho bhavitumarhati /
BoCA, 8, 10.1 kṣaṇād bhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt /
BoCA, 8, 10.1 kṣaṇād bhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt /
BoCA, 8, 12.2 avarṇāt pratighaśceti kadā bālāddhitaṃ bhavet //
BoCA, 8, 18.2 tattatsahasraguṇitaṃ duḥkhaṃ bhūtvopatiṣṭhati //
BoCA, 8, 20.1 bahavo lābhino'bhūvan bahavaśca yaśasvinaḥ /
BoCA, 8, 26.2 kadā taiḥ sukhasaṃvāsaiḥ saha vāso bhavenmama //
BoCA, 8, 31.1 ayameva hi kāyo me evaṃ pūtirbhaviṣyati /
BoCA, 8, 42.2 yānyeva ca pariṣvajya babhūvottamanirvṛtāḥ //
BoCA, 8, 101.2 yasya duḥkhaṃ sa nāstyasmāt kasya tat svaṃ bhaviṣyati //
BoCA, 8, 111.2 bhavatyahamiti jñānamasatyapi hi vastuni //
BoCA, 8, 123.2 ratnatrayasvam ādadyād yenāvīcīndhano bhavet //
BoCA, 8, 134.1 upadravā ye ca bhavanti koke yāvanti duḥkhāni bhayāni caiva /
BoCA, 8, 139.1 tena sattvaparo bhūtvā kāye'sminyadyadīkṣase /
BoCA, 8, 148.1 api sarvatra me loke bhaveyuḥ prakaṭāḥ guṇāḥ /
BoCA, 8, 149.1 chādyerann api me doṣāḥ syānme pūjāsya no bhavet /
BoCA, 8, 153.1 yadyapyasya bhavel lābho grāhyo'smābhirasau balāt /
BoCA, 8, 156.2 drakṣyasyetadguṇān paścādbhūtaṃ hi vacanaṃ muneḥ //
BoCA, 8, 157.1 abhaviṣyad idaṃ karma kṛtaṃ pūrvaṃ yadi tvayā /
BoCA, 8, 157.2 bauddhaṃ sampatsukhaṃ muktvā nābhaviṣyad iyaṃ daśā //
BoCA, 8, 159.1 anyadīyaścaro bhūtvā kāye'smin yadyadīkṣase /
BoCA, 8, 166.1 naivotsāho'sya dātavyo yenāyaṃ mukharo bhavet /
BoCA, 8, 174.2 sukumārataro bhūtvā patatyeva tathā tathā //
BoCA, 9, 25.2 siddhāñjanavidherdṛṣṭo ghaṭo naivāñjanaṃ bhavet //
BoCA, 9, 28.2 vastvāśrayaścet saṃsāraḥ so 'nyathākāśavad bhavet //
BoCA, 9, 29.1 vastvāśrayeṇābhāvasya kriyāvattvaṃ kathaṃ bhavet /
BoCA, 9, 39.1 acittake kṛtā pūjā kathaṃ phalavatī bhavet /
BoCA, 9, 57.2 ahameva na kiṃcic ced bhayaṃ kasya bhaviṣyati //
BoCA, 9, 71.2 karma kṛtvā vinaṣṭe hi phalaṃ kasya bhaviṣyati //
BoCA, 9, 75.2 tathāhamapyasadbhūto mṛgyamāṇo vicārataḥ //
BoCA, 9, 86.1 evamaṅgulipuñjatvātpādo'pi kataro bhavet /
BoCA, 9, 98.2 kimarthamayamāyāsaḥ bādhā kasya kuto bhavet //
BoCA, 9, 106.1 atha jñeyādbhavetpaścāttadā jñānaṃ kuto bhavet /
BoCA, 9, 106.1 atha jñeyādbhavetpaścāttadā jñānaṃ kuto bhavet /
BoCA, 9, 119.2 bhūtāni cedbhavatvevaṃ nāmamātre'pi kiṃ śramaḥ //
BoCA, 9, 123.2 hetorādirna cedasti phalasyādiḥ kuto bhavet //
BoCA, 9, 134.1 sthaulyaṃ tyaktvā bhavetsūkṣmamanitye sthaulyasūkṣmate /
BoCA, 9, 148.1 nābhāvakāle bhāvaścetkadā bhāvo bhaviṣyati /
BoCA, 9, 152.1 evaṃ śūnyeṣu dharmeṣu kiṃ labdhaṃ kiṃ hṛtaṃ bhavet /
BoCA, 9, 154.2 ko bhaviṣyati ko bhūtaḥ ko bandhuḥ kasya kaḥ suhṛt //
BoCA, 9, 154.2 ko bhaviṣyati ko bhūtaḥ ko bandhuḥ kasya kaḥ suhṛt //
BoCA, 9, 157.2 āgatyāgatya sugatiṃ bhūtvā bhūtvā sukhocitāḥ //
BoCA, 9, 157.2 āgatyāgatya sugatiṃ bhūtvā bhūtvā sukhocitāḥ //
BoCA, 9, 158.2 tatrānyonyavirodhaśca na bhavettattvamīdṛśam //
BoCA, 10, 3.1 āsaṃsāraṃ sukhajyānir mā bhūt teṣāṃ kadācana /
BoCA, 10, 3.2 bodhisattvasukhaṃ prāptuṃ bhavatyavirataṃ jagat //
BoCA, 10, 7.2 sarobhirudyāmasarojagandhairbhavantu hṛdyāḥ narakapradeśāḥ //
BoCA, 10, 8.2 bhavantu saṃghātamahīdharāśca pūjāvimānāḥ sugataprapūrṇāḥ //
BoCA, 10, 12.2 kimidamiti sukhenāhlāditaṃ nāma kasmād bhavatu kamalapāṇerdarśanaṃ nārakāṇām //
BoCA, 10, 14.2 kūṭāgārairmanojñaiḥ stutimukharasurastrīsahasropagītair dṛṣṭvāgre mañjughoṣaṃ bhavatu kalakalaḥ sāmprataṃ nārakāṇām //
BoCA, 10, 17.2 bhavantu sukhinaḥ pretā yathottarakurau narāḥ //
BoCA, 10, 18.1 saṃtarpyantāṃ pretāḥ snāpyantāṃ śītalā bhavantu sadā /
BoCA, 10, 21.2 udvignāśca nirudvegā dhṛtimanto bhavantu ca //
BoCA, 10, 28.1 bhavantvakṣayakośāśca yāvan naganagañjavat /
BoCA, 10, 29.1 alpaujasaśca ye sattvāste bhavantu mahaujasaḥ /
BoCA, 10, 29.2 bhavantu rūpasampannā ye virūpāstapasvinaḥ //
BoCA, 10, 30.2 prāpnuvantu ca tāṃ nīcā hatamānā bhavantu ca //
BoCA, 10, 33.1 aprameyāyuṣaścaiva sarvasattvā bhavantu te /
BoCA, 10, 34.1 ramyāḥ kalpadrumodyānaiḥ diśaḥ sarvā bhavantu ca /
BoCA, 10, 39.2 sphīto bhavatu lokaśca rājā bhavatu dhārmikaḥ //
BoCA, 10, 39.2 sphīto bhavatu lokaśca rājā bhavatu dhārmikaḥ //
BoCA, 10, 40.1 śaktā bhavantu cauṣadhyo mantrāḥ sidhyantu jāpinām /
BoCA, 10, 40.2 bhavantu karuṇāviṣṭā ḍākinīrākṣasādayaḥ //
BoCA, 10, 44.2 bhavantvakhaṇḍaśīlāśca sarve pravrajitāstathā //
BoCA, 10, 46.2 bhavantu śuddhasaṃtānāḥ sarvadikkhyātakīrtayaḥ //
BoCA, 10, 50.1 pratyekabuddhāḥ sukhino bhavantu śrāvakāstathā /
BoCA, 10, 54.2 yadācarati mañjuśrīḥ saiva caryā bhavenmama //
BoCA, 10, 55.2 tāvanmama sthitir bhūyāj jagadduḥkhāni nighnataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 76.2 mṛgendrāsanam ārohan khaṭvārūḍho bhaven nanu //
BKŚS, 1, 78.2 śokajāny aśruvārīṇi bhavantv ānandajāni naḥ //
BKŚS, 1, 80.2 khaṭvārūḍho na bhavitā ninditaḥ śabdavedibhiḥ //
BKŚS, 1, 81.2 parivettāpi naivāyaṃ bhaviṣyati narādhipaḥ //
BKŚS, 1, 88.1 gopālas tam athovāca bhaviṣyati yuvā yadā /
BKŚS, 2, 81.2 devo 'pi divasān kāṃścid vanavāsī bhavatv iti //
BKŚS, 3, 52.2 kṣiptā mayi manuṣyeṣu caṇḍālaḥ sa bhavatv iti //
BKŚS, 3, 53.2 tīvrasya brahmaśāpasya pratīkāro bhavatv iti //
BKŚS, 3, 125.2 bhaikṣāśanaś ca varṣānte muktaśāpo bhaviṣyasi //
BKŚS, 4, 15.2 kathayeyaṃ yadi guṇān na kathā kathitā bhavet //
BKŚS, 4, 35.2 vartate bhrātṛputro 'pi kadācid anayor bhavet //
BKŚS, 4, 40.2 tūryagarjitasaṃbhinnas tāraḥ kalakalo 'bhavat //
BKŚS, 4, 46.2 avasāne vinā putrāt pālakaḥ ko bhaviṣyati //
BKŚS, 4, 68.1 apṛcchat suhṛdas tatra bhavatāṃ jīvitauṣadham /
BKŚS, 4, 76.2 putravān bhava deveti brāhmaṇī tam avardhayat //
BKŚS, 4, 79.2 na hi bhartrā na ca sutair bhavitavyaṃ tavedṛśaiḥ //
BKŚS, 4, 81.1 na ca patyā vinā putrair bhavitavyaṃ yataḥ striyaḥ /
BKŚS, 4, 87.2 patiputradhanair hīnām ādideśa bhaviṣyatīm //
BKŚS, 4, 110.2 surūpaḥ sādhuvṛttaś ca sa te bhartā bhaviṣyati //
BKŚS, 4, 113.1 te te putrā bhaviṣyanti putri candranibhānanāḥ /
BKŚS, 5, 15.1 yaś ca me bhavitā putraḥ sa bhavatyā bhaviṣyati /
BKŚS, 5, 15.1 yaś ca me bhavitā putraḥ sa bhavatyā bhaviṣyati /
BKŚS, 5, 29.2 sakhi nūnam asāv eṣa yasyāsau bhavitā sutaḥ //
BKŚS, 5, 31.2 so 'pi sādhūpamānasya putraḥ pātraṃ bhaviṣyati //
BKŚS, 5, 45.1 siṃhaśāvas tato bhūtvā cañcadvāladhikeśaraḥ /
BKŚS, 5, 49.2 vidyādharasamūhendraḥ putras tava bhaviṣyati //
BKŚS, 5, 50.2 mahākulā bhaviṣyanti bhāryās tava sutasya tāḥ //
BKŚS, 5, 51.2 vidyās tā viddhi putrasya bhaviṣyantī bhaviṣyataḥ //
BKŚS, 5, 54.2 bhaviṣyadviṣaye jñāne dṛḍhatāṃ niścayo gataḥ //
BKŚS, 5, 61.1 sāyako hi guṇenārthī tasmād asya bhaviṣyati /
BKŚS, 5, 62.2 tena rājasutapraiṣyaḥ khecaraś ca bhaviṣyati //
BKŚS, 5, 65.2 bhavato bhavitety evaṃ svapnam āsthāpayad dvijaḥ //
BKŚS, 5, 69.1 sthāpito 'yam iti svapnaḥ putras tava bhaviṣyati /
BKŚS, 5, 163.1 atha vā bhavatu svapnaḥ svapne 'pi na virudhyate /
BKŚS, 5, 169.2 gacchāmo nāvatīryaiva svasti tubhyaṃ bhavatv iti //
BKŚS, 5, 179.1 śrūyatāṃ vā purāvṛttaṃ mathurāyām abhūn nṛpaḥ /
BKŚS, 5, 210.2 tenāyam ākulo lokas tat kim etad bhaved iti //
BKŚS, 5, 290.2 kim etad iti saṃdehadolādolam abhūn manaḥ //
BKŚS, 5, 311.2 tvam avantipates tasmād abhavye hastinī bhava //
BKŚS, 5, 313.2 śaptayā pīḍitas tasmād bhava hastī mahān iti //
BKŚS, 5, 314.1 śokadīnamukhāv āvāṃ dṛṣṭvā vittapater abhūt /
BKŚS, 5, 323.1 bhaviṣyantaṃ ca te putraṃ magnaṃ kasyāṃcid āpadi /
BKŚS, 6, 29.2 tāvat tāvad bhavanty eṣāṃ kuṇṭhāḥ kāryeṣu buddhayaḥ //
BKŚS, 7, 19.2 aho citram iti smeram abhūc ca nṛpater mukham //
BKŚS, 7, 25.1 senāpatiś ca mantrī ca bhavān bhavatu sodyamaḥ /
BKŚS, 7, 58.2 mā bhūd vidyāvighāto vas tadvyākṣiptadhiyām iti //
BKŚS, 7, 69.2 khyāpitaṃ dhīracittatvam ātmanaś ca bhaved iti //
BKŚS, 8, 39.2 kumāravaṭakeveyaṃ bhaved dāruṇayantraṇā //
BKŚS, 9, 18.2 bhaveyur iti tenoktaṃ tataḥ syād eva vālukā //
BKŚS, 9, 20.2 nivarteteti tenokte parṇākīrṇā mahī bhavet //
BKŚS, 9, 24.2 avagāḍhaṃ bhavaty agre viparītaṃ tu yoṣitaḥ //
BKŚS, 9, 25.2 śilāpādapaśatrūṇāṃ ko 'sya bhāro bhaved iti //
BKŚS, 9, 32.2 tena nāgarakenāpi bhāvyam ity etad uktavān //
BKŚS, 9, 51.1 yadi kaścid bhaved atra trastam etat tatas tataḥ /
BKŚS, 9, 86.2 dhārayāmi ca tadvidyās tena vidyādharo 'bhavam //
BKŚS, 9, 92.1 mama tv aṅgārako nāma vyālakaś cābhavat suhṛt /
BKŚS, 9, 106.2 apramatto bhaviṣyāmi bhavato deharakṣaṇe //
BKŚS, 10, 4.2 ātatajyadhanuṣpāṇiḥ pārśvaṃ hariśikho 'bhavat //
BKŚS, 10, 12.1 puline hi padaṃ dṛṣṭvā pūrvam icchā prabhor abhūt /
BKŚS, 10, 20.2 na hi prabhutvamātreṇa bhavaty uttamakāmukaḥ //
BKŚS, 10, 23.2 nakecana bhavantas tu yena nirlakṣaṇā iti //
BKŚS, 10, 44.2 upacāro bhaved eṣa satyam evety acintayam //
BKŚS, 10, 60.1 āsīc ca mama dīrghāyur ayaṃ bhavatu kuñjaraḥ /
BKŚS, 10, 74.2 na ca darśanamātreṇa kaścid bhavati doṣavān //
BKŚS, 10, 104.1 tataḥ saṃgatya cetasyaiś cetasyagrāmaṇīr bhava /
BKŚS, 10, 120.2 tūṣṇīṃbhūtā kṣaṇaṃ dṛṣṭiṃ nāsāgre niścalām adhāt //
BKŚS, 10, 142.1 tayā tv ālambite pāde pāṇibhyām abhavan mama /
BKŚS, 10, 201.2 muktanidrāśanālāpā śayyaikaśaraṇābhavat //
BKŚS, 10, 206.2 janmāntare 'pi bhūyāsam ahaṃ tasmin vadhūr iti //
BKŚS, 10, 218.1 duḥkhahetum ataḥ śaṃsa yadi sādhyaṃ bhaviṣyati /
BKŚS, 10, 238.1 tisṛṇāṃ ca prayuktānām abhavad bhavataḥ priyā /
BKŚS, 10, 257.2 phalena jñāsyasīty uktvā prastāvāvahito 'bhavam //
BKŚS, 11, 41.2 uktavān paśyatānarthaṃ doṣo bhūto guṇo 'pi naḥ //
BKŚS, 11, 43.1 tadā ca guṇavidveṣī jano vaktā bhaved yathā /
BKŚS, 11, 44.1 itarā yadi nṛtyantī tena dṛṣṭā bhavet tadā /
BKŚS, 11, 87.2 tasyāś cāmaradhāriṇyā bhavitavyaṃ kilānayā //
BKŚS, 11, 90.2 vṛttāntam evam ākarṇya bhīṣaṇaṃ sabhiyo 'bhavan //
BKŚS, 12, 4.2 kopitā vā bhaved bhartrā śiṣṭā duścaritair iti //
BKŚS, 12, 16.2 tato muñca nayāmy enāṃ nyāsabhūtā hi kanyakā //
BKŚS, 12, 20.2 dṛśyamāno mahāvegaḥ kṣaṇenāntarhito 'bhavat //
BKŚS, 12, 21.2 vidyādharādhamenāsau nītā yadi bhaved iti //
BKŚS, 12, 36.1 athavā bhavatūdyāne yuvarājaḥ parīkṣatām /
BKŚS, 12, 46.1 cakṣūraktena bhavatā sāvitrī svayam arthitā /
BKŚS, 12, 55.1 sarvathā matprasādāt te putri putro bhaviṣyati /
BKŚS, 12, 55.2 balena tapasā yasya na samāno bhaviṣyati //
BKŚS, 12, 59.2 api nāmāsya kasyāṃcit striyāṃ bhāvo bhaved iti //
BKŚS, 12, 76.2 aryaputrasya bhūyāsaṃ dayitā paricārikā //
BKŚS, 12, 83.2 adyārabhya kulastrītvaṃ bhavatīnāṃ bhavatv iti //
BKŚS, 13, 28.2 bhaviṣyatas tadāsmākaṃ sasapatnau bhaviṣyataḥ //
BKŚS, 13, 28.2 bhaviṣyatas tadāsmākaṃ sasapatnau bhaviṣyataḥ //
BKŚS, 13, 41.1 tataḥ parijanaṃ dṛṣṭvā prasuptam abhavan mama /
BKŚS, 14, 8.2 bhavitā bhavatoḥ putraḥ putrakau duḥkham ujhatam //
BKŚS, 14, 9.1 ekā ca duhitā yasyāḥ kalāśālī bhaviṣyati /
BKŚS, 14, 75.2 tad asyāḥ kulavidyānām alaṃ bhavatu siddhaye //
BKŚS, 14, 79.2 piśaṅgabhavatī yāntī śyāmalām ambarasthalīm //
BKŚS, 14, 98.2 tathā tathābhavat tasyāḥ prītisphītākṣam ānanam //
BKŚS, 14, 99.2 tathā tathābhavat tasyāḥ krodhajihmākṣam ānanam //
BKŚS, 15, 15.1 kiṃ tu mātā varasyātra devī bhavatu māgadhī /
BKŚS, 15, 16.2 rumaṇvadādayaḥ pakṣe tasyā evaṃ bhavantv iti //
BKŚS, 15, 47.1 abhūc ca dārikāpakṣe tadā devī kanīyasī /
BKŚS, 15, 47.2 ahaṃ ca varapakṣe tu tātaḥ sāntaḥpuro 'bhavat //
BKŚS, 15, 80.2 tato me śatrumitreṇa bhaved upakṛtaṃ mahat //
BKŚS, 15, 102.1 ekā vegavatī kṛttā bhavanty aṣṭau tathāvidhāḥ /
BKŚS, 15, 107.1 kathaṃ duruttarād asmān mamottāro bhaved iti /
BKŚS, 15, 108.1 babhūvur bhrātaraḥ kecit trayo brāhmaṇadārakāḥ /
BKŚS, 15, 111.2 tenoktam alam etena graheṇa bhavatām iti //
BKŚS, 15, 145.2 bhrātarau me sapāpau ced apāpau bhavatām iti //
BKŚS, 17, 2.1 pṛcchāmi sma ca bhūyas tam api śakyā bhaven mayā /
BKŚS, 17, 40.2 samāptasāraṇāyās tu kīdṛṅ nāma bhaviṣyati //
BKŚS, 17, 92.2 tādṛśaṃ yadi vijñānaṃ bhavet kiṃ na bhaved iti //
BKŚS, 17, 92.2 tādṛśaṃ yadi vijñānaṃ bhavet kiṃ na bhaved iti //
BKŚS, 17, 110.2 sampādayati śabdo 'bhūd uccakaiḥ sādhu sādhv iti //
BKŚS, 17, 111.1 tato gandharvadattāyāṃ pragītāyām abhūn mama /
BKŚS, 17, 152.1 āsīd idaṃ tamobhūtam aprajñātam alakṣaṇam /
BKŚS, 17, 170.2 yuṣmākaṃ hi savarṇeyam utkṛṣṭā vā bhaved iti //
BKŚS, 18, 4.2 nāmitro nāpi madhyasthaḥ sādhor yasyābhavad bhuvi //
BKŚS, 18, 10.2 ādiṣṭaḥ sānunā yat tat sānudāso bhavatv iti //
BKŚS, 18, 52.1 āsīc ca mama ko nāma ṣaṇṇām eṣa raso bhavet /
BKŚS, 18, 66.2 śarīrasyāsya te tatra viniyogo bhavatv iti //
BKŚS, 18, 80.2 na dṛśyate sānudāsaḥ kva nu yāto bhaved iti //
BKŚS, 18, 89.2 jñātakāntāsavasvādo na tebhyaḥ kupito 'bhavam //
BKŚS, 18, 244.2 iti lokād idaṃ śrutvā palāyanaparo 'bhavam //
BKŚS, 18, 250.1 avocac ca purābhūma sanāthā mitravarmaṇā /
BKŚS, 18, 265.1 bhoḥ sādho mā bhavat te bhīr nāhaṃ naktaṃcarāṅganā /
BKŚS, 18, 271.1 tataḥ saṃmīlite dṛṣṭvā tayā netre mamābhavat /
BKŚS, 18, 279.1 campābhūṣaṇabhūtasya satpater mitravarmaṇaḥ /
BKŚS, 18, 290.2 iti pṛṣṭasya me cittam iti cittam abhūt tayā //
BKŚS, 18, 294.1 athetthaṃ kathayāmi sma campāyām abhavad vaṇik /
BKŚS, 18, 329.1 mūlyaṃ tasya ca yat tan nau samabhāgaṃ bhaviṣyati /
BKŚS, 18, 343.1 sa śokas tāsu dṛṣṭāsu yat satyam abhavat tanuḥ /
BKŚS, 18, 377.1 api bhūṣaṇam etan me koṭimūlyaṃ bhaved iti /
BKŚS, 18, 387.1 evaṃ ca vasatas tatra mameyam abhavan matiḥ /
BKŚS, 18, 387.2 kena nāmālpamūlyena mahālābho bhaved iti //
BKŚS, 18, 412.1 tad ātmānaṃ parityajya svāmino bhavatānṛṇāḥ /
BKŚS, 18, 424.2 ātmanāyāsiteneti prāg abhūs tvam upekṣakaḥ //
BKŚS, 18, 448.2 śilābhūtāṃ tanuṃ tyaktvā gatiṃ māheśvarīm agāt //
BKŚS, 18, 465.2 āceraś cābhavat ṣaṣṭhaḥ pṛṣṭhato 'nantaro mama //
BKŚS, 18, 488.2 yathā tāsām asṛkklinnaṃ yad antas tad bahir bhavet //
BKŚS, 18, 500.2 śakraśastraśikhākṛttapattracakra ivābhavat //
BKŚS, 18, 503.1 atha raudram abhūd yuddhaṃ gṛdhrayoḥ svārthagṛddhayoḥ /
BKŚS, 18, 520.2 kuśalaṃ sānudāsāya śreṣṭhine bhavatām iti //
BKŚS, 18, 551.2 toṣito 'yam avocat tāṃ varaḥ kas te bhavatv iti //
BKŚS, 18, 588.2 gandharvanagaraṃ māyā svapno vāyaṃ bhaved iti //
BKŚS, 18, 591.1 āyacintāṃ parityajya vyayacintāparo bhava /
BKŚS, 18, 629.2 tām evāśvāsayāmi sma mā sma bhīrur bhaver iti //
BKŚS, 18, 635.1 tataḥ kiṃcid ivāmbāyai yat satyaṃ kupito 'bhavam /
BKŚS, 18, 658.2 nairāśyakṛtanirvedāt paralokotsukābhavam //
BKŚS, 18, 692.2 bhaviṣyati tathā bhūyaś citraṃ hi caritaṃ vidheḥ //
BKŚS, 18, 701.2 pitrā tulyo bhavatv eṣa śāpo nāśaṃsitas tava //
BKŚS, 19, 15.1 bhūtavrataṃ ca nāmedaṃ bahuvidhnaṃ caraty ayam /
BKŚS, 19, 35.1 cintitaṃ ca mayā kāntā yadi me kālikā bhavet /
BKŚS, 19, 53.2 śreyāṃsi bahuvighnāni bhavantīti tathaiva tat //
BKŚS, 19, 83.2 sa eva kṛtaśāpāntas tava bhartā bhaviṣyati //
BKŚS, 19, 126.2 svargataś cyavamānasya dhyāmadhyāmābhavat prabhā //
BKŚS, 19, 136.2 mā vocad dārakaṃ kaścit kva gato 'bhūd bhavān iti //
BKŚS, 19, 168.2 bhaved aham iva bhraṣṭaḥ potabhaṅgabhayād iti //
BKŚS, 19, 177.2 nātho 'pi bhava nas tāta saṃkaṭād uddharann itaḥ //
BKŚS, 19, 202.2 na me nalinikāvārttā virasāntā bhaved iti //
BKŚS, 20, 16.2 indrajālābhiyuktā vā māyākārī bhaved iti //
BKŚS, 20, 17.2 asmaddhṛdayasaṃtāpī paritāpajvaro 'bhavat //
BKŚS, 20, 24.2 praśāntāgantusaṃtāpā śītapīḍāturābhavat //
BKŚS, 20, 38.2 apaśyaṃ dvīpināṃ kṛttīs tathedam abhavan mama //
BKŚS, 20, 55.2 karṇau mama tathā bhūtau bhavatāṃ bhavato yathā //
BKŚS, 20, 55.2 karṇau mama tathā bhūtau bhavatāṃ bhavato yathā //
BKŚS, 20, 73.2 puruṣaṃ proṣitaprāṇam athedam abhavan mama //
BKŚS, 20, 74.2 nāyam anyatamenāpi kena nāma mṛto bhavet //
BKŚS, 20, 113.1 athāvasthābhavat tasyāḥ kāpi durjñānakāraṇā /
BKŚS, 20, 128.2 anantāś ca mahāntaś ca bhaviṣyantaś ca śatravaḥ //
BKŚS, 20, 131.1 mama tv abhūd abhūn mitram eko 'mitagatir mama /
BKŚS, 20, 131.1 mama tv abhūd abhūn mitram eko 'mitagatir mama /
BKŚS, 20, 171.2 madīyaguṇasaṃkhyā ca buddhaiva bhavatām iti //
BKŚS, 20, 172.2 kiṃ tu komalajanmeyaṃ prauḍhā tāvad bhavatv iti //
BKŚS, 20, 174.2 diṣṭyā vṛddhir bhavaty adya mameva bhavatām iti //
BKŚS, 20, 174.2 diṣṭyā vṛddhir bhavaty adya mameva bhavatām iti //
BKŚS, 20, 215.1 sarvathā vārayiṣyāmi putrān api bhaviṣyataḥ /
BKŚS, 20, 312.2 sukhaṃ tiṣṭhati mā bhūt tadviśaṅkā bhavatām iti //
BKŚS, 20, 349.1 yadi tyaktaśarīrāṇāṃ śarīraṃ na punar bhavet /
BKŚS, 20, 364.2 tām apṛcchat kva yāto naḥ sakhā sakhi bhaved iti //
BKŚS, 20, 380.2 sarvaṃ jvālāc chalenāṅgaṃ jihvāmayam ivābhavat //
BKŚS, 20, 387.1 mahābhūtāni bhūtāni bhūtānāṃ bhūtaye kila /
BKŚS, 20, 390.2 daśajanmasahasrāṇi tasmād ākhur bhaviṣyasi //
BKŚS, 20, 411.2 tāvad āvām anuprāptāv āsthānaṃ bhavatām iti //
BKŚS, 21, 29.1 evaṃ bhavatu nāmeti mayāsāv anumoditaḥ /
BKŚS, 21, 43.2 vitaṇḍāvādavārttārtaḥ sādhu śocyo bhaviṣyasi //
BKŚS, 21, 46.2 eṣa vidyādharendrāṇām indraḥ kila bhaviṣyati //
BKŚS, 21, 82.2 sā ca rāgagrahāviṣṭā duṣṭaceṣṭā bhaviṣyati //
BKŚS, 21, 91.1 parivrājakavākyena tathābhūtena sādhitam /
BKŚS, 21, 115.2 uraḥkaṇṭhauṣṭhaśoṣasya mā bhūd vaiphalyam anyathā //
BKŚS, 21, 122.2 keyaṃ bhavati te vṛddhā kāv etau baṭukāv iti //
BKŚS, 21, 124.1 asyā brāhmaṇavṛddhāyāḥ priyaḥ sādhur abhūt patiḥ /
BKŚS, 21, 126.1 tāḍitaś caraṇenāpi yaḥ kṣamāvān abhūt purā /
BKŚS, 21, 151.2 tvaṃ tu dhṛṣṭaviṭo bhūtvā kiṃ vyāharasi mām iti //
BKŚS, 21, 154.2 nārcitāḥ pitaraḥ piṇḍair vāyubhūtena hiṇḍitam //
BKŚS, 21, 167.2 tatas tasya ca tasyāś ca bhaved bhartā bhavān iti //
BKŚS, 22, 19.2 na kīrtijananī vidyā nindyā bhavitum arhati //
BKŚS, 22, 31.2 rūpeṇa sadṛśī yasyāḥ pramadā na bhaviṣyati //
BKŚS, 22, 54.1 dṛṣṭasya kila paṇyasya bhavataḥ krayavikrayau /
BKŚS, 22, 75.2 śiśubhir na vicāryāṇi tasmād evaṃ bhavatv iti //
BKŚS, 22, 111.1 ityādi vilapanty eva sā ca niśceṣṭanābhavat /
BKŚS, 22, 118.2 asnehālpatarāhāraḥ so 'bhavat pratyahaḥ kṛśaḥ //
BKŚS, 22, 123.1 sa tāṃ sasmitam āha sma mā sma grāmeyikā bhava /
BKŚS, 22, 132.1 svadeśāya tu yāto 'yaṃ bhaved api nirāmayaḥ /
BKŚS, 22, 199.1 so 'bravīd bhagavan yuktam ayuktaṃ vā bhavatv idam /
BKŚS, 22, 215.1 kadācic cābhavat tasyās tṛṣṇāvaśagacetasā /
BKŚS, 22, 221.2 tyaktapravrajitācāras tad abhavat prītivañcitaḥ //
BKŚS, 22, 244.2 bhavanti khalu dharmārthaṃ tīrthayātrāparāyaṇāḥ //
BKŚS, 22, 296.2 pariṣvaktasya jāmātuḥ saprāṇam abhavad vapuḥ //
BKŚS, 23, 25.2 agrāmyālāparūpāṇāṃ svagṛhaṃ bhavatām iti //
BKŚS, 23, 47.1 dyūte jeṣyati yaś cātra sa me mitraṃ bhaviṣyati /
BKŚS, 23, 76.2 tvādṛśasyāpi yo jyeṣṭhaḥ kīdṛśaḥ sa bhaviṣyati //
BKŚS, 23, 96.2 samutsṛṣṭāmṛtāhārā bhaveyur nāmarās tadā //
BKŚS, 23, 102.2 susthitāni bhaviṣyanti dauḥsthityaṃ tasya kīdṛśam //
BKŚS, 23, 106.2 śatayajñādhikaśrīkaḥ pañcayajñaḥ pitābhavat //
BKŚS, 23, 107.1 cikitsāsūdaśāstrajñaḥ śilpitve 'py aśaṭho 'bhavat /
BKŚS, 23, 120.1 tad vidyādharacakrasya cakravartī bhaviṣyati /
BKŚS, 24, 23.2 abravīt suprasannau me bhavantau bhavatām iti //
BKŚS, 24, 24.2 śrāvakasyāpi saṃvādyā pratipattir bhavatv iti //
BKŚS, 24, 51.2 campāyāṃ kīdṛśaṃ kāryam abhavad bhavatām iti //
BKŚS, 24, 52.2 prāptir gandharvadattāyās tatra kāryam abhūd iti //
BKŚS, 24, 60.2 hā hā kim idam ity uktvā pustanyastā ivābhavan //
BKŚS, 24, 68.2 anāyāsopadeśau ca yat tad evaṃ bhavatv iti //
BKŚS, 25, 16.1 niravagrahatāṃ buddhvā cittasyātha mamābhavat /
BKŚS, 25, 25.2 athavā dhig adhīraṃ mām evaṃ tāvad bhavatv iti //
BKŚS, 25, 27.2 tena māṃ paśyatā vyaktaṃ dṛṣṭo bhavati gomukhaḥ //
BKŚS, 25, 35.2 sumanā mahadinnā ca tasya bhārye babhūvatuḥ //
BKŚS, 25, 36.1 tayor abhavatāṃ putrau mātṛnāmasanāmakau /
BKŚS, 25, 45.2 pīḍyamānā babhūvāndhā pratyākhyātā cikitsakaiḥ //
BKŚS, 25, 109.1 sarvathā subhagatāmahoddhataḥ kiṃkaro bhavatu gomukhas tava /
BKŚS, 26, 6.2 na hi dṛṣṭena dṛṣṭārthe draṣṭur bhavati saṃśayaḥ //
BKŚS, 26, 11.2 punarvasugṛhaṃ prāpya paryaṅkaśaraṇo 'bhavam //
BKŚS, 26, 21.2 aśraddheyaṃ na vaktavyaṃ pratyakṣam api yad bhavet //
BKŚS, 26, 23.1 babhūva kauśiko nāma vedavedāṅgaviddvijaḥ /
BKŚS, 27, 11.1 kiṃ gacchāni na gacchāni gacchataḥ kiṃ bhaved iti /
BKŚS, 27, 53.2 yogakṣemārthibhir bhavyais tasmād evaṃ bhavatv iti //
BKŚS, 27, 73.2 vatseśvarasutaḥ kaścid āryajyeṣṭho bhaved iti //
BKŚS, 27, 79.2 sārasyāsyāsmadīyasya pālakaḥ ko bhaviṣyati //
BKŚS, 27, 82.1 eṣā vidyādharendrasya bhaviṣyati bhaviṣyataḥ /
BKŚS, 27, 82.1 eṣā vidyādharendrasya bhaviṣyati bhaviṣyataḥ /
BKŚS, 27, 84.2 drakṣyanti puruṣaṃ muktvā bhaviṣyaccakravartinam //
BKŚS, 27, 86.1 tena yaḥ striyam evaināṃ draṣṭā sa bhavati dhruvam /
BKŚS, 27, 90.2 yas tu paśyati sma vyaktaṃ cakravartīty abhūn mama //
BKŚS, 28, 2.2 ayam āryakaniṣṭho vaḥ śreṇiśreṣṭhī bhavatv iti //
BKŚS, 28, 15.1 yaśobhāginn iti śrutvā tayoktaṃ pīḍito 'bhavam /
BKŚS, 28, 19.1 tad asyāḥ ko bhaved bhāvo mayīty etad vitarkayan /
BKŚS, 28, 41.1 sūryo 'pi tad ahar manye bhagnākṣasyandano bhavet /
BKŚS, 28, 98.2 devatās tat kariṣyanti yena śāntir bhaviṣyati //
BKŚS, 28, 104.1 atha tasyai pratijñāya gacchatv evaṃ bhavatv iti /
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 1, 4.1 tasya vasumatī nāma sumatī līlāvatīkulaśekharamaṇī ramaṇī babhūva //
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 1, 7.1 tasya rājñaḥ paramavidheyā dharmapālapadmodbhavasitavarmanāmadheyā dhīradhiṣaṇāvadhīritavibudhācāryavicāryakāryasāhityāḥ kulāmātyāstrayo 'bhūvan //
DKCar, 1, 1, 19.1 sā tadā dayitamanorathapuṣpabhūtaṃ garbhamadhatta //
DKCar, 1, 1, 26.1 tadālocya niścitatatkṛtyairamātyai rājā vijñāpito 'bhūd deva nirupāyena devasahāyena yoddhumarātirāyāti /
DKCar, 1, 1, 27.1 tairbahudhā vijñāpito 'pyakharveṇa garveṇa virājamāno rājā tad vākyam akṛtyam ity anādṛtya pratiyoddhumanā babhūva //
DKCar, 1, 1, 37.2 kiṃca daivajñakathito mathitoddhatārātiḥ sārvabhaumo 'bhirāmo bhavitā sukumāraḥ kumārastvadudare vasati /
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
DKCar, 1, 1, 42.1 tatra nihatasainikagrāme saṃgrāme mālavapatinārādhitapurārātinā prahitayā gadayā dayāhīnena tāḍito mūrchāmāgatyātra vane niśāntapavanena bodhito 'bhavam iti mahīpatirakathayat //
DKCar, 1, 1, 46.2 tadvadeva bhavānbhaviṣyati /
DKCar, 1, 1, 56.2 tadīyārbhakayoryamayordhātrībhāvena parikalpitāhaṃ madduhitāpi tīvragatiṃ bhūpatimanugantumakṣame abhūva /
DKCar, 1, 1, 57.4 sāhaṃ mohaṃ gatā kenāpi kṛpālunā vṛṣṇipālena svakuṭīramāveśya viropitavraṇābhavam /
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
DKCar, 1, 1, 68.2 tannandinīṃ nayanānandakāriṇīṃ suvṛttāṃ nāmaitasmād dvīpādāgato magadhanāthamantrisaṃbhavo ratnodbhavo nāma ramaṇīyaguṇālayo bhrāntabhūvalayo manohārī vyavahāryupayamya suvastusaṃpadā śvaśureṇa saṃmānito 'bhūt /
DKCar, 1, 1, 71.5 cirāyuṣmattayā sa connatataruśākhāsamāsīnena vānareṇa kenacitpakvaphalabuddhyā parigṛhya phaletaratayā vitataskandhamūle nikṣipto 'bhūt /
DKCar, 1, 1, 72.1 bālakena sattvasampannatayā sakalakleśasahenābhāvi /
DKCar, 1, 1, 73.1 sarveṣāṃ suhṛdām ekadaivānukūladaivābhāvena mahadāścaryaṃ bibhrāṇo rājā ratnodbhavaḥ katham abhavad iti cintayaṃstannandanaṃ puṣpodbhavanāmadheyaṃ vidhāya tadudantaṃ vyākhyāya suśrutāya viṣādasaṃtoṣāvanubhavaṃstadanujatanayaṃ samarpitavān //
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 2, 7.2 teṣāṃ bhāṣaṇapāruṣyamasahiṣṇur aham avanisurarakṣaṇāya ciraṃ prayudhya tair abhihato gatajīvito 'bhavam //
DKCar, 1, 2, 8.3 ninditacarito 'pyayaṃ mahīsuranimittaṃ gatajīvito 'bhūt /
DKCar, 1, 2, 12.2 tatpraviśya tatra nikṣiptaṃ tāmraśāsanaṃ śāsanaṃ vidhāturiva samādāya vidhiṃ tadupadiṣṭaṃ diṣṭavijayamiva vidhāya pātālalokādhīśvareṇa bhavatā bhavitavyam /
DKCar, 1, 2, 12.4 tadādeśānuguṇameva bhavadāgamanamabhūt /
DKCar, 1, 2, 15.1 tadanu maṇimayamaṇḍanamaṇḍalamaṇḍitā sakalalokalalanākulalalāmabhūtā kanyakā kācana vinītānekasakhījanānugamyamānā kalahaṃsagatyā śanairāgatyāvanisurottamāya maṇim ekam ujjvalākāram upāyanīkṛtya tena kā tvam iti pṛṣṭā sotkaṇṭhā kalakaṇṭhasvanena mandaṃ mandamudañjalirabhāṣata //
DKCar, 1, 2, 17.1 bāle kaściddivyadehadhārī mānavo navo vallabhastava bhūtvā sakalaṃ rasātalaṃ pālayiṣyati iti /
DKCar, 1, 2, 17.3 manmanorathaphalāyamānaṃ bhavadāgamanamavagamya madrājyāvalambabhūtāmātyānumatyā madanakṛtasārathyena manasā bhavantamāgaccham /
DKCar, 1, 3, 9.2 no cenmahānanarthaḥ bhaviṣyati iti krūrataraṃ vākyamabruvan /
DKCar, 1, 3, 9.5 pūrvameva kṛtaraṇaniścayo mānī mānapālaḥ saṃnaddhayodho yuddhakāmo bhūtvā niḥśaṅkaṃ niragāt /
DKCar, 1, 4, 5.2 bhavatu /
DKCar, 1, 4, 7.2 mama tu mandabhāgyatayā bāle vanamātaṅgena gṛhīte maddvitīyā paribhramantī ṣoḍaśavarṣānantaraṃ bhartṛputrasaṅgamo bhaviṣyati iti siddhavākyaviśvāsādekasminpuṇyāśrame tāvantaṃ samayaṃ nītvā śokamapāraṃ soḍhumakṣamā samujjvalite vaiśvānare śarīram āhutīkartum udyuktāsīd iti //
DKCar, 1, 4, 19.2 paurajanasākṣikabhavanmandiramānītayā anayā toyajākṣyā saha krīḍannāyuṣmān yadi bhaviṣyati tadā pariṇīya taruṇīṃ manorathān nirviśa iti /
DKCar, 1, 4, 19.2 paurajanasākṣikabhavanmandiramānītayā anayā toyajākṣyā saha krīḍannāyuṣmān yadi bhaviṣyati tadā pariṇīya taruṇīṃ manorathān nirviśa iti /
DKCar, 1, 5, 8.1 so 'pi tasyāstadotpāditabhāvarasānāṃ sāmagryā labdhabalasyeva viṣamaśarasya śaravyāyamāṇamānaso babhūva //
DKCar, 1, 5, 13.3 sa tāpasaḥ karuṇākṛṣṭacetāstam avadat rājan iha janmani bhavataḥ śāpaphalābhāvo bhavatu /
DKCar, 1, 5, 13.4 madvacanasyāmoghatayā bhāvini janane śarīrāntaraṃ gatāyāḥ asyāḥ sarasijākṣyā rasena ramaṇo bhūtvā muhūrtadvayaṃ maccaraṇayugalabandhakāritayā māsadvayaṃ śṛṅkhalānigaḍitacaraṇo ramaṇīviyogaviṣādamanubhūya paścādanekakālaṃ vallabhayā saha rājyasukhaṃ labhasveti //
DKCar, 1, 5, 14.5 kanyākumārāvevam anyonyapurātanajanananāmadheye paricite parasparajñānāya sābhijñamuktvā manojarāgapūrṇamānasau babhūvatuḥ //
DKCar, 1, 5, 15.3 sā mānasāramahiṣī sakhīsametāyā duhiturnānāvidhāṃ vihāralīlāmanubhavantī kṣaṇaṃ sthitvā duhitrā sametā nijāgāragamanāyodyuktā babhūva /
DKCar, 1, 5, 15.4 mātaramanugacchantī avantisundarī rājahaṃsakulatilaka vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate tadanena bhavanmanorāgo 'nyathā mā bhūd iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt //
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
DKCar, 1, 5, 17.8 yadanena nijasodaryāḥ padmālayāyāḥ gehabhūtamapi kamalaṃ vihanyate //
DKCar, 1, 5, 19.3 tatrodyāne kumārayor anyonyāvalokanavelāyām asamasāyakaḥ samaṃ muktasāyako 'bhūt /
DKCar, 1, 5, 21.2 tvaccāturyamasyāṃ kriyālatāyām ālavālam abhūt /
DKCar, 2, 1, 4.1 asya ca tvatprasādasya kimupakṛtya pratyupakṛtavatī bhaveyam //
DKCar, 2, 1, 18.1 so 'pi kopādāgatya nirdahanniva dahanagarbhayā dṛśā niśāmyotpannapratyabhijñaḥ kathaṃ sa evaiṣa madanujamaraṇanimittabhūtāyāḥ pāpāyā bālacandrikāyāḥ patyuratyabhiniviṣṭavittadarpasya vaideśikavaṇikputrasya puṣpodbhavasya mitraṃ rūpamattaḥ kalābhimānī naikavidhavipralambhopāyapāṭavāvarjitamūḍhapaurajanamithyāropitavitathadevatānubhāvaḥ kapaṭadharmakañcuko nigūḍhapāpaśīlaścapalo brāhmaṇabruvaḥ //
DKCar, 2, 1, 42.1 sā cainaṃ candralekhāchaviḥ kācidapsarā bhūtvā pradakṣiṇīkṛtya prāñjalir vyajijñapat deva dīyatāmanugrahārdraṃ cittam //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 30.1 bhavatu śrūyatām //
DKCar, 2, 2, 50.1 abhūcca ghoṣaṇā śvaḥ kāmotsavaḥ iti //
DKCar, 2, 2, 77.1 anyaścātra sundaraka iti yathārthanāmā kalāguṇaiḥ samṛddho vasunā nātipuṣṭo 'bhavat //
DKCar, 2, 2, 80.1 ato yuvatilalāmabhūtā kāmamañjarī yaṃ vā kāmayate sa haratu subhagapatākām iti vyavāsthāpayan //
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
DKCar, 2, 2, 129.1 tvadgatenaiva cetasā sahāyabhūtena tvāmimām abhisarantīm antaropalabhya kṛpayā tvatsamīpamanaiṣam //
DKCar, 2, 2, 152.1 avicārānumatena tena sadya evaināṃ tadgṛhamupanīya tayaivāpasarpabhūtayā tatra mṛdbhāṇḍāvaśeṣamacorayāva //
DKCar, 2, 2, 181.0 iyaṃ ca ratnabhūtā carmabhastrikā devāyānivedya nopajīvyetyānītā //
DKCar, 2, 2, 192.1 svakaṃ cauryamanenaivābhyupāyena supracchannaṃ bhaviṣyatīti //
DKCar, 2, 2, 199.1 pravṛttanṛtyāyāṃ ca tasyāṃ dvitīyaṃ raṅgapīṭhaṃ mamābhūnmanaḥ //
DKCar, 2, 2, 212.1 sā cediyaṃ devapādājñayāpi tāvatprakṛtimāpadyeta tadā peśalaṃ bhavet iti //
DKCar, 2, 2, 220.1 yasyāṃ ca niśi carmaratnasteyavādastasyāḥ prārambhe kāryāntarāpadeśenāhūteṣu śṛṇvatsveva nāgaramukhyeṣu matpraṇidhir vimardako 'rthapatigṛhyo nāma bhūtvā dhanamitramullaṅghya bahv atarjayat //
DKCar, 2, 2, 228.1 tathā bruvāṇaśca pauramukhyaiḥ sāmarṣaṃ niṣidhyāpavāhito 'bhūt //
DKCar, 2, 2, 292.1 tato dayamāna ivāham abravam bhavatu mṛtyuhastavartinaḥ kiṃ mamāmuṣyā vairānubandhena iti tad bruvanniva karṇa evaināmaśikṣayam evamevaṃ pratipattavyam iti //
DKCar, 2, 2, 321.1 itthaṃ ca saṃdhukṣitamanmathāgniḥ sa evaikānte mayopamantrito 'bhūd ārya lakṣaṇānyeva tavāvisaṃvādīni //
DKCar, 2, 2, 337.1 akathayaṃ ca śṛgālikām bhaṇa bhadre kathaṃbhūtaḥ kanyāpurasaṃniveśaḥ mahān ayaṃ prayāso mā vṛthaiva bhūt //
DKCar, 2, 2, 356.1 jātāsthayā mayā bandhanānniṣkramayya snāpito 'nulepitaś ca paridhāpya niṣpravāṇiyugalam abhyavahārya paramānnam auśīre 'dya kāmacāraḥ kṛto 'bhūt //
DKCar, 2, 3, 9.1 tatra leśato 'pi durlakṣyāṃ gatimagamanmagadharājaḥ maithilendrastu mālavendraprayatnaprāṇitaḥ svaviṣayaṃ pratinivṛtto jyeṣṭhasya saṃhāravarmaṇaḥ sutair vikaṭavarmaprabhṛtibhir vyāptaṃ rājyamākarṇya svasrīyāt suhmapater daṇḍāvayavam āditsur aṭavīpadam avagāhya lubdhakaluptasarvasvo 'bhūt //
DKCar, 2, 3, 24.1 tayośca satorna dāyādā narendrasya prasahyakāriṇo bhaveyuḥ iti pramanyur abhiruroda //
DKCar, 2, 3, 63.1 tato na kiṃcillapsyate na cedayaṃ vipralambhas tasyāmuṣya darśanānubhavena yathedaṃ cakṣuścaritārthaṃ bhavettathānugrahaḥ kāryaḥ iti //
DKCar, 2, 3, 76.1 tābhyāṃ punar ajātāpatyābhyām eva kṛtaḥ samayo 'bhūt āvayoḥ putramatyāḥ putrāya duhitṛmatyā duhitā deyā iti //
DKCar, 2, 3, 79.1 nātirocate ma eṣa bhartā viśeṣataścaiṣu vāsareṣu yadayamudyāne madantaraṅgabhūtāṃ puṣkarikām apy upāntavartinīm anādṛtya mayi baddhasāpatnyamatsarām anātmajñām ātmanāṭakīyāṃ ramayantikāṃ nāmāpatyanirviśeṣaṃ matsaṃvardhitāyāś campakalatāyāṃ svayamavacitābhiḥ sumanobhir alamakārṣīt //
DKCar, 2, 3, 92.1 kintu parakalatralaṅghanād dharmapīḍā bhavet sāpyarthakāmayor dvayor upalambhe śāstrakārair anumataiveti //
DKCar, 2, 3, 96.1 āha sma ca saumya upahāravarman mā sma te durvikalpo bhūt //
DKCar, 2, 3, 100.1 aśapyata mayā ca yatheha bahubhogyā tathā prāpyāpi mānuṣyakam anekasādhāraṇī bhava iti //
DKCar, 2, 3, 102.1 tadayamartho bhavya eva bhavatā nirāśaṅkyaḥ iti //
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 3, 139.1 brūhi bhūyaḥ yadyevam asti kāpi tāpasī deśāntarabhramaṇalabdhaprāgalbhyā mama ca mātṛbhūtā //
DKCar, 2, 3, 140.1 tayedamālekhyarūpaṃ puraskṛtyāhamuktā so 'sti tādṛśo mantro yena tvamupoṣitā parvaṇi viviktāyāṃ bhūmau purohitairhutamukte saptārciṣi naktamekākinī śataṃ candanasamidhaḥ śatamagurusamidhaḥ karpūramuṣṭhiḥ paṭṭavastrāṇi ca prabhūtāni hutvā bhaviṣyasyevamākṛtiḥ //
DKCar, 2, 3, 143.1 tvaṃ tu bhaviṣyasi yathāpurākāraiva yadi bhavatyai bhavatpriyāya caivaṃ roceta na cāsminvidhau visaṃvādaḥ kāyaḥ iti //
DKCar, 2, 3, 169.1 evaṃ sundaro hi tvamapsarasāmapi spṛhaṇīyo bhaviṣyasi kimuta mānuṣīṇām //
DKCar, 2, 3, 193.1 gṛhapatiśca mamāntaraṅgabhūto janapadamahattaraḥ śatahalir alīkavādaśīlam avalepavantaṃ duṣṭagrāmaṇyamanantasīraṃ janapadakopena ghātayeyamiti daṇḍadharānuddhārakarmaṇi matprayogānniyoktumabhyupāgamat //
DKCar, 2, 3, 197.1 abhūccāsau bhasmasāt //
DKCar, 2, 3, 214.1 abhavaṃ ca bhūmitsvatpādalakṣmīsākṣātkriyāmahotsavānandarāśeḥ iti //
DKCar, 2, 4, 47.0 nandinī raṅgapatākendrasenā cāpṛthagbhūtā //
DKCar, 2, 4, 48.0 yā kila śaunakāvasthāyām agnisākṣikam ātmasātkṛtā gopakanyā saiva kilāryadāsī punaścādya tārāvalītyabhūvam //
DKCar, 2, 4, 63.0 sa evaṃ mādṛśe 'pi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi ca śyāle caṇḍaghoṣanāmni strīṣv atiprasaṅgāt prāgeva kṣayakṣīṇāyuṣi pañcavarṣadeśīyaṃ siṃhaghoṣanāmānaṃ paiśunyavādināṃ durmantriṇaḥ katicid āsannaṃ taraṅgabhūtāḥ //
DKCar, 2, 4, 79.0 tasya kila sthāne sthāne doṣān udghoṣya tathoddharaṇīye cakṣuṣī yathā tanmūlamevāsya maraṇaṃ bhavet iti //
DKCar, 2, 4, 84.0 api tu saṃkule yadi kaścitpātayettadaṅge śastrikāṃ sarva eva me yatno bhasmāni hutamiva bhavet iti //
DKCar, 2, 4, 115.0 ānītaśca pitā me viviktāyāṃ bhūmau darbhaśayyāmadhiśāyya sthito 'bhūt //
DKCar, 2, 4, 140.0 tathā bhūte ca tasmin aṅganāsamāje kusumiteva kāśayaṣṭiḥ pāṇḍuśirasijñā sthavirā kāciccaraṇayor me nipatya trāsadīnamabrūta dīyatāmabhayadānamasmā ananyaśaraṇāya strījanāya //
DKCar, 2, 4, 176.0 abhūvaṃ ca bhavatpādapaṅkajarajo'nugrāhyāḥ sa cedānīṃ bhavaccaraṇapraṇāmaprāyaścittam anutiṣṭhatu sarvaduścaritakṣālanamanāryaḥ siṃhaghoṣaḥ ityarthapālaḥ prāñjaliḥ praṇanāma //
DKCar, 2, 5, 13.1 ato yadbhāvi tadbhavatu //
DKCar, 2, 5, 18.1 prabuddhasya ca saiva me mahāṭavī tadeva tarutalam sa eva patrāstaraḥ mamābhūt //
DKCar, 2, 5, 20.1 abhūcca me manasi kimayaṃ svapnaḥ kiṃ vipralambho vā kimiyamāsurī daivī vā kāpi māyā //
DKCar, 2, 5, 21.1 yadbhāvi tadbhavatu //
DKCar, 2, 5, 23.1 yāvadāyuratratyāyai devatāyai pratiśayito bhavāmi iti niścitamatiratiṣṭham //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 5, 33.1 bhavedānīṃ bhartṛpārśvagāminī //
DKCar, 2, 5, 34.1 gataste śāpaḥ ityanugṛhītā sadya eva pratyāpannamahimā pratinivṛttya dṛṣṭvaiva tvāṃ yathāvadabhyajānām kathaṃ matsuta evāyaṃ vatsasyārthapālasya prāṇabhūtaḥ sakhā pramatiriti pāpayā mayāsmin ajñānād audāsīnyam ācaritam //
DKCar, 2, 5, 60.1 saṃkathā ca deśavārtānuviddhā kācanāvayorabhūt //
DKCar, 2, 5, 65.1 mamābhavanmanasi mahadidamāśāspadam //
DKCar, 2, 5, 87.1 ayamahaṃ parivartitastrīveṣaste kanyā nāma bhaveyam //
DKCar, 2, 5, 90.1 mātā ca pitā ca bhūtvāhameva vyavardhayam //
DKCar, 2, 5, 91.1 etadarthameva vidyāmayaṃ śulkam arjituṃ gato 'bhūd avantinagarīm ujjayinīm asmadvaivāhyakulajaḥ ko'pi vipradārakaḥ //
DKCar, 2, 5, 99.1 gatastu bhavānāgāmini māsi phālgune phalgunīṣūttarāsu rājāntaḥpurajanasya tīrthayātrotsavo bhaviṣyati //
DKCar, 2, 5, 102.1 punastvadupahṛte vāsasī paridhāyāpanītadārikāveṣo jāmātā nāma bhūtvā tvāmevānugaccheyam //
DKCar, 2, 6, 29.1 tato 'hameva bhaveyamadhvadarśī //
DKCar, 2, 6, 35.1 ahamasyāḥ sakāśavartinī bhaveyam ityayāsīt //
DKCar, 2, 6, 58.1 ācaṣṭa ca hṛṣṭaḥ kośadāsaḥ bhūyāsamevaṃ yāvadāyur āyatākṣi tvatprasādasya pātram iti //
DKCar, 2, 6, 68.1 tataśca tvadanujīvinā rājaputreṇa bhavitavyam //
DKCar, 2, 6, 104.1 bhavatu iti //
DKCar, 2, 6, 132.1 atha varapratyayāhṛteṣu dāreṣu yādṛcchikīṃ saṃpattim anabhisamīkṣya kārtāntiko nāma bhūtvā vastrāntapinaddhaśāliprastho bhuvaṃ babhrāma //
DKCar, 2, 6, 158.1 pītvā cāpanītādhvaklamaḥ prahṛṣṭaḥ praklinnasakalagātraḥ sthito 'bhūt //
DKCar, 2, 6, 185.1 tasyāhamasmyudāharaṇabhūtā //
DKCar, 2, 6, 192.1 yāvati mayopayogastāvati bhavāmyananyādhīnā //
DKCar, 2, 6, 197.1 atastacchuśrūṣaṇābhyupāyahetubhūtaṃ kiṃcid ācaraṇīyam //
DKCar, 2, 6, 212.1 nūnamasau tena nītā vyaktiścācirādbhaviṣyati iti //
DKCar, 2, 6, 237.1 tadiyaṃ vṛddhasya kasyacidvaṇijo nātipuṃstvasya yathārhasaṃbhogālābhapīḍitā gṛhiṇī tvayātikauśalādyathādṛṣṭamālikhitā bhavitumarhati iti //
DKCar, 2, 6, 241.1 bhārgavo nāma bhūtvā bhikṣānibhena tadgṛhaṃ praviśya tāṃ dadarśa //
DKCar, 2, 6, 252.1 bhartā tu bhavatyāḥ kenacidgraheṇādhiṣṭhitaḥ pāṇḍurogadurbalo bhoge cāsamarthaḥ sthito 'bhūt //
DKCar, 2, 6, 255.1 vṛkṣavāṭikāmekākinī praviśya madupanītasya kasyacinmantravādinaśchannameva haste caraṇamarpayitvā tadabhimantritena praṇayakupitā nāma bhūtvā bhartāramurasi prahartumarhasi //
DKCar, 2, 6, 259.1 sā tathoktā vyaktamabhyupaiṣyati naktaṃ māṃ vṛkṣavāṭikāṃ praveśya tāmapi praveśayiṣyasi tāvataiva tvayāhamanugṛhīto bhaveyam iti //
DKCar, 2, 6, 265.1 sa tu vaṇiggrāmasyāgre vakṣyāmi iti sthito 'bhūt //
DKCar, 2, 6, 297.1 atraivamavasito 'bhūt //
DKCar, 2, 8, 3.0 asya me prāṇāpahāriṇīṃ pipāsāṃ pratikartumudakamudañcanniha kūpe ko 'pi niṣkalo mamaikaśaraṇabhūtaḥ patitaḥ //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 9.0 sa sarvaguṇaiḥ samṛddho 'pi daivāddaṇḍanītyāṃ nātyādṛto 'bhūt //
DKCar, 2, 8, 19.0 divyaṃ hi cakṣurbhūtabhavadbhaviṣyatsu vyavahitaviprakṛṣṭādiṣu ca viṣayeṣu śāstraṃ nāmāpratihatavṛtti //
DKCar, 2, 8, 19.0 divyaṃ hi cakṣurbhūtabhavadbhaviṣyatsu vyavahitaviprakṛṣṭādiṣu ca viṣayeṣu śāstraṃ nāmāpratihatavṛtti //
DKCar, 2, 8, 19.0 divyaṃ hi cakṣurbhūtabhavadbhaviṣyatsu vyavahitaviprakṛṣṭādiṣu ca viṣayeṣu śāstraṃ nāmāpratihatavṛtti //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 8, 39.0 bhavatu kālena bahunālpena vā tadarthādhigatiḥ //
DKCar, 2, 8, 68.0 evaṃ sati karma guṇavadbhavati //
DKCar, 2, 8, 70.0 kṛtamebhiḥ svastyayanaṃ kalyāṇataraṃ bhavati //
DKCar, 2, 8, 72.0 dattaṃ caibhyaḥ svargyamāyuṣyamariṣṭanāśanaṃ ca bhavati iti bahu bahu dāpayitvā tanmukhena svayamupāṃśu bhakṣayanti //
DKCar, 2, 8, 73.0 tadevamaharniśam avihitasukhaleśam āyāsabahulam aviralakadarthanaṃ ca nayato 'nayajñasyāstāṃ cakravartitā svamaṇḍalamātramapi durārakṣyaṃ bhavet //
DKCar, 2, 8, 97.0 athaivaṃ mantriṇo manasyabhūt aho me mohādbāliśyam //
DKCar, 2, 8, 103.0 dakṣiṇā api tadbhāvabahiṣkṛtā dveṣyā bhaveyuḥ iti //
DKCar, 2, 8, 110.0 bhavatu bhavitā tāvadanarthaḥ //
DKCar, 2, 8, 110.0 bhavatu bhavitā tāvadanarthaḥ //
DKCar, 2, 8, 112.0 evaṃ gate mantriṇi rājani ca kāmavṛtte candrapālito nāmāśvakendrāmātyasyendrapālitasya sūnuḥ asadvṛttaḥ pitṛnirvāsito nāma bhūtvā bahubhiścāraṇagaṇairbahvībhiranalpakauśalābhiḥ śilpakāriṇībhiranekacchannakiṅkaraiśca parivṛto 'bhyetya vividhābhiḥ krīḍābhirvihārabhadram ātmasādakarot //
DKCar, 2, 8, 144.0 sarvasāmantebhyaścāśmakendraḥ prāgupetyāsya priyataro 'bhūt //
DKCar, 2, 8, 164.0 asmādṛśairmitraistu nītvā māhiṣmatīṃ bhartṛdvaimāturāya bhrātre mitravarmaṇe sāpatyā devī darśitābhūt //
DKCar, 2, 8, 192.0 sa evāyamasiprahāraḥ pāpīyasastava bhavatu yadyasmi pativratā //
DKCar, 2, 8, 205.0 sa sāṃpratamatiprītaḥ prayāto 'rthaścāyaṃ yathācintitamanuṣṭhito 'bhūt //
DKCar, 2, 8, 210.0 yo 'syāḥ pativratāyāḥ śāsanamativartate sa bhasmaiva bhavet iti //
DKCar, 2, 8, 265.0 sa vītabhayo bhūyasīṃ pravṛttimāsādya saparijanaḥ sukhena nivatsyati na cedbhavānītriśūlavaśyo bhaviṣyati //
DKCar, 2, 8, 273.0 tamabhyāyāntaṃ viditvā rājaputraḥ puro 'bhavat //
DKCar, 2, 8, 277.0 ahaṃ ca śikṣāviśeṣaviphalitatadasiprahāraḥ pratiprahāreṇa taṃ prahṛtyāvakṛttamaśmakendraśiro 'vanau vinipātya tatsainikānavadam ataḥ paramapi ye yuyutsavo bhavanti te sametya mayā yudhyantām //
DKCar, 2, 9, 7.0 yad ete tvatkumārā rājavāhananimitte kiyantamanehasamāpadamāsādya bhāgyodayādasādhāraṇena vikrameṇa vihitadigvijayāḥ prabhūtāni rājyānyupalabhya ṣoḍaśābdānte vijayinaṃ rājavāhanaṃ puraskṛtya pratyetya tava vasumatyāśca pādānabhivādya bhavadājñāvidhāyino bhaviṣyanti //
DKCar, 2, 9, 10.0 idānīmāsannavartinyavadhau vāmadevāśrame gatvā vijñaptiḥ kṛtā svāmin tvaduktāvadhiḥ pūrṇaprāyo bhavati tatpravṛttistvayādyāpi vijñāyate iti //
DKCar, 2, 9, 13.0 ataḥparaṃ cetkṣaṇamapi yūyaṃ vilambaṃ vidhāsyatha tato māṃ vasumatīṃ ca mātaraṃ kathāvaśeṣāveva śroṣyatheti jñātvā pānīyamapi pathi bhūtvā peyam iti //
DKCar, 2, 9, 17.0 prāpya cojjayinīṃ tadaiva sahāyabhūtaistaiḥ kumāraiḥ parimitena rājavāhanenātibalavānapi mālaveśo mānasāraḥ kṣaṇena parājigye nihataśca //
DKCar, 2, 9, 21.0 punaryadecchā bhavati tadā pitroścaraṇābhivandanāyāgantavyam iti //
Divyāvadāna
Divyāv, 1, 10.0 yadyevamabhaviṣyat ekaikasya putrasahasramabhaviṣyat tadyathā rājñaścakravartinaḥ //
Divyāv, 1, 10.0 yadyevamabhaviṣyat ekaikasya putrasahasramabhaviṣyat tadyathā rājñaścakravartinaḥ //
Divyāv, 1, 12.0 katameṣāṃ trayāṇām mātāpitarau raktau bhavataḥ saṃnipatitau mātā kalyā bhavati ṛtumatī gandharvaḥ pratyupasthito bhavati //
Divyāv, 1, 12.0 katameṣāṃ trayāṇām mātāpitarau raktau bhavataḥ saṃnipatitau mātā kalyā bhavati ṛtumatī gandharvaḥ pratyupasthito bhavati //
Divyāv, 1, 12.0 katameṣāṃ trayāṇām mātāpitarau raktau bhavataḥ saṃnipatitau mātā kalyā bhavati ṛtumatī gandharvaḥ pratyupasthito bhavati //
Divyāv, 1, 22.0 saceddārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati //
Divyāv, 1, 23.0 saceddārikā bhavati vāmaṃ kukṣiṃ niśritya tiṣṭhati //
Divyāv, 1, 26.0 yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyati //
Divyāv, 1, 32.0 kulavaṃśo me cirasthitiko bhaviṣyati //
Divyāv, 1, 44.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāmeti //
Divyāv, 1, 46.0 bhavatu dārakasya śroṇaḥ koṭikarṇa iti nāma //
Divyāv, 1, 72.0 yadi balavāṃścauro bhavati sārthasya purastānnipatati //
Divyāv, 1, 73.0 durbalo bhavati pṛṣṭhato nipatati //
Divyāv, 1, 77.0 athāpareṇa samayena śroṇaḥ koṭikarṇaḥ kṛtakautukamaṅgalasvastyayano mātuḥ sakāśamupasaṃkramya pādayor nipatya kathayati amba gacchāmi avalokitā bhava mahāsamudramavatarāmi //
Divyāv, 1, 107.0 te kathayanti bhavantaḥ kva sārthavāhaḥ purastād gacchati //
Divyāv, 1, 117.0 āgacchata kriyākāraṃ tāvat kurmaḥ tāvanna kenacicchroṇasya koṭikarṇasya mātāpitṛbhyām ārocayitavyam yāvad bhāṇḍaṃ pratiśāmitaṃ bhavati //
Divyāv, 1, 192.0 svāgatam śroṇa māsi tṛṣito bubhukṣito vā sa saṃlakṣayati nūnaṃ devo 'yaṃ vā nāgo vā yakṣo vā bhaviṣyati //
Divyāv, 1, 196.0 sa tenoktaḥ śroṇa avatarasva ādīnavo 'tra bhaviṣyati //
Divyāv, 1, 237.0 svāgataṃ śroṇa mā tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnamayaṃ devo vā nāgo vā yakṣo vā bhaviṣyati //
Divyāv, 1, 241.0 sa tenoktaḥ avatarasva ādīnavo 'tra bhaviṣyati //
Divyāv, 1, 279.0 mā tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnaṃ devīyaṃ vā nāgī vā yakṣī vā bhaviṣyati //
Divyāv, 1, 291.0 kasmāt tvayaiṣāṃ dattam kiṃ mama kāruṇikayā tvam eva kāruṇikataraḥ sa kathayati bhagini tavaite ke bhavanti sā kathayati ayaṃ me svāmī ayaṃ me putraḥ iyaṃ me snuṣā iyaṃ me dāsī //
Divyāv, 1, 352.0 paśyāmi saced bhūtaṃ bhaviṣyati sarvametat satyam //
Divyāv, 1, 366.0 paśyāmi saced bhūtaṃ bhaviṣyati sarvametat satyam //
Divyāv, 1, 366.0 paśyāmi saced bhūtaṃ bhaviṣyati sarvametat satyam //
Divyāv, 1, 380.0 paśyāmi saced bhūtaṃ bhaviṣyati sarvametat satyam //
Divyāv, 1, 380.0 paśyāmi saced bhūtaṃ bhaviṣyati sarvametat satyam //
Divyāv, 1, 419.0 dharmatā khalu yathā buddhānāṃ bhagavatāṃ śrāvakāṇāṃ dvau saṃnipātau bhavataḥ //
Divyāv, 1, 436.0 tena khalu punaḥ samayena śroṇaḥ koṭikarṇastasyāmeva parṣadi saṃniṣaṇṇo 'bhūt saṃnipatitaḥ //
Divyāv, 1, 464.0 athāyuṣmataḥ śroṇasya koṭikarṇasyaitadabhavat ayaṃ me kālo bhagavata upādhyāyasya vacasārocayitumiti viditvotthāyāsanād yāvad bhagavantaṃ praṇamyedamavocat asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati yo me upādhyāyaḥ //
Divyāv, 1, 468.0 saṃghamelakas tatra kālo bhaviṣyati praśnasya vyākaraṇāya //
Divyāv, 1, 476.0 sā cet kṣayadharmiṇī bhavati tāṃ tyaktvā punar navā grahītavyā //
Divyāv, 1, 483.0 bhagavānāha bhūtapūrvam yāvat kāśyapo nāma tathāgato 'rhan samyaksambuddho bhagavāñ śāstā loka utpannaḥ //
Divyāv, 2, 8.0 tasya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti //
Divyāv, 2, 9.0 jñātaya ūcuḥ ayaṃ dārako bhavasya gṛhapateḥ putraḥ tasmādbhavatu bhavila iti nāmadheyaṃ vyavasthāpitam //
Divyāv, 2, 35.0 sā kathayati svāmin yadi me parituṣṭo 'si bhavatu me tvayā sārdhaṃ samāgama iti //
Divyāv, 2, 36.0 sa kathayati kiṃ te mayā sārdhaṃ samāgamena pañca kārṣāpaṇaśatānyanuprayacchāmi adāsīṃ cotsṛjāmīti sā kathayati āryaputra dūramapi paramapi gatvā dāsyevāham yadi tu āryaputreṇa sārdhaṃ samāgamo bhavati evamadāsī bhavāmīti //
Divyāv, 2, 36.0 sa kathayati kiṃ te mayā sārdhaṃ samāgamena pañca kārṣāpaṇaśatānyanuprayacchāmi adāsīṃ cotsṛjāmīti sā kathayati āryaputra dūramapi paramapi gatvā dāsyevāham yadi tu āryaputreṇa sārdhaṃ samāgamo bhavati evamadāsī bhavāmīti //
Divyāv, 2, 56.0 mamātyayāt gṛhaṃ śocanīyaṃ bhaviṣyati //
Divyāv, 2, 57.0 kathaṃ na cintāparo bhaviṣyāmīti bhavilena ratnakarṇikā pinaddhā //
Divyāv, 2, 75.0 tathāpi jñātaṃ bhaviṣyatīti //
Divyāv, 2, 103.0 na śobhanaṃ bhaviṣyati //
Divyāv, 2, 113.0 yadā te upasthāya prakrāntā bhavanti tadā tāsāṃ divasaparivyayaṃ dadāti //
Divyāv, 2, 116.0 tāḥ kathayanti evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Divyāv, 2, 124.0 tāḥ kathayanti ārogyaṃ jyeṣṭhabhavikāyā bhavatu //
Divyāv, 2, 125.0 yadā tasyā dārikā gatā bhavati tadā labhyate //
Divyāv, 2, 127.0 tāḥ saṃjātāmarṣāḥ kathayanti evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Divyāv, 2, 130.0 te anye 'pi svāmibhyāṃ pṛṣṭe kathayataḥ evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Divyāv, 2, 131.0 tau saṃlakṣayataḥ suhṛdbhedakāḥ striyo bhavantīti //
Divyāv, 2, 140.0 kimetadeva bhaviṣyati nūnaṃ kāśikavastrāvārī ghaṭṭitā phuṭṭakavastrāvārī udghāṭiteti //
Divyāv, 2, 157.0 sa kathayati suparīkṣitaṃ kartavyam gṛhabhedikāḥ striyo bhavantīti //
Divyāv, 2, 166.0 gṛhṇāmi pūrṇamiti viditvā kathayati evaṃ bhavatu mama pūrṇaka iti //
Divyāv, 2, 179.0 sā kathayati tvayā iyatībhiḥ suvarṇalakṣābhirvyavahṛtam dārakāṇāṃ pūrvabhikṣikāpi nāsti pūrṇaḥ kathayati kimahaṃ jāne yuṣmākaṃ gṛhe īdṛśīyamavasthā bhaviṣyatīti //
Divyāv, 2, 180.0 yadi mayā jñātamabhaviṣyat mayā anekāḥ suvarṇalakṣāḥ saṃhāritā abhaviṣyan //
Divyāv, 2, 180.0 yadi mayā jñātamabhaviṣyat mayā anekāḥ suvarṇalakṣāḥ saṃhāritā abhaviṣyan //
Divyāv, 2, 186.0 mayā cāyaṃ bhāraka utkṣipto bhavati mama cedṛśī samavasthā //
Divyāv, 2, 242.0 tathā bhavatu //
Divyāv, 2, 248.0 pūrṇāni vā bhavantu mā vā //
Divyāv, 2, 366.0 tāni cedbhikṣurdṛṣṭvābhinandati abhivadatyadhyavasyati adhyavasāya tiṣṭhati tāni abhinandato 'bhivadato 'dhyavasyato 'dhyavasāya tiṣṭhata ānandī bhavati //
Divyāv, 2, 367.0 ānandyā nandīsaumanasyaṃ bhavati //
Divyāv, 2, 368.0 nandīsaumanasye sati sarāgo bhavati //
Divyāv, 2, 369.0 nandīsarāge sati nandīsarāgasaṃyojanaṃ bhavati //
Divyāv, 2, 377.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snigdhakā bata śroṇāparāntakā manuṣyāḥ ye māṃ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrośanti roṣayanti paribhāṣante //
Divyāv, 2, 377.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snigdhakā bata śroṇāparāntakā manuṣyāḥ ye māṃ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrośanti roṣayanti paribhāṣante //
Divyāv, 2, 380.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ pāṇinā vā loṣṭena vā praharanti no tu daṇḍena vā śastreṇa vā praharantīti //
Divyāv, 2, 380.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ pāṇinā vā loṣṭena vā praharanti no tu daṇḍena vā śastreṇa vā praharantīti //
Divyāv, 2, 382.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ daṇḍena vā śastreṇa vā praharanti no tu sarveṇa sarvaṃ jīvitād vyaparopayanti //
Divyāv, 2, 382.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ daṇḍena vā śastreṇa vā praharanti no tu sarveṇa sarvaṃ jīvitād vyaparopayanti //
Divyāv, 2, 384.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya me evaṃ bhaviṣyati santi bhagavataḥ śrāvakā ye anena pūtikāyenārdīyamānā jehrīyante vijugupsamānāḥ śastramapi ādhārayanti viṣamapi bhikṣayanti rajjvā baddhā api mriyante prapātādapi prapatantyapi //
Divyāv, 2, 384.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya me evaṃ bhaviṣyati santi bhagavataḥ śrāvakā ye anena pūtikāyenārdīyamānā jehrīyante vijugupsamānāḥ śastramapi ādhārayanti viṣamapi bhikṣayanti rajjvā baddhā api mriyante prapātādapi prapatantyapi //
Divyāv, 2, 414.0 tau kathayataḥ śrīrvā bhavatu kālakarṇī vā āgaccha ekadhye prativasāmaḥ //
Divyāv, 2, 425.0 tena khalu samayena gośīrṣacandanavanaṃ maheśvarasya yakṣasya parigraho 'bhūt //
Divyāv, 2, 435.0 śivavaruṇakuberaśakrabrahmādyāsuramanujoragayakṣadānavendrāḥ vyasanamatibhayaṃ vayaṃ prapannā vigatabhayā hi bhavantu no 'dya nāthāḥ //
Divyāv, 2, 462.0 tata āyuṣmān pūrṇo bhrātuḥ kathayati yasya nāmnā vahanaṃ saṃsiddhayānapātramāgacchati tattasya gamyaṃ bhavati //
Divyāv, 2, 481.0 tathā bhavatu //
Divyāv, 2, 484.2 anāthabhūtān prasamīkṣya sādho kṛtvā kṛpāmāgamanaṃ kuruṣva /
Divyāv, 2, 492.0 tena khalu samayenāyuṣmān pūrṇaḥ kuṇḍopadhānīyakaḥ sthaviraḥ prajñāvimuktas tasyāmeva pariṣadi saṃniṣaṇṇo 'bhūt //
Divyāv, 2, 498.1 ṛddhibhiryatra gantavyaṃ tūṣṇīṃ tvaṃ bhava pūrṇaka /
Divyāv, 2, 501.0 tasyaitadabhavat yena mayā sakalaṃ kleśagaṇaṃ vāntaṃ charditaṃ tyaktaṃ pratiniḥsṛṣṭam so 'haṃ tīrthikasādhāraṇāyām ṛddhyāṃ viṣaṇṇaḥ //
Divyāv, 2, 505.2 jarayā hi nipīḍitayauvanāḥ ṣaḍabhijñā hi bhavanti madvidhāḥ /
Divyāv, 2, 565.0 bhagavānāha kim te kathayanti bhagavan puṣpaphalasalilasampannam āśramapadaṃ vinaṣṭam yathāpaurāṇaṃ bhavatu //
Divyāv, 2, 566.0 bhavatu ityāha bhagavān //
Divyāv, 2, 592.0 bhagavān saṃlakṣayati yadi ekena dvāreṇa praviśāmi apareṣāṃ bhaviṣyati anyathātvam //
Divyāv, 2, 599.0 bhagavān saṃlakṣayati yadi candanamālaḥ prāsādo bhetsyate dātṝṇāṃ puṇyāntarāyo bhaviṣyati //
Divyāv, 2, 622.0 bhagavān saṃlakṣayati yadi ekasyaiva pānīyaṃ pāsyāmi eṣāṃ bhaviṣyati anyathātvam //
Divyāv, 2, 635.0 tasyaitadabhavat dūraṃ vayamihāgatāḥ //
Divyāv, 2, 646.0 kathamasya mātā bhavatīti āyuṣmān maudgalyāyanaḥ kathayati bhavantaḥ mama ime skandhā anayā saṃvṛddhāḥ //
Divyāv, 2, 670.0 yadi vijñātamabhaviṣyat tilaśo 'pi me saṃcūrṇitaśarīreṇānuttarāyāḥ samyaksambodheścittaṃ vyāvartitamabhaviṣyat //
Divyāv, 2, 670.0 yadi vijñātamabhaviṣyat tilaśo 'pi me saṃcūrṇitaśarīreṇānuttarāyāḥ samyaksambodheścittaṃ vyāvartitamabhaviṣyat //
Divyāv, 2, 676.0 bhūtapūrvaṃ bhikṣavo 'sminneva bhadrakalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ manuṣyāṇāṃ ca //
Divyāv, 2, 696.0 yattena naraka upapadya dāsīputreṇa bhavitavyam tannarake nopapannaḥ //
Divyāv, 3, 28.0 bhūtapūrvaṃ bhikṣavo rājābhūt praṇādo nāma śakrasya devendrasya vayasyakaḥ //
Divyāv, 3, 28.0 bhūtapūrvaṃ bhikṣavo rājābhūt praṇādo nāma śakrasya devendrasya vayasyakaḥ //
Divyāv, 3, 30.0 mamātyayād rājavaṃśasamucchedo bhaviṣyatīti //
Divyāv, 3, 32.0 mamātyayād rājavaṃśasyocchedo bhaviṣyati //
Divyāv, 3, 34.0 yadi kaścit cyavanadharmā devaputro bhaviṣyati tatte putratve samādāpayiṣyāmīti //
Divyāv, 3, 40.0 mā adharmeṇa rājyaṃ kṛtvā narakaparāyaṇo bhaviṣyāmīti //
Divyāv, 3, 49.0 tasya jñātayaḥ saṃgamya samāgamya nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāmeti //
Divyāv, 3, 52.0 tasmāt bhavatu dārakasya mahāpraṇāda iti nāma //
Divyāv, 3, 59.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalam abhinirjityādhyāsatāṃ pṛthag bhavanti śilpasthānakarmasthānāni tadyathā hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe 'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe 'kṣuṇṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 3, 65.0 mā adharmeṇa rājyaṃ kāraya mā narakaparāyaṇo bhaviṣyasīti //
Divyāv, 3, 68.0 mā adharmeṇa rājyaṃ kāraya mā narakaparāyaṇo bhaviṣyasīti //
Divyāv, 3, 96.0 kutra bhadantāsau yūpo vilayaṃ gamiṣyati bhaviṣyanti bhikṣavo 'nāgate 'dhvani aśītivarṣasahasrāyuṣo manuṣyāḥ //
Divyāv, 3, 97.0 aśītivarṣasahasrāyuṣāṃ manuṣyāṇāṃ śaṅkho nāma rājā bhaviṣyati saṃyamanī cakravartī caturantavijetā dhārmiko dharmarājā saptaratnasamanvāgataḥ //
Divyāv, 3, 98.0 tasyemānyevaṃrūpāṇi sapta ratnāni bhaviṣyanti //
Divyāv, 3, 100.0 pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 3, 102.0 śaṅkhasya rājño brahmāyur nāma brāhmaṇaḥ purohito bhaviṣyati //
Divyāv, 3, 103.0 tasya brahmavatī nāma patnī bhaviṣyati //
Divyāv, 3, 117.0 tasya maitreyaḥ samyaksambuddha iti saṃjñā bhaviṣyati //
Divyāv, 3, 127.0 ṣaṇṇavatikoṭyo 'rhatāṃ bhaviṣyanti dhūtaguṇasākṣātkṛtāḥ //
Divyāv, 3, 131.0 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani madhyadeśe vāsavo nāma rājā rājyaṃ kārayati ṛddhaṃ sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 3, 134.0 atīva śasyasampattirbhavati //
Divyāv, 3, 138.0 atīva śasyasampattirbhavati //
Divyāv, 3, 148.0 atīva śasyasampattirbhavati yathā asmākamiti madhyadeśād vaṇijaḥ paṇyamādāyottarāpathaṃ gatāḥ //
Divyāv, 3, 174.0 evamāvayoḥ parasparaṃ cittasaumanasyaṃ bhavatīti //
Divyāv, 3, 180.0 evamāvayoḥ parasparaṃ cittasaumanasyaṃ bhavatīti //
Divyāv, 3, 181.0 tatra mayā kathaṃ pratipattavyam ratnaśikhī samyaksambuddhaḥ kathayati gaccha mahārāja śobhanaṃ bhaviṣyati //
Divyāv, 3, 198.0 tato ratnaśikhī samyaksambuddho vāsavaṃ rājānamidamavocat bhaviṣyasi mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ śaṅkho nāma rājā cakravartīti //
Divyāv, 3, 212.0 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpya saṃpravārya ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya sarvamimaṃ lokaṃ maitreṇāṃśena sphuritvā praṇidhānaṃ kartumārabdhaḥ anenāhaṃ kuśalamūlena śāstā loke bhaveyaṃ tathāgato 'rhan samyaksambuddha iti //
Divyāv, 3, 213.0 ratnaśikhī samyaksambuddhaḥ kathayati bhaviṣyasi tvaṃ mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ maitreyo nāma tathāgato 'rhan samyaksambuddha iti //
Divyāv, 3, 214.0 tatpraṇidhānavaśād dvayo ratnayorloke prādurbhāvo bhaviṣyati //
Divyāv, 4, 5.0 sahadarśanādasyā etadabhavat ayaṃ sa bhagavāñ śākyakulanandanaścakravartikulād rājyamapahāya sphītamantaḥpuraṃ sphītāni ca kośakoṣṭhāgārāṇi pravrajita idānīṃ bhikṣāmaṭate //
Divyāv, 4, 14.0 teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutā āhosvidanyatropapannā iti //
Divyāv, 4, 14.0 teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutā āhosvidanyatropapannā iti //
Divyāv, 4, 16.0 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannā iti //
Divyāv, 4, 16.0 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannā iti //
Divyāv, 4, 17.0 te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti //
Divyāv, 4, 17.0 te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti //
Divyāv, 4, 23.0 tadyadi bhagavānatītaṃ vyākartukāmo bhavati pṛṣṭhato 'ntardhīyante //
Divyāv, 4, 24.0 anāgataṃ vyākartukāmo bhavati purastādantardhīyante //
Divyāv, 4, 25.0 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante //
Divyāv, 4, 26.0 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmantardhīyante //
Divyāv, 4, 27.0 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante //
Divyāv, 4, 28.0 manuṣyopapattiṃ vyākartukāmo bhavati jānunorantardhīyante //
Divyāv, 4, 29.0 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante //
Divyāv, 4, 30.0 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante //
Divyāv, 4, 31.0 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante //
Divyāv, 4, 32.0 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyāmantardhīyante //
Divyāv, 4, 33.0 yadi anuttarāṃ samyaksambodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ntardhīyante //
Divyāv, 4, 38.1 vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ /
Divyāv, 4, 46.0 kiṃ tarhi devāṃśca manuṣyāṃśca saṃvācya saṃsṛtya paścime bhave paścime nikete paścime samucchraye paścima ātmabhāvapratilambhe supraṇihito nāma pratyekabuddho bhaviṣyati //
Divyāv, 5, 10.1 vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ /
Divyāv, 5, 18.0 kiṃtu devāṃśca manuṣyāṃśca gatvā saṃsṛtya paścime nikete paścime samucchraye paścime ātmabhāvapratilambhe stavārho nāma pratyekabuddho bhaviṣyati //
Divyāv, 5, 22.0 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 5, 29.0 tasyaitadabhavat ayaṃ hastināgaḥ sarvalokasya priyo manāpaśca //
Divyāv, 6, 6.0 tasyaitadabhavat śramaṇo gautamaḥ śrūyate 'bhirūpo darśanīyaḥ prāsādika iti //
Divyāv, 6, 9.0 dṛṣṭvā ca punarasyaitadabhavat kiṃ cāpi śramaṇo gautamo mamāntikādabhirūpataraḥ noccatara iti //
Divyāv, 6, 31.0 anyairapi brāhmaṇagṛhapatibhiḥ kuśalamadhiṣṭhānāya bhavatviti viditvā kulā baddhā //
Divyāv, 6, 38.0 dṛṣṭvā saṃlakṣayati yadi bhagavantaṃ gautamamupetyābhivādayiṣyāmi karmaparihāṇirme bhaviṣyatīti //
Divyāv, 6, 39.0 atha nopetyābhivādayiṣyāmi puṇyaparihāṇirbhaviṣyati //
Divyāv, 6, 45.0 sacedasyaivaṃ samyaksampratyayajñānadarśanaṃ pravartate etasmin pradeśe kāśyapasya samyaksambuddhasyāvikopito 'sthisaṃghātastiṣṭhatīty ahamanenopakrameṇa vandito bhaveyam evamanena dvābhyāṃ samyaksambuddhābhyāṃ vandanā kṛtā bhavet //
Divyāv, 6, 45.0 sacedasyaivaṃ samyaksampratyayajñānadarśanaṃ pravartate etasmin pradeśe kāśyapasya samyaksambuddhasyāvikopito 'sthisaṃghātastiṣṭhatīty ahamanenopakrameṇa vandito bhaveyam evamanena dvābhyāṃ samyaksambuddhābhyāṃ vandanā kṛtā bhavet //
Divyāv, 6, 48.0 evamayaṃ pṛthivīpradeśo dvābhyāṃ samyaksambuddhābhyāṃ paribhukto bhaviṣyati yacca kāśyapena samyaksambuddhena yaccaitarhi bhagavatā iti //
Divyāv, 6, 66.0 evaṃ ca cetasā cittamabhisaṃskṛtam asmānme padāvihārāt kiyat puṇyaṃ bhaviṣyatīti //
Divyāv, 6, 68.1 śataṃ sahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bhavanti /
Divyāv, 6, 71.0 mṛttikāpiṇḍasya kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃstasyāpi cetasā cittamājñāya bhāṣate //
Divyāv, 6, 72.1 śataṃ sahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bhavanti /
Divyāv, 6, 74.0 aparaistatra muktapuṣpāṇyavakṣiptāni evaṃ ca cittamabhisaṃskṛtam padāvihārasya mṛttikāpiṇḍasya ceyat puṇyamuktaṃ bhagavatā asmākaṃ tu muktapuṣpāṇāṃ kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 75.0 śataṃ sahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bhavanti //
Divyāv, 6, 78.0 asmākaṃ mālāvihārasya kiyatpuṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 79.1 śataṃ sahasrāṇi suvarṇavāhā jāmbūnadā nāsya samā bhavanti /
Divyāv, 6, 81.0 asmākaṃ pradīpadānasya kiyatpuṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 82.1 śataṃ sahasrāṇi suvarṇakoṭyo jāmbūnadā nāsya samā bhavanti /
Divyāv, 6, 85.0 asmākaṃ gandhābhiṣekasya kiyatpuṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 86.1 śataṃ sahasrāṇi suvarṇarāśayo jāmbūnadā nāsya samā bhavanti /
Divyāv, 7, 12.0 upasaṃkramya dauvārikaṃ puruṣamāmantrayate na tāvadbhoḥ puruṣa tīrthyānāṃ praveśo dātavyo yāvad buddhapramukhena bhikṣusaṃghena bhuktaṃ bhavati //
Divyāv, 7, 59.0 atha śakrasya devānāmindrasyaitadabhavat ime ca tāvanmanuṣyāḥ puṇyāpuṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 68.0 athāyuṣmato mahākāśyapasyaitadabhavat //
Divyāv, 7, 105.0 te kathayanti kimarthaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti rājā kathayati bhavantaḥ kathaṃ na cintāparastiṣṭhāmi yatredānīṃ sa bhagavān mama piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśatīti tatraiko vṛddho 'mātyaḥ kathayati alpotsuko bhavatu //
Divyāv, 7, 124.0 bhūtapūrvaṃ bhikṣavo 'nyatamasmin karpaṭake gṛhapatiḥ prativasati //
Divyāv, 7, 139.0 evaṃ bhavatu //
Divyāv, 7, 143.0 tasya dārakasya mātā saṃlakṣayati adya gṛhapatipatnī suhṛtsambandhibāndhavaiḥ saha śramaṇabrāhmaṇabhojanena vyagrā bhaviṣyati //
Divyāv, 7, 185.0 tatastasyā nagarāvalambikāyā etadabhavat ayaṃ tāvadrājā prasenajit kauśalaḥ puṇyairatṛpto 'dyāpi dānāni dadāti puṇyāni karoti //
Divyāv, 7, 188.0 pādayor nipatya praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena yathāyaṃ bhagavāñ śākyamunirvarṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannaḥ evamahamapi varṣaśatāyuṣi prajāyāṃ śākyamunireva śāstā bhaveyam //
Divyāv, 7, 205.0 api tu ānanda bhaviṣyatyasau dārikā varṣaśatāyuṣi prajāyāṃ śākyamunir nāma tathāgato 'rhan samyaksambuddhaḥ //
Divyāv, 8, 11.0 atha te vaṇija utthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamya āyuṣmantamānandamidamavocan kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti tadyātrikabhāṇḍaṃ samudānayanti //
Divyāv, 8, 46.0 tathā bhavatviti caurasahasreṇa pratijñātam //
Divyāv, 8, 103.0 saceddārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati //
Divyāv, 8, 104.0 saceddārikā bhavati vāmaṃ kukṣiṃ niśritya tiṣṭhati //
Divyāv, 8, 106.0 yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyati //
Divyāv, 8, 118.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatirātriṃdivasāni tasya jātasya jātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāma ayaṃ dārakaḥ priyasenasya sārthavāhasya putraḥ //
Divyāv, 8, 119.0 tadbhavatu dārakasya nāma supriya iti //
Divyāv, 8, 124.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti śilpasthānakarmasthānāni tadyathā hastigrīvāyām aśvapṛṣṭhe rathe tsarudhanuḥṣu upayāne niryāṇe 'ṅkuśagrahe tomaragrahe chedye bhedye muṣṭibandhe padabandhe dūravedhe śabdavedhe'kṣuṇṇavedhe marmavedhe dṛḍhaprahāritāyām pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 8, 131.0 tena sārthavāhabhūtena iyamevaṃrūpā mahāpratijñā kṛtā sarvasattvā mayā dhanena saṃtarpayitavyāḥ //
Divyāv, 8, 172.0 atha supriyasya sārthavāhasya suptapratibuddhasya etadabhavat aho bata me sā devatā punarapi darśayet diśaṃ copāyaṃ ca vyapadiśed badaradvīpamahāpattanasya gamanāyeti cintāparo middhamavakrāntaḥ //
Divyāv, 8, 175.0 tān vīryabalena laṅghayitvā antaroddānam anulomapratilomadvayamāvartaḥ śaṅkhanābhaḥ śaṅkhanābhī ca nīlodastārakākṣaśca parvatau nīlagrīva eva ca vairambhā tāmrāṭavī veṇugulmaḥ sapta parvatāḥ sakaṇṭakāḥ kṣāranadī triśaṅkur ayaskilam aṣṭādaśavakro nadī ślakṣṇa eva ca dhūmanetramudakaṃ saptāśīviṣaparvatā nadī bhavati paścimā //
Divyāv, 8, 178.0 tatra yo 'sau puruṣo bhavati maheśākhyo maheśākhyadevatāparigṛhītaḥ sa mahatā puṇyabalena vīryabalena cittabalena mahāntaṃ plavamāsthāya anulomapratilomamahāsamudram avatarati //
Divyāv, 8, 185.0 sacedetaṃ vidhimanutiṣṭhate nāsya saṃmoho bhavati svastikṣemeṇātikramatyanulomapratilomaṃ mahāparvatam //
Divyāv, 8, 189.0 tatra yo 'sau puruṣo bhavatyudārapuṇyavipākamaheśākhyo devatāparigṛhītaḥ sa mahatā puṇyabalena vīryabalena cittabalena kāyabalena mahāntaṃ plavamāsthāya āvartaṃ mahāsamudramavatarati //
Divyāv, 8, 207.0 sacet svapiti vivṛtānyasya netrāṇi bhavanti tadyathā acirodito bhāskaraḥ //
Divyāv, 8, 209.0 yadā jāgarti nimīlitānyasya bhavanti netrāṇi //
Divyāv, 8, 223.0 timiraṃ na bhaviṣyati mūrcchā ca na bhaviṣyati //
Divyāv, 8, 223.0 timiraṃ na bhaviṣyati mūrcchā ca na bhaviṣyati //
Divyāv, 8, 232.0 yadā svapiti tadā asya yojanaṃ sāmantakena lālāsya spharitvā tiṣṭhati yadā jāgarti alpāsya lālā bhavati //
Divyāv, 8, 281.0 evaṃ hi tasmāt parvatānnistaraṇaṃ bhaviṣyati //
Divyāv, 8, 301.0 atha supriyaḥ sārthavāhaḥ suptapratibuddho devatāvacanaṃ śrutvā paramavismayamāpannaścintayati nūnamanayā devatayā anekairevaṃvidhaiḥ paramaduṣkaraśatasahasrairbadaradvīpayātrā sādhitapūrvā bhaviṣyati //
Divyāv, 8, 315.0 atha supriyasya mahāsārthavāhasyaitadabhavat mā haiva magho mahāsārthavāho 'dṛṣṭa eva kālaṃ kuryāt //
Divyāv, 8, 323.0 tato maghasya sārthavāhasya kṣemaṇīyataraṃ cābhūdyāpanīyataraṃ ca //
Divyāv, 8, 335.0 api tu ko bhavato 'rthe parahitārthe 'bhyudyatasyātmaparityāgamapi na kuryāt tena hi vatsa kṣipraṃ maṅgalapotaṃ samudānaya saṃvaraṃ cāropaya yadāvayoryātrāyanaṃ bhaviṣyatīti //
Divyāv, 8, 341.0 api tu asmin mahāsamudre yāvadevaṃvidhāni nimittāni bhavanti udakasya varṇasaṃsthānāni ca mama nivedayitavyāni //
Divyāv, 8, 365.0 evamukte supriyo mahāsārthavāhaḥ kathayati kadā badaradvīpamahāpattanasya gamanāyānto bhaviṣyati evamukte maghaḥ sārthavāhaḥ kathayati mayāpi supriya badaradvīpamahāpattanaṃ kārtsnena na dṛṣṭam //
Divyāv, 8, 406.0 kadā badaradvīpasya mahāpattanasyāgamanāyādhvā bhaviṣyatīti viditvā śayitaḥ //
Divyāv, 8, 414.0 svāgataṃ mahāsārthavāha asmākam asvāminīnāṃ svāmī bhava apatikānāṃ patiralayanānāṃ layano 'dvīpānāṃ dvīpo 'trāṇānāṃ trāṇo 'śaraṇānāṃ śaraṇamaparāyaṇānāṃ parāyaṇaḥ //
Divyāv, 8, 422.0 sūpasthitasmṛtestava saphalaḥ śramo bhaviṣyati //
Divyāv, 8, 427.0 śatasahasraśobhitā bhaviṣyanti //
Divyāv, 8, 435.0 asmākam asvāminīnāṃ svāmī bhava apatīnāṃ patiralayanānāṃ layano 'dvīpānāṃ dvīpo 'śaraṇānāṃ śaraṇo 'trāṇānāṃ trāṇo 'parāyaṇānāṃ parāyaṇaḥ //
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 454.0 asmākamasvāmikānāṃ svāmī bhava pūrvavadyāvattābhirapi dharmadeśanāvarjitābhistadviśiṣṭataraṃ dvisāhasrayojanavarṣakaṃ maṇiratnamanupradattam //
Divyāv, 8, 465.0 asmākam asvāmikānāṃ svāmī bhava apatīnāṃ patir alayanānāṃ layano 'dvīpānāṃ dvīpo 'śaraṇānāṃ śaraṇo 'trāṇānāṃ trāṇo 'parāyaṇānāṃ parāyaṇaḥ //
Divyāv, 8, 476.0 tā api dharmadeśanāvarjitāḥ saubhāsinikaṃ jāmbudvīpapradhānam anargheyamūlyam anantaguṇaprabhāvaṃ badaradvīpamahāpattane sarvasvabhūtaṃ ratnamanuprayacchanti //
Divyāv, 8, 477.0 evaṃ ca kathayanti idamasmākaṃ mahāsārthavāha maṇiratnaṃ badareṇa bhrātrā kinnararājñā anupradattam asmin badaradvīpamahāpattane cihnabhūtamālakṣyabhūtaṃ maṇḍanabhūtaṃ ca //
Divyāv, 8, 477.0 evaṃ ca kathayanti idamasmākaṃ mahāsārthavāha maṇiratnaṃ badareṇa bhrātrā kinnararājñā anupradattam asmin badaradvīpamahāpattane cihnabhūtamālakṣyabhūtaṃ maṇḍanabhūtaṃ ca //
Divyāv, 8, 477.0 evaṃ ca kathayanti idamasmākaṃ mahāsārthavāha maṇiratnaṃ badareṇa bhrātrā kinnararājñā anupradattam asmin badaradvīpamahāpattane cihnabhūtamālakṣyabhūtaṃ maṇḍanabhūtaṃ ca //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 527.0 yo yenārthī upakaraṇaviśeṣeṇa bhavati sa tasyārthe cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 529.0 atha supriyo mahāsārthavāhastadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣito yattatprathamalabdhaṃ maṇiratnaṃ dhvajāgre āropya vācaṃ ca niścārayati yojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyante sahābhidhānācca yo yenārthī tasya tadvarṣaṃ bhavati //
Divyāv, 8, 536.0 tato 'nupūrveṇa jambudvīpaiśvaryabhūtena supriyeṇa mahārājñā tadeva poṣadhe pañcadaśyāṃ śiraḥsnātenopoṣadhoṣitena kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ kṛtvā upakaraṇotpannābhilāṣiṇāṃ strīmanuṣyāṇāṃ jambudvīpanivāsinām yanmaṇiratnaṃ badaradvīpamahāpattanasarvasvabhūtam yathepsitam sarvopakaraṇavarṣiṇaṃ dhvajāgre āropayāmāsa //
Divyāv, 8, 536.0 tato 'nupūrveṇa jambudvīpaiśvaryabhūtena supriyeṇa mahārājñā tadeva poṣadhe pañcadaśyāṃ śiraḥsnātenopoṣadhoṣitena kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ kṛtvā upakaraṇotpannābhilāṣiṇāṃ strīmanuṣyāṇāṃ jambudvīpanivāsinām yanmaṇiratnaṃ badaradvīpamahāpattanasarvasvabhūtam yathepsitam sarvopakaraṇavarṣiṇaṃ dhvajāgre āropayāmāsa //
Divyāv, 8, 542.0 yā sā pūrvadevatā kāśyapaḥ samyaksambuddho bodhisattvabhūtaḥ sa tena kālena tena samayena //
Divyāv, 9, 10.0 kathaṃ meṇḍhakasnuṣā sā ekasyārthāya gandhaṃ sampādayati śatasahasrasya paryāptirbhavati //
Divyāv, 9, 12.0 kathaṃ meṇḍhakadāsaḥ sa yadaikaṃ halasīraṃ kṛṣati tadā sapta sīrāḥ kṛṣṭā bhavanti //
Divyāv, 9, 40.0 āryakāḥ asmākaṃ vipattirbhaviṣyati //
Divyāv, 9, 120.0 tato bhagavān meṇḍhakaṃ gṛhapatiṃ saparivāraṃ satyeṣu pratiṣṭhāpitaṃ karvaṭanivāsinaṃ janakāyam yathābhavyatayā vinīya prakrāntaḥ //
Divyāv, 10, 4.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskararogāpagataṃ śālīkṣugomahiṣīsampannamakhilamakaṇṭakam //
Divyāv, 10, 7.1 trividhaṃ durbhikṣaṃ bhaviṣyati cañcu śvetāsthi śalākāvṛtti ca //
Divyāv, 10, 21.1 tena koṣṭhāgārika āhūya uktaḥ bhoḥ puruṣa bhaviṣyati me saparivārāṇāṃ dvādaśa varṣāṇi bhaktamiti sa kathayati ārya bhaviṣyatīti //
Divyāv, 10, 21.1 tena koṣṭhāgārika āhūya uktaḥ bhoḥ puruṣa bhaviṣyati me saparivārāṇāṃ dvādaśa varṣāṇi bhaktamiti sa kathayati ārya bhaviṣyatīti //
Divyāv, 10, 57.1 tasyaitadabhavat kasyāpyanena mahātmanā ṛddhimahālāṅgalairdāridryamūlānyutpāṭitāni //
Divyāv, 11, 36.1 teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutāḥ āhosvidanyatropapannā iti //
Divyāv, 11, 36.1 teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutāḥ āhosvidanyatropapannā iti //
Divyāv, 11, 38.1 teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannā iti //
Divyāv, 11, 38.1 teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannā iti //
Divyāv, 11, 40.1 te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti //
Divyāv, 11, 40.1 te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti //
Divyāv, 11, 47.1 tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante //
Divyāv, 11, 48.1 anāgataṃ vyākartukāmo bhavati purastādantardhīyante //
Divyāv, 11, 49.1 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante //
Divyāv, 11, 50.1 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmantardhīyante //
Divyāv, 11, 51.1 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante //
Divyāv, 11, 52.1 manuṣyopapattiṃ vyākartukāmo bhavati jānunorantardhīyante //
Divyāv, 11, 53.1 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante //
Divyāv, 11, 54.1 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante //
Divyāv, 11, 55.1 devopapattiṃ vyākartukāmo bhavati nābhyāmantardhīyante //
Divyāv, 11, 56.1 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante //
Divyāv, 11, 57.1 pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyāmantardhīyante //
Divyāv, 11, 58.1 anuttarāṃ samyaksambodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ntardhīyante //
Divyāv, 11, 63.1 vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ /
Divyāv, 11, 70.1 vaiśravaṇasya mahārājasya putro bhaviṣyati //
Divyāv, 11, 72.1 śakrasya devendrasya putro bhaviṣyati //
Divyāv, 11, 74.1 yāmasya devasya putro bhaviṣyati //
Divyāv, 11, 76.1 sa tuṣitasya devasya putro bhaviṣyati //
Divyāv, 11, 78.1 sunirmitasya devaputrasya putro bhaviṣyati //
Divyāv, 11, 80.1 vaśavartino devaputrasya putro bhaviṣyati //
Divyāv, 11, 82.1 tataḥ kāmāvacareṣu deveṣu divyaṃ sukhamanubhūya paścime bhave paścime nikete samucchraye paścime ātmabhāvapratilambhe manuṣyatvaṃ pratilabhya rājā bhaviṣyati aśokavarṇo nāma cakravartī caturarṇavāntavijetā dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ //
Divyāv, 11, 83.1 tasyemānyevaṃrūpāṇi sapta ratnāni bhaviṣyanti //
Divyāv, 11, 85.1 pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 11, 87.1 so 'pareṇa samayena dānāni dattvā cakravartirājyamapahāya keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi samyageva śraddhayā agārādanagārikāṃ pravrajya pratyekāṃ bodhiṃ sākṣātkariṣyati aśokavarṇo nāma pratyekabuddho bhaviṣyati //
Divyāv, 11, 91.1 bhūtapūrvamānanda atīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 11, 95.1 teṣāmetadabhavat ete hi pravrajitā mahātmāna īdṛśeṣu sthāneṣvabhiramante //
Divyāv, 11, 96.1 yadyeṣāṃ jīvitopacchedaṃ na kariṣyāmaḥ na bhūya etasmin pradeśe svasthairvihartavyaṃ bhaviṣyati //
Divyāv, 11, 99.1 tatrāsmābhiścārakāvaruddhairmartavyaṃ bhaviṣyati //
Divyāv, 12, 4.1 atha ṣaṇṇāṃ pūrṇādīnāṃ tīrthyānāṃ kutūhalaśālāyāṃ saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ yatkhalu bhavanto jānīran yadā śramaṇo gautamo loke 'nutpannas tadā vayaṃ satkṛtāścābhūvan gurukṛtāśca mānitāśca pūjitāśca rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ naigamānāṃ jānapadānāṃ śreṣṭhināṃ sārthavāhānām lābhinaścābhūvaṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
Divyāv, 12, 4.1 atha ṣaṇṇāṃ pūrṇādīnāṃ tīrthyānāṃ kutūhalaśālāyāṃ saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ yatkhalu bhavanto jānīran yadā śramaṇo gautamo loke 'nutpannas tadā vayaṃ satkṛtāścābhūvan gurukṛtāśca mānitāśca pūjitāśca rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ naigamānāṃ jānapadānāṃ śreṣṭhināṃ sārthavāhānām lābhinaścābhūvaṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
Divyāv, 12, 4.1 atha ṣaṇṇāṃ pūrṇādīnāṃ tīrthyānāṃ kutūhalaśālāyāṃ saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ yatkhalu bhavanto jānīran yadā śramaṇo gautamo loke 'nutpannas tadā vayaṃ satkṛtāścābhūvan gurukṛtāśca mānitāśca pūjitāśca rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ naigamānāṃ jānapadānāṃ śreṣṭhināṃ sārthavāhānām lābhinaścābhūvaṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
Divyāv, 12, 16.1 tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharma ṛddhiprātihāryam //
Divyāv, 12, 17.1 atha mārasya pāpīyasa etadabhavat asakṛdasakṛnmayā śramaṇasya gautamasya parākrāntam na ca kadācidavatāro labdhaḥ //
Divyāv, 12, 27.1 tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharma ṛddhiprātihāryam //
Divyāv, 12, 28.1 atha mārasya pāpīyasa etadabhavat asakṛdasakṛnmayā śramaṇasya gautamasya parākrāntam na ca kadācidavatāro labdhaḥ //
Divyāv, 12, 38.1 tatra me bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharma ṛddhiprātihāryam //
Divyāv, 12, 51.1 tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 52.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastīrthyānidamavocat yūyamapi śavā bhūtvā bhagavatā sārdham ṛddhiṃ prārabhadhve atha pūraṇādyāḥ ṣaṭ śāstāro 'sarvajñāḥ sarvajñajñānino 'rdhamārge rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ vijñāpayanti vayaṃ smo deva ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 55.1 yāvat tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 57.1 atha tīrthyānāmetadabhavat ayaṃ rājā māgadhaḥ śreṇyo bimbisāraḥ śramaṇasya gautamasya śrāvakaḥ bimbisārastiṣṭhatu //
Divyāv, 12, 73.1 atha bhagavata etadabhavat kutra pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām devatā bhagavata ārocayanti śrutapūrvaṃ bhadanta pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti //
Divyāv, 12, 94.1 tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 115.1 dharmatā khalu buddhānāṃ bhagavatāṃ jīvatāṃ tiṣṭhatāṃ dhriyamāṇānām yāpayatām yaduta daśāvaśyakaraṇīyāni bhavanti //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 12, 117.1 atha bhagavata etadabhavat avaśyakaraṇīyametattathāgateneti viditvā rājānaṃ prasenajitaṃ kauśalamāmantrayate gaccha tvaṃ mahārāja //
Divyāv, 12, 120.1 atha bhagavata etadabhavat katarasmin pradeśe pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti devatā bhagavata ārocayanti antarā bhadanta śrāvastīmantarā ca jetavanamatrāntarāt pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām //
Divyāv, 12, 126.1 atha tīrthyānāmetadabhavat kiṃ punaḥ śramaṇo gautamaḥ saptabhirdivasairanadhigatamadhigamiṣyati atha vā niṣpalāyiṣyati atha vā pakṣaparyeṣaṇaṃ kartukāmas teṣāmetadabhavat na hyeva śramaṇo gautamo niṣpalāyiṣyati nāpyanadhigatamadhigamiṣyati //
Divyāv, 12, 126.1 atha tīrthyānāmetadabhavat kiṃ punaḥ śramaṇo gautamaḥ saptabhirdivasairanadhigatamadhigamiṣyati atha vā niṣpalāyiṣyati atha vā pakṣaparyeṣaṇaṃ kartukāmas teṣāmetadabhavat na hyeva śramaṇo gautamo niṣpalāyiṣyati nāpyanadhigatamadhigamiṣyati //
Divyāv, 12, 189.1 atha kālasya rājakumārasyaitadabhavat kṛcchrasaṃkaṭasambādhaprāptaṃ māṃ bhagavān na samanvāharatīti viditvā gāthāṃ bhāṣate //
Divyāv, 12, 200.1 anena satyena satyavākyena tava śarīram yathāpaurāṇaṃ bhavatu //
Divyāv, 12, 231.1 sukhī bhavatu māṇava rājā prasenajit kauśalastvaṃ ca //
Divyāv, 12, 246.1 kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena bhagavatā kanakamarīcikāvabhāsā utsṛṣṭāḥ yena sarvaloka udāreṇāvabhāsena sphuṭo 'bhūt //
Divyāv, 12, 271.1 atha teṣām ṛṣīṇāmetadabhavat kimarthaṃ mahāpṛthivīcālaḥ saṃvṛtta iti //
Divyāv, 12, 272.1 teṣāmetadabhavat nūnamasmākaṃ sabrahmacāribhiḥ śramaṇo gautamo ṛddhyā āhūto bhaviṣyatīti viditvā pañca ṛṣiśatāni śrāvastīṃ samprasthitāni //
Divyāv, 12, 272.1 teṣāmetadabhavat nūnamasmākaṃ sabrahmacāribhiḥ śramaṇo gautamo ṛddhyā āhūto bhaviṣyatīti viditvā pañca ṛṣiśatāni śrāvastīṃ samprasthitāni //
Divyāv, 12, 291.1 atha lūhasudatto gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat alpotsuko bhagavān bhavatu //
Divyāv, 12, 303.1 athāyuṣmān mahāmaudgalyāyana utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat alpotsuko bhagavān bhavatu //
Divyāv, 12, 334.1 atha lokottaracittamutpādayanti tatrāgatirbhavati pratyekabuddhānāmapi kaḥ punarvādaḥ śrāvakāṇām atha śakrabrahmādīnāṃ devānāmetadabhavat kimarthaṃ bhagavatā laukikaṃ cittamutpāditam teṣāmetadabhavat śrāvastyāṃ mahāprātihāryaṃ vidarśayitukāmo hitāya prāṇinām //
Divyāv, 12, 334.1 atha lokottaracittamutpādayanti tatrāgatirbhavati pratyekabuddhānāmapi kaḥ punarvādaḥ śrāvakāṇām atha śakrabrahmādīnāṃ devānāmetadabhavat kimarthaṃ bhagavatā laukikaṃ cittamutpāditam teṣāmetadabhavat śrāvastyāṃ mahāprātihāryaṃ vidarśayitukāmo hitāya prāṇinām //
Divyāv, 12, 334.1 atha lokottaracittamutpādayanti tatrāgatirbhavati pratyekabuddhānāmapi kaḥ punarvādaḥ śrāvakāṇām atha śakrabrahmādīnāṃ devānāmetadabhavat kimarthaṃ bhagavatā laukikaṃ cittamutpāditam teṣāmetadabhavat śrāvastyāṃ mahāprātihāryaṃ vidarśayitukāmo hitāya prāṇinām //
Divyāv, 12, 352.3 virocana udgate tu vairavyārto bhavati na cāvabhāsate //
Divyāv, 12, 361.1 tena khalu punaḥ samayena pāñciko mahāsenāpatistasyāmeva parṣadi saṃnipatito 'bhūt saṃnipatitaḥ //
Divyāv, 12, 362.1 atha pāñcikasya yakṣasenāpateretadabhavat ciramapi te ime mohapuruṣā bhagavantaṃ viheṭhayiṣyanti bhikṣusaṃghaṃ ceti viditvā tumulaṃ vātavarṣaṃ saṃjanayya mahāntamutsṛṣṭavān //
Divyāv, 12, 377.1 atha pūraṇasyaitadabhavat śramaṇo gautamo madīyāñ śrāvakānanvāvartayiṣyati //
Divyāv, 12, 395.2 kathaṃ sa buddhimān bhavati puruṣo vyañjanānvitaḥ /
Divyāv, 13, 17.1 saṃlakṣayati mayā eṣā na kasyacidrūpeṇa deyā na śilpena nāpyādhipatyena kiṃtu yo mama kulaśīlena vā dhanena vā sadṛśo bhavati tasya mayā dātavyeti //
Divyāv, 13, 20.1 śrutvā ca punarasyaitadabhavat ahamapi tāvat tāṃ putrasyārthāya prārthayāmi //
Divyāv, 13, 46.1 atha tasya jñātayo lokadharmānuvṛttyā avajñāpūrvakena nāmadheyaṃ vyavasthāpayitumārabdhāḥ kiṃ bhavatu dārakasya nāmeti //
Divyāv, 13, 48.1 apare kathayanti yena bodhasya gṛhapateḥ kukṣigatenaivānekadhanasamuditaṃ gṛhaṃ nidhanamupanītam tasya kīdṛśaṃ kulasadṛśaṃ nāma vyavasthāpyate api tu ayaṃ pitrā jātamātraḥ svāgatavādena samudācaritaḥ tasmādasya svāgata iti nāma bhavatu iti //
Divyāv, 13, 68.1 kutaḥ sthāsyāmīti atra prāptakālaṃ sarvathā yāvat prāṇaviyogo na bhavati tāvanniṣpalāyeyam //
Divyāv, 13, 73.1 kiṃ tadanyaṃ bhavet paśyāmi tāvaditi //
Divyāv, 13, 83.1 te kalahaṃ kṛtvā vyupaśāntāḥ parasparaṃ kathayanti bhavantaḥ pūrvamasmākamanyonyaṃ dṛṣṭvā sneho bhavati idānīṃ tu dveṣaḥ //
Divyāv, 13, 95.1 dvidhā bhūtvā praviśāma iti //
Divyāv, 13, 99.1 ye te riktahastakā riktapātrā āgatāste bhūyo dvidhā bhūtvā praviṣṭāḥ //
Divyāv, 13, 101.1 te bhūyo dvidhā bhūtā evam yāvat svāgatakroḍamallakau praviṣṭau riktahastau riktamallakau āgatau //
Divyāv, 13, 113.1 sa dīrghamuṣṇaṃ ca niśvasya kathayati putra śrāvastīṃ kiṃ na gacchasi tāta kiṃ tatragatasya bhaviṣyati putra tatrānāthapiṇḍado gṛhapatiḥ tasya putreṇa tava bhaginī pariṇītā //
Divyāv, 13, 131.1 sa kathayati bhavantaḥ mā enaṃ niṣkāsayata mamaiṣa vayasyaputro bhavatīti //
Divyāv, 13, 134.1 sārthavāhastaṃ kathayati putra mahājanavirodho 'tra bhavati //
Divyāv, 13, 161.1 mā jñātīnāṃ pratarkyo bhaviṣyatīti //
Divyāv, 13, 163.1 mā jñātīnāṃ pratarkyo bhaviṣyasi //
Divyāv, 13, 164.1 sa kathayati śobhanameva bhavati //
Divyāv, 13, 170.1 bhaginyā ciramālāpo bhaviṣyati //
Divyāv, 13, 182.1 nūnamatra kāraṇena bhavitavyamiti //
Divyāv, 13, 195.1 apare kathayanti dvidhā bhūtvā praviśāma iti //
Divyāv, 13, 196.1 te 'parasmin divase dvidhā bhūtvā praviṣṭāḥ //
Divyāv, 13, 199.1 ye riktahastā riktamallakā āgatāḥ te bhūyo dvidhā bhūtvā praviṣṭāḥ //
Divyāv, 13, 201.1 te bhūyo dvidhā bhūtā evam yāvat svāgato 'nyaśca kroḍamallakaḥ praviṣṭaḥ //
Divyāv, 13, 209.1 kroḍamallakā ye tasya gṛhaṃ pratiśaraṇabhūtāste sarve saṃnipatitāḥ praveṣṭumārabdhāḥ //
Divyāv, 13, 215.1 taṃ paśyata mā atrāryā durāgata āgato bhavediti //
Divyāv, 13, 281.1 niyataṃ mamānartho bhavati //
Divyāv, 13, 306.1 svāgato 'hamabhūvaṃ prāktataḥ paścāddurāgataḥ /
Divyāv, 13, 376.1 tānyasya divyānyutpalapadmakumudapuṇḍarīkamandārakāṇi puṣpāṇi bhūtvā kāye nipatanti //
Divyāv, 13, 378.1 tadapi divyāni puṣpāṇi māndārakāṇi bhūtvā kāye nipatitumārabdham //
Divyāv, 13, 380.1 tadapi divyānyagurucūrṇāni tamālapatracūrṇāni bhūtvā nipatitumārabdham //
Divyāv, 13, 397.1 yadi mayā evaṃvidhā guṇagaṇā nādhigatā abhaviṣyan adyāhaṃ tvayā nāmāvaśeṣaḥ kṛto 'bhaviṣyamiti //
Divyāv, 13, 397.1 yadi mayā evaṃvidhā guṇagaṇā nādhigatā abhaviṣyan adyāhaṃ tvayā nāmāvaśeṣaḥ kṛto 'bhaviṣyamiti //
Divyāv, 13, 405.1 itaścyutasya te kā gatirbhaviṣyati kā upapattiḥ ko 'bhisamparāya iti //
Divyāv, 13, 414.1 tatraike kathayanti asmākamasau bhrātuḥ putro bhavati //
Divyāv, 13, 430.1 brāhmaṇaḥ kathayati ārya yadi sāmprataṃ nādhivāsayasi yadā śrāvastīgato bhavasi tadā mama gṛhe tatprathamataḥ piṇḍapātaḥ paribhoktavya iti //
Divyāv, 13, 482.1 bhūtapūrvaṃ bhikṣavo 'nyatamasmin karvaṭake gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī //
Divyāv, 13, 506.1 bhūyo 'pi kāśyape bhagavati samyaksambuddhe pravrajito babhūva //
Divyāv, 13, 509.1 sa maraṇasamaye praṇidhānaṃ kartumārabdho yanmayā bhagavati kāśyape samyaksambuddhe 'nuttare dakṣiṇīye yāvadāyurbrahmacaryaṃ caritam na ca kaścidguṇaguṇo 'dhigataḥ anenāhaṃ kuśalamūlena yo 'sau bhagavatā kāśyapena samyaksambuddhenottaro māṇavo vyākṛto bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhan samyaksambuddha iti tasyāhaṃ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkuryām //
Divyāv, 14, 9.1 atha sa devaputrastriśaraṇaparigṛhīto bhūtvā cyutaḥ kālagatastuṣite devanikāye upapannaḥ //
Divyāv, 14, 23.1 tatra mayā bahūni varṣāṇi uccāraprasrāvaḥ paribhoktavyaṃ bhaviṣyati //
Divyāv, 15, 2.0 dharmatā khalu buddhānāṃ bhagavatāṃ jīvatāṃ dhriyamāṇānām yāpayatāṃ keśanakhastūpā bhavanti //
Divyāv, 15, 3.0 yadā buddhā bhagavantaḥ pratisaṃlīnā bhavanti tadā bhikṣavaḥ keśanakhastūpe pūjāṃ kṛtvā kecit piṇḍāya praviśanti kecid dhyānavimokṣasamādhisamāpattisukhānyanubhavanti //
Divyāv, 15, 4.0 tena khalu samayena buddho bhagavān pratisaṃlīno 'bhūt athānyatamo bhikṣuḥ sāyāhnasamaye keśanakhastūpe sarvāṅgaiḥ praṇipatya tathāgatamākārataḥ samanusmaraṃścittamabhiprasādayati ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāniti //
Divyāv, 15, 9.0 atha teṣāṃ bhikṣūṇāmetadabhavat puruṣamātrāyām yāvadgartāyāṃ na śakyate vālukā gaṇayitum kutaḥ punaraśītiyojanasahasrāṇi yāvat kāñcanacakramiti //
Divyāv, 16, 33.0 tatastāvat ṣaṭsu kāmāvacareṣu deveṣu sattvā vyapasaṃsṛtya paścime bhave paścime nikete paścime ātmabhāvapratilambhe manuṣyapratilābhaṃ labdhvā pratyekāṃ bodhimabhisaṃbhotsyete dharmaśca sudharmaśca pratyekabuddhau bhaviṣyataḥ //
Divyāv, 16, 35.0 tasmāttarhi bhikṣava evaṃ śikṣitavyam yanno dharmaśravaṇābhiratā bhaviṣyāmaḥ //
Divyāv, 17, 18.1 atha bhagavata etadabhavat sphuṭo 'bhavadānando bhikṣurmāreṇa pāpīyasā yatredānīm yāvat trirapi audārike avabhāsanimitte prāviṣkriyamāṇe na śaknoti tannimittamājñātum yathāpi tataḥ sphuṭo māreṇa pāpīyasā //
Divyāv, 17, 18.1 atha bhagavata etadabhavat sphuṭo 'bhavadānando bhikṣurmāreṇa pāpīyasā yatredānīm yāvat trirapi audārike avabhāsanimitte prāviṣkriyamāṇe na śaknoti tannimittamājñātum yathāpi tataḥ sphuṭo māreṇa pāpīyasā //
Divyāv, 17, 19.1 tatra bhagavānāyuṣmantamānandamāmantrayate gaccha tvamānanda anyataravṛkṣamūlaṃ niśritya vihara mā ubhāvapi ākīrṇavihāriṇau bhaviṣyāvaḥ //
Divyāv, 17, 27.1 bhagavānevamāha na tāvat pāpīyan parinirvāsyāmi yāvanna me śrāvakāḥ paṇḍitā bhaviṣyanti vyaktā vinītā viśāradāḥ alamutpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahītāraḥ alaṃ svasya vādasya paryavadāpayitāro bhikṣavo bhikṣuṇya upāsakā upāsikāḥ //
Divyāv, 17, 28.1 vaistārikaṃ ca te brahmacaryaṃ cariṣyanti bāhujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 30.1 vaistārikaṃ ca te brahmacaryaṃ bāhujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 32.1 alpotsukastvaṃ pāpīyan bhava //
Divyāv, 17, 33.1 na cirasyedānīṃ tathāgatasya trayāṇāṃ vārṣikāṇāṃ māsānāmatyayānnirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati //
Divyāv, 17, 34.1 atha mārasya pāpīyasa etadabhavat parinirvāsyate bata śramaṇo gautamaḥ //
Divyāv, 17, 36.1 atha bhagavata etadabhavat kastathāgatasya saṃmukhaṃ vaineyaḥ supriyo gandharvarājā subhadraśca parivrājakaḥ //
Divyāv, 17, 37.1 tayostrayāṇāṃ vārṣikāṇāṃ māsānāmatyayādindriyaparipāko bhaviṣyati sukhādhiṣṭhānaṃ vā //
Divyāv, 17, 39.1 atha bhagavata etadabhavat yannvahaṃ tadrūpaṃ samādhiṃ samāpadyeyaṃ yathā samāhite citte jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjeyam //
Divyāv, 17, 41.1 samanantarādhiṣṭhiteṣu jīvitasaṃskāreṣu mahāpṛthivīcālo 'bhūdulkāpātā diśodāhāḥ //
Divyāv, 17, 57.1 bhavatyānanda samayo yadākāśe viṣamā vāyavo vānti āpaḥ kṣobhayanti āpaḥ kṣubdhāḥ pṛthivīṃ cālayanti //
Divyāv, 17, 59.1 punaraparamānanda bhikṣurmaharddhiko bhavati mahānubhāvaḥ //
Divyāv, 17, 61.1 devatā maharddhikā bhavati mahānubhāvā //
Divyāv, 17, 66.1 yasmin samaye bodhisattvastuṣitād devanikāyāccyutvā mātuḥ kukṣimavakrāmati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 66.1 yasmin samaye bodhisattvastuṣitād devanikāyāccyutvā mātuḥ kukṣimavakrāmati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 67.1 yā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatrāmū sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 68.1 tatra ye sattvā upapannāḥ te tayānyonyaṃ sattvaṃ dṛṣṭvā saṃjānante anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 68.1 tatra ye sattvā upapannāḥ te tayānyonyaṃ sattvaṃ dṛṣṭvā saṃjānante anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 70.1 punaraparamānanda yasmin samaye bodhisattvo mātuḥ kukṣer niṣkrāmati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 70.1 punaraparamānanda yasmin samaye bodhisattvo mātuḥ kukṣer niṣkrāmati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 71.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 72.1 tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 72.1 tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 74.1 punaraparamānanda yasmin samaye bodhisattvo 'nuttaraṃ jñānamadhigacchati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 74.1 punaraparamānanda yasmin samaye bodhisattvo 'nuttaraṃ jñānamadhigacchati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 75.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 76.1 tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 76.1 tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 78.1 punaraparamānanda yasmin samaye tathāgatas triparivartadvādaśākāraṃ dharmacakraṃ parivartayati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 78.1 punaraparamānanda yasmin samaye tathāgatas triparivartadvādaśākāraṃ dharmacakraṃ parivartayati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 79.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 80.1 tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 80.1 tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 82.1 punaraparamānanda yasmin samaye tathāgato jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinadanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 82.1 punaraparamānanda yasmin samaye tathāgato jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinadanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 83.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 84.1 tatra ye sattvā upapannās te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 84.1 tatra ye sattvā upapannās te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 86.1 punaraparamānanda nacirasyedānīṃ tathāgatasya nirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati //
Divyāv, 17, 87.1 atha tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinandanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryacandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 87.1 atha tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinandanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryacandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 87.1 atha tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinandanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryacandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 88.1 tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 88.1 tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 90.1 athāyuṣmānānando bhagavantamidamavocat yathā khalvahaṃ bhadanta bhagavatā bhāṣitasyārthamājānāmi ihaiva bhagavatā jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārā utsṛṣṭā bhaviṣyanti //
Divyāv, 17, 109.1 etarhi vā me 'tyayādye te dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya te bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā vācayitavyā grāhayitavyā yathaiva tatra brahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 110.1 etarhi bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya ye bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 112.1 ime te bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 150.1 bhūtapūrvamānandopoṣadho nāma rājā babhūva //
Divyāv, 17, 150.1 bhūtapūrvamānandopoṣadho nāma rājā babhūva //
Divyāv, 17, 175.1 tataste amātyāḥ kathayanti ratnaśilayā deva prayojanaṃ bhavati //
Divyāv, 17, 178.1 yadā ratnaśilā ānītā tataste amātyā bhūyaḥ kathayanti deva śrīparyaṅkenātra prayojanaṃ bhavati //
Divyāv, 17, 201.1 tato rājñā abhihitam evaṃvidhā api ṛṣayo bhavanti yeṣāṃ sattvānāmantike nāstyanukampā tato rājñā amātyāḥ saṃdiṣṭā gacchantu bhavantaḥ ṛṣīṇāmevaṃ vadantu tatra gacchata yatrāhaṃ na vasayāmīti //
Divyāv, 17, 213.1 yato rājñā abhihitaṃ kimete manuṣyāḥ kurvanti tatastairamātyai rājā abhihita ete deva manuṣyāḥ sasyādīni kṛṣanti tata oṣadhayo bhaviṣyanti //
Divyāv, 17, 235.1 atha rājño māndhātasyaitadabhavat //
Divyāv, 17, 243.1 yato sa rājā kathayati kṣuṇṇā bhavanto yadi yuṣmābhiḥ pūrvamevābhihitamabhaviṣyaddevasya puṇyānīti mayā sakalaṃ jambudvīpaṃ ratnairabhivṛṣṭamabhaviṣyat //
Divyāv, 17, 243.1 yato sa rājā kathayati kṣuṇṇā bhavanto yadi yuṣmābhiḥ pūrvamevābhihitamabhaviṣyaddevasya puṇyānīti mayā sakalaṃ jambudvīpaṃ ratnairabhivṛṣṭamabhaviṣyat //
Divyāv, 17, 249.1 atha rājño mūrdhātasyaitadabhavat asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca //
Divyāv, 17, 262.1 atha rājño mūrdhātasyaitadabhavat asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca //
Divyāv, 17, 276.1 atha rājño māndhātasyaitadabhavat asti me jambudvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 300.1 atha rājño mūrdhātasyaitadabhavat asti me jambudvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 338.1 sumeruḥ parvatarājā aśītiyojanasahasrāṇyadhastāt kāñcanamayyāṃ bhūmau pratiṣṭhito 'śītiyojanasahasrāṇyudakādabhyudgata ūrdhvamadhaśca ṣaṣṭiyojanaśatasahasraṃ pārśvaṃ pārśvam aśītiyojanasahasrāṇi tadbhavati samantaparikṣepeṇa viṃśatyadhikāni trīṇi yojanaśatasahasrāṇi //
Divyāv, 17, 345.1 rājā kathayati tiryañco mama yudhyanti tena hyudakaniśritā eva me nāgāḥ purojavā bhavantu //
Divyāv, 17, 351.1 rājā mūrdhātaḥ kathayati ete 'pyeva me karoṭapāṇayo devāḥ purojavā bhavantu //
Divyāv, 17, 358.1 rājā kathayati mālādhārā devāḥ purojavā me bhavantu //
Divyāv, 17, 365.1 rājñā abhihitaṃ sadāmattā eva me devāḥ purojavā bhavantu //
Divyāv, 17, 425.1 yataḥ sa rājā mūrdhātaḥ saṃlakṣayati yānyetānyāsanāni prajñaptakāni etebhyo yadantimamāsanam etanmama bhaviṣyati //
Divyāv, 17, 426.1 atha rājño mūrdhātasyaitadabhavat aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate //
Divyāv, 17, 431.1 tatra ca teṣāṃ devānāṃ devāsurasaṃgrāmaṃ bhavati //
Divyāv, 17, 453.1 tasya rājño mūrdhātasyaitadabhavati etadasti me jambudvīpaḥ asti me sapta ratnāni asti me sahasraṃ putrāṇām vṛṣṭaṃ me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ samanuśiṣṭaṃ me pūrvavidehaṃ samanuśiṣṭaṃ me 'paragodānīyaṃ dvīpaṃ samanuśiṣṭaṃ me uttarakuruṣu svakaṃ bhaṭabalāgram adhiṣṭhitaṃ me 'sti devāṃstrāyastriṃśān praviṣṭo 'smi sudharmāṃ devasabhām dattaṃ me śakreṇa devendreṇārdhāsanam //
Divyāv, 17, 458.1 upasaṃkramya rājānaṃ mūrdhātamidamavocan bhaviṣyanti khalu devasyātyayāt paścimā janapadāḥ paripṛṣṭavanto rājñā mūrdhātena maraṇasamaye kiṃ vyākṛtaṃ saced vo grāmaṇyo mamātyayāt kaścidupasaṃkramyaivaṃ pṛcchet kiṃ bhavanto rājñā mūrdhātena maraṇasamaye vyākṛtam teṣāmidaṃ syādvacanīyaṃ rājā bhavanto mūrdhāto ratnaiḥ samanvāgato 'bhūt //
Divyāv, 17, 458.1 upasaṃkramya rājānaṃ mūrdhātamidamavocan bhaviṣyanti khalu devasyātyayāt paścimā janapadāḥ paripṛṣṭavanto rājñā mūrdhātena maraṇasamaye kiṃ vyākṛtaṃ saced vo grāmaṇyo mamātyayāt kaścidupasaṃkramyaivaṃ pṛcchet kiṃ bhavanto rājñā mūrdhātena maraṇasamaye vyākṛtam teṣāmidaṃ syādvacanīyaṃ rājā bhavanto mūrdhāto ratnaiḥ samanvāgato 'bhūt //
Divyāv, 17, 462.2 tṛṣṇākṣaye rato bhavati samyaksambuddhaśrāvakaḥ //
Divyāv, 17, 463.1 parvato 'pi suvarṇasya samo himavatā bhavet /
Divyāv, 17, 470.1 tadbhavati mānuṣikayā gaṇanayā tisro varṣalakṣāḥ ṣaṣṭiśca varṣasahasrāṇi //
Divyāv, 17, 471.1 yasminnānanda samaye rājā mūrdhāto devāṃstrāyastriṃśānadhirūḍha evaṃvidhaṃ cittamutpāditam aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate kāśyapo bhikṣustena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 472.1 yasmin khalvānanda samaye rājño mūrdhātasyaivaṃvidhaṃ cittamutpannam yannvahaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyaṃ kāśyapaḥ samyaksambuddhastena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 482.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani sarvābhibhūr nāma tathāgato 'rhaṃl loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 17, 493.1 anena dānena mahadgatena buddho bhaveyaṃ sugataḥ svayambhūḥ /
Divyāv, 17, 496.1 tasyaiva karmaṇo vipākato me nagaramapi sauvarṇakāñcanaṃ babhūva mahāsudarśanasya ramaṇīyā kuśāvatī nāma purī babhūva //
Divyāv, 17, 496.1 tasyaiva karmaṇo vipākato me nagaramapi sauvarṇakāñcanaṃ babhūva mahāsudarśanasya ramaṇīyā kuśāvatī nāma purī babhūva //
Divyāv, 17, 498.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vipaśyī nāma tathāgato 'rhan samyaksambuddho loke utpannaḥ //
Divyāv, 17, 507.1 anena dānena mahadgatena buddho bhaveyaṃ sugataḥ svayambhūḥ /
Divyāv, 17, 511.1 sacedbhikṣavaḥ sa mudgaḥ pātre patito 'bhaviṣyanna bhūmau sthānametadvidyate yaddeveṣu ca manuṣyeṣu ca rājyaiśvaryādhipatyaṃ kāritamabhaviṣyat //
Divyāv, 17, 511.1 sacedbhikṣavaḥ sa mudgaḥ pātre patito 'bhaviṣyanna bhūmau sthānametadvidyate yaddeveṣu ca manuṣyeṣu ca rājyaiśvaryādhipatyaṃ kāritamabhaviṣyat //
Divyāv, 17, 514.1 yasmādevaṃ buddhe bhagavati mahākāruṇike kārāḥ kṛtā atyarthaṃ mahāphalā bhavanti mahānuśaṃsā mahādyutayo mahāvaistārikā iti tasmādbhavadbhiḥ kiṃ karaṇīyaṃ buddhe dharme saṃghe kārāḥ karaṇīyāḥ samyakpraṇidhānāni ca karaṇīyānīti //
Divyāv, 18, 6.1 paścāttairvaṇigbhiḥ karṇadhāra ukta udghoṣaya naḥ puruṣa mahāsamudrasya bhūtaṃ varṇam //
Divyāv, 18, 24.1 mā vaḥ paścājjambudvīpagatānāṃ tāpyaṃ bhaviṣyati //
Divyāv, 18, 25.1 tatraiva ca kroñcakumārikā nāma striyo bhavanti //
Divyāv, 18, 27.1 atraiva ca madanīyāni phalāni bhavanti //
Divyāv, 18, 67.1 sugatigamanaṃ bhaviṣyati //
Divyāv, 18, 73.1 sa cintayituṃ pravṛtto yadyahamidānīṃ sahasaiva mukhadvāraṃ pidhāsyāmi salilavegapratyāhatasya vahanasya vināśo bhaviṣyati eteṣāṃ cānekānāṃ jīvitavināśaḥ //
Divyāv, 18, 78.1 te tatra gatvā saṃlakṣayanti dharmataiṣā yasya nāmnā vahanaṃ saṃsiddhayānapātramāgacchati tasyaiva tāni ratnāni gamyāni bhavanti //
Divyāv, 18, 82.1 dharmatā caiṣā yasya nāmnā vahanaṃ saṃsiddhayānapātrā āgacchanti tasya tadgamyaṃ bhavati //
Divyāv, 18, 91.1 bhūtapūrvaṃ bhikṣavaḥ kāśyapaḥ samyaksambuddho loka utpanno 'bhūt //
Divyāv, 18, 91.1 bhūtapūrvaṃ bhikṣavaḥ kāśyapaḥ samyaksambuddho loka utpanno 'bhūt //
Divyāv, 18, 92.1 tasya ca śāsane eta eva ca pravrajitā abhūvan //
Divyāv, 18, 148.1 akuśalāśca te dharmā ye 'sminnapi janmani saṃcitā bhaviṣyanti te tanvībhaviṣyanti //
Divyāv, 18, 149.1 yadi tāvadguṇagaṇānadhigamiṣyasi paryantīkṛtaste saṃsāro bhaviṣyati //
Divyāv, 18, 159.1 tatra ca bhikṣūṇāṃ kadācit piṇḍapāto bhavati kadācit nimantraṇaṃ bhavati //
Divyāv, 18, 159.1 tatra ca bhikṣūṇāṃ kadācit piṇḍapāto bhavati kadācit nimantraṇaṃ bhavati //
Divyāv, 18, 160.1 sa ca yasmin divase piṇḍapāto bhavati tatropādhyāyenocyate vatsa kiṃ tṛpto 'si uta na sa upādhyāyasya kathayati nāsti tṛptiḥ //
Divyāv, 18, 167.1 yadā ca nimantraṇaṃ bhavati tadāpi te tathaiva tasyopasaṃhāraṃ kurvanti //
Divyāv, 18, 169.1 atha pānakaṃ bhavati tadapi tathaiva yadadhikaṃ bhavati tattasyānupradīyate //
Divyāv, 18, 169.1 atha pānakaṃ bhavati tadapi tathaiva yadadhikaṃ bhavati tattasyānupradīyate //
Divyāv, 18, 183.1 sa kathayati yadi te mahātman parityaktaṃ bhavati //
Divyāv, 18, 184.1 tatastena gṛhapatinā saṃlakṣayitvā yenāhāreṇaikasya bhikṣoḥ paryāptaṃ bhavati tāvadannapānaṃ śakaṭaṃ gṛhītvā taṃ dharmaruciṃ pariveṣayituṃ pravṛttaḥ //
Divyāv, 18, 204.1 yataḥ śrūyate pañcabhir nīlavāsaso yakṣaśatair jetavanam aśūnyam iti teṣāṃ bhaviṣyatyeva anyatamaḥ //
Divyāv, 18, 226.1 bhagavān saṃlakṣayati ko 'sau dānapatirbhaviṣyati yo 'sau dharmaruceretāvatā āhāreṇa pratidivasam yogodvahanaṃ kariṣyati yato 'sya bhagavatā abhihitaṃ dṛṣṭastvayā dharmaruce mahāsamudraḥ //
Divyāv, 18, 238.1 tasyaitadabhavan nāhamasya vyaktiṃ jñāsyāmi kimetaditi na ca paryantamāsādayiṣye //
Divyāv, 18, 255.1 tasyaitadabhavad yadahaṃ bhagavatā na samanvāhṛto 'bhaviṣyam anāgatāsvapi jātiṣu upasṛto 'bhaviṣyam //
Divyāv, 18, 255.1 tasyaitadabhavad yadahaṃ bhagavatā na samanvāhṛto 'bhaviṣyam anāgatāsvapi jātiṣu upasṛto 'bhaviṣyam //
Divyāv, 18, 255.1 tasyaitadabhavad yadahaṃ bhagavatā na samanvāhṛto 'bhaviṣyam anāgatāsvapi jātiṣu upasṛto 'bhaviṣyam //
Divyāv, 18, 260.1 tena khalu samayena bhagavānanekaśatāyā bhikṣuparṣadaḥ purastānniṣaṇṇo 'bhūt //
Divyāv, 18, 274.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani prathame 'saṃkhyeye kṣemaṃkaro nāma tathāgato loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ ca buddho bhagavān //
Divyāv, 18, 297.1 tasya etadabhavad etaṃ mayā suvarṇaṃ kṣemaṃkaraṃ samyaksambuddham uddiśyānītam //
Divyāv, 18, 338.1 yadi ca dakṣiṇo vāyurvāti dakṣiṇena vāyunā sarvapuṣpajātīnāṃ gandhena taccaityamaṅgaṇaṃ cāsya sphuṭaṃ bhavatyanubhāvitam //
Divyāv, 18, 340.1 vāyatā vāyatā taccaityāṅgaṇaṃ ca tena vividhena gandhamālyena sphuṭaṃ bhavatyanubhāvitam //
Divyāv, 18, 352.1 anena dānena mahadgatena buddho bhaveyaṃ sugataḥ svayambhūḥ /
Divyāv, 18, 353.1 bhagavānāha yo 'sau atīte 'dhvani śreṣṭhī abhūt ahameva sa tasmin samaye bodhisattvacaryāṃ vartāmi //
Divyāv, 18, 362.1 tasya ca dīpasya rājño vāsavo nāma sāmantarājo 'bhūt //
Divyāv, 18, 369.1 tābhyāṃ ca śrutaṃ vāsavena rājñā pañca mahāpradānāni yajñāvasāne samudānītāni yo brāhmaṇaḥ svādhyāyasampanno bhaviṣyati sa lapsyatīti //
Divyāv, 18, 370.1 tayoretadabhavad gacchāvastatra taṃ pradānaṃ pratigṛhṇīvaḥ //
Divyāv, 18, 371.1 ko 'smākaṃ tatra bahuśrutatamo vā svādhyāyatamo bhaviṣyatīti saṃcintya yena vāsavasya rājño mahānagaraṃ tena samprasthitau //
Divyāv, 18, 391.1 pratibuddhasyaitadabhavat ka eṣāṃ svapnānāṃ mama vyākaraṇaṃ kariṣyati tatra pañcābhijña ṛṣir nātidūre prativasati //
Divyāv, 18, 409.1 rājakulānmamopālambho bhaviṣyati //
Divyāv, 18, 414.1 mālākāraḥ kathayati kathametāni praveśakāni bhaviṣyantyasaṃviditaṃ rājakulasya dārikāhoddharatu bhavān //
Divyāv, 18, 419.1 tasyaitadabhavat kathamahaṃ buddhaṃ bhagavantam dṛṣṭvā na pūjayāmi sa mālākāragṛhāṇyanvāhiṇḍati sarvapuṣpānveṣaṇaparaḥ na ca kiṃcidekapuṣpamāsādayati //
Divyāv, 18, 435.2 tatra te 'haṃ bhavet patnī nityaṃ sahadharmacāriṇī //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 465.1 yadi buddho bhaviṣyāmi bodhāya buddhabodhana /
Divyāv, 18, 469.1 paścāt dīpaṃkareṇa samyaksambuddhena sumatirmāṇavo vyākṛto bhaviṣyasi tvaṃ nṛbhavādvimukto mukto vibhurlokahitāya śāstā /
Divyāv, 18, 473.1 dṛṣṭvā ca praṇidhānaṃ kṛtaṃ yadā anenānuttarajñānamadhigataṃ tadāsya vayaṃ śrāvakā bhavema //
Divyāv, 18, 475.2 tatra te 'haṃ bhavetpatnī nityaṃ sahadharmacāriṇī //
Divyāv, 18, 476.1 yadā bhavasi saṃbuddho loke jyeṣṭhavināyakaḥ /
Divyāv, 18, 476.2 śrāvikā te bhaviṣyāmi tasmin kāla upasthite //
Divyāv, 18, 478.1 yadā bhavasi saṃbuddho loke jyeṣṭhavināyakaḥ /
Divyāv, 18, 478.2 śrāvakāste bhaviṣyāmastasmin kāle hyupasthite //
Divyāv, 18, 495.1 bhagavānāha yo 'sau vāsavo rājābhūt tena kālena tena samayena sa rājā bimbisāraḥ //
Divyāv, 18, 515.1 sā ca mātā asya kleśairbādhyamānā cintayituṃ pravṛttā ka upāyaḥ syāt yadahaṃ kleśān vinodayeyaṃ na ca me kaścijjānīyāt tayā saṃcintyaivamadhyavasitam evameva putrakāmahetostathā paricarāmi yathā anenaiva me sārdhaṃ rogavinodakaṃ bhavati naiva svajanasya śaṅkā bhaviṣyati //
Divyāv, 18, 515.1 sā ca mātā asya kleśairbādhyamānā cintayituṃ pravṛttā ka upāyaḥ syāt yadahaṃ kleśān vinodayeyaṃ na ca me kaścijjānīyāt tayā saṃcintyaivamadhyavasitam evameva putrakāmahetostathā paricarāmi yathā anenaiva me sārdhaṃ rogavinodakaṃ bhavati naiva svajanasya śaṅkā bhaviṣyati //
Divyāv, 18, 517.1 tasyāḥ sā vṛddhā kathayati kena kāryeṇaiva mamānupradānādinā upakrameṇānupravṛttiṃ karoṣi sā tasyā vṛddhāyā viśvastā bhūtvā evamāha amba śṛṇu vijñāpyam //
Divyāv, 18, 519.1 vṛddhā kathayati neha gṛhe tathāvidho manuṣyaḥ saṃvidyate nāpi praṇayavān kaścit praviśati yo janasyāśaṅkanīyo bhavet //
Divyāv, 18, 520.1 katamaḥ sa manuṣyo bhaviṣyati yasyāhaṃ vakṣyāmi tataḥ sā vaṇikpatnī tasyā vṛddhāyāḥ kathayati yadyanyo manuṣya evaṃvidhopakramayukto nāsty eṣa eva me putro bhavati naiṣa lokasya śaṅkanīyo bhaviṣyati //
Divyāv, 18, 520.1 katamaḥ sa manuṣyo bhaviṣyati yasyāhaṃ vakṣyāmi tataḥ sā vaṇikpatnī tasyā vṛddhāyāḥ kathayati yadyanyo manuṣya evaṃvidhopakramayukto nāsty eṣa eva me putro bhavati naiṣa lokasya śaṅkanīyo bhaviṣyati //
Divyāv, 18, 520.1 katamaḥ sa manuṣyo bhaviṣyati yasyāhaṃ vakṣyāmi tataḥ sā vaṇikpatnī tasyā vṛddhāyāḥ kathayati yadyanyo manuṣya evaṃvidhopakramayukto nāsty eṣa eva me putro bhavati naiṣa lokasya śaṅkanīyo bhaviṣyati //
Divyāv, 18, 522.1 tataḥ sā vaṇikpatnī kathayati yadyanyo 'bhyantaro manuṣyo na saṃvidyate bhavatu eṣa eva me putraḥ //
Divyāv, 18, 532.1 tatastena vaṇigdārakeṇa tasyā vṛddhāyā abhihitaṃ kutrāsmākaṃ saṃgataṃ bhaviṣyati tayā abhihitaṃ madīye gṛhe //
Divyāv, 18, 535.1 sā kathayati kutrāvakāśe saṃgataṃ bhaviṣyati madīye gṛhe //
Divyāv, 18, 547.1 tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet //
Divyāv, 18, 554.1 sa jalapariṣekāvasikto dārakaścireṇa kālena pratyāgataprāṇastayā mātrā samāśvāsyate kimevaṃ khedamupāgatastvam asmadīyaṃ vacanamupaśrutya dhīramanā bhavasva //
Divyāv, 18, 559.1 na cāsau panthā putrasyānugacchato doṣakārako bhavaty evameva mātṛgrāmaḥ //
Divyāv, 18, 561.1 yatraiva hi tīrthe pitā snāti putro 'pi tasmin snāti na ca tīrthaṃ putrasya snāyato doṣakārakaṃ bhavati //
Divyāv, 18, 566.1 bhadre dhīrorjitamahotsāhā bhavasva //
Divyāv, 18, 590.1 tasya ca gatasya svagṛhaṃ sā mātā pracchannāsaddharmeṇa taṃ putraṃ paricaramāṇā ratiṃ nādhigacchaty anabhiratarūpā ca taṃ putraṃ vadati kiyatkālaṃ vayamevaṃ pracchannena krameṇa ratikrīḍāmanubhaviṣyāmo yannu vayamasmāddeśādanyadeśāntaraṃ gatvā prakāśakrameṇa niḥśaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇaḥ sukhaṃ prativasema //
Divyāv, 18, 600.1 sa dārako gūḍhaśastro bhūtvā arhantaṃ bhojayituṃ mātrā saha nirjanaṃ gṛhaṃ kṛtvā sa cārhadbhikṣurbhuktvā tasmādgṛhādviśrabdhacārakrameṇa pratinirgataḥ //
Divyāv, 18, 617.1 tatastena bhikṣuṇābhihita ekaikena eṣāṃ karmaṇāmācaraṇānna pravrajyārho bhavasi prāgeva samastānām //
Divyāv, 19, 30.1 gehapate asti kaścit tvayā dṛṣṭo manuṣyabhūto divyamānuṣīṃ śriyaṃ pratyanubhavan yatkathayati mama śāsane pravrajiṣyatīti idaṃ satyam //
Divyāv, 19, 33.1 śramaṇasyaiva tāvadgautamasya sarvakleśaprahāṇādarhattvaṃ nāsti prāgevāsya bhaviṣyatīti //
Divyāv, 19, 59.1 yasya tāvadvṛkṣamūlameva nāsti kutastasya śākhāpatraphalaṃ bhaviṣyatīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Divyāv, 19, 66.1 teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutāḥ āhosvidanyatropapannā iti //
Divyāv, 19, 66.1 teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutāḥ āhosvidanyatropapannā iti //
Divyāv, 19, 68.1 teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannāḥ //
Divyāv, 19, 68.1 teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannāḥ //
Divyāv, 19, 70.1 te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti //
Divyāv, 19, 70.1 te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti //
Divyāv, 19, 78.2 vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ /
Divyāv, 19, 107.1 śrutvā ca punarasyaitadabhavan na bhagavān nirarthakaṃ śītavanaṃ gacchati //
Divyāv, 19, 108.1 nūnaṃ bhagavān subhadrasya gṛhapateḥ patnīmāgamya mahadvineyakāryaṃ kartukāmo bhaviṣyati //
Divyāv, 19, 113.2 pravartate me hṛdi niścitā matir mahājanasyābhyudayo bhaviṣyati //
Divyāv, 19, 127.1 te kathayanti gṛhapate yadi prajvalitāmetāṃ citāṃ pravekṣyasi sarveṇa sarvaṃ na bhaviṣyasīti //
Divyāv, 19, 129.1 tatra bhagavāñ jīvakaṃ kumārabhūtamāmantrayate gṛhāṇa jīvaka kumārakamiti //
Divyāv, 19, 134.1 tato jīvakaṃ kumārabhūtamidamavocaj jīvaka māsi kṣata upahato veti sa kathayati rājakule 'haṃ bhadanta jāto rājakule vṛddhaḥ //
Divyāv, 19, 142.1 te gṛhamutsādayad bhaviṣyasi tvaṃ ca prāṇairviyujyasa iti //
Divyāv, 19, 147.1 tataḥ samantato nirīkṣya kathayati bhagavan kiṃ bhavatu asya dārakasya nāmeti bhagavān āha mahārāja yasmādayaṃ dārako jyotirmadhyāllabdhastasmādbhavati dārakasya jyotiṣka iti nāmeti //
Divyāv, 19, 147.1 tataḥ samantato nirīkṣya kathayati bhagavan kiṃ bhavatu asya dārakasya nāmeti bhagavān āha mahārāja yasmādayaṃ dārako jyotirmadhyāllabdhastasmādbhavati dārakasya jyotiṣka iti nāmeti //
Divyāv, 19, 170.1 kathaṃ bhagavato bhāṣitaṃ vitathaṃ bhaviṣyati kiṃtu tena svāmināpi asau tathā tathā upakrāntā yathā kālagatā //
Divyāv, 19, 249.1 darśayati sātisāro bhavati //
Divyāv, 19, 296.1 kiṃtu devasyaiva sānnidhyaṃ jñātaṃ bhavatīti //
Divyāv, 19, 323.1 brāhmaṇaḥ kathayati kimetadevaṃ bhaviṣyati jyotiṣkaḥ kathayati brāhmaṇa tava pratyakṣīkaromi //
Divyāv, 19, 336.1 tavaiva pūjā kṛtā bhavati //
Divyāv, 19, 361.1 kumāra yadyevam kimarthaṃ na nimantrayasi deva nimantrito bhava //
Divyāv, 19, 410.1 sa pratibhinnakaḥ saṃlakṣayate yadā pituratyayādrājā bhaviṣyāmi tadā grahīṣyāmīti //
Divyāv, 19, 411.1 yadā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ svayameva ca paṭṭaṃ baddhvā pratiṣṭhitas tadā tena jyotiṣko 'bhihito gṛhapate tvaṃ mama bhrātā bhavasi //
Divyāv, 19, 453.1 bhūtapūrvaṃ bhikṣava ekanavatikalpe vipaśyī nāma śāstā loka udapādi tathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 19, 469.1 śrutvā ca punarasyaitadabhavad bahuśo mayā bhagavānantargṛhe upanimantrya bhojitaḥ //
Divyāv, 19, 481.1 bandhumān rājā anaṅgaṇaṃ gṛhapatiṃ dūtena prakrośyedamavocad yatkhalu gṛhapate jānīyād ahaṃ tvatprathamato vipaśyinaṃ samyaksambuddhaṃ bhojayāmi tataḥ paścāt tavāpi na duṣkaraṃ bhaviṣyati vipaśyinaṃ samyaksambuddhaṃ bhojayitumiti //
Divyāv, 19, 489.1 tathā bhavatu ityanaṅgaṇo gṛhapatiḥ pratyaśrauṣīt //
Divyāv, 19, 512.1 devasyaiva sarvaṃ santaḥsvāpateyaṃ bhaviṣyati //
Divyāv, 20, 14.1 tatkasya hetor bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani rājābhūt kanakavarṇo nāma abhirūpo darśanīyaḥ prāsādikaḥ paramayā suvarṇapuṣkalatayā samanvāgataḥ //
Divyāv, 20, 14.1 tatkasya hetor bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani rājābhūt kanakavarṇo nāma abhirūpo darśanīyaḥ prāsādikaḥ paramayā suvarṇapuṣkalatayā samanvāgataḥ //
Divyāv, 20, 17.1 rājñaḥ kanakavarṇasya khalu bhikṣavaḥ kanakāvatī nāma rājadhānī babhūva pūrveṇa paścimena ca dvādaśa yojanānyāyāmena dakṣiṇenottareṇa ca sapta yojanāni ca vistāreṇa //
Divyāv, 20, 19.1 rājñaḥ kanakavarṇasyāśītir nagarasahasrāṇyabhūvan //
Divyāv, 20, 22.1 ṣaṣṭiḥ karvaṭasahasrāṇyabhūvann ṛddhāni sphītāni kṣemāṇi subhikṣāṇyākīrṇabahujanamanuṣyāṇi //
Divyāv, 20, 23.1 rājñaḥ kanakavarṇasyāṣṭādaśāmātyasahasrāṇy abhūvan //
Divyāv, 20, 24.1 viṃśatistrīsahasrāṇyantaḥpuramabhūt //
Divyāv, 20, 25.1 rājā bhikṣavaḥ kanakavarṇo dhārmiko babhūva //
Divyāv, 20, 33.1 atha rājā kanakavarṇa idamevaṃrūpaṃ nirghoṣaṃ śrutvā aśrūṇi pravartayati aho bata me jāmbudvīpakā manuṣyāḥ aho bata me jambudvīpa ṛddhaḥ sphītaḥ kṣemaḥ subhikṣo ramaṇīyo bahujanākīrṇamanuṣyo nacirādeva śūnyo bhaviṣyati rahitamanuṣyaḥ //
Divyāv, 20, 34.1 atha rājñaḥ kanakavarṇasya muhūrtaṃ śocitvā etadabhavat ya ime āḍhyā mahādhanā mahābhogās te śakṣyanti yāpayitum //
Divyāv, 20, 35.1 ya ime daridrā alpadhanā alpānnapānabhogāḥ te katham yāpayiṣyanti tasyaitadabhavad yannvahaṃ jambudvīpādannādyaṃ saṃhareyaṃ sarvajāmbudvīpān sattvān gaṇayeyam //
Divyāv, 20, 47.1 tena khalu samayena anyatamaścatvāriṃśatkalpasamprasthito bodhisattva imāṃ sahālokadhātumanuprāpto babhūva //
Divyāv, 20, 49.1 dṛṣṭvā ca punarasyaitadabhavat kliśyanti bateme sattvāḥ saṃkliśyanti bateme sattvā yatra hi nāma asyāmeva nava māsān kukṣau uṣitvā asyā eva stanau pītvā atraiva kālaṃ kariṣyati iti //
Divyāv, 20, 57.1 saṃsevamānasya bhavanti snehāḥ snehānvayaṃ sambhavatīha duḥkham /
Divyāv, 20, 58.1 atha tasya bhagavataḥ pratyekabuddhasyaitadabhavad bahūnāṃ me sattvānāmarthāya duṣkarāṇi cīrṇāni na ca kasyacit sattvasya hitaṃ kṛtam //
Divyāv, 20, 60.1 tasyaitadabhavad yannvahaṃ rājānaṃ kanakavarṇamanukampeyam //
Divyāv, 20, 63.1 tena khalu samayena rājā kanakavarṇa upariprāsādatalagato 'bhūt pañcamātrairamātyasahasraiḥ parivṛtaḥ //
Divyāv, 20, 80.1 atha rājñaḥ kanakavarṇasyaitadabhavat sacet paribhuñje jīviṣye //
Divyāv, 20, 82.1 tasyaitadabhavad yadi paribhokṣye yadi vā na paribhokṣye avaśyaṃ mayā kālaḥ kartavyaḥ //
Divyāv, 20, 89.1 atha rājā kanakavarṇaḥ prāñjalirbhūtvā tāvadanimiṣaṃ prekṣamāṇo 'sthāt yāvaccakṣuṣpathādatikrānta iti //
Harivaṃśa
HV, 1, 25.1 hiraṇyavarṇam abhavat tad aṇḍam udakeśayam /
HV, 1, 37.1 dvidhā kṛtvātmano deham ardhena puruṣo 'bhavat /
HV, 1, 40.1 āyuṣmān kīrtimān dhanyaḥ prajāvāṃś ca bhaven naraḥ /
HV, 2, 19.2 apacāreṇa venasya prakopaḥ sumahān abhūt //
HV, 2, 30.2 prācīnabarher abhavan pṛthivītalacāriṇaḥ //
HV, 2, 31.1 samudratanayāyāṃ tu kṛtadāro 'bhavat prabhuḥ /
HV, 2, 34.2 arakṣyamāṇām āvavrur babhūvātha prajākṣayaḥ //
HV, 2, 35.1 nāśakan māruto vātuṃ vṛtaṃ kham abhavad drumaiḥ /
HV, 2, 40.1 ratnabhūtā ca kanyeyaṃ vṛkṣāṇāṃ varavarṇinī /
HV, 2, 54.1 yuge yuge bhavanty ete sarve dakṣādayo nṛpa /
HV, 2, 55.2 tapa eva garīyo 'bhūt prabhāvaś caiva kāraṇam //
HV, 3, 12.2 kanyāyāṃ nārado mahyaṃ tava putro bhaved iti //
HV, 3, 48.2 manvantare prasūyāmas tan naḥ śreyo bhaviṣyati //
HV, 3, 53.2 tāsām apatyāny abhavan dīptāny amitatejasām //
HV, 3, 58.3 siṃhikā cābhavat kanyā vipracitteḥ parigrahaḥ //
HV, 3, 60.1 saṃhrādaś ca caturtho 'bhūddhrādaputro hradas tathā /
HV, 3, 65.1 abhavan danuputrās tu śataṃ tīvraparākramāḥ /
HV, 3, 101.2 bhaviṣyati sutas te 'yaṃ yady enaṃ dhārayiṣyasi //
HV, 3, 105.1 tasyāś caivāntaraprepsur abhavat pākaśāsanaḥ /
HV, 3, 108.1 so 'bhavat saptadhā garbhas tam indro ruṣitaḥ punaḥ /
HV, 3, 108.3 maruto nāma devās te babhūvur bharatarṣabha //
HV, 3, 109.1 yathoktaṃ vai maghavatā tathaiva maruto 'bhavan /
HV, 3, 110.1 teṣām evaṃ pravṛddhānāṃ bhūtānāṃ janamejaya /
HV, 5, 2.1 tasya putro 'bhavad veno nātyarthaṃ dhārmiko 'bhavat /
HV, 5, 2.1 tasya putro 'bhavad veno nātyarthaṃ dhārmiko 'bhavat /
HV, 5, 4.2 vedadharmān atikramya so 'dharmanirato 'bhavat //
HV, 5, 16.2 hrasvo 'timātraḥ puruṣaḥ kṛṣṇaś cāpi babhūva ha //
HV, 5, 17.1 sa bhītaḥ prāñjalir bhūtvā sthitavāñ janamejaya /
HV, 5, 18.1 niṣādavaṃśakartā sa babhūva vadatāṃ vara /
HV, 5, 30.2 parvatāś ca dadur mārgaṃ dhvajasaṅgaś ca nābhavat //
HV, 5, 40.2 vṛttīnām eṣa vo dātā bhaviṣyati janeśvaraḥ //
HV, 5, 43.1 tato vainyabhayatrastā gaur bhūtvā prādravan mahī /
HV, 5, 46.2 kṛtāñjalipuṭā bhūtvā pūjyā lokais tribhiḥ sadā //
HV, 5, 51.2 annabhūtā bhaviṣyāmi yaccha kopaṃ mahādyute //
HV, 5, 51.2 annabhūtā bhaviṣyāmi yaccha kopaṃ mahādyute //
HV, 6, 1.3 bahūn vai prāṇino loke bhavet tasyeha pātakam //
HV, 6, 10.2 pravibhāgaḥ purāṇāṃ vā grāmāṇāṃ vā tadābhavat //
HV, 6, 13.1 āhāraḥ phalamūlāni prajānām abhavat tadā /
HV, 6, 16.2 vatsaḥ somo 'bhavat teṣāṃ dogdhā cāṅgirasaḥ sutaḥ //
HV, 6, 21.2 antakaś cābhavad dogdhā kālo lokaprakālanaḥ //
HV, 6, 26.1 virocanas tu prāhrādir vatsas teṣām abhūt tadā /
HV, 8, 1.3 tasya bhāryābhavat saṃjñā tvāṣṭrī devī vivasvataḥ /
HV, 8, 3.2 gātreṣu paridagdhaṃ vai nātikāntam ivābhavat //
HV, 8, 9.1 prāñjaliḥ praṇatā bhūtvā chāyā saṃjñāṃ nareśvara /
HV, 8, 15.1 agacchad vaḍavā bhūtvācchādya rūpam aninditā /
HV, 8, 17.2 manur evābhavan nāmnā sāvarṇa iti cocyate //
HV, 8, 25.2 asaṃśayaṃ putra mahad bhaviṣyaty atra kāraṇam /
HV, 8, 27.1 kṛtam evaṃ vacas tathyaṃ mātus tava bhaviṣyati /
HV, 8, 27.2 śāpasya parihāreṇa tvaṃ ca trāto bhaviṣyasi //
HV, 8, 43.2 bhāvyaḥ so 'nāgate tasmin manuḥ sāvarṇike 'ntare //
HV, 8, 46.2 abhavat sā saricchreṣṭhā yamunā lokabhāvanī //
HV, 9, 11.2 manor vaṃśakaraḥ putras tvam eva ca bhaviṣyasi //
HV, 9, 21.2 ambarīṣo 'bhavat putraḥ pārthivarṣabhasattama //
HV, 9, 22.1 dhṛṣṇos tu dhārṣṇikaṃ kṣatraṃ raṇadṛṣṭaṃ babhūva ha /
HV, 9, 25.2 muhūrtabhūtaṃ devasya martyaṃ bahuyugaṃ prabho //
HV, 9, 38.1 kṣuvatas tu manos tāta ikṣvākur abhavat sutaḥ /
HV, 9, 49.3 babhūvātha pitā rājye kuvalāśvaṃ nyayojayat //
HV, 9, 58.2 lokāḥ svasthā bhavantv adya tasmin vinihate tvayā //
HV, 9, 62.3 bhaviṣyati dvijaśreṣṭha dhundhumāro na saṃśayaḥ //
HV, 9, 66.1 tasmin prayāte durdharṣe divi śabdo mahān abhūt /
HV, 9, 66.2 eṣa śrīmān nṛpasuto dhundhumāro bhaviṣyati //
HV, 9, 69.2 babhūva sa mahātejā bhūyo balasamanvitaḥ //
HV, 9, 79.2 haryaśvasya nikumbho 'bhūt kṣatradharmarataḥ sadā //
HV, 9, 84.1 tasya caitrarathī bhāryā śaśabindoḥ sutābhavat /
HV, 9, 88.2 tasya satyavrato nāma kumāro 'bhūn mahābalaḥ //
HV, 9, 100.1 so 'bhavad gālavo nāma galabandhān mahātapāḥ /
HV, 10, 11.2 kulasya niṣkṛtis tāta kṛtā sā vai bhaved iti //
HV, 10, 24.2 nātyarthaṃ dhārmikas tāta sa hi dharmayuge 'bhavat //
HV, 10, 30.2 bāhor vyasaninas tāta hṛtaṃ rājyam abhūt kila /
HV, 10, 33.2 sapatnyā ca garas tasyā dattaḥ pūrvam abhūt kila //
HV, 10, 58.1 rājā pañcajano nāma babhūva sumahābalaḥ /
HV, 10, 62.1 ṣaṣṭiḥ putrasahasrāṇi tasyaivam abhavan nṛpa /
HV, 10, 63.2 ekaḥ pañcajano nāma putro rājā babhūva ha //
HV, 10, 68.1 ambarīṣas tu nābhāgiḥ sindhudvīpapitābhavat /
HV, 10, 70.2 khyātaḥ kalmāṣapādo vai nāmnā mitrasaho 'bhavat //
HV, 10, 71.2 anaraṇyas tu putro 'bhūd viśrutaḥ sarvakarmaṇaḥ //
HV, 10, 72.1 anaraṇyasuto nighno nighnaputrau babhūvatuḥ /
HV, 10, 73.1 anamitras tu dharmātmā vidvān duliduho 'bhavat /
HV, 10, 73.3 dīrghabāhur dilīpasya raghur nāmnābhavat sutaḥ //
HV, 12, 30.1 yūyaṃ śarīrakartāras teṣāṃ devā bhaviṣyatha /
HV, 12, 34.2 tasmād bhavantaḥ pitaro bhaviṣyanti na saṃśayaḥ //
HV, 12, 40.1 iti tad vacanaṃ satyaṃ bhavatv adya divaukasaḥ /
HV, 13, 19.2 umety evābhavat khyātā triṣu lokeṣu sundarī //
HV, 13, 35.2 tasya rājño vasoḥ kanyā tvam apatyaṃ bhaviṣyasi /
HV, 13, 35.3 kanyaiva bhūtvā lokān svān punaḥ prāpsyasi durlabhān //
HV, 13, 39.1 tasyaiva rājñas tvaṃ kanyā adrikāyāṃ bhaviṣyasi /
HV, 13, 45.2 bhaviṣyati yuge tasmin mahāyogī dvijarṣabhaḥ /
HV, 14, 7.1 te dharmacāriṇo nityaṃ bhaviṣyanti samāhitāḥ /
HV, 14, 9.1 evaṃ dharme ca te buddhir bhaviṣyati punaḥ punaḥ /
HV, 14, 13.1 prasādāt tasya devasya na glānir abhavat tadā /
HV, 15, 3.1 brahmadatto 'bhavad rājā yas teṣāṃ saptamo dvijaḥ /
HV, 15, 5.2 aṇuhaḥ kasya vai putraḥ kasmin kāle babhūva ha /
HV, 15, 6.1 brahmadatto narapatiḥ kiṃvīryaś ca babhūva ha /
HV, 15, 10.3 pitāmahasya me rājan babhūveti mayā śrutam //
HV, 15, 12.3 kaṇḍarīkaś ca yogātmā tasyaiva sacivo 'bhavat //
HV, 15, 13.2 saptajātiṣu saptaiva babhūvur amitaujasaḥ /
HV, 15, 20.2 kāmpilye samaro nāma sa ceṣṭasamaro 'bhavat //
HV, 15, 23.1 vibhrājasya tu putro 'bhūd aṇuho nāma pārthivaḥ /
HV, 15, 24.1 putro 'ṇuhasya rājarṣir brahmadatto 'bhavat prabhuḥ /
HV, 15, 26.1 viṣvaksenasya putro 'bhūd daṇḍaseno mahīpatiḥ /
HV, 15, 26.2 bhallāṭaś ca kumāro 'bhūd rādheyena hataḥ purā //
HV, 15, 27.2 bhallāṭaputro durbuddhir abhavaj janamejayaḥ //
HV, 15, 28.1 sa teṣām abhavad rājā nīpānām antakṛn nṛpaḥ /
HV, 15, 35.2 babhūva yena vikramya pṛṣatasya pitāmahaḥ /
HV, 15, 36.2 pradīptacakro balavān nīpāntakaraṇo 'bhavat //
HV, 15, 59.2 tryaham unmattavad yuddhaṃ devāsuram ivābhavat //
HV, 16, 5.2 pitary uparate sarve vratavantas tadābhavan //
HV, 16, 11.2 pitṝn abhyarcya dharmeṇa nādharmo 'smin bhaviṣyati //
HV, 16, 16.2 smṛtiḥ pratyavamarśaś ca teṣāṃ jātyantare 'bhavat //
HV, 16, 23.2 paṇḍito ghasmaro nādī nāmabhis te 'bhavan mṛgāḥ //
HV, 16, 30.2 ṣaṣṭhas tu kaṇḍarīko 'bhūd brahmadattas tu saptamaḥ //
HV, 16, 36.2 dṛṣṭvāyāntaṃ śriyopetaṃ bhaveyam aham īdṛśaḥ //
HV, 17, 4.1 rājā tvaṃ bhavitā tāta kāmpilye nagarottame /
HV, 17, 4.2 bhaviṣyataḥ sakhāyau ca dvāv imau sacivau tava //
HV, 17, 8.1 antavān bhavitā śāpo yuṣmākaṃ nātra saṃśayaḥ /
HV, 17, 9.1 sarvasattvarutajñaś ca svatantro 'yaṃ bhaviṣyati /
HV, 18, 13.2 yogabhraṣṭās trayaś caiva dehanyāsakṛto 'bhavan //
HV, 18, 19.2 pāñcālakaṇḍarīkābhyāṃ tasya saṃvid abhūt tadā //
HV, 18, 22.1 brahmadattasya bhāryā tu devalasyātmajābhavat /
HV, 19, 5.2 nirāhārā bahutithaṃ babhūvāmitrakarśana //
HV, 19, 13.2 ślokaṃ so 'dhītya putrebhyaḥ kṛtakṛtya ivābhavat //
HV, 19, 20.2 dṛṣṭvā babhūvur asvasthāḥ paurāś cāgantavaś ca ha //
HV, 19, 31.2 tiryagyoniṣu te jātu na bhaviṣyanti karhicit //
HV, 20, 2.2 kāṣṭhakuḍyaśilābhūta ūrdhvabāhur mahādyutiḥ //
HV, 20, 18.2 nidhis tāsām abhūd devaḥ prakhyātaḥ svena karmaṇā //
HV, 20, 32.2 pārṣṇigrāho 'bhavad devaḥ pragṛhyājagavaṃ dhanuḥ //
HV, 20, 34.1 tatra tad yuddham abhavat prakhyātaṃ tārakāmayam /
HV, 20, 44.2 tasyāpatyaṃ mahārājo babhūvailaḥ purūravāḥ /
HV, 21, 10.1 tasya putrā babhūvus te ṣaḍ indropamatejasaḥ /
HV, 21, 14.1 āvayor bhagavan yuddhe vijetā ko bhaviṣyati /
HV, 21, 20.3 indro bhavāmi dharmeṇa tato yotsyāmi saṃyuge //
HV, 21, 22.2 bhaviṣyasīndro jitvaiva devair uktaḥ sa pārthivaḥ /
HV, 21, 32.3 nābhaviṣyat tvatpriyārtham akartavyaṃ mayānagha //
HV, 21, 33.3 tathā tāta kariṣyāmi mā te bhūd viklavaṃ manaḥ //
HV, 22, 2.2 tenāsau mokṣam āsthāya brahmabhūto 'bhavan muniḥ //
HV, 22, 2.2 tenāsau mokṣam āsthāya brahmabhūto 'bhavan muniḥ //
HV, 22, 7.1 sa rathaḥ pauravāṇāṃ tu sarveṣām abhavat tadā /
HV, 22, 19.2 paravān abhavad rājā bhāram āveśya bandhuṣu //
HV, 22, 20.2 prītimān abhavad rājā yayātir aparājitaḥ //
HV, 22, 45.1 svasthaḥ prajāvān āyuṣmān kīrtimāṃś ca bhaven naraḥ /
HV, 23, 4.1 pūroḥ pravīraḥ putro 'bhūn manasyus tasya cātmajaḥ /
HV, 23, 4.2 rājā cābhayado nāma manasyor abhavat sutaḥ //
HV, 23, 17.1 sṛñjayasyābhavat putro vīro rājā puraṃjayaḥ /
HV, 23, 17.2 janamejayo mahārāja puraṃjayasuto 'bhavat //
HV, 23, 18.1 janamejayasya rājarṣer mahāsālo 'bhavat sutaḥ /
HV, 23, 23.2 navāyās tu navaḥ putro darvāyāḥ suvrato 'bhavat //
HV, 23, 26.1 titikṣur abhavad rājā pūrvasyāṃ diśi bhārata /
HV, 23, 26.2 uṣadratho mahābāhus tasya phenaḥ suto 'bhavat //
HV, 23, 28.1 mahāyogī sa tu balir babhūva nṛpatiḥ purā /
HV, 23, 36.1 atha citrarathasyāpi putro daśaratho 'bhavat /
HV, 23, 36.2 lomapāda iti khyāto yasya śāntā sutābhavat //
HV, 23, 39.1 pūrṇabhadraprasādena haryaṅgo 'sya suto 'bhavat /
HV, 23, 52.2 tato 'tha vitatho nāma bharadvājāt suto 'bhavat //
HV, 23, 56.1 babhūva dīrghatapaso vidvān dhanvaṃtariḥ sutaḥ /
HV, 23, 69.2 kṣemasya ketumān putro varṣaketus tato 'bhavat //
HV, 23, 70.2 ānartas tu vibhoḥ putraḥ sukumāras tato 'bhavat //
HV, 23, 71.2 suto 'bhavan mahātejā rājā paramadhārmikaḥ /
HV, 23, 82.1 babhūva mṛgayāśīlaḥ kuśikas tasya cātmajaḥ /
HV, 23, 84.1 sa gādhir abhavad rājā maghavān kauśikaḥ svayam /
HV, 23, 96.1 bāhyāśvatanayāḥ pañca babhūvur amaropamāḥ /
HV, 23, 114.1 ṛkṣasya tu dvitīyasya bhīmaseno 'bhavat sutaḥ /
HV, 23, 117.1 upādhyāyas tu devānāṃ devāpir abhavan muniḥ /
HV, 23, 118.1 śāṃtanus tv abhavad rājā kauravāṇāṃ dhuraṃdharaḥ //
HV, 23, 125.1 anapatyo 'bhavad rājā yajvā vipuladakṣiṇaḥ /
HV, 23, 133.1 anos tu putro dharmo 'bhūd ghṛtas tasyātmajo 'bhavat /
HV, 23, 133.1 anos tu putro dharmo 'bhūd ghṛtas tasyātmajo 'bhavat /
HV, 23, 134.1 babhūvus tu yadoḥ putrāḥ pañca devasutopamāḥ /
HV, 23, 136.1 hehayasyābhavat putro dharmanetra iti śrutaḥ /
HV, 23, 136.2 dharmanetrasya kāntas tu kāntaputrās tato 'bhavan //
HV, 23, 137.2 kṛtāgniś ca caturtho 'bhūt kṛtavīryāt tathārjunaḥ //
HV, 23, 138.1 yaḥ sa bāhusahasreṇa saptadvīpeśvaro 'bhavat /
HV, 23, 154.1 anaṣṭadravyatā yasya babhūvāmitrakarśana /
HV, 23, 161.2 vṛṣo vaṃśadharas tatra tasya putro 'bhavan madhuḥ /
HV, 23, 165.2 vaśī bhavati pañcānām ātmajānāṃ tatheśvaraḥ //
HV, 24, 1.2 gāndhārī caiva mādrī ca kroṣṭor bhārye babhūvatuḥ /
HV, 24, 2.2 teṣāṃ vaṃśas tridhā bhūto vṛṣṇīnāṃ kulavardhanaḥ //
HV, 24, 12.1 citrakasyābhavan putrāḥ pṛthur vipṛthur eva ca /
HV, 24, 16.1 ānakānāṃ ca saṃhrādaḥ sumahān abhavad divi /
HV, 24, 21.1 hiraṇyakaśipur yo 'sau daityarājo 'bhavat purā /
HV, 24, 25.1 uddhavo devabhāgasya mahābhāgaḥ suto 'bhavat /
HV, 25, 12.2 yavanasya mahārāja sa kālayavano 'bhavat //
HV, 25, 17.2 parvasu śrāvayed vidvān nirṛṇaḥ sa sukhī bhavet //
HV, 26, 1.2 kroṣṭor evābhavat putro vṛjinīvān mahāyaśāḥ /
HV, 26, 2.1 svāhiputro 'bhavad rājā ruṣadgur vadatāṃ varaḥ /
HV, 26, 6.1 antarasya suyajñas tu suyajñatanayo 'bhavat /
HV, 26, 7.1 śineyur abhavat putra uṣataḥ śatrutāpanaḥ /
HV, 26, 7.2 maruttas tasya tanayo rājarṣir abhavan nṛpaḥ //
HV, 26, 9.2 babhūva rukmakavacaḥ śataprasavataḥ sutaḥ //
HV, 26, 12.2 rukmeṣur abhavad rājā pṛthurukmaś ca saṃśritaḥ /
HV, 26, 15.1 jyāmaghasyābhavad bhāryā caitrā pariṇatā satī /
HV, 26, 20.1 bhīmo vidarbhasya sutaḥ kuntis tasyātmajo 'bhavat /
HV, 26, 24.1 tasmāt karambhaḥ kārambhir devarāto 'bhavan nṛpaḥ /
HV, 26, 24.2 devakṣatro 'bhavat tasya daivakṣatrir mahātmanaḥ //
HV, 26, 27.1 aikṣvākī cābhavad bhāryā mātus tasyām ajāyata /
HV, 26, 28.2 yujyate parayā prītyā prajāvāṃś ca bhavaty uta //
HV, 27, 9.2 jāyet tasmāt svayaṃ hanta bhavāmy asya sahavratā //
HV, 27, 10.1 atha bhūtvā kumārī sā bibhratī paramaṃ vapuḥ /
HV, 27, 17.2 kapotaromā tasyātha taittiris tanayo 'bhavat /
HV, 27, 18.1 tasya vai putramithunaṃ babhūvābhijitaḥ kila /
HV, 27, 26.1 devakasyābhavan putrāś catvāras tridaśopamāḥ /
HV, 28, 1.3 rājādhidevaḥ śūras tu vidūrathasuto 'bhavat //
HV, 28, 5.1 tasya putrā babhūvur hi sarve bhīmaparākramāḥ /
HV, 28, 7.1 devāntasyābhavat putro vidvān kambalabarhiṣaḥ /
HV, 28, 9.1 gāndhārī caiva mādrī ca kroṣṭor bhārye babhūvatuḥ /
HV, 28, 11.1 anamitrasuto nighno nighnasya dvau babhūvatuḥ /
HV, 28, 13.2 kālavarṣī ca parjanyo na ca vyādhibhayaṃ bhavet //
HV, 28, 43.1 citrakasyābhavan putrāḥ pṛthur vipṛthur eva ca /
HV, 29, 11.2 syamantako mahābāho saha nau sa bhaviṣyati //
HV, 29, 32.1 anāvṛṣṭyā tadā rāṣṭram abhavad bahudhā kṛśam /
HV, 29, 37.1 ṣaṣṭivarṣagate kāle yad roṣo 'bhūt tadā mama /
HV, 30, 14.1 yaḥ purā hy analo bhūtvā aurvaḥ saṃvartako vibhuḥ /
HV, 30, 31.2 digantaro nabhobhūto vāyur vāyuvibhāvanaḥ //
HV, 30, 35.2 somabhūtaś ca bhūtānām agnibhūto 'gnivarcasām //
HV, 30, 35.2 somabhūtaś ca bhūtānām agnibhūto 'gnivarcasām //
Harṣacarita
Harṣacarita, 1, 59.1 ātmajamukhakamalāvalokanāvadhiśca te śāpo 'yaṃ bhaviṣyatīti //
Harṣacarita, 1, 69.1 sahajasnehapāśagranthibandhanāśca bāndhavabhūtā dustyajā janmabhūmayaḥ //
Harṣacarita, 1, 70.1 dārayati dāruṇaḥ krakacapāta iva hṛdayaṃ saṃstutajanavirahaḥ sā nārhasyevaṃ bhavitum //
Harṣacarita, 1, 73.1 idaṃ ca te tribhuvanamaṅgalaikakamalam amaṅgalabhūtāḥ kathamiva mukham apavitrayanty aśrubindavaḥ //
Harṣacarita, 1, 149.1 āryeṇa na vismaraṇīyo 'yam anuṣaṅgadṛṣṭo jana ityabhidhāya tūṣṇīmabhūt //
Harṣacarita, 1, 211.1 sā na kācidyā na bhavasi me svasā sakhī praṇayinī prāṇasamā ca //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 224.1 tadevamagocare girāmasīti śrutvā devī pramāṇam ityabhidhāya tūṣṇīmabhūta //
Harṣacarita, 1, 245.1 ekastayoḥ sārasvatākhya evābhavad aparo 'pi vatsanāmāsīt //
Harṣacarita, 1, 249.1 ātmanāpy āṣāḍhī kṛṣṇājinī akṣavalayī valkalī mekhalī jaṭī ca bhūtvā tapasyato janayitureva jagāmāntikam //
Harṣacarita, 1, 253.1 tasyābhavannacyuta īśāno haraḥ pāśupataśceti catvāro yugārambhā iva brāhmatejojanyamānaprajāvistārā nārāyaṇabāhudaṇḍā iva saccakranandakāstanayāḥ //
Harṣacarita, 1, 254.1 tatra pāśupatasyaika evābhavad bhūbhāra ivācalakulasthitiḥ sthiraś caturudadhigambhīro 'rthapatiriti nāmnā samagrāgrajanmacakracūḍāmaṇirmahātmā sūnuḥ //
Harṣacarita, 1, 262.1 gate ca viralatāṃ śoke śanaiḥ śanair avinayanidānatayā svātantryasya kutūhalabahulatayā ca bālabhāvasya dhairyapratipakṣatayā ca yauvanārambhasya śaiśavocitānyanekāni cāpalānyācarannitvaro babhūva //
Harṣacarita, 1, 263.1 abhavaṃścāsya savayasaḥ samānāḥ suhṛdaḥ sahāyāśca //
Harṣacarita, 2, 5.1 pratyagranirjitasyāstam upagatavato vasantasāmantasya bālāpatyeṣviva payaḥpāyiṣu navodyāneṣu darśitasneho mṛdurabhūt //
Harṣacarita, 2, 12.1 abhinavapaṭupāṭalāmodasurabhiparimalaṃ na kevalaṃ jalam janasya pavanamapi pātumabhūdabhilāṣo divasakarasantāpāt //
Harṣacarita, 2, 29.1 salilānīva gatānugatikāni lolāni khalu bhavanty avivekināṃ manāṃsi //
Kirātārjunīya
Kir, 1, 28.1 bhavādṛśeṣu pramadājanoditaṃ bhavaty adhikṣepa ivānuśāsanam /
Kir, 1, 30.1 vrajanti te mūḍhadhiyaḥ parābhavaṃ bhavanti māyāviṣu ye na māyinaḥ /
Kir, 1, 33.1 avandhyakopasya nihantur āpadāṃ bhavanti vaśyāḥ svayam eva dehinaḥ /
Kir, 2, 32.1 śuci bhūṣayati śrutaṃ vapuḥ praśamas tasya bhavaty alaṃkriyā /
Kir, 3, 12.2 vītaspṛhāṇām api muktibhājāṃ bhavanti bhavyeṣu hi pakṣapātāḥ //
Kir, 3, 12.2 vītaspṛhāṇām api muktibhājāṃ bhavanti bhavyeṣu hi pakṣapātāḥ //
Kir, 3, 35.2 ekaughabhūtaṃ tad aśarma kṛṣṇāṃ vibhāvarīṃ dhvāntam iva prapede //
Kir, 3, 39.1 magnāṃ dviṣacchadmani paṅkabhūte saṃbhavānāṃ bhūtim ivoddhariṣyan /
Kir, 3, 42.2 vitānabhūtaṃ vitataṃ pṛthivyāṃ yaśaḥ samūhann iva digvikīrṇam //
Kir, 3, 43.1 vīryāvadāneṣu kṛtāvamarṣas tanvann abhūtām iva sampratītim /
Kir, 5, 43.2 khaṇḍitavigrahaṃ balabhido dhanur iha vividhāḥ pūrayituṃ bhavanti vibhavaḥ śikharamaṇirucaḥ //
Kir, 5, 48.2 bhavati dīptir adīpitakaṃdarā timirasaṃvaliteva vivasvataḥ //
Kir, 5, 49.1 bhavyo bhavann api muner iha śāsanena kṣātre sthitaḥ pathi tapasya hatapramādaḥ /
Kir, 5, 50.1 mā bhūvann apathahṛtas tavendriyāśvāḥ saṃtāpe diśatu śivaḥ śivāṃ prasaktim /
Kir, 6, 47.2 acalanalinalakṣmīhāri nālaṃ babhūva stimitam amarabhartur draṣṭum akṣṇāṃ sahasram //
Kir, 7, 13.2 yuktānāṃ khalu mahatāṃ paropakāre kalyāṇī bhavati rujatsv api pravṛttiḥ //
Kir, 9, 41.2 kāntavakṣasi babhūva patantyā maṇḍanaṃ lulitamaṇḍanataiva //
Kir, 10, 6.1 nṛpatimuniparigraheṇa sā bhūḥ surasacivāpsarasāṃ jahāra cetaḥ /
Kir, 10, 35.1 prabhavati na tadā paro vijetuṃ bhavati jitendriyatā yad ātmarakṣā /
Kir, 10, 44.2 sphuṭam abhilaṣitaṃ babhūva vadhvā vadati hi saṃvṛtir eva kāmitāni //
Kir, 10, 55.2 bhavatu diśati nānyakāminībhyas tava hṛdaye hṛdayeśvarāvakāśam //
Kir, 10, 62.1 rucikaram api nārthavad babhūva stimitasamādhiśucau pṛthātanūje /
Kir, 11, 13.2 iti tyājye bhave bhavyo muktāv uttiṣṭhate manaḥ //
Kir, 11, 24.1 nāntarajñāḥ śriyo jātu priyair āsāṃ na bhūyate /
Kir, 11, 36.2 pratyāsīdati muktis tvāṃ purā mā bhūr udāyudhaḥ //
Kir, 11, 47.2 nītāni paṇatāṃ nūnam īdṛśī bhavitavyatā //
Kir, 11, 75.2 kṛcchreṣu vyarthayā yatra bhūyate bhartur ājñayā //
Kir, 12, 16.2 na sma nayati pariśoṣam apaḥ susahaṃ babhūva na ca siddhatāpasaiḥ //
Kir, 12, 19.1 atha bhūtabhavyabhavadīśam abhimukhayituṃ kṛtastavāḥ /
Kir, 12, 19.1 atha bhūtabhavyabhavadīśam abhimukhayituṃ kṛtastavāḥ /
Kir, 12, 19.1 atha bhūtabhavyabhavadīśam abhimukhayituṃ kṛtastavāḥ /
Kir, 13, 4.2 mayi tāṃ sutarām ayaṃ vidhatte vikṛtiḥ kiṃ nu bhaved iyaṃ nu māyā //
Kir, 13, 40.2 īpsitasya na bhaved upāśrayaḥ kasya nirjitarajastamoguṇaḥ //
Kir, 13, 46.1 anyadīyaviśikhe na kevalaṃ niḥspṛhasya bhavitavyam āhṛte /
Kir, 13, 49.1 durvacaṃ tad atha mā sma bhūn mṛgas tvāv asau yad akariṣyad ojasā /
Kir, 13, 69.2 ity anekaphalabhāji mā sma bhūd arthitā katham ivāryasaṃgame //
Kir, 14, 4.1 bhavanti te sabhyatamā vipaścitāṃ manogataṃ vāci niveśayanti ye /
Kir, 14, 13.2 prahīyatām atra nṛpeṇa mānitā na mānitā cāsti bhavanti ca śriyaḥ //
Kir, 14, 19.2 vijānato 'pi hy anayasya raudratāṃ bhavaty apāye parimohinī matiḥ //
Kir, 14, 22.2 sahāpakṛṣṭair mahatāṃ na saṃgataṃ bhavanti gomāyusakhā na dantinaḥ //
Kir, 14, 52.2 bhṛśaṃ babhūvopacito bṛhatphalaiḥ śarair upāyair iva pāṇḍunandanaḥ //
Kir, 14, 61.2 kathaṃ nv amī saṃtatam asya sāyakā bhavanty aneke jaladher ivormayaḥ //
Kir, 14, 62.1 jayena kaccid viramed ayaṃ raṇād bhaved api svasti carācarāya vā /
Kir, 14, 65.2 katham api jayalakṣmīr bhūtabhūtā vihātuṃ viṣamanayanasenāpakṣapātaṃ viṣehe //
Kir, 14, 65.2 katham api jayalakṣmīr bhūtabhūtā vihātuṃ viṣamanayanasenāpakṣapātaṃ viṣehe //
Kir, 16, 53.2 taleṣu muktāviśadā babhūvuḥ sāndrāñjanaśyāmarucaḥ payodāḥ //
Kir, 16, 59.2 praśāntim eṣyan dhṛtadhūmamaṇḍalo babhūva bhūyān iva tatra pāvakaḥ //
Kir, 17, 33.2 suhṛtprayuktā iva narmavādāḥ śarā muneḥ prītikarā babhūvuḥ //
Kir, 17, 49.2 muner babhūvāgaṇiteṣurāśer lauhas tiraskāra ivātmamanyuḥ //
Kir, 17, 59.2 riktaḥ prakāśaś ca babhūva bhūmer utsāditodyāna iva pradeśaḥ //
Kir, 18, 3.2 ka iva nāma bṛhanmanasāṃ bhaved anukṛter api sattvavatāṃ kṣamaḥ //
Kir, 18, 22.2 jitamṛtyavo 'jita bhavanti bhaye sasurāsurasya jagataḥ śaraṇam //
Kir, 18, 27.2 rāgiṇāpi vihitā tava bhaktyā saṃsmṛtir bhava bhavaty abhavāya //
Kumārasaṃbhava
KumSaṃ, 1, 10.2 bhavanti yatrauṣadhayo rajanyām atailapūrāḥ suratapradīpāḥ //
KumSaṃ, 1, 14.2 darīgṛhadvāravilambibimbās tiraskariṇyo jaladā bhavanti //
KumSaṃ, 1, 19.2 manoramaṃ yauvanam udvahantyā garbho 'bhavad bhūdhararājapatnyāḥ //
KumSaṃ, 1, 23.2 śarīriṇāṃ sthāvarajaṅgamānāṃ sukhāya tajjanmadinaṃ babhūva //
KumSaṃ, 1, 32.2 babhūva tasyāś caturasraśobhi vapur vibhaktaṃ navayauvanena //
KumSaṃ, 1, 42.2 anyonyaśobhājananād babhūva sādhāraṇo bhūṣaṇabhūṣyabhāvaḥ //
KumSaṃ, 1, 53.2 tadāprabhṛty eva vimuktasaṅgaḥ patiḥ paśūnām aparigraho 'bhūt //
KumSaṃ, 1, 59.1 pratyarthibhūtām api tāṃ samādheḥ śuśrūṣamāṇāṃ giriśo 'numene /
KumSaṃ, 3, 4.2 yāvad bhavaty āhitasāyakasya matkārmukasyāsya nideśavartī //
KumSaṃ, 3, 21.2 samīraṇo nodayitā bhaveti vyādiśyate kena hutāśanasya //
KumSaṃ, 3, 24.2 saṃkalpayoner abhimānabhūtam ātmānam ādhāya madhur jajṛmbhe //
KumSaṃ, 3, 34.2 prayatnasaṃstambhitavikriyāṇāṃ kathaṃcid īśā manasāṃ babhūvuḥ //
KumSaṃ, 3, 40.1 śrutāpsarogītir api kṣaṇe 'smin haraḥ prasaṃkhyānaparo babhūva /
KumSaṃ, 3, 40.2 ātmeśvarāṇāṃ na hi jātu vighnāḥ samādhibhedaprabhavo bhavanti //
KumSaṃ, 3, 58.1 bhaviṣyataḥ patyur umā ca śaṃbhoḥ samāsasāda pratihārabhūmim /
KumSaṃ, 3, 73.2 ajñātabhartṛvyasanā muhūrtaṃ kṛtopakāreva ratir babhūva //
KumSaṃ, 4, 5.1 upamānam abhūd vilāsināṃ karaṇaṃ yat tava kāntimattayā /
KumSaṃ, 4, 20.1 aham etya pataṅgavartmanā punar aṅkāśrayiṇī bhavāmi te /
KumSaṃ, 4, 40.1 kusumāyudhapatni durlabhas tava bhartā na cirād bhaviṣyati /
KumSaṃ, 4, 44.1 tad idaṃ parirakṣa śobhane bhavitavyapriyasaṃgamaṃ vapuḥ /
KumSaṃ, 5, 9.1 yathā prasiddhair madhuraṃ śiroruhair jaṭābhir apy evam abhūt tadānanam /
KumSaṃ, 5, 17.2 navoṭajābhyantarasaṃbhṛtānalaṃ tapovanaṃ tac ca babhūva pāvanam //
KumSaṃ, 5, 22.2 babhūva tasyāḥ kila pāraṇāvidhir na vṛkṣavṛttivyatiriktasādhanaḥ //
KumSaṃ, 5, 31.2 bhavanti sāmye 'pi niviṣṭacetasāṃ vapurviśeṣeṣv atigauravāḥ kriyāḥ //
KumSaṃ, 5, 42.1 bhavaty aniṣṭād api nāma duḥsahān manasvinīnāṃ pratipattir īdṛśī /
KumSaṃ, 5, 46.2 na dṛśyate prārthayitavya eva te bhaviṣyati prārthitadurlabhaḥ katham //
KumSaṃ, 5, 70.2 vilokya vṛddhokṣam adhiṣṭhitaṃ tvayā mahājanaḥ smeramukho bhaviṣyati //
KumSaṃ, 5, 81.2 yam āmananty ātmabhuvo 'pi kāraṇaṃ kathaṃ sa lakṣyaprabhavo bhaviṣyati //
KumSaṃ, 6, 13.1 taddarśanād abhūcchaṃbhor bhūyān dārārtham ādaraḥ /
KumSaṃ, 6, 83.2 sutāsaṃbandhavidhinā bhava viśvaguror guruḥ //
KumSaṃ, 6, 86.2 bhavanty avyabhicāriṇyo bhartur iṣṭe pativratāḥ //
KumSaṃ, 7, 4.2 āsannapāṇigrahaṇeti pitror umā viśeṣocchvasitaṃ babhūva //
KumSaṃ, 7, 13.2 bhūtārthaśobhāhriyamāṇanetrāḥ prasādhane saṃnihite 'pi nāryaḥ //
KumSaṃ, 7, 22.2 haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ //
KumSaṃ, 7, 24.1 umāstanodbhedam anupravṛddho manoratho yaḥ prathamo babhūva /
KumSaṃ, 7, 32.1 babhūva bhasmaiva sitāṅgarāgaḥ kapālam evāmalaśekharaśrīḥ /
KumSaṃ, 7, 54.1 hrīmān abhūd bhūmidharo hareṇa trailokyavandyena kṛtapraṇāmaḥ /
KumSaṃ, 7, 56.2 prāsādamālāsu babhūvur itthaṃ tyaktānyakāryāṇi viceṣṭitāni //
KumSaṃ, 7, 66.2 asmin dvaye rūpavidhānayatnaḥ patyuḥ prajānāṃ viphalo 'bhaviṣyat //
KumSaṃ, 7, 74.2 prasannacetaḥsalilaḥ śivo 'bhūt saṃsṛjyamānaḥ śaradeva lokaḥ //
KumSaṃ, 7, 82.2 vadhūmukhaṃ klāntayavāvataṃsam ācāradhūmagrahaṇād babhūva //
KumSaṃ, 7, 87.1 vadhūr vidhātrā pratinandyate sma kalyāṇi vīraprasavā bhaveti /
KumSaṃ, 7, 87.2 vācaspatiḥ sann api so 'ṣṭamūrttāv āśāsya cintāstimito babhūva //
KumSaṃ, 8, 1.2 bhāvasādhvasaparigrahād abhūt kāmadohadamanoharaṃ vapuḥ //
KumSaṃ, 8, 4.2 taddukūlam atha cābhavat svayaṃ dūram ucchvasitanīvibandhanam //
KumSaṃ, 8, 7.2 tasya paśyati lalāṭalocane moghayatnavidhurā rahasy abhūt //
KumSaṃ, 8, 79.2 sā babhūva vaśavartinī dvayoḥ śūlinaḥ suvadanā madasya ca //
KumSaṃ, 8, 83.2 tasya tacchiduramekhalāguṇaṃ pārvatīratam abhūn na tṛptaye //
KumSaṃ, 8, 91.2 na tu suratasukheṣu chinnatṛṣṇo babhūva jvalana iva samudrāntargatas tajjaleṣu //
Kāmasūtra
KāSū, 1, 1, 12.7 evaṃ bahubhir ācāryaistacchāstraṃ khaṇḍaśaḥ praṇītam utsannakalpam abhūt /
KāSū, 1, 2, 25.1 śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṃ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ //
KāSū, 1, 2, 26.3 ananuṣṭhīyamānā api yadṛcchayā bhaveyuḥ //
KāSū, 1, 2, 36.2 phalabhūtāśca dharmārthayoḥ //
KāSū, 1, 2, 38.1 bhavanti cātra ślokāḥ /
KāSū, 1, 3, 13.2 tathābhūtā vā niratyayasaṃbhāṣaṇā sakhī /
KāSū, 1, 3, 17.2 prārthanīyābhigamyā ca lakṣyabhūtā ca jāyate //
KāSū, 1, 4, 20.2 kathāṃ goṣṭhīṣu kathayaṃlloke bahumato bhavet //
KāSū, 1, 5, 1.1 kāmaścaturṣu varṇeṣu savarṇataḥ śāstrataścānanyapūrvāyāṃ prayujyamānaḥ putrīyo yaśasyo laukikaśca bhavati //
KāSū, 1, 5, 13.1 asadbhūtaṃ vā doṣaṃ śraddheyaṃ duṣparihāraṃ mayi kṣepsyati yena me vināśaḥ syāt //
KāSū, 1, 5, 28.1 bhavati cātra ślokaḥ /
KāSū, 2, 1, 6.1 tadviparyayau madhyamacaṇḍavegau bhavatastathā nāyikāpi //
KāSū, 2, 1, 13.2 ciravege nāyake striyo 'nurajyante śīghravegasya bhāvam anāsādyāvasāne 'bhyasūyinyo bhavanti /
KāSū, 2, 1, 23.4 tasmāccopāyavailakṣaṇyāt sargād abhimānavailakṣaṇyam api bhavati /
KāSū, 2, 1, 35.1 śabdādibhyo bahirbhūtā yā karmābhyāsalakṣaṇā /
KāSū, 2, 2, 3.1 kalānāṃ catuḥṣaṣṭitvāt tāsāṃ ca saṃprayogāṅgabhūtatvāt kalāsamūho vā catuḥṣaṣṭir iti /
KāSū, 2, 3, 30.1 bhavati cātra ślokaḥ /
KāSū, 2, 4, 25.1 bhavati hi rāge api citrāpekṣā /
KāSū, 2, 4, 25.3 vaicakṣaṇyayuktāśca gaṇikāstatkāminaśca parasparaṃ prārthanīyā bhavanti /
KāSū, 2, 4, 27.2 cirotsṛṣṭāpyabhinavā prītir bhavati peśalā //
KāSū, 2, 6, 42.1 grāmanāriviṣaye strīrājye ca bāhlīke bahavo yuvāno 'ntaḥpurasadharmāṇa ekaikasyāḥ parigrahabhūtāḥ /
KāSū, 2, 6, 47.1 bhavataścātra ślokau /
KāSū, 2, 7, 22.1 rāgāt prayogasātmyācca vyatyayo 'pi kvacid bhavet /
KāSū, 2, 7, 29.1 bhavanti cātra ślokāḥ /
KāSū, 2, 8, 21.1 bhavanti cātra ślokāḥ /
KāSū, 2, 8, 22.1 yathāśīlā bhaven nārī yathā ca ratilālasā /
KāSū, 2, 9, 10.1 hasteṇāgram avacchādya pārśvato nirdaśanam oṣṭhābhyām avapīḍya bhavatv etāvad iti sāntvayet /
KāSū, 2, 9, 26.3 nisargād eva hi malinadṛṣṭayo bhavantyetā na parityājyāḥ /
KāSū, 2, 9, 28.1 bhavanti cātra ślokāḥ /
KāSū, 2, 9, 35.1 na śāstram astītyetāvat prayoge kāraṇaṃ bhavet /
KāSū, 2, 10, 25.1 bhavanti cātra ślokāḥ /
KāSū, 3, 1, 15.1 snānādiṣu niyujyamānā varayitāraḥ sarvaṃ bhaviṣyatītyuktvā na tadaharevābhyupagaccheyuḥ //
KāSū, 3, 1, 17.1 bhavanti cātra ślokāḥ /
KāSū, 3, 2, 6.2 tāstvanadhigataviśvāsaiḥ prasabham upakramyamāṇāḥ saṃprayogadveṣiṇyo bhavanti /
KāSū, 3, 2, 21.1 bhavanti cātra ślokāḥ /
KāSū, 3, 2, 23.2 kanyāvisrambhaṇaṃ vetti yaḥ sa tāsāṃ priyo bhavet //
KāSū, 3, 3, 5.24 anyavarasaṃkathāsu viṣaṇṇā bhavati /
KāSū, 3, 3, 6.1 bhavataścātra ślokau /
KāSū, 3, 4, 31.1 pradoṣe niśi tamasi ca yoṣito mandasādhvasāḥ suratavyavasāyinyo rāgavatyaśca bhavanti /
KāSū, 3, 5, 2.1 sā cainām aviditā nāma nāyakasya bhūtvā tadguṇair anurañjayet /
KāSū, 4, 2, 9.1 yāṃ tu nāyako 'dhikāṃ cikīrṣet tāṃ bhūtapūrvasubhagayā protsāhya kalahayet //
KāSū, 4, 2, 64.1 bhavanti cātra ślokāḥ /
KāSū, 4, 2, 64.2 puruṣastu bahūn dārān samāhṛtya samo bhavet /
KāSū, 5, 1, 11.21 matto 'sya mā bhūd aniṣṭam ityanukampā /
KāSū, 5, 1, 11.23 viditā satī svajanabahiṣkṛtā bhaviṣyāmīti bhayam /
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 1, 17.1 ślokāvatra bhavataḥ /
KāSū, 5, 2, 11.1 ślokāvatra bhavataḥ /
KāSū, 5, 3, 1.2 tayā bhāvaḥ parīkṣito bhavati /
KāSū, 5, 3, 3.1 apratigṛhyābhiyogaṃ punar api saṃsṛjyamānāṃ dvidhā bhūtamānasāṃ vidyāt /
KāSū, 5, 3, 10.1 kāraṇāt saṃsparśanaṃ sahate nāvabudhyate nāma dvidhābhūtamānasā sātatyena kṣāntyā vā sādhyā /
KāSū, 5, 3, 13.4 svinnakaracaraṇāṅguliḥ svinnamukhī ca bhavati /
KāSū, 5, 3, 14.1 bhavanti cātra ślokāḥ /
KāSū, 5, 4, 3.9 ślāghanīyatāṃ cāsya pracchannaṃ saṃprayogaṃ bhūtam abhūtapūrvaṃ vā varṇayet /
KāSū, 5, 4, 22.1 bhavanti cātra ślokāḥ /
KāSū, 5, 5, 20.1 ślokāvatra bhavataḥ /
KāSū, 5, 6, 6.4 na cāsadbhūtenārthena praveśayituṃ janam āvartayeyur doṣāt //
KāSū, 5, 6, 11.1 tatraitad bhavati /
KāSū, 5, 6, 13.2 praveśanaṃ bhavet prāyo yūnāṃ niṣkramaṇaṃ tathā //
KāSū, 5, 6, 16.11 tena prasaṅgena vyatikaro bhavati vaṅgāṅgakaliṅgakānām /
KāSū, 6, 1, 3.4 rājani mahāmātre vā siddho daivapramāṇo vittāvamānī gurūṇāṃ śāsanātigaḥ sajātānāṃ lakṣyabhūtaḥ savitta ekaputro liṅgī pracchannakāmaḥ śūro vaidyaśceti //
KāSū, 6, 1, 9.1 rāgo bhayam arthaḥ saṃgharṣo vairaniryātanaṃ jijñāsā pakṣaḥ khedo gharmo yaśo 'nukampā suhṛdvākyaṃ hrīḥ priyasādṛśyaṃ dhanyatā rāgāpanayaḥ sājātyaṃ sāhaveśyaṃ sātatyam āyatiśca gamanakāraṇāni bhavantītyācāryāḥ /
KāSū, 6, 1, 13.1 bhavanti cātra ślokāḥ /
KāSū, 6, 2, 9.1 bhavataścātra ślokau /
KāSū, 6, 3, 2.21 tāsu nāyakasamakṣam ātmano 'bhyadhikaṃ lābhaṃ bhūtam abhūtaṃ vā vrīḍitā nāma varṇayet /
KāSū, 6, 3, 10.1 bhavataścātra ślokau /
KāSū, 6, 4, 19.2 sa hi viditaśīlo dṛṣṭarāgaśca sūpacāro bhavatītyācāryāḥ /
KāSū, 6, 4, 20.1 bhavanti cātra ślokāḥ /
KāSū, 6, 4, 23.2 bhaveccācchinnasaṃdhānā na ca saktaṃ parityajet //
KāSū, 6, 5, 14.2 prāyeṇa hi tejasvina ṛjavo 'nādṛtāśca tyāgino bhavanti /
KāSū, 6, 5, 17.1 so 'pi hyarthāgamo bhavitā /
KāSū, 6, 5, 31.1 tyakṣyāmyenam anyataḥ pratisaṃdhāsyāmi gamiṣyati dārair yokṣyate nāśayiṣyatyanarthān aṅkuśabhūta uttarādhyakṣo 'syāgamiṣyati svāmī pitā vā sthānabhraṃśo vāsya bhaviṣyati calacittaśceti manyamānā tadātve tasmāl lābham icchet //
KāSū, 6, 5, 31.1 tyakṣyāmyenam anyataḥ pratisaṃdhāsyāmi gamiṣyati dārair yokṣyate nāśayiṣyatyanarthān aṅkuśabhūta uttarādhyakṣo 'syāgamiṣyati svāmī pitā vā sthānabhraṃśo vāsya bhaviṣyati calacittaśceti manyamānā tadātve tasmāl lābham icchet //
KāSū, 6, 5, 33.1 bhavanti cātra ślokāḥ /
KāSū, 6, 6, 17.3 yatrābhigamane artho bhaviṣyati na vetyāśaṅkā sakto 'pi saṃgharṣād dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
KāSū, 6, 6, 26.1 bhavataścātra ślokau /
KāSū, 7, 1, 1.8 padmotpalanāgakesarāṇāṃ śoṣitānāṃ cūrṇaṃ madhughṛtābhyām avalihya subhago bhavati /
KāSū, 7, 1, 2.1 pracchannaṃ vā taiḥ saṃyojya svayam ajānatī bhūtvā tato viditeṣv evaṃ dharmastheṣu nivedayet /
KāSū, 7, 1, 3.9 tathā khadirasārajāni śakalāni tanūni yaṃ vṛkṣam utkīrya nidadhyāt tatpuṣpagandhāni bhavanti /
KāSū, 7, 1, 4.1 uccaṭākandaś ca yaṣṭīmadhukaṃ ca saśarkareṇa payasā pītvā vṛṣo bhavati /
KāSū, 7, 2, 5.0 tāni suvarṇarajatatāmrakālāyasagajadantagavaladravyamayāṇi trāpuṣāṇi saisakāni ca mṛdūni śītavīryāṇi vṛṣyāṇi karmasahiṣṇūni bhavantīti bābhravīyā yogāḥ //
KāSū, 7, 2, 39.0 śvetāśvasya muṣkasvedaiḥ saptakṛtvo bhāvitenālaktakena rakto 'dharaḥ śveto bhavati //
KāSū, 7, 2, 41.0 bahupādikākuṣṭhatagaratālīśadevadāruvajrakandakair upaliptaṃ vaṃśaṃ vādayato yā śabdaṃ śṛṇoti sā vaśyā bhavati //
KāSū, 7, 2, 45.0 aṅgāratṛṇabhasmanā tailena vimiśram udakaṃ kṣīravarṇaṃ bhavati //
KāSū, 7, 2, 56.2 asya śāstrasya tattvajño bhavatyeva jitendriyaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 58.2 vaṇigbhiḥ syāt katipayaiḥ kulabhūtair adhiṣṭhitam //
KātySmṛ, 1, 62.1 ādyād ahno 'ṣṭabhāgād yad ūrdhvaṃ bhāgatrayaṃ bhavet /
KātySmṛ, 1, 76.2 vaktavyaṃ tatpriyaṃ tatra na sabhyaḥ kilbiṣī bhavet //
KātySmṛ, 1, 122.1 yasya syād adhikā pīḍā kāryaṃ vāpy adhikaṃ bhavet /
KātySmṛ, 1, 122.2 pūrvapakṣo bhavet tasya na yaḥ pūrvaṃ nivedayet //
KātySmṛ, 1, 123.1 yasya vārthagatā pīḍā śārīrī vādhikā bhavet /
KātySmṛ, 1, 154.1 sadyaḥ kṛte sadya eva māsātīte dinaṃ bhavet /
KātySmṛ, 1, 155.2 māsaṃ triṃśatsamātīte tripakṣaṃ parato bhavet //
KātySmṛ, 1, 158.1 tatra kālo bhavet puṃsām ā svadeśasamāgamāt /
KātySmṛ, 1, 161.1 daivarājakṛto doṣas tasmin kāle yadā bhavet /
KātySmṛ, 1, 161.2 abādhatyāgamātreṇa na bhavet sa parājitaḥ //
KātySmṛ, 1, 185.1 kiṃ tenaiva sadā deyaṃ mayā deyaṃ bhaved iti /
KātySmṛ, 1, 188.2 pakṣaikadeśavyāpyeva tat tu naivottaraṃ bhavet //
KātySmṛ, 1, 196.2 vibruvaṃś ca bhaved evaṃ hīnaṃ tam api nirdiśet //
KātySmṛ, 1, 222.1 sārabhūtaṃ padaṃ muktvā asārāṇi bahūny api /
KātySmṛ, 1, 254.2 tatsiddhyarthaṃ tu yal lekhyaṃ tad bhavet sthitipatrakam //
KātySmṛ, 1, 264.3 paścātkāro bhavet tatra na sarvāsu vidhīyate //
KātySmṛ, 1, 269.2 yadā tu saṃsthitā varṇāḥ kūṭalekhyaṃ tadā bhavet //
KātySmṛ, 1, 273.1 sākṣidoṣād bhaved duṣṭaṃ patraṃ vai lekhakasya vā /
KātySmṛ, 1, 274.1 duṣṭair duṣṭaṃ bhavel lekhyaṃ śuddhaṃ śuddhair vinirdiśet /
KātySmṛ, 1, 280.2 tena duṣṭaṃ bhavel lekhyaṃ śuddhaiḥ śuddhiṃ vinirdiśet //
KātySmṛ, 1, 281.2 bhavet kūṭaṃ na cet kartā kṛtaṃ hīti vibhāvayet //
KātySmṛ, 1, 288.2 tasmāl lekhyasya duṣṭasya vacobhiḥ sākṣiṇāṃ bhavet //
KātySmṛ, 1, 298.2 tato viṃśativarṣāṇi sthitaṃ patraṃ sthiraṃ bhavet //
KātySmṛ, 1, 304.1 yadi labdhaṃ bhavet kiṃcit prajñaptir vā kṛtā bhavet /
KātySmṛ, 1, 304.1 yadi labdhaṃ bhavet kiṃcit prajñaptir vā kṛtā bhavet /
KātySmṛ, 1, 336.2 tricatuḥpañcakṛtvo vā paras tadṛṇī bhavet //
KātySmṛ, 1, 338.1 eṣām anyatamo yatra vādinā bhāvito bhavet /
KātySmṛ, 1, 339.2 mahān doṣo bhavet kālād dharmavyāvṛttilakṣaṇaḥ //
KātySmṛ, 1, 346.1 arthipratyarthisāṃnidhyād anubhūtaṃ tu yad bhavet /
KātySmṛ, 1, 353.2 arthinā prahitaḥ sākṣī bhavaty eko 'pi dūtakaḥ //
KātySmṛ, 1, 357.2 kulyāḥ kulavivādeṣu bhaveyus te 'pi sākṣiṇaḥ //
KātySmṛ, 1, 367.1 antarveśmani rātrau ca bahirgrāmāc ca yad bhavet /
KātySmṛ, 1, 385.2 prativādī bhaveddhīnaḥ so 'numānena lakṣyate //
KātySmṛ, 1, 397.1 sādhyārthāṃśe 'pi gadite sākṣibhiḥ sakalaṃ bhavet /
KātySmṛ, 1, 400.2 na brūyād akṣarasamaṃ na tan nigaditaṃ bhavet //
KātySmṛ, 1, 408.1 yatra vai bhāvitaṃ kāryaṃ sākṣibhir vādinā bhavet /
KātySmṛ, 1, 457.1 tasyaikasya na sarvasya janasya yadi tad bhavet /
KātySmṛ, 1, 459.1 śatārdhaṃ dāpayecchuddham aśuddho daṇḍabhāg bhavet //
KātySmṛ, 1, 464.2 yad dattaṃ yat kṛtaṃ vātha pramāṇaṃ naiva tad bhavet //
KātySmṛ, 1, 485.1 yena doṣeṇa śūdrasya daṇḍo bhavati dharmataḥ /
KātySmṛ, 1, 485.2 tena cet kṣatraviprāṇāṃ dviguṇo dviguṇo bhavet //
KātySmṛ, 1, 514.1 nānarṇasamavāye tu yad yat pūrvakṛtaṃ bhavet /
KātySmṛ, 1, 517.1 ādhim ekaṃ dvayor yas tu kuryāt kā pratipad bhavet /
KātySmṛ, 1, 520.2 ākāśabhūtam ādadhyād anirdiṣṭaṃ ca tad bhavet /
KātySmṛ, 1, 520.2 ākāśabhūtam ādadhyād anirdiṣṭaṃ ca tad bhavet /
KātySmṛ, 1, 522.1 maryādācihnitaṃ kṣetraṃ grāmaṃ vāpi yadā bhavet /
KātySmṛ, 1, 532.2 yady asau darśayet tatra moktavyaḥ pratibhūr bhavet //
KātySmṛ, 1, 534.1 gṛhītvā bandhakaṃ yatra darśane 'sya sthito bhavet /
KātySmṛ, 1, 608.1 yācyamāno na dadyād vā dāpyas tat sodayaṃ bhavet //
KātySmṛ, 1, 609.1 atha kāryavipattis tu tasyaiva svāmino bhavet /
KātySmṛ, 1, 624.2 avibhajya pṛthagbhūtaiḥ prāptaṃ tatra phalaṃ samam //
KātySmṛ, 1, 627.2 ṛṇaṃ ca kārayed vāpi sarvair eva kṛtaṃ bhavet //
KātySmṛ, 1, 634.1 corāṇāṃ mukhyabhūtas tu caturo 'ṃśāṃs tato haret /
KātySmṛ, 1, 646.2 sarvasvaṃ tasya dāsyāmīty ukte 'pi na tathā bhavet //
KātySmṛ, 1, 673.1 ekapātre ca vā paṅktyāṃ saṃbhoktā yasya yo bhavet /
KātySmṛ, 1, 674.1 gaṇam uddiśya yat kiṃcit kṛtvarṇaṃ bhakṣitaṃ bhavet /
KātySmṛ, 1, 674.2 ātmārthaṃ viniyuktaṃ vā deyaṃ tair eva tad bhavet //
KātySmṛ, 1, 692.2 asvatantreṇa mugdhena tyājyaṃ tasya punar bhavet //
KātySmṛ, 1, 696.2 sadoṣam api tat krītaṃ vikretur na bhavet punaḥ //
KātySmṛ, 1, 709.1 hīnamūlyaṃ tu tat sarvaṃ kṛtam apy akṛtaṃ bhavet /
KātySmṛ, 1, 712.1 mūlyāt svalpapradāne 'pi krayasiddhiḥ kṛtā bhavet /
KātySmṛ, 1, 723.1 svadāsīṃ yas tu saṃgacchet prasūtā ca bhavet tataḥ /
KātySmṛ, 1, 727.2 saṃkrāmayeta vānyatra daṇḍyas tac cākṛtaṃ bhavet //
KātySmṛ, 1, 752.2 praṇālīṃ gṛhavāstuṃ ca pīḍayan daṇḍabhāg bhavet //
KātySmṛ, 1, 770.2 abhūtair vātha bhūtair vā niṣṭhurā vāksmṛtā budhaiḥ //
KātySmṛ, 1, 782.2 yathā yathā bhaved duḥkhaṃ daṇḍaṃ kuryāt tathā tathā //
KātySmṛ, 1, 794.2 yenātyarthaṃ bhavet pīḍā vādaḥ syācchiṣyataḥ pituḥ //
KātySmṛ, 1, 796.2 sāhasaṃ ca bhaved evaṃ steyam uktaṃ vinihnavaḥ //
KātySmṛ, 1, 818.1 tasmiṃś ced dāpyamānānāṃ bhaved doṣe tu saṃśayaḥ /
KātySmṛ, 1, 827.1 paradeśāddhṛtaṃ dravyaṃ vaideśyena yadā bhavet /
KātySmṛ, 1, 837.2 divaḥ punar ihāyātā sukhānāṃ śevadhir bhavet //
KātySmṛ, 1, 858.2 sa evāṃśas tu sarveṣāṃ bhrātṝṇāṃ nyāyato bhavet /
KātySmṛ, 1, 858.3 labheta tat suto vāpi nivṛttiḥ parato bhavet //
KātySmṛ, 1, 865.2 asavarṇaprasūtaś ca kramoḍhāyāṃ ca yo bhavet //
KātySmṛ, 1, 868.1 svaśaktyapahṛtaṃ naṣṭaṃ svayam āptaṃ ca yad bhavet /
KātySmṛ, 1, 872.1 śilpiṣv api hi dharmo 'yaṃ mūlyād yac cādhikaṃ bhavet //
KātySmṛ, 1, 874.1 vidyāpratijñayā labdhaṃ śiṣyād āptaṃ ca yad bhavet /
KātySmṛ, 1, 878.3 tatra labdhaṃ tu yat kiṃcit dhanaṃ śauryeṇa tad bhavet //
KātySmṛ, 1, 880.1 dhvajāhṛtaṃ bhaved yat tu vibhājyaṃ naiva tat smṛtam /
KātySmṛ, 1, 885.1 dhṛtaṃ vastram alaṃkāro nānurūpaṃ tu yad bhavet /
KātySmṛ, 1, 889.1 anyonyāpahṛtaṃ dravyaṃ durvibhaktaṃ ca yad bhavet /
KātySmṛ, 1, 890.1 vibhaktenaiva yat prāptaṃ dhanaṃ tasyaiva tad bhavet /
KātySmṛ, 1, 893.1 tṛtīyaḥ pañcamo vāpi saptamaś cāpi yo bhavet /
KātySmṛ, 1, 916.2 mūlyam eva pradāpyaḥ syād yady asau dhanavān bhavet //
KātySmṛ, 1, 921.1 duhitṝṇām abhāve tu rikthaṃ putreṣu tad bhavet /
KātySmṛ, 1, 929.2 tadabhāve tu duhitā yady anūḍhā bhavet tadā //
KātySmṛ, 1, 933.2 viphalaṃ tad bhavet tasyā yat karoty aurdhvadehikam //
KātySmṛ, 1, 962.1 sadvṛttānām tu sarveṣām aparādho yadā bhavet /
KātySmṛ, 1, 963.3 yasya yo vihito daṇḍaḥ paryāptasya sa vai bhavet //
Kāvyādarśa
KāvĀ, 1, 24.2 svaguṇāviṣkriyā doṣo nātra bhūtārthaśaṃsinaḥ //
KāvĀ, 1, 53.2 tataḥ prabhṛti dharmasya loke 'sminn utsavo 'bhavat //
KāvĀ, 1, 88.2 kāntaṃ bhavati sarvasya lokayātrānuvartinaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 17.1 tavānanam ivonnidram aravindam abhūd iti /
KāvĀ, Dvitīyaḥ paricchedaḥ, 24.1 yadi kiṃcid bhavet padmaṃ subhru vibhrāntalocanam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 37.2 ātmanaivābhavat tulyam ity asādhāraṇopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 129.1 sundarī sā bhavaty evaṃ vivekaḥ kena jāyate /
KāvĀ, Dvitīyaḥ paricchedaḥ, 135.1 na ciraṃ mama tāpāya tava yātrā bhaviṣyati /
KāvĀ, Dvitīyaḥ paricchedaḥ, 141.2 mamāpi janma tatraiva bhūyād yatra gato bhavān //
KāvĀ, Dvitīyaḥ paricchedaḥ, 174.2 nanu dākṣiṇyasampannaḥ sarvasya bhavati priyaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 176.2 kaṭur bhavati karṇasya kāmināṃ pāpam īdṛśam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 179.2 na hīndugṛhyeṣūgreṣu sūryagṛhyo madhur bhavet //
Kāvyālaṃkāra
KāvyAl, 1, 44.2 tathā bhavatu bhūmnedaṃ sumedhobhiḥ prayujyate //
KāvyAl, 2, 61.1 ādhikyamupamānānāṃ nyāyyaṃ nādhikatā bhavet /
KāvyAl, 3, 5.3 kālenaiṣā bhavet prītistavaivāgamanāt punaḥ //
KāvyAl, 3, 37.1 upamānopameyatvaṃ yatra paryāyato bhavet /
KāvyAl, 3, 52.2 pratyakṣā iva dṛśyante yatrārthā bhūtabhāvinaḥ //
KāvyAl, 4, 22.1 sūtrakṛtpādakāreṣṭaprayogād yo 'nyathā bhavet /
KāvyAl, 6, 19.1 purā gauriti vijñānaṃ gośabdaśravaṇādbhavet /
KāvyAl, 6, 63.2 śraddheyaṃ jagati mataṃ hi pāṇinīyaṃ mādhyasthyād bhavati na kasyacitpramāṇam //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.15 kiṃ kṛtaṃ bhavati dvitīyayā ṣaṣṭhī prādurbhāvyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.20 ikaḥ iti kim āt sandhyakṣaravyañjanānāṃ mā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.25 iha mā bhūt dyauḥ panthāḥ saḥ imam iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.1 dhātvekadeśo dhātuḥ tasya lopo yasmin ārdhadhātuke tad ārdhadhātukaṃ dhātulopaṃ tatra ye guṇavṛddhī prāpnutaḥ te na bhavataḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.9 anubandhapratyayalope mā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1, 1.2 kṅinnimitte ye guṇavṛddhī prāpnutaḥ te na bhavataḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1, 1.19 acinavam asunavam ity ādau lakārasya saty api ṅittve yāsuṭo ṅidvacanaṃ jñāpakam ṅiti yat kāryaṃ tallakāre ṅiti na bhavati iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 6.1, 1.1 dīdhīvevyoḥ iṭaś ca ye guṇavṛddhī prāpnutaḥ te na bhavataḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.1 bhinnajātīyair ajbhir avyavahitaḥ śliṣṭoccāritā halaḥ saṃyogasaṃjñā bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.4 tena dvayor bahūnāṃ ca saṃyogasañjñā siddhā bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 8.1, 1.1 mukhasahitā nāsikā mukhanāsikā tayā ya uccāryate varṇaḥ so 'nunāsikasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 8.1, 1.7 nāsikāgrahaṇaṃ kim kacaṭatapānāṃ mā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.4 tulya āsye prayatno yasya varṇasya yena varṇena saha sa samānajātīyaṃ prati savarṇasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.15 āsyagrahaṇaṃ kim kacaṭatapānāṃ bhinnasthānānāṃ tulyaprayatnānāṃ mā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.17 prayatnagrahaṇaṃ kim icuyaśānāṃ tulyasthānānāṃ bhinnajātīyānāṃ mā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.22 ubhayoḥ ṛvarṇasya ṝvarṇasya cāntaratamaḥ savarṇo dīrgho nāsti iti ṛkāra eva dīrgho bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.1 īt ūt et ityevamantaṃ dvivacanaṃ śabdarūpaṃ pragṛhyasañjñaṃ bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 12.1, 1.1 adasaḥ sambandhī yo makāras tasmāt pare īdūdetaḥ pragṛhyasañjñā bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 13.1, 1.1 śe ity etat pragṛhyasañjñaṃ bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.1 ekaśca asāvacca ekāc nipāto ya ekāc āṅvarjitaḥ sa pragṛhyasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 15.1, 1.3 odanto yo nipātaḥ sa pragṛhyasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 16.1, 1.2 sambuddhinimitto ya okāraḥ sa śākalyasya ācāryasya matena pragṛhyasañjño bhavati itiśabde anārṣe avaidike parataḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 16.1, 1.6 atra anukāryānukaraṇayoḥ bhedasya avivakṣitatvāt asatyarthavattve vibhaktirna bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 17.1, 1.2 uñaḥ pragṛhyasañjñā bhavati itau śākalyasya ācāryasya matena /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 18.1, 1.2 uñaḥ itāvanārṣe ūṃ ity ayam ādeśo bhavati dīrgho 'nunāsikaśca śākalyasya matena pragṛhyasaṃjñakaśca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 18.1, 1.4 tena trīṇi rūpāṇi bhavanti u iti v iti ūṃ iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.2 īdantam ūdantaṃ ca śabdarūpaṃ saptamyarthe vartamānaṃ pragṛhyasañjñaṃ bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 2.1 taparakaraṇam īdūtau saptamīty eva lupte 'rthagrahaṇād bhavet /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 3.2 jñāpakaṃ syāt tadantatve mā vā pūrvapadasya bhūt //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 20.1, 1.1 dārūpāś catvāro dhātavaḥ dhārūpau ca dvau dābdaipau varjayitvā ghusañjñakā bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.3 ādāviva ante iva ekasmin api kāryaṃ bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.4 yathā kartavyam ity atra pratyayādyudāttatvaṃ bhavati evam aupagavam ity atra api yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.7 sabhāsaṃnayane bhavaḥ sābhāsaṃnayanaḥ ākāram āśritya vṛddhasañjñā na bhavati //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 22.1, 1.1 tarap tamap ity etau pratyayau ghasañjñau bhavataḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.1 bahu gaṇa vatu ity ete saṅkhyāsañjñā bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.20 ardhapūrvapadaśca pūraṇapratyayāntaḥ saṅkhyāsañjño bhavati iti vaktavyaṃ samāsakanvidhyartham /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 24.1, 1.2 ṣakārāntā nakārāntā ca yā saṅkhyā sā ṣaṭsañjñā bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 24.1, 1.10 teneha na bhavati śatāni sahasrāṇi /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 24.1, 1.11 aṣṭānām ity atra nuḍ bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 25.1, 1.1 ḍatyantā yā saṅkhyā sā ṣaṭsañjñā bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 26.1, 1.1 ktaś ca ktavatuś ca ktaktavatū pratyayau niṣṭhāsañjñau bhavataḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.1 sarvaśabdaḥ ādir yeṣāṃ tānīmāni sarvādīni sarvanāmasaṃjñāni bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.38 vakṣyamāṇena jasi vibhāṣā bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.4 digupadiṣṭe samāse bahuvrīhau vibhāṣā sarvādīni sarvanāmasañjñāni bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.10 bahuvrīhivad bhāvena yo bahuvrīhiḥ tatra mā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.12 bahuvrīhau iti kiṃ dvandve vibhāṣā mā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.13 dakṣiṇottarapūrvāṇām iti dvandve ceti nityaṃ pratiṣedho bhavati //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.2 bahuvrīhau samāse sarvādīni sarvanāmasañjñāni na bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.7 iha ca tvatkapitṛkaḥ matkapitṛkaḥ ityakaj na bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.8 bahuvrīhau iti vartamāne punarbahuvrīhigrahaṇaṃ bhūtapūrvamātre 'pi pratiṣedho yathā syāt vastrāntaravasanāntarāḥ iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.1 tṛtīyāsamāse sarvādīni sarvanāmasañjñāni na bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 31.1, 1.1 dvandve ca samāse sarvādīni sarvanāmasañjñāni na bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 32.1, 1.2 dvandve samāse jasi vibhāṣā sarvādīni sarvanāmasañjñāni na bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 32.1, 1.4 jasaḥ kāryaṃ prati vibhāṣā akaj hi na bhavati katarakatamakāḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 33.1, 1.3 prathamacaramatayālpārdhakatipayanema ity ete jasi vibhāṣā sarvanāmasañjñā bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 34.1, 1.2 pūrvādīni vibhāṣā jasi sarvanāmasañjñāni bhavanti vyavasthāyām asaṃjñāyām /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 1.2 svam ity etacchabdarūpaṃ jasi vibhāṣā sarvanāmasañjñaṃ bhavati na cej jñātidhanayoḥ sañjñārūpeṇa vartate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.2 antaram ity etacchabdarūpaṃ vibhāṣā jasi sarvanāmasañjñaṃ bhavati bahiryoge upasaṃvyāne ca gamyamāne /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.1 svarādīni śabdarūpāṇi nipātāśca avyayasañjñāni bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.6 vatvadantam avyayasañjñaṃ bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 38.1, 1.1 taddhitāntaḥ śabdo 'sarvavibhaktiḥ avyayasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 39.1, 1.1 kṛd yo makārāntaḥ ejantaś ca tadantaṃ śabdarūpam avyayasañjñaṃ bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 39.1, 1.14 iha mā bhūt ādhaye cikīrṣave kumbhakārebhyaḥ iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 40.1, 1.1 ktvā tosun kasun ity evamantaṃ śabdarūpam avyayasañjñaṃ bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.1 avyayībhāvasamāso 'vyayasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.6 tasmin pratiṣiddhe pūrvapadaprakṛtisvara eva bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.9 tatra avyayībhāvasya avyayatve ataḥ kṛkamikaṃsakumbhapātrakuśākarṇīṣv anavyayasya iti paryudāsaḥ siddho bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.12 tena ayaṃ kāryaniyamaḥ siddho bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.13 iha ca purā sūryasyodeto rādheyaḥ purā krūrasya visṛpo virapśin iti na lokāvyayaniṣṭhākhalarthatṛnām iti ṣaṣṭhīpratiṣedho na bhavati //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 42.1, 1.1 śi ity etat sarvanāmasthānasaṃjñaṃ bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 43.1, 1.1 suṭ iti pañca vacanāni sarvanāmasthānasañjñāni bhavanti napuṃsakād anyatra /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 43.1, 1.3 tena jasaḥ śeḥ sarvanāmasthānasañjñā pūrveṇa bhavaty eva /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 44.1, 1.2 tayoḥ pratiṣedhavikalpayoḥ vibhāṣā iti sañjñā bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 47, 1.3 acāṃ saṃniviṣṭānām antyād acaḥ paro mid bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 6, 1, 90, 3.0 āṭaḥ paro yo ac aci ca pūrvo ya āṭ tayoḥ pūrvaparayoḥ āḍacoḥ sthāne vṛddhir ekādeśo bhavati //
Kūrmapurāṇa
KūPur, 1, 1, 23.2 bhavanti ṣaṭsahasrāṇi ślokānāmatra saṃkhyayā //
KūPur, 1, 1, 30.1 tadantare 'bhavad devī śrīrnārāyaṇavallabhā /
KūPur, 1, 1, 37.1 asyāstvaṃśānadhiṣṭhāya śaktimanto 'bhavan dvijāḥ /
KūPur, 1, 1, 100.2 anugṛhya ca taṃ vipraṃ tatraivāntarhito 'bhavam //
KūPur, 1, 1, 117.1 sarvabhūtātmabhūtaḥ sa paramaiśvaryamāsthitaḥ /
KūPur, 1, 2, 5.2 tadantare 'bhavat krodhaḥ kasmāccit kāraṇāt tadā //
KūPur, 1, 2, 7.1 tataḥ śrīrabhavad devī kamalāyatalocanā /
KūPur, 1, 2, 27.2 ādau vedamayī bhūtā yataḥ sarvāḥ pravṛttayaḥ //
KūPur, 1, 2, 32.1 tataḥ kālavaśāt tāsāṃ rāgadveṣādiko 'bhavat /
KūPur, 1, 2, 33.2 rajomātrātmikāstāsāṃ siddhayo 'nyāstadābhavan //
KūPur, 1, 2, 55.2 iha loke sukhī bhūtvā pretyānantyāya kalpate //
KūPur, 1, 2, 76.1 udāsīnaḥ sādhakaśca gṛhastho dvividho bhavet /
KūPur, 1, 2, 76.2 kuṭumbabharaṇe yattaḥ sādhako 'sau gṛhī bhavet //
KūPur, 1, 2, 79.1 tapasā karṣito 'tyarthaṃ yastu dhyānaparo bhavet /
KūPur, 1, 2, 103.1 yo 'sāvanādirbhūtādiḥ kālātmāsau dhṛto bhavet /
KūPur, 1, 2, 104.2 dhṛtaṃ triśūladharaṇād bhavatyeva na saṃśayaḥ //
KūPur, 1, 2, 105.2 bhavatyeva dhṛtaṃ sthānamaiśvaraṃ tilake kṛte //
KūPur, 1, 3, 2.3 krameṇaivāśramāḥ proktāḥ kāraṇādanyathā bhavet //
KūPur, 1, 3, 19.2 kriyate viduṣā karma tadbhavedapi mokṣadam //
KūPur, 1, 4, 22.1 vaikārikādahaṅkārāt sargo vaikāriko 'bhavat /
KūPur, 1, 4, 23.2 bhūtatanmātrasargo 'yaṃ bhūtāderabhavan prajāḥ //
KūPur, 1, 4, 29.2 dviguṇastu tato vāyuḥ śabdasparśātmako 'bhavat //
KūPur, 1, 4, 36.2 viśeṣebhyo 'ṇḍamabhavad bṛhat tadudakeśayam //
KūPur, 1, 4, 40.1 merurulbamabhūt tasya jarāyuścāpi parvatāḥ /
KūPur, 1, 4, 41.1 tasminnaṇḍe 'bhavad viśvaṃ sadevāsuramānuṣam /
KūPur, 1, 6, 14.2 sarvabhūtātmabhūtāya kūṭasthāya namo namaḥ //
KūPur, 1, 7, 11.2 tasyābhidhyāyataḥ sargaṃ sargo bhūtādiko 'bhavat //
KūPur, 1, 7, 39.1 yuktātmanastamomātrā udriktābhūt prajāpateḥ /
KūPur, 1, 7, 42.1 tyaktā sāpi tanustena sattvaprāyamabhūd dinam /
KūPur, 1, 7, 48.2 jyotsnā sā cābhavadviprāḥ prāksandhyā yābhidhīyate //
KūPur, 1, 7, 51.1 sarpā yakṣāstathā bhūtā gandharvāḥ samprajajñire /
KūPur, 1, 8, 6.1 dvidhākarot punardehamardhena puruṣo 'bhavat /
KūPur, 1, 8, 8.2 yo 'bhavat puruṣāt putro virāḍavyaktajanmanaḥ //
KūPur, 1, 8, 9.1 svāyaṃbhuvo manurdevaḥ so 'bhavat puruṣo muniḥ /
KūPur, 1, 8, 21.2 kriyāyāścābhavat putro daṇḍaḥ samaya eva ca //
KūPur, 1, 8, 24.1 kāmasya harṣaḥ putro 'bhūd devānando vyajāyata /
KūPur, 1, 9, 6.1 atītakalpāvasāne tamobhūtaṃ jagattrayam /
KūPur, 1, 9, 8.1 sahasraśīrṣā bhūtvā sa sahasrākṣaḥ sahasrapāt /
KūPur, 1, 9, 36.1 asmācca kāraṇād brahman putro bhavatu me bhavān /
KūPur, 1, 9, 41.2 iyaṃ pratijñā bhavato vināśāya bhaviṣyati //
KūPur, 1, 9, 49.1 etāvaduktvā bhagavān viṣṇustūṣṇīṃ babhūva ha /
KūPur, 1, 9, 60.2 kālo bhūtvā mahādevaḥ kevalo niṣkalaḥ śivaḥ //
KūPur, 1, 9, 63.2 divyaṃ bhavatu te cakṣuryena drakṣyasi tatparam //
KūPur, 1, 9, 77.2 bhaviṣyati taveśāno yogakṣemavaho hariḥ //
KūPur, 1, 9, 81.2 paśyāmi paramātmānaṃ bhaktirbhavatu me tvayi //
KūPur, 1, 10, 6.1 tadājñayā mahadyuddhaṃ tayostābhyāmabhūd dvijāḥ /
KūPur, 1, 10, 12.1 tataḥ prabhāte yogātmā bhūtvā devaścaturmukhaḥ /
KūPur, 1, 10, 15.2 babhūva naṣṭacetā vai māyayā parameṣṭhinaḥ //
KūPur, 1, 10, 20.2 tatastebhyo 'śrubindubhyo bhūtāḥ pretāstathābhavan //
KūPur, 1, 10, 48.2 prahīṇaśokairvividhairbhūtaiḥ parivṛtāya te //
KūPur, 1, 10, 57.1 yasya dyaurabhavanmūrdhā pādau pṛthvī diśo bhujāḥ /
KūPur, 1, 10, 82.2 kālo bhūtvā na tamasā māmanyo 'bhibhaviṣyati //
KūPur, 1, 10, 83.2 tadā tadā me sānnidhyaṃ bhaviṣyati tavānagha //
KūPur, 1, 11, 9.1 tāmāha bhagavān brahmā dakṣasya duhitā bhava /
KūPur, 1, 11, 11.2 menāyāmabhavat putrī tadā himavataḥ satī //
KūPur, 1, 11, 54.2 āśrayet sarvabhāvānām ātmabhūtāṃ śivātmikām //
KūPur, 1, 11, 132.1 brahmāṇī bṛhatī brāhmī brahmabhūtā bhavāraṇiḥ /
KūPur, 1, 11, 222.2 avidyā niyatirmāyā kalādyāḥ śataśo 'bhavan //
KūPur, 1, 11, 240.1 ādyantahīnaṃ jagadātmabhūtaṃ vibhinnasaṃsthaṃ prakṛteḥ parastāt /
KūPur, 1, 11, 253.1 eṣā tavāmbikā devi kilābhūta pitṛkanyakā /
KūPur, 1, 11, 256.2 samprekṣamāṇo girijāṃ prāñjaliḥ pārśvato 'bhavat //
KūPur, 1, 11, 260.2 tanniṣṭhastatparo bhūtvā tadeva śaraṇaṃ vraja //
KūPur, 1, 11, 293.1 yad yat svarūpaṃ me tāta manaso gocaraṃ bhavet /
KūPur, 1, 11, 293.2 tanniṣṭhastatparo bhūtvā tadarcanaparo bhava //
KūPur, 1, 11, 293.2 tanniṣṭhastatparo bhūtvā tadarcanaparo bhava //
KūPur, 1, 11, 308.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
KūPur, 1, 11, 309.1 brahmabhūtaḥ prasannātmā sarvabhūtābhayapradaḥ /
KūPur, 1, 11, 322.2 lokamātuḥ paraṃ jñānaṃ yogāsakto 'bhavatpunaḥ //
KūPur, 1, 11, 331.2 śāntaḥ sarvagato bhūtvā śivasāyujyam āpnuyāt //
KūPur, 1, 13, 2.1 tatastūttānapādasya dhruvo nāma suto 'bhavat /
KūPur, 1, 13, 10.1 aṅgād veno 'bhavat paścād vainyo venādajāyata /
KūPur, 1, 13, 17.1 tasya bālyāt prabhṛtyeva bhaktirnārāyaṇe 'bhavat /
KūPur, 1, 13, 19.2 matprasādādasaṃdigdhaṃ putrau tava bhaviṣyataḥ /
KūPur, 1, 13, 22.1 śikhaṇḍino 'bhavat putraḥ suśīla iti viśrutaḥ /
KūPur, 1, 13, 48.2 sākṣāt pāśupato bhūtvā vedābhyāsarato 'bhavat //
KūPur, 1, 13, 48.2 sākṣāt pāśupato bhūtvā vedābhyāsarato 'bhavat //
KūPur, 1, 13, 54.2 kṛtvā vivādaṃ rudreṇa śaptaḥ prācetaso 'bhavat //
KūPur, 1, 13, 60.2 himavadduhitā sābhūt tapasā tasya toṣitā //
KūPur, 1, 13, 63.2 svāyaṃbhuvo 'pi kālena dakṣaḥ prācetaso 'bhavat //
KūPur, 1, 14, 30.1 bhaviṣyadhvaṃ trayībāhyāḥ sarve 'pīśvaravidviṣaḥ /
KūPur, 1, 14, 32.2 bhaviṣyati hṛṣīkeśaḥ svāśrito 'pi parāṅmukhaḥ //
KūPur, 1, 14, 67.2 visṛjya mādhavaṃ vegāt tadadbhutamivābhavat //
KūPur, 1, 14, 76.2 tyaktvā lokaiṣaṇāmetāṃ madbhakto bhava yatnataḥ //
KūPur, 1, 14, 77.1 bhaviṣyasi gaṇeśānaḥ kalpānte 'nugrahānmama /
KūPur, 1, 14, 81.2 paśyantyenaṃ brahmabhūtā vidvāṃso vedavādinaḥ //
KūPur, 1, 14, 85.2 bhavanti sarvadoṣāya nindakasya kriyā yataḥ //
KūPur, 1, 14, 88.2 ekībhāvena paśyanti muktibhājo bhavanti te //
KūPur, 1, 14, 96.2 bhaviṣyanti yathā pūrvaṃ śaṅkarasya prasādataḥ //
KūPur, 1, 15, 14.2 devalo bhagavān yogī pratyūṣasyābhavat sutaḥ /
KūPur, 1, 15, 95.2 babhūva vṛṣṭirmahatī yathāpūrvamabhūjjagat //
KūPur, 1, 15, 95.2 babhūva vṛṣṭirmahatī yathāpūrvamabhūjjagat //
KūPur, 1, 15, 104.1 bhaviṣyanti trayībāhyā mahāpātakibhiḥ samāḥ /
KūPur, 1, 15, 104.2 babhūvuste tathā śāpājjāyamānāḥ punaḥ punaḥ //
KūPur, 1, 15, 107.2 kimeteṣāṃ bhavet kāryaṃ prāha puṇyaiṣiṇāmiti //
KūPur, 1, 15, 133.1 hā heti śabdaḥ sumahān babhūvātibhayaṅkaraḥ /
KūPur, 1, 15, 167.2 na paśyanti jagatsūtiṃ tad adbhutam ivābhavat //
KūPur, 1, 16, 1.3 virocano nāma suto babhūva nṛpatiḥ purā //
KūPur, 1, 16, 11.2 nidhāya putre tadrājyaṃ yogābhyāsarato 'bhavat //
KūPur, 1, 16, 30.3 kimutpātā bhavet kāryamasmākaṃ kiṃnimittakāḥ //
KūPur, 1, 16, 35.1 yasmād bhavanti bhūtāni yatra saṃyānti saṃkṣayam /
KūPur, 1, 16, 59.1 tamabravīd bhagavānādikartā bhūtvā punarvāmano vāsudevaḥ /
KūPur, 1, 17, 8.1 athābhavan danoḥ putrāstārādyā hyatibhīṣaṇāḥ /
KūPur, 1, 17, 9.1 surasāyāḥ sahasraṃ tu sarpāṇāmabhavad dvijāḥ /
KūPur, 1, 18, 17.1 bhṛgorapyabhavacchukro daityācāryo mahātapāḥ /
KūPur, 1, 18, 18.1 atreḥ patnyo 'bhavan bahvyaḥ sodaryāstāḥ pativratāḥ /
KūPur, 1, 18, 22.2 kṣayaṃ nītāstvaśeṣeṇa nirapatyo bhaviṣyati //
KūPur, 1, 18, 26.1 śukasyāpyabhavan putrāḥ pañcātyantatapasvinaḥ /
KūPur, 1, 19, 10.1 ikṣvākoścābhavad vīro vikukṣirnāma pārthivaḥ /
KūPur, 1, 19, 11.1 teṣāṃ jyeṣṭhaḥ kakutstho 'bhūt kākutstho hi suyodhanaḥ /
KūPur, 1, 19, 18.1 tasya putro 'bhavad vīraḥ śrāvastiriti viśrutaḥ /
KūPur, 1, 19, 19.1 tasmācca bṛhadaśvo 'bhūt tasmāt kuvalayāśvakaḥ /
KūPur, 1, 19, 24.1 māndhātuḥ purukutso 'bhūdambarīṣaśca vīryavān /
KūPur, 1, 19, 25.2 harito yuvanāśvasya hāritastatsuto 'bhavat //
KūPur, 1, 19, 26.2 narmadāyāṃ samutpannaḥ saṃbhūtistatsuto 'bhavat //
KūPur, 1, 19, 27.1 viṣṇuvṛddhaḥ sutastasya tvanaraṇyo 'bhavat paraḥ /
KūPur, 1, 19, 27.2 bṛhadaśvo 'naraṇyasya haryaśvastatsuto 'bhavat //
KūPur, 1, 19, 56.3 bhūyo varṣaśataṃ sāgraṃ tāvadāyurbhavenmama //
KūPur, 1, 19, 71.2 kṣaṇādantardadhe rudrastadadbhutamivābhavat //
KūPur, 1, 19, 73.2 yogapravṛttirabhavat kālāt kālātmakaṃ param //
KūPur, 1, 20, 1.3 tasya putro 'bhavad vidvāṃstrayyāruṇa iti smṛtaḥ //
KūPur, 1, 20, 2.1 tasya satyavrato nāma kumāro 'bhūnmahābalaḥ /
KūPur, 1, 20, 3.1 hariścandrasya putro 'bhūd rohito nāma vīryavān /
KūPur, 1, 20, 3.2 harito rohitasyātha dhundhustasya suto 'bhavat //
KūPur, 1, 20, 4.1 vijayaśca sudevaśca dhundhuputrau babhūvatuḥ /
KūPur, 1, 20, 4.2 vijayasyābhavat putraḥ kāruko nāma vīryavān //
KūPur, 1, 20, 5.2 sagarastasya putro 'bhūd rājā paramadhārmikaḥ //
KūPur, 1, 20, 11.1 bhagīrathasutaścāpi śruto nāma babhūva ha /
KūPur, 1, 20, 11.2 nābhāgastasya dāyādaḥ sindhudvīpastato 'bhavat //
KūPur, 1, 20, 12.2 ṛtuparṇasya putro 'bhūt sudāso nāma dhārmikāḥ /
KūPur, 1, 20, 15.1 bibhrat sa nārīkavacaṃ tasmācchataratho 'bhavat /
KūPur, 1, 20, 33.2 duḥkhaśokābhisaṃtaptau babhūvaturarindamau //
KūPur, 1, 20, 34.2 vānarāṇāmabhūt sakhyaṃ rāmasyākliṣṭakarmaṇaḥ //
KūPur, 1, 20, 52.1 snānaṃ dānaṃ japaḥ śrāddhaṃ bhaviṣyatyakṣayaṃ kṛtam /
KūPur, 1, 20, 57.1 atithistu kuśājjajñe niṣadhastatsuto 'bhavat /
KūPur, 1, 20, 57.2 nalastu niṣadhasyābhūnnabhas tasmād ajāyata //
KūPur, 1, 20, 58.2 tasya putro 'bhavad vīro devānīkaḥ pratāpavān //
KūPur, 1, 20, 59.1 ahīnagustasya sutaḥ sahasvāṃstatsuto 'bhavat /
KūPur, 1, 20, 60.1 tārāpīḍāccandragirir bhānuvittastato 'bhavat /
KūPur, 1, 20, 60.2 śrutāyurabhavat tasmādete ikṣvākuvaṃśajāḥ /
KūPur, 1, 21, 1.3 tasya putrā babhūvurhi ṣaḍindrasamatejasaḥ //
KūPur, 1, 21, 11.1 yadorapyabhavan putrāḥ pañca devasutopamāḥ /
KūPur, 1, 21, 13.2 haihayasyābhavat putro dharma ityabhiviśrutaḥ //
KūPur, 1, 21, 14.1 tasya putro 'bhavad viprā dharmanetraḥ pratāpavān /
KūPur, 1, 21, 14.2 dharmanetrasya kīrtistu saṃjitastatsuto 'bhavat //
KūPur, 1, 21, 15.1 mahiṣmān saṃjitasyābhūd bhadraśreṇyastadanvayaḥ /
KūPur, 1, 21, 17.2 kṛtaujāśca caturtho 'bhūt kārtavīryo 'rjuno 'bhavat //
KūPur, 1, 21, 17.2 kṛtaujāśca caturtho 'bhūt kārtavīryo 'rjuno 'bhavat //
KūPur, 1, 21, 18.2 tasya rāmo 'bhavanmṛtyurjāmadagnyo janārdanaḥ //
KūPur, 1, 21, 23.2 īśvarārādhanarataḥ pitāsmākamabhūditi //
KūPur, 1, 21, 77.2 āvirāsīt sa bhagavān tadadbhutamivābhavat //
KūPur, 1, 22, 1.2 jayadhvajasya putro 'bhūt tālajaṅgha iti smṛtaḥ /
KūPur, 1, 22, 2.1 teṣāṃ jyeṣṭho mahāvīryo vītihotro 'bhavannṛpaḥ /
KūPur, 1, 22, 3.1 vṛṣo vaṃśakarasteṣāṃ tasya putro 'bhavanmadhuḥ /
KūPur, 1, 22, 4.2 durjayastasya putro 'bhūt sarvaśāstraviśāradaḥ //
KūPur, 1, 22, 13.2 gatvā pativratāṃ patnīṃ dṛṣṭvā bhīto 'bhavannṛpaḥ //
KūPur, 1, 22, 38.2 bhūya eva dvādaśakaṃ vāyubhakṣo 'bhavannṛpaḥ //
KūPur, 1, 22, 43.2 vārāṇasyāṃ haraṃ dṛṣṭvā pāpānmukto 'bhavat tataḥ //
KūPur, 1, 22, 45.2 babhūva jātamātraṃ taṃ rājānamupatasthire //
KūPur, 1, 23, 1.2 kroṣṭoreko 'bhavat putro vṛjinīvāniti śrutiḥ /
KūPur, 1, 23, 1.3 tasya putro mahān svātir uśadgus tatsuto 'bhavat //
KūPur, 1, 23, 2.1 uśadgorabhavat putro nāmnā citraratho balī /
KūPur, 1, 23, 3.1 tasya putraḥ pṛthuyaśā rājābhūd dharmatatparaḥ /
KūPur, 1, 23, 3.2 pṛthukarmā ca tatputrastasmāt pṛthujayo 'bhavat //
KūPur, 1, 23, 4.1 pṛthukīrtirabhūt tasmāt pṛthudānastato 'bhavat /
KūPur, 1, 23, 4.1 pṛthukīrtirabhūt tasmāt pṛthudānastato 'bhavat /
KūPur, 1, 23, 5.1 uśanā tasya putro 'bhūt siteṣustatsuto 'bhavat /
KūPur, 1, 23, 5.1 uśanā tasya putro 'bhūt siteṣustatsuto 'bhavat /
KūPur, 1, 23, 5.2 tasyābhūd rukmakavacaḥ parāvṛt tasya sattamāḥ //
KūPur, 1, 23, 7.2 dhṛtistasyābhavat putraḥ saṃstastasyāpyabhūt sutaḥ //
KūPur, 1, 23, 7.2 dhṛtistasyābhavat putraḥ saṃstastasyāpyabhūt sutaḥ //
KūPur, 1, 23, 8.3 abhūt tasya suto dhīmān sumantustatsuto 'nalaḥ //
KūPur, 1, 23, 9.1 kaiśikasya sutaścediścaidyāstasyābhavan sutāḥ /
KūPur, 1, 23, 9.2 teṣāṃ pradhāno jyotiṣmān vapuṣmāṃstatsuto 'bhavat //
KūPur, 1, 23, 10.1 vapuṣmato bṛhanmedhā śrīdevastatsuto 'bhavat /
KūPur, 1, 23, 11.1 krathasyāpyabhavat kuntī vṛṣṇī tasyābhavat sutaḥ /
KūPur, 1, 23, 11.1 krathasyāpyabhavat kuntī vṛṣṇī tasyābhavat sutaḥ /
KūPur, 1, 23, 12.1 daśārhaputro 'pyāroho jīmūtastatsuto 'bhavat /
KūPur, 1, 23, 12.2 jaimūtir abhavad vīro vikṛtiḥ paravīrahā //
KūPur, 1, 23, 13.1 tasya bhīmarathaḥ putraḥ tasmānnavaratho 'bhavat /
KūPur, 1, 23, 29.1 tasmāt karambhaḥ sambhūto devarāto 'bhavat tataḥ /
KūPur, 1, 23, 30.1 madhustasya tu dāyādastasmāt kuruvaśo 'bhavat /
KūPur, 1, 23, 30.2 putradvayamabhūt tasya sutrāmā cānureva ca //
KūPur, 1, 23, 31.1 anostu purukutso 'bhūdaṃśustasya ca rikthabhāk /
KūPur, 1, 23, 34.1 sātvatastasya putro 'bhūt sarvaśāstraviśāradaḥ /
KūPur, 1, 23, 36.2 putraḥ sarvaguṇopeto mama bhūyāditi prabhuḥ //
KūPur, 1, 23, 37.1 tasya babhruriti khyātaḥ puṇyaśloko 'bhavannṛpaḥ /
KūPur, 1, 23, 40.1 anamitrādabhūnnighno nighnasya dvau babhūvatuḥ /
KūPur, 1, 23, 40.1 anamitrādabhūnnighno nighnasya dvau babhūvatuḥ /
KūPur, 1, 23, 41.2 satyavān satyasampannaḥ satyakastatsuto 'bhavat //
KūPur, 1, 23, 42.1 sātyakiryuyudhānastu tasyāsaṅgo 'bhavat sutaḥ /
KūPur, 1, 23, 46.1 citrakasyābhavat putraḥ pṛthurvipṛthureva ca /
KūPur, 1, 23, 48.1 kukurasya suto vṛṣṇirvṛṣṇestu tanayo 'bhavat /
KūPur, 1, 23, 61.1 tasyāmapyabhavan putrā gandharvasya sutejasaḥ /
KūPur, 1, 23, 65.3 devakī cāpi tāsāṃ tu variṣṭhābhūt sumadhyamā //
KūPur, 1, 23, 66.1 agrasenasya putro 'bhūnnyagrodhaḥ kaṃsa eva ca /
KūPur, 1, 23, 67.1 bhajamānādabhūt putraḥ prakhyāto 'sau vidūrathaḥ /
KūPur, 1, 23, 67.2 tasya śūraḥ śamistasmāt pratikṣatrastato 'bhavat //
KūPur, 1, 23, 69.2 babhūva devakīputro devairabhyarthito hariḥ //
KūPur, 1, 23, 72.2 babhūva tasyāṃ devakyāṃ rohiṇyāmapi mādhavaḥ //
KūPur, 1, 23, 73.2 niyogād vāsudevasya yaśodātanayā hyabhūt //
KūPur, 1, 23, 79.2 babhūvurātmajāstāsu śataśo 'tha sahasraśaḥ //
KūPur, 1, 24, 17.2 amūrto mūrtimān bhūtvā munīn draṣṭumihāgataḥ //
KūPur, 1, 24, 64.1 tvatpāde kusumamathāpi patramekaṃ dattvāsau bhavati vimuktaviśvabandhaḥ /
KūPur, 1, 25, 18.2 babhūvurvihvalā bhītā govindavirahe janāḥ //
KūPur, 1, 25, 66.2 kathaṃ liṅgamabhūt pūrvamaiśvaraṃ paramaṃ padam /
KūPur, 1, 25, 68.1 sahasraśīrṣā bhūtvāhaṃ sahasrākṣaḥ sahasrapāt /
KūPur, 1, 25, 88.1 evaṃ saṃstūyamānastu vyakto bhūtvā maheśvaraḥ /
KūPur, 1, 25, 93.3 āliṅgya devaṃ brahmāṇaṃ prasādābhimukho 'bhavat //
KūPur, 1, 25, 95.2 bhaktirbhavatu nau nityaṃ tvayi deva maheśvare //
KūPur, 1, 25, 99.2 bhaviṣyatyeṣa bhagavāṃstava putraḥ sanātanaḥ //
KūPur, 1, 25, 100.2 śūlapāṇirbhaviṣyāmi krodhajastava putrakaḥ //
KūPur, 1, 26, 2.1 pradyumnasyāpyabhūt putro hyaniruddho mahābalaḥ /
KūPur, 1, 26, 8.2 bhaviṣyanti janāḥ sarve hyasmin pāpānuvartinaḥ //
KūPur, 1, 26, 12.2 teṣāṃ nārāyaṇe bhaktirbhaviṣyati kalau yuge //
KūPur, 1, 26, 17.2 bhaviṣyanti kalau bhaktaiḥ parihāryāḥ prayatnataḥ //
KūPur, 1, 27, 9.2 bhaviṣyanti mahāpāpā varṇāśramavivarjitāḥ //
KūPur, 1, 27, 11.2 bhaviṣyanti mahātmāno dhārmikāḥ satyavādinaḥ //
KūPur, 1, 27, 29.2 rāgalobhātmako bhāvastadā hyākasmiko 'bhavat //
KūPur, 1, 27, 41.2 apāṃ bhūmeśca saṃyogādoṣadhyastāstadābhavan //
KūPur, 1, 28, 6.2 bhaviṣyati kalau tasmiñ śayanāsanabhojanaiḥ //
KūPur, 1, 28, 11.2 bahuyācanako loko bhaviṣyati parasparam //
KūPur, 1, 28, 12.2 pramadāḥ keśaśūlinyo bhaviṣyanti kalau yuge //
KūPur, 1, 28, 14.1 sasyacaurā bhaviṣyanti tathā cailābhimarṣiṇaḥ /
KūPur, 1, 28, 23.2 yatayaśca bhaviṣyanti śataśo 'tha sahasraśaḥ //
KūPur, 1, 28, 25.2 bhaviṣyanti kalau tasmin brāhmaṇāḥ kṣatriyāstathā //
KūPur, 1, 28, 29.2 sarve te ca bhaviṣyanti brāhmaṇādyāḥ svajātiṣu //
KūPur, 1, 28, 32.2 na devatā bhavennṝṇāṃ devatānāṃ ca daivatam //
KūPur, 1, 28, 53.2 tulyābhimāninaḥ sarve nāmarūpairbhavantyuta //
KūPur, 1, 28, 62.2 saṃtyajya sarvakarmāṇi tadbhaktiparamo 'bhavat //
KūPur, 1, 28, 63.1 nārjunena samaḥ śaṃbhorbhaktyā bhūto bhaviṣyati /
KūPur, 1, 28, 63.1 nārjunena samaḥ śaṃbhorbhaktyā bhūto bhaviṣyati /
KūPur, 1, 29, 11.1 kimeteṣāṃ bhavejjyāyaḥ prabrūhi munipuṅgava /
KūPur, 1, 29, 27.2 kālo bhūtvā jagadidaṃ saṃharāmyatra sundari //
KūPur, 1, 29, 29.2 dhyānamadhyayanaṃ jñānaṃ sarvaṃ tatrākṣayaṃ bhavet //
KūPur, 1, 29, 63.1 vārāṇasyāḥ paraṃ sthānaṃ na bhūtaṃ na bhaviṣyati /
KūPur, 1, 29, 63.1 vārāṇasyāḥ paraṃ sthānaṃ na bhūtaṃ na bhaviṣyati /
KūPur, 1, 29, 67.1 kiṃtu vighnā bhaviṣyanti pāpopahatacetasaḥ /
KūPur, 1, 30, 16.1 asmin sthāne purā daityo hastī bhūtvā bhavāntikam /
KūPur, 1, 31, 9.2 gaṇeśvaraḥ svayaṃ bhūtvā na dṛṣṭastatkṣaṇāt tataḥ //
KūPur, 1, 31, 35.1 dṛṣṭvā vimuktaṃ sa piśācabhūtaṃ muniḥ prahṛṣṭo manasā maheśam /
KūPur, 1, 31, 41.1 yaṃ yoginastyaktasabījayogā labdhvā samādhiṃ paramārthabhūtāḥ /
KūPur, 1, 31, 48.2 nililye vimale liṅge tad adbhutamivābhavat //
KūPur, 1, 32, 2.2 nadīṃ vimalapānīyāṃ dṛṣṭvā hṛṣṭo 'bhavanmuniḥ //
KūPur, 1, 32, 12.2 aṃśāṃśenābhavat putro nāmnā śuka iti prabhuḥ //
KūPur, 1, 32, 26.2 bhaviṣyasi na saṃdeho matprasādād dvijātibhiḥ //
KūPur, 1, 33, 12.2 tasmāt pratiṣṭhitaṃ liṅgaṃnāmnā tava bhaviṣyati //
KūPur, 1, 33, 30.2 uvāca praṇato bhūtvā stutvā ca pravaraiḥ stavaiḥ //
KūPur, 1, 34, 31.1 vyādhito yadi vā dīnaḥ kruddho vāpi bhavennaraḥ /
KūPur, 1, 34, 40.2 tataḥ svargāt paribhraṣṭo jambudvīpapatirbhavet //
KūPur, 1, 34, 41.2 guṇavān vittasampanno bhavatīha na saṃśayaḥ /
KūPur, 1, 34, 44.2 nimitteṣu ca sarveṣu apramatto dvijo bhavet //
KūPur, 1, 36, 5.1 tataḥ svargāt paribhraṣṭo jambūdvīpapatirbhavet /
KūPur, 1, 36, 10.1 tasmād bhraṣṭastu rājendra agnihotrī bhavennaraḥ /
KūPur, 1, 36, 12.2 tatastasmāt paribhraṣṭo rājā bhavati dhārmikaḥ //
KūPur, 1, 36, 15.2 sūryalokamavāpnoti anṛṇaśca sadā bhavet //
KūPur, 1, 37, 14.2 snāhi tīrtheṣu kauravya na ca vakramatirbhava //
KūPur, 1, 38, 6.2 putrastasyābhavan putrāḥ prajāpatisamā daśa //
KūPur, 1, 38, 14.1 puṣkare savanasyāpi mahāvītaḥ suto 'bhavat /
KūPur, 1, 38, 16.1 śākadvīpeśvarasyātha havyasyāpyabhavan sutāḥ /
KūPur, 1, 38, 19.1 krauñcadvīpeśvarasyāpi sutā dyutimato 'bhavan /
KūPur, 1, 38, 34.2 tasyarṣabho 'bhavat putro marudevyāṃ mahādyutiḥ //
KūPur, 1, 38, 36.2 jñānayogarato bhūtvā mahāpāśupato 'bhavat //
KūPur, 1, 38, 36.2 jñānayogarato bhūtvā mahāpāśupato 'bhavat //
KūPur, 1, 38, 37.1 sumatirbharatasyābhūt putraḥ paramadhārmikaḥ /
KūPur, 1, 38, 39.1 bhavastasmādathodgīthaḥ prastāvastatsuto 'bhavat /
KūPur, 1, 38, 40.1 naro gayasya tanayastasya putro virāḍabhūt /
KūPur, 1, 38, 41.1 mahānto 'pi tataścābhūd bhauvanastatsuto 'bhavat /
KūPur, 1, 38, 41.1 mahānto 'pi tataścābhūd bhauvanastatsuto 'bhavat /
KūPur, 1, 38, 41.2 tvaṣṭā tvaṣṭuśca virajo rajastasyāpyabhūt sutaḥ //
KūPur, 1, 39, 12.2 meḍhībhūtaḥ samastasya jyotiścakrasya vai dhruvaḥ /
KūPur, 1, 39, 14.2 tulyastayostu svarbhānurbhūtvādhastāt prasarpati //
KūPur, 1, 39, 41.2 bhavatyasmāt jagat kṛtsnaṃ sadevāsuramānuṣam //
KūPur, 1, 41, 17.2 caitre māsi bhavedaṃśo dhātā vaiśākhatāpanaḥ //
KūPur, 1, 41, 18.1 jyeṣṭhāmūle bhavedindraḥ āṣāḍhe savitā raviḥ /
KūPur, 1, 41, 19.2 mārgaśīrṣe bhavenmitraḥ pauṣe viṣṇuḥ sanātanaḥ //
KūPur, 1, 43, 20.2 jāmbūnadākhyaṃ bhavati suvarṇaṃ siddhabhūṣaṇam //
KūPur, 1, 44, 29.1 sā tatra patitā dikṣu caturdhā hyabhavad dvijāḥ /
KūPur, 1, 47, 67.1 na me 'tra bhavati prajñā kṛtsnaśastannirūpaṇe /
KūPur, 1, 49, 7.2 vipaścinnāma devendro babhūvāsurasūdanaḥ //
KūPur, 1, 49, 8.2 timiraś cārvarīvāṃśca sapta saptarṣayo 'bhavan //
KūPur, 1, 49, 10.2 suśāntistatra devendro babhūvāmitrakarṣaṇaḥ //
KūPur, 1, 49, 12.2 sutapāḥ śukra ityete sapta saptarṣayo 'bhavan //
KūPur, 1, 49, 14.2 babhūva śaṅkare bhakto mahādevārcane rataḥ //
KūPur, 1, 49, 16.2 manurvasuśca tatrendro babhūvāsuramardanaḥ //
KūPur, 1, 49, 24.2 purandarastathaivendro babhūva paravīrahā //
KūPur, 1, 49, 25.2 viśvāmitro bharadvājaḥ sapta saptarṣayo 'bhavan //
KūPur, 1, 49, 26.2 tadaṃśabhūtā rājānaḥ sarve ca tridivaukasaḥ //
KūPur, 1, 49, 27.2 ruceḥ prajāpater yajñas tadaṃśenābhavad dvijāḥ //
KūPur, 1, 49, 29.2 satyāyāmabhavat satyaḥ satyarūpo janārdanaḥ //
KūPur, 1, 49, 30.2 haryāyāṃ haribhirdevairharirevābhavaddhariḥ //
KūPur, 1, 49, 31.1 raivate 'pyantare caiva saṃbhūtyāṃ mānaso 'bhavat /
KūPur, 1, 49, 35.2 sapta caivābhavan viprā yābhiḥ saṃrakṣitāḥ prajāḥ //
KūPur, 1, 49, 43.1 yaḥ svapityakhilaṃ bhūtvā pradyumnena saha prabhuḥ /
KūPur, 1, 49, 48.2 apāntaratamāḥ pūrvaṃ svecchayā hyabhavaddhariḥ //
KūPur, 1, 50, 9.3 parāśarasuto vyāsaḥ kṛṣṇadvaipāyano 'bhavat //
KūPur, 1, 50, 15.2 cāturhotram abhūd yasmiṃstena yajñamathākarot //
KūPur, 1, 51, 2.2 nāmnā hitāya viprāṇāmabhūd vaivasvate 'ntare //
KūPur, 1, 51, 3.2 tasya śiṣyāḥ śikhāyuktā babhūvur amitaprabhāḥ //
KūPur, 1, 51, 8.1 gokarṇaścābhavat tasmād guhāvāsaḥ śikhaṇḍyatha /
KūPur, 1, 51, 11.2 śiṣyā babhūvuścānyeṣāṃ pratyekaṃ munipuṅgavāḥ //
KūPur, 1, 51, 30.2 bhaviṣyati ca sāvarṇo dakṣasāvarṇa eva ca //
KūPur, 1, 51, 32.2 bhūtabhavyair vartamānair ākhyānair upabṛṃhitaḥ //
KūPur, 1, 51, 32.2 bhūtabhavyair vartamānair ākhyānair upabṛṃhitaḥ //
KūPur, 2, 1, 8.2 pradakṣiṇīkṛtya guruṃ prāñjaliḥ pārśvago 'bhavat //
KūPur, 2, 2, 2.1 idaṃ jñānaṃ samāśritya brahmabhūtā dvijottamāḥ /
KūPur, 2, 2, 12.2 nahi tasya bhavenmuktirjanmāntaraśatairapi //
KūPur, 2, 2, 21.1 karmaṇyasya bhaved doṣaḥ puṇyāpuṇyamiti sthitiḥ /
KūPur, 2, 2, 24.1 yathā hi dhūmasaṃparkānnākāśo malino bhavet /
KūPur, 2, 2, 32.2 ekībhūtaḥ pareṇāsau tadā bhavati kevalaḥ //
KūPur, 2, 2, 35.2 māyāmātraṃ jagat kṛtsnaṃ tadā bhavati nirvṛtaḥ //
KūPur, 2, 3, 1.2 avyaktādabhavat kālaḥ pradhānaṃ puruṣaḥ paraḥ /
KūPur, 2, 3, 15.2 sa cāvivekaḥ prakṛtau saṅgāt kālena so 'bhavat //
KūPur, 2, 4, 8.2 sarvadevatanurbhūtvā sarvātmā sarvasaṃsthitaḥ //
KūPur, 2, 4, 20.2 ādhārabhūtaḥ sarvāsāṃ nidhānamamṛtasya ca //
KūPur, 2, 4, 22.2 bhūtvā nārāyaṇo 'nanto jagannātho jaganmayaḥ //
KūPur, 2, 5, 24.1 tvattaḥ prasūtā jagataḥ prasūtiḥ sarvātmabhūstvaṃ paramāṇubhūtaḥ /
KūPur, 2, 5, 26.2 paśyāmastvāṃ jagato hetubhūtaṃ nṛtyantaṃ sve hṛdaye saṃniviṣṭam //
KūPur, 2, 5, 42.2 saṃhṛtya paramaṃ rūpaṃ prakṛtistho 'bhavad bhavaḥ //
KūPur, 2, 5, 43.1 te bhavaṃ bhūtabhavyeśaṃ pūrvavat samavasthitam /
KūPur, 2, 5, 43.1 te bhavaṃ bhūtabhavyeśaṃ pūrvavat samavasthitam /
KūPur, 2, 5, 44.1 bhagavan bhūtabhavyeśa govṛṣāṅkitaśāsana /
KūPur, 2, 5, 44.1 bhagavan bhūtabhavyeśa govṛṣāṅkitaśāsana /
KūPur, 2, 6, 13.2 bhūtvā caturmukhaḥ sargaṃ sṛjatyevātmasaṃbhavaḥ //
KūPur, 2, 6, 45.1 brahmāṇḍāni bhaviṣyanti saha vastubhirātmagaiḥ /
KūPur, 2, 8, 5.1 tato 'ṇḍamabhavaddhaimaṃ sūryakoṭisamaprabham /
KūPur, 2, 9, 3.2 tannimittaḥ prapañco 'yamavyaktādabhavat khalu //
KūPur, 2, 9, 9.1 puṃso 'bhūdanyayā bhūtiranyayā tattirohitam /
KūPur, 2, 9, 13.2 tad vijñāya parimucyeta vidvān nityānandī bhavati brahmabhūtaḥ //
KūPur, 2, 9, 13.2 tad vijñāya parimucyeta vidvān nityānandī bhavati brahmabhūtaḥ //
KūPur, 2, 9, 14.2 tadevātmānaṃ manyamāno 'tha vidvānātmanandī bhavati brahmabhūtaḥ //
KūPur, 2, 9, 14.2 tadevātmānaṃ manyamāno 'tha vidvānātmanandī bhavati brahmabhūtaḥ //
KūPur, 2, 11, 15.2 vidhinā yā bhaveddhiṃsā tvahiṃsaiva prakīrtitā //
KūPur, 2, 11, 27.1 yadṛcchālābhato nityamalaṃ puṃso bhavediti /
KūPur, 2, 11, 59.2 tadātmā sarvago bhūtvā na kiṃcidapi cintayet //
KūPur, 2, 11, 81.2 nirāśīr nirmamo bhūtvā māmekaṃ śaraṇaṃ vrajet //
KūPur, 2, 11, 105.1 kiṃtu vighnā bhaviṣyanti pāpopahatacetasām /
KūPur, 2, 11, 112.2 sarvabhūtātmabhūtasthā śāntā cākṣarasaṃjñitā //
KūPur, 2, 11, 119.2 antarhito 'bhavat teṣāṃ sarveṣāmeva paśyatām //
KūPur, 2, 11, 132.2 viśeṣād giriśe bhaktistasmādārabhya me 'bhavat //
KūPur, 2, 12, 7.2 anyathā yat kṛtaṃ karma tad bhavatyayathākṛtam //
KūPur, 2, 12, 10.2 upavītaṃ bhavennityaṃ nivītaṃ kaṇṭhasajjane //
KūPur, 2, 12, 13.2 upavītī bhavennityaṃ vidhireṣa sanātanaḥ //
KūPur, 2, 12, 16.2 kāmāllobhād bhayānmohāt tyaktena patito bhavet //
KūPur, 2, 12, 20.1 āyuṣmān bhava saumyeti vācyo vipro 'bhivādane /
KūPur, 2, 12, 44.1 avācyo dīkṣito nāmnā yavīyānapi yo bhavet /
KūPur, 2, 12, 49.1 vidyā karma vayo bandhurvittaṃ bhavati pañcamam /
KūPur, 2, 12, 60.1 bhaikṣyeṇa vartayennityaṃ naikānnādī bhaved vratī /
KūPur, 2, 13, 9.2 akṛtvā pādayoḥ śaucamācānto 'pyaśucirbhavet //
KūPur, 2, 13, 23.2 brahmā viṣṇurmaheśaśca bhavantītyanuśuśrumaḥ //
KūPur, 2, 13, 26.2 mūrdhni saṃsparśanādekaḥ prītaḥ sa puruṣo bhavet //
KūPur, 2, 13, 27.2 dantavad dantalagneṣu jihvāsparśe 'śucirbhavet //
KūPur, 2, 13, 28.2 bhūmigaiste samā jñeyā na tairaprayato bhavet //
KūPur, 2, 13, 30.1 pracaraṃścānnapāneṣu dravyahasto bhavennaraḥ /
KūPur, 2, 13, 31.1 taijasaṃ vai samādāya yadyucchiṣṭo bhaved dvijaḥ /
KūPur, 2, 13, 32.1 yadyamatraṃ samādāya bhaveduccheṣaṇānvitaḥ /
KūPur, 2, 14, 4.2 gurostu cakṣurviṣaye na yatheṣṭāsano bhavet //
KūPur, 2, 14, 10.2 anāpṛcchya na gantavyaṃ bhavet priyahite rataḥ //
KūPur, 2, 14, 19.2 anṛtyadarśo satataṃ bhaved gītādiniḥspṛhaḥ //
KūPur, 2, 14, 22.2 mohādvā yadi vā lobhāt tyaktena patito bhavet //
KūPur, 2, 14, 83.1 na vedapāṭhamātreṇa saṃtuṣṭo vai bhaved dvijaḥ /
KūPur, 2, 15, 6.2 na jīrṇamalavadvāsā bhaved vai vibhave sati //
KūPur, 2, 15, 12.2 brahmacārī bhavennityaṃ tadvajjanmatrayāhani //
KūPur, 2, 15, 26.2 gṛhasthastu samākhyāto na gṛheṇa gṛhī bhavet //
KūPur, 2, 16, 9.2 dharmārthaṃ kevalaṃ viprā hyanyathā patito bhavet //
KūPur, 2, 16, 31.2 bhasmanā kṛtamaryādā na teṣāṃ saṃkaro bhavet //
KūPur, 2, 16, 42.2 sa tena tulyadoṣaḥ syānmithyā dvir deṣavān bhavet //
KūPur, 2, 17, 2.2 jīvanneva bhavecchūdro mṛtaḥ śvā cābhijāyate //
KūPur, 2, 17, 43.2 pītvā patati karmabhyastvasaṃbhāṣyo bhaved dvijaḥ //
KūPur, 2, 17, 44.2 nādhikārī bhavet tāvad yāvat tanna jahātyadhaḥ //
KūPur, 2, 18, 31.2 upāsito bhavet tena devo yogatanuḥ paraḥ //
KūPur, 2, 18, 51.2 rākṣasaṃ tadbhavet sarvaṃ nāmutreha phalapradam //
KūPur, 2, 20, 28.2 deśānāṃ ca viśeṣeṇa bhavet puṇyamanantakam //
KūPur, 2, 21, 4.2 bahvṛcaśca trisauparṇastrimadhurvātha yo bhavet //
KūPur, 2, 21, 9.1 vimuktaḥ sarvato dhīro brahmabhūto dvijottamaḥ /
KūPur, 2, 21, 24.2 dviṣatā hi havirbhuktaṃ bhavati pretya niṣphalam //
KūPur, 2, 21, 28.2 yatraite bhuñjate havyaṃ tad bhavedāsuraṃ dvijāḥ //
KūPur, 2, 21, 35.2 na tasya tad bhavecchrāddhaṃ pretya ceha phalapradam //
KūPur, 2, 22, 2.1 śvo bhaviṣyati me śrāddhaṃ pūrvedyurabhipūjya ca /
KūPur, 2, 22, 4.2 vāyubhūtāstu tiṣṭhanti bhuktvā yānti parāṃ gatim //
KūPur, 2, 22, 10.2 bhavanti pitarastasya taṃ māsaṃ pāṃśubhojanāḥ //
KūPur, 2, 22, 11.2 bhavanti tasya tanmāsaṃ pitaro malabhojanāḥ //
KūPur, 2, 22, 12.1 tasmānnimantritaḥ śrāddhe niyatātmā bhaved dvijaḥ /
KūPur, 2, 22, 26.2 ekaikaṃ vā bhavet tatra devamātāmaheṣvapi //
KūPur, 2, 22, 78.2 brahmacārī bhavetāṃ tu dampatī rajanīṃ tu tām //
KūPur, 2, 22, 85.2 ārādhito bhavedīśastena samyak sanātanaḥ //
KūPur, 2, 23, 6.1 adhīyānastathā yajvā vedavicca pitā bhavet /
KūPur, 2, 23, 22.1 yadi syāt sūtake sūtirmaraṇe vā mṛtirbhavet /
KūPur, 2, 23, 22.2 śeṣeṇaiva bhavecchuddhirahaḥ śeṣe trirātrakam //
KūPur, 2, 23, 24.1 atha cet pañcamīrātrimatītya parato bhavet /
KūPur, 2, 23, 27.2 sadyaḥ śaucaṃ bhavet tasya sarvāvasthāsu sarvadā //
KūPur, 2, 23, 57.2 snānenaiva bhavecchuddhiḥ sacailena na saṃśayaḥ //
KūPur, 2, 23, 65.2 bhinnavarṇāstu sāpiṇḍyaṃ bhavet teṣāṃ tripūruṣam //
KūPur, 2, 23, 81.2 caturthe bāndhavaiḥ sarvair asthnāṃ saṃcayanaṃ bhavet /
KūPur, 2, 25, 13.2 tryahaihiko vāpi bhavedaśvastanika eva ca //
KūPur, 2, 25, 15.1 ṣaṭkarmaiko bhavatyeṣāṃ tribhiranyaḥ pravartate /
KūPur, 2, 26, 50.2 pradadyād brāhmaṇebhyastu mudā yuktaḥ sadā bhavet //
KūPur, 2, 26, 54.2 saṃkrāntyādiṣu kāleṣu dattaṃ bhavati cākṣayam //
KūPur, 2, 26, 69.2 avidvān pratigṛhṇāno bhasmī bhavati kāṣṭhavat //
KūPur, 2, 27, 4.2 yatāhāro bhavet tena pūjayet pitṛdevatāḥ //
KūPur, 2, 27, 8.1 cīravāsā bhavennityaṃ snāyāt triṣavaṇaṃ śuciḥ /
KūPur, 2, 27, 14.2 na druhyet sarvabhūtāni nirdvandvo nirbhayo bhavet //
KūPur, 2, 27, 15.1 na naktaṃ kiṃcid aśnīyād rātrau dhyānaparo bhavet /
KūPur, 2, 27, 15.3 brahmacārī bhavennityaṃ na patnīmapi saṃśrayet //
KūPur, 2, 27, 23.2 aśmakuṭṭo bhaved vāpi kālapakvabhugeva vā //
KūPur, 2, 27, 31.1 yogābhyāsarataśca syād rudrādhyāyī bhavet sadā /
KūPur, 2, 27, 33.2 anagniraniketaḥ syānmunirmokṣaparo bhavet //
KūPur, 2, 28, 2.1 agnīn ātmani saṃsthāpya dvijaḥ pravrajito bhavet /
KūPur, 2, 28, 14.2 muṇḍī śikhī vātha bhavet tridaṇḍī niṣparigrahaḥ /
KūPur, 2, 28, 15.3 bhaikṣyeṇa vartayennityaṃ naikānnādī bhavet kvacit //
KūPur, 2, 28, 16.1 yastu mohena vālasyād ekānnādī bhaved yatiḥ /
KūPur, 2, 28, 20.1 brahmacaryarato nityaṃ vanavāsarato bhavet /
KūPur, 2, 29, 12.1 sarvasyādhārabhūtānām ānandaṃ jyotiravyayam /
KūPur, 2, 29, 23.1 yasmāt bhavanti bhūtāni yad gatvā neha jāyate /
KūPur, 2, 29, 37.2 tasmānmaheśvaraṃ jñātvā tasya dhyānaparo bhavet //
KūPur, 2, 29, 47.1 iti yatiniyamānāmetaduktaṃ vidhānaṃ paśupatiparitoṣe yad bhavedekahetuḥ /
KūPur, 2, 29, 47.2 na bhavati punareṣāmudbhavo vā vināśaḥ praṇihitamanaso ye nityamevācaranti //
KūPur, 2, 30, 9.2 yānaśayyāsanairnityaṃ jānan vai patito bhavet //
KūPur, 2, 31, 13.2 yasyāntaḥ sthāni bhūtāni yasmātsarvaṃ pravartate /
KūPur, 2, 31, 19.2 amūrto mūrtimān bhūtvā vacaḥ prāha pitāmaham //
KūPur, 2, 31, 21.2 svānandabhūtā kathitā devī nāgantukā śivā //
KūPur, 2, 31, 64.1 ayaṃ ca yajño bhagavān sagarvo bhavatānagha /
KūPur, 2, 32, 29.2 ahorātroṣito bhūtvā taptakṛcchraṃ samācaret //
KūPur, 2, 33, 72.2 nābherūrdhvaṃ tu daṣṭasya tadeva dviguṇaṃ bhavet //
KūPur, 2, 33, 131.2 rāmāyādarśayat sītāṃ pāvako 'bhūt surapriyaḥ //
KūPur, 2, 34, 24.2 sārvabhaumo bhaved rājā mumukṣurmokṣamāpnuyāt //
KūPur, 2, 34, 30.2 īpsitāṃllabhate kāmān rudrasya dayito bhavet //
KūPur, 2, 34, 42.1 tatra snātvā bhavecchuddho brahmāṇaṃ parameṣṭhinam /
KūPur, 2, 34, 53.1 sahasraśīrṣā bhūtvā sahasrākṣaḥ sahasrapāt /
KūPur, 2, 34, 56.2 pūrvaveṣaṃ sa jagrāha devī cāntarhitābhavat //
KūPur, 2, 35, 4.2 koṭirūpo 'bhavad rudro rudrakoṭistataḥ smṛtaḥ //
KūPur, 2, 35, 5.2 paśyantaḥ pārvatīnāthaṃ hṛṣṭapuṣṭadhiyo 'bhavan //
KūPur, 2, 35, 6.2 dṛṣṭavāniti bhaktyā te rudranyastadhiyo 'bhavan //
KūPur, 2, 35, 35.2 ayācata varaṃ rudraṃ sajīvo 'yaṃ bhavatviti //
KūPur, 2, 35, 37.2 tathāstvityāha viśvātmā so 'pi tādṛgvidho 'bhavat //
KūPur, 2, 36, 13.2 tatra prāṇān parityajya rudrasya dayito bhavet //
KūPur, 2, 36, 21.2 tīrthaṃ tatra bhaved vastuṃ mṛtānāṃ svargatirdhruvā //
KūPur, 2, 36, 28.2 tasyāṃ snātvā divaṃ yāti mṛto jātismaro bhavet //
KūPur, 2, 36, 29.2 prāṇāṃstatra parityajya kuberānucaro bhavet //
KūPur, 2, 36, 33.2 akṣayaṃ cāvyayaṃ caiva kṛtaṃ bhavati sarvadā //
KūPur, 2, 36, 36.2 mahāhrade ca kauśikyāṃ dattaṃ bhavati cākṣayam //
KūPur, 2, 36, 45.1 śrāddhaṃ bhavati cākṣayyaṃ tatra dattaṃ mahodayam /
KūPur, 2, 37, 42.1 tadotpātā babhūvurhi lokānāṃ bhayaśaṃsinaḥ /
KūPur, 2, 37, 55.2 utpātāścābhavan ghorāḥ sarvabhūtabhayaṅkarāḥ //
KūPur, 2, 37, 67.3 saṃharatyeṣa bhagavān kālo bhūtvā maheśvaraḥ //
KūPur, 2, 37, 90.2 sarve prāñjalayo bhūtvā śūlapāṇiṃ prapadyatha //
KūPur, 2, 37, 162.1 antarhito 'bhūd bhagavānatheśo devyā bhargaḥ saha devādidevaḥ /
KūPur, 2, 38, 14.1 brahmacārī śucirbhūtvā jitakrodho jitendriyaḥ /
KūPur, 2, 38, 18.1 tataḥ svargāt paribhraṣṭo rājā bhavati dhārmikaḥ /
KūPur, 2, 38, 27.2 tatra tīrthe naraḥ snātvā viśalyo bhavati kṣaṇāt //
KūPur, 2, 39, 12.2 tatra snātvā naro rājan siṃhāsanapatir bhavet //
KūPur, 2, 39, 26.2 prītastasya bhaved vyāso vāñchitaṃ labhate phalam //
KūPur, 2, 39, 40.2 tatra snātvā tu rājendra śucirbhūtvā prayatnataḥ //
KūPur, 2, 39, 44.1 yatra tatra narotpanno varastatra priyo bhavet /
KūPur, 2, 39, 44.2 strīvallabho bhavecchrīmān kāmadeva ivāparaḥ //
KūPur, 2, 39, 47.1 somagrahe tu rājendra pāpakṣayakaraṃ bhavet /
KūPur, 2, 39, 52.2 tatra tīrthaṃ samutpannaṃ viṣṇuśrīko bhavediha /
KūPur, 2, 39, 70.1 rajakena yathā vastraṃ śuklaṃ bhavati vāriṇā /
KūPur, 2, 39, 71.1 śuklatīrthāt paraṃ tīrthaṃ na bhūtaṃ na bhaviṣyati /
KūPur, 2, 39, 71.1 śuklatīrthāt paraṃ tīrthaṃ na bhūtaṃ na bhaviṣyati /
KūPur, 2, 39, 76.2 etat tīrthaprabhāveṇa sarvaṃ bhavati cākṣayam //
KūPur, 2, 39, 80.3 brāhmaṇaṃ bhojayedekaṃ koṭirbhavati bhojitāḥ //
KūPur, 2, 39, 90.2 śivatulyabalo bhūtvā śivavat krīḍate ciram //
KūPur, 2, 39, 93.1 tataḥ svargāt paribhraṣṭo dhanavān bhogavān bhavet /
KūPur, 2, 39, 93.3 snāpayet tatra yatnena rūpavān subhago bhavet //
KūPur, 2, 40, 10.2 caturbhujas trinetraś ca haratulyabalo bhavet //
KūPur, 2, 40, 11.2 kālena mahatā jātaḥ pṛthivyāmekarāḍ bhavet //
KūPur, 2, 40, 15.3 snātamātro narastatra pṛthivyāmekarāḍ bhavet //
KūPur, 2, 40, 17.2 yat tatra dīyate dānaṃ sarvaṃ koṭiguṇaṃ bhavet //
KūPur, 2, 40, 18.2 yattatra kriyate śrāddhaṃ sarvaṃ tadakṣayaṃ bhavet //
KūPur, 2, 40, 30.1 upavāsaparo bhūtvā nityaṃ vrataparāyaṇaḥ /
KūPur, 2, 41, 18.1 abhūdṛṣiḥ sa dharmātmā śilādo nāma dharmavit /
KūPur, 2, 41, 36.2 mahāgaṇapatirdevyāḥ putro bhava maheśvaraḥ //
KūPur, 2, 43, 3.2 bhūtānāṃ bhūtabhavyeśa yathā pūrvaṃ tvayoditam //
KūPur, 2, 43, 3.2 bhūtānāṃ bhūtabhavyeśa yathā pūrvaṃ tvayoditam //
KūPur, 2, 43, 7.1 brāhmo naimittiko nāma kalpānte yo bhaviṣyati /
KūPur, 2, 43, 12.1 tato bhavatyanāvṛṣṭistīvrā sā śatavārṣikī /
KūPur, 2, 43, 14.1 saptaraśmiratho bhūtvā samuttiṣṭhan divākaraḥ /
KūPur, 2, 43, 14.2 asahyaraśmirbhavati pibannambho gabhastibhiḥ //
KūPur, 2, 43, 15.2 tenāhāreṇa tā dīptāḥ sūryāḥ sapta bhavantyuta //
KūPur, 2, 43, 16.1 tataste raśmayaḥ sapta sūryā bhūtvā caturdiśam /
KūPur, 2, 43, 21.2 ekatvamupayātānāmekajvālaṃ bhavatyuta //
KūPur, 2, 43, 22.1 sarvalokapraṇāśaśca so 'gnirbhūtvā sukuṇḍalī /
KūPur, 2, 44, 3.1 svātmanyātmānamāveśya bhūtvā devo maheśvaraḥ /
Laṅkāvatārasūtra
LAS, 1, 1.3 tena khalu punaḥ samayena bhagavān sāgaranāgarājabhavanāt saptāhenottīrṇo'bhūt /
LAS, 1, 12.1 bhaviṣyantyanāgate kāle buddhā buddhasutāśca ye /
LAS, 1, 44.7 na ca tvayā śrāvakapratyekabuddhatīrthādhigamapadārthagocarapatitadṛṣṭisamādhinā bhavitavyam /
LAS, 1, 44.8 nākhyāyiketihāsaratena bhavitavyam /
LAS, 1, 44.22 atha tasminnantare rāvaṇasyaitadabhavat yannvahaṃ punarapi bhagavantaṃ sarvayogavaśavartinaṃ tīrthyayogavyāvartakaṃ pratyātmagatigocarodbhāvakaṃ nairmitanairmāṇikavyapetam adhigamabuddhir yadyogināṃ yogābhisamayakāle samādhimukhe samāptānāmadhigamo bhavati /
LAS, 1, 44.22 atha tasminnantare rāvaṇasyaitadabhavat yannvahaṃ punarapi bhagavantaṃ sarvayogavaśavartinaṃ tīrthyayogavyāvartakaṃ pratyātmagatigocarodbhāvakaṃ nairmitanairmāṇikavyapetam adhigamabuddhir yadyogināṃ yogābhisamayakāle samādhimukhe samāptānāmadhigamo bhavati /
LAS, 1, 44.31 atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnāmetad abhavat ko nu khalvatra hetuḥ kaḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati raśmīṃśca svavigrahebhyo niścārayati niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṃhāvalokanatayā diśo'valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ /
LAS, 1, 44.31 atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnāmetad abhavat ko nu khalvatra hetuḥ kaḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati raśmīṃśca svavigrahebhyo niścārayati niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṃhāvalokanatayā diśo'valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ /
LAS, 1, 44.32 atha khalu mahāmatirbodhisattvo mahāsattvaḥ pūrvamevādhyeṣito rāvaṇasyānukampāmupādāya tasyā bodhisattvaparṣadaścittāśayavicāramājñāya anāgatāṃ janatāṃ cāvalokya deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyatīti yathārutārthābhiniviṣṭānāṃ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṃ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti /
LAS, 1, 44.34 evaṃ paṇḍitaiḥ paripṛcchanajātīyair bhavitavyaṃ svaparobhayārtham /
LAS, 1, 44.51 deśanāpāṭhe cāyaṃ buddhaistvayā cāvaśyamanuvarṇitaṃ bhaviṣyati /
LAS, 1, 44.61 tatkathaṃ bhagavan dharmadvayaṃ prahāṇaṃ bhavati ke cādharmā dharmāḥ kathaṃ sati dvitvaṃ prahāṇadharmāṇāṃ vikalpalakṣaṇapatitānāṃ vikalpasvabhāvābhāvānām abhautikabhautikānām ālayavijñānāparijñānād aviśeṣalakṣaṇānāṃ keśoṇḍukasvabhāvāvasthitānām aśuddhakṣayajñānaviṣayiṇām /
LAS, 1, 44.72 kimaṅga punar dharmādharmayoḥ prativikalpapravṛttayor viśeṣo na bhavati bhavatyeva /
LAS, 1, 44.72 kimaṅga punar dharmādharmayoḥ prativikalpapravṛttayor viśeṣo na bhavati bhavatyeva /
LAS, 1, 44.78 evaṃ vidarśanayā prativipaśyataḥ prahīṇā bhavanti /
LAS, 1, 44.79 tatra adharmāḥ katame ye'labdhātmakā lakṣaṇavikalpāpracārā dharmā ahetukāḥ teṣāmapravṛttirdṛṣṭā bhūtābhūtataḥ /
LAS, 1, 44.80 atha dharmasya prahāṇaṃ bhavati /
LAS, 1, 44.85 ato dharmādharmayoḥ prahāṇaṃ bhavati /
LAS, 1, 44.99 ato vikalpāvikalpāgatena bhavitavyam /
LAS, 2, 8.2 te bhonti nirupādānā ihāmutra nirañjanāḥ //
LAS, 2, 14.2 dhyāyināṃ viṣayaḥ ko'sau kathaṃ yānatrayaṃ bhavet //
LAS, 2, 16.1 ārūpyā ca samāpattirnirodhaśca kathaṃ bhavet /
LAS, 2, 18.1 nirbhidyettribhavaṃ ko'sau kiṃ sthānaṃ kā tanurbhavet /
LAS, 2, 18.2 sthitaḥ pravartate kutra jinaputraḥ kathaṃ bhavet //
LAS, 2, 21.1 gotrāgotraṃ kathaṃ kena cittamātraṃ bhavetkatham /
LAS, 2, 21.2 lakṣaṇasya vyavasthānaṃ nairātmyaṃ ca kathaṃ bhavet //
LAS, 2, 23.2 naiyāyikāḥ kathaṃ brūhi bhaviṣyanti anāgate //
LAS, 2, 26.1 bodhyaṅgānāṃ kathaṃ kena bodhipakṣā bhavetkutaḥ /
LAS, 2, 26.2 marāśca deśasaṃkṣobho bhavadṛṣṭiḥ kathaṃ bhavet //
LAS, 2, 28.1 nirvikalpā bhavetkena kathaṃ ca gaganopamāḥ /
LAS, 2, 28.2 tathatā bhavetkatividhā cittaṃ pāramitāḥ kati //
LAS, 2, 29.1 bhūmikramo bhavetkena nirābhāsagatiśca kā /
LAS, 2, 32.1 gāthā bhavetkatividhā gadyaṃ padyaṃ bhavetkatham /
LAS, 2, 32.1 gāthā bhavetkatividhā gadyaṃ padyaṃ bhavetkatham /
LAS, 2, 33.2 rājā ca cakravartī ca maṇḍalī ca kathaṃ bhavet //
LAS, 2, 34.1 rakṣyaṃ bhavetkathaṃ rājyaṃ devakāyāḥ kathaṃvidhāḥ /
LAS, 2, 35.1 vidyāsthānaṃ bhavetkiṃ ca mokṣo yogī katividhaḥ /
LAS, 2, 35.2 śiṣyo bhavetkatividha ācāryaśca bhavetkatham //
LAS, 2, 35.2 śiṣyo bhavetkatividha ācāryaśca bhavetkatham //
LAS, 2, 36.1 buddho bhavetkatividho jātakāśca kathaṃvidhāḥ /
LAS, 2, 36.2 māro bhavetkatividhaḥ pāṣaṇḍāśca katividhāḥ //
LAS, 2, 37.1 svabhāvaste katividhaścittaṃ katividhaṃ bhavet /
LAS, 2, 38.1 ghanāḥ khe pavanaṃ kena smṛtirmeghaḥ kathaṃ bhavet /
LAS, 2, 40.1 ṣaḍṛtugrahaṇaṃ kena kathamicchantiko bhavet /
LAS, 2, 51.2 kiyatsthāyī bhavecchāstā kiyantaṃ sthāsyate nayaḥ //
LAS, 2, 54.1 abhijñā laukikāḥ kena bhavellokottarā katham /
LAS, 2, 55.1 saṃghaste syātkatividhaḥ saṃghabhedaḥ kathaṃ bhavet /
LAS, 2, 68.1 icchantikā mahābhūtā bhramarā ekabuddhatā /
LAS, 2, 73.2 kṣetre kṣetre rajāḥ kṛtto dhanvo dhanve bhavetkati //
LAS, 2, 76.2 katirakṣiko bhavenmāṣo dharaṇaṃ māṣakāḥ kati //
LAS, 2, 77.2 etena piṇḍalakṣaṇaṃ meruḥ katipalo bhavet /
LAS, 2, 78.2 katyaṇuko bhavetkāyaḥ kiṃ nu eva na pṛcchasi //
LAS, 2, 80.2 rājyaṃ ca taiḥ kathaṃ rakṣyaṃ mokṣaścaiṣāṃ kathaṃ bhavet //
LAS, 2, 83.1 ghanānāṃ saṃbhavaḥ kutra ṛtūnāṃ ca kuto bhavet /
LAS, 2, 88.1 vidārya tribhavaṃ ko'sau kiṃ sthānaṃ kā tanurbhavet /
LAS, 2, 95.2 tathatājñānabuddhā vai saṃghāścaiva kathaṃ bhavet //
LAS, 2, 100.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat katividho bhagavan vijñānānāmutpādasthitinirodho bhavati bhagavānāha dvividho mahāmate vijñānānām utpattisthitinirodho bhavati na ca tārkikā avabudhyante yaduta prabandhanirodho lakṣaṇanirodhaśca /
LAS, 2, 100.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat katividho bhagavan vijñānānāmutpādasthitinirodho bhavati bhagavānāha dvividho mahāmate vijñānānām utpattisthitinirodho bhavati na ca tārkikā avabudhyante yaduta prabandhanirodho lakṣaṇanirodhaśca /
LAS, 2, 101.11 athānanyāni pravṛttivijñānanirodhe ālayavijñānavirodhaḥ syāt sa ca na bhavati svajātilakṣaṇanirodhaḥ /
LAS, 2, 101.15 tīrthakarāṇāṃ mahāmate ayaṃ vādo yaduta viṣayagrahaṇoparamād vijñānaprabandhoparamo bhavati /
LAS, 2, 101.20 punaraparaṃ mahāmate saptavidho bhāvasvabhāvo bhavati yaduta samudayasvabhāvo bhāvasvabhāvo lakṣaṇasvabhāvo mahābhūtasvabhāvo hetusvabhāvaḥ pratyayasvabhāvo niṣpattisvabhāvaśca saptamaḥ /
LAS, 2, 101.23 tathā ca vyavasthāpayanti yathā tīrthakaravādakudṛṣṭisādhāraṇā na bhavanti /
LAS, 2, 101.24 kathaṃ ca mahāmate tīrthakaravādakudṛṣṭisādhāraṇā bhavanti yaduta svacittaviṣayavikalpadṛṣṭyanavabodhanadvijñānānām /
LAS, 2, 101.25 svacittadṛśyamātrānavatāreṇa mahāmate bālapṛthagjanā bhāvābhāvasvabhāvaparamārthadṛṣṭidvayavādino bhavanti /
LAS, 2, 101.27 ye kecinmahāmate śramaṇā vā brāhmaṇā vā abhūtvā śraddhāhetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti /
LAS, 2, 101.27 ye kecinmahāmate śramaṇā vā brāhmaṇā vā abhūtvā śraddhāhetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti /
LAS, 2, 101.27 ye kecinmahāmate śramaṇā vā brāhmaṇā vā abhūtvā śraddhāhetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti /
LAS, 2, 101.30 yadi punarmahāmate abhūtvā śraddhāvijñānānāṃ trisaṃgatipratyayakriyāyogenotpattirabhaviṣyat asatāmapi mahāmate kūrmaromnāmutpattirabhaviṣyat sikatābhyo vā tailasya /
LAS, 2, 101.30 yadi punarmahāmate abhūtvā śraddhāvijñānānāṃ trisaṃgatipratyayakriyāyogenotpattirabhaviṣyat asatāmapi mahāmate kūrmaromnāmutpattirabhaviṣyat sikatābhyo vā tailasya /
LAS, 2, 101.30 yadi punarmahāmate abhūtvā śraddhāvijñānānāṃ trisaṃgatipratyayakriyāyogenotpattirabhaviṣyat asatāmapi mahāmate kūrmaromnāmutpattirabhaviṣyat sikatābhyo vā tailasya /
LAS, 2, 101.34 ye punaranye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpādamāyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśyavikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaramutpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti nacirātte mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti /
LAS, 2, 101.37 tasmāttarhi mahāmate bodhisattvair mahāsattvaistathāgatakāyānugamena pratilābhinā skandhadhātvāyatanacittahetupratyayakriyāyogotpādasthitibhaṅgavikalpaprapañcarahitair bhavitavyaṃ cittamātrānusāribhiḥ /
LAS, 2, 101.45 na ca teṣāṃ tasya caivaṃ bhavati vayamatrānyonyahetukāḥ svacittadṛśyavikalpābhiniveśapravṛttā iti /
LAS, 2, 101.48 yoginā caivaṃ bhavati nirodhya vijñānāni samāpatsyāmahe iti /
LAS, 2, 125.1 punaraparaṃ mahāmate bodhisattvena svacittadṛśyagrāhyagrāhakavikalpagocaraṃ parijñātukāmena saṃgaṇikāsaṃsargamiddhanivaraṇavigatena bhavitavyam /
LAS, 2, 125.2 prathamamadhyamapaścādrātrajāgarikāyogam anuyuktena bhavitavyam /
LAS, 2, 125.3 kutīrthyaśāstrākhyāyikāśrāvakapratyekabuddhayānalakṣaṇavirahitena ca bhavitavyam /
LAS, 2, 125.4 svacittadṛśyavikalpalakṣaṇagatiṃgatena ca bhavitavyaṃ bodhisattvena mahāsattvena //
LAS, 2, 127.3 tadubhayabhāvābhāvātkasya kimapekṣya nāstitvaṃ bhavati atha na bhavati mahāmate apekṣya nāstitvaṃ śaśaviṣāṇasya astitvamapekṣya nāstitvaṃ śaśaviṣāṇaṃ na kalpayitavyaṃ viṣamahetutvānmahāmate nāstyastitvam siddhirna bhavati nāstyastitvavādinām /
LAS, 2, 127.3 tadubhayabhāvābhāvātkasya kimapekṣya nāstitvaṃ bhavati atha na bhavati mahāmate apekṣya nāstitvaṃ śaśaviṣāṇasya astitvamapekṣya nāstitvaṃ śaśaviṣāṇaṃ na kalpayitavyaṃ viṣamahetutvānmahāmate nāstyastitvam siddhirna bhavati nāstyastitvavādinām /
LAS, 2, 127.3 tadubhayabhāvābhāvātkasya kimapekṣya nāstitvaṃ bhavati atha na bhavati mahāmate apekṣya nāstitvaṃ śaśaviṣāṇasya astitvamapekṣya nāstitvaṃ śaśaviṣāṇaṃ na kalpayitavyaṃ viṣamahetutvānmahāmate nāstyastitvam siddhirna bhavati nāstyastitvavādinām /
LAS, 2, 127.10 evameva śaśasya viṣāṇaṃ mahāmate goviṣāṇamapekṣya bhavati /
LAS, 2, 127.12 tasya kimapekṣya nāstitvaṃ bhavati athānyadapekṣya vastu tadapyevaṃdharmi /
LAS, 2, 127.13 atha khalu bhagavān punarapi mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat śaśagośṛṅgākāśarūpadṛṣṭivikalpavigatena mahāmate bhavitavyam tadanyaiśca bodhisattvaiḥ /
LAS, 2, 127.14 svacittadṛśyavikalpānugamamanasā ca mahāmate bhavitavyam /
LAS, 2, 132.12 tadyathā tṛṇakāṣṭhagulmalatāśrayānmāyāvidyāpuruṣasaṃyogāt sarvasattvarūpadhāriṇaṃ māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate tathā khyāyannapi mahāmate tadātmako na bhavati evameva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṃ khyāyate /
LAS, 2, 132.13 vastuparikalpalakṣaṇābhiniveśavāsanātparikalpayan mahāmate parikalpitasvabhāvalakṣaṇaṃ bhavati /
LAS, 2, 132.21 svacittalakṣaṇadṛśyavinivṛttidṛṣṭinā ca te bhavitavyam /
LAS, 2, 132.24 skandhadhātvāyatanasvasāmānyalakṣaṇabāhyārthavināśalakṣaṇād yathābhūtaparijñānāccittaṃ samādhīyate /
LAS, 2, 132.36 yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tatkathakenābhivyajyate nityamacintyamiti nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt nityaṃ kāraṇādhīnahetulakṣaṇatvānnityam acintyaṃ na bhavati /
LAS, 2, 132.38 ata etanmahāmate tīrthakaranityācintyavādatulyaṃ na bhavati /
LAS, 2, 132.51 ataste mahāmate mohapuruṣā yānatrayavādino bhavanti na cittamātragatinirābhāsavādinaḥ /
LAS, 2, 132.63 kathaṃ punarmahāmate śrāvakayānābhisamayagotraṃ pratyetavyam yaḥ skandhadhātvāyatanasvasāmānyalakṣaṇaparijñānādhigame deśyamāne romāñcitatanurbhavati /
LAS, 2, 132.66 yaḥ śrāvakayānābhisamayaṃ dṛṣṭvā ṣaṭpañcamyāṃ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇo 'cintyācyutigataḥ samyaksiṃhanādaṃ nadati kṣīṇā me jātiḥ uṣitaṃ brahmacaryam ityevamādi nigadya pudgalanairātmyaparicayād yāvannirvāṇabuddhir bhavati /
LAS, 2, 132.68 anye punarmahāmate kāraṇādhīnān sarvadharmān dṛṣṭvā nirvāṇagatibuddhayo bhavanti /
LAS, 2, 132.72 tatra mahāmate pratyekabuddhayānābhisamayagotrakaḥ yaḥ pratyekābhisamaye deśyamāne aśruhṛṣṭaromāñcitatanurbhavati /
LAS, 2, 136.10 punaraparaṃ mahāmate bodhisattvena mahāsattvena svabhāvalakṣaṇatrayakuśalena bhavitavyam /
LAS, 2, 137.2 punaraparaṃ mahāmate bodhisattvena mahāsattvena nairātmyadvayalakṣaṇapravicayakuśalena bhavitavyam /
LAS, 2, 137.8 cittamanomanovijñānapañcadharmasvabhāvarahitān mahāmate sarvadharmān vibhāvayan bodhisattvo mahāsattvo dharmanairātmyakuśalo bhavati /
LAS, 2, 137.12 buddhasutabhūmim atikramya pratyātmāryadharmagatigamanatvāt tathāgato dharmakāyavaśavartī bhaviṣyati dharmanairātmyadarśanāt /
LAS, 2, 138.4 apavādaḥ punarmahāmate katamaḥ yaduta asyaiva kudṛṣṭisamāropasyānupalabdhipravicayābhāvād apavādo bhavati /
LAS, 2, 138.12 asaddhetusamāropaḥ punarmahāmate yaduta ahetusamutpannaṃ prāgvijñānaṃ paścād abhūtvā māyāvadanutpannaṃ pūrvaṃ cakṣūrūpālokasmṛtipūrvakaṃ pravartate /
LAS, 2, 138.13 pravṛtya bhūtvā ca punarvinaśyati /
LAS, 2, 138.20 tasmāttarhi mahāmate samāropāpavādadṛṣṭivigatena bhavitavyam /
LAS, 2, 138.21 punaraparaṃ mahāmate bodhisattvāś cittamanomanovijñānapañcadharmasvabhāvanairātmyalakṣaṇadvayagatiṃ gatvā parahitahetor anekarūpaveṣadhāriṇo bhavanti /
LAS, 2, 139.6 parikalpitasvabhāvābhiniveśena punarmahāmate śūnyatānutpādābhāvādvayaniḥsvabhāvabhāvavādino bhavanti /
LAS, 2, 139.13 bhāvasvabhāvaśūnyatā punarmahāmate katamā yaduta svayaṃ svabhāvābhāvotpattito mahāmate bhāvasvabhāvaśūnyatā bhavati sarvadharmāṇām /
LAS, 2, 141.5 tasmāttarhi mahāmate arthānusāriṇā bhavitavyaṃ na deśanābhilāpābhiniviṣṭena /
LAS, 2, 141.9 tatkathamayaṃ bhagavaṃstīrthakarātmavādatulyastathāgatagarbhavādo na bhavati tīrthakarā api bhagavan nityaḥ kartā nirguṇo vibhuravyaya ityātmavādopadeśaṃ kurvanti /
LAS, 2, 141.14 etasmātkāraṇānmahāmate tīrthakarātmavādopadeśatulyastathāgatagarbhopadeśo na bhavati /
LAS, 2, 141.17 ata etanna bhavati tīrthakarātmavādatulyam /
LAS, 2, 141.18 tasmāttarhi mahāmate tīrthakaradṛṣṭivinivṛttyarthaṃ tathāgatanairātmyagarbhānusāriṇā ca te bhavitavyam //
LAS, 2, 143.1 atha khalu mahāmatirbodhisattvo'nāgatāṃ janatāṃ samālokya punarapi bhagavantamadhyeṣate sma deśayatu me bhagavān yogābhisamayaṃ yathā bodhisattvā mahāsattvā mahāyogayogino bhavanti /
LAS, 2, 143.2 bhagavānāha caturbhirmahāmate dharmaiḥ samanvāgatā bodhisattvā mahāyogayogino bhavanti /
LAS, 2, 143.4 ebhirmahāmate caturbhirdharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti /
LAS, 2, 143.5 tatra kathaṃ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati yaduta sa evaṃ pratyavekṣate svacittamātramidaṃ traidhātukamātmātmīyarahitaṃ nirīham āyūhaniyūhavigatam anādikālaprapañcadauṣṭhulyavāsanābhiniveśavāsitaṃ traidhātukavicitrarūpopacāropanibaddhaṃ dehabhogapratiṣṭhāgativikalpānugataṃ vikalpyate khyāyate ca /
LAS, 2, 143.6 evaṃ hi mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati /
LAS, 2, 143.7 kathaṃ punarmahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati yaduta māyāsvapnarūpajanmasadṛśāḥ sarvabhāvāḥ svaparobhayābhāvān notpadyante /
LAS, 2, 143.12 evaṃ hi mahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati /
LAS, 2, 143.13 tatra kathaṃ mahāmate bodhisattvo mahāsattvo bāhyabhāvābhāvopalakṣaṇakuśalo bhavati yaduta marīcisvapnakeśoṇḍukaprakhyā mahāmate sarvabhāvāḥ /
LAS, 2, 143.15 ebhirmahāmate caturbhirdharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti /
LAS, 2, 143.26 yaduta bhaviṣyaddhetuḥ saṃbandhaheturlakṣaṇahetuḥ kāraṇahetur vyañjanahetur upekṣāhetur mahāmate ṣaṣṭhaḥ /
LAS, 2, 143.27 tatra bhaviṣyaddheturmahāmate hetukṛtyaṃ karotyadhyātmabāhyotpattau dharmāṇām /
LAS, 2, 143.41 tasmāttarhi mahāmate hetupratyayakriyāyogalakṣaṇakramayugapaddṛṣṭivigatena te bhavitavyam /
LAS, 2, 145.3 nābhūtvā jāyate kiṃcitpratyayairna virudhyate //
LAS, 2, 148.5 bhagavānasyaitadavocat caturvidhaṃ mahāmate vāgvikalpalakṣaṇaṃ bhavati /
LAS, 2, 148.28 tasmāttarhi mahāmate vāgvicitrā vikalparahitena te bhavitavyam /
LAS, 2, 150.2 pralobhya krīḍayitvā ca bhūtān dadyāttato mṛgān //
LAS, 2, 153.5 tadyathā mahāmate gandharvanagare'viduṣām anagare nagarasaṃjñā bhavati /
LAS, 2, 153.11 tatkiṃ manyase mahāmate api nu sa puruṣaḥ paṇḍitajātīyo bhavet yastadabhūtaṃ svapnavaicitryam anusmaret āha no hīdaṃ bhagavan /
LAS, 2, 153.13 tadyathā mahāmate citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante evameva mahāmate bhaviṣyantyanāgate'dhvani tīrthyadṛṣṭivāsanāśayaprativikalpapuṣṭāḥ /
LAS, 2, 153.17 te ca svaparobhayadṛṣṭipatitāśayā nāstyastitvavikalpasamāropāpavādakudṛṣṭipatitāśayā narakaparāyaṇā bhaviṣyanti /
LAS, 2, 154.19 sa ca asadbhūtasamāropaḥ /
LAS, 2, 154.20 tasmāttarhi mahāmate utpādasthitibhaṅgaikatvānyatvobhayānubhayanāstyastyāryapratyātmavastvadhigam avikalparahitena bhavitavyam /
LAS, 2, 166.7 tatra mahāmate bālopacārikaṃ dhyānaṃ katamat yaduta śrāvakapratyekabuddhayogayogināṃ pudgalanairātmyabhāvasvasāmānyabimbasaṃkalānityaduḥkhāśubhalakṣaṇābhiniveśapūrvakam evamidaṃ lakṣaṇaṃ nānyatheti paśyataḥ pūrvottarottarata ā saṃjñānirodhād bālopacārikaṃ bhavati /
LAS, 2, 166.8 tatra arthapravicayadhyānaṃ punarmahāmate katamat yaduta pudgalanairātmyasvasāmānyalakṣaṇabāhyatīrthakarasvaparobhayābhāvaṃ kṛtvā dharmanairātmyabhūmilakṣaṇārthaṃ pravicayānupūrvakam arthapravicayadhyānaṃ bhavati /
LAS, 2, 166.9 tatra tathatālambanaṃ dhyānaṃ mahāmate katamat yaduta parikalpitanairātmyadvayavikalpayathābhūtāvasthānād apravṛtter vikalpasya tathatālambanamiti vadāmi /
LAS, 2, 169.1 vidhūya sarvāṇyetāni nirābhāsaṃ yadā bhavet /
LAS, 2, 170.14 tatasteṣāṃ tatra nirvāṇabuddhir bhavati /
LAS, 2, 170.15 punar aparaṃ mahāmate dviprakāraṃ svabhāvadvayalakṣaṇaṃ bhavati /
LAS, 2, 173.5 sadasato hi bhagavaṃstīrthakarā apyutpattiṃ varṇayanti bhūtvā ca vināśaṃ pratyayairbhāvānām /
LAS, 2, 173.7 yugapadvyavasthitānāṃ bhagavann etadbhavati asmin satīdaṃ bhavatīti na kramavṛttyapekṣāvasthitānām /
LAS, 2, 173.7 yugapadvyavasthitānāṃ bhagavann etadbhavati asmin satīdaṃ bhavatīti na kramavṛttyapekṣāvasthitānām /
Liṅgapurāṇa
LiPur, 1, 1, 16.1 saphalaṃ sādhitaṃ sarvaṃ bhavatā viditaṃ bhavet /
LiPur, 1, 3, 4.2 vigraho jagatāṃ liṅgam aliṅgād abhavatsvayam //
LiPur, 1, 3, 6.2 ekasmāttriṣvabhūdviśvamekena parirakṣitam //
LiPur, 1, 3, 18.2 mahato bhūtatanmātraṃ sargakṛdvai babhūva ca //
LiPur, 1, 4, 13.1 mānuṣeṇaiva mānena varṣāṇāṃ yacchataṃ bhavet /
LiPur, 1, 5, 28.2 vibhajasveti cāhādau yadā jātā tadābhavat //
LiPur, 1, 5, 32.2 tasmāt putrī satī nāmnā tavaiṣā ca bhaviṣyati //
LiPur, 1, 8, 3.2 ekāgratā bhaveccaiva sarvadā tatprasādataḥ //
LiPur, 1, 8, 6.2 niruddhendriyavṛttestu yogasiddhirbhaviṣyati //
LiPur, 1, 8, 50.1 bhramaṇaṃ svedajanyā sā saṃvinmūrchā bhavedyadā /
LiPur, 1, 8, 87.2 samaṃ dṛḍhāsano bhūtvā saṃhṛtya caraṇāvubhau //
LiPur, 1, 8, 90.2 tataḥ sattvasthito bhūtvā śivadhyānaṃ samabhyaset //
LiPur, 1, 9, 57.1 anirudhya viceṣṭedyaḥ so'pyevaṃ hi sukhī bhavet /
LiPur, 1, 9, 60.1 brahmādyaṃ sthāvarāntaṃ ca hastāmalakavadbhavet /
LiPur, 1, 9, 61.2 abhyāsenaiva vijñānaṃ viśuddhaṃ ca sthiraṃ bhavet //
LiPur, 1, 11, 5.1 sadyojātaṃ tato brahmā dhyānayogaparo 'bhavat /
LiPur, 1, 11, 10.2 prāṇāyāmaparā bhūtvā brahmatatparamānasāḥ //
LiPur, 1, 13, 1.3 brahmā yatra mahābhāgaḥ pītavāsā babhūva ha //
LiPur, 1, 13, 10.1 atha tāmāha deveśo rudrāṇī tvaṃ bhaviṣyasi /
LiPur, 1, 13, 10.2 brāhmaṇānāṃ hitārthāya paramārthā bhaviṣyasi //
LiPur, 1, 16, 18.2 tatastu praṇato bhūtvā vāgviśuddhaṃ maheśvaram //
LiPur, 1, 17, 2.3 kathaṃ liṅgamabhūlliṅge samabhyarcyaḥ sa śaṅkaraḥ //
LiPur, 1, 17, 10.1 ekārṇave mahāghore tamobhūte samantataḥ /
LiPur, 1, 17, 32.1 āvayoścābhavadyuddhaṃ sughoraṃ romaharṣaṇam /
LiPur, 1, 17, 33.1 etasminnantare liṅgamabhavaccāvayoḥ puraḥ /
LiPur, 1, 17, 39.1 haṃsahaṃseti yo brūyānmāṃ haṃsaḥ sa bhaviṣyati /
LiPur, 1, 17, 40.1 mano'nilajavo bhūtvā gato'haṃ cordhvataḥ surāḥ /
LiPur, 1, 17, 57.2 tadābhavadṛṣirveda ṛṣeḥ sāratamaṃ śubham //
LiPur, 1, 17, 62.2 makārākhyas tayor nityam anugrahakaro 'bhavat //
LiPur, 1, 17, 65.1 asya liṅgādabhūdbījamakāro bījinaḥ prabhoḥ /
LiPur, 1, 17, 66.1 sauvarṇamabhavaccāṇḍam āveṣṭyādyaṃ tadakṣaram /
LiPur, 1, 17, 83.2 medhākaram abhūdbhūyaḥ sarvadharmārthasādhakam //
LiPur, 1, 18, 8.1 jalāya jalabhūtāya namaste jalavyāpine /
LiPur, 1, 19, 6.2 bhaktirbhavatu nau nityaṃ tvayi cāvyabhicāriṇī //
LiPur, 1, 19, 13.2 pādme bhaviṣyati sutaḥ kalpe tava pitāmahaḥ //
LiPur, 1, 20, 1.2 kathaṃ pādme purā kalpe brahmā padmodbhavo 'bhavat /
LiPur, 1, 20, 39.2 kiṃ nu khalvatra me nābhyāṃ bhūtamanyatkṛtālayam //
LiPur, 1, 20, 47.2 mā bhūtte manaso 'lpo'pi vyāghāto 'yaṃ kathaṃcana //
LiPur, 1, 20, 54.2 putro bhava mamārighna mudaṃ prāpsyasi śobhanām //
LiPur, 1, 20, 56.2 padmayoniriti hyevaṃ khyāto nāmnā bhaviṣyasi //
LiPur, 1, 20, 57.1 putro me tvaṃ bhava brahman saptalokādhipaḥ prabho /
LiPur, 1, 20, 58.1 evaṃ bhavatu cetyuktvā prītātmā gatamatsaraḥ /
LiPur, 1, 20, 83.2 ko'hamityapi ca dhyāte kumārāste 'bhavaṃstadā //
LiPur, 1, 20, 89.1 alpabhūtaṃ sukhaṃ svarge duḥkhāni narake tathā /
LiPur, 1, 20, 92.1 bhaviṣyasi vimūḍhastvaṃ māyayā śaṅkarasya tu /
LiPur, 1, 21, 28.1 namo bhūtāya bhavyāya mahate prabhavāya ca /
LiPur, 1, 21, 28.1 namo bhūtāya bhavyāya mahate prabhavāya ca /
LiPur, 1, 21, 35.2 namo bhūtāya bhavyāya mahate cābhayāya ca //
LiPur, 1, 21, 35.2 namo bhūtāya bhavyāya mahate cābhayāya ca //
LiPur, 1, 21, 58.1 sarvabhūtātmabhūtāya sarveśātiśayāya ca /
LiPur, 1, 21, 62.2 prahīṇaśokairvividhairbhūtaiḥ parivṛtāya ca //
LiPur, 1, 21, 85.3 prīte tvayi mahādeva vayaṃ prītā bhavāmahe //
LiPur, 1, 21, 87.2 ye cāpyanye tvāṃ prasannā viśuddhāḥ svakarmabhiste divyabhogā bhavanti //
LiPur, 1, 21, 89.1 śivo no bhava sarvatra yo 'si so 'si namo 'stu te /
LiPur, 1, 22, 1.3 prahṛṣṭavadano 'tyartham abhavatsatyakīrtanāt //
LiPur, 1, 22, 10.2 tvayi me supratiṣṭhā tu bhaktirbhavatu śaṅkaraḥ //
LiPur, 1, 22, 15.1 svastyastu te gamiṣyāmi saṃjñā bhavatu suvrata /
LiPur, 1, 22, 22.1 tasya tīvrābhavanmūrcchā krodhāmarṣasamudbhavā /
LiPur, 1, 23, 2.1 śvetakalpo yadā hyāsīd ahameva tadābhavam /
LiPur, 1, 23, 13.2 matkṛtena ca nāmnā vai pītakalpo 'bhavattadā //
LiPur, 1, 23, 22.1 teṣāmaghoraḥ śāntaś ca bhaviṣyāmyahamavyayaḥ /
LiPur, 1, 23, 22.2 punaś ca viśvarūpatvaṃ yadā brahmanmamābhavat //
LiPur, 1, 23, 24.2 teṣāṃ śivaś ca saumyaś ca bhaviṣyāmi sadaiva hi //
LiPur, 1, 23, 27.1 yasmācca sarvavarṇatvaṃ prajānāṃ ca bhaviṣyati /
LiPur, 1, 23, 27.2 sarvabhakṣā ca medhyā ca varṇataś ca bhaviṣyati //
LiPur, 1, 23, 28.2 yasmādvedāś ca vedyaṃ ca caturdhā vai bhaviṣyati //
LiPur, 1, 23, 30.2 caturdhāvasthitaścaiva catuṣpādo bhaviṣyati //
LiPur, 1, 23, 39.1 tasmāttu paśavaḥ sarve bhaviṣyanti catuṣpadāḥ /
LiPur, 1, 23, 39.2 tataścaiṣāṃ bhaviṣyanti catvāraste payodharāḥ //
LiPur, 1, 23, 41.2 catuṣpādā bhaviṣyanti śvetatvaṃ cāsya tena tat //
LiPur, 1, 23, 42.1 yasmāccaiva kriyā bhūtvā dvipadā ca maheśvarī /
LiPur, 1, 23, 43.2 tasmācceyamajā bhūtvā sarvavarṇā maheśvarī //
LiPur, 1, 23, 44.2 tasmācca viśvarūpatvaṃ prajānāṃ vai bhaviṣyati //
LiPur, 1, 23, 45.1 ajaścaiva mahātejā viśvarūpo bhaviṣyati /
LiPur, 1, 23, 49.1 praṇamya prayato bhūtvā punarāha pitāmahaḥ /
LiPur, 1, 24, 9.2 manurvaivasvataścaiva tava pautro bhaviṣyati //
LiPur, 1, 24, 13.1 bhaviṣyāmi śikhāyuktaḥ śveto nāma mahāmuniḥ /
LiPur, 1, 24, 14.1 tatra śiṣyāḥ śikhāyuktā bhaviṣyanti tadā mama /
LiPur, 1, 24, 17.1 prajāpatiryadā vyāsaḥ sadyo nāma bhaviṣyati /
LiPur, 1, 24, 18.1 bhaviṣyāmi kalau tasmin śiṣyānugrahakāmyayā /
LiPur, 1, 24, 21.1 tadāpyahaṃ bhaviṣyāmi damanastu yugāntike /
LiPur, 1, 24, 21.2 tatrāpi ca bhaviṣyanti catvāro mama putrakāḥ //
LiPur, 1, 24, 24.1 tadāpyahaṃ bhaviṣyāmi suhotro nāma nāmataḥ /
LiPur, 1, 24, 25.1 dvijaśreṣṭhā bhaviṣyanti yogātmāno dṛḍhavratāḥ /
LiPur, 1, 24, 28.1 tadā cāpi bhaviṣyāmi kaṅko nāma mahātapāḥ /
LiPur, 1, 24, 29.2 śiṣyā mama bhaviṣyanti yogātmāno dṛḍhavratāḥ //
LiPur, 1, 24, 32.1 tadāpyahaṃ bhaviṣyāmi logākṣīr nāma nāmataḥ /
LiPur, 1, 24, 33.1 bhaviṣyanti mahābhāgāścatvāro lokasaṃmatāḥ /
LiPur, 1, 24, 36.2 tadāpyahaṃ bhaviṣyāmi kalau tasmin yugāntike //
LiPur, 1, 24, 37.2 tatrāpi mama te putrā bhaviṣyanti yuge tathā //
LiPur, 1, 24, 39.2 vasiṣṭhaścāṣṭame vyāsaḥ parīvarte bhaviṣyati //
LiPur, 1, 24, 40.1 yadā tadā bhaviṣyāmi nāmnāhaṃ dadhivāhanaḥ /
LiPur, 1, 24, 41.1 bhaviṣyanti mahāyogā yeṣāṃ nāsti samo bhuvi /
LiPur, 1, 24, 44.1 tadāpyahaṃ bhaviṣyāmi ṛṣabho nāma nāmataḥ /
LiPur, 1, 24, 44.2 tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ //
LiPur, 1, 24, 45.2 bhaviṣyanti mahātmāno brāhmaṇā vedapāragāḥ //
LiPur, 1, 24, 48.2 yadā bhaviṣyate viprastadāhaṃ bhavitā muniḥ //
LiPur, 1, 24, 48.2 yadā bhaviṣyate viprastadāhaṃ bhavitā muniḥ //
LiPur, 1, 24, 50.1 tatrāpi mama te putrā bhaviṣyanti dṛḍhavratāḥ /
LiPur, 1, 24, 52.2 tadāpyahaṃ bhaviṣyāmi gaṅgādvāre kalau tathā //
LiPur, 1, 24, 53.2 tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ //
LiPur, 1, 24, 55.2 bhaviṣyati mahātejā vyāsastu kavisattamaḥ //
LiPur, 1, 24, 56.1 tadāpyahaṃ bhaviṣyāmi kalāviha yugāntike /
LiPur, 1, 24, 57.2 bhaviṣyanti mahāyogā rudralokaparāyaṇāḥ //
LiPur, 1, 24, 59.2 dharmo nārāyaṇo nāma vyāsastu bhavitā yadā //
LiPur, 1, 24, 60.1 tadāpyahaṃ bhaviṣyāmi vālirnāma mahāmuniḥ /
LiPur, 1, 24, 61.1 tatrāpi mama te putrā bhaviṣyanti tapodhanāḥ /
LiPur, 1, 24, 63.2 tatrāpi punarevāhaṃ bhaviṣyāmi yugāntike //
LiPur, 1, 24, 64.2 bhaviṣyati mahāpuṇyaṃ gautamaṃ nāma tadvanam //
LiPur, 1, 24, 65.1 tatrāpi mama te putrā bhaviṣyanti kalau tadā /
LiPur, 1, 24, 68.1 tadāpyahaṃ bhaviṣyāmi nāmnā vedaśirā dvijaḥ /
LiPur, 1, 24, 69.1 bhaviṣyati mahāvīryaṃ vedaśīrṣaś ca parvataḥ /
LiPur, 1, 24, 70.1 tatrāpi mama te putrā bhaviṣyanti tapodhanāḥ /
LiPur, 1, 24, 72.1 vyāso yuge ṣoḍaśe tu yadā devo bhaviṣyati /
LiPur, 1, 24, 73.1 tadāpyahaṃ bhaviṣyāmi gokarṇo nāma nāmataḥ /
LiPur, 1, 24, 73.2 bhaviṣyati supuṇyaṃ ca gokarṇaṃ nāma tadvanam //
LiPur, 1, 24, 74.1 tatrāpi mama te putrā bhaviṣyanti ca yoginaḥ /
LiPur, 1, 24, 76.2 yadā bhaviṣyati vyāso nāmnā devakṛtañjayaḥ //
LiPur, 1, 24, 77.1 tadāpyahaṃ bhaviṣyāmi guhāvāsīti nāmataḥ /
LiPur, 1, 24, 78.1 siddhakṣetraṃ mahāpuṇyaṃ bhaviṣyati mahālayam /
LiPur, 1, 24, 79.1 bhaviṣyanti mahātmāno nirmamā nirahaṃkṛtāḥ /
LiPur, 1, 24, 80.2 bhaviṣyanti tadā kāle sarve te dhyānayuñjakāḥ //
LiPur, 1, 24, 86.1 tadā ṛtañjayo nāma vyāsastu bhavitā muniḥ /
LiPur, 1, 24, 86.2 tadāpyahaṃ bhaviṣyāmi śikhaṇḍī nāma nāmataḥ //
LiPur, 1, 24, 88.2 tatrāpi mama te putrā bhaviṣyanti tapodhanāḥ //
LiPur, 1, 24, 91.1 vyāsastu bhavitā nāmnā bharadvājo mahāmuniḥ /
LiPur, 1, 24, 91.2 tadāpyahaṃ bhaviṣyāmi jaṭāmālī ca nāmataḥ //
LiPur, 1, 24, 92.2 tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ //
LiPur, 1, 24, 95.1 gautamastu tadā vyāso bhaviṣyati mahāmuniḥ /
LiPur, 1, 24, 95.2 tadāpyahaṃ bhaviṣyāmi aṭṭahāsastu nāmataḥ //
LiPur, 1, 24, 96.1 aṭṭahāsapriyāścaiva bhaviṣyanti tadā narāḥ /
LiPur, 1, 24, 97.2 tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ //
LiPur, 1, 24, 100.2 tadāpyahaṃ bhaviṣyāmi dāruko nāma nāmataḥ //
LiPur, 1, 24, 101.1 tasmādbhaviṣyate puṇyaṃ devadāruvanaṃ śubham /
LiPur, 1, 24, 101.2 tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ //
LiPur, 1, 24, 104.1 tadāpyahaṃ bhaviṣyāmi vārāṇasyāṃ mahāmuniḥ /
LiPur, 1, 24, 105.2 tatrāpi mama te putrā bhaviṣyanti sudhārmikāḥ //
LiPur, 1, 24, 108.1 vyāso hi bhavitā brahmaṃstadāhaṃ bhavitā punaḥ /
LiPur, 1, 24, 108.1 vyāso hi bhavitā brahmaṃstadāhaṃ bhavitā punaḥ /
LiPur, 1, 24, 109.2 tena kālañjaro nāma bhaviṣyati sa parvataḥ //
LiPur, 1, 24, 110.1 tatrāpi mama te śiṣyā bhaviṣyanti tapasvinaḥ /
LiPur, 1, 24, 112.1 tadāpyahaṃ bhaviṣyāmi kalau tasmin yugāntike /
LiPur, 1, 24, 113.1 tatrāpi mama te śiṣyā bhaviṣyanti tapodhanāḥ /
LiPur, 1, 24, 115.1 vāsiṣṭhastu yadā vyāsaḥ śaktirnāmnā bhaviṣyati /
LiPur, 1, 24, 115.2 tadāpyahaṃ bhaviṣyāmi daṇḍī muṇḍīśvaraḥ prabhuḥ //
LiPur, 1, 24, 116.1 tatrāpi mama te putrā bhaviṣyanti tapodhanāḥ /
LiPur, 1, 24, 118.1 tadāpyahaṃ bhaviṣyāmi sahiṣṇurnāma nāmataḥ /
LiPur, 1, 24, 119.1 tatrāpi mama te putrā bhaviṣyanti sudhārmikāḥ /
LiPur, 1, 24, 121.1 jātūkarṇyo yadā vyāso bhaviṣyati tapodhanaḥ /
LiPur, 1, 24, 121.2 tadāpyahaṃ bhaviṣyāmi somaśarmā dvijottamaḥ //
LiPur, 1, 24, 122.2 tatrāpi mama te śiṣyā bhaviṣyanti tapodhanāḥ //
LiPur, 1, 24, 125.2 yadā bhaviṣyati vyāso nāmnā dvaipāyanaḥ prabhuḥ //
LiPur, 1, 24, 126.2 vasudevādyaduśreṣṭho vāsudevo bhaviṣyati //
LiPur, 1, 24, 127.1 tadāpyahaṃ bhaviṣyāmi yogātmā yogamāyayā /
LiPur, 1, 24, 129.2 bhaviṣyāmi tadā brahmaṃllakulī nāma nāmataḥ //
LiPur, 1, 24, 130.2 bhaviṣyati suvikhyātaṃ yāvad bhūmir dhariṣyati //
LiPur, 1, 24, 131.1 tatrāpi mama te putrā bhaviṣyanti tapasvinaḥ /
LiPur, 1, 24, 140.2 bhaviṣyati tadā kalpe kṛṣṇadvaipāyano yadā //
LiPur, 1, 24, 144.2 tava praṇāmaparamaḥ kathaṃ devo hyabhūtprabhuḥ //
LiPur, 1, 25, 12.1 nṛṇāṃ hi cittakamalaṃ prabuddhamabhavadyadā /
LiPur, 1, 25, 17.2 śuklavastraparīdhāno bhūtvā snānaṃ samācaret //
LiPur, 1, 25, 27.2 pibetprakṣipya tristoyaṃ cakrī bhūtvā hyatandritaḥ //
LiPur, 1, 26, 5.2 kṛtāñjalipuṭo bhūtvā prārthayedbhāskaraṃ tathā //
LiPur, 1, 26, 22.2 grāmādbahirgato bhūtvā brāhmaṇo brahmayajñavit //
LiPur, 1, 26, 23.1 yāvat tvadṛṣṭam abhavad uṭajānāṃ chadaṃ naraḥ /
LiPur, 1, 28, 31.2 nindakā eva duḥkhārtā bhaviṣyantyalpacetasaḥ //
LiPur, 1, 29, 40.1 utthāya prāñjalirbhūtvā praṇipatya bhavāya ca /
LiPur, 1, 29, 53.1 dharmo dvijottamo bhūtvā jagāmātha munergṛham /
LiPur, 1, 30, 29.2 bhaktyā cāparayā tasmin viśokā vai bhaviṣyatha //
LiPur, 1, 30, 30.3 prasīda bhaktirdeveśe bhavedrudre pinākini //
LiPur, 1, 30, 31.2 vratairvā bhagavadbhaktā bhaviṣyanti dvijātayaḥ //
LiPur, 1, 31, 5.1 saṃharatyeṣa bhagavān kālo bhūtvā maheśvaraḥ /
LiPur, 1, 31, 20.1 sarve prāñjalayo bhūtvā śūlapāṇiṃ prapadyata /
LiPur, 1, 31, 41.2 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sthāvaraṃ jaṅgamaṃ ca yat //
LiPur, 1, 32, 8.1 sarvathā vartamāno'pi yo yo bhāvo bhaviṣyati /
LiPur, 1, 32, 13.2 asmākaṃ dahyamānānāṃ trātā bhava sureśvara //
LiPur, 1, 34, 17.2 tasmād yatnaparo bhūtvā trikālamapi yaḥ sadā //
LiPur, 1, 34, 23.2 paribhavamidamuttamaṃ viditvā paśupatiyogaparo bhavetsadaiva //
LiPur, 1, 34, 24.2 yaḥ paṭhecca śucirbhūtvā śraddadhāno jitendriyaḥ //
LiPur, 1, 34, 26.1 bhasmapāṇḍuradigdhāṅgā babhūvurvigataspṛhāḥ /
LiPur, 1, 35, 3.3 abhūnmitro dadhīcasya munīndrasya janeśvaraḥ //
LiPur, 1, 35, 4.2 abhavat kṣatriyaśreṣṭho vipra eveti viśrutaḥ //
LiPur, 1, 35, 11.1 svecchayaiva naro bhūtvā narapālo babhūva saḥ /
LiPur, 1, 35, 11.1 svecchayaiva naro bhūtvā narapālo babhūva saḥ /
LiPur, 1, 35, 16.1 avadhyo bhava viprarṣe prasādāttryambakasya tu /
LiPur, 1, 35, 19.1 tritattvasya trivahneś ca tridhābhūtasya sarvataḥ /
LiPur, 1, 35, 30.1 nābhūnnāśāya tadvajraṃ dadhīcasya mahātmanaḥ /
LiPur, 1, 36, 22.3 dharmavettā vinītātmā sakhā mama purābhavat //
LiPur, 1, 36, 30.1 bhavitā tasya śāpena dakṣayajñe suraiḥ samam /
LiPur, 1, 36, 47.1 abhavatkuṇṭhitāgraṃ hi viṣṇoścakraṃ sudarśanam /
LiPur, 1, 36, 54.1 divyaṃ triśūlam abhavat kālāgnisadṛśaprabham /
LiPur, 1, 36, 58.1 tato vismayanārthāya viśvamūrtirabhūddhariḥ /
LiPur, 1, 36, 69.1 kṣupo duḥkhāturo bhūtvā sampūjya ca munīśvaram /
LiPur, 1, 36, 73.2 dhvastā bhavantu devena viṣṇunā ca samanvitāḥ //
LiPur, 1, 36, 77.1 tadeva tīrthamabhavat sthāneśvaramiti smṛtam /
LiPur, 1, 36, 80.2 nāsti mṛtyubhayaṃ caiva vijayī ca bhaviṣyati //
LiPur, 1, 37, 2.2 prajākāmaḥ śilādo'bhūtpitā mama mahāmune /
LiPur, 1, 37, 10.1 koṭikoṭisahasrāṇi aharbhūtāni yāni vai /
LiPur, 1, 37, 18.1 divyaṃ varṣasahasraṃ tu megho bhūtvāvahaddharam /
LiPur, 1, 37, 22.2 jaganmayo 'vahadyasmānmegho bhūtvā divāniśam //
LiPur, 1, 39, 10.2 pādāvaśiṣṭo bhavati yugadharmastu sarvataḥ //
LiPur, 1, 39, 24.1 rāgalobhātmako bhāvastadā hyākasmiko 'bhavat /
LiPur, 1, 39, 37.2 tāsāṃ vṛṣṭyudakādīni hyabhavannimnagāni tu //
LiPur, 1, 39, 38.1 abhavanvṛṣṭisaṃtatyā srotasthānāni nimnagāḥ /
LiPur, 1, 39, 39.2 apāṃ bhūmeś ca saṃyogādoṣadhyastāstadābhavan //
LiPur, 1, 39, 42.1 tataḥ punarabhūttāsāṃ rāgo lobhaś ca sarvaśaḥ /
LiPur, 1, 39, 47.2 hastodbhavā hyapaścaiva bhavanti bahuśastadā //
LiPur, 1, 39, 51.1 yajñapravartanaṃ caiva tretāyāmabhavatkramāt /
LiPur, 1, 40, 7.1 bhavatīha kalau tasmiñśayanāsanabhojanaiḥ /
LiPur, 1, 40, 19.1 yatayaś ca bhaviṣyanti bahavo'sminkalau yuge /
LiPur, 1, 40, 25.1 yugānteṣu bhaviṣyanti svarakṣaṇaparāyaṇāḥ /
LiPur, 1, 40, 26.1 pramadāḥ keśaśūlinyo bhaviṣyanti kalau yuge /
LiPur, 1, 40, 27.1 sarve vaṇigjanāścāpi bhaviṣyantyadhame yuge /
LiPur, 1, 40, 28.1 bahuyājanako loko bhaviṣyati parasparam /
LiPur, 1, 40, 29.1 na kṛte pratikartā ca yugakṣīṇe bhaviṣyati /
LiPur, 1, 40, 30.2 maṇḍalāni bhaviṣyanti deśeṣu nagareṣu ca //
LiPur, 1, 40, 31.1 alpodakā cālpaphalā bhaviṣyati vasuṃdharā /
LiPur, 1, 40, 35.1 sasyacaurā bhaviṣyanti dṛḍhacailābhilāṣiṇaḥ /
LiPur, 1, 40, 78.1 kalijaiḥ saha te sarve nirviśeṣāstadābhavan /
LiPur, 1, 40, 89.2 caturyuge yathaikasmin bhavatīha yadā tu yat //
LiPur, 1, 40, 90.1 tathā cānyeṣu bhavati punastadvai yathākramam /
LiPur, 1, 40, 91.2 tathā kalpā yugaiḥ sārdhaṃ bhavanti saha lakṣaṇaiḥ //
LiPur, 1, 40, 97.1 tulyābhimāninaḥ sarve nāmarūpairbhavantyuta /
LiPur, 1, 41, 5.1 mahānapi tathā vyaktaṃ prāpya līno 'bhavaddvija /
LiPur, 1, 41, 5.2 avyaktaṃ svaguṇaiḥ sārdhaṃ pralīnamabhavadbhave //
LiPur, 1, 41, 6.1 tataḥ sṛṣṭirabhūttasmātpūrvavatpuruṣācchivāt /
LiPur, 1, 41, 9.2 putrasnehamiti procya strīpuṃrūpo'bhavattadā //
LiPur, 1, 41, 10.1 tasya putro mahādevo hyardhanārīśvaro 'bhavat /
LiPur, 1, 41, 20.1 daśavarṣasahasrāṇi samādhistho 'bhavatprabhuḥ /
LiPur, 1, 41, 21.1 pūritaṃ pūrakeṇaiva prabuddhaṃ cābhavattadā /
LiPur, 1, 41, 21.2 tadūrdhvavaktram abhavat kumbhakena nirodhitam //
LiPur, 1, 41, 25.2 lohito 'bhūt svayaṃ nīlaḥ śivasya hṛdayodbhavaḥ //
LiPur, 1, 41, 27.2 brahmaṇā bhagavānkālaḥ prītātmā cābhavadvibhuḥ //
LiPur, 1, 41, 40.2 tatastebhyo'śrubindubhyo bhūtāḥ pretāstadābhavan //
LiPur, 1, 41, 43.1 ardhanārīśvaro bhūtvā bālārkasadṛśadyutiḥ /
LiPur, 1, 41, 50.1 prahṛṣṭo 'bhūttato rudraḥ kiṃcitpratyāgatāsavam /
LiPur, 1, 41, 52.1 śrutvā vacastatastasya svapnabhūtaṃ manogatam /
LiPur, 1, 41, 58.1 kṛtāñjalipuṭo bhūtvā harṣagadgadayā girā /
LiPur, 1, 42, 4.2 asthiśeṣo 'bhavatpaścāttamamanyata śaṅkaraḥ //
LiPur, 1, 42, 12.1 tava putro bhaviṣyāmi nandināmnā tvayonijaḥ /
LiPur, 1, 42, 12.2 pitā bhaviṣyasi mama piturvai jagatāṃ mune //
LiPur, 1, 43, 17.1 pradakṣiṇīkṛtya ca taṃ rudrajāpyarato 'bhavam /
LiPur, 1, 43, 28.2 madbalaścaiva bhavitā mahāyogabalānvitaḥ //
LiPur, 1, 43, 33.1 uktā nadī bhavasveti utsasarja vṛṣadhvajaḥ /
LiPur, 1, 43, 35.2 tasmājjaṭodakā puṇyā bhaviṣyasi saridvarā //
LiPur, 1, 43, 39.1 tāni srotāṃsi trīṇyasyāḥ srotasvinyo'bhavaṃstadā /
LiPur, 1, 43, 40.2 nanāda nādāttasmācca saridanyā tato 'bhavat //
LiPur, 1, 44, 37.2 prāñjaliḥ praṇato bhūtvā jayaśabdaṃ cakāra ca //
LiPur, 1, 44, 39.2 marutāṃ ca sutā devī suyaśākhyā babhūva yā //
LiPur, 1, 45, 10.2 prāsādaiś ca vicitraiś ca bhavasyāyatanais tathā //
LiPur, 1, 46, 3.2 nānāveṣadharo bhūtvā sānnidhyaṃ kurute haraḥ //
LiPur, 1, 46, 22.2 puṣkare savanasyāpi mahāvītaḥ suto 'bhavat //
LiPur, 1, 47, 3.1 tasya putrā babhūvuste prajāpatisamā nava /
LiPur, 1, 47, 12.2 tapasā bhāvitaścaiva svādhyāyaniratastvabhūt //
LiPur, 1, 47, 13.1 svādhyāyanirataḥ paścācchivadhyānaratas tvabhūt /
LiPur, 1, 47, 25.1 babhūva tasmiṃstadrājyaṃ bharataḥ saṃnyaveśayat /
LiPur, 1, 53, 55.2 yakṣaṃ gatvā niścayātpāvakādyāḥ śaktikṣīṇāścābhavan yattato'pi //
LiPur, 1, 53, 62.1 tasmāddvijāḥ sarvamajasya tasya niyogataścāṇḍamabhūdajādvai /
LiPur, 1, 54, 6.1 purāntago yadā bhānuḥ śakrasya bhavati prabhuḥ /
LiPur, 1, 54, 25.1 aharbhavati taccāpi carate mandavikramaḥ /
LiPur, 1, 54, 38.1 dandahyamāneṣu carācareṣu godhūmabhūtās tvathaniṣkramanti /
LiPur, 1, 54, 41.1 mṛtadhūmodbhavaṃ tvabhramaśubhāya bhaviṣyati /
LiPur, 1, 54, 43.2 evamuddiśya lokasya kṣayakṛcca bhaviṣyati //
LiPur, 1, 54, 55.2 tadārṇavamabhūtsarvaṃ tatra śete niśīśvaraḥ //
LiPur, 1, 54, 59.1 meghānāṃ ca pṛthagbhūtaṃ jalaṃ prāyādagādagam /
LiPur, 1, 54, 66.1 asyaiveha prasādāttu vṛṣṭirnānābhavaddvijāḥ /
LiPur, 1, 57, 9.2 prayānti ceśvaraṃ draṣṭuṃ meḍhībhūtaṃ dhruvaṃ divi //
LiPur, 1, 57, 11.2 tulyastayostu svarbhānurbhūtvādhastātprasarpati //
LiPur, 1, 59, 18.2 tasmāttāmrā bhavantyāpo divārātripraveśanāt //
LiPur, 1, 59, 33.1 caitre māsi bhavedaṃśurdhātā vaiśākhatāpanaḥ /
LiPur, 1, 59, 33.2 jyeṣṭhe māsi bhavedindra āṣāḍhe cāryamā raviḥ //
LiPur, 1, 59, 35.1 mārgaśīrṣe bhavenmitraḥ pauṣe viṣṇuḥ sanātanaḥ /
LiPur, 1, 60, 6.1 bhavatyasmājjagatkṛtsnaṃ sadevāsuramānuṣam /
LiPur, 1, 61, 9.1 tena grahā gṛhāṇyeva tadākhyāste bhavanti ca /
LiPur, 1, 61, 29.2 tulyastayostu svarbhānurbhūtvādhastātprasarpati //
LiPur, 1, 62, 1.3 meḍhībhūto grāhāṇāṃ vai vaktumarhasi sāṃpratam //
LiPur, 1, 62, 4.1 tasya bhāryādvayam abhūt sunītiḥ surucis tathā /
LiPur, 1, 62, 4.2 agrajāyāmabhūtputraḥ sunītyāṃ tu mahāyaśāḥ //
LiPur, 1, 62, 10.1 saṃtaptahṛdayo bhūtvā mama śokaṃ kariṣyasi /
LiPur, 1, 62, 12.1 uvāca prāñjalirbhūtvā bhagavan vaktumarhasi /
LiPur, 1, 62, 22.1 prāṅmukho niyato bhūtvā jajāpa prītamānasaḥ /
LiPur, 1, 62, 32.2 tuṣṭāva prāñjalirbhūtvā sarvalokeśvaraṃ harim //
LiPur, 1, 62, 35.2 sthānaṃ dhruvaṃ samāsādya jyotiṣām agrabhug bhava //
LiPur, 1, 63, 28.2 vipracittiḥ pradhāno'bhūt teṣāṃ madhye dvijottamāḥ //
LiPur, 1, 63, 33.2 surasāyāḥ sahasraṃ tu sarpāṇāmabhavatpurā //
LiPur, 1, 63, 46.2 te hyete cābhiṣicyante manavaś ca bhavanti te //
LiPur, 1, 63, 49.2 putro gotrakaro mahyaṃ bhavatād iti cintayan //
LiPur, 1, 63, 58.1 tasya kanyā tvilavilā rūpeṇāpratimābhavat /
LiPur, 1, 64, 37.2 duḥkhatrātā bhava brahmanbrahmasūno jagadguro //
LiPur, 1, 64, 38.1 tathāpi bhartṛrahitā dīnā nārī bhavediha /
LiPur, 1, 64, 38.2 pāhi māṃ tata āryendra paribhūtā bhaviṣyati //
LiPur, 1, 64, 54.1 sukhaṃ ca duḥkhamabhavadadṛśyantyāstathā dvijāḥ /
LiPur, 1, 64, 109.2 mūḍhānāmeva bhavati krodho buddhimatāṃ na hi //
LiPur, 1, 64, 117.2 purāṇasaṃhitākartā bhavānvatsa bhaviṣyati //
LiPur, 1, 64, 119.1 matprasādādasaṃdigdhā tava vatsa bhaviṣyati /
LiPur, 1, 64, 120.1 pulastyena yaduktaṃ te sarvametadbhaviṣyati /
LiPur, 1, 65, 7.2 yamena tāḍitā sā tu chāyā vai duḥkhitābhavat //
LiPur, 1, 65, 22.1 ikṣvākoraśvamedhena ilā kiṃpuruṣo 'bhavat /
LiPur, 1, 65, 23.1 māsamekaṃ pumānvīraḥ strītvaṃ māsamabhūtpunaḥ /
LiPur, 1, 65, 26.1 putratrayamabhūttasya sudyumnasya dvijottamāḥ /
LiPur, 1, 65, 31.2 ikṣvākorabhavadvīro vikukṣirdharmavittamaḥ //
LiPur, 1, 65, 32.2 abhūjjyeṣṭhaḥ kakutsthaś ca kakutsthāttu suyodhanaḥ //
LiPur, 1, 65, 34.1 śābastiś ca mahātejā vaṃśakastu tato'bhavat /
LiPur, 1, 65, 35.1 vaṃśācca bṛhadaśvo'bhūt kuvalāśvastu tatsutaḥ /
LiPur, 1, 65, 39.1 māndhātuḥ purukutso 'bhūd ambarīṣaś ca vīryavān /
LiPur, 1, 65, 45.2 tasya putro'bhavadrājā tridhanvā bhavabhāvitaḥ //
LiPur, 1, 65, 53.2 sarvabhūtātmabhūtasya harasyāmitatejasaḥ /
LiPur, 1, 65, 114.1 amoghārthaprasādaś ca antarbhāvyaḥ sudarśanaḥ /
LiPur, 1, 65, 117.1 bhasmaśāyī bhasmagoptā bhasmabhūtatanurgaṇaḥ /
LiPur, 1, 65, 146.1 ratnabhūto 'tha ratnāṅgo mahārṇavanipātavit /
LiPur, 1, 66, 3.1 tasya satyavrato nāma kumāro 'bhūnmahābalaḥ /
LiPur, 1, 66, 12.2 vijayaś ca sutejāś ca dhundhuputrau babhūvatuḥ //
LiPur, 1, 66, 14.2 sagarastasya putro'bhūd rājā paramadhārmikaḥ //
LiPur, 1, 66, 20.2 bhagīrathasutaścāpi śruto nāma babhūva ha //
LiPur, 1, 66, 21.2 aṃbarīṣaḥ sutastasya sindhudvīpas tato 'bhavat //
LiPur, 1, 66, 22.2 babhūva vasudhātyarthaṃ tāpatrayavivarjitā //
LiPur, 1, 66, 25.2 ṛtuparṇasya putro'bhūt sārvabhaumaḥ prajeśvaraḥ //
LiPur, 1, 66, 26.1 sudāsastasya tanayo rājā tvindrasamo'bhavat /
LiPur, 1, 66, 28.2 aśmakasyottarāyāṃ tu mūlakastu suto'bhavat //
LiPur, 1, 66, 32.1 dilīpastasya putro'bhūt khaṭvāṅga iti viśrutaḥ /
LiPur, 1, 66, 38.1 lavaś ca sumahābhāgaḥ satyavān abhavat sudhīḥ /
LiPur, 1, 66, 40.1 tasya putro'bhavad vīro devānīkaḥ pratāpavān /
LiPur, 1, 66, 41.1 śubhaścandrāvalokaś ca tārāpīḍastato 'bhavat /
LiPur, 1, 66, 41.2 tasyātmajaścandragirir bhānucandras tato'bhavat //
LiPur, 1, 66, 42.1 śrutāyurabhavattasmādbṛhadbala iti smṛtaḥ /
LiPur, 1, 66, 47.2 ānartasyābhavat putro rocamānaḥ pratāpavān //
LiPur, 1, 66, 48.1 rocamānasya revo'bhūd revād raivata eva ca /
LiPur, 1, 66, 49.2 nariṣyantasya putro'bhūjjitātmā tu mahābalī //
LiPur, 1, 66, 51.1 kṛtastasya sudharmābhūt pṛṣito nāma viśrutaḥ /
LiPur, 1, 66, 57.1 tasya putrāḥ sapta bhavan sarve vitatatejasaḥ /
LiPur, 1, 66, 63.1 jyeṣṭhastu yatirmokṣārtho brahmabhūto 'bhavatprabhuḥ /
LiPur, 1, 66, 63.1 jyeṣṭhastu yatirmokṣārtho brahmabhūto 'bhavatprabhuḥ /
LiPur, 1, 66, 70.2 kauravāṇāṃ ca sarveṣāṃ sa bhavadratha uttamaḥ //
LiPur, 1, 67, 14.2 prītimānabhavadrājā bhāram āveśya bandhuṣu //
LiPur, 1, 67, 27.1 dhanī prajāvān āyuṣmān kīrtimāṃś ca bhavennaraḥ /
LiPur, 1, 68, 2.1 yadoḥ putrā babhūvur hi pañca devasutopamāḥ /
LiPur, 1, 68, 5.1 tasya putro 'bhavadviprā dharmanetra iti śrutaḥ /
LiPur, 1, 68, 9.1 kṛtaujāś ca caturtho'bhūt kārtavīryastato'rjunaḥ /
LiPur, 1, 68, 12.2 jayadhvajasya putro'bhūt tālajaṅgho mahābalaḥ //
LiPur, 1, 68, 13.2 teṣāṃ jyeṣṭho mahāvīryo vītihotro 'bhavannṛpaḥ //
LiPur, 1, 68, 14.2 vṛṣo vaṃśakarasteṣāṃ tasya putro 'bhavanmadhuḥ //
LiPur, 1, 68, 20.2 durjayaḥ kṛṣṇaputrastu babhūvāmitrakarśanaḥ //
LiPur, 1, 68, 22.1 kroṣṭoreko 'bhavatputro vṛjinīvānmahāyaśāḥ /
LiPur, 1, 68, 22.2 tasya putro'bhavat svātī kuśaṅkus tatsuto 'bhavat //
LiPur, 1, 68, 22.2 tasya putro'bhavat svātī kuśaṅkus tatsuto 'bhavat //
LiPur, 1, 68, 26.1 śaśabindostu putrāṇāṃ sahasrāṇāmabhūcchatam /
LiPur, 1, 68, 34.1 rukmeṣurabhavadrājā pṛthurukmastadāśrayāt /
LiPur, 1, 68, 37.1 jyāmaghasyābhavadbhāryā śaibyā śīlavatī satī /
LiPur, 1, 68, 41.1 kratho vidarbhasya sutaḥ kuntistasyātmajo 'bhavat /
LiPur, 1, 68, 45.2 tasmāt karambhaḥ sambhūto devarāto 'bhavattataḥ //
LiPur, 1, 68, 46.1 devarātādabhūdrājā devarātir mahāyaśāḥ /
LiPur, 1, 69, 4.2 putraḥ sarvaguṇopeto mama bhūyāditi smaran //
LiPur, 1, 69, 10.1 gāndhārī caiva mādrī ca vṛṣṇibhārye babhūvatuḥ /
LiPur, 1, 69, 12.1 anamitrasuto nighno nighnasya dvau babhūvatuḥ /
LiPur, 1, 69, 13.1 tasya satrājitaḥ sūryaḥ sakhā prāṇasamo 'bhavat /
LiPur, 1, 69, 14.1 pṛthivyāṃ sarvaratnānāmasau rājābhavanmaṇiḥ /
LiPur, 1, 69, 17.1 asaṃgo yuyudhānasya kuṇistasya suto 'bhavat /
LiPur, 1, 69, 30.1 citrakasyābhavanputrā vipṛthuḥ pṛthureva ca /
LiPur, 1, 69, 33.1 kukurasya suto vṛṣṇir vṛṣṇeḥ śūrastato 'bhavat /
LiPur, 1, 69, 37.1 tasyāpi putramithunaṃ babhūvābhijitaḥ kila /
LiPur, 1, 69, 41.2 devakī cāpi tāsāṃ ca variṣṭhābhūtsumadhyamā //
LiPur, 1, 69, 43.2 babhūva vandyā pūjyā ca devairapi pativratā //
LiPur, 1, 69, 48.2 babhūva tasyāṃ devakyāṃ vāsudevo janārdana //
LiPur, 1, 69, 49.2 niyogāddevadevasya yaśodātanayā hyabhūt //
LiPur, 1, 69, 55.2 ato vai sarvakalyāṇaṃ yādavānāṃ bhaviṣyati //
LiPur, 1, 69, 88.1 balabhadro'pi saṃtyajya nāgo bhūtvā jagāma ca /
LiPur, 1, 70, 3.1 avyaktaṃ ceśvarāttasmādabhavatkāraṇaṃ param /
LiPur, 1, 70, 29.1 triguṇād rajasodriktād ahaṅkārastato 'bhavat /
LiPur, 1, 70, 42.1 pādau pāyurupasthaś ca hastau vāgdaśamī bhavet /
LiPur, 1, 70, 43.2 dviguṇastu tato vāyuḥ śabdasparśātmako 'bhavat //
LiPur, 1, 70, 53.2 viśeṣebhyo'ṇḍam abhavan mahat tad udakeśayam //
LiPur, 1, 70, 64.1 lakṣmyā devyā hyabhūddeva icchayā parameṣṭhinaḥ /
LiPur, 1, 70, 73.1 anupṛktāvabhūtāṃ tāv otaprotau parasparam /
LiPur, 1, 70, 74.1 tile yathā bhavettailaṃ ghṛtaṃ payasi vā sthitam /
LiPur, 1, 70, 102.2 bṛhattvācca smṛto brahmā bhūtatvādbhūta ucyate //
LiPur, 1, 70, 106.1 hiraṇyamasya garbho'bhūddhiraṇyasyāpi garbhajaḥ /
LiPur, 1, 70, 109.1 koṭikoṭisahasrāṇi aharbhūtāni yāni vai /
LiPur, 1, 70, 113.2 kathitāni bhaviṣyanti kalpaḥ kalpena caiva hi //
LiPur, 1, 70, 116.2 tadā bhavati vai brahmā sahasrākṣaḥ sahasrapāt //
LiPur, 1, 70, 121.2 brahmā tu salile tasminvāyurbhūtvā samācarat //
LiPur, 1, 70, 134.2 niṣiktā yatra yatrāsaṃs tatra tatrācalābhavan //
LiPur, 1, 70, 151.2 prītimānabhavadbrahmā tato'nyaṃ so'bhyamanyata //
LiPur, 1, 70, 209.1 pitaro hyupapakṣābhyāṃ rātryahṇor antare'bhavan /
LiPur, 1, 70, 216.1 yasmādbhavanti saṃhṛṣṭā jyotsnāyā udbhave prajāḥ /
LiPur, 1, 70, 221.2 manvantareṣu sarveṣu nimittāni bhavanti hi //
LiPur, 1, 70, 268.1 dvidhā kṛtvā svakaṃ dehamardhena puruṣo'bhavat /
LiPur, 1, 70, 274.2 virājam asṛjad brahmā so'bhavat puruṣo virāṭ //
LiPur, 1, 70, 282.2 yāmāḥ pūrvaṃ prajātā ye te 'bhavaṃstu divaukasaḥ //
LiPur, 1, 70, 296.1 kriyāyāmabhavatputro daṇḍaḥ samaya eva ca /
LiPur, 1, 70, 319.1 ete devā bhaviṣyanti rudrā nāma mahābalāḥ /
LiPur, 1, 70, 320.1 śatarudrāḥ samātmāno bhaviṣyantīti yājñikāḥ /
LiPur, 1, 70, 320.2 yajñabhājo bhaviṣyanti sarvadevagaṇaiḥ saha //
LiPur, 1, 70, 321.1 manvantareṣu ye devā bhaviṣyantīha bhedataḥ /
LiPur, 1, 70, 323.1 evaṃ bhavatu bhadraṃ te yathā te vyāhṛtaṃ vibho /
LiPur, 1, 70, 323.2 brahmaṇā samanujñāte tathā sarvamabhūtkila //
LiPur, 1, 70, 326.2 svecchayāsau dvidhābhūtaḥ pṛthak strī puruṣaḥ pṛthak //
LiPur, 1, 70, 328.1 prāguktā tu mahādevī strī saiveha satī hyabhūt /
LiPur, 1, 70, 330.1 sā tathoktā dvidhābhūtā śuklā kṛṣṇā ca vai dvijāḥ /
LiPur, 1, 70, 347.2 devāś ca paśavaḥ sarve babhūvustasya tejasā //
LiPur, 1, 71, 17.2 ekenaiveṣuṇā devaḥ sa no mṛtyurbhaviṣyati //
LiPur, 1, 71, 19.2 āyasaṃ cābhavad bhūmau puraṃ teṣāṃ mahātmanām //
LiPur, 1, 71, 23.1 evaṃ babhūvurdaityānāmatidurgāṇi suvratāḥ /
LiPur, 1, 71, 24.2 puratrayaṃ praviśyaiva babhūvuste balādhikāḥ //
LiPur, 1, 71, 38.2 puratrayāgninā dagdhā hy abhavan daityavaibhavāt //
LiPur, 1, 71, 72.4 kartuṃ vyavasitaścābhūddharmavighnaṃ surāriṇām //
LiPur, 1, 71, 80.2 śrautaṃ smārtaṃ ca saṃtyajya tasya śiṣyāstadābhavan //
LiPur, 1, 71, 84.1 janāsaktā babhūvustā vinindya patidevatāḥ /
LiPur, 1, 71, 89.2 tathāpi bhartṝn svāṃs tyaktvā babhūvuḥ svairavṛttayaḥ //
LiPur, 1, 71, 115.2 ya idaṃ prātarutthāya śucirbhūtvā japennaraḥ /
LiPur, 1, 72, 103.2 babhūva tumulo harṣo devatānāṃ mahātmanām //
LiPur, 1, 72, 169.3 kṛtāñjalipuṭo bhūtvā prāhedaṃ prītamānasaḥ //
LiPur, 1, 72, 172.2 kṛtāñjalipuṭo bhūtvā prāha sāṃbaṃ triyaṃbakam //
LiPur, 1, 75, 5.1 jñānenaiva bhavenmuktiḥ prasādo jñānasiddhaye /
LiPur, 1, 75, 5.2 ubhābhyāṃ mucyate yogī tatrānandamayo bhavet //
LiPur, 1, 75, 21.1 ādhyātmikaṃ ca yalliṅgaṃ pratyakṣaṃ yasya no bhavet /
LiPur, 1, 75, 22.1 jñānināṃ sūkṣmamamalaṃ bhavetpratyakṣamavyayam /
LiPur, 1, 75, 28.1 svapne ca vipulān bhogān bhuktvā martyaḥ sukhī bhavet /
LiPur, 1, 76, 16.2 kramādāgatya loke 'sminsarvayajñāntago bhavet //
LiPur, 1, 76, 47.1 kṛtvā bhaktyā pratiṣṭhāpya dvidhābhūtaṃ jalaṃdharam /
LiPur, 1, 77, 45.1 svayaṃbhūte tathā deve nātra kāryā vicāraṇā /
LiPur, 1, 77, 46.2 yāvattāvannirāhāro bhūtvā prāṇān parityajet //
LiPur, 1, 77, 104.2 kramādāgatya loke 'smin rājā bhavati vīryavān //
LiPur, 1, 78, 2.1 āpaḥ pūtā bhavantyetā vastrapūtāḥ samuddhṛtāḥ /
LiPur, 1, 78, 24.1 bhavanti duḥkhitāḥ sarve nirdayā munisattamāḥ /
LiPur, 1, 80, 14.2 prahṛṣṭavadano bhūtvā praviveśa tataḥ puram //
LiPur, 1, 81, 42.2 bhūtānām annadānena prītir bhavati śaṅkare //
LiPur, 1, 82, 23.2 bhaktānāmārtihā bhavyā bhavabhāvavināśanī //
LiPur, 1, 82, 115.1 tānsarvān śīghramāpnoti devānāṃ ca priyo bhavet /
LiPur, 1, 82, 118.2 goghnaścaiva kṛtaghnaś ca vīrahā brahmahā bhavet //
LiPur, 1, 83, 21.1 sopavāsaṃ caturdaśyāṃ bhavedubhayapakṣayoḥ /
LiPur, 1, 83, 40.1 sa yāti vāyusāyujyaṃ vāyuvatsarvago bhavet /
LiPur, 1, 83, 43.1 yakṣalokamanuprāpya yakṣarājo bhavennaraḥ /
LiPur, 1, 84, 10.2 amāvāsyāṃ nirāhārā bhavedabdaṃ suyantritā //
LiPur, 1, 84, 48.1 brāhmaṇān bhojayitvā ca pūrvoktamakhilaṃ bhavet /
LiPur, 1, 84, 51.2 brāhmaṇān bhojayitvā ca pūrvoktamakhilaṃ bhavet //
LiPur, 1, 85, 44.2 tvadīyaṃ devi mantrāṇāṃ śaktibhūtaṃ na saṃśayaḥ //
LiPur, 1, 85, 55.1 brahmacārigṛhasthānāṃ yatīnāṃ kramaśo bhavet /
LiPur, 1, 85, 56.1 yatīnāṃ saṃhṛtir nyāsaḥ siddhir bhavati nānyathā /
LiPur, 1, 85, 59.1 pādādimūrdhaparyantaṃ saṃhāro bhavati priye /
LiPur, 1, 85, 65.2 prakṣālya pādāvācamya śucirbhūtvā samāhitaḥ //
LiPur, 1, 85, 81.1 nyaste mantre 'tha subhage śaṅkarapratimo bhavet /
LiPur, 1, 85, 83.2 yaṃ vinā niṣphalaṃ nityaṃ yena vā saphalaṃ bhavet //
LiPur, 1, 85, 98.2 anaśnaṃstatparo bhūtvā sa yāti paramāṃ gatim //
LiPur, 1, 85, 100.2 acirātsiddhikāṅkṣī tu tayoranyataro bhavet //
LiPur, 1, 85, 101.1 yaḥ puraścaraṇaṃ kṛtvā nityajāpī bhavennaraḥ /
LiPur, 1, 85, 105.1 prāṇāyāmādbhavetkṣipraṃ sarvapāpaparikṣayaḥ /
LiPur, 1, 85, 106.1 gṛhe japaḥ samaṃ vidyādgoṣṭhe śataguṇaṃ bhavet /
LiPur, 1, 85, 107.2 puṇyāśrameṣu sarveṣu japaḥ koṭiguṇo bhavet //
LiPur, 1, 85, 113.2 paścimaṃ dhanadaṃ vidyāduttaraṃ śāntikaṃ bhavet //
LiPur, 1, 85, 123.1 bhavedyajñaviśeṣeṇa vaiśiṣṭyaṃ tatphalasya ca /
LiPur, 1, 85, 128.1 yasmādācārahīnasya sādhanaṃ niṣphalaṃ bhavet /
LiPur, 1, 85, 129.2 sadācāravatāṃ puṃsāṃ sarvatrāpyabhayaṃ bhavet //
LiPur, 1, 85, 130.1 tadvadācārahīnānāṃ sarvatraiva bhayaṃ bhavet /
LiPur, 1, 85, 131.2 ācārahīnaḥ puruṣo loke bhavati ninditaḥ //
LiPur, 1, 85, 132.1 tasmātsaṃsiddhimanvicchansamyagācāravān bhavet /
LiPur, 1, 85, 140.2 sattvaśuddhau bhavetsiddhis tato'nnaṃ pariśodhayet //
LiPur, 1, 85, 168.2 gurordevasamakṣaṃ vā na yatheṣṭāsano bhavet //
LiPur, 1, 85, 169.2 pāpinā ca yathāsaṃgāt tatpāpaiḥ patanaṃ bhavet //
LiPur, 1, 85, 170.1 tadvadācāryasaṃgena taddharmaphalabhāgbhavet /
LiPur, 1, 85, 178.2 durguṇe khyāpite tasya nairguṇyaśatabhāgbhavet //
LiPur, 1, 85, 179.1 guṇe tu khyāpite tasya sārvaguṇyaphalaṃ bhavet /
LiPur, 1, 85, 191.1 japedaṣṭottaraśataṃ somamṛtyuharo bhavet /
LiPur, 1, 85, 191.2 ādityābhimukho bhūtvā japellakṣamananyadhīḥ //
LiPur, 1, 85, 193.1 hutvā daśasahasraṃ tu nirogī manujo bhavet /
LiPur, 1, 85, 195.1 bhakṣyaṃ cānyattathā peyaṃ viṣamapyamṛtaṃ bhavet /
LiPur, 1, 85, 197.1 japtvāyutaṃ ca tatsnānādrogāṇāṃ bheṣajaṃ bhavet /
LiPur, 1, 85, 201.1 sārasvatī bhaveddevī tasya vāgatimānuṣī /
LiPur, 1, 85, 203.1 ghṛtenāṣṭaśataṃ hutvā sadyaḥ śāntirbhaviṣyati /
LiPur, 1, 85, 206.1 vyādhyāgame śucirbhūtvā juhuyātsamidhāhutim /
LiPur, 1, 85, 207.1 teṣāmṛddhiś ca śāntiś ca bhaviṣyati na saṃśayaḥ /
LiPur, 1, 85, 208.1 pālāśasamidhair devi tasya śāntirbhaviṣyati /
LiPur, 1, 85, 209.1 pratyag bhavati tacchaktiḥ śatroḥ pīḍā bhaviṣyati /
LiPur, 1, 85, 209.1 pratyag bhavati tacchaktiḥ śatroḥ pīḍā bhaviṣyati /
LiPur, 1, 85, 221.1 pañcendriyāṇāṃ vijayo bhaviṣyati varānane /
LiPur, 1, 85, 228.1 hṛdayāntarbahirvāpi bhaviṣyati na saṃśayaḥ /
LiPur, 1, 86, 48.2 bhasmaśāyī bhavennityaṃ vrate pāśupate budhaḥ //
LiPur, 1, 86, 54.2 tad ajātam abhūtaṃ ca tad aśabdaṃ dvijottamāḥ //
LiPur, 1, 86, 91.1 asyaivānnamidaṃ sarvaṃ na so'nnaṃ bhavati svayam /
LiPur, 1, 86, 91.2 svātmanā rakṣitaṃ cādyādannabhūtaṃ na kutracit //
LiPur, 1, 86, 94.2 sadānandamayo bhūtvā maheśaḥ parameśvaraḥ //
LiPur, 1, 86, 103.1 tatkṣayāddhi bhavenmuktirnānyathā janmakoṭibhiḥ /
LiPur, 1, 86, 104.2 jñānābhyāsāddhi vai puṃsāṃ buddhirbhavati nirmalā //
LiPur, 1, 86, 123.1 na sitaṃ vāsitaṃ pītaṃ na smared brahmavid bhavet /
LiPur, 1, 86, 150.2 jarāyukto dvijo bhūtvā śraddhayā ca guroḥ kramāt //
LiPur, 1, 86, 152.2 saṃparkājjñānamāsādya jñānino yogavidbhavet //
LiPur, 1, 87, 13.1 prītā babhūvurmuktāś ca tasmādeṣā parā gatiḥ /
LiPur, 1, 87, 23.1 viśvaṃ bhūtaṃ tathā jātaṃ bahudhā rudra eva saḥ /
LiPur, 1, 88, 1.3 aṇimādiguṇopetā bhavantyeveha yoginaḥ /
LiPur, 1, 88, 17.1 tat tasya bhavati prāpyaṃ prathamaṃ yogināṃ balam /
LiPur, 1, 88, 17.2 laṅghanaṃ plavanaṃ loke rūpamasya sadā bhavet //
LiPur, 1, 88, 21.1 īśo bhavati sarvatra pravibhāgena yogavit /
LiPur, 1, 88, 22.1 icchayā tasya rūpāṇi bhavanti na bhavanti ca /
LiPur, 1, 88, 22.1 icchayā tasya rūpāṇi bhavanti na bhavanti ca /
LiPur, 1, 88, 23.2 pravartante 'sya cecchāto na bhavanti yathecchayā //
LiPur, 1, 88, 53.1 vāyuḥ saṃbhavate khāttu vātādbhavati vai jalam /
LiPur, 1, 88, 67.1 mānuṣyātpaśubhāvaś ca paśubhāvān mṛgo bhavet /
LiPur, 1, 88, 92.1 bhasmasnāyī bhaven nityaṃ bhasmaliptaḥ sadā bhavet /
LiPur, 1, 88, 92.1 bhasmasnāyī bhaven nityaṃ bhasmaliptaḥ sadā bhavet /
LiPur, 1, 89, 5.2 niyameṣvapramattastu yameṣu ca sadā bhavet //
LiPur, 1, 89, 8.1 matsyagṛhyasya yatpāpaṃ ṣaṇmāsābhyantare bhavet /
LiPur, 1, 89, 8.2 ekāhaṃ tatsamaṃ jñeyam apūtaṃ yajjalaṃ bhavet //
LiPur, 1, 89, 11.2 evaṃ hyahiṃsako yogī bhavediti vicāritam //
LiPur, 1, 89, 22.1 bhasmaśāyī bhavennityaṃ bhikṣācārī jitendriyaḥ /
LiPur, 1, 89, 23.1 yogināṃ caiva sarveṣāṃ śreṣṭhaṃ cāndrāyaṇaṃ bhavet /
LiPur, 1, 89, 73.2 te pārthivaiḥ samā jñeyā na tairaprayato bhavet //
LiPur, 1, 89, 78.1 tataḥ kāryavirodhāddhi nṛpāṇāṃ nānyathā bhavet /
LiPur, 1, 89, 86.2 atikrānte daśāhe tu trirātramaśucirbhavet //
LiPur, 1, 89, 102.1 snātvārdhamāsāt saṃśuddhā tataḥ śuddhirbhaviṣyati /
LiPur, 1, 89, 111.1 raktādhikyādbhavennārī śukrādhikye bhavetpumān /
LiPur, 1, 89, 111.1 raktādhikyādbhavennārī śukrādhikye bhavetpumān /
LiPur, 1, 89, 111.2 same napuṃsakaṃ caiva pañcamyāṃ kanyakā bhavet //
LiPur, 1, 89, 112.1 ṣaṣṭhyāṃ gamyā mahābhāgā satputrajananī bhavet /
LiPur, 1, 89, 113.2 puṃsastrāṇānvitaṃ putraṃ tathābhūtaṃ prasūyate //
LiPur, 1, 89, 115.1 navamyāṃ dārikāyārthī daśamyāṃ paṇḍito bhavet /
LiPur, 1, 89, 117.2 caturdaśyāṃ yadā gacchet sā putrajananī bhavet //
LiPur, 1, 89, 119.1 caredyadi bhavennārī pumāṃsaṃ dakṣiṇe labhet /
LiPur, 1, 89, 120.1 uktakāle śucirbhūtvā śuddhāṃ gacchecchucismitām /
LiPur, 1, 90, 4.1 bhavedyogo 'pramattasya yogo hi paramaṃ balam /
LiPur, 1, 91, 6.1 akasmācca bhavetsthūlo hyakasmācca kṛśo bhavet /
LiPur, 1, 91, 6.1 akasmācca bhavetsthūlo hyakasmācca kṛśo bhavet /
LiPur, 1, 91, 7.1 agrataḥ pṛṣṭhato vāpi khaṇḍaṃ yasya padaṃ bhavet /
LiPur, 1, 91, 12.1 śavagandhi bhavedgātraṃ vasāgandhamathāpi vā /
LiPur, 1, 91, 21.2 krośantyabhimukhaṃ pretya sa gatāyurbhavennaraḥ //
LiPur, 1, 91, 30.1 dve vātha parame 'riṣṭe ekībhūtaḥ paraṃ bhavet /
LiPur, 1, 91, 45.1 tathauṃkāramayo yogī akṣare tvakṣarī bhavet /
LiPur, 1, 91, 49.1 tathauṃkāramayo yogī tvakṣarī tvakṣarī bhavet /
LiPur, 1, 91, 50.1 apramattena veddhavyaṃ śaravat tanmayo bhavet /
LiPur, 1, 91, 63.2 eṣā eva bhavetkāryā gṛhasthānāṃ tu yoginām //
LiPur, 1, 91, 68.1 sarvadevamayo bhūtvā abhūtaḥ sa tu jāyate /
LiPur, 1, 92, 7.2 tuṅgeśvare ca kedāre tatsthāne yo yatirbhavet //
LiPur, 1, 92, 8.1 yoge pāśupate samyak dinamekaṃ yatirbhavet /
LiPur, 1, 92, 48.1 prayāge vā bhavenmokṣa iha vā matparigrahāt /
LiPur, 1, 92, 58.1 saṃvarto bhavitā yaś ca so'pi bhakto mamaiva tu /
LiPur, 1, 92, 62.2 ananyamanaso bhūtvā māmihopāsate sadā //
LiPur, 1, 92, 63.2 iha kṣetre mṛtaḥ so'pi saṃsāre na punarbhavet //
LiPur, 1, 92, 75.2 mayaiva sthāpitaṃ liṅgaṃ tava nāmnā bhaviṣyati //
LiPur, 1, 92, 84.2 dṛṣṭvāpi niyato martyo dehabhede gaṇo bhavet //
LiPur, 1, 92, 90.2 kṣetramadhye ca yatrāhaṃ svayaṃ bhūtvāgramāsthitaḥ //
LiPur, 1, 92, 94.2 mṛtaś ca na punarjantuḥ saṃsārī tu bhavennaraḥ //
LiPur, 1, 92, 104.2 kadācinna mayā muktamavimuktaṃ tato 'bhavat //
LiPur, 1, 92, 109.2 akasmādabhavatsarvaḥ sa deśojjvalito yathā //
LiPur, 1, 92, 113.1 sa bibhratparamāṃ mūrtiṃ babhūva puruṣaḥ prabhuḥ /
LiPur, 1, 92, 132.2 bhavanti hi sureśāni sarvaparvasu parvasu //
LiPur, 1, 92, 184.2 ye na kurvanti te bhaktā na bhavanti na saṃśayaḥ //
LiPur, 1, 94, 8.1 bhūtvā yajñavarāho 'sau yathā liṅgodbhave tathā /
LiPur, 1, 94, 11.1 śakrādyaiḥ sahito bhūtvā harṣagadgadayā girā /
LiPur, 1, 95, 2.3 dharmajñaḥ satyasampannas tapasvī cābhavatsudhīḥ //
LiPur, 1, 95, 14.2 kṣīravārinidhiśāyinaḥ prabhorniṣphalaṃ tvatha babhūva tejasā //
LiPur, 1, 95, 47.2 agrevadhāya vai bhūtvā namo dūrevadhāya ca //
LiPur, 1, 95, 62.1 siṃhāttato naro bhūtvā jagāma ca yathākramam /
LiPur, 1, 96, 38.2 kṛtāni yena kenāpi kathāśeṣo bhaviṣyati //
LiPur, 1, 96, 42.1 tallalāṭādabhūcchaṃbhoḥ sṛṣṭyarthaṃ tanna dūṣaṇam /
LiPur, 1, 96, 45.1 yadi siṃha maheśānaṃ svapunarbhūta manyase /
LiPur, 1, 96, 57.1 atastvamugrakalayā mṛtyormṛtyurbhaviṣyasi /
LiPur, 1, 96, 128.1 sa rudratvaṃ samāsādya rudrasyānucaro bhavet //
LiPur, 1, 97, 28.2 tatkṣaṇādeva sakalaṃ caikārṇavamabhūdidam //
LiPur, 1, 97, 38.2 sthāpayāmāsa vai skandhe dvidhābhūtaś ca tena vai //
LiPur, 1, 97, 40.1 tasya raktena raudreṇa sampūrṇam abhavatkṣaṇāt /
LiPur, 1, 97, 41.1 mahārauravamāsādya raktakuṇḍamabhūdaho /
LiPur, 1, 98, 2.2 devānām asurendrāṇām abhavacca sudāruṇaḥ /
LiPur, 1, 98, 7.1 tasya tadvacanaṃ śrutvā tathābhūtāḥ surottamāḥ /
LiPur, 1, 98, 56.1 pramāṇabhūto durjñeyaḥ suparṇo vāyuvāhanaḥ /
LiPur, 1, 98, 141.1 bhūtabhavyabhavannāthaḥ prabhavo bhrāntināśanaḥ /
LiPur, 1, 98, 141.1 bhūtabhavyabhavannāthaḥ prabhavo bhrāntināśanaḥ /
LiPur, 1, 98, 141.1 bhūtabhavyabhavannāthaḥ prabhavo bhrāntināśanaḥ /
LiPur, 1, 98, 183.2 bhaviṣyasi na saṃdeho matprasādātsurottama //
LiPur, 1, 98, 184.2 mātaraṃ pitaraṃ dakṣaṃ bhaviṣyati sureśvarī //
LiPur, 1, 98, 186.2 matsaṃbandhī ca lokānāṃ madhye pūjyo bhaviṣyasi //
LiPur, 1, 98, 187.2 drakṣyase ca prasannena mitrabhūtamivātmanā //
LiPur, 1, 98, 191.1 aśvamedhasahasreṇa phalaṃ bhavati tasya vai /
LiPur, 1, 98, 193.1 pūjyo bhavati rudrasya prītirbhavati tasya vai /
LiPur, 1, 98, 193.1 pūjyo bhavati rudrasya prītirbhavati tasya vai /
LiPur, 1, 99, 8.1 liṅgavedisamāyogādardhanārīśvarobhavat /
LiPur, 1, 99, 13.2 saivājñayā vibhordevī dakṣaputrī babhūva ha //
LiPur, 1, 99, 14.2 dakṣaṃ vinindya kālena devī mainā hyabhūtpunaḥ //
LiPur, 1, 99, 17.1 babhūva pārvatī devī tapasā ca gireḥ prabhoḥ /
LiPur, 1, 100, 8.2 tadotpāto babhūvātha lokānāṃ bhayaśaṃsanaḥ //
LiPur, 1, 100, 31.1 tribhiś ca dharṣitaṃ śārṅgaṃ tridhābhūtaṃ prabhostadā /
LiPur, 1, 101, 1.2 kathaṃ himavataḥ putrī babhūvāṃbā satī śubhā /
LiPur, 1, 101, 8.2 tārātmajo mahātejā babhūva ditinandanaḥ //
LiPur, 1, 101, 39.2 vasaṃtena sahāyena devaṃ yoktumanā bhavat //
LiPur, 1, 101, 44.1 yadā viṣṇuś ca bhavitā vāsudevo mahāyaśāḥ /
LiPur, 1, 101, 45.1 tadā tasya suto yaś ca sa patiste bhaviṣyati /
LiPur, 1, 102, 8.1 vartate nātra saṃdehastava bharttā bhaviṣyati /
LiPur, 1, 102, 28.2 śiśurbhūtvā mahādevaḥ krīḍārthaṃ vṛṣabhadhvajaḥ //
LiPur, 1, 102, 29.1 utsaṅgatalasaṃsupto babhūva bhagavānbhavaḥ /
LiPur, 1, 102, 46.2 kuru prasādameteṣāṃ yathāpūrvaṃ bhavantvime //
LiPur, 1, 102, 52.1 atha teṣāṃ prasanno bhūddevadevastriyaṃbakaḥ /
LiPur, 1, 103, 70.1 kīrtanīyamidaṃ sarvaṃ bhavodvāhamanuttamam /
LiPur, 1, 104, 2.3 dharmavighnaṃ tadā kartuṃ daityānāmabhavandvijāḥ //
LiPur, 1, 105, 21.2 saṃpūjyo vandanīyaś ca bhaviṣyasi na saṃśayaḥ //
LiPur, 1, 105, 22.2 yajanti yajñairvā viprairagre pūjyo bhaviṣyasi //
LiPur, 1, 105, 23.2 kurute tasya kalyāṇam akalyāṇaṃ bhaviṣyati //
LiPur, 1, 105, 26.2 te cārcanīyāḥ śakrādyair bhaviṣyanti na saṃśayaḥ //
LiPur, 1, 106, 14.1 tāṃ ca jñātvā tathābhūtāṃ tṛtīyenekṣaṇena vai /
LiPur, 1, 106, 23.2 krodhenānena vai bālaḥ kṣetrāṇāṃ rakṣako 'bhavat //
LiPur, 1, 107, 20.2 tapasā tasya viprasya vidhūpitamabhūjjagat //
LiPur, 1, 107, 36.1 madbhakto bhava viprarṣe māmevārcaya sarvadā /
LiPur, 1, 107, 62.2 kṛtāñjalipuṭo bhūtvā praṇipatya punaḥ punaḥ //
LiPur, 1, 108, 18.2 bhavyaṃ pāśupataṃ nityaṃ saṃsārārṇavatārakam //
LiPur, 2, 1, 41.1 tataḥ kolāhalamabhūdatigauravamulbaṇam /
LiPur, 2, 1, 53.2 ananyadevatābhaktāḥ sādhyā devā bhavantvime //
LiPur, 2, 1, 54.2 āsva nityaṃ yathākāmaṃ yāvallokā bhavanti vai //
LiPur, 2, 1, 55.2 dhanānāmīśvaro bhūtvā yathākālaṃ hi māṃ punaḥ //
LiPur, 2, 1, 57.2 āsva nityaṃ yathākāmaṃ yāvallokā bhavanti vai //
LiPur, 2, 1, 58.2 dhanānāmīśvaro bhūtvā yathākālaṃ hi māṃ punaḥ //
LiPur, 2, 2, 2.1 nāradaṃ muniśārdūlamevaṃ vṛttamabhūtpurā /
LiPur, 2, 3, 8.1 gaccha śīghraṃ ca paśyainaṃ gānavittvaṃ bhaviṣyasi /
LiPur, 2, 3, 14.1 mama vṛttaṃ pravakṣyāmi purā bhūtaṃ mahādbhutam /
LiPur, 2, 3, 24.1 bhuvaneśa iti khyāto rājābhūd dhārmikaḥ purā /
LiPur, 2, 3, 27.1 anyaṃ vā geyayogena gāyanyadi sa me bhavet /
LiPur, 2, 3, 46.1 mahānirayasaṃsthastvaṃ yāvanmanvantaraṃ bhavet /
LiPur, 2, 3, 46.2 manvantare tato 'tīte bhūmyāṃ tvaṃ ca bhaviṣyasi //
LiPur, 2, 3, 54.2 tatastu dviguṇenaiva kālenābhūdiyaṃ mama //
LiPur, 2, 3, 55.2 gānācāryo 'bhavaṃ tatra gandharvādyāḥ samāgatāḥ //
LiPur, 2, 3, 59.2 gānabandhustadāhedaṃ tyaktalajjo bhavādhunā //
LiPur, 2, 3, 61.1 āye vyaye tathā nityaṃ tyaktalajjastu vai bhavet /
LiPur, 2, 3, 70.2 muninā saha saṃyuktāḥ prītiyuktā bhavanti te //
LiPur, 2, 3, 73.1 tatas trailokyasamplāvo bhaviṣyati mahāmune /
LiPur, 2, 3, 74.3 atītakalpasaṃyoge garuḍastvaṃ bhaviṣyasi //
LiPur, 2, 3, 77.2 yadā viśiṣṭo bhavitā taṃ kālaṃ pravadāmyaham //
LiPur, 2, 3, 79.1 dvāparānte bhaviṣyāmi yaduvaṃśakulodbhavaḥ /
LiPur, 2, 3, 110.2 hareḥ sālokyamāpnoti rudragāno 'dhiko bhavet //
LiPur, 2, 4, 7.1 prīto bhavati yo dṛṣṭvā vaiṣṇavo 'sau prakīrtitaḥ /
LiPur, 2, 4, 15.2 svārcanādapi viśvātmā prīto bhavati mādhavaḥ //
LiPur, 2, 4, 18.2 utthāya prāñjalirbhūtvā nanāma bhṛgunandanam //
LiPur, 2, 5, 16.2 sā dṛṣṭvā tu varaṃ vavre putro me vaiṣṇavo bhavet //
LiPur, 2, 5, 40.2 tathā bhavāmyahaṃ viṣṇo tava deva janārdana //
LiPur, 2, 5, 49.2 abhavannṛpaśārdūle tasmin rājyaṃ praśāsati //
LiPur, 2, 5, 108.1 manasā cintayantau tau māyeyaṃ kasyacid bhavet /
LiPur, 2, 5, 146.2 śrīmān daśaratho nāma rājā bhavati dhārmikaḥ //
LiPur, 2, 5, 147.1 tasyāhamagrajaḥ putro rāmanāmā bhavāmyaham /
LiPur, 2, 5, 147.2 tatra me dakṣiṇo bāhur bharato nāma vai bhavet //
LiPur, 2, 5, 154.2 rāmo dāśarathir bhūtvā nātmavedīśvaro 'bhavat //
LiPur, 2, 5, 154.2 rāmo dāśarathir bhūtvā nātmavedīśvaro 'bhavat //
LiPur, 2, 5, 156.2 māyāṃ viṣṇorvinindyaiva rudrabhaktau babhūvatuḥ //
LiPur, 2, 7, 2.2 lakṣmīvāso bhavenmartyaḥ sūta vaktumihārhasi //
LiPur, 2, 7, 18.2 na jihvā spandate tasya duḥkhito 'bhūddvijottamaḥ //
LiPur, 2, 7, 20.2 vedānadhītya sampannā babhūvuḥ sarvasaṃmatāḥ //
LiPur, 2, 8, 9.2 megho bhūtvā mahādevaṃ kṛttivāsasamīśvaram //
LiPur, 2, 8, 13.2 dhundhumūkātmajastena durātmā ca babhūva saḥ //
LiPur, 2, 8, 32.2 gāṇapatyam anuprāpya rudrasya dayito 'bhavat //
LiPur, 2, 8, 33.2 bhavetkoṭiguṇaṃ puṇyaṃ nātra kāryā vicāraṇā //
LiPur, 2, 9, 36.2 bhavedrāgeṇa devasya śaṃbhoraṅganivāsinaḥ //
LiPur, 2, 9, 37.1 kāleṣu triṣu saṃbandhastasya dveṣeṇa no bhavet /
LiPur, 2, 9, 39.2 bhavetkālatraye śaṃbhoravidyāmativartinaḥ //
LiPur, 2, 9, 40.1 vipākaiḥ karmaṇāṃ vāpi na bhavedeva saṃgamaḥ /
LiPur, 2, 9, 51.2 yā siddhiḥ svaparā prāpyā bhavatyeva na saṃśayaḥ //
LiPur, 2, 10, 3.1 nāsya prakṛtibandho 'bhūdbuddhibandho na kaścana /
LiPur, 2, 10, 3.2 na cāhaṅkārabandhaśca manobandhaśca no 'bhavat //
LiPur, 2, 10, 4.1 cittabandho na tasyābhūcchrotrabandho na cābhavat /
LiPur, 2, 10, 4.1 cittabandho na tasyābhūcchrotrabandho na cābhavat /
LiPur, 2, 10, 5.1 jihvābandho na tasyābhūdghrāṇabandho na kaścana /
LiPur, 2, 10, 27.1 saṃjīvayantyaśeṣāṇi bhūtānyāpastadājñayā /
LiPur, 2, 10, 47.1 brahmāṇḍāni bhaviṣyanti saha vastubhir ātmakaiḥ /
LiPur, 2, 13, 31.1 aṣṭamūrtermaheśasya kṛtamārādhanaṃ bhavet /
LiPur, 2, 13, 32.1 aṣṭamūrtermaheśasya sa eva vihito bhavet /
LiPur, 2, 13, 33.1 aṣṭamūrtermaheśasya vihitā sā bhavedvibhoḥ /
LiPur, 2, 14, 1.3 śreyaḥkaraṇabhūtāni pavitrāṇi śarīriṇām //
LiPur, 2, 17, 3.3 avyaktādabhavatsthāṇuḥ śivaḥ paramakāraṇam //
LiPur, 2, 17, 11.1 bhaviṣyāmi ca loke 'sminmatto nānyaḥ kutaścana /
LiPur, 2, 18, 4.1 tvamādau ca tathā bhūto bhūrbhuvaḥ svastathaiva ca /
LiPur, 2, 18, 7.1 apāma somam amṛtā abhūmāganma jyotiravidāma devān /
LiPur, 2, 18, 18.1 sūkṣmo bhūtvā śarīrāṇi sarvadā hyadhitiṣṭhati /
LiPur, 2, 18, 30.1 sa eṣa sa mahārudro viśvaṃ bhūtaṃ bhaviṣyati /
LiPur, 2, 18, 30.1 sa eṣa sa mahārudro viśvaṃ bhūtaṃ bhaviṣyati /
LiPur, 2, 18, 36.1 veśmabhūto 'sya viśvasya kamalastho hṛdi svayam /
LiPur, 2, 18, 44.2 sthitvā sthāpyāmṛto bhūtvā vrataṃ pāśupataṃ caret //
LiPur, 2, 18, 47.1 juhuyād virajo vidvān virajāśca bhaviṣyati /
LiPur, 2, 20, 3.1 strīśūdrāṇāṃ dvijendraiśca pūjayā tatphalaṃ bhavet /
LiPur, 2, 20, 24.2 tāvadārādhayecchiṣyaḥ prasanno 'sau yathā bhavet //
LiPur, 2, 20, 25.1 suprasanne mahābhāge sadyaḥ pāśakṣayo bhavet /
LiPur, 2, 21, 33.1 upaspṛśya śucirbhūtvā puruṣaṃ vidhinā yajet /
LiPur, 2, 21, 68.2 adhikāro bhavedbhānorlayaścaiva viśeṣataḥ //
LiPur, 2, 22, 7.2 aṅgāni sarvadeveṣu sārabhūtāni sarvataḥ //
LiPur, 2, 22, 73.2 mūlamantreṇa vidhinā paścātpūrṇāhutirbhavet //
LiPur, 2, 22, 74.1 kramādevaṃ vidhānena sūryāgnirjanito bhavet /
LiPur, 2, 22, 84.1 punastasmādihāgatya rājā bhavati dhārmikaḥ /
LiPur, 2, 23, 13.2 śaktibhūtāni ca tathā hṛdayādīni suvrata //
LiPur, 2, 23, 19.2 aṅgāni sarvavedeṣu sārabhūtāni suvrata //
LiPur, 2, 25, 4.1 hastamātraṃ bhavetkuṇḍaṃ yoniḥ prādeśamātrataḥ /
LiPur, 2, 25, 27.1 aratnimātramāyāmaṃ tatpotre tu bilaṃ bhavet /
LiPur, 2, 25, 28.1 tadardhaṃ kaṇṭhanālaṃ syātpuṣkaraṃ mūlavadbhavet /
LiPur, 2, 25, 30.2 saptāṅgulaṃ bhavedāsyaṃ vistarāyāmataḥ punaḥ //
LiPur, 2, 25, 31.1 tribhāgaikaṃ bhavedagraṃ kṛtvā śeṣaṃ parityajet /
LiPur, 2, 25, 34.2 yavadvayapramāṇena tadbāhye paṭṭikā bhavet //
LiPur, 2, 25, 37.1 trayodaśāṅgulāyāmaṃ daṇḍamūle ghaṭaṃ bhavet /
LiPur, 2, 25, 37.2 dvyaṅgulastu bhavetkuṃbho nābhiṃ vidyāddaśāṅgulam //
LiPur, 2, 25, 39.1 gajoṣṭhasadṛśākāraṃ tasya pṛṣṭhākṛtirbhavet /
LiPur, 2, 25, 45.1 yaiḥ samidbhirhutaṃ proktaṃ taireva paridhirbhavet /
LiPur, 2, 25, 50.2 āhutīnāṃ pramāṇaṃ tu sruvaṃ pūrṇaṃ yathā bhavet //
LiPur, 2, 25, 52.1 kṣīrasya madhuno dadhnaḥ pramāṇaṃ ghṛtavadbhavet /
LiPur, 2, 25, 52.2 catuḥsruvapramāṇena sruvā pūrṇāhutirbhavet //
LiPur, 2, 25, 102.1 dakṣiṇaṃ tu mahābhāga bhavatyeva na saṃśayaḥ /
LiPur, 2, 25, 109.2 bāhyahomapradātā tu pāṣāṇe darduro bhavet //
LiPur, 2, 28, 6.1 kṛtāñjalipuṭo bhūtvā tuṣṭāva ca mahādyutiḥ /
LiPur, 2, 28, 6.2 so 'pi dṛṣṭvā manuṃ devo hṛṣṭaromābhavanmuniḥ //
LiPur, 2, 28, 59.7 prajāpate na tvadetānyanyo viśvā jātāni paritā babhūva /
LiPur, 2, 28, 78.2 tulādhārau samau vṛttau tulābhāraḥ sadā bhavet //
LiPur, 2, 33, 9.2 bhasmāṅgibhyo 'thavā rājā sārvabhaumo bhaviṣyati //
LiPur, 2, 39, 9.2 aindrān bhogāṃściraṃ bhuktvā ruciraiśvaryavānbhavet //
LiPur, 2, 41, 10.2 śivasyānucaro bhūtvā tenaiva saha modate //
LiPur, 2, 42, 6.1 sthitvā svarge ciraṃ kālaṃ rājā gajapatirbhavet //
LiPur, 2, 43, 11.3 lokeśānāṃ ciraṃ sthitvā sārvabhaumo bhavedbudhaḥ //
LiPur, 2, 45, 87.1 tasya sarvaṃ prakartavyaṃ putro 'pi brahmavid bhavet /
LiPur, 2, 45, 88.2 bhavatyeva na saṃdehastasyāścānvayajā api //
LiPur, 2, 46, 11.2 babhūva vismayo 'tīva munīnāṃ tasya cāgrataḥ //
LiPur, 2, 46, 12.2 alaṃ munīnāṃ praśno 'yamiti vācā babhūva ha //
LiPur, 2, 47, 12.2 garbhādhānādināśakṣayabhayarahitā devagandharvamukhyaiḥ siddhairvandyāśca pūjyā gaṇavaranamitāste bhavantyaprameyāḥ //
LiPur, 2, 50, 45.1 sthānanāśo bhavettasya śatrornāśaśca jāyate /
LiPur, 2, 50, 48.1 evaṃ kṛte nṛpendrasya śatrunāśo bhaviṣyati /
LiPur, 2, 52, 14.1 tilena roganāśaśca kamalena dhanaṃ bhavet /
LiPur, 2, 54, 14.1 saṃgrāme tatsarvaṃ labdhvā saubhāgyamatulaṃ bhavet /
LiPur, 2, 54, 14.2 lakṣahomena rājyārthī rājyaṃ labdhvā sukhī bhavet //
LiPur, 2, 54, 18.1 agniṣṭomasya yajñasya phalamaṣṭaguṇaṃ bhavet /
LiPur, 2, 54, 24.2 tasya vīryādabhūdaṇḍaṃ hiraṇmayam ajodbhavam //
LiPur, 2, 54, 30.1 urvārukāṇāṃ pakvānāṃ yathā kālādabhūtpunaḥ /
LiPur, 2, 55, 29.2 tasmāttvamapi yogīndra yogābhyāsarato bhava /
LiPur, 2, 55, 30.2 bhasmasnāyī bhavennityaṃ yoge pāśupate rataḥ //
LiPur, 2, 55, 42.1 nivṛttiścāsya viprasya bhavedbhaktiśca śāśvatī /
Matsyapurāṇa
MPur, 1, 1.2 bhavantu vighnabhaṅgāya bhavasya caraṇāmbujāḥ //
MPur, 1, 13.1 babhūva varadaś cāsya varṣāyutaśate gate /
MPur, 1, 15.2 bhaveyaṃ rakṣaṇāyālaṃ pralaye samupasthite //
MPur, 1, 19.2 so 'bhavanmatsyarūpeṇa pāhi pāhīti cābravīt //
MPur, 1, 26.1 athavā vāsudevastvamanya īdṛkkathaṃ bhavet /
MPur, 1, 26.2 yojanāyutaviṃśatyā kasya tulyaṃ bhavedvapuḥ //
MPur, 1, 29.2 bhaviṣyati jale magnā saśailavanakānanā //
MPur, 1, 32.1 yugāntavātābhihatā yadā bhavati naur nṛpa /
MPur, 1, 34.2 manvantarādhipaścāpi devapūjyo bhaviṣyasi //
MPur, 2, 1.3 bhagavankiyadbhirvarṣairbhaviṣyatyantarakṣayaḥ //
MPur, 2, 3.2 adyaprabhṛtyanāvṛṣṭirbhaviṣyati mahītale /
MPur, 2, 4.2 saptasapterbhaviṣyanti prataptāṅgāravarṣiṇaḥ //
MPur, 2, 7.1 ākāśamūṣmaṇā taptaṃ bhaviṣyati paraṃtapa /
MPur, 2, 18.2 bhūtānsarvānsamākṛṣya yogenāropya dharmavit //
MPur, 2, 31.2 ādityaścādibhūtatvād brahmā brahma paṭhann abhūt //
MPur, 2, 31.2 ādityaścādibhūtatvād brahmā brahma paṭhann abhūt //
MPur, 4, 2.1 parasparaṃ ca sambandhaḥ sagotrāṇām abhūt katham /
MPur, 4, 7.2 gāyatrī brahmaṇastadvadaṅgabhūtā nigadyate //
MPur, 4, 11.1 tathāpi lajjāvanataḥ prajāpatir abhūtpurā /
MPur, 4, 19.2 tato bharatavaṃśānte bhūtvā vatsanṛpātmajaḥ //
MPur, 4, 23.1 bharatasyānvaye kasya kā ca sṛṣṭiḥ purābhavat /
MPur, 4, 26.2 teṣāmayamabhūllokaḥ sarvajñānātmakaḥ purā //
MPur, 4, 31.2 naivaṃvidhā bhavetsṛṣṭir jarāmaraṇavarjitā //
MPur, 4, 32.2 evaṃ sthitaḥ sa tenādau sṛṣṭeḥ sthāṇurato'bhavat //
MPur, 4, 44.2 venamanyāyinaṃ viprā mamanthus tatkarād abhūt /
MPur, 4, 49.1 somakanyābhavat patnī mārīṣā nāma viśrutā /
MPur, 4, 52.1 dvipadaścābhavan kecit kecid bahupadā narāḥ /
MPur, 4, 55.3 devāsuramanuṣyādi tābhyaḥ sarvamabhūjjagat //
MPur, 6, 14.1 hiraṇyākṣasya putro 'bhūd ulūkaḥ śakunistathā /
MPur, 6, 16.2 vipracittiḥ pradhāno'bhūdyeṣāṃ madhye mahābalaḥ //
MPur, 6, 23.2 tayoḥ ṣaṣṭisahasrāṇi dānavānāmabhūtpurā //
MPur, 6, 37.1 teṣāmanantamabhavatpakṣiṇāṃ putrapautrakam /
MPur, 6, 37.2 surasāyāḥ sahasraṃ tu sarpāṇām abhavatpurā //
MPur, 6, 42.1 eṣāmanantamabhavatsarveṣāṃ putrapautrakam /
MPur, 7, 7.2 yasyāḥ prabhāvādabhavatsutaśokavivarjitā //
MPur, 7, 35.1 indraśatrur bhavasveti juhāva ca savistaram /
MPur, 7, 39.2 valmīkāyāṃ na tiṣṭheta na codvignamanā bhavet //
MPur, 7, 43.2 nāmaṅgalyāṃ vadedvācaṃ na ca hāsyādhikā bhavet //
MPur, 7, 46.2 itivṛttā bhavennārī viśeṣeṇa tu garbhiṇī //
MPur, 7, 47.1 yastu tasyā bhavetputraḥ śīlāyurvṛddhisaṃyutaḥ /
MPur, 7, 51.1 diteśchidrāntaraprepsurabhavatpākaśāsanaḥ /
MPur, 7, 51.2 vinīto 'bhavad avyagraḥ praśāntavadano bahiḥ //
MPur, 7, 57.2 evamekonapañcāśadbhūtvā te rurudurbhṛśam //
MPur, 7, 61.2 avadhyā nūnamete vai tasmāddevā bhavantviti //
MPur, 7, 62.2 maruto nāma te nāmnā bhavantu makhabhāginaḥ //
MPur, 8, 2.2 yadābhiṣiktaḥ sakalādhirājye pṛthurdharitryāmadhipo babhūva /
MPur, 8, 12.3 prajāpatiḥ so 'sya carācarasya babhūva sūryānvayavaṃśacihnaḥ //
MPur, 9, 35.1 ruceḥ prajāpateḥ putro raucyo nāma bhaviṣyati /
MPur, 9, 35.2 manur bhūtisutas tadvad bhautyo nāma bhaviṣyati //
MPur, 10, 10.1 pṛthorevābhavadyatnāt tataḥ pṛthurajāyata /
MPur, 10, 16.1 tadannamabhavacchuddhaṃ prajā jīvanti yena vai /
MPur, 10, 16.2 tatastu ṛṣibhirdugdhā vatsaḥ somastadābhavat //
MPur, 10, 17.1 dogdhā bṛhaspatirabhūt pātraṃ vedas tapo rasaḥ /
MPur, 10, 17.2 devaiśca vasudhā dugdhā dogdhā mitrastadābhavat //
MPur, 10, 19.1 antakaścābhavaddogdhā yamo vatsaḥ svadhā rasaḥ /
MPur, 10, 19.2 alābupātraṃ nāgānāṃ takṣako vatsako 'bhavat //
MPur, 10, 20.1 viṣaṃ kṣīraṃ tato dogdhā dhṛtarāṣṭro 'bhavatpunaḥ /
MPur, 10, 21.1 pātre māyām abhūd vatsaḥ prāhlādis tu virocanaḥ /
MPur, 10, 23.2 raupyanābho'bhavaddogdhā sumālī vatsa eva tu //
MPur, 10, 26.2 vatso 'bhūddhimavāṃs tatra pātraṃ śailamayaṃ punaḥ //
MPur, 10, 28.1 plakṣo'bhavattato vatsaḥ sarvavṛkṣo dhanādhipaḥ /
MPur, 11, 2.2 vivasvānkaśyapāt pūrvam adityāmabhavat sutaḥ /
MPur, 11, 4.1 yamaśca yamunā caiva yamalau tu babhūvatuḥ /
MPur, 11, 39.1 yamunā tapatī caiva punarnadyau babhūvatuḥ /
MPur, 11, 48.2 ileti sābhavannārī pīnonnataghanastanī //
MPur, 11, 52.2 ko me pitāthavā bhrātā kā me mātā bhavediha //
MPur, 12, 5.1 kimityetadabhūccitraṃ vada yogavidāṃ vara /
MPur, 12, 10.2 dattvā kimpuruṣo vīraḥ sa bhaviṣyatyasaṃśayam //
MPur, 12, 11.2 ikṣvākoścāśvamedhena celaḥ kimpuruṣo 'bhavat //
MPur, 12, 12.1 māsamekaṃ pumānvīraḥ strī ca māsamabhūtpunaḥ /
MPur, 12, 12.2 budhasya bhavane tiṣṭhannilo garbhadharo'bhavat //
MPur, 12, 14.1 ilasya nāmnā tadvarṣamilāvṛtam abhūttadā /
MPur, 12, 14.2 somārkavaṃśayor ādāv ilo 'bhūnmanunandanaḥ //
MPur, 12, 15.1 evaṃ purūravāḥ puṃsor abhavad vaṃśavardhanaḥ /
MPur, 12, 16.2 punaḥ putratrayamabhūt sudyumnasyāparājitam //
MPur, 12, 20.1 nariṣyantasya putro 'bhūcchuco nāma mahābalaḥ /
MPur, 12, 22.1 ānartasyābhavatputro rocamānaḥ pratāpavān /
MPur, 12, 22.2 ānarto nābha deśo 'bhūnnagarī ca kuśasthalī //
MPur, 12, 23.1 rocamānasya putro'bhūdrevo raivata eva ca /
MPur, 12, 27.2 caturdaśottaraṃ cānyacchatamasya tathābhavat //
MPur, 12, 28.2 jyeṣṭhaḥ kakutstho nāmnābhūttatsutastu suyodhanaḥ //
MPur, 12, 29.2 industasya ca putro'bhūdyuvanāśvastato'bhavat //
MPur, 12, 29.2 industasya ca putro'bhūdyuvanāśvastato'bhavat //
MPur, 12, 30.1 śrāvastaśca mahātejā vatsakastatsuto'bhavat /
MPur, 12, 31.1 śrāvastādbṛhadaśvo 'bhūtkuvalāśvas tato'bhavat /
MPur, 12, 31.1 śrāvastādbṛhadaśvo 'bhūtkuvalāśvas tato'bhavat /
MPur, 12, 33.2 haryaśvasya nikumbho 'bhūt saṃhatāśvas tato 'bhavat //
MPur, 12, 33.2 haryaśvasya nikumbho 'bhūt saṃhatāśvas tato 'bhavat //
MPur, 12, 34.2 yuvanāśvo raṇāśvasya māndhātā ca tato 'bhavat //
MPur, 12, 35.1 māndhātuḥ purukutso'bhūddharmasenaśca pārthivaḥ /
MPur, 12, 36.1 purukutsasya putro'bhūdvasudo narmadāpatiḥ /
MPur, 12, 36.2 sambhūtistasya putro'bhūttridhanvā ca tato'bhavat //
MPur, 12, 36.2 sambhūtistasya putro'bhūttridhanvā ca tato'bhavat //
MPur, 12, 39.1 sagarastasya putro'bhūd rājā paramadhārmikaḥ /
MPur, 12, 45.2 nābhāgasyāmbarīṣo'bhūt sindhudvīpas tato 'bhavat //
MPur, 12, 45.2 nābhāgasyāmbarīṣo'bhūt sindhudvīpas tato 'bhavat //
MPur, 12, 46.1 tasyāyutāyuḥ putro 'bhūd ṛtuparṇastato'bhavat /
MPur, 12, 46.1 tasyāyutāyuḥ putro 'bhūd ṛtuparṇastato'bhavat /
MPur, 12, 47.1 tasyānaraṇyaḥ putro'bhūnnighnastasya suto'bhavat /
MPur, 12, 47.1 tasyānaraṇyaḥ putro'bhūnnighnastasya suto'bhavat /
MPur, 12, 48.2 raghor abhūddilīpastu dilīpādajakastathā //
MPur, 12, 50.1 nārāyaṇātmakāḥ sarve rāmasteṣvagrajo'bhavat /
MPur, 12, 53.1 nabhasaḥ puṇḍarīko'bhūtkṣemadhanvā tataḥ smṛtaḥ /
MPur, 12, 53.2 tasya putro'bhavadvīro devānīkaḥ pratāpavān //
MPur, 12, 54.2 tataścandrāvalokastu tārāpīḍastato'bhavat //
MPur, 12, 55.1 tasyātmajaś candragirir bhānuś candrastato'bhavat /
MPur, 12, 55.2 śrutāyur abhavattasmād bhārate yo nipātitaḥ //
MPur, 13, 7.2 mainākastasya dāyādaḥ krauñcastasyāgrajo 'bhavat /
MPur, 13, 22.1 madaṃśenāṅganā ṣaṣṭirbhaviṣyantyaṅgajāstava /
MPur, 13, 57.1 tṛtīyāyāmathāṣṭamyāṃ bahuputro bhavennaraḥ /
MPur, 13, 59.1 svāyambhuvo'pi kālena dakṣaḥ prācetaso'bhavat /
MPur, 13, 59.2 pārvatī sābhavaddevī śivadehārdhadhāriṇī //
MPur, 14, 14.2 tasmādrājño vasoḥ kanyā tvam avaśyaṃ bhaviṣyasi //
MPur, 14, 15.1 kanyā bhūtvā ca lokānsvānpunarāpsyasi durlabhān /
MPur, 14, 18.2 prauṣṭhapadyaṣṭakārūpā pitṛloke bhaviṣyasi //
MPur, 14, 20.1 bhaviṣyasi pare kāle nadītvaṃ ca gamiṣyasi /
MPur, 15, 9.1 bhaviṣyati ca te kanyā kṛtvī nāma ca yoginī /
MPur, 15, 10.2 kṛṣṇo gauraḥ prabhuḥ śambhur bhaviṣyanti ca te sutāḥ //
MPur, 15, 24.1 ekāṣṭakābhavat paścādbrahmaloke gatā satī /
MPur, 16, 18.2 vāyubhūtā nu gacchanti tathāsīnānupāsate //
MPur, 16, 20.2 bhavitavyaṃ bhavadbhiśca mayā ca śrāddhakāriṇā //
MPur, 16, 48.1 devādyantaṃ prakurvīta śrāddhanāśo'nyathā bhavet /
MPur, 16, 50.2 annaṃ ca no bahu bhavedatithīṃśca labhemahi //
MPur, 18, 15.2 tataḥ saṃvatsare pūrṇe sapiṇḍīkaraṇaṃ bhavet //
MPur, 18, 16.1 sapiṇḍīkaraṇādūrdhvaṃ pretaḥ pārvaṇabhāgbhavet /
MPur, 18, 16.2 vṛddhipūrveṣu yogyaśca gṛhasthaśca bhavettataḥ //
MPur, 18, 20.1 caturthasya punaḥ kāryaṃ na kadācidato bhavet /
MPur, 18, 25.1 saṃpṛkteṣvākulībhāvaḥ preteṣu tu gato bhavet /
MPur, 19, 7.1 tasyānnamamṛtaṃ bhūtvā divyatve 'pyanugacchati /
MPur, 19, 7.2 daityatve bhogarūpeṇa paśutve ca tṛṇaṃ bhavet //
MPur, 19, 8.2 pānaṃ bhavati yakṣatve rākṣasatve tathāmiṣam //
MPur, 19, 9.2 manuṣyatve 'nnapānāni nānābhogarasaṃ bhavet //
MPur, 20, 1.3 pañcabhirjanmasambandhaiḥ kathaṃ karmakṣayo bhavet //
MPur, 20, 3.2 vāgduṣṭaḥ pitṛvartī ca gargaśiṣyāstadābhavan //
MPur, 20, 4.1 pitaryuparate teṣāmabhūddurbhikṣamulbaṇam /
MPur, 20, 12.1 tataḥ kālāvakṛṣṭāste vyādhā dāśapure'bhavan /
MPur, 20, 21.1 rājyakāmo'bhavaccaikasteṣāṃ madhye jalaukasām /
MPur, 20, 23.1 tanmadhye ye tu niṣkāmāste babhūvur dvijottamāḥ /
MPur, 20, 23.2 vibhrājaputrastveko'bhūdbrahmadatta iti smṛtaḥ //
MPur, 20, 25.2 yogavitsarvajantūnāṃ rutavettābhavattadā //
MPur, 20, 26.1 tasya rājño'bhavadbhāryā devalasyātmajā śubhā /
MPur, 20, 26.2 saṃnatirnāma vikhyātā kapilā yābhavatpurā //
MPur, 20, 27.1 pitṛkārye niyuktatvād abhavad brahmavādinī /
MPur, 20, 37.2 iti tadvacanaṃ śrutvā sā prasannābhavattataḥ /
MPur, 21, 1.2 kathaṃ sattvarutajño'bhūdbrahmadatto dharātale /
MPur, 21, 1.3 taccābhavatkasya kule cakravākacatuṣṭayam //
MPur, 21, 4.1 tapase buddhirabhavattadā teṣāṃ dvijanmanām /
MPur, 21, 16.2 tataḥ sa tasya putro 'bhūdbrahmadattaḥ pratāpavān //
MPur, 21, 20.2 akasmād atihāsaste kimartham abhavannṛpa /
MPur, 21, 31.2 bhūtvā jātismarau śokātpatitāv agratastadā //
MPur, 21, 36.2 saṃnatiścābhavadbhraṣṭā mayaitatkila kāritam //
MPur, 22, 1.2 kasminkāle ca tacchrāddhamanantaphaladaṃ bhavet /
MPur, 22, 1.4 tīrtheṣu keṣu ca kṛtaṃ śrāddhaṃ bahuphalaṃ bhavet //
MPur, 22, 14.2 nemistu haricakrasya śīrṇā yatrābhavatpurā //
MPur, 22, 27.2 kurukṣetrācchataguṇaṃ tasminsnānādikaṃ bhavet //
MPur, 22, 47.1 śrāddhameteṣu sarveṣu koṭikoṭiguṇaṃ bhavet /
MPur, 22, 50.1 aṅgabhūtaṃ ca vikhyātam āmardakam alambhuṣam /
MPur, 22, 60.2 tatra dattaṃ naraiḥ śrāddhamanantaphaladaṃ bhavet //
MPur, 23, 1.3 tadvaṃśyā ye ca rājāno babhūvuḥ kīrtivardhanāḥ //
MPur, 23, 5.2 taṃ dṛṣṭvā cāṣṭamāṃśena tasmātsomo'bhavacchiśuḥ //
MPur, 23, 7.2 garbho bhūtvodare tāsāmāsthito 'bdaśatatrayam //
MPur, 23, 10.2 tatra brahmarṣibhiḥ proktamasmatsvāmī bhavatvayam //
MPur, 23, 12.1 stūyamānasya tasyābhūdadhiko dhāmasambhavaḥ /
MPur, 23, 12.2 tejovitānādabhavadbhuvi divyauṣadhīgaṇaḥ //
MPur, 23, 13.1 taddīptiradhikā tasmādrātrau bhavati sarvadā /
MPur, 23, 13.2 tenauṣadhīśaḥ somo 'bhūddvijeśaścāpi gadyate //
MPur, 23, 18.2 pratyakṣameva bhoktāro bhavantu mama mandire //
MPur, 23, 20.2 hotātrir bhṛguradhvaryur udgātābhūccaturmukhaḥ //
MPur, 23, 32.2 bṛhaspatis tadvirahāgnidagdhas taddhyānaniṣṭhaikamanā babhūva //
MPur, 23, 35.2 dadau yadā tāṃ na kathaṃcid industadā śivaḥ krodhaparo babhūva //
MPur, 23, 41.2 athābhavad bhīṣaṇabhīmasenasainyadvayasyāpi mahāhavo'sau //
MPur, 24, 20.1 dharmo 'pyāha cirāyus tvaṃ dhārmikaśca bhaviṣyasi /
MPur, 24, 31.1 pañcapañcāśadabdāni latā sūkṣmā bhaviṣyasi /
MPur, 24, 37.1 devāsuramanuṣyāṇāmabhūtsa vijayī tadā /
MPur, 24, 37.2 atha devāsuraṃ yuddham abhūd varṣaśatatrayam //
MPur, 24, 39.2 jayāya prārthito rājā sahāyastvaṃ bhavasva naḥ //
MPur, 24, 40.1 daityaiḥ prāha yadi svāmī vo bhavāmi tatastvalam /
MPur, 24, 41.1 svāmī bhava tvamasmākaṃ saṃgrāme nāśaya dviṣaḥ /
MPur, 24, 51.1 yatiḥ kumārabhāve'pi yogī vaikhānaso 'bhavat /
MPur, 24, 52.1 śarmiṣṭhā tasya bhāryābhūdduhitā vṛṣaparvaṇaḥ /
MPur, 24, 54.2 yaduḥ pūruścābhavatāṃ teṣāṃ vaṃśavivardhanau //
MPur, 25, 16.1 śukre tāmāhara kṣipraṃ bhāgabhāṅno bhaviṣyasi /
MPur, 25, 35.1 vyaktaṃ hato dhṛto vāpi kacastāta bhaviṣyati /
MPur, 25, 41.1 vyaktaṃ hato mṛto vāpi kacastāta bhaviṣyati /
MPur, 25, 48.2 tatkarmaṇāpyasya bhavedihāntaḥ kaṃ brahmahatyā na dahedapīndram //
MPur, 25, 56.1 putro bhūtvā niṣkramasvodarānme bhittvā kukṣiṃ jīvaya māṃ ca tāta /
MPur, 25, 65.3 saṃjīvanīṃ prāpya vidyāṃ mayāyaṃ tulyaprabhāvo brāhmaṇo brahmabhūtaḥ //
MPur, 26, 24.3 na te yaśaḥ praṇaśitā bhāgabhākca bhaviṣyasi //
MPur, 27, 4.2 vāyurbhūtaḥ sa vastrāṇi sarvāṇyeva vyamiśrayat //
MPur, 27, 8.2 kasmādgṛhṇāsi me vastraṃ śiṣyā bhūtvā mamāsuri /
MPur, 27, 8.3 samudācārahīnāyā na te śreyo bhaviṣyati //
MPur, 29, 24.3 stūyamānasya duhitā kathaṃ dāsī bhaviṣyasi //
MPur, 30, 17.3 tvadadhīnāsmi bhadraṃ te sakhe bhartā ca me bhava //
MPur, 31, 8.1 kiṃ prāptaṃ kiṃca kartavyaṃ kathaṃ kṛtvā sukhaṃ bhavet /
MPur, 31, 17.1 pṛṣṭāstu sākṣye pravadanti cānyathā bhavanti mithyāvacanā narendra te /
MPur, 32, 21.2 sakhībhartā hi dharmeṇa bhartā bhavati śobhane //
MPur, 32, 35.3 mithyācaraṇadharmeṣu cauryaṃ bhavati nāhuṣa //
MPur, 32, 39.2 rājyabhāk sa bhavedbrahman puṇyabhākkīrtibhāktathā /
MPur, 32, 41.1 vayo dāsyati te putro yaḥ sa rājā bhaviṣyati /
MPur, 33, 8.3 pāpānmātulasambandhādduṣprajā te bhaviṣyati //
MPur, 33, 13.2 piśitāśiṣu lokeṣu nūnaṃ rājā bhaviṣyasi //
MPur, 33, 18.3 na rāgaścāsya bhavati tajjarāṃ te na kāmaye //
MPur, 33, 20.1 naur upaplavasaṃcāro yatra nityaṃ bhaviṣyati /
MPur, 33, 24.2 agnipraskandanagatastvaṃ cāpyevaṃ bhaviṣyasi //
MPur, 33, 25.3 tvaṃ me priyataraḥ putrastvaṃ varīyān bhaviṣyasi //
MPur, 33, 30.2 yauvanaṃ bhavate dattvā cariṣyāmi yathecchayā //
MPur, 33, 31.3 sarvakāmasamṛddhārthā bhaviṣyati tava prajā //
MPur, 35, 1.3 rājye'bhiṣicya mudito vānaprastho 'bhavanmuniḥ //
MPur, 35, 15.1 pūrṇaṃ sahasraṃ varṣāṇāmevaṃvṛttir abhūnnṛpaḥ /
MPur, 35, 16.1 tatastu vāyubhakṣo'bhūtsaṃvatsaramatandritaḥ /
MPur, 38, 3.3 yo vai vidvāṃstapasā sampravṛddhaḥ sa eva pūjyo bhavati dvijānām //
MPur, 38, 5.1 abhūddhanaṃ me vipulaṃ mahadvai viceṣṭamāno'dhigantā tadasmi /
MPur, 39, 3.2 kathaṃ tasminkṣīṇapuṇyā bhavanti saṃmuhyate me 'tra mano'timātram /
MPur, 39, 6.3 kathaṃ bhavanti kathamābhavanti tvatto bhaumaṃ narakamahaṃ śṛṇomi //
MPur, 39, 9.3 kathaṃ bhavanti kathamābhavanti kathaṃbhūtā garbhabhūtā bhavanti //
MPur, 39, 9.3 kathaṃ bhavanti kathamābhavanti kathaṃbhūtā garbhabhūtā bhavanti //
MPur, 39, 9.3 kathaṃ bhavanti kathamābhavanti kathaṃbhūtā garbhabhūtā bhavanti //
MPur, 39, 10.3 tava tarayā raja āpadyate ca sa garbhabhūtaḥ samupaiti tatra //
MPur, 39, 11.2 catuṣpadaṃ dvipadaṃ cāpi sarva evaṃbhūtā garbhabhūtā bhavanti //
MPur, 39, 11.2 catuṣpadaṃ dvipadaṃ cāpi sarva evaṃbhūtā garbhabhūtā bhavanti //
MPur, 39, 17.3 abhāvabhūtaḥ sa vināśametya kenātmānaṃ cetayate purastāt //
MPur, 39, 19.2 kīṭāḥ pataṃgāśca bhavanti pāpānna me vivakṣāsti mahānubhāva //
MPur, 39, 20.1 catuṣpadā dvipadāḥ pakṣiṇaśca tathābhūtā garbhabhūtā bhavanti /
MPur, 39, 20.1 catuṣpadā dvipadāḥ pakṣiṇaśca tathābhūtā garbhabhūtā bhavanti /
MPur, 39, 20.1 catuṣpadā dvipadāḥ pakṣiṇaśca tathābhūtā garbhabhūtā bhavanti /
MPur, 40, 6.1 rātryā yayā cābhiratāśca lokā bhavanti kāmābhijitāḥ sukhena ca /
MPur, 40, 6.2 tāmeva rātriṃ prayateta vidvānaraṇyasaṃstho bhavituṃ yatātmā //
MPur, 40, 8.3 bhavantīti tadācakṣva śrotum icchāmahe vayam //
MPur, 40, 9.2 araṇye vasato yasya grāmo bhavati pṛṣṭhataḥ /
MPur, 40, 10.2 kathaṃsvidvasato'raṇye grāmo bhavati pṛṣṭhataḥ /
MPur, 40, 10.3 grāme vā vasato'raṇyaṃ kathaṃ bhavati pṛṣṭhataḥ //
MPur, 40, 11.2 na grāmyamupayuñjīta ya āraṇyo munirbhavet /
MPur, 40, 11.3 tathāsya vasato'raṇye grāmo bhavati pṛṣṭhataḥ //
MPur, 40, 13.2 tadāsya vasato grāme'raṇyaṃ bhavati pṛṣṭhataḥ //
MPur, 40, 16.2 yadā bhavati nirdvaṃdvo munirmaunaṃ samāsthitaḥ /
MPur, 42, 3.2 tāṃs te dadāmi pata māṃ prapātaṃ ye me lokāstava te vai bhavantu /
MPur, 42, 5.3 nāhaṃ tānvai pratigantā narendra sarve lokāstāvakā vai bhavantu //
MPur, 42, 15.3 vayamapyanuyāsyāmo yadā kālo bhaviṣyati //
MPur, 42, 23.2 medhyānaśvānnaikaśas tānsurūpāṃstadā devāḥ puṇyabhājo bhavanti //
MPur, 43, 6.1 yadoḥ putrā babhūvurhi pañca devasutopamāḥ /
MPur, 43, 11.1 vārāṇasyām abhūdrājā kathitaṃ pūrvameva tu /
MPur, 43, 11.2 rudraśreṇyasya putro'bhūddurdamo nāma pārthivaḥ //
MPur, 43, 13.2 kṛtaujāśca caturtho 'bhūt kṛtavīryāttato'rjunaḥ //
MPur, 43, 17.2 saṃgrāme vartamānasya vadhaścaivādhikādbhavet //
MPur, 43, 26.2 sa sarvaratnasampūrṇaścakravartī babhūva ha //
MPur, 43, 27.1 sa eva paśupālo 'bhūt kṣetrapālaḥ sa eva hi /
MPur, 43, 27.2 sa eva vṛṣṭyā parjanyo yogitvādarjuno'bhavat //
MPur, 43, 33.2 bhavantyatīva niśceṣṭāḥ pātālasthā mahāsurāḥ //
MPur, 43, 36.1 tadā niścalamūrdhāno bhavanti ca mahoragāḥ /
MPur, 43, 39.2 tasya bāhusahasreṇa babhūva jyātalasvanaḥ //
MPur, 43, 49.3 durjeyastasya putrastu babhūva mitrakarśanaḥ //
MPur, 44, 2.2 sa kathaṃ rakṣitā bhūtvā adahattattapovanam //
MPur, 44, 4.2 bhagavankena tṛptiste bhavatyeva divākara /
MPur, 44, 5.3 tena tṛpto bhaveyaṃ vai sā me tṛptirhi pārthiva //
MPur, 44, 15.2 kroṣṭorevābhavatputro vṛjinīvān mahārathaḥ //
MPur, 44, 16.1 vṛjinīvataśca putro'bhūt svāho nāma mahābalaḥ /
MPur, 44, 16.2 svāhaputro 'bhavad rājan ruṣaṅgur vadatāṃ varaḥ //
MPur, 44, 18.2 śaśabinduriti khyātaścakravartī babhūva ha //
MPur, 44, 19.1 atrānuvaṃśaśloko'yaṃ gītas tasminpurābhavat /
MPur, 44, 19.2 śaśabindostu putrāṇāṃ śatānām abhavacchatam //
MPur, 44, 22.2 antarasya suyajñasya suyajñastanayo'bhavat //
MPur, 44, 24.1 titikṣurabhavatputra auśanaḥ śatrutāpanaḥ /
MPur, 44, 29.2 rukmeṣurabhavadrājā pṛthurukmastadāśrayaḥ //
MPur, 44, 32.2 jyāmaghasyābhavadbhāryā caitrā pariṇatā satī //
MPur, 44, 35.2 yaste janiṣyate putrastasya bhāryā bhaviṣyati /
MPur, 44, 38.2 kratho vidarbhaputrastu kuntis tasyātmajo 'bhavat //
MPur, 44, 42.2 tasmātkarambhaḥ kārambhir devarāto babhūva ha //
MPur, 44, 43.1 devakṣatro'bhavadrājā daivarātir mahāyaśāḥ /
MPur, 44, 45.2 aikṣvākī cābhavadbhāryā jantostasyāmajāyata //
MPur, 44, 49.2 sṛñjayasya sute dve tu bāhyakāstu tadābhavan //
MPur, 44, 51.2 aputrastvabhavadrājā cacāra paramaṃ tapaḥ /
MPur, 44, 51.3 putraḥ sarvaguṇopeto mama bhūyāditi spṛhan //
MPur, 44, 54.2 jāyeta tasmādadyāhaṃ bhavāmyatha sahasraśaḥ //
MPur, 44, 55.1 atha bhūtvā kumārī sā bibhratī paramaṃ vapuḥ /
MPur, 44, 66.1 tasyāsīt putramithunaṃ babhūvāvijitaṃ kila /
MPur, 44, 77.2 rājādhidevaḥ śūraśca vidūrathasuto 'bhavat //
MPur, 44, 81.1 hṛdīkasyābhavanputrā daśa bhīmaparākramāḥ /
MPur, 45, 1.2 gāndhārī caiva mādrī ca vṛṣṇibhārye babhūvatuḥ /
MPur, 45, 4.2 pṛthivyāṃ sarvaratnānāṃ rājā vai so 'bhavanmaṇiḥ //
MPur, 45, 10.3 hanmi cainaṃ durācāraṃ śatrubhūtaṃ hi vṛṣṇiṣu //
MPur, 45, 23.2 asaṅgo yuyudhānasya dyumnistasyātmajo 'bhavat //
MPur, 46, 14.1 prathamā yā amāvāsyā vārṣikī tu bhaviṣyati /
MPur, 46, 15.1 anujā tv abhavatkṛṣṇā subhadrā bhadrabhāṣiṇī /
MPur, 46, 22.1 jarā nāma niṣādo'bhūtprathamaḥ sa dhanurdharaḥ /
MPur, 46, 22.2 saubhadraśca bhavaścaiva mahāsattvau babhūvatuḥ //
MPur, 46, 28.1 anapatyo'bhavacchyāmaḥ śamīkastu vanaṃ yayau /
MPur, 47, 6.2 atastu sarvakalyāṇaṃ yādavānāṃ bhaviṣyati /
MPur, 47, 31.2 kimarthaṃ saṃghaśo bhūtāḥ smṛtāḥ sambhūtayaḥ kati //
MPur, 47, 57.1 paryāyeṇa nu rājābhūdbalirvarṣāyutaṃ punaḥ /
MPur, 47, 58.1 bale rājyādhikārastu yāvatkālaṃ babhūva ha /
MPur, 47, 92.2 matsaṃnidhau vartatāṃ vo na bhīr bhavitumarhati //
MPur, 47, 124.2 sarvābhibhāvī tena tvaṃ bhaviṣyasi dvijottama //
MPur, 47, 161.2 sarvabhūtāṅgabhūtāya tubhyaṃ bhūtātmane namaḥ //
MPur, 47, 167.1 namaḥ stotre mayā hy asminyadi na vyāhṛtaṃ bhavet /
MPur, 47, 168.3 prahvo'bhipraṇatastasmai prāñjalirvāgyato'bhavat //
MPur, 47, 177.1 evaṃ bhavatu gacchāmo gṛhānno mattakāśini /
MPur, 47, 190.1 śrutvā tathā bruvāṇaṃ taṃ saṃbhrāntāste tadābhavan /
MPur, 47, 204.2 tataḥ pranaṣṭe tasmiṃstu vibhrāntā dānavābhavan //
MPur, 47, 217.1 rājyaṃ sāvarṇike tubhyaṃ punaḥ kila bhaviṣyati /
MPur, 47, 218.2 vācā hṛteṣu lokeṣu tāstāstasyābhavankila //
MPur, 47, 241.1 tretāyuge tu prathame dattātreyo babhūva ha /
MPur, 47, 247.1 tasminneva yuge kṣīṇe saṃdhyāśiṣṭe bhaviṣyati /
MPur, 47, 254.1 akasmātkopitānyonyaṃ bhaviṣyantīha mohitāḥ /
MPur, 47, 258.2 pramadāḥ keśaśūlāśca bhaviṣyanti yugakṣaye //
MPur, 47, 259.1 hrasvadehāyuṣaścaiva bhaviṣyanti vanaukasaḥ /
MPur, 48, 8.1 gandhāraputro dharmastu ghṛtastasyātmajo 'bhavat /
MPur, 48, 12.1 saṃjayasyābhavatputro vīro nāma puraṃjayaḥ /
MPur, 48, 12.2 janamejayo mahārāja puraṃjayasuto 'bhavat //
MPur, 48, 13.1 janamejayasya rājarṣer mahāśālo 'bhavatsutaḥ /
MPur, 48, 13.2 āsīd indrasamo rājā pratiṣṭhitayaśābhavat //
MPur, 48, 18.2 kṛśāyāstu kṛśo jajñe darśāyāḥ suvrato'bhavat /
MPur, 48, 22.1 titikṣurabhavadrājā pūrvasyāṃ diśi viśrutaḥ /
MPur, 48, 22.2 bṛhadrathaḥ sutastasya tasya seno'bhavatsutaḥ //
MPur, 48, 32.3 patnī vai mamatā nāma babhūvāsya mahātmanaḥ //
MPur, 48, 74.1 tasyāpānaṃ vinā caiva yogyabhāvo bhaviṣyati /
MPur, 48, 76.1 bhaviṣyanti kumārāstu pañca devasutopamāḥ /
MPur, 48, 83.2 āyuṣmāṃśca vapuṣmāṃśca cakṣuṣmāṃśca tato'bhavat //
MPur, 48, 84.1 go'bhyāhate tamasi vai gautamastu tato'bhavat /
MPur, 48, 94.1 atha dharmarathasyābhūtputraścitrarathaḥ kila /
MPur, 48, 95.1 lomapāda iti khyātastasya śāntā sutābhavat /
MPur, 48, 97.1 pṛthulākṣasutaścāpi campanāmā babhūva ha /
MPur, 48, 98.1 pūrṇabhadraprasādena haryaṅgo'sya suto 'bhavat /
MPur, 48, 102.2 dāyādastasya cāṅgo vai tasmātkarṇo 'bhavannṛpaḥ //
MPur, 49, 2.1 prācītvatasya tanayo manasyuśca tathābhavat /
MPur, 49, 2.2 rājā pītāyudho nāma manasyorabhavatsutaḥ //
MPur, 49, 9.2 brahmavādaparākrāntāñchubhadā tv ilinā hy abhūt //
MPur, 49, 24.2 tadretastvapatadbhūmau nivṛttaṃ śiśuko'bhavat //
MPur, 49, 32.2 tatastu vitatho nāma bharadvājo nṛpo'bhavat //
MPur, 49, 42.1 bṛhatkṣatrasya dāyādo hastināmā babhūva ha /
MPur, 49, 54.1 kāvyācca samaro nāma sadeṣṭasamaro 'bhavat /
MPur, 49, 55.2 pāraputraḥ pṛthurjātaḥ pṛthostu sukṛto 'bhavat //
MPur, 49, 57.1 babhūva śukajāmātā kṛtvībhartā mahāyaśāḥ /
MPur, 49, 59.1 viṣvaksenasya putrastu udakseno babhūva ha /
MPur, 49, 61.3 sthāṇubhūto'ṣṭasāhasraṃ taṃ bheje janamejayaḥ //
MPur, 49, 67.2 vijitya munaye prādāttadadbhutamivābhavat //
MPur, 49, 77.2 babhūva yena vikramya pṛthukasya pitā hataḥ //
MPur, 50, 36.2 rucirāttu tato bhaumas tvaritāyustato 'bhavat //
MPur, 50, 37.2 devātithestu dāyādo dakṣa eva babhūva ha //
MPur, 50, 39.3 devāpistu hy apadhyātaḥ prajābhirabhavanmuniḥ //
MPur, 50, 42.1 śaṃtanustvabhavadrājā vidvānsa vai mahābhiṣak /
MPur, 50, 43.2 punaryuvā ca bhavati tasmāttaṃ śaṃtanuṃ viduḥ //
MPur, 50, 48.2 mādrī kuntī tathā caiva pāṇḍorbhārye babhūvatuḥ //
MPur, 50, 81.1 vṛṣṇimataḥ suṣeṇaśca bhaviṣyati śucirnṛpaḥ /
MPur, 50, 84.1 medhāvī tasya dāyādo bhaviṣyati na saṃśayaḥ /
MPur, 50, 84.2 medhāvinaḥ sutaścāpi bhaviṣyati puraṃjayaḥ //
MPur, 50, 86.2 bhaviṣyate codayanād vīge rājā vahīnaraḥ //
MPur, 50, 87.1 vahīnarātmajaścaiva daṇḍapāṇirbhaviṣyati /
MPur, 51, 15.2 tadā tu viharaṃstāsu dhiṣṇyecchaḥ sa babhūva ha //
MPur, 53, 8.1 pravṛttiḥ sarvaśāstrāṇāṃ purāṇasyābhavattataḥ /
MPur, 53, 14.1 etadeva yadā padmam abhūddhairaṇmayaṃ jagat /
MPur, 53, 27.2 kārttikyāṃ puṇḍarīkasya yajñasya phalabhāgbhavet //
MPur, 53, 33.2 guḍakumbhasamāyuktamagniṣṭomaphalaṃ bhavet //
MPur, 53, 52.2 yo dadyātpṛthivī tena dattā bhavati cākhilā //
MPur, 53, 62.1 yatra sāmbaṃ puraskṛtya bhaviṣyati kathānakam /
MPur, 54, 4.4 saṃyuktastava viṣṇorvā pumānbhaktaḥ kathaṃ bhavet //
MPur, 55, 4.1 yadā hastena saptamyāmādityasya dinaṃ bhavet /
MPur, 55, 19.2 saptame vastrayugmaṃ ca pāraṇe tvadhikaṃ bhavet //
MPur, 56, 1.3 śāntirmuktiśca bhavati jayaḥ puṃsāṃ viśeṣataḥ //
MPur, 57, 4.1 yadā somadine śuklā bhavetpañcadaśī kvacit /
MPur, 57, 11.1 nāsā ca nāthāya vanauṣadhīnāmānandabhūtāya punarbhruvau ca /
MPur, 57, 26.2 trailokyādhipatirbhūtvā saptakalpaśatatrayam /
MPur, 57, 26.3 candralokamavāpnoti vidyudbhūtvā tu mucyate //
MPur, 58, 2.2 ke tatra cartvijo nātha vedī vā kīdṛśī bhavet //
MPur, 59, 19.1 bhūtānbhavyāṃśca manujāṃstārayeddrumasaṃmitān /
MPur, 59, 19.1 bhūtānbhavyāṃśca manujāṃstārayeddrumasaṃmitān /
MPur, 60, 2.2 saubhāgyaṃ sarvabhūtānāmekasthamabhavattadā /
MPur, 60, 10.2 duhitā sābhavattasya yā satītyabhidhīyate //
MPur, 60, 45.3 na viyukto bhavedrājannavārbudaśatatrayam //
MPur, 60, 48.2 so'pi vidyādharo bhūtvā svargaloke ciraṃ vaset //
MPur, 61, 2.1 paryāyeṇa tu sarveṣāmādhipatyaṃ kathaṃ bhavet /
MPur, 61, 11.1 yasmājjīvanikāyasya mahataḥ saṃkṣayo bhavet /
MPur, 61, 16.2 mārutena samaṃ loke tava janma bhaviṣyati //
MPur, 61, 17.2 bhaviṣyatyudadhirvahne tadā devatvamāpsyasi //
MPur, 61, 19.1 mitrāvaruṇayorvīryādvasiṣṭhasyānujo'bhavat /
MPur, 61, 20.2 sambhūtaḥ sa kathaṃ bhrātā vasiṣṭhasyābhavanmuniḥ /
MPur, 61, 21.3 bhūtvā dharmasuto viṣṇuścacāra vipulaṃ tapaḥ //
MPur, 61, 33.2 videhastvaṃ bhavasveti tatastenāpyasau muniḥ //
MPur, 61, 36.1 vasiṣṭho'pyabhavattasmiñjalakumbhe ca pūrvavat /
MPur, 61, 36.3 agastya iti śāntātmā babhūva ṛṣisattamaḥ //
MPur, 61, 39.1 tato'sya varadāḥ sarve babhūvuḥ śaṃkarādayaḥ /
MPur, 61, 40.3 vaimāniko bhaviṣyāmi dakṣiṇācalavartmani //
MPur, 61, 41.2 sa saptalokādhipatiḥ paryāyeṇa bhaviṣyati //
MPur, 63, 22.3 upavāsī bhavennityamaśakte naktamiṣyate //
MPur, 64, 2.1 yadā śuklatṛtīyāyāmāṣāḍharkṣaṃ bhavetkvacit /
MPur, 65, 1.3 yasyāṃ dattaṃ hutaṃ japtaṃ sarvaṃ bhavati cākṣayam //
MPur, 65, 6.2 etāsāmapi sarvāsāṃ tṛtīyānāṃ phalaṃ bhavet //
MPur, 66, 7.2 tvāṃ parityajya saṃtiṣṭhettathā bhava varapradā //
MPur, 67, 2.2 yasya rāśiṃ samāsādya bhavedgrahaṇasamplavaḥ /
MPur, 68, 6.1 bhaviṣyati ca vārāho yatra kalpastapodhana /
MPur, 68, 7.1 bhaviṣyati ca tatraiva pañcaviṃśatimaṃ yadā /
MPur, 68, 13.3 bhaviṣyati ciraṃjīvī kiṃtu kalmaṣanāśanam //
MPur, 68, 38.1 sadānena vidhānena dīrghāyurabhavannaraḥ /
MPur, 69, 2.3 svalpena tapasā deva bhavenmokṣo'thavā nṛṇām //
MPur, 69, 5.3 vārāho bhavitā kalpastasya manvantare śubhe //
MPur, 69, 7.2 bhārāvataraṇārthāya tridhā viṣṇurbhaviṣyati //
MPur, 69, 15.2 bhaviṣyatyajaraḥ śrīmānkandarpa iva rūpavān //
MPur, 69, 21.1 māghamāsasya daśamī yadā śuklā bhavettadā /
MPur, 69, 57.1 tvayā kṛtamidaṃ vīra tvannāmākhyaṃ bhaviṣyati /
MPur, 69, 58.1 tvamādikartā bhava saukare'sminkalpe mahāvīravarapradhāna /
MPur, 69, 65.1 kalyāṇinī nāma purā babhūva yā dvādaśī māghadineṣu pūjyā /
MPur, 69, 65.2 sā pāṇḍuputreṇa kṛtā bhaviṣyatyanantapuṇyānagha bhīmapūrvā //
MPur, 70, 2.3 vāsudevasya nārīṇāṃ bhaviṣyantyambujodbhava //
MPur, 70, 6.2 pravṛddho manmathastāsāṃ bhaviṣyati yadātmani //
MPur, 70, 9.1 uttārabhūtaṃ dāsatvaṃ samudrādbrāhmaṇapriyaḥ /
MPur, 70, 10.2 tadaivottāraṇāyālaṃ dāsatve'pi bhaviṣyati /
MPur, 70, 17.3 svadharmāccyavane'smākamasminnaḥ śaraṇaṃ bhava //
MPur, 70, 20.3 bhavatīnāṃ ca sarvāsāṃ nārado'bhyāśamāgataḥ //
MPur, 70, 21.1 hutāśanasutāḥ sarvā bhavantyo'psarasaḥ purā /
MPur, 70, 22.1 tasmādvarapradānaṃ vaḥ śāpaścāyamabhūtpurā /
MPur, 70, 23.2 bhartā nārāyaṇo nūnaṃ bhaviṣyatyanyajanmani //
MPur, 70, 24.2 paripṛṣṭo'smi tenāśu viyogo vo bhaviṣyati /
MPur, 70, 25.2 veśyātvamāgatāḥ sarvā bhavantyaḥ kāmamohitāḥ /
MPur, 70, 29.2 bhaviṣyati ca saubhāgyaṃ sarvāsāmapi śaktitaḥ //
MPur, 70, 34.1 bhavetsarvauṣadhīsnānaṃ samyaṅnārī samācaret /
MPur, 70, 56.2 sa mānyaḥ sūryavāre ca sa mantavyo bhavettadā //
MPur, 70, 58.1 tadanujñayā rūpavānyo yāvadabhyāgato bhavet /
MPur, 71, 2.2 śokavyādhibhayaṃ duḥkhaṃ na bhavedyena tadvada //
MPur, 71, 10.2 ghaṇṭā bhavedaśaktasya sarvavādyamayī yataḥ //
MPur, 71, 19.3 na virūpau na śokārtau dampatī bhavataḥ kvacit //
MPur, 72, 1.3 bhaviṣyati yuge tasmindvāparānte pitāmaha /
MPur, 72, 3.3 avyaṅgatā śive bhaktirvaiṣṇavo vā bhavetkatham //
MPur, 72, 15.1 śāntipradātā sarveṣāṃ grahāṇāṃ prathamo bhava /
MPur, 72, 16.2 devaloke'dvitīyaṃ ca tava rūpaṃ bhaviṣyati //
MPur, 72, 17.2 rūpamārogyamaiśvaryaṃ teṣvanantaṃ bhaviṣyati //
MPur, 72, 22.2 paśyato'pi bhavedrūpamaiśvaryaṃ kimu kurvataḥ //
MPur, 72, 27.2 caturthyaṅgārakadine yadā bhavati dānava /
MPur, 72, 42.2 viṣṇau vātha śive bhaktaḥ saptadvīpādhipo bhavet //
MPur, 74, 5.1 yadā tu śuklasaptamyāmādityasya dinaṃ bhavet /
MPur, 75, 2.3 upavāsavrataṃ kṛtvā brahmacārī bhavenniśi //
MPur, 75, 11.1 yāvajjanmasahasrāṇāṃ sāgraṃ koṭiśataṃ bhavet /
MPur, 76, 1.3 yāmupoṣya naraḥ pāpādvimuktaḥ svargabhāgbhavet //
MPur, 76, 13.3 yaḥ śṛṇoti paṭhedvāpi so'pi kalyāṇabhāgbhavet //
MPur, 80, 10.2 tasya śrīrvipulā kīrtirbhavejjanmani janmani //
MPur, 80, 11.2 vasedgaṇādhipo bhūtvā yāvadābhūtasaṃplavam /
MPur, 80, 11.3 kalpādāvavatīrṇastu saptadvīpādhipo bhavet //
MPur, 80, 14.2 sa saptalokādhipatiḥ krameṇa bhūtvā padaṃ yāti paraṃ murāreḥ //
MPur, 81, 14.2 sthaṇḍilasyopariṣṭācca bhittiraṣṭāṅgulā bhavet //
MPur, 83, 12.1 dhānyadroṇasahasreṇa bhavedgiririhottamaḥ /
MPur, 83, 32.1 śobhase mandara kṣipramatastuṣṭikaro bhava /
MPur, 83, 40.2 upavāsī bhavennityamaśakte naktamiṣyate //
MPur, 83, 42.2 annādbhavanti bhūtāni jagadannena vartate //
MPur, 85, 9.1 tataḥ kalpaśatānte tu saptadvīpādhipo bhavet /
MPur, 87, 4.2 tilāḥ kuśāśca māṣāśca tasmācchāntyai bhavatviha //
MPur, 88, 4.2 kārpāsādre namastubhyamaghaughadhvaṃsano bhava //
MPur, 88, 5.2 rudraloke vasetkalpaṃ tato rājā bhavediha //
MPur, 90, 10.2 rūpārogyaguṇopetaḥ saptadvīpādhipo bhavet //
MPur, 92, 7.1 mandare kāmadevastu pratyagvaktraḥ sadā bhavet /
MPur, 92, 8.2 haimī supārśve surabhirdakṣiṇābhimukhī bhavet //
MPur, 92, 10.2 tasmādānandakārī tvaṃ bhava śailendra sarvadā //
MPur, 92, 15.1 tataḥ kalpaśatānte tu saptadvīpādhipo bhavet /
MPur, 92, 18.2 bhavanti śataśo yena śatravaścāparājitāḥ /
MPur, 92, 24.1 śūdraḥ suvarṇakāraśca nāmnā śauṇḍo'bhavattadā /
MPur, 93, 51.3 pradyumnaścāniruddhaśca bhavantu vijayāya te //
MPur, 93, 76.2 dānānyanyāni me śāntirbhūmidānādbhavatviha //
MPur, 93, 81.1 yathā bāṇaprahārāṇāṃ kavacaṃ bhavati vāraṇam /
MPur, 93, 81.2 tadvaddaivopaghātānāṃ śāntirbhavati vāraṇam //
MPur, 93, 91.2 mānahīnādhikaṃ kuṇḍamanekabhayadaṃ bhavet /
MPur, 93, 93.2 lakṣahome bhavetkuṇḍaṃ yonivaktraṃ trimekhalam //
MPur, 93, 110.2 annahīnaḥ kṛto yasmāddurbhikṣaphalado bhavet //
MPur, 93, 112.2 yasmātpīḍākaro nityaṃ yajñe bhavati vigrahaḥ //
MPur, 93, 114.1 lakṣahomastu kartavyo yathāvittaṃ bhavedbahu /
MPur, 93, 118.2 yaṃ yaṃ prārthayate kāmaṃ sa vai bhavati puṣkalaḥ /
MPur, 95, 12.1 pārśvau cānantadharmāya jñānabhūtāya vai kaṭim /
MPur, 95, 37.1 bhavatyamaravallabhaḥ paṭhati yaḥ smaredvā sadā śṛṇotyapi vimatsaraḥ sakalapāpanirmocanīm /
MPur, 96, 1.2 phalatyāgasya māhātmyaṃ yadbhavecchṛṇu nārada /
MPur, 96, 23.2 bhavanti cūrṇyamāneṣu phaleṣu munisattama /
MPur, 97, 3.2 tasmādādityavāreṇa sadā naktāśano bhavet //
MPur, 99, 20.1 janmanāṃ śatasāhasraṃ na śokaphalabhāgbhavet /
MPur, 99, 20.2 na ca vyādhirbhavettasya na dāridryaṃ na bandhanam /
MPur, 99, 20.3 vaiṣṇavo vātha śaivo vā bhavejjanmani janmani //
MPur, 99, 21.1 yāvadyugasahasrāṇāṃ śatamaṣṭottaraṃ bhavet /
MPur, 99, 21.2 tāvatsvarge vasedbrahmanbhūpatiśca punarbhavet //
MPur, 100, 6.3 nāmnā ca lāvaṇyavatī babhūva sā pārvatīveṣṭatamā bhavasya //
MPur, 100, 7.1 tasyātmajānāmayutaṃ babhūva dharmātmanām agryadhanurdharāṇām /
MPur, 100, 11.2 janmābhavattava tu lubdhakule'tighore jātastvamapyanudinaṃ kila pāpakārī //
MPur, 100, 12.1 vapurapyabhūttava punaḥ puruṣāṅgasaṃdhir durgandhisattvabhujagāvaraṇaṃ samantāt /
MPur, 100, 13.2 abhūdanāvṛṣṭiratīva raudrā kadācidāhāranimittamasmin /
MPur, 101, 19.1 lakṣmīmabhyarcya pañcamyāmupavāsī bhavennaraḥ /
MPur, 101, 29.1 yāvatsamā bhavedyastu pañcadaśyāṃ payovrataḥ /
MPur, 101, 34.2 rājā bhavati kalpānte dhṛtivratamidaṃ smṛtam //
MPur, 101, 35.1 varjayitvā pumānmāṃsamabdānte goprado bhavet /
MPur, 101, 35.3 ahiṃsāvratamityuktaṃ kalpānte bhūpatirbhavet //
MPur, 101, 37.1 āṣāḍhādicaturmāsaṃ prātaḥsnāyī bhavennaraḥ /
MPur, 101, 37.2 vipreṣu bhojanaṃ dadyātkārttikyāṃ goprado bhavet /
MPur, 101, 41.1 vastrayugmaṃ ca viprāya tejasvī sa bhavediha /
MPur, 101, 42.2 naktaṃ caredabdamekamabdānte goprado bhavet //
MPur, 101, 43.1 gaurīloke vasetkalpaṃ tato rājā bhavediha /
MPur, 101, 45.2 bhūtvā viṣāde kalpaṃ sthitvā rājā bhavediha /
MPur, 101, 45.2 bhūtvā viṣāde kalpaṃ sthitvā rājā bhavediha /
MPur, 101, 46.2 tryahaṃ tilaprado bhūtvā vahniṃ saṃtarpya sadvijam //
MPur, 101, 53.1 māghe māse'thavā caitre guḍadhenuprado bhavet /
MPur, 101, 58.3 etat kṛṣṇavrataṃ nāma kalpānte rājyabhāgbhavet //
MPur, 101, 72.3 bhavedupoṣito bhūtvā karivratamidaṃ smṛtam //
MPur, 101, 72.3 bhavedupoṣito bhūtvā karivratamidaṃ smṛtam //
MPur, 101, 73.1 upavāsaṃ parityajya samānte goprado bhavet /
MPur, 101, 74.1 niśi kṛtvā jale vāsaṃ prabhāte goprado bhavet /
MPur, 101, 78.1 māghe niśyārdravāsāḥ syātsaptamyāṃ goprado bhavet /
MPur, 101, 83.2 diśaśca kāñcanairdadyādbrahmāṇḍādhipatirbhavet /
MPur, 101, 84.2 manvantaraśataṃ so'pi gandharvādhipatirbhavet //
MPur, 102, 8.2 bhavetsaṃnihitā tatra gaṅgā tripathagāminī //
MPur, 102, 16.2 kṛtopavītī devebhyo nivītī ca bhavettataḥ //
MPur, 105, 3.1 vyādhito yadi vā dīno vṛddho vāpi bhavennaraḥ /
MPur, 105, 11.2 tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet //
MPur, 105, 12.2 guṇavānvittasampanno bhavatīha na saṃśayaḥ //
MPur, 105, 15.2 nimitteṣu ca sarveṣu hyapramatto bhaveddvijaḥ //
MPur, 106, 38.1 madhye nārīsahasrāṇāṃ bahūnāṃ ca patirbhavet /
MPur, 106, 38.2 daśagrāmasahasrāṇāṃ bhoktā bhavati bhūmipaḥ //
MPur, 106, 40.2 ekaṃ kālaṃ tu bhuñjāno māsaṃ bhūmipatirbhavet //
MPur, 106, 41.2 pṛthivyām āsamudrāyāṃ mahābhūmipatirbhavet //
MPur, 106, 42.1 dhanadhānyasamāyukto dātā bhavati nityaśaḥ /
MPur, 106, 46.2 daśāśvamedhakaṃ nāma tīrthaṃ tatrāparaṃ bhavet //
MPur, 106, 47.2 dhanāḍhyo rūpavāndakṣo dātā bhavati dhārmikaḥ //
MPur, 106, 53.1 tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet /
MPur, 107, 2.2 trirātropoṣito bhūtvā sarvakāmānavāpnuyāt //
MPur, 107, 11.1 tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet /
MPur, 107, 16.1 paribhraṣṭastu rājendra so'gnihotrī bhavennaraḥ /
MPur, 107, 18.2 tasmādapi paribhraṣṭo rājā bhavati dhārmikaḥ //
MPur, 107, 21.2 svargalokamavāpnoti anṛṇaśca sadā bhavet //
MPur, 108, 11.1 evaṃ jñātvā tu rājendra sadā sevāparo bhavet /
MPur, 108, 12.3 kathaṃ tīrthaphalaṃ teṣāṃ kathaṃ puṇyaphalaṃ bhavet //
MPur, 108, 16.1 ajñānena tu yasyeha tīrthayātrādikaṃ bhavet /
MPur, 108, 17.1 evaṃ jñānena sampūrṇaḥ sadā bhavati bhogavān /
MPur, 108, 31.1 śraddadhānaparo bhūtvā kuru tīrthābhiṣecanam /
MPur, 109, 6.2 aśraddheyaṃ na vaktavyaṃ pratyakṣamapi yadbhavet /
MPur, 109, 8.2 pratyakṣaṃ ca parokṣaṃ ca yathānyastaṃ bhaviṣyati //
MPur, 109, 12.2 prayāge tu mṛtasyedaṃ sarvaṃ bhavati nānyathā //
MPur, 110, 17.2 snāhi tīrtheṣu kauravya na ca vakramatirbhava //
MPur, 111, 10.1 māheśvaro vaṭo bhūtvā tiṣṭhate parameśvaraḥ /
MPur, 112, 17.1 svastho bhava mahārāja bhuṅkṣva rājyamakaṇṭakam /
MPur, 112, 20.1 tathā tvamapi devarṣe prayāgābhimukho bhava /
MPur, 112, 20.2 abhiṣekaṃ tu kṛtvādya kṛtakṛtyo bhaviṣyasi //
MPur, 114, 76.2 tasya jambūphalaraso nadī bhūtvā prasarpati //
MPur, 115, 9.3 babhūva karmaṇā kena rūpavāṃścaiva sūtaja //
MPur, 118, 59.2 taccāśramapadaṃ puṇyaṃ babhūvātreḥ purā nṛpam //
MPur, 120, 29.2 tathā viditvā mugdhatvādbabhūva vrīḍitā bhṛśam //
MPur, 120, 43.2 tena rājansamāgamya kṛtakṛtyo bhaviṣyasi //
MPur, 123, 58.1 bhavantyanyonyahīnāni parasparasamāśrayāt /
MPur, 124, 2.2 vistarārdhaṃ pṛthivyāstu bhavedanyatra bāhyataḥ //
MPur, 124, 27.2 madhyagaścāmarāvatyāṃ yadā bhavati bhāskaraḥ //
MPur, 124, 40.2 evaṃ puṣkaramadhye tu yadā bhavati bhāskaraḥ //
MPur, 124, 50.1 śrāvaṇe cottarāṃ kāṣṭhāṃ citrabhānuryadā bhavet /
MPur, 124, 56.2 pūrvottarā ca phalgunyau maghā caivārṣabhī bhavet //
MPur, 124, 59.2 mūlaṃ pūrvottarāṣāḍhe vīthī vaiśvānarī bhavet //
MPur, 125, 5.2 uttānapādaputro'sau meḍhībhūto dhruvo divi //
MPur, 125, 15.2 yānyasyāṇḍasya bhinnasya prākṛtānyabhavaṃstadā //
MPur, 125, 18.2 kulamekaṃ dvidhā bhūtaṃ yonirekā jalaṃ smṛtam //
MPur, 125, 26.1 ibhāsye ca tataḥ paścādidaṃ bhūtavivṛddhaye /
MPur, 125, 30.2 dhūmabhūtāstu tā hyāpo niṣkrāmantīha sarvaśaḥ //
MPur, 127, 26.1 tanmukhābhimukhāḥ sarve cakrabhūtā divi sthitāḥ /
MPur, 127, 27.1 pariyānti suraśreṣṭhaṃ meḍhībhūtaṃ dhruvaṃ divi /
MPur, 128, 6.1 sa saṃbhṛtya prakāśārthaṃ tridhā tulyo'bhavatpunaḥ /
MPur, 128, 14.1 tasmāttāmrā bhavantyāpo divārātripraveśanāt /
MPur, 128, 40.1 tāni devagṛhāṇi syuḥ sthānākhyāni bhavanti hi /
MPur, 128, 60.1 tulyo bhūtvā tu svarbhānustadadhastātprasarpati /
MPur, 129, 21.1 alaṅghanīyaṃ bhavatu tripuraṃ yadi te priyam /
MPur, 129, 25.1 samaṃ sa saṃyuge hanyādavadhyaṃ śeṣato bhavet /
MPur, 129, 28.2 kathaṃ nāma bhaveddurgaṃ tanmayā tripuraṃ kṛtam //
MPur, 129, 31.2 puṣyayogeṇa nirmāṇaṃ purāṇaṃ ca bhaviṣyati //
MPur, 129, 34.1 rājatasyopariṣṭāttu sauvarṇaṃ bhavitā puram /
MPur, 129, 34.2 evaṃ tribhiḥ purairyuktaṃ tripuraṃ tadbhaviṣyati /
MPur, 130, 3.1 rājamārga itaścāpi vipulo bhavatāmiti /
MPur, 130, 5.2 upanirgamo dānavānāṃ bhavatyatra manoharaḥ //
MPur, 130, 16.1 aśokavanabhūtāni kokilārutavanti ca /
MPur, 130, 28.2 babhūva pūrṇaṃ tripuraṃ tathā purā yathāmbaraṃ bhūrijalair jalapradaiḥ //
MPur, 131, 12.2 vimuktakalahāścāpi prītayaḥ pracurābhavan //
MPur, 131, 27.2 praviṣṭāḥ sma śarīrāṇi bhūtvā bahuśarīriṇaḥ //
MPur, 131, 31.2 dṛṣṭaḥ kathaṃ hi kaṣṭāya asurāṇāṃ bhaviṣyati //
MPur, 131, 34.2 yadi nāmāsya svapnasya hyevaṃ coparamo bhavet //
MPur, 131, 46.1 purā suśīlā bhūtvā ca duḥśīlatvamupāgatāḥ /
MPur, 131, 50.2 jagadbabhūvāmararājaduṣṭair abhidrutaṃ sasyamivālivṛndaiḥ //
MPur, 133, 26.2 avatasthuḥ śarā bhūtvā nānājātiśubhānanāḥ //
MPur, 133, 28.2 gadā bhūtvā śaktayaśca tadā devarathe'bhyayuḥ //
MPur, 133, 29.2 caturvarṇāḥ salīlāśca babhūvuḥ svarṇakuṇḍalāḥ //
MPur, 133, 31.2 vedāś catvāra evaite catvārasturagā abhavan //
MPur, 133, 33.2 nāgā babhūvurevaite hayānāṃ vālabandhanāḥ //
MPur, 133, 37.2 avadātāḥ patākāstu babhūvuḥ pavaneritāḥ //
MPur, 133, 38.1 ṛtubhiśca kṛtaḥ ṣaḍbhirdhanuḥ saṃvatsaro'bhavat /
MPur, 133, 38.2 ajarā jyābhavaccāpi sāmbikā dhanuṣo dṛḍhā //
MPur, 133, 39.2 tasmādumā kālarātrirdhanuṣo jyājarābhavat //
MPur, 133, 40.2 sa iṣurviṣṇusomāgnitridaivatamayo'bhavat //
MPur, 133, 41.1 ānanaṃ hyagnirabhavacchalyaṃ somastamonudaḥ /
MPur, 133, 49.1 mahādevasya devo'nyaḥ ko nāma sadṛśo bhavet /
MPur, 133, 56.1 tataḥ siṃharavo bhūyo babhūva rathabhairavaḥ /
MPur, 134, 17.2 śṛṇu dānava tattvena bhavantyautpātikā yathā /
MPur, 134, 27.1 jitvā vayaṃ bhaviṣyāmaḥ sarve'marasabhāsadaḥ /
MPur, 134, 29.2 tiṣṭhadhvaṃ laṅghanīyāni bhaviṣyanti purāṇi ca //
MPur, 134, 33.2 tadabhimatamadāttataḥ śaśāṅkī sa ca kila nirbhaya eva dānavo'bhūt //
MPur, 135, 17.2 grasto'bhūddaityanādaiśca candrastoyadharairiva //
MPur, 135, 24.2 ehi āyudham ādāya kva me pṛcchā bhaviṣyati //
MPur, 136, 5.2 kāle kruddhe kathaṃ kālāttrāṇaṃ no'dya bhaviṣyati //
MPur, 136, 20.1 anvāsyaiva ca rudrasya bhavāmaḥ prabhaviṣṇavaḥ /
MPur, 136, 20.2 tairvā vinihatā yuddhe bhaviṣyāmo yamāśanāḥ //
MPur, 136, 51.2 abhavandānavabala utpātā vai sudāruṇāḥ //
MPur, 136, 54.1 bhūkampaścābhavattatra śatāṅgo bhūgato'bhavat /
MPur, 136, 54.1 bhūkampaścābhavattatra śatāṅgo bhūgato'bhavat /
MPur, 137, 3.2 babhūvuste vimanasaḥ kathaṃ kāryamiti bruvan //
MPur, 137, 9.2 babhūvurniṣprabhā daityā grahā indūdaye yathā //
MPur, 137, 20.2 nirutsāhā bhaviṣyanti etadrathapathāvṛtāḥ //
MPur, 137, 21.2 sāgaro'mbarasaṃkāśaḥ śaraṇaṃ no bhaviṣyati //
MPur, 137, 33.1 vihitaparabalābhighātabhūtaṃ vraja jaladhestu yataḥ purāṇi tasthuḥ /
MPur, 137, 35.1 ahamapi rathavaryamāsthitaḥ suravaravarya bhaveya pṛṣṭhataḥ /
MPur, 138, 10.2 yuyudhurniścalā bhūtvā vajrā iva mahācalaiḥ //
MPur, 138, 11.1 kārmukāṇāṃ vikṛṣṭānāṃ babhūvurdāruṇā ravāḥ /
MPur, 138, 32.2 śabdo babhūvāmaradānavānāṃ yugāntakāleṣviva sāgarāṇām //
MPur, 139, 3.2 yadaikaṃ tripuraṃ sarvaṃ kṣaṇamekaṃ bhaviṣyati //
MPur, 139, 12.2 adānavaṃ vā bhavitā nārāyaṇapadatrayam //
MPur, 139, 14.2 pradoṣe muditā bhūtvā cerurmanmathacāratām //
MPur, 139, 23.2 tatrāsureṣvāsurapuṃgaveṣu svāṅgāṅganāḥ svedayutā babhūvuḥ //
MPur, 139, 30.2 manojñarūpā rucirā babhūvuḥ pūrṇāmṛtasyeva suvarṇakumbhāḥ //
MPur, 139, 34.1 dhūtaprasūnaprabhavaḥ subandhaḥ sūrye gate vai tripure babhūva /
MPur, 139, 36.2 mādhuryabhūtābharaṇā mahāntaḥ svanā babhūvurmadaneṣu tulyāḥ //
MPur, 139, 36.2 mādhuryabhūtābharaṇā mahāntaḥ svanā babhūvurmadaneṣu tulyāḥ //
MPur, 140, 4.2 babhūva tadbalaṃ divyaṃ vanaṃ pracalitaṃ yathā //
MPur, 140, 17.1 kṣudrāṇāṃ gajayoryuddhe yathā bhavati saṃkṣayaḥ /
MPur, 140, 17.2 devāsuragaṇais tadvattiminakrakṣayo'bhavat //
MPur, 140, 32.1 śarakaṇṭakitāṅgo vai śailādiḥ so'bhavatpunaḥ /
MPur, 140, 44.1 atha daityapurābhāve puṣyayogo babhūva ha /
MPur, 140, 44.2 babhūva cāpi saṃyuktaṃ tadyogena puratrayam //
MPur, 140, 69.2 babhūva kāñcīguṇanūpurāṇāmākranditānāṃ ca ravo'timiśraḥ //
MPur, 140, 77.2 bhaviṣyati mayagṛhaṃ nityameva yathānalaḥ //
MPur, 140, 78.1 yasya yasya tu deśasya bhaviṣyati parābhavaḥ /
MPur, 141, 14.2 jajñire ṛtavastasmādṛtubhyo hyārtavā abhavan //
MPur, 141, 67.1 bhinne dehe durāpannāḥ pretabhūtā yamakṣaye /
MPur, 141, 74.2 yadāhārā bhavantyete tāsu tāsviha yoniṣu //
MPur, 142, 4.2 triṃśatkalāścaiva bhavenmuhūrtastaistriṃśatā rātryahanī samete //
MPur, 142, 8.1 mānuṣeṇaiva mānena varṣāṇāṃ yacchataṃ bhavet /
MPur, 142, 37.1 kalpapramāṇo dviguṇo yathā bhavati saṃkhyayā /
MPur, 142, 65.1 bhūtabhavyāni yānīha vartamānāni yāni ca /
MPur, 143, 10.2 tānyajanti tadā devāḥ kalyādiṣu bhavanti ye //
MPur, 143, 25.2 ūrdhvacārī nṛpo bhūtvā rasātalacaro'bhavat //
MPur, 143, 25.2 ūrdhvacārī nṛpo bhūtvā rasātalacaro'bhavat //
MPur, 143, 26.1 vasudhātalacārī tu tena vākyena so'bhavat /
MPur, 144, 6.1 dvāpare vyākulo bhūtvā praṇaśyati kalau punaḥ /
MPur, 144, 18.1 teṣāṃ viparyayotpannā bhavanti dvāpare punaḥ /
MPur, 144, 37.1 puṣye bhavanti jantūnāṃ lobho mohaśca sarvaśaḥ /
MPur, 144, 39.2 bhavatīha kalau tasmiñchayanāsanabhojanaiḥ //
MPur, 144, 42.1 evaṃvidhāśca ye kecidbhavantīha kalau yuge /
MPur, 144, 47.1 bhūtvā ca na bhavantīha vedāḥ kaliyuge'khilāḥ /
MPur, 144, 47.1 bhūtvā ca na bhavantīha vedāḥ kaliyuge'khilāḥ /
MPur, 144, 75.1 tataḥ prajāstu tāḥ sarvā māṃsāhārā bhavanti hi /
MPur, 144, 78.1 yathā kṛtayuge pūrvamekavarṇamabhūtkila /
MPur, 144, 94.3 kārtayugabhavaiḥ sārdhaṃ nirviśeṣāstadābhavan //
MPur, 144, 103.2 yugākhyāsu tu sarvāsu bhavatīha yadā ca yat //
MPur, 144, 106.2 yathākalpaṃ yugaiḥ sārdhaṃ bhavante tulyalakṣaṇāḥ /
MPur, 145, 10.2 ā pādatalamastako navatālo bhavettu yaḥ //
MPur, 145, 12.2 ṣaṭsaptatyaṅgulotsedhaḥ paśur ākakudo bhavet //
MPur, 145, 41.2 yathābhūtapravādastu ityetatsatyalakṣaṇam //
MPur, 145, 49.2 na krudhyeta pratihataḥ sa jitātmā bhaviṣyati //
MPur, 145, 59.2 manvantareṣu sarveṣu yathā bhedā bhavanti hi //
MPur, 145, 71.1 yatholmukāttu viṭapā ekakālādbhavanti hi /
MPur, 145, 82.2 yasmādeṣa svayaṃbhūtastasmācca ṛṣitā matā //
MPur, 145, 88.1 bhūtātmā cendriyātmā ca teṣāṃ tajjñānamucyate /
MPur, 146, 5.2 vajrāṅgo nāma daityo'bhūttasya putrastu tārakaḥ /
MPur, 146, 13.2 yasyābhūttārakaḥ putraḥ surapramathano balī //
MPur, 146, 14.1 nirmitaḥ ko vadhe cābhūttasya daityeśvarasya tu /
MPur, 146, 25.1 tato nihataputrābhūdditir varamayācata /
MPur, 146, 30.3 bhaviṣyati ca te bhrātā tena sārdhamimāṃ śriyam //
MPur, 146, 41.2 vajrāṅgo nāma putraste bhavitā putravatsale //
MPur, 146, 44.1 sa jātamātra evābhūtsarvaśastrāstrapāragaḥ /
MPur, 146, 54.2 tapase me ratirdeva nirvighnaṃ caiva me bhavet //
MPur, 146, 63.2 bhūtvā tu markaṭastatra tadāśramapadaṃ mahān //
MPur, 147, 17.3 putraste tārako nāma bhaviṣyati mahābalaḥ //
MPur, 147, 23.2 candrasūryau jahuḥ kāntiṃ sanīhārā diśo'bhavan //
MPur, 147, 26.1 viṣaṇṇamanaso devāḥ samahendrāstadābhavan /
MPur, 148, 17.2 uvāca prāñjalirbhūtvā praṇataḥ pṛthuvikramaḥ //
MPur, 148, 19.3 teṣāmahaṃ samuddhartā bhaveyamiti me matiḥ //
MPur, 148, 27.1 abhavankiṃkarāstasya lokapālāśca sarvaśaḥ /
MPur, 148, 30.2 kṛtānto 'gresarastasya babhūvurmunisattamāḥ //
MPur, 148, 35.2 janma tasya vṛthā bhūtam ajanmā tu viśiṣyate //
MPur, 148, 45.1 tārakasyābhavatketū raudraḥ kanakabhūṣaṇaḥ /
MPur, 148, 46.2 kharavidhūtalāṅgūlaṃ kujambhasyābhavaddhvaje //
MPur, 148, 47.1 mahiṣasya tu gomāyuḥ ketorhaimastadābhavat /
MPur, 148, 97.1 kumbhena ratnacitreṇa ketur aśvinayor abhūt /
MPur, 149, 3.2 jyāghoṣeṇa ca śūrāṇāṃ tumulo'timahānabhūt //
MPur, 149, 16.3 vetālākrīḍamabhavattatsaṃkularaṇājiram //
MPur, 150, 17.1 saṃghaṭṭamabhavattābhyāṃ śailābhyāmiva duḥsaham /
MPur, 150, 19.1 niṣpeṣaṇe tayorbhīmamabhūdgaganagocaram /
MPur, 150, 21.2 tato hāhāravo ghoraḥ senayorubhayorabhūt //
MPur, 150, 33.1 kalpāntaghorasaṃkāśo babhūva krodhamūrchitaḥ /
MPur, 150, 98.2 tataḥ krameṇa durvāraṃ nānārūpaṃ tadābhavat //
MPur, 150, 99.1 amūrtaścābhavalloko hyandhakārasamāvṛtaḥ /
MPur, 150, 101.2 babhūva sambhramāviṣṭaḥ palāyanaparāyaṇaḥ //
MPur, 150, 146.1 mūkāstadābhavandaityā raṇaddaśanapaṅktayaḥ /
MPur, 150, 149.2 tato jvālākulaṃ sarvaṃ trailokyamabhavatkṣaṇāt //
MPur, 150, 152.3 vimardastatra viṣamo bhavitā śūrasaṃkṣayaḥ //
MPur, 150, 166.1 devānāṃ cābhavatsainyaṃ sarvameva bhayānvitam /
MPur, 150, 177.1 abhavatkalpameghābhaḥ sphuradbhūriśatahradaḥ /
MPur, 151, 29.2 cakampe ca mahī devī daityā bhinnadhiyo'bhavan //
MPur, 151, 33.1 anantaraṃ śāntamabhūttadastraṃ daityāstrayogeṇa tu kāladaṇḍam /
MPur, 152, 4.2 astrāṇyādātumabhavannasamarthā yadā raṇe //
MPur, 152, 6.1 bahu kṛtvā vapurviṣṇuḥ kiṃcicchāntabhujo'bhavat /
MPur, 152, 8.1 śrānto'syatha muhūrtaṃ tvaṃ raṇādapasṛto bhava /
MPur, 152, 13.2 viṣṇustena prahāreṇa kiṃcidāghūrṇito'bhavat //
MPur, 152, 31.1 sa tena viddho vyathito babhūva daityeśvaro visrutaśoṇitaughaḥ /
MPur, 153, 6.1 kaste sakhābhavaccāgre hiraṇyākṣavadhe vibho /
MPur, 153, 9.1 tathaivādyeha magnānāṃ bhava viṣṇo surāśrayaḥ /
MPur, 153, 25.1 pṛṣṭharakṣo'bhavadviṣṇuḥ sasainyasya śatakratoḥ /
MPur, 153, 28.2 sitonnatadhvajapaṭakoṭimaṇḍitā babhūva sā ditisutaśokavardhinī //
MPur, 153, 35.2 tasmiṃstasminmahāśabdo hāhākārakṛto'bhavat //
MPur, 153, 68.1 patite tu gaje tasminsiṃhanādo mahānabhūt /
MPur, 153, 72.1 vegena calatastasya tadrathasyābhavaddyutiḥ /
MPur, 153, 83.2 tadutthatejasā vyāptamabhūdgamanagocaram //
MPur, 153, 86.2 smaransādhusamācāraṃ bhītatrāṇaparo'bhavat //
MPur, 153, 87.2 tato'yomusalaiḥ sarvamabhavatpūritaṃ jagat //
MPur, 153, 92.1 tairyantrairabhavadbaddhamantarikṣe vitānakam /
MPur, 153, 106.2 babhūva vimalaṃ vyoma nīlotpaladalaprabham //
MPur, 153, 108.1 tadā jambho'bhavacchailo daśayojanavistṛtaḥ /
MPur, 153, 112.2 babhūva kuñjaro bhīmo mahāśailasamākṛtiḥ //
MPur, 153, 116.2 tataścāśīviṣo ghoro'bhavatphaṇaśatākulaḥ //
MPur, 153, 134.1 duḥsaṃcārābhavatpṛthvī māṃsaśoṇitakardamā /
MPur, 153, 149.2 dhanuṣyajayye viniyojya buddhimānabhūttato mantrasamādhimānasaḥ //
MPur, 153, 168.2 sattvaujasāṃ tannikaraṃ babhūva surāsurāṇāṃ tapaso balena //
MPur, 153, 200.1 yasmiñjayāśā śakrasya dānavendraraṇe tvabhūt /
MPur, 154, 9.1 vyaktaṃ merau yajjanāyustavābhūdevaṃ vidmastvatpraṇītaścakāsti /
MPur, 154, 15.3 itthaṃ devo bhaktibhājāṃ śaraṇyastrātā goptā no bhavānantamūrtiḥ //
MPur, 154, 27.2 vācāṃ pradhānabhūtatvānmārutaṃ tamacodayan //
MPur, 154, 33.2 api nākamabhūtkila yajñabhujāṃ bhavato viniyogavaśātsatatam //
MPur, 154, 49.2 sa saptadivaso bālaḥ śaṃkarādyo bhaviṣyati //
MPur, 154, 50.1 tārakasya nihantā sa bhāskarābho bhaviṣyati /
MPur, 154, 52.1 himācalasya duhitā sā tu devī bhaviṣyati /
MPur, 154, 53.2 mayāpyupāyaḥ sa kṛto yathaivaṃ hi bhaviṣyati //
MPur, 154, 60.1 sutaṃ sa bhavitā tasya tārakasyāntakārakaḥ /
MPur, 154, 60.2 śaṃkarasyābhavatpatnī satī dakṣasutā tu yā //
MPur, 154, 61.2 bhavitā himaśailasya duhitā lokabhāvinī //
MPur, 154, 63.2 tayoḥ sutaptatapasorbhavitā yo mahābalaḥ //
MPur, 154, 64.1 sa bhaviṣyati daityasya tārakasya vināśakaḥ /
MPur, 154, 66.1 tatastābhyāṃ tu janitaḥ svalpo vākkalaho bhavet /
MPur, 154, 70.2 sa bhaviṣyati hantā vai surārīṇāmasaṃśayam //
MPur, 154, 73.1 samāptaniyamā devī yadā comā bhaviṣyati /
MPur, 154, 74.1 tanustavāpi sahajā saikānaṃśā bhaviṣyati /
MPur, 154, 74.2 rūpāṃśena tu saṃyuktā tvamumāyāṃ bhaviṣyasi //
MPur, 154, 91.2 prasuptaprāyapuruṣe nidrābhūtopacārike //
MPur, 154, 97.2 abhavansukhinaḥ sarve sarvalokanivāsinaḥ //
MPur, 154, 98.2 abhavatkrūrasattvānāṃ cetaḥ śāntaṃ ca dehinām //
MPur, 154, 99.1 jyotiṣāmapi tejastvamabhavatsuratonnatā /
MPur, 154, 100.1 gandhavanti ca mālyāni vimalaṃ ca nabho'bhavat /
MPur, 154, 101.2 abhavatpṛthivī devī śālimālākulāpi ca //
MPur, 154, 103.2 prabhāvastīrthamukhyānāṃ tadā puṇyatamo'bhavat //
MPur, 154, 107.2 himaśailo'bhavalloke tathā sarvaiścarācaraiḥ //
MPur, 154, 116.3 tatphalodbhavasaṃpattau tvaṃ bhavātandrito mune //
MPur, 154, 146.3 svachāyayā bhaviṣyeyaṃ kimanyadbahu bhāṣyate //
MPur, 154, 184.2 bhaviṣyati patiḥ so'syā jagannātho nirāmayaḥ //
MPur, 154, 189.2 surāsuramunivrātavaradeyaṃ bhaviṣyati //
MPur, 154, 220.1 tadādāveva saṃkṣobhya niyataṃ sujayo bhavet /
MPur, 154, 224.1 vikalpamātrāvasthāne vairūpyaṃ manaso bhavet /
MPur, 154, 245.1 babhūva bhūdharaupamyadhairyo'pi madanonmukhaḥ /
MPur, 154, 247.1 babhūva vadane netraṃ tṛtīyamanalākulam /
MPur, 154, 271.2 bhaviteti ca kāmo'yaṃ kālātkānto'cirādapi /
MPur, 154, 284.1 tuṣṭo'haṃ kāmadayite kāmo'yaṃ te bhaviṣyati /
MPur, 154, 288.3 kathaṃ ca tādṛśaṃ prāptaṃ sukhaṃ me sa patirbhavet //
MPur, 154, 290.2 bhaviṣyāmi na saṃdeho niyamaiḥ śoṣaye tanum //
MPur, 154, 294.2 bhāvino'rthā bhavantyeva haṭhenānicchato'pi vā //
MPur, 154, 297.1 tato'ntarikṣe divyā vāgabhūdbhuvanabhūtale /
MPur, 154, 298.1 umeti nāma tenāsyā bhuvaneṣu bhaviṣyati /
MPur, 154, 308.1 triḥsnātā pāṭalāhārā babhūva śaradāṃ śatam /
MPur, 154, 309.1 nirāhārā śataṃ sābhūtsamānāṃ tapasāṃ nidhiḥ /
MPur, 154, 354.2 ajātako'bhavadvedhā brahmaṇo'vyaktajanmanaḥ //
MPur, 154, 360.1 yathonmādādijuṣṭasya matireva hi sā bhavet /
MPur, 154, 375.1 acirādeva tanvaṅgi kāmaste'yaṃ bhaviṣyati /
MPur, 154, 386.2 bhavitā viprāstatra drakṣyatha śūlinam //
MPur, 154, 396.2 aho kṛtārthā vayameva sāṃprataṃ sureśvaro'pyatra varo bhaviṣyati /
MPur, 154, 412.2 asamartho 'bhavadvaktumuttaraṃ prārthayañchivam //
MPur, 154, 420.2 tatra sāvahitā tāvattamyāt seva bhaviṣyati //
MPur, 154, 430.1 kāntiḥ sarveṣu bhāveṣu ṛddhiścābhavadākulā /
MPur, 154, 434.1 abhavanmunayo nāgā yakṣagandharvakiṃnarāḥ /
MPur, 154, 438.2 bhujagābharaṇaṃ gṛhya sajjaṃ śaṃbhoḥ puro'bhavat //
MPur, 154, 461.2 prabhoḥ puro bhavati hi yasya cākṣataṃ samudgatārthakamiti tatpratīyate //
MPur, 154, 466.2 jagatyabhūttumula ivākulīkṛtaḥ pinākinā tvaritagatena bhūdharaḥ //
MPur, 154, 478.1 evamabhūtsuranārikulānāṃ cittavisaṃṣṭhulatā gururāgāt /
MPur, 154, 486.1 tatrāpyete niyamato hyabhavanvyagramūrtayaḥ /
MPur, 154, 497.2 sabāndhavo bhavati ca kasya no mano vihvalaṃ ca jagati hi kanyakāpituḥ //
MPur, 154, 503.2 jāhnavyāstu śivāsakhyāstataḥ so'bhūdbṛhadvapuḥ //
MPur, 154, 505.1 gāṅgeya iti devaistu pūjito'bhūdgajānanaḥ /
MPur, 154, 510.2 phalaṃ kiṃ bhavitā devi kalpitaistaruputrakaiḥ /
MPur, 154, 562.0 svasya pitṛjanaprārthitaṃ bhavyamāyātibhāvinyasau bhavyatā //
MPur, 154, 569.0 vāhanātyāvarohā gaṇāstairyuto lokapālāstramūrto hyayaṃ khaḍgo vikhaḍgakaro nirmamaḥ kṛtāntaḥ kasya kenāhato brūta maune bhavanto'stradaṇḍena kiṃ duḥspṛhāḥ //
MPur, 154, 588.2 vibhāvaryā ca saṃpṛktā babhūvātitamomayī /
MPur, 155, 13.1 narmavādī bhaviṣyāmi jahi kopaṃ śucismite /
MPur, 156, 19.1 tadā mṛtyurmama bhavedanyathā tvamaro hyaham /
MPur, 156, 20.1 yadā dvitīyo rūpasya vivartaste bhaviṣyati /
MPur, 156, 20.2 tadā te bhavitā mṛtyuranyathā na bhaviṣyati //
MPur, 156, 20.2 tadā te bhavitā mṛtyuranyathā na bhaviṣyati //
MPur, 156, 22.1 parihartuṃ dṛṣṭipathaṃ vīrakasyābhavattadā /
MPur, 156, 24.1 bhujagarūpaṃ saṃtyajya babhūvātha mahāsuraḥ /
MPur, 156, 32.3 ratiśca tatra me nābhūttataḥ prāptā tvadantikam //
MPur, 157, 2.2 gaṇeśa kṣārasadṛśī śilā mātā bhaviṣyati //
MPur, 157, 3.2 so'bhavatprakrameṇaiva vicitrākhyānasaṃśrayaḥ //
MPur, 157, 12.2 evaṃ bhava tvaṃ bhūyaśca bhartṛdehārdhadhāriṇī //
MPur, 157, 14.1 tvacā sā cābhavaddīptā ghaṇṭāhastā trilocanā /
MPur, 157, 24.1 bhaviṣyasi na maddvāḥstho varṣapūgānyanekaśaḥ /
MPur, 158, 24.1 karuṇāhāsyabībhatsakiṃcitkiṃciddharo 'bhavat /
MPur, 158, 26.2 pārvatyā cātha niḥśaṅkaḥ śaṃkaro vābhavattataḥ //
MPur, 158, 43.2 dāsyāmo yadi te garbhaḥ sambhūto yo bhaviṣyati /
MPur, 158, 43.4 bhavellokeṣu vikhyātaḥ sarveṣvapi śubhānane //
MPur, 158, 44.2 sarvairavayavairyukto bhavatībhyaḥ suto bhavet //
MPur, 158, 45.2 uttamānyuttamāṅgāni yadyevaṃ tu bhaviṣyati //
MPur, 158, 46.1 uktā vai śailajā prāha bhavatvevamaninditāḥ /
MPur, 158, 50.2 etasmātkāraṇāddaivaḥ kumāraścāpi so 'bhavat //
MPur, 159, 17.2 namaste namaste varavīryaśāline kṛpāparo no bhava bhavyamūrte //
MPur, 159, 33.1 tad acintvaiva ditijo nyastacinto'bhavatkṣaṇāt /
MPur, 159, 38.2 apūrvaḥ ko bhavedyoddhā yo mayā na vinirjitaḥ //
MPur, 160, 15.2 kumārasya vyathā nābhūddaityāstranihatasya tu //
MPur, 160, 27.2 nābhūt kaścit tadā duḥkhī narakeṣvapi pāpakṛt //
MPur, 160, 30.3 śṛṇuyācchrāvayedvāpi sa bhavetkīrtimānnaraḥ //
MPur, 160, 32.2 sa muktaḥ kilbiṣaiḥ sarvairmahādhanapatirbhavet //
MPur, 161, 4.2 brahmā prīto'bhavattasya tapasā niyamena ca //
MPur, 161, 14.1 bhaveyamahamevārkaḥ somo vāyurhutāśanaḥ /
MPur, 163, 31.2 tasminkruddhe tu daityendre tamobhūtamabhūjjagat //
MPur, 163, 31.2 tasminkruddhe tu daityendre tamobhūtamabhūjjagat //
MPur, 163, 51.2 bhāṇḍāgārāyudhāgāre niviṣṭamabhavanmadhu //
MPur, 163, 101.2 paraṃ parasyāpi paraṃ ca bhūtaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 164, 2.1 padmarūpamabhūdetatkathaṃ hemamayaṃ jagat /
MPur, 164, 2.2 kathaṃ ca vaiṣṇavī sṛṣṭiḥ padmamadhye'bhavatpurā //
MPur, 164, 5.2 puṣkare ca kathaṃ bhūtā devāḥ sarṣigaṇāḥ purā //
MPur, 164, 15.3 tadvaṃśyānvayabhūtasya nyāyyaṃ ravikularṣabha //
MPur, 164, 21.2 tadbhūtamadhibhūtaṃ ca tatparaṃ paramarṣīṇām //
MPur, 164, 28.1 yatsatyaṃ yadamṛtamakṣaraṃ paraṃ yadyadbhūtaṃ paramamidaṃ ca yadbhaviṣyat /
MPur, 165, 24.1 bhūtvā sūryaścakṣuṣī cādadāno bhūtvā vāyuḥ prāṇināṃ prāṇajālam /
MPur, 165, 24.1 bhūtvā sūryaścakṣuṣī cādadāno bhūtvā vāyuḥ prāṇināṃ prāṇajālam /
MPur, 165, 24.2 bhūtvā vahnirnirdahansarvalokānbhūtvā megho bhūya ugro'pyavarṣat //
MPur, 165, 24.2 bhūtvā vahnirnirdahansarvalokānbhūtvā megho bhūya ugro'pyavarṣat //
MPur, 166, 1.2 bhūtvā nārāyaṇo yogī sattvamūrtirvibhāvasuḥ /
MPur, 166, 5.1 vāyuśca balavānbhūtvā vidhunvāno'khilaṃ jagat /
MPur, 166, 14.1 sahasravṛṣṭiḥ śatadhā bhūtvā kṛṣṇo mahābalaḥ /
MPur, 167, 4.1 yāthātathyaṃ paraṃ jñānaṃ bhūtaṃ tadbrahmaṇā purā /
MPur, 167, 6.2 asmādeva purā bhūtā yajñebhyaḥ śrūyatāṃ tathā //
MPur, 167, 13.1 svapityekārṇave caiva yadāścaryamabhūtpurā /
MPur, 167, 59.1 vahniḥ saṃvartako bhūtvā pibaṃstoyamayaṃ haviḥ /
MPur, 167, 60.1 ahaṃ bhūtasya bhavyasya vartamānasya saṃbhavaḥ /
MPur, 167, 60.1 ahaṃ bhūtasya bhavyasya vartamānasya saṃbhavaḥ /
MPur, 168, 1.2 āpavaḥ sa vibhurbhūtvā cārayāmāsa vai tapaḥ /
MPur, 168, 4.2 anantarormibhiḥ sūkṣmamatha chidramabhūtpurā //
MPur, 168, 7.2 kṣayājjalanidheśchidramabhavadvistṛtaṃ nabhaḥ //
MPur, 170, 13.3 tatsaṃyogena bhavatoḥ karma nāmāvagacchatām //
MPur, 170, 29.2 bāḍhaṃ yuvāṃ tu pravarau bhaviṣyatkālasaṃbhave /
MPur, 170, 29.3 bhaviṣyato na saṃdehaḥ satyametadbravīmi vām //
MPur, 171, 35.1 surabhiḥ sā hitā bhūtvā brahmāṇaṃ samupasthitā /
MPur, 171, 70.1 yadyatkāmayate kiṃcit tattallokeśvarād bhavet /
MPur, 171, 71.1 prādurbhāvaṃ nṛpaśreṣṭha na tasya hyaśubhaṃ bhavet /
MPur, 172, 2.2 saṃpratyatītānbhavyāṃśca śṛṇu rājanyathātatham //
MPur, 172, 4.1 eṣa nārāyaṇo bhūtvā harirāsītsanātanaḥ /
MPur, 172, 8.2 tebhyo'bhavanmahātmabhyo bahudhā brahma śāśvatam //
MPur, 172, 9.1 etadāścaryabhūtasya viṣṇoḥ karmānukīrtanam /
MPur, 172, 17.1 caturyugāntaparyāye lokānāṃ yadbhayaṃ bhavet /
MPur, 172, 48.2 virajaskābhavanmārgā nākavargādayastrayaḥ //
MPur, 173, 22.1 abhavaddaityasainyasya madhye ravirivoditaḥ /
MPur, 174, 30.1 yaṃ vadantyuttamaṃ bhūtaṃ yaṃ vadantyaśarīriṇam /
MPur, 174, 33.2 śarabhūtā divīndrāṇāṃ cerurvyāttānanā divi //
MPur, 175, 6.1 tadyuddhamabhavadghoraṃ devadānavasaṃkulam /
MPur, 175, 13.2 tāmasenāstrajālena tamobhūtam athākarot //
MPur, 175, 58.2 vaḍavāmukhe'sya vasatiḥ samudre vai bhaviṣyati /
Meghadūta
Megh, Pūrvameghaḥ, 3.2 meghāloke bhavati sukhino 'pyanyathāvṛtti cetaḥ kaṇṭhāśleṣapraṇayini jane kiṃ punardūrasaṃsthe //
Megh, Pūrvameghaḥ, 12.2 kāle kāle bhavati bhavato yasya saṃyogametya snehavyaktiściravirahajaṃ muñcato bāṣpamuṣṇam //
Megh, Pūrvameghaḥ, 17.2 na kṣudro 'pi prathamasukṛtāpekṣayā saṃśrayāya prāpte mitre bhavati vimukhaḥ kiṃ punar yas tathoccaiḥ //
Megh, Pūrvameghaḥ, 21.2 antaḥsāraṃ ghana tulayituṃ nānilaḥ śakṣyati tvāṃ riktaḥ sarvo bhavati hi laghuḥ pūrṇatā gauravāya //
Megh, Pūrvameghaḥ, 23.1 ambhobindugrahaṇacaturāṃś cātakān vīkṣamāṇāḥ śreṇībhūtāḥ parigaṇanayā nirdiśanto balākāḥ /
Megh, Pūrvameghaḥ, 29.1 vakraḥ panthā yadapi bhavataḥ prasthitasyottarāśāṃ saudhotsaṅgapraṇayavimukho mā sma bhūr ujjayinyāḥ /
Megh, Pūrvameghaḥ, 30.2 nirvindhyāyāḥ pathi bhava rasābhyantaraḥ saṃnipatya strīṇām ādyaṃ praṇayavacanaṃ vibhramo hi priyeṣu //
Megh, Pūrvameghaḥ, 31.1 veṇībhūtapratanusalilā tām atītasya sindhuḥ pāṇḍucchāyā taṭaruhatarubhraṃśibhirjīrṇaparṇaiḥ /
Megh, Pūrvameghaḥ, 35.1 pradyotasya priyaduhitaraṃ vatsarājo 'tra jahre haimaṃ tāladrumavanam abhūd atra tasyaiva rājñaḥ /
Megh, Pūrvameghaḥ, 41.2 saudāmanyā kanakanikaṣasnigdhayā darśayorvīṃ toyotsargastanitamukharo mā ca bhūr viklavāstāḥ //
Megh, Pūrvameghaḥ, 53.2 kṛtvā tāsām adhigamam apāṃ saumya sārasvatīnām antaḥ śuddhas tvam api bhavitā varṇamātreṇa kṛṣṇaḥ //
Megh, Uttarameghaḥ, 7.2 arcistuṅgān abhimukham api prāpya ratnapradīpān hrīmūḍhānāṃ bhavati viphalapreraṇā cūrṇamuṣṭiḥ //
Megh, Uttarameghaḥ, 33.2 tvām apy asraṃ navajalamayaṃ mocayiṣyaty avaśyaṃ prāyaḥ sarvo bhavati karuṇāvṛttir ārdrāntarātmā //
Megh, Uttarameghaḥ, 37.2 mā bhūd asyāḥ praṇayini mayi svapnalabdhe kathaṃcit sadyaḥ kaṇṭhacyutabhujalatāgranthi gāḍhopagūḍham //
Megh, Uttarameghaḥ, 43.1 śabdākhyeyaṃ yadapi kila te yaḥ sakhīnāṃ purastāt karṇe lolaḥ kathayitum abhūd ānanasparśalobhāt /
Megh, Uttarameghaḥ, 48.2 āliṅgyante guṇavati mayā te tuṣārādrivātāḥ pūrvaṃ spṛṣṭaṃ yadi kila bhaved aṅgam ebhis taveti //
Megh, Uttarameghaḥ, 53.1 etasmān māṃ kuśalinam abhijñānadānād viditvā mā kaulīnād asitanayane mayy aviśvāsinī bhūḥ /
Narasiṃhapurāṇa
NarasiṃPur, 1, 20.1 kathaṃ ca sṛṣṭer ādiḥ syād avasānaṃ kathaṃ bhavet /
NarasiṃPur, 1, 23.2 tathā vidyādharādīnāṃ sṛṣṭir ādau kathaṃ bhavet //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 2.1 nibandhaḥ khalvekagranthopayamo 'rthānām ekagranthopayatāḥ khalvarthā anyonyasmṛtihetava ānupūrvyeṇetarathā vā bhavantīti //
NyāBh zu NyāSū, 3, 2, 41, 6.1 yathā dhūmo 'gner gor viṣāṇaṃ pāṇiḥ pādasya rūpaṃ sparśasya abhūtaṃ bhūtasyeti //
NyāBh zu NyāSū, 3, 2, 41, 18.1 prāpteḥ yato 'nena kiṃcit prāptam āptavyaṃ vā bhavati tam abhīkṣṇaṃ smarati //
NyāBh zu NyāSū, 3, 2, 41, 25.1 rāgād yasyāṃ striyāṃ rakto bhavati tām abhīkṣṇaṃ smarati //
NyāBh zu NyāSū, 3, 2, 41, 28.1 na caiteṣu nimitteṣu yugapat saṃvedanāni bhavantīti yugapad asmaraṇam iti //
NyāBh zu NyāSū, 3, 2, 72, 18.1 asti cedaṃ yatnam antareṇa cetanānāṃ sukhaduḥkhavyavasthānaṃ tenāpi cetanaguṇāntaravyavasthākṛtena bhavitavyam ity anumānam //
Nyāyabindu
NyāBi, 1, 11.0 bhūtārthabhāvanāprakarṣaparyantajaṃ yogijñānaṃ ca iti //
NyāBi, 2, 14.0 yaḥ svabhāvaḥ satsv anyeṣu upalambhapratyayeṣu san pratyakṣa eva bhavati sa svabhāvaviśeṣaḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 1.2 tadā na vyavahāro 'bhūn na dveṣo nāpi matsaraḥ //
NāSmṛ, 1, 1, 6.2 taddhānau hīyate vādī taraṃs tām uttaro bhavet //
NāSmṛ, 1, 1, 44.2 sa vineyo 'nyathā kurvann āseddhā daṇḍabhāg bhavet //
NāSmṛ, 1, 1, 52.2 vineyaḥ sa bhaved rājñā hīna eva sa vādataḥ //
NāSmṛ, 1, 1, 53.1 nirṇiktavyavahāreṣu pramāṇam aphalaṃ bhavet /
NāSmṛ, 1, 1, 55.2 yat tu pramādān nocyeta tad bhūtam api hīyate //
NāSmṛ, 1, 2, 13.2 hīnādhikā bhaved vyarthā tāṃ yatnena vivarjayet //
NāSmṛ, 1, 2, 15.1 satyā bhāṣā na bhavati yady api syāt pratiṣṭhitā /
NāSmṛ, 1, 2, 17.2 ākulaṃ ca kriyādānaṃ kriyā caivākulā bhavet //
NāSmṛ, 1, 2, 29.2 saṃbhave sākṣiṇāṃ caiva divyā na bhavati kriyā //
NāSmṛ, 1, 3, 9.2 abruvan vibruvan vāpi naro bhavati kilbiṣī //
NāSmṛ, 1, 3, 12.1 rājā bhavaty anenās tu mucyante ca sabhāsadaḥ /
NāSmṛ, 2, 1, 13.2 abhyupetād ṛte yadvā saha patyā kṛtaṃ bhavet //
NāSmṛ, 2, 1, 38.1 kule jyeṣṭhas tathā śreṣṭhaḥ prakṛtisthaś ca yo bhavet /
NāSmṛ, 2, 1, 61.2 rajjuḥ kārpāsikaṃ sūtraṃ tac ced avikṛtaṃ bhavet //
NāSmṛ, 2, 1, 71.1 upekṣāṃ kurvatas tasya tūṣṇīṃ bhūtasya tiṣṭhataḥ /
NāSmṛ, 2, 1, 81.1 yad vināgamam apy ūrdhvaṃ bhuktaṃ pūrvais tribhir bhavet /
NāSmṛ, 2, 1, 123.1 yasmin syāt saṃśayo lekhye bhūtābhūtakṛte kvacit /
NāSmṛ, 2, 1, 124.1 lekhyaṃ yac cānyanāmāṅkaṃ hetvantarakṛtaṃ bhavet /
NāSmṛ, 2, 1, 132.2 kulaṃ kulavivādeṣu bhaveyus te 'pi sākṣiṇaḥ //
NāSmṛ, 2, 1, 134.2 prativarṇaṃ bhaveyus te sarve sarveṣu vā punaḥ //
NāSmṛ, 2, 1, 145.2 pūrvapakṣo bhaved yasya bhaveyus tasya sākṣiṇaḥ //
NāSmṛ, 2, 1, 145.2 pūrvapakṣo bhaved yasya bhaveyus tasya sākṣiṇaḥ //
NāSmṛ, 2, 1, 146.1 ādharyaṃ pūrvapakṣasya yasminn arthe vaśād bhavet /
NāSmṛ, 2, 1, 170.2 kāryagauravam āsādya bhaveyus te 'pi sākṣiṇaḥ //
NāSmṛ, 2, 1, 211.2 na brūyād akṣarasamaṃ na tan nigaditaṃ bhavet //
NāSmṛ, 2, 2, 5.2 tatrāpi daṇḍyaḥ sa bhavet tac ca sodayam āvahet //
NāSmṛ, 2, 2, 8.2 tasyāpy eṣa bhaved dharmaḥ ṣaḍ ete vidhayaḥ samāḥ //
NāSmṛ, 2, 3, 2.2 ādhārabhūtaḥ prakṣepas tenottiṣṭheyur aṃśataḥ //
NāSmṛ, 2, 5, 42.2 bhojyānnaḥ pratigṛhyaś ca bhavaty abhimataś ca saḥ //
NāSmṛ, 2, 6, 16.2 yat prasahya vṛko hanyāt pāle tatkilbiṣam bhavet //
NāSmṛ, 2, 7, 3.2 hīnamūlyam avelāyāṃ krīṇaṃs taddoṣabhāg bhavet //
NāSmṛ, 2, 8, 11.2 sa ca lābho 'rgham āsādya mahān bhavati vā na vā //
NāSmṛ, 2, 9, 4.2 parīkṣyābhimataṃ krītaṃ vikretur na bhavet punaḥ //
NāSmṛ, 2, 9, 7.2 sadoṣam api vikrītaṃ vikretur na bhavet punaḥ //
NāSmṛ, 2, 11, 17.2 setuṃ pravartayet kaścin na sa tatphalabhāg bhavet //
NāSmṛ, 2, 11, 25.2 pālaḥ śāsyo bhavet tatra na cecchaktyā nivārayet //
NāSmṛ, 2, 12, 29.2 guṇāpekṣaṃ bhaved dānam āsurādiṣu ca triṣu //
NāSmṛ, 2, 12, 30.2 dharmārthakāmasaṃyuktaṃ vācyaṃ tatrānṛtaṃ bhavet //
NāSmṛ, 2, 12, 55.2 na tatra bījino bhāgaḥ kṣetrikasyaiva tad bhavet //
NāSmṛ, 2, 12, 56.2 phalabhug yasya tat kṣetraṃ na bījī phalabhāg bhavet //
NāSmṛ, 2, 12, 59.1 narte kṣetraṃ bhavet sasyaṃ na ca bījaṃ vināsti tat /
NāSmṛ, 2, 12, 61.2 svecchayopeyuṣo dārān na doṣaḥ sāhaso bhavet //
NāSmṛ, 2, 12, 63.2 strī pumāṃś ca sameyātāṃ grāhyaṃ saṃgrahaṇaṃ bhavet //
NāSmṛ, 2, 12, 65.2 parasparasyānumate tac ca saṃgrahaṇaṃ bhavet //
NāSmṛ, 2, 13, 4.2 jyeṣṭhaṃ śreṣṭhavibhāgena yathā vāsya matir bhavet //
NāSmṛ, 2, 13, 6.1 śauryabhāryādhane hitvā yac ca vidyādhanaṃ bhavet /
NāSmṛ, 2, 13, 37.2 vibhāge sati dharmo 'pi bhaved eṣāṃ pṛthak pṛthak //
NāSmṛ, 2, 14, 22.2 voḍhavyaṃ tad bhavet tena na cet so 'nyatra tan nayet //
NāSmṛ, 2, 15/16, 18.2 vādeṣv avacanīyeṣu tad eva dviguṇaṃ bhavet //
NāSmṛ, 2, 15/16, 29.2 jihvāchedād bhavecchuddhiḥ sarvasvaharaṇena vā //
NāSmṛ, 2, 18, 16.1 rājānaś cen nābhaviṣyan pṛthivyāṃ daṇḍadhāraṇam /
NāSmṛ, 2, 18, 49.1 aśucir vacanād yasya śucir bhavati puruṣaḥ /
NāSmṛ, 2, 19, 37.1 caturviṃśāvaraḥ pūrvaḥ paraḥ ṣaṇṇavatir bhavet /
NāSmṛ, 2, 19, 40.1 goṣu brāhmaṇasaṃsthāsu sthūrāyāś chedanaṃ bhavet /
NāSmṛ, 2, 19, 47.2 bhavaty adharmo nṛpater dharmas tu viniyacchataḥ //
NāSmṛ, 2, 19, 54.1 anenā bhavati stenaḥ svakarmapratipādanāt /
NāSmṛ, 2, 19, 58.1 aṣṭāpādyaṃ tu śūdrasya steye bhavati kilbiṣam /
NāSmṛ, 2, 19, 59.2 tatrāpi ca viśeṣeṇa vidvatsv abhyadhikaṃ bhavet //
NāSmṛ, 2, 20, 9.1 pādayor antaraṃ hastaṃ bhaved adhyardham eva ca /
NāSmṛ, 2, 20, 12.2 samo vā hīyamāno vā na viśuddho bhaven naraḥ //
NāSmṛ, 2, 20, 20.2 adagdhaḥ sarvato yas tu sa viśuddho bhaven naraḥ //
NāSmṛ, 2, 20, 26.2 pratyānītasya tasyātha sa viśuddho bhaven naraḥ //
NāSmṛ, 2, 20, 30.2 yataś cāgnir abhūd asmāt tatas toyaṃ viśiṣyate //
NāSmṛ, 2, 20, 44.1 dvisaptāhāt paraṃ yasya mahad vā vaikṛtaṃ bhavet /
Nāṭyaśāstra
NāṭŚ, 1, 7.1 bhavadbhiḥ śucibhirbhūtvā tathāvahitamānasaiḥ /
NāṭŚ, 1, 11.2 krīḍanīyakamicchāmo dṛśyaṃ śravyaṃ ca yadbhavet //
NāṭŚ, 1, 14.4 bhaviṣyataśca lokasya sarvakarmānudarśakam //
NāṭŚ, 1, 21.2 prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham //
NāṭŚ, 1, 24.2 tvaṃ putraśatasaṃyuktaḥ prayoktāsya bhavānagha //
NāṭŚ, 1, 64.2 abhavankṣubhitāḥ sarve daityā ye tatra saṃgatāḥ //
NāṭŚ, 1, 73.2 tasmājjarjara eveti nāmato 'yaṃ bhaviṣyati //
NāṭŚ, 1, 75.2 rakṣābhūtaśca sarveṣāṃ bhaviṣyatyeṣa jarjaraḥ //
NāṭŚ, 1, 75.2 rakṣābhūtaśca sarveṣāṃ bhaviṣyatyeṣa jarjaraḥ //
NāṭŚ, 1, 98.2 etānyevādhidaivāni bhaviṣyantītyuvāca saḥ //
NāṭŚ, 1, 106.1 bhavatāṃ devatānāṃ ca śubhāśubhavikalpakaḥ /
NāṭŚ, 1, 107.1 naikāntato 'tra bhavatāṃ devānāṃ cānubhāvanam /
NāṭŚ, 1, 114.2 sarvopadeśajananaṃ nāṭyaṃ loke bhaviṣyati /
NāṭŚ, 1, 114.4 viśrāntijananaṃ kāle nāṭyametadbhaviṣyati //
NāṭŚ, 1, 115.2 lokopadeśajananaṃ nāṭyametadbhaviṣyati //
NāṭŚ, 1, 117.2 saptadvīpānukaraṇaṃ nāṭyametadbhaviṣyati //
NāṭŚ, 1, 120.2 vinodakaraṇaṃ loke nāṭyametadbhaviṣyati /
NāṭŚ, 1, 120.4 vinodajananaṃ loke nāṭyametadbhaviṣyati /
NāṭŚ, 2, 2.2 bhaviṣyadbhirnaraiḥ kāryaṃ kathaṃ tannāṭyaveśmani //
NāṭŚ, 2, 11.1 devānāṃ tu bhavejjyeṣṭhaṃ nṛpāṇāṃ madhyamaṃ bhavet /
NāṭŚ, 2, 11.1 devānāṃ tu bhavejjyeṣṭhaṃ nṛpāṇāṃ madhyamaṃ bhavet /
NāṭŚ, 2, 12.2 tatra pāṭhyaṃ ca geyaṃ ca sukhaśrāvyataraṃ bhavet //
NāṭŚ, 2, 17.2 vālāstvaṣṭau bhavellikṣā yūkā likṣāṣṭakaṃ bhavet //
NāṭŚ, 2, 17.2 vālāstvaṣṭau bhavellikṣā yūkā likṣāṣṭakaṃ bhavet //
NāṭŚ, 2, 19.1 caturhasto bhaveddaṇḍo nirdiṣṭastu pramāṇataḥ /
NāṭŚ, 2, 20.2 dvātriṃśataṃ ca vistārānmartyānāṃ yo bhavediha //
NāṭŚ, 2, 24.2 yāvatpāṭhyaṃ ca geyaṃ ca tatra śravyataraṃ bhavet //
NāṭŚ, 2, 28.1 samā sthirā tu kaṭhinā kṛṣṇā gaurī ca yā bhavet /
NāṭŚ, 2, 33.1 ardhacchinne bhavetsūtre svāmino maraṇaṃ dhruvam /
NāṭŚ, 2, 34.2 hastātprabhraṣṭayā vāpi kaścittvapacayo bhavet //
NāṭŚ, 2, 38.1 pṛṣṭhato yo bhavedbhāgo dvidhābhūtasya tasya tu /
NāṭŚ, 2, 38.1 pṛṣṭhato yo bhavedbhāgo dvidhābhūtasya tasya tu /
NāṭŚ, 2, 61.1 kampane paracakrāttu bhayaṃ bhavati dāruṇam /
NāṭŚ, 2, 66.1 jayāvaho narendrasya tathā tvamacalo bhava /
NāṭŚ, 2, 78.2 pravālamuttare caiva madhye tu kanakaṃ bhavet //
NāṭŚ, 2, 86.1 gambhīrasvaratā yena kutapasya bhaviṣyati /
NāṭŚ, 2, 100.2 dvāraṃ caikaṃ bhavettatra raṅgapīṭhapraveśanam //
NāṭŚ, 2, 105.1 evametena vidhinā caturaśraṃ gṛhaṃ bhavet /
NāṭŚ, 3, 3.2 trirātropoṣito bhūtvā nāṭyācāryo 'hatāmbaraḥ //
NāṭŚ, 3, 19.2 raktāḥ sumanasaścaiva yacca raktaṃ phalaṃ bhavet //
NāṭŚ, 3, 82.2 nityaṃ sarve 'pi pāntu tvāṃ surārthe ca śivo bhava //
NāṭŚ, 3, 87.2 yadvo janma guṇopetaṃ tadvo bhavatu nityaśaḥ //
NāṭŚ, 3, 88.1 evamuktvā tato vākyaṃ nṛpatairbhūtaye budhaḥ /
NāṭŚ, 3, 89.2 pāntu vo mātaraḥ saumyāḥ siddhidāśca bhavantu vaḥ //
NāṭŚ, 3, 91.1 abhinne tu bhavetkumbhe svāminaḥ śatruto bhayam /
NāṭŚ, 3, 103.2 mantrahīno yathā hotā prāyaścittī bhavettu saḥ //
NāṭŚ, 4, 8.2 tato māmāha bhagavān sajjo bhava mahāmate //
NāṭŚ, 4, 16.1 ebhirvimiśritaścāyaṃ citro nāma bhaviṣyati /
NāṭŚ, 4, 30.2 hastapādasamāyogo nṛtyasya karaṇaṃ bhavet //
NāṭŚ, 4, 31.1 dve nṛttakaraṇe caiva bhavato nṛttamātṛkā /
NāṭŚ, 4, 32.1 tribhiḥ kalāpakaṃ caiva caturbhiḥ ṣaṇḍakaṃ bhavet /
NāṭŚ, 4, 58.1 caraṇasyānugaścāpi dakṣiṇastu bhavetkaraḥ /
NāṭŚ, 4, 60.1 sā mātṛketi vijñeyā tadyogātkaraṇaṃ bhavet /
NāṭŚ, 4, 61.1 samunnatamuraścaiva sauṣṭhavaṃ nāma tadbhavet /
NāṭŚ, 4, 62.1 tathā ca saṃnataṃ pārśvaṃ talapuṣpapuṭaṃ bhavet /
NāṭŚ, 4, 65.1 vāmahastaśca vakṣaḥstho 'pyapaviddhaṃ tu tadbhavet /
NāṭŚ, 4, 66.1 dehaḥ svābhāviko yatra bhavetsamanakhaṃ tu tat /
NāṭŚ, 4, 71.1 nikuñcitārdhayogena bhavedardhanikuṭṭakam /
NāṭŚ, 4, 72.1 punaḥpunaśca karaṇaṃ kaṭicchinnaṃ tu tadbhavet /
NāṭŚ, 4, 73.1 saṃnataṃ yatra pārśvaṃ ca tadbhaved ardharecitam /
NāṭŚ, 4, 75.2 hastābhyāmatha pādābhyāṃ bhavataḥ svastikau yadā //
NāṭŚ, 4, 77.1 apakrāntārdhasūcibhyāṃ tatpṛṣṭhasvastikaṃ bhavet /
NāṭŚ, 4, 77.2 pārśvayoragrataścaiva yatra śliṣṭaḥ karo bhavet //
NāṭŚ, 4, 80.2 hasto hṛdi bhavedvāmaḥ savyaścākṣiptarecitaḥ //
NāṭŚ, 4, 85.1 kaṭijānuvivartācca bhujaṅgatrāsitaṃ bhavet /
NāṭŚ, 4, 90.1 dolā caiva bhavedvāmas tadrecitanikuṭṭitam /
NāṭŚ, 4, 91.2 apaviddho bhaveddhastaḥ sūcīpādastathaiva ca //
NāṭŚ, 4, 92.1 tathā trikaṃ vivṛttaṃ ca valitaṃ nāma tadbhavet /
NāṭŚ, 4, 93.2 karihasto bhavedvāmo dakṣiṇaśca vivartitaḥ //
NāṭŚ, 4, 98.1 vaiśākhasthānakenaitad bhaved vaiśākharecitam /
NāṭŚ, 4, 101.1 latākhyaśca karo vāmo bhujaṅgāñcitakaṃ bhavet /
NāṭŚ, 4, 105.1 latākhyaśca karo vāmas tal latāvṛścikaṃ bhavet /
NāṭŚ, 4, 106.1 vaiśākhasthānakeneha tacchinnaṃ karaṇaṃ bhavet /
NāṭŚ, 4, 129.1 dolāpādastathā caiva gajakrīḍitakaṃ bhavet /
NāṭŚ, 4, 131.1 samunnataṃ śiraścaiva garuḍaplutakaṃ bhavet /
NāṭŚ, 4, 141.1 tathā trikaṃ vivṛttaṃ ca mayūralalitaṃ bhavet /
NāṭŚ, 4, 146.1 baddhā cārī tathā caiva nitambe karaṇe bhavet /
NāṭŚ, 4, 147.1 recitau ghūrṇitau vāpi skhalitaṃ karaṇaṃ bhavet /
NāṭŚ, 4, 153.1 ānataṃ ca tathā gātraṃ tathopasṛtakaṃ bhavet /
NāṭŚ, 4, 155.1 talāgrasaṃsthitaḥ pādo janite karaṇe bhavet /
NāṭŚ, 4, 157.2 talasañcarapādābhyāmutplutya patanaṃ bhavet //
NāṭŚ, 4, 159.1 jaṅghāñcitā tathodvṛttā hyūrūdvṛttaṃ tu tadbhavet /
NāṭŚ, 4, 163.1 vakṣaḥsthaśca karo vāmo viṣkambhe karaṇe bhavet /
NāṭŚ, 4, 170.1 pādapracārastveṣāṃ tu karaṇānāmayaṃ bhavet /
NāṭŚ, 4, 172.1 caraṇaścānugaścāpi dakṣiṇastu bhavetkaraḥ /
NāṭŚ, 4, 177.1 sthirahasto bhavedeṣa tvaṅgahāro harapriyaḥ /
NāṭŚ, 6, 13.1 sthāpito 'rtho bhavedyatra samāsenārthasūcakaḥ /
NāṭŚ, 6, 32.15 atrānuvaṃśyau ślokau bhavataḥ /
NāṭŚ, 6, 64.19 atrānuvaṃśye ārye bhavataḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 17.1 yasmāt pṛthagarthānīha padāni bhavanti //
PABh zu PāśupSūtra, 1, 1, 41.12 tābhiḥ pāśitāḥ baddhāḥ saṃniruddhāḥ śabdādiviṣayaparavaśāś ca bhūtvāvatiṣṭhante ity ato 'vagamyate 'svātantryam anaiśvaryaṃ bandhaḥ /
PABh zu PāśupSūtra, 1, 1, 42.2 āpti pāti ca tān paśūn ity ataḥ patir bhavati /
PABh zu PāśupSūtra, 1, 1, 42.10 tacchandāt teṣāṃ pravṛttinivṛttiḥ sthitir iṣṭāniṣṭasthānaśarīrendriyaviṣayādiprāptir bhavati /
PABh zu PāśupSūtra, 1, 1, 43.5 ucyate yadānena tu tat prāptaṃ bhavati /
PABh zu PāśupSūtra, 1, 1, 45.0 atra viḥ vistare vibhāge viśeṣe ca bhavati //
PABh zu PāśupSūtra, 1, 1, 47.27 uddeśanirdeśādhigamāc ca vir vistare bhavati /
PABh zu PāśupSūtra, 1, 1, 48.0 āṅ iti vyākhyāmaryādāyāṃ bhavati //
PABh zu PāśupSūtra, 1, 1, 54.0 ma iti pratijñāyāṃ bhavati //
PABh zu PāśupSūtra, 1, 4, 2.0 atra anu iti pṛṣṭhakarmakriyāyāṃ bhavati //
PABh zu PāśupSūtra, 1, 5, 6.0 āha bhasmanirmālyena tasya liṅgaṃ vyaktaṃ bhavatīti kva siddham //
PABh zu PāśupSūtra, 1, 6, 1.0 atra yathānyeṣām api varṇāśramiṇām āśramaprativibhāgakarāṇi liṅgāni bhavanti //
PABh zu PāśupSūtra, 1, 6, 8.0 tad dhārayan liṅgadhārī bhavati //
PABh zu PāśupSūtra, 1, 7, 2.1 āṅ iti maryādāyāṃ bhavati //
PABh zu PāśupSūtra, 1, 7, 6.1 bhūpradeśe ākāśe vṛkṣamūle bahiḥ prādakṣiṇyena vā yatra kvacit prativasan śiṣṭamaryādayā āyatanavāsī bhavati //
PABh zu PāśupSūtra, 1, 7, 8.1 puṇyaphalāvāptiś cāsyāśu bhavati //
PABh zu PāśupSūtra, 1, 9, 2.1 sarvakṣetrajñānām abhyadhika utkṛṣṭo vyatiriktaś ca bhavatīty abhyadhikaḥ //
PABh zu PāśupSūtra, 1, 9, 13.0 atra dakṣiṇeti dikprativibhāge bhavati //
PABh zu PāśupSūtra, 1, 9, 40.0 tadvad asmākaṃ na bhavati //
PABh zu PāśupSūtra, 1, 9, 62.0 sā ca hiṃsā trividhā bhavati //
PABh zu PāśupSūtra, 1, 9, 65.0 evam ahiṃsā bhavatyeteṣāṃ jantūnām //
PABh zu PāśupSūtra, 1, 9, 71.0 hariteṣu tṛṇeṣu na saṃsikte bhūpradeśe bhavati //
PABh zu PāśupSūtra, 1, 9, 77.1 saṃvatsarakṛtaṃ pāpaṃ matsyabandhasya yad bhavet /
PABh zu PāśupSūtra, 1, 9, 95.0 tanmūlā hītareṣāṃ pravṛttirbhavati //
PABh zu PāśupSūtra, 1, 9, 100.0 athavā manaḥpūrvakatvāt sarvavṛttīnāṃ tannigrahāt sarvavṛttīnāṃ nigrahaḥ kṛto bhavati //
PABh zu PāśupSūtra, 1, 9, 116.2 mṛtyoḥ purastādamarā bhavanti ye brāhmaṇā brahmacaryaṃ caranti //
PABh zu PāśupSūtra, 1, 9, 120.0 tadyathā paridṛṣṭārthabhūtārthaṃ vacanaṃ vāksatyaṃ ceti //
PABh zu PāśupSūtra, 1, 9, 121.0 tatra paridṛṣṭārthabhūtārthaṃ vacanaṃ satyaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 143.0 ata ekatareṇāpyatrādhikṛtasyātmapīḍā parapīḍā cāvarjanīye bhavataḥ //
PABh zu PāśupSūtra, 1, 9, 144.0 tatra yadyātmānaṃ pīḍayati tenehaiva loke duḥkhī bhavati //
PABh zu PāśupSūtra, 1, 9, 152.2 yameṣu yukto niyameṣu caiva munir bhavaty eṣv ajaro 'maraśca //
PABh zu PāśupSūtra, 1, 9, 189.0 tatra deśanindā tāvad bhavati //
PABh zu PāśupSūtra, 1, 9, 192.0 kathamatra krodho na bhaviṣyatīti //
PABh zu PāśupSūtra, 1, 9, 193.0 ucyate na bhaviṣyati //
PABh zu PāśupSūtra, 1, 9, 206.2 kruddho bhavati nirlajjastasmāt krodhaṃ vivarjayet //
PABh zu PāśupSūtra, 1, 9, 207.3 vaivasvato harati pūrtamamuṣya sarvaṃ mithyā śrutaṃ bhavati tasya śamo'pi tasya //
PABh zu PāśupSūtra, 1, 9, 217.0 ma iti pratijñāyāṃ bhavati //
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
PABh zu PāśupSūtra, 1, 9, 223.0 yastu vidyāṃ guroradhikṛtya bahubhyaḥ samprayacchati anenāsya vidyāyā dānena guravaḥ śuśrūṣitā bhavanti //
PABh zu PāśupSūtra, 1, 9, 226.2 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca guruvākyaiḥ prakāśate //
PABh zu PāśupSūtra, 1, 9, 226.2 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca guruvākyaiḥ prakāśate //
PABh zu PāśupSūtra, 1, 9, 230.2 pūjitastena bhavati śivo vai nātra saṃśayaḥ //
PABh zu PāśupSūtra, 1, 9, 245.0 iha purastāduktaṃ prasiddhā yamā ahiṃsādayo bhavanti //
PABh zu PāśupSūtra, 1, 9, 248.0 vyāhataṃ ca bhavati //
PABh zu PāśupSūtra, 1, 9, 261.0 tathopasparśanaprāṇāyāmajapyaiḥ akaluṣamatirbhavatīti bhāvaśaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 266.3 na tena dharmabhāg bhavati bhāva evātra kāraṇam //
PABh zu PāśupSūtra, 1, 9, 271.0 yasmād avamānaparibhavaparivādādyair apahatapāpmā bhavati ityātmaśaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 293.2 pibed dvādaśa varṣāṇi na tad bhaikṣyasamaṃ bhavet //
PABh zu PāśupSūtra, 1, 9, 294.2 bhaikṣyaṃ cāvyavahāreṇa tulyaṃ bhavati vā na vā //
PABh zu PāśupSūtra, 1, 9, 297.2 yadi iha niravadyaṃ bhuñjate bhaikṣyamannaṃ sa khalu bhavati bhikṣurbhikṣudharmādaluptaḥ //
PABh zu PāśupSūtra, 1, 9, 303.0 iha nityaṃ yameṣv apramattenopasthitasmṛtinā bhavitavyam //
PABh zu PāśupSūtra, 1, 9, 305.2 chindan mṛtyubhayān pāśān brahmabhūto'vatiṣṭhate //
PABh zu PāśupSūtra, 1, 10, 2.0 vāsa ity ācchādane bhavati //
PABh zu PāśupSūtra, 1, 10, 5.2 āha lajjāvinivṛttir asya kadā bhavatīti /
PABh zu PāśupSūtra, 1, 10, 5.4 atra yadā prāptajñānaḥ kṣīṇakaluṣaś ca bhavati tadā tasya lajjānivṛttiḥ //
PABh zu PāśupSūtra, 1, 11, 1.2 avāsasā nagnena yathā jātena niṣparigraheṇa bhavitavyam /
PABh zu PāśupSūtra, 1, 11, 1.8 yadi śaktas tadā avāsasā nagnena yathājātena niṣparigraheṇa bhavitavyam ity arthaḥ /
PABh zu PāśupSūtra, 1, 13, 4.0 anubhāṣaṇapūrvikā cāsyāḥ prāptir bhaviṣyatītyataḥ strī nābhibhāṣitavyety arthaḥ //
PABh zu PāśupSūtra, 1, 13, 9.0 tenākruṣṭaś cābhihataś ca vā kruddhas tadvadhārthaṃ pravartate ato jātijñānatapaḥśrutahānir bhavati //
PABh zu PāśupSūtra, 1, 14, 2.0 nābhibhāṣed iti vacanān niṣiddhe 'py arthe gurvartham ātmārthaṃ vā bhasmabhaikṣyodakārjanādinimittaṃ grāmādīn praviṣṭasya viṇmūtrayoḥ strīśūdrayoś ca darśanam abhibhāṣaṇaṃ ca bhaviṣyatīti kṛtvā //
PABh zu PāśupSūtra, 1, 14, 4.0 avaśyaṃ bhaved ity arthaḥ //
PABh zu PāśupSūtra, 1, 16, 10.0 tasmād upaspṛśya padmakasvastikopasthāñjalikārdhacandrapīṭhakadaṇḍāyatasarvatobhadrādīnām anyatamenāsanabandhena prāṅmukha udaṅmukho vā upaviśyaitāny aṅgāni kṛtvā grīvām unnāmya pūraṇapūrvako vā recakapūrvako vā tāvat kartavyo yāvan nigṛhītā vāyavo dhyānībhūtaś ca bhavati //
PABh zu PāśupSūtra, 1, 16, 11.0 tatra dhyānībhūto nāma yadā dantivad antaḥśarīraṃ pūrṇaṃ bhavati //
PABh zu PāśupSūtra, 1, 16, 12.0 nigṛhītānāṃ tu lakṣaṇaṃ yadā kūrmavad antaḥśarīre ucchvāsapratyucchvāsā vartante svacchendriyaś ca bhavati tadā mantavyā nigṛhītā vāyava iti //
PABh zu PāśupSūtra, 1, 18, 17.0 na ca nimittānityatvān naimittikaṃ nityaṃ bhavati //
PABh zu PāśupSūtra, 1, 20, 5.0 āha kiṃ bhavatīti //
PABh zu PāśupSūtra, 1, 20, 9.0 pra iti ādikarmaṇi ārambhe bhavati //
PABh zu PāśupSūtra, 1, 21, 23.0 devamanuṣyatiryagyonīnāṃ dharmārthakāmamokṣacittānāṃ mantā bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 23, 9.0 kiṃtu bhāvasya balīyastvāt pravṛtter utpannasvabhāvaḥ karomīti kṛtam eva bhavati //
PABh zu PāśupSūtra, 1, 24, 7.0 kamu icchāyāṃ bhavati //
PABh zu PāśupSūtra, 1, 24, 10.0 vibhutvāc ca karaṇānāṃ yatra yatra rūpāṇy abhinirvartayati tatra tatra cāsya buddhyādīnāṃ karaṇānāṃ vṛttilābho bhavati //
PABh zu PāśupSūtra, 1, 24, 18.0 rūpivacanāc ca sarveṣām eva rūpāṇāṃ yugapad evādhiṣṭhātā bhavati //
PABh zu PāśupSūtra, 1, 25, 2.0 vikaraṇo bhavati //
PABh zu PāśupSūtra, 1, 25, 4.0 karaṇapratiṣedhāt kāryapratiṣedhaḥ kṛto bhavati //
PABh zu PāśupSūtra, 1, 26, 1.0 atra guṇadharmeṇāyaṃ dharmī bhavati //
PABh zu PāśupSūtra, 1, 26, 2.0 yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam asyeśaprasādāt svaguṇasaṃvṛttaṃ tenāyaṃ guṇadharmeṇa dharmī bhavati //
PABh zu PāśupSūtra, 1, 26, 5.0 ṛte 'pi kāryakaraṇe jñātā kartā ca bhavati //
PABh zu PāśupSūtra, 1, 26, 6.0 tataś ca kaivalyādyāḥ sarvaniṣṭhā viśeṣitā bhavanti //
PABh zu PāśupSūtra, 1, 27, 6.0 vaśavartinaś ca bhavantīty arthaḥ //
PABh zu PāśupSūtra, 1, 27, 7.0 bhavanti iti bhūtārthavādo niḥsaṃśayam //
PABh zu PāśupSūtra, 1, 27, 8.0 āha kim ayaṃ siddhas teṣāṃ kadācid vaśyo bhavati neti //
PABh zu PāśupSūtra, 1, 28, 4.0 abhyadhika utkṛṣṭo vyatiriktaś ca bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 28, 7.0 bhavati iti bhūtārthavādo niḥsaṃśayam //
PABh zu PāśupSūtra, 1, 28, 8.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ śakter avaśyo bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 28, 9.0 āha kiṃ svaśaktyādhyākrāntā vaśyā bhavanti āhosvid dharmamaryādāṃ rakṣanti guruśiṣyavat //
PABh zu PāśupSūtra, 1, 29, 6.0 sa tasya jñānakriyayor vibhutve 'pi śaktisaṃyogād āviśya pratyayalopaṃ kartuṃ samartho bhavatītyarthaḥ //
PABh zu PāśupSūtra, 1, 29, 7.0 āha kim ayaṃ siddhas teṣāṃ kadācid āveśyo bhavati neti //
PABh zu PāśupSūtra, 1, 30, 4.0 abhyadhika utkṛṣṭo vyatiriktaś ca bhavatītyarthaḥ //
PABh zu PāśupSūtra, 1, 30, 7.0 anāveśyadharmā bhavati //
PABh zu PāśupSūtra, 1, 30, 8.0 na vyādhiśeṣavad avasthānam bhavati iti bhūtārthavādo niḥsaṃśayam //
PABh zu PāśupSūtra, 1, 30, 9.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ cānāveśyo bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 30, 10.0 āha kim āveśanamātra eva śakto yakṣarakṣaḥpiśācādivad uta prāṇair api viprayogaṃ yātanābhiś ca saṃyogaṃ kartuṃ śakto bhavatīti //
PABh zu PāśupSūtra, 1, 31, 7.0 prāṇair api viprayogaṃ yātanābhiś ca saṃyogaṃ kartuṃ samartho bhavatītyarthaḥ //
PABh zu PāśupSūtra, 1, 31, 8.0 bhavanti iti bhūtārthavādo niḥsaṃśaye //
PABh zu PāśupSūtra, 1, 31, 9.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarve cāsya vadhyā bhavantītyarthaḥ //
PABh zu PāśupSūtra, 1, 31, 10.0 āha kim ayaṃ siddhas teṣāṃ kadācid vadhyo bhavati neti //
PABh zu PāśupSūtra, 1, 32, 4.0 abhyadhikaḥ utkṛṣṭo vyatiriktaś ca bhavatītyarthaḥ //
PABh zu PāśupSūtra, 1, 32, 7.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ cāvadhyo bhavatītyarthaḥ //
PABh zu PāśupSūtra, 1, 38, 1.0 ity etaiḥ pūrvoktaiḥ avaśyatvānāveśyatvāvadhyatvābhītatvākṣayatvājaratvāmaratvāpratīghātatvākhyaiḥ aṣṭabhir guṇaiḥ siddhilakṣaṇair yukto bhagavato mahādevasya mahāgaṇapatir bhavati //
PABh zu PāśupSūtra, 1, 39, 1.0 bṛhac ca tebhyaḥ sarvabrahmabhyaḥ svayaṃ bhavati //
PABh zu PāśupSūtra, 1, 42, 11.0 atiśayitabhaveṣu mā bhavāmītyarthaḥ //
PABh zu PāśupSūtra, 2, 5, 17.0 vyāpikā bhavati buddhiḥ vyāpyam ahaṃkārādidvāviṃśakam //
PABh zu PāśupSūtra, 2, 5, 18.0 tathā vyāpako bhavatyahaṃkāraḥ vyāpyānyekādaśendriyāṇi daśavidhaṃ ca kāryam //
PABh zu PāśupSūtra, 2, 5, 22.1 tathā vyāpako bhavati vāyuḥ vyāpyaṃ tejaḥprabhṛti bhūtatrayam //
PABh zu PāśupSūtra, 2, 5, 23.0 tathā vyāpakaṃ bhavati tejaḥ vyāpyam abādidvayam //
PABh zu PāśupSūtra, 2, 5, 24.0 tathā vyāpikā bhavantyāpaḥ vyāpyā pṛthivī //
PABh zu PāśupSūtra, 2, 6, 22.0 bhagavatā kāryebhyo bhavatā rudreṇācakṣitam //
PABh zu PāśupSūtra, 2, 7, 8.0 sa tkiha kāraṇamūrtisāmarthyānmaṅgalaṃ bhavati //
PABh zu PāśupSūtra, 2, 7, 11.0 bhavati iti bhūtārthavādo niḥsaṃśayam //
PABh zu PāśupSūtra, 2, 7, 12.0 kāraṇamūrtau kriyamāṇamamaṅgalaṃ maṅgalaṃ bhavatītyarthaḥ //
PABh zu PāśupSūtra, 2, 8, 6.0 pradakṣiṇaṃ nāma yad anyeṣām apasavyaṃ tadiha pradakṣiṇaṃ dharmaniṣpādakaṃ bhavati //
PABh zu PāśupSūtra, 2, 11, 23.0 yena ca balenopabṛṃhitasya tatraiva yajane udyogo'bhiniveśaśca bhaviṣyati tad balaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 12, 12.0 tathā caryāntareṇa tapasā yogaprāptiryathā bhavati tad balaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 12, 18.0 taducyate kāryakaraṇaviśuddhilakṣaṇāḥ tatra kāryaviśuddhis tāvad yadaitad devaśarīraṃ jvalantaṃ bhāsā dīpyantaṃ divi bhuvyantarikṣe ca rukmadaṇḍavad ucchritamātmānaṃ paśyati tadā divi aṇimā laghimā mahimā iti trayaḥ kāryaguṇā bhavanti //
PABh zu PāśupSūtra, 2, 12, 20.0 tathā karaṇaviśuddhirapi garimādibhiḥ bāhyairantaḥ karaṇena ca dūraviṣayagrāhakatvālocanasaṃkalpādhyavasāyābhimānādayo bhavanti //
PABh zu PāśupSūtra, 2, 12, 23.0 apica prāptiḥ prākāmyam īśitvaṃ vaśitvaṃ ca yatra kāmāvasāyitvamiti pañca karaṇaguṇā bhavanti //
PABh zu PāśupSūtra, 2, 12, 25.0 teṣu madam akurvan harṣāpramādī bhavati //
PABh zu PāśupSūtra, 2, 13, 2.0 āha anirdeśādiha vīpsā ekavacanadvivacanabahuvacaneṣu bhavati //
PABh zu PāśupSūtra, 2, 13, 3.0 tatraikavacane tāvad bhavati //
PABh zu PāśupSūtra, 2, 13, 6.1 tathā dvivacane'pi bhavati /
PABh zu PāśupSūtra, 2, 13, 7.0 tathā bahuvacane'pi bhavati //
PABh zu PāśupSūtra, 2, 13, 8.2 puruṣe puruṣe buddhiḥ sā sā bhavati niścitā /
PABh zu PāśupSūtra, 2, 13, 11.0 ucyate ekā cariḥ kriyābahutve'pi bhavati //
PABh zu PāśupSūtra, 2, 13, 14.0 tasmāt sakṛduccāritā vīpsā bahuvacane'pi bhavati //
PABh zu PāśupSūtra, 2, 13, 16.0 kiṃca māhātmyamiti caryottarasambandhāt kathyate ekā cariḥ kriyābahutve bhavati //
PABh zu PāśupSūtra, 2, 14, 2.0 taduta yasya sāṃnidhyād ayaṃ brāhmaṇaḥ paridṛṣṭārtho'pi bhūtvā duṣṭāśvatararathasthānīyair dehendriyādibhir apanīyate apahriyate tad amāhātmyam //
PABh zu PāśupSūtra, 2, 14, 6.0 yasya sāṃnidhyād ayaṃ brāhmaṇaḥ snānaśayanānusnānādikrāthanaspandanādhyayanadhyānasmaraṇakaraṇasamartho bhavati parayā śraddhayā yuktas tanmāhātmyam //
PABh zu PāśupSūtra, 2, 14, 13.0 labdhur bhaviṣyatītyucyate //
PABh zu PāśupSūtra, 2, 14, 17.0 kāni vā tāni dharmasādhanāni yair harṣotpattir māhātmyalābhaśca bhavati //
PABh zu PāśupSūtra, 2, 16, 11.0 ebhis tribhir upāyair gaṅgāsrotovad dharmasyāyo 'dharmasya vyayo bhavati tadātidānādiniṣpannena prakṛṣṭena tapasā asya brāhmaṇasya harṣotpattirmāhātmyalābhaśca sambhavatītyarthaḥ //
PABh zu PāśupSūtra, 2, 16, 12.0 āha atidānādiniṣpannena prakṛṣṭena tapasāsya brāhmaṇasya kā gatirbhavatīti //
PABh zu PāśupSūtra, 2, 17, 2.0 āṅ iti maryādāyāṃ bhavati //
PABh zu PāśupSūtra, 2, 20, 5.0 ye harṣeṣvabhisaktāḥ dūṣyataḥ taskaratvamāpannāḥ te viśeṣeṇa tu śaṃkarād dūrasthā bhavanti //
PABh zu PāśupSūtra, 2, 21, 4.0 athāntarasṛṣṭyāṃ sukhaduḥkhakāraṇaṃ kiṃ bhavati dharmādharmasattvarajovad uta neti //
PABh zu PāśupSūtra, 2, 23, 25.0 āha atha sthānaśarīrendriyaviṣayādīnāṃ kimeṣa bhagavān prabhuḥ kartā bhavati neti //
PABh zu PāśupSūtra, 2, 24, 14.0 dharmajñānavairāgyaiśvaryādīnāṃ vā kimeṣa bhagavān prabhurbhavati neti //
PABh zu PāśupSūtra, 3, 3, 6.0 āha keṣvavyaktaliṅginā vyaktācāreṇāvamatena bhavitavyamiti //
PABh zu PāśupSūtra, 3, 5.1, 9.0 kanakapāṣāṇavad indrakīlakavac ca bhavitavyam //
PABh zu PāśupSūtra, 3, 6, 1.0 bhavatīti vākyaśeṣo vacanādhikārād gamyate //
PABh zu PāśupSūtra, 3, 6, 8.0 kṛtsnāḥ apahatāḥ pāpmānaḥ so 'yamapahatapāpmā bhavatītyarthaḥ //
PABh zu PāśupSūtra, 3, 7, 13.0 kathaṃ vā teṣāṃ kāryakaraṇeṣvabhivyaktānāṃ parasamutthairavamānādibhirnirghātanaṃ bhavati //
PABh zu PāśupSūtra, 3, 10, 3.0 yasmādavamānādibhiḥ pāpapāpmanāṃ kṣaye śuddhiḥ sukṛtādāne ca vṛddhirbhavati //
PABh zu PāśupSūtra, 3, 10, 4.0 yasmāc ca tanniṣṭhālaukikaśarīrendriyaviṣayādiprāpakaḥ aikāntikātyantikarudrasamīpaprāptir ekāntenātyantikī bhavati //
PABh zu PāśupSūtra, 3, 11, 5.0 unmattasadṛśadaridrapuruṣasnātamaladigdhāṅgena rūḍhaśmaśrunakharomadhāriṇā sarvasaṃskāravarjitena bhavitavyam //
PABh zu PāśupSūtra, 3, 11, 7.0 prayojananiṣpattiśca bhavati avamānādi //
PABh zu PāśupSūtra, 3, 12, 1.0 atra yadā prāptajñānaḥ kṣīṇakaluṣaśca kṛtābhyanujñaḥ tadā ācāryasakāśān niṣkramyāgatya pratyagāraṃ nagaraṃ vā praviśya yatra laukikānāṃ samūhastatra teṣāṃ nātidūre nātisaṃnikarṣe yatra ca teṣāṃ noparodho dṛṣṭinipātaśca bhavati tatra hastyaśvarathapadātīnāṃ panthānaṃ varjayitvopaviśya nidrāliṅgaśiraścalitajṛmbhikādīni prayoktavyāni //
PABh zu PāśupSūtra, 3, 12, 2.0 tatraivānenāsuptena supta iva bhavitavyam //
PABh zu PāśupSūtra, 3, 12, 11.0 kasmād bhāvivacanaṃ bhavati //
PABh zu PāśupSūtra, 3, 12, 16.0 tasmāt pṛthagabhidhānamanurato vā vibhāge bhavatānyadoṣaḥ //
PABh zu PāśupSūtra, 3, 12, 18.0 yathā laukikānāṃ sampratyayo bhavati kimapyanena svapnāntare bhayaṃ dṛṣṭamiti //
PABh zu PāśupSūtra, 3, 16, 6.0 anenānṛtābhiyogenāsya dharmādharmayośca hānādānaśuddhirbhavati //
PABh zu PāśupSūtra, 3, 17, 6.0 anenānṛtābhiyogenāsya dharmādharmayos tyāgādānaśuddhirbhavati //
PABh zu PāśupSūtra, 3, 19, 10.0 bhavati iti bhūtārthavādo niḥsaṃśayam //
PABh zu PāśupSūtra, 3, 19, 11.0 yadā yamaniyameṣu dṛḍho bhūtvā krāthanādīn prayuṅkte tadā kṛtsnatapā bhavati //
PABh zu PāśupSūtra, 3, 19, 11.0 yadā yamaniyameṣu dṛḍho bhūtvā krāthanādīn prayuṅkte tadā kṛtsnatapā bhavati //
PABh zu PāśupSūtra, 3, 21, 1.0 athavā brahmaṇā saha brahmasambandho bhavati //
PABh zu PāśupSūtra, 4, 1, 28.0 āha kāni punastāni vidyāliṅgāni yair guptair vidyā guptā bhavati //
PABh zu PāśupSūtra, 4, 2, 15.0 evaṃ vidyā guptā bhavatītyarthaḥ //
PABh zu PāśupSūtra, 4, 3, 9.0 ato jātijñānatapaḥstavā bhavanti //
PABh zu PāśupSūtra, 4, 4, 9.0 asthānakāladeśakriyāprayogaprayojanāntarāṇi vidhivad vivecya yadā samyaṅ māyayā saṃnādyabhedakrameṇa prayuktāni tadā pihitāni bhavantītyarthaḥ //
PABh zu PāśupSūtra, 4, 5, 12.0 tadā pihitāni bhavantītyarthaḥ //
PABh zu PāśupSūtra, 4, 7.1, 27.0 ādadīta ityupayoge grahaṇe ca vivakṣitasūtragrahaṇe tvāvad bhavati //
PABh zu PāśupSūtra, 4, 9, 8.1 tathā vittaṃ bandhuryaśaḥ karma vidyā bhavati pañcamī /
PABh zu PāśupSūtra, 4, 9, 16.0 yasmād ayantrā laukikā amaryādāvasthā bhavantītyato yantrāṇām //
PABh zu PāśupSūtra, 4, 15, 2.0 ataḥ aninditakarmā bhavatītyarthaḥ //
PABh zu PāśupSūtra, 4, 15, 3.0 āha nindyamānasyācarato 'ninditaṃ karma bhavatīti kva siddham //
PABh zu PāśupSūtra, 4, 16, 3.0 yathāvidhiś caririti yāḥ kriyāḥ atrādhikṛtasyāninditaṃ karma bhavatītyāha bhagavān //
PABh zu PāśupSūtra, 4, 18, 1.0 atra ku kutsāyāṃ bhavati //
PABh zu PāśupSūtra, 4, 20, 14.0 na taiḥ saha saṃyogo bhavati //
PABh zu PāśupSūtra, 4, 23, 8.0 yayā vidhiyogācaraṇasamartho bhavati sā kriyāśaktirityarthaḥ //
PABh zu PāśupSūtra, 5, 3, 13.3 aṇur vedo 'mṛtaḥ sākṣī jīvātmā paribhūḥ paraḥ //
PABh zu PāśupSūtra, 5, 5, 1.0 atra maitra iti samatāyāṃ bhavati //
PABh zu PāśupSūtra, 5, 6, 4.0 yasmādayaṃ saṅgī ayogī anityātmā anajo 'maitraś ca bhūtvā asaṅgādibhāvena jāyata ityeṣa viśeṣaḥ //
PABh zu PāśupSūtra, 5, 7, 2.0 tasmāj jayād asaṅgatādi bhavati //
PABh zu PāśupSūtra, 5, 7, 32.0 tasmād akuśalebhyo vyāvartayitvā kāmataḥ kuśalaṃ yojitāni tadā jitāni bhavanti //
PABh zu PāśupSūtra, 5, 8, 16.0 āha kim etānīndriyāṇi parijñānamātrād eva jitāni bhavanti pradhānavat //
PABh zu PāśupSūtra, 5, 9.1, 11.0 vasatisaṃyogād guhāvāsī bhavati //
PABh zu PāśupSūtra, 5, 11, 3.0 tāni yadā akuśalebhyo vyāvartayitvā kāmataḥ kuśale yojitāni hataviṣadarvīkaravad avasthitāni bhavanti tadā devanityo jitendriya ityarthaḥ //
PABh zu PāśupSūtra, 5, 12, 20.0 āha asya yuktasya kiṃ bhavati //
PABh zu PāśupSūtra, 5, 13, 1.0 atra bhūyiṣṭham iti krame prāye ca bhavati //
PABh zu PāśupSūtra, 5, 13, 6.0 pra ityādikarmaṇy ārambhe bhavati //
PABh zu PāśupSūtra, 5, 19, 6.0 yathā adbhiśca mṛdbhiśca prakṣālitāni vastrādīni śuddhāni bhavanti tadvat //
PABh zu PāśupSūtra, 5, 19, 7.0 gomṛgadharmitvena balena śucirbhavatīti //
PABh zu PāśupSūtra, 5, 20, 27.0 tenāyaṃ śucirbhavati //
PABh zu PāśupSūtra, 5, 21, 24.0 yantraṇaṃ nāma yathāyam ātmabhāvo brahmaṇy akṣarapadapaṅktyāṃ yukto vartate tadātmā yantrito bhavati //
PABh zu PāśupSūtra, 5, 21, 30.0 yaṣṭuṃ pravṛtto yantrayituṃ ca pravṛtta eva bhavati //
PABh zu PāśupSūtra, 5, 24, 7.0 oṃkārasaṃnikṛṣṭacittena bhavitavyam //
PABh zu PāśupSūtra, 5, 25, 6.2 ātmaprajo bhaviṣyāmi paramaṃ hṛdayaṃ hi saḥ //
PABh zu PāśupSūtra, 5, 25, 11.0 kimuktaṃ bhavati //
PABh zu PāśupSūtra, 5, 25, 24.0 tasya saptamyante kurvīteti bhavati //
PABh zu PāśupSūtra, 5, 26, 14.0 eṣa yo mayā pūrvam oṃ iti śrotrapratyakṣīkṛto 'rthaḥ asau viṣṇūmākumārādīnām anyatamo na bhavati //
PABh zu PāśupSūtra, 5, 28, 13.0 āha śūnyāgāraguhāyāṃ yadā jitānīndriyāṇi devanityatā ca prāptā bhavati tadā kiṃ tadeva bhaikṣyaṃ vṛttimāsthāya tatraivānena duḥkhāntaprāpteḥ stheyam //
PABh zu PāśupSūtra, 5, 29, 20.0 vasatisaṃyogāt śmaśānavāsī bhavati pulinavāsivad ityarthaḥ //
PABh zu PāśupSūtra, 5, 30, 3.0 tena dharmeṇa dharmātmā bhavatītyarthaḥ //
PABh zu PāśupSūtra, 5, 31, 4.0 tad yathālabdhamannapānaṃ śmaśānādanirgacchatā divase divase jīvanāya sthityarthaṃ tadupajīvan yathālabdhopajīvako bhavatītyarthaḥ //
PABh zu PāśupSūtra, 5, 34, 6.0 iha tu yata indriyāṇi jetavyāni yo jetā yayā jetavyāni yathā jetavyāni yatprayojanaṃ jetavyāni yasmiṃśca jite jitāni bhavanti tad vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 34, 8.0 tathā yata ātmā chettavyaḥ chettāraṃ chedakaraṇaṃ chedaprayojanaṃ chedyaṃ chittiṃ yasmin chinne chinnaṃ bhavati tad vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 34, 22.0 eteṣu ca viṣayāṇāmarjane vartatātmapīḍā parapīḍā vā avarjanīye bhavataḥ //
PABh zu PāśupSūtra, 5, 34, 23.0 tatra yadyātmānaṃ pīḍayati tena ihaiva loke duḥkhī bhavati //
PABh zu PāśupSūtra, 5, 34, 37.0 sa bhavatu teṣām //
PABh zu PāśupSūtra, 5, 34, 48.2 teṣāmeva parityāgāt sarvakleśakṣayo bhavet //
PABh zu PāśupSūtra, 5, 34, 52.0 astveṣa viṣayāṇām arjanarakṣaṇādau doṣau bhavatasteṣām //
PABh zu PāśupSūtra, 5, 34, 71.0 yāvad ayam indriyayukto viṣayān abhilaṣati tāvadasya tṛptirupaśāntirautsukyavinivṛttiśca na bhavati //
PABh zu PāśupSūtra, 5, 34, 73.0 tataḥ punaratṛptyādayo bhavanti tadvat //
PABh zu PāśupSūtra, 5, 34, 81.0 te bhavantu teṣām //
PABh zu PāśupSūtra, 5, 34, 86.0 śakyameteṣāṃ viṣayāṇām arjanādi kartum indriyalaulyadoṣo'pi bhavatu //
PABh zu PāśupSūtra, 5, 34, 94.0 yadā bhikṣāpradagṛheṣu ramyān śabdān śroṣyasi tatra paraḥ paritoṣo bhaviṣyati //
PABh zu PāśupSūtra, 5, 34, 97.0 sa vaktavyo'tra te na śobhano'yam yadā bhikṣadagṛheṣu mṛdutarasparśāni vāsāṃsi prāpsyasi tatra te paraḥ paritoṣo bhaviṣyati //
PABh zu PāśupSūtra, 5, 34, 100.0 yadā bhikṣadagṛham alaṃkṛtakavāṭagopuraṃ drakṣyasi tatra te paraḥ paritoṣo bhaviṣyati //
PABh zu PāśupSūtra, 5, 34, 104.0 yadā bhikṣadagṛheṣu ṣaḍrasamāṃsaprakārair bhokṣyase tatra te paraḥ paritoṣo bhaviṣyati //
PABh zu PāśupSūtra, 5, 34, 107.0 yadā bhikṣadagṛheṣu sugandhān gandhān prāpsyasi tatra te paritoṣo bhaviṣyati //
PABh zu PāśupSūtra, 5, 34, 129.0 ataśchinnameva bhavati //
PABh zu PāśupSūtra, 5, 34, 132.0 āha kiṃ pratisambandhi doṣahetujālasaṃśliṣṭaṃ bhavati //
PABh zu PāśupSūtra, 5, 34, 135.0 atra mūlamityukte kasyeti bhavati //
PABh zu PāśupSūtra, 5, 37, 14.0 yasmiṃśca jite jitāni bhavanti cittam ityetadapi vyākhyātam //
PABh zu PāśupSūtra, 5, 38, 9.2 sā ca cintā dvividhā bhavati //
PABh zu PāśupSūtra, 5, 38, 18.0 evamanena yuktena brahmādayo devā viśeṣitā bhavanti //
PABh zu PāśupSūtra, 5, 39, 14.0 gacched iti gatiḥ prāptirbhavati //
PABh zu PāśupSūtra, 5, 39, 23.0 tathānyadapi pañcavidhaṃ duḥkhaṃ bhavati //
PABh zu PāśupSūtra, 5, 39, 34.0 tena cāsya jātyantarādismṛtihetusaṃskāralopo bhavati //
PABh zu PāśupSūtra, 5, 39, 55.0 yadāyaṃ puruṣo maraṇasamaye ślathakaraṇaḥ śirodharam avalambamānaḥ śvāsanocchvasanatatparaḥ khurukhurāyamāṇakaṇṭhaḥ svopārjitamaṇikanakadhanadhānyapatnīputrapaśusaṃghātaḥ kasya bhaviṣyatīty anutapyamānaḥ viṣayānanu dodūyamānaḥ salilādi yācamāno viraktavadano marmabhiś chidyamānair avaśyaṃ kleśamanubhavati //
PABh zu PāśupSūtra, 5, 39, 63.0 tathānyadapi pañcavidhaṃ duḥkhaṃ bhavati //
PABh zu PāśupSūtra, 5, 39, 65.0 tathānyadapi trividhaṃ duḥkhaṃ bhavati //
PABh zu PāśupSūtra, 5, 39, 68.0 āha caraṇādhikāre 'natiprasādād aśivatvasaṃjñake sarvāṇy anatiprasādabījatvāt kuto nātyantanivṛttāni bhavanti //
PABh zu PāśupSūtra, 5, 39, 71.0 duḥkhānām atyantaṃ paramāpoho guṇāvāptiśca paraṃ bhavatīti //
PABh zu PāśupSūtra, 5, 39, 72.0 tadubhayamapi ita eva bhavatīti //
PABh zu PāśupSūtra, 5, 42, 8.0 tasyāyaṃ kiṃ prabhurbhavati neti //
PABh zu PāśupSūtra, 5, 43, 7.0 bṛṃhayate yasmād vidyākalābhūtāni bṛhac ca tebhya ityato 'dhipatirbrahmā //
PABh zu PāśupSūtra, 5, 44, 5.0 āha kiyantaṃ kālaṃ bhagavānasya śivo bhavati //
PABh zu PāśupSūtra, 5, 45, 3.0 ko vāsya śivo bhavatīti //
PABh zu PāśupSūtra, 5, 46, 9.0 ādau yad bhavati samāsoktaṃ madhye tasya vistarataś ca vibhāgataś copanayanigamanena satāmapyeṣa niścayaḥ //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 2.2, 5.0 yasmin sati yadbhavati tattasyādhipateyamiti ta ete catvāraḥ pratyayāḥ //
Prasannapadā zu MMadhKār, 1, 2.2, 9.0 tasmādebhyaḥ parabhūtebhyo bhāvānāmutpattirasti parata utpattiriti //
Prasannapadā zu MMadhKār, 1, 2.2, 10.0 atrocyate naiva hi bhāvānāṃ parabhūtebhyaḥ pratyayebhya utpattiriti //
Prasannapadā zu MMadhKār, 1, 3.2, 1.0 yadi hi hetvādiṣu parabhūteṣu pratyayeṣu samasteṣu vyasteṣu vyastasamasteṣu hetupratyayasāmagryā anyatra vā kvacid bhāvānāṃ kāryāṇāmutpādātpūrvaṃ sattvaṃ syāt syāttebhya utpādaḥ //
Prasannapadā zu MMadhKār, 1, 3.2, 9.0 tasmādayuktametat parabhūtebhyo bhāvānāmutpattiriti //
Prasannapadā zu MMadhKār, 18, 9.2, 4.0 yadā tu timiropaghātyaviparītaśūnyatādarśanāñjanāñjitabuddhinayanāḥ santaḥ samutpannatattvajñānā bhavanti tadā tat tattvam anadhigamanayogena svayamadhigacchantīti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 3.0 vijñeyā viśeṣeṇa jñātavyāḥ punaḥ punar abhyāsena dṛḍhīkartavyā yena sarvadā śāstrārthe cittasthe kṛte sati granthavismaraṇe 'pi brahmodyadoṣo na bhavet //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 11.0 yas tān samyag avadhārayati so 'vaśyaṃ duḥkhāntaṃ yāsyaty anyeṣāṃ cānugrahakaraṇasamartho bhavatīti //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 16.0 athavā vicāraṇe tasya vetteti bhavati //
GaṇaKārṬīkā zu GaṇaKār, 1.2, 1.0 evaṃ cānuṣṭhānābhiniveśāsamartho 'pi yadi śraddhānvito bhūtveṣad api samayamātraṃ pālayan jñānābhyāsaṃ na muñcati tadāpavargagantā bhavaty ācārya iti cocyate //
GaṇaKārṬīkā zu GaṇaKār, 1.2, 1.0 evaṃ cānuṣṭhānābhiniveśāsamartho 'pi yadi śraddhānvito bhūtveṣad api samayamātraṃ pālayan jñānābhyāsaṃ na muñcati tadāpavargagantā bhavaty ācārya iti cocyate //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 12.0 vyaktādiviśeṣaṇābhidhānādyūhādiśaktimatāṃ viśeṣapratipattir bhaviṣyatīty abhiprāyavatātrāvasthāgrahaṇaṃ na kṛtam iti //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 2.0 tatra vidyā tāvac chiṣyagatā dīkṣāṅgaṃ yayā śiṣyo dīkṣādhikṛto bhavati //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 15.3 sa bhavati mataḥ kila satām ācāryo jñānahetuś ca //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 17.0 tasyādhiṣṭhātā bhagavān maheśvaraḥ paro gurus tathā caivaṃ varṇite nimittam apy atra nānuktaṃ bhavati //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 24.0 tataś ca niṣpādyā dīkṣāpy atraiva viśiṣṭāsti nānyatrety uktaṃ bhavati //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 20.1 yadā ceyaṃ dvirūpā siddhiḥ prāpyate tadā daśa siddhilakṣaṇāny avaśyatvādīni patitvāntāni bhavanti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 25.1 athavā yadā guṇair yuktas tadā sa evātathābhūtapūrvas tathā bhavati sarpaśikyādivat tasya bhāvas tatsvarūpam avaśyatvaṃ bhedanocyate vyavahārārtham ity evam anāveśyatvādiṣv api vicāro draṣṭavyaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 60.1 evaṃ suniścitāḥ khalv ime guṇadharmāḥ parameśvarasyopahārakāle gāyatā bhāvayitavyāḥ satataṃ vā japaṃ ca kurvatā vibhaktyupasarganipātakriyāpadānām arthaiḥ saha cintanīyās tato 'cireṇaiva kālena śuddhivṛddhī bhavataḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 63.1 sa dvividhaḥ pradhānabhūto guṇabhūtaś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 63.1 sa dvividhaḥ pradhānabhūto guṇabhūtaś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 64.1 tatrāvyavadhānena dharmahetur yo vidhiḥ sa pradhānabhūtaś caryeti vakṣyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 65.1 yas tu caryānugrāhakaḥ sa guṇabhūto 'nusnānādiḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 113.0 ayaṃ ca pradhānabhūto yamaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 123.1 tathānyatrābhūtvā bhāvi kāryam iha tu nityaṃ paśvādi //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 154.0 yasmin sati padārthāḥ sādhakasyādhyakṣopalabdhiyogyā bhavanti sa prakāśaḥ dvividhaḥ parāparabhedāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 165.0 tatsamakālaṃ yogino 'saṅgitvādīni nava lakṣaṇāni bhavanti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 2.0 guruḥ pūrvoktas tadājñayāvatiṣṭhamānas tadāśrito bhavati yathā grāmaṇyam āśrito grāma iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 8.0 nirduṣṭaśabdoccāraṇenācāryaṃ paritoṣayato mithyājñānamalanivṛttau vidyābhivyaktir bhavati //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 52.0 tadanu tatropaviśya vidhyabhiniviṣṭas tāvat tiṣṭhed yāvad atinidrābhibhūtaḥ śrāntaśca bhavati //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 55.0 tatastatra pañca mantrānāvartayanneva svapet punarutthāyānenaiva vidhinā svapedyenāśveva śuddhivṛddhī bhavataḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 57.0 evaṃ prathamāvasthāyāṃ vidhim anuṣṭhāya yadā khalu prāptajñānaḥ prakṣīṇakaluṣaḥ kṛtābhyanujñaśca bhavati tadāvasthāntaraṃ gatvā raṅgavadavasthiteṣu janeṣu madhye naṭavadavasthito vivecya vivecya krāthanādīni kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 85.2 ekaṃ saṃvatsaraṃ vāpi taccittastanmayo bhavet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 90.1 yāṃ prāpya tyaktasaṃsāraḥ svatantraḥ śivavadbhavet /
GaṇaKārṬīkā zu GaṇaKār, 8.2, 29.0 taccetthaṃbhūtaṃ paśutvaṃ saṃsārasyānādikāraṇaṃ pradhānabhūtam ityevaṃ matvāha mūlamiti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 44.2 idamevottamaṃ jñātvā yogābhyāsaratirbhavet //
Saṃvitsiddhi
SaṃSi, 1, 9.2 satyādilakṣaṇoktīnām apalakṣaṇatā bhavet //
SaṃSi, 1, 15.2 asattvān na hy asad brahma bhaven nāpi viśeṣaṇam //
SaṃSi, 1, 17.2 dvitīyagaṇanāyogyo nāsīd asti bhaviṣyati //
SaṃSi, 1, 32.1 ekapradhānavijñānād vijñātam akhilaṃ bhavet /
SaṃSi, 1, 37.2 asattve vā kathaṃ tasminn astīti pratyayo bhavet //
SaṃSi, 1, 48.1 sambandho dvyāśrayas tasmāt sataḥ sattvaṃ sadā bhavet /
SaṃSi, 1, 58.2 dvaitānarthabhramābhāvācchāstraṃ nirviṣayaṃ bhavet //
SaṃSi, 1, 74.3 ekaśeṣe hi ciddhātoḥ kasya mokṣaḥ phalaṃ bhavet //
SaṃSi, 1, 93.1 tataś ca badhirāndhādeḥ śabdādigrahaṇaṃ bhavet /
SaṃSi, 1, 107.2 nanv evam asamādhānam anyonyāśrayaṇaṃ bhavet //
SaṃSi, 1, 118.1 kiṃcāvidyā na cet [... au3 letterausjhjh] vastu vyavaharyaṃ kathaṃ bhavet /
SaṃSi, 1, 126.1 yat punar brahmavidyātas teṣāṃ muktir abhūd iti /
SaṃSi, 1, 128.2 sa eva hetustasyāpi bhavetsarvajñasiddhivat //
SaṃSi, 1, 131.1 yathā teṣām abhūtaiva purastād ātmavidyayā /
SaṃSi, 1, 131.2 muktir bhūtocyate tadvat parastād ātmavidyayā //
SaṃSi, 1, 133.1 nanu nedam aniṣṭaṃ me yan muktir na bhaviṣyati /
SaṃSi, 1, 134.1 tad idaṃ śāntikarmādau vetālavāhanaṃ bhavet /
SaṃSi, 1, 141.1 kiñca sā tat tvam asy ādivākyajanyā bhavan mate /
SaṃSi, 1, 141.2 utpattimaty anityeti muktasyāpi bhayaṃ bhavet //
SaṃSi, 1, 153.2 anusandhānamekatve tathā sarvatra te bhavet //
SaṃSi, 1, 172.1 bhūtabhautikabhedānāṃ sadasadvyatirekitā /
SaṃSi, 1, 176.2 sā ced asti tasyā mūlaṃ kalpyatāṃ kāryabhūtayā //
SaṃSi, 1, 191.2 yad yathā kiṃcid ucyeta tatsarvasya tathā bhavet //
SaṃSi, 1, 198.1 sahopalambhaniyamān nānyo 'rthaḥ saṃvido bhavet /
Suśrutasaṃhitā
Su, Sū., 1, 4.1 bhagavan śārīramānasāgantuvyādhibhir vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān vikrośataś ca mānavānabhisamīkṣya manasi naḥ pīḍā bhavati teṣāṃ sukhaiṣiṇāṃ rogopaśamārthamātmanaś ca prāṇayātrārthaṃ prajāhitahetor āyurvedaṃ śrotum icchāma ihopadiśyamānam atrāyattam aihikam āmuṣmikaṃ ca śreyaḥ tadbhagavantam upapannāḥ smaḥ śiṣyatveneti //
Su, Sū., 1, 17.2 śrūyate hi yathā rudreṇa yajñasya śiraśchinnamiti tato devā aśvināv abhigamyocur bhagavantau naḥ śreṣṭhatamau yuvāṃ bhaviṣyathaḥ bhavadbhyāṃ yajñasya śiraḥ saṃdhātavyam iti /
Su, Sū., 1, 21.1 bhavati cātra /
Su, Sū., 1, 25.3 mānasāstu krodhaśokabhayaharṣaviṣāderṣyābhyasūyādainyamātsaryakāmalobhaprabhṛtaya icchādveṣabhedair bhavanti /
Su, Sū., 1, 35.1 bhavanti cātra ślokāḥ /
Su, Sū., 1, 39.1 bhavati cātra /
Su, Sū., 1, 39.3 saviṃśam adhyāyaśatamasya vyākhyā bhaviṣyati //
Su, Sū., 1, 41.1 bhavati cātra /
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Sū., 2, 7.1 ahaṃ vā tvayi samyagvartamāne yadyanyathādarśī syām enobhāg bhaveyam aphalavidyaś ca //
Su, Sū., 2, 8.1 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyam evaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃś ca prāpnoti //
Su, Sū., 2, 9.1 bhavataś cātra /
Su, Sū., 4, 3.1 adhigatam apy adhyayanam aprabhāṣitam arthataḥ kharasya candanabhāra iva kevalaṃ pariśramakaraṃ bhavati //
Su, Sū., 4, 4.1 bhavati cātra /
Su, Sū., 4, 7.1 bhavanti cātra /
Su, Sū., 5, 9.1 bhavataś cātra /
Su, Sū., 5, 12.1 bhavati cātra /
Su, Sū., 5, 32.2 ītayaste praśāmyantu sadā bhava gatavyathaḥ //
Su, Sū., 5, 36.1 dvitīyadivasaparimokṣaṇād vigrathito vraṇaś cirād upasaṃrohati tīvrarujaś ca bhavati //
Su, Sū., 5, 39.1 bhavanti cātra /
Su, Sū., 6, 6.1 tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ dvimāsikam ṛtuṃ kṛtvā ṣaḍṛtavo bhavanti te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣāṃ tapastapasyau śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ nabhonabhasyau varṣāḥ iṣorjau śarat sahaḥsahasyau hemanta iti //
Su, Sū., 6, 7.1 ta ete śītoṣṇavarṣalakṣaṇāścandrādityayoḥ kālavibhāgakaratvādayane dve bhavato dakṣiṇamuttaraṃ ca /
Su, Sū., 6, 7.2 tayor dakṣiṇaṃ varṣāśaraddhemantāḥ teṣu bhagavān āpyāyate somaḥ amlalavaṇamadhurāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam abhivardhate /
Su, Sū., 6, 7.3 uttaraṃ ca śiśiravasantagrīṣmāḥ teṣu bhagavān āpyāyate 'rkaḥ tiktakaṣāyakaṭukāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam apahīyate //
Su, Sū., 6, 8.1 bhavati cātra /
Su, Sū., 6, 9.0 atha khalvayane dve yugapat saṃvatsaro bhavati te tu pañca yugamiti saṃjñāṃ labhante sa eṣa nimeṣādiryugaparyantaḥ kālaścakravat parivartamānaḥ kālacakram ucyata ity eke //
Su, Sū., 6, 10.0 iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti //
Su, Sū., 6, 11.2 tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc ca śleṣmasaṃcayam āpādayanti sa saṃcayo vasante 'rkaraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati /
Su, Sū., 6, 11.3 tā evauṣadhayo nidāghe niḥsārā rūkṣā atimātraṃ laghvyo bhavantyāpaś ca tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāllaghutvādvaiśadyāc ca vāyoḥ saṃcayam āpādayanti sa saṃcayaḥ prāvṛṣi cātyarthaṃ jalopaklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātavarṣerito vātikān vyādhīn janayati /
Su, Sū., 6, 15.1 tatra avyāpanneṣvṛtuṣvavyāpannā oṣadhayo bhavantyāpaś ca tā upayujyamānāḥ prāṇāyurbalavīryaujaskaryo bhavanti //
Su, Sū., 6, 15.1 tatra avyāpanneṣvṛtuṣvavyāpannā oṣadhayo bhavantyāpaś ca tā upayujyamānāḥ prāṇāyurbalavīryaujaskaryo bhavanti //
Su, Sū., 6, 17.1 tāsām upayogādvividharogaprādurbhāvo marako vā bhaved iti //
Su, Sū., 6, 20.1 tatra sthānaparityāgaśāntikarmaprāyaścittamaṅgalajapahomopahārejyāñjalinamaskārataponiyamadayādānadīkṣābhyupagamadevatābrāhmaṇaguruparair bhavitavyam evaṃ sādhu bhavati //
Su, Sū., 6, 20.1 tatra sthānaparityāgaśāntikarmaprāyaścittamaṅgalajapahomopahārejyāñjalinamaskārataponiyamadayādānadīkṣābhyupagamadevatābrāhmaṇaguruparair bhavitavyam evaṃ sādhu bhavati //
Su, Sū., 7, 7.1 tāni prāyaśo lauhāni bhavanti tatpratirūpakāṇi vā tadalābhe //
Su, Sū., 7, 11.1 sanigraho 'nigrahaś ca saṃdaṃśau ṣoḍaśāṅgulau bhavatas tau tvaṅmāṃsasirāsnāyugataśalyoddharaṇārtham upadiśyete //
Su, Sū., 8, 14.1 bhavati cātra /
Su, Sū., 8, 20.1 prayogajñasya vaidyasya siddhirbhavati nityaśaḥ /
Su, Sū., 9, 3.3 subahuśruto 'pyakṛtayogyaḥ karmasvayogyo bhavati //
Su, Sū., 9, 5.1 bhavataś cātra /
Su, Sū., 10, 3.1 adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstraṃ nigadatā rājānujñātena nīcanakharomṇā śucinā śuklavastraparihitena chattravatā daṇḍahastena sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ susahāyavatā vaidyena viśikhānupraveṣṭavyā //
Su, Sū., 10, 7.1 bhavati cātra /
Su, Sū., 10, 8.1 tatra sādhyā api vyādhayaḥ prāyeṇaiṣāṃ duścikitsyatamā bhavanti /
Su, Sū., 10, 9.1 bhavati cātra /
Su, Sū., 11, 11.6 sa yadā bhavatyaccho raktastīkṣṇaḥ picchilaś ca tamādāya mahati vastre parisrāvyetaraṃ vibhajya punaragnāvadhiśrayet /
Su, Sū., 11, 11.9 sa yathā nātisāndro nātidravaś ca bhavati tathā prayateta /
Su, Sū., 11, 16.1 bhavataś cātra /
Su, Sū., 11, 31.1 bhavati cātra /
Su, Sū., 11, 31.2 viṣāgniśastrāśanimṛtyukalpaḥ kṣāro bhavatyalpamatiprayuktaḥ /
Su, Sū., 12, 12.1 bhavati cātra /
Su, Sū., 12, 15.2 tatra snigdhaṃ rūkṣaṃ vāśritya dravyamagnirdahati agnisaṃtapto hi snehaḥ sūkṣmasirānusāritvāt tvagādīn anupraviśyāśu dahati tasmāt snehadagdhe 'dhikā rujo bhavanti //
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 12, 16.3 tadetaccaturvidham agnidagdhalakṣaṇam ātmakarmaprasādhakaṃ bhavati //
Su, Sū., 12, 17.1 bhavati cātra /
Su, Sū., 12, 20.2 śarīre svinnabhūyiṣṭhe svinnaṃ bhavati śoṇitam //
Su, Sū., 13, 5.1 bhavanti cātra /
Su, Sū., 13, 11.2 tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chinnonnatakukṣiḥ karburā romaśā mahāpārśvā kṛṣṇamukhī alagardā indrāyudhavad ūrdhvarājibhiścitritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikā govṛṣaṇavadadhobhāge dvidhābhūtākṛtiraṇumukhī gocandaneti /
Su, Sū., 13, 11.3 tābhir daṣṭe puruṣe daṃśe śvayathuratimātraṃ kaṇḍūrmūrchā jvaro dāhaśchardirmadaḥ sadanamiti liṅgāni bhavanti /
Su, Sū., 13, 13.0 tāsāṃ yavanapāṇḍyasahyapautanādīni kṣetrāṇi teṣu mahāśarīrā balavatyaḥ śīghrapāyinyo mahāśanā nirviṣāś ca viśeṣeṇa bhavanti //
Su, Sū., 13, 15.1 bhavati cātra /
Su, Sū., 13, 18.1 bhavati cātra /
Su, Sū., 13, 22.4 durvāntāyā vyādhirasādhya indramado nāma bhavati /
Su, Sū., 13, 24.1 bhavati cātra /
Su, Sū., 14, 3.1 tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhavīryasya vānekaguṇasyopayuktasyāhārasya samyakpariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate tasya ca hṛdayaṃ sthānaṃ sa hṛdayāc caturviṃśatidhamanīr anupraviśyordhvagā daśa daśa cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṃ śarīramaharahastarpayati vardhayati dhārayati yāpayati cādṛṣṭahetukena karmaṇā /
Su, Sū., 14, 5.1 bhavataś cātra /
Su, Sū., 14, 15.1 bhavati cātra /
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 14, 19.1 sa evānnaraso vṛddhānāṃ jarāparipakvaśarīratvād aprīṇano bhavati //
Su, Sū., 14, 31.1 bhavanti cātra /
Su, Sū., 14, 34.2 raktamokṣaṇaśīlānāṃ na bhavanti kadācana //
Su, Sū., 15, 13.2 vṛddhiḥ punareṣāṃ svayonivardhanātyupasevanād bhavati /
Su, Sū., 15, 20.1 tatra balena sthiropacitamāṃsatā sarvaceṣṭāsvapratighātaḥ svaravarṇaprasādo bāhyānāmābhyantarāṇāṃ ca karaṇānāmātmakāryapratipattirbhavati //
Su, Sū., 15, 21.1 bhavanti cātra /
Su, Sū., 15, 22.1 dehaḥ sāvayavastena vyāpto bhavati dehinām /
Su, Sū., 15, 24.1 tasya visraṃso vyāpat kṣaya iti liṅgāni vyāpannasya bhavanti saṃdhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanaṃ kriyāsaṃnirodhaś ca visraṃse stabdhagurugātratā vātaśopho varṇabhedo glānistandrā nidrā ca vyāpanne mūrchā māṃsakṣayo mohaḥ pralāpo maraṇamiti ca kṣaye //
Su, Sū., 15, 25.1 bhavanti cātra /
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 32.3 sarva eva cāsya rogā balavanto bhavantyāvṛtamārgatvāt srotasām atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 34.1 yaḥ punarubhayasādhāraṇānyāseveta tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinoti samadhātutvānmadhyaśarīro bhavati sarvakriyāsu samarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś ca sa satatam anupālayitavya iti //
Su, Sū., 15, 35.1 bhavanti cātra /
Su, Sū., 16, 5.1 tatrājñena yadṛcchayā viddhāsu sirāsu kālikāmarmarikālohitikāsūpadravā bhavanti /
Su, Sū., 16, 5.2 tatra kālikāyāṃ jvaro dāhaḥ śvayathurvedanā ca bhavati marmarikāyāṃ vedanā jvaro granthayaś ca lohitikāyāṃ manyāstambhāpatānakaśirograhakarṇaśūlāni bhavanti /
Su, Sū., 16, 5.2 tatra kālikāyāṃ jvaro dāhaḥ śvayathurvedanā ca bhavati marmarikāyāṃ vedanā jvaro granthayaś ca lohitikāyāṃ manyāstambhāpatānakaśirograhakarṇaśūlāni bhavanti /
Su, Sū., 16, 6.1 kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā vā bhavati tatra vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva //
Su, Sū., 16, 11.1 bhavanti cātra /
Su, Sū., 16, 11.2 yasya pālidvayam api karṇasya na bhavediha /
Su, Sū., 16, 12.1 bāhyāyāmiha dīrghāyāṃ saṃdhirābhyantaro bhavet /
Su, Sū., 16, 13.1 ekaiva tu bhavet pāliḥ sthūlā pṛthvī sthirā ca yā /
Su, Sū., 16, 16.1 bhavati cātra /
Su, Sū., 16, 18.2 sa yadā surūḍho nirupadravaḥ savarṇo bhavati tadainaṃ śanaiḥśanair abhivardhayet /
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 17, 5.1 sa yadā bāhyābhyantaraiḥ kriyāviśeṣair na saṃbhāvitaḥ praśamayituṃ kriyāviparyayādbahutvādvā doṣāṇāṃ tadā pākābhimukho bhavati /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 18, 6.3 tatra raktapittaprasādakṛdālepaḥ pradeho vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate niruddhālepanasaṃjñaḥ tenāsrāvasaṃnirodho mṛdutā pūtimāṃsāpakarṣaṇam anantardoṣatā vraṇaśuddhiś ca bhavati //
Su, Sū., 18, 7.1 avidagdheṣu śopheṣu hitamālepanaṃ bhavet /
Su, Sū., 18, 12.1 na cālepaṃ rātrau prayuñjīta mā bhūcchaityapihitoṣmaṇas tadanirgamād vikārapravṛttir iti //
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Sū., 18, 22.1 tatra vraṇāyatanaviśeṣād bandhaviśeṣas trividho bhavati gāḍhaḥ samaḥ śithila iti //
Su, Sū., 18, 32.1 abandhyāḥ pittaraktābhighātaviṣanimittā yadā ca śophadāhapākarāgatodavedanābhibhūtāḥ kṣārāgnidagdhāḥ pākāt prakuthitapraśīrṇamāṃsāś ca bhavanti //
Su, Sū., 18, 45.2 naite sādhayituṃ śakyā ṛte bandhādbhavanti hi //
Su, Sū., 19, 10.2 śvayathurvedanā rāgaḥ srāvaścaiva bhṛśaṃ bhavet //
Su, Sū., 19, 22.1 ajīrṇāt pavanādīnāṃ vibhramo balavān bhavet /
Su, Sū., 19, 23.1 sadā nīcanakharomṇā śucinā śuklavāsasā śāntimaṅgaladevatābrāhmaṇagurupareṇa bhavitavyam iti /
Su, Sū., 19, 24.1 bhavati cātra /
Su, Sū., 20, 3.3 iha khalu yasmāddravyāṇi svabhāvataḥ saṃyogataścaikāntahitānyekāntāhitāni hitāhitāni ca bhavanti //
Su, Sū., 20, 4.1 tatra ekāntahitāni jātisātmyāt salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni saṃyogādaparāṇi viṣatulyāni bhavanti hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 20, 8.1 saṃyogatastvaparāṇi viṣatulyāni bhavanti /
Su, Sū., 20, 18.1 bhavanti cātra /
Su, Sū., 20, 22.2 snigdhavyāyāmabalināṃ viruddhaṃ vitathaṃ bhavet //
Su, Sū., 21, 3.4 tadebhir eva śoṇitacaturthaiḥ sambhavasthitipralayeṣvapy avirahitaṃ śarīraṃ bhavati //
Su, Sū., 21, 4.1 bhavati cātra /
Su, Sū., 21, 5.1 tatra vā gatigandhanayor iti dhātuḥ tapa saṃtāpe śliṣa āliṅgane eteṣāṃ kṛdvihitaiḥ pratyayair vātaḥ pittaṃ śleṣmeti ca rūpāṇi bhavanti //
Su, Sū., 21, 12.2 tatra āmāśayaḥ pittāśayasyopariṣṭāt tatpratyanīkatvād ūrdhvagatitvāt tejasaścandra iva ādityasya sa caturvidhasyāhārasyādhāraḥ sa ca tatraudakair guṇair āhāraḥ praklinno bhinnasaṃghātaḥ sukhajaraś ca bhavati //
Su, Sū., 21, 18.3 tatra saṃcitānāṃ khalu doṣāṇāṃ stabdhapūrṇakoṣṭhatā pītāvabhāsatā mandoṣmatā cāṅgānāṃ gauravamālasyaṃ cayakāraṇavidveṣaś ceti liṅgāni bhavanti /
Su, Sū., 21, 28.1 ata ūrdhvaṃ prasaraṃ vakṣyāmaḥ teṣāmebhir ātaṅkaviśeṣaiḥ prakupitānāṃ kiṇvodakapiṣṭasamavāya ivodriktānāṃ prasaro bhavati /
Su, Sū., 21, 32.1 evaṃ prakupitānāṃ prasaratāṃ ca vāyor vimārgagamanāṭopau oṣacoṣaparidāhadhūmāyanāni pittasya arocakāvipākāṅgasādāśchardiś ceti śleṣmaṇo liṅgāni bhavanti tatra tṛtīyaḥ kriyākālaḥ //
Su, Sū., 21, 36.1 bhavanti cātra /
Su, Sū., 21, 36.3 vyaktiṃ bhedaṃ ca yo vetti doṣāṇāṃ sa bhavedbhiṣak //
Su, Sū., 21, 37.2 te tūttarāsu gatiṣu bhavanti balavattarāḥ //
Su, Sū., 21, 39.1 saṃsarge yo garīyān syādupakramyaḥ sa vai bhavet /
Su, Sū., 22, 5.1 tatrāyataścaturasro vṛttastripuṭaka iti vraṇākṛtisamāsaḥ śeṣāstu vikṛtākṛtayo durupakramā bhavanti //
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 22, 9.1 ślokau cātra bhavataḥ /
Su, Sū., 22, 13.1 bhavati cātra /
Su, Sū., 23, 3.2 tatra vayaḥsthānāṃ pratyagradhātutvādāśu vraṇā rohanti dṛḍhānāṃ sthirabahumāṃsatvācchastramavacāryamāṇaṃ sirāsnāyvādiviśeṣānna prāpnoti prāṇavatāṃ vedanābhighātāhārayantraṇādibhir na glānirutpadyate sattvavatāṃ dāruṇair api kriyāviśeṣair na vyathā bhavati tasmād eteṣāṃ sukhasādhanīyatamāḥ //
Su, Sū., 23, 13.1 bhavanti cātra /
Su, Sū., 24, 10.1 bhavati cātra /
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 24, 12.1 bhavati cātra /
Su, Sū., 25, 12.2 srāvyā vidradhayaḥ pañca bhaveyuḥ sarvajādṛte //
Su, Sū., 25, 18.2 pāṃśuromanakhādīni calamasthi bhavecca yat //
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 10.6 sūkṣmagatiṣu śalyeṣvetānyeva lakṣaṇānyaspaṣṭāni bhavanti //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 13.1 sāmānyalakṣaṇam api ca hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadhanurvyāyāmadrutayānaniyuddhādhvagamanalaṅghanaprataraṇaplavanavyāyāmair jṛmbhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāmair vātamūtrapurīṣaśukrotsargair vā yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt //
Su, Sū., 26, 14.1 bhavanti cātra /
Su, Sū., 27, 6.1 sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā dvāvevāharaṇahetū bhavataḥ pratilomo 'nulomaś ca //
Su, Sū., 27, 11.1 bhavati cātra /
Su, Sū., 27, 23.1 bhavanti cātra /
Su, Sū., 28, 17.1 ye ca marmasvasaṃbhūtā bhavantyatyarthavedanāḥ /
Su, Sū., 28, 18.1 dahyante bahir atyarthaṃ bhavantyantaś ca śītalāḥ /
Su, Sū., 29, 67.2 cintākṛto divā dṛṣṭo bhavantyaphaladāstu te //
Su, Sū., 30, 3.1 śarīraśīlayor yasya prakṛtervikṛtirbhavet /
Su, Sū., 30, 9.2 varṇānyatā vā rājyo vā yasya gātre bhavanti hi //
Su, Sū., 30, 23.2 āturasya bhavenmṛtyuḥ svastho vyādhimavāpnuyāt //
Su, Sū., 31, 7.2 karkaśā vā bhavedyasya so 'cirād vijahātyasūn //
Su, Sū., 31, 14.1 śītapādakarocchvāsaśchinnocchvāsaś ca yo bhavet /
Su, Sū., 31, 22.1 śyāvā jihvā bhavedyasya savyaṃ cākṣi nimajjati /
Su, Sū., 31, 32.2 tasmān moghāḥ kriyāḥ sarvā bhavantyeva gatāyuṣām //
Su, Sū., 32, 5.1 bhavanti cātra /
Su, Sū., 32, 7.2 sādhyāsādhyaparīkṣāyāṃ sa rājñaḥ saṃmato bhavet //
Su, Sū., 33, 21.2 bhavanti durbalatvaṃ ca gulmino mṛtyumeṣyataḥ //
Su, Sū., 34, 12.2 bhavetsaṃnihito nityaṃ sarvopakaraṇānvitaḥ //
Su, Sū., 35, 5.1 bhavanti cātra /
Su, Sū., 35, 8.2 nāsāgramūrdhvaṃ ca bhavedūrdhvaṃ lekhāś ca pṛṣṭhataḥ //
Su, Sū., 35, 9.1 yasya syustasya paramamāyurbhavati saptatiḥ /
Su, Sū., 35, 13.1 bhavanti cātra /
Su, Sū., 35, 19.1 bhavati cātra /
Su, Sū., 35, 24.2 sa caturvidho bhavati doṣānabhipanna ekaḥ vikriyāmāpannastrividho bhavati viṣamo vātena tīkṣṇaḥ pittena mandaḥ śleṣmaṇā caturthaḥ samaḥ sarvasāmyād iti /
Su, Sū., 35, 24.2 sa caturvidho bhavati doṣānabhipanna ekaḥ vikriyāmāpannastrividho bhavati viṣamo vātena tīkṣṇaḥ pittena mandaḥ śleṣmaṇā caturthaḥ samaḥ sarvasāmyād iti /
Su, Sū., 35, 30.1 tatrottarottarāsu vayo'vasthāsūttarottarā bheṣajamātrāviśeṣā bhavanti ṛte ca parihāṇeḥ tatrādyāpekṣayā pratikurvīta //
Su, Sū., 35, 31.1 bhavanti cātra /
Su, Sū., 35, 39.1 sātmyāni tu deśakālajātyṛturogavyāyāmodakadivāsvapnarasaprabhṛtīni prakṛtiviruddhāny api yānyabādhakarāṇi bhavanti //
Su, Sū., 35, 43.1 bhavanti cātra /
Su, Sū., 36, 5.2 saumyānyauṣadhāni saumyeṣvṛtuṣvādadītāgneyānyāgneyeṣu evamavyāpannaguṇāni bhavanti /
Su, Sū., 36, 6.1 tatra pṛthivyambuguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadīta agnyākāśamārutaguṇabhūyiṣṭhāyāṃ vamanadravyāṇi ubhayaguṇabhūyiṣṭhāyāmubhayatobhāgāny ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanāni evaṃ balavattarāṇi bhavanti //
Su, Sū., 36, 10.1 bhavanti cātra /
Su, Sū., 36, 13.2 rasaḥ sa eva cāvyakto vyakto bhūmirasādbhavet //
Su, Sū., 38, 3.1 samāsena saptatriṃśaddravyagaṇā bhavanti //
Su, Sū., 39, 10.3 hīnamebhyo dattamakiṃcitkaraṃ bhavati /
Su, Sū., 39, 11.1 bhavanti cātra /
Su, Sū., 39, 11.2 roge śodhanasādhye tu yo bhaveddoṣadurbalaḥ /
Su, Sū., 39, 12.2 avyādhidurbalasyāpi śodhanaṃ hi tadā bhavet //
Su, Sū., 39, 13.2 bhavedalpabalasyāpi prayuktaṃ vyādhināśanam //
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 5.3 ihauṣadhakarmāṇy ūrdhvādhobhāgobhayabhāgasaṃśodhanasaṃśamanasaṃgrāhakāgnidīpanapīḍanalekhanabṛṃhaṇarasāyanavājīkaraṇaśvayathukaravilayanadahanadāraṇamādanaprāṇaghnaviṣapraśamanāni vīryaprādhānyādbhavanti /
Su, Sū., 40, 6.1 bhavanti cātra /
Su, Sū., 40, 6.2 ye rasā vātaśamanā bhavanti yadi teṣu vai /
Su, Sū., 40, 7.1 ye rasāḥ pittaśamanā bhavanti yadi teṣu vai /
Su, Sū., 40, 8.1 ye rasāḥ śleṣmaśamanā bhavanti yadi teṣu vai /
Su, Sū., 40, 10.5 tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaityagner mandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti /
Su, Sū., 40, 10.11 tatra pṛthivyaptejovāyvākāśānāṃ dvaividhyaṃ bhavati guṇasādharmyād gurutā laghutā ca pṛthivyāpaś ca gurvyaḥ śeṣāṇi laghūni tasmād dvividha eva pāka iti //
Su, Sū., 40, 11.1 bhavanti cātra /
Su, Sū., 40, 17.2 raseṣu na bhavantyete nirguṇāstu guṇāḥ smṛtāḥ //
Su, Sū., 41, 3.1 tatra pṛthivyaptejovāyvākāśānāṃ samudāyāddravyābhinirvṛttiḥ utkarṣastvabhivyañjako bhavati idaṃ pārthivamidamāpyamidaṃ taijasamidaṃ vāyavyamidamākāśīyam iti //
Su, Sū., 41, 5.1 anena nidarśanena nānauṣadhībhūtaṃ jagati kiṃciddravyamastīti kṛtvā taṃ taṃ yuktiviśeṣamarthaṃ cābhisamīkṣya svavīryaguṇayuktāni dravyāṇi kārmukāṇi bhavanti /
Su, Sū., 41, 5.1 anena nidarśanena nānauṣadhībhūtaṃ jagati kiṃciddravyamastīti kṛtvā taṃ taṃ yuktiviśeṣamarthaṃ cābhisamīkṣya svavīryaguṇayuktāni dravyāṇi kārmukāṇi bhavanti /
Su, Sū., 41, 7.1 bhavanti cātra /
Su, Sū., 41, 12.1 bhavati cātra /
Su, Sū., 42, 12.1 tatraiteṣāṃ rasānāṃ saṃyogāstriṣaṣṭirbhavanti /
Su, Sū., 42, 13.1 bhavati cātra /
Su, Sū., 43, 3.1 vamanadravyāṇāṃ phalādīnāṃ madanaphalāni śreṣṭhatamāni bhavanti /
Su, Sū., 43, 9.2 vamanavirecanaśirovirecanadravyāṇyevaṃ vā pradhānatamāni bhavanti //
Su, Sū., 43, 10.1 bhavataś cātra /
Su, Sū., 45, 6.2 tatra pṛthivyādīnāmanyonyānupraveśakṛtaḥ salilaraso bhavatyutkarṣāpakarṣeṇa /
Su, Sū., 45, 7.5 tayor dvayor api parīkṣaṇaṃ kurvīta śālyodanapiṇḍam akuthitam avidagdhaṃ rajatabhājanopahitaṃ varṣati deve bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudramiti vidyāt tannopādeyam /
Su, Sū., 45, 7.6 sāmudramapyāśvayuje māsi gṛhītaṃ gāṅgavadbhavati /
Su, Sū., 45, 17.1 tatra sapta kaluṣasya prasādanāni bhavanti /
Su, Sū., 45, 18.1 pañca nikṣepaṇāni bhavanti /
Su, Sū., 45, 19.1 sapta śītīkaraṇāni bhavanti tadyathā pravātasthāpanam udakaprakṣepaṇaṃ yaṣṭikābhrāmaṇaṃ vyajanaṃ vastroddharaṇaṃ vālukāprakṣepaṇaṃ śikyāvalambanaṃ ceti //
Su, Sū., 45, 24.1 tatra sarveṣāṃ bhaumānāṃ grahaṇaṃ pratyūṣasi tatra hyamalatvaṃ śaityaṃ cādhikaṃ bhavati sa eva cāpāṃ paro guṇa iti //
Su, Sū., 45, 64.2 varjyaṃ salavaṇaṃ kṣīraṃ tacca vigrathitaṃ bhavet //
Su, Sū., 45, 85.1 manthanādipṛthagbhūtasnehamardhodakaṃ ca yat /
Su, Sū., 45, 108.1 bhavati cātra /
Su, Sū., 45, 200.1 tadvarjyaṃ sarvadā madyaṃ kiṃciccheṣaṃ ca yadbhavet /
Su, Sū., 45, 218.1 bhavataścātra /
Su, Sū., 46, 45.2 sitāsitāḥ pītakaraktavarṇā bhavanti ye 'nekavidhāstu śimbāḥ //
Su, Sū., 46, 126.1 tatra śuṣkapūtivyādhitaviṣasarpahatadigdhaviddhajīrṇakṛśabālānām asātmyacāriṇāṃ ca māṃsānyabhakṣyāṇi yasmād vigatavyāpannāpahatapariṇatālpāsaṃpūrṇavīryatvād doṣakarāṇi bhavanti ebhyo 'nyeṣāmupādeyaṃ māṃsam iti //
Su, Sū., 46, 137.2 sarvaprāṇināṃ sarvaśarīreṣu ye pradhānatamā bhavanti yakṛtpradeśavartinastānādadīta pradhānālābhe madhyamavayaskaṃ sadyaskamakliṣṭamupādeyaṃ māṃsam iti //
Su, Sū., 46, 138.1 bhavati cātra /
Su, Sū., 46, 208.1 yasya yasya phalasyeha vīryaṃ bhavati yādṛśam /
Su, Sū., 46, 420.2 yasyānupānaṃ tu hitaṃ bhavedyattasmai pradeyaṃ tviha mātrayā tat //
Su, Sū., 46, 434.1 bhavanti cātra /
Su, Sū., 46, 440.1 bhavatyābādhajananam anupānam ataḥ pibet /
Su, Sū., 46, 469.2 yeṣu cāpi bhaveyuśca divasā bhṛśamāyatāḥ //
Su, Sū., 46, 504.2 upadravā bhavantyete maraṇaṃ cāpyajīrṇataḥ //
Su, Sū., 46, 512.1 bhavedajīrṇaṃ prati yasya śaṅkā snigdhasya jantor balino 'nnakāle /
Su, Sū., 46, 513.2 bhavatyajīrṇe 'pi tadā bubhukṣā sā mandabuddhiṃ viṣavannihanti //
Su, Nid., 1, 4.1 vāyoḥ prakṛtibhūtasya vyāpannasya ca kopanaiḥ /
Su, Nid., 1, 45.2 pittāsṛgbhyām ugradāhau bhavetāmatyarthoṣṇau raktaśophau mṛdū ca //
Su, Nid., 1, 77.2 khañjastadā bhavejjantuḥ paṅguḥ sakthnor dvayor vadhāt //
Su, Nid., 1, 81.1 hṛṣyataścaraṇau yasya bhavataś ca prasuptavat /
Su, Nid., 2, 3.1 ṣaḍarśāṃsi bhavanti vātapittakaphaśoṇitasannipātaiḥ sahajāni ceti //
Su, Nid., 2, 8.1 teṣāṃ tu bhaviṣyatāṃ pūrvarūpāṇi anne 'śraddhā kṛcchrāt paktiramlīkā paridāho viṣṭambhaḥ pipāsā sakthisadanamāṭopaḥ kārśyam udgārabāhulyam akṣṇoḥ śvayathur antrakūjanaṃ gudaparikartanamāśaṅkā pāṇḍurogagrahaṇīdoṣaśoṣāṇāṃ kāsaśvāsau balahānir bhramastandrā nidrendriyadaurbalyaṃ ca //
Su, Nid., 2, 9.1 jāteṣvetānyeva lakṣaṇāni pravyaktatarāṇi bhavanti //
Su, Nid., 2, 10.1 tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate kaṭīpṛṣṭhapārśvameḍhragudanābhipradeśeṣu cāsya vedanā bhavanti gulmāṣṭhīlāplīhodarāṇi cāsya tannimittānyeva bhavanti kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 10.1 tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate kaṭīpṛṣṭhapārśvameḍhragudanābhipradeśeṣu cāsya vedanā bhavanti gulmāṣṭhīlāplīhodarāṇi cāsya tannimittānyeva bhavanti kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 10.1 tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate kaṭīpṛṣṭhapārśvameḍhragudanābhipradeśeṣu cāsya vedanā bhavanti gulmāṣṭhīlāplīhodarāṇi cāsya tannimittānyeva bhavanti kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 10.1 tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate kaṭīpṛṣṭhapārśvameḍhragudanābhipradeśeṣu cāsya vedanā bhavanti gulmāṣṭhīlāplīhodarāṇi cāsya tannimittānyeva bhavanti kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 11.1 pittān nīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti tair upadrutaḥ sadāhaṃ sarudhiram atisāryate jvaradāhapipāsāmūrchāś cāsyopadravā bhavanti pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 11.1 pittān nīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti tair upadrutaḥ sadāhaṃ sarudhiram atisāryate jvaradāhapipāsāmūrchāś cāsyopadravā bhavanti pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 11.1 pittān nīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti tair upadrutaḥ sadāhaṃ sarudhiram atisāryate jvaradāhapipāsāmūrchāś cāsyopadravā bhavanti pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 12.1 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṃ māṃsadhāvanaprakāśamatisāryate śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 12.1 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṃ māṃsadhāvanaprakāśamatisāryate śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 12.1 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṃ māṃsadhāvanaprakāśamatisāryate śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 13.1 raktajāni nyagrodhaprarohavidrumakākaṇantikāphalasadṛśāni pittalakṣaṇāni ca yadāvagāḍhapurīṣapīḍitāni bhavanti tadātyarthaṃ duṣṭamanalpamasṛk sahasā visṛjanti tasya cātipravṛttau śoṇitātiyogopadravā bhavanti //
Su, Nid., 2, 13.1 raktajāni nyagrodhaprarohavidrumakākaṇantikāphalasadṛśāni pittalakṣaṇāni ca yadāvagāḍhapurīṣapīḍitāni bhavanti tadātyarthaṃ duṣṭamanalpamasṛk sahasā visṛjanti tasya cātipravṛttau śoṇitātiyogopadravā bhavanti //
Su, Nid., 2, 16.1 bhavati cātra /
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 2, 19.1 bhavanti cātra /
Su, Nid., 3, 3.1 catasro 'śmaryo bhavanti śleṣmādhiṣṭhānāḥ tadyathā śleṣmaṇā vātena pittena śukreṇa ceti //
Su, Nid., 3, 7.1 atha jātāsu nābhibastisevanīmehaneṣvanyatamasmin mehato vedanā mūtradhārāsaṅgaḥ sarudhiramūtratā mūtravikiraṇaṃ gomedakaprakāśam atyāvilaṃ sasikataṃ visṛjati dhāvanalaṅghanaplavanapṛṣṭhayānoṣṇādhvagamanaiścāsya vedanā bhavanti //
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Su, Nid., 3, 9.1 pittayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca bhavati aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati tāṃ paittikīmiti vidyāt //
Su, Nid., 3, 9.1 pittayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca bhavati aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati tāṃ paittikīmiti vidyāt //
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Nid., 3, 11.1 prāyeṇaitāstisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvād viśeṣeṇa bālānāṃ bhavanti teṣāmevālpabastikāyatvād anupacitamāṃsatvācca basteḥ sukhagrahaṇāharaṇā bhavanti mahatāṃ tu śukrāśmarī śukranimittā bhavati //
Su, Nid., 3, 11.1 prāyeṇaitāstisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvād viśeṣeṇa bālānāṃ bhavanti teṣāmevālpabastikāyatvād anupacitamāṃsatvācca basteḥ sukhagrahaṇāharaṇā bhavanti mahatāṃ tu śukrāśmarī śukranimittā bhavati //
Su, Nid., 3, 11.1 prāyeṇaitāstisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvād viśeṣeṇa bālānāṃ bhavanti teṣāmevālpabastikāyatvād anupacitamāṃsatvācca basteḥ sukhagrahaṇāharaṇā bhavanti mahatāṃ tu śukrāśmarī śukranimittā bhavati //
Su, Nid., 3, 13.1 bhavanti cātra /
Su, Nid., 3, 16.1 arocakāvipākau tu śarkarārte bhavanti ca /
Su, Nid., 3, 27.3 vikārā vividhāścāpi pratilome bhavanti hi //
Su, Nid., 3, 28.2 mūtradoṣāś ca ye kecidvastāveva bhavanti hi //
Su, Nid., 4, 3.1 vātapittaśleṣmasannipātāgantunimittāḥ śataponakoṣṭragrīvaparisrāviśambūkāvartonmārgiṇo yathāsaṃkhyaṃ pañca bhagandarā bhavanti te tu bhagagudabastipradeśadāraṇācca bhagandarā ityucyante /
Su, Nid., 4, 4.0 teṣāṃ tu pūrvarūpāṇi kaṭīkapālavedanā kaṇḍūrdāhaḥ śophaśca gudasya bhavati //
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 4, 10.1 bhavanti cātra /
Su, Nid., 4, 12.2 pāyurbhavedrujaḥ kaṭyāṃ pūrvarūpaṃ bhagandare //
Su, Nid., 5, 5.1 tatra sapta mahākuṣṭhāni ekādaśa kṣudrakuṣṭhāni evamaṣṭādaśa kuṣṭhāni bhavanti /
Su, Nid., 5, 6.1 sarvāṇi kuṣṭhāni savātāni sapittāni saśleṣmāṇi sakrimīṇi ca bhavanti utsannatastu doṣagrahaṇamabhibhavāt //
Su, Nid., 5, 9.3 tvakkocabhedasvapanāṅgasādāḥ kuṣṭhe mahatpūrvayute bhavanti //
Su, Nid., 5, 10.1 kṛṣṇāruṇaṃ yena bhaveccharīraṃ tadekakuṣṭhaṃ pravadanti kuṣṭham /
Su, Nid., 5, 11.2 mūrcchāvidāhāratitodapākān kṛtvā visarpaḥ sa bhavedvikāraḥ //
Su, Nid., 5, 13.1 rājyo 'tikaṇḍvartirujaḥ sarūkṣā bhavanti gātreṣu vicarcikāyām /
Su, Nid., 5, 20.1 bhavanti cātra /
Su, Nid., 5, 26.2 bhavet svaropaghātaśca hyasthimajjasamāśrite //
Su, Nid., 5, 29.2 medogataṃ bhavedyāpyamasādhyamata uttaram //
Su, Nid., 6, 3.1 divāsvapnāvyāyāmālasyaprasaktaṃ śītasnigdhamadhuramedyadravānnapānasevinaṃ puruṣaṃ jānīyāt pramehī bhaviṣyatīti //
Su, Nid., 6, 6.1 tatrāvilaprabhūtamūtralakṣaṇāḥ sarva eva pramehā bhavanti //
Su, Nid., 6, 18.2 raktā sitā sphoṭavatī dāruṇā tvalajī bhavet //
Su, Nid., 6, 26.1 yathā hi varṇānāṃ pañcānāmutkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa śabalababhrukapilakapotamecakādīnāṃ varṇānāmanekeṣāmutpattirbhavati evam eva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa pramehāṇāṃ nānākaraṇaṃ bhavati //
Su, Nid., 6, 26.1 yathā hi varṇānāṃ pañcānāmutkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa śabalababhrukapilakapotamecakādīnāṃ varṇānāmanekeṣāmutpattirbhavati evam eva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa pramehāṇāṃ nānākaraṇaṃ bhavati //
Su, Nid., 6, 27.1 bhavati cātra /
Su, Nid., 6, 27.3 madhumehatvamāyānti tadāsādhyā bhavanti hi //
Su, Nid., 7, 3.1 dhanvantarirdharmabhṛtāṃ variṣṭho rājarṣirindrapratimo 'bhavadyaḥ /
Su, Nid., 7, 24.3 dāhastṛṣṇā ca sarveṣu jaṭhareṣu bhavanti hi //
Su, Nid., 8, 4.2 tatra ūrdhvabāhuśiraḥpādo yo yonimukhaṃ niruṇaddhi kīla iva sa kīlo niḥsṛtahastapādaśirāḥ kāyasaṅgī pratikhuro yo nirgacchatyekaśirobhujaḥ sa bījako yastu parigha iva yonimukhamāvṛtya tiṣṭhati sa parigha iti caturvidho bhavatītyeke bhāṣante /
Su, Nid., 8, 7.1 bhavanti cātra /
Su, Nid., 8, 12.2 bhavatyucchvāsapūtitvaṃ śūlaṃ cāntarbhṛte śiśau //
Su, Nid., 9, 36.2 vikāraḥ śalyabhūto 'yaṃ kleśayedāturaṃ ciram //
Su, Nid., 10, 8.2 paittānilāvapi ca darśitapūrvaliṅgau sarve ca marmasu bhavanti hi kṛcchrasādhyāḥ //
Su, Nid., 10, 10.2 doṣaistribhir bhavati sā pṛthagekaśaśca saṃmūrchitairapi ca śalyanimittato 'nyā //
Su, Nid., 10, 13.1 dāhajvaraśvasanamūrchanavaktraśoṣā yasyāṃ bhavantyabhihitāni ca lakṣaṇāni /
Su, Nid., 10, 16.2 doṣāvisaraṇāttāsāṃ na bhavanti stanāmayāḥ //
Su, Nid., 10, 23.2 tat kaṣāyaṃ bhavedvātāt kṣiptaṃ ca plavate 'mbhasi //
Su, Nid., 11, 9.1 granthiḥ sirājaḥ sa tu kṛcchrasādhyo bhavedyadi syāt sarujaścalaśca /
Su, Nid., 11, 12.1 kaṇḍūyutāste 'lparujaḥ prabhinnāḥ sravanti naśyanti bhavanti cānye /
Su, Nid., 11, 15.1 tajjāyate tasya ca lakṣaṇāni grantheḥ samānāni sadā bhavanti /
Su, Nid., 11, 17.1 raktakṣayopadravapīḍitatvāt pāṇḍurbhavet so 'rbudapīḍitastu /
Su, Nid., 11, 18.2 praduṣṭamāṃsasya narasya bāḍham etad bhavenmāṃsaparāyaṇasya //
Su, Nid., 11, 19.2 samprasrutaṃ marmaṇi yacca jātaṃ srotaḥsu vā yacca bhaved acālyam //
Su, Nid., 11, 20.2 yaddvandvajātaṃ yugapat kramādvā dvirarbudaṃ tacca bhavedasādhyam //
Su, Nid., 11, 23.2 medo'nvitaścopacitaśca kālādbhaved atisnigdhataro 'rujaśca //
Su, Nid., 11, 24.2 vairasyamāsyasya ca tasya jantor bhavettathā tālugalapraśoṣaḥ //
Su, Nid., 11, 26.1 mādhuryamāsyasya ca tasya jantor bhavettathā tālugalapralepaḥ /
Su, Nid., 11, 27.2 snigdhāsyatā tasya bhavecca jantor gale 'nuśabdaṃ kurute ca nityam //
Su, Nid., 12, 3.1 vātapittaśleṣmaśoṇitamedomūtrāntranimittāḥ sapta vṛddhayo bhavanti /
Su, Nid., 12, 5.1 tāsāṃ bhaviṣyatīnāṃ pūrvarūpāṇi bastikaṭīmuṣkameḍhreṣu vedanā mārutanigrahaḥ phalakośaśophaś ceti //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 13.1 bhavanti cātra /
Su, Nid., 13, 3.1 samāsena catuścatvāriṃśat kṣudrarogā bhavanti /
Su, Nid., 13, 24.1 bhavettaṃ kunakhaṃ vidyāt kulīnamiti saṃjñitam /
Su, Nid., 13, 58.1 śakṛnmūtrasamāyukte 'dhaute 'pāne śiśor bhavet /
Su, Nid., 14, 5.2 śūkaistu viṣasaṃbhugnaiḥ piḍakāṣṭhīlikā bhavet //
Su, Nid., 14, 8.1 pāṇibhyāṃ bhṛśasaṃmūḍhe saṃmūḍhapiḍakā bhavet /
Su, Nid., 14, 17.1 kālāni bhūtvā māṃsāni śīryante yasya dehinaḥ /
Su, Nid., 15, 4.2 tatra ṣaḍvidhaṃ sandhimuktaṃ dvādaśavidhaṃ kāṇḍabhagnaṃ bhavati //
Su, Nid., 15, 12.1 bhavanti cātra /
Su, Nid., 15, 16.1 tatra sthiro bhavejjanturupakrānto vijānatā /
Su, Nid., 16, 3.1 mukharogāḥ pañcaṣaṣṭirbhavanti saptasvāyataneṣu /
Su, Nid., 16, 17.1 sravanti pūyarudhiraṃ calā dantā bhavanti ca /
Su, Nid., 16, 24.1 bhavanti ca calā dantāḥ sa vaidarbho 'bhighātajaḥ /
Su, Nid., 16, 31.1 vaktraṃ vakraṃ bhavedyasmin dantabhaṅgaśca tīvraruk /
Su, Nid., 16, 37.1 jihvānilena sphuṭitā prasuptā bhavecca śākacchadanaprakāśā /
Su, Nid., 16, 51.1 kolāsthimātraḥ kaphasaṃbhavo yo granthirgale kaṇṭakaśūkabhūtaḥ /
Su, Śār., 1, 8.1 tatra sarva evācetana eṣa vargaḥ puruṣaḥ pañcaviṃśatitamaḥ kāryakāraṇasaṃyuktaścetayitā bhavati /
Su, Śār., 1, 10.1 tatra kāraṇānurūpaṃ kāryamiti kṛtvā sarva evaite viśeṣāḥ sattvarajastamomayā bhavanti tadañjanatvāttanmayatvācca tadguṇā eva puruṣā bhavantītyeke bhāṣante //
Su, Śār., 1, 10.1 tatra kāraṇānurūpaṃ kāryamiti kṛtvā sarva evaite viśeṣāḥ sattvarajastamomayā bhavanti tadañjanatvāttanmayatvācca tadguṇā eva puruṣā bhavantītyeke bhāṣante //
Su, Śār., 1, 15.1 bhavati cātra /
Su, Śār., 1, 21.1 ślokau cātra bhavataḥ /
Su, Śār., 2, 3.1 vātapittaśleṣmaśoṇitakuṇapagranthipūtipūyakṣīṇamūtrapurīṣaretasaḥ prajotpādane na samarthā bhavanti //
Su, Śār., 2, 4.1 teṣu vātavarṇavedanaṃ vātena pittavarṇavedanaṃ pittena śleṣmavarṇavedanaṃ śleṣmaṇā śoṇitavarṇavedanaṃ kuṇapagandhyanalpaṃ ca raktena granthibhūtaṃ śleṣmavātābhyāṃ pūtipūyanibhaṃ pittaśleṣmabhyāṃ kṣīṇaṃ prāguktaṃ pittamārutābhyāṃ mūtrapurīṣagandhi sannipāteneti /
Su, Śār., 2, 5.1 ārtavam api tribhir doṣaiḥ śoṇitacaturthaiḥ pṛthagdvandvaiḥ samastaiścopasṛṣṭamabījaṃ bhavati tad api doṣavarṇavedanādibhir vijñeyam /
Su, Śār., 2, 6.1 bhavanti cātra /
Su, Śār., 2, 8.2 granthibhūte śaṭīsiddhaṃ pālāśe vāpi bhasmani //
Su, Śār., 2, 14.1 granthibhūte pibet pāṭhāṃ tryūṣaṇaṃ vṛkṣakāṇi ca /
Su, Śār., 2, 19.1 asṛgdaro bhavet sarvaḥ sāṅgamardaḥ savedanaḥ /
Su, Śār., 2, 25.2 kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet /
Su, Śār., 2, 31.1 tatra prathame divase ṛtumatyāṃ maithunagamanam anāyuṣyaṃ puṃsāṃ bhavati yaś ca tatrādhīyate garbhaḥ sa prasavamāno vimucyate dvitīye 'pyevaṃ sūtikāgṛhe vā tṛtīye 'pyevamasaṃpūrṇāṅgo 'lpāyurvā bhavati caturthe tu sampūrṇāṅgo dīrghāyuśca bhavati /
Su, Śār., 2, 31.1 tatra prathame divase ṛtumatyāṃ maithunagamanam anāyuṣyaṃ puṃsāṃ bhavati yaś ca tatrādhīyate garbhaḥ sa prasavamāno vimucyate dvitīye 'pyevaṃ sūtikāgṛhe vā tṛtīye 'pyevamasaṃpūrṇāṅgo 'lpāyurvā bhavati caturthe tu sampūrṇāṅgo dīrghāyuśca bhavati /
Su, Śār., 2, 31.1 tatra prathame divase ṛtumatyāṃ maithunagamanam anāyuṣyaṃ puṃsāṃ bhavati yaś ca tatrādhīyate garbhaḥ sa prasavamāno vimucyate dvitīye 'pyevaṃ sūtikāgṛhe vā tṛtīye 'pyevamasaṃpūrṇāṅgo 'lpāyurvā bhavati caturthe tu sampūrṇāṅgo dīrghāyuśca bhavati /
Su, Śār., 2, 31.2 na ca pravartamāne rakte bījaṃ praviṣṭaṃ guṇakaraṃ bhavati yathā nadyāṃ pratisrotaḥ plāvidravyaṃ prakṣiptaṃ pratinivartate nordhvaṃ gacchati tadvadeva draṣṭavyam /
Su, Śār., 2, 34.2 bhavantyṛṇasya moktāraḥ satputrāḥ putriṇe hitāḥ //
Su, Śār., 2, 35.1 tatra tejodhātuḥ sarvavarṇānāṃ prabhavaḥ sa yadā garbhotpattāvabdhātuprāyo bhavati tadā garbhaṃ gauraṃ karoti pṛthivīdhātuprāyaḥ kṛṣṇaṃ pṛthivyākāśadhātuprāyaḥ kṛṣṇaśyāmaṃ toyākāśadhātuprāyo gauraśyāmam /
Su, Śār., 2, 35.2 yādṛgvarṇamāhāram upasevate garbhiṇī tādṛgvarṇaprasavā bhavatītyeke bhāṣante /
Su, Śār., 2, 36.1 bhavanti cātra /
Su, Śār., 2, 38.1 pitror atyalpabījatvād āsekyaḥ puruṣo bhavet /
Su, Śār., 2, 43.2 tatra kanyā yadi bhavet sā bhavennaraceṣṭitā //
Su, Śār., 2, 43.2 tatra kanyā yadi bhavet sā bhavennaraceṣṭitā //
Su, Śār., 2, 45.2 harṣāt sphuṭatvamāyānti dhvajocchrāyastato bhavet //
Su, Śār., 2, 51.2 bhavet kubjaḥ kuṇiḥ paṅgurmūko minmina eva vā //
Su, Śār., 2, 57.2 bhavanti sattvabhūyiṣṭhāḥ pūrvajātismarā narāḥ //
Su, Śār., 3, 6.1 ṛtustu dvādaśarātraṃ bhavati dṛṣṭārtavo 'dṛṣṭārtavāpyastītyeke bhāṣante //
Su, Śār., 3, 7.1 bhavanti cātra /
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 3, 19.1 bhavati cātra /
Su, Śār., 3, 29.1 karmaṇā coditaṃ jantor bhavitavyaṃ punarbhavet /
Su, Śār., 3, 29.1 karmaṇā coditaṃ jantor bhavitavyaṃ punarbhavet /
Su, Śār., 3, 30.1 pañcame manaḥ pratibuddhataraṃ bhavati ṣaṣṭhe buddhiḥ saptame sarvāṅgapratyaṅgavibhāgaḥ pravyaktataro 'ṣṭame 'sthirībhavatyojas tatra jātaś cenna jīven nirojastvān nairṛtabhāgatvācca tato baliṃ māṃsaudanamasmai dāpayet navamadaśamaikādaśadvādaśānām anyatamasmin jāyate ato 'nyathā vikārī bhavati //
Su, Śār., 3, 30.1 pañcame manaḥ pratibuddhataraṃ bhavati ṣaṣṭhe buddhiḥ saptame sarvāṅgapratyaṅgavibhāgaḥ pravyaktataro 'ṣṭame 'sthirībhavatyojas tatra jātaś cenna jīven nirojastvān nairṛtabhāgatvācca tato baliṃ māṃsaudanamasmai dāpayet navamadaśamaikādaśadvādaśānām anyatamasmin jāyate ato 'nyathā vikārī bhavati //
Su, Śār., 3, 31.2 tenopasnehenāsyābhivṛddhirbhavati /
Su, Śār., 3, 32.2 evaṃ garbhasya tāruṇye sarveṣvaṅgapratyaṅgeṣu satsv api saukṣmyādanupalabdhiḥ tānyeva kālaprakarṣāt pravyaktāni bhavanti //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 3, 35.1 bhavanti cātra /
Su, Śār., 3, 36.2 aṅgapratyaṅganirvṛttau ye bhavanti guṇāguṇāḥ /
Su, Śār., 4, 4.1 tasya khalvevaṃpravṛttasya śukraśoṇitasyābhipacyamānasya kṣīrasyeva saṃtānikāḥ sapta tvaco bhavanti /
Su, Śār., 4, 6.1 bhavataś cātra /
Su, Śār., 4, 8.1 tāsāṃ prathamā māṃsadharā nāma yasyāṃ māṃse sirāsnāyudhamanīsrotasāṃ pratānā bhavanti //
Su, Śār., 4, 9.1 bhavati cātra /
Su, Śār., 4, 10.1 dvitīyā raktadharā nāma māṃsasyābhyantarataḥ tasyāṃ śoṇitaṃ viśeṣataś ca sirāsu yakṛtplīhnoś ca bhavati //
Su, Śār., 4, 11.1 bhavati cātra /
Su, Śār., 4, 12.1 tṛtīyā medodharā nāma medo hi sarvabhūtānām udarastham aṇvasthiṣu ca mahatsu ca majjā bhavati //
Su, Śār., 4, 13.1 bhavati cātra /
Su, Śār., 4, 14.1 caturthī śleṣmadharā nāma sarvasandhiṣu prāṇabhṛtāṃ bhavati //
Su, Śār., 4, 15.1 bhavati cātra /
Su, Śār., 4, 17.1 bhavati cātra /
Su, Śār., 4, 19.1 bhavati cātra /
Su, Śār., 4, 21.1 bhavanti cātra /
Su, Śār., 4, 24.1 gṛhītagarbhāṇāmārtavavahānāṃ srotasāṃ vartmānyavarudhyante garbheṇa tasmād gṛhītagarbhāṇāmārtavaṃ na dṛśyate tatastadadhaḥ pratihatam ūrdhvamāgatamaparaṃ copacīyamānam aparetyabhidhīyate śeṣaṃ cordhvataram āgataṃ payodharāvabhipratipadyate tasmād garbhiṇyaḥ pīnonnatapayodharā bhavanti //
Su, Śār., 4, 32.1 bhavati cātra /
Su, Śār., 4, 33.2 tatra yadā saṃjñāvahāni srotāṃsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate tadā tāmasī nāma nidrā bhavatyanavabodhinī sā pralayakāle tamobhūyiṣṭhānām ahaḥsu niśāsu ca bhavati rajobhūyiṣṭhānāmanimittaṃ sattvabhūyiṣṭhānāmardharātre kṣīṇaśleṣmaṇām anilabahulānāṃ manaḥśarīrābhitāpavatāṃ ca naiva sā vaikārikī bhavati //
Su, Śār., 4, 33.2 tatra yadā saṃjñāvahāni srotāṃsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate tadā tāmasī nāma nidrā bhavatyanavabodhinī sā pralayakāle tamobhūyiṣṭhānām ahaḥsu niśāsu ca bhavati rajobhūyiṣṭhānāmanimittaṃ sattvabhūyiṣṭhānāmardharātre kṣīṇaśleṣmaṇām anilabahulānāṃ manaḥśarīrābhitāpavatāṃ ca naiva sā vaikārikī bhavati //
Su, Śār., 4, 33.2 tatra yadā saṃjñāvahāni srotāṃsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate tadā tāmasī nāma nidrā bhavatyanavabodhinī sā pralayakāle tamobhūyiṣṭhānām ahaḥsu niśāsu ca bhavati rajobhūyiṣṭhānāmanimittaṃ sattvabhūyiṣṭhānāmardharātre kṣīṇaśleṣmaṇām anilabahulānāṃ manaḥśarīrābhitāpavatāṃ ca naiva sā vaikārikī bhavati //
Su, Śār., 4, 34.1 bhavanti cātra /
Su, Śār., 4, 38.3 vikṛtirhi divāsvapno nāma tatra svapatāmadharmaḥ sarvadoṣaprakopaśca tatprakopācca kāsaśvāsapratiśyāyaśirogauravāṅgamardārocakajvarāgnidaurbalyāni bhavanti rātrāvapi jāgaritavatāṃ vātapittanimittāsta evopadravā bhavanti //
Su, Śār., 4, 38.3 vikṛtirhi divāsvapno nāma tatra svapatāmadharmaḥ sarvadoṣaprakopaśca tatprakopācca kāsaśvāsapratiśyāyaśirogauravāṅgamardārocakajvarāgnidaurbalyāni bhavanti rātrāvapi jāgaritavatāṃ vātapittanimittāsta evopadravā bhavanti //
Su, Śār., 4, 39.1 bhavanti cātra /
Su, Śār., 4, 45.2 drākṣāsitekṣudravyāṇām upayogo bhavenniśi //
Su, Śār., 4, 57.1 garbhasya khalu rasanimittā mārutādhmānanimittā ca parivṛddhirbhavati //
Su, Śār., 4, 58.1 bhavanti cātra /
Su, Śār., 4, 62.1 sapta prakṛtayo bhavanti doṣaiḥ pṛthak dviśaḥ samastaiś ca //
Su, Śār., 4, 63.1 śukraśoṇitasaṃyoge yo bhaveddoṣa utkaṭaḥ /
Su, Śār., 4, 64.1 tatra vātaprakṛtiḥ prajāgarūkaḥ śītadveṣī durbhagaḥ steno matsaryanāryo gāndharvacittaḥ sphuṭitakaracaraṇo 'lparūkṣaśmaśrunakhakeśaḥ krāthī dantanakhakhādī ca bhavati //
Su, Śār., 4, 68.1 svedano durgandhaḥ pītaśithilāṅgas tāmranakhanayanatālujihvauṣṭhapāṇipādatalo durbhago valipalitakhālityajuṣṭo bahubhuguṣṇadveṣī kṣiprakopaprasādo madhyamabalo madhyamāyuś ca bhavati //
Su, Śār., 4, 70.2 bhavatīha sadā vyathitāsyagatiḥ sa bhavediha pittakṛtaprakṛtiḥ //
Su, Śār., 4, 70.2 bhavatīha sadā vyathitāsyagatiḥ sa bhavediha pittakṛtaprakṛtiḥ //
Su, Śār., 4, 72.1 dūrvendīvaranistriṃśārdrāriṣṭakaśarakāṇḍānām anyatamavarṇaḥ subhagaḥ priyadarśano madhurapriyaḥ kṛtajño dhṛtimān sahiṣṇur alolupo balavāṃściragrāhī dṛḍhavairaś ca bhavati //
Su, Śār., 4, 75.2 pariniścitavākyapadaḥ satataṃ gurumānakaraśca bhavetsa sadā //
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 20.1 etāni pañcavidhāni bhavanti tadyathā kapālarucakataruṇavalayanalakasaṃjñāni /
Su, Śār., 5, 21.1 bhavanti cātra /
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 29.3 ekaikasyāṃ tu pādāṅgulyāṃ ṣaṭ nicitās tāstriṃśat tāvatya eva talakūrcagulpheṣu tāvatya eva jaṅghāyāṃ daśa jānuni catvāriṃśadūrau daśa vaṅkṣaṇe śatamadhyardhamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau ṣaṣṭiḥ kaṭyāṃ pṛṣṭhe 'śītiḥ pārśvayoḥ ṣaṣṭiḥ urasi triṃśat ṣaṭtriṃśadgrīvāyāṃ mūrdhni catustriṃśat evaṃ nava snāyuśatāni vyākhyātāni //
Su, Śār., 5, 30.1 bhavanti cātra /
Su, Śār., 5, 33.2 bhārakṣamā bhaved apsu nṛyuktā susamāhitā //
Su, Śār., 5, 37.1 pañca peśīśatāni bhavanti /
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 5, 38.1 bhavati cātra /
Su, Śār., 5, 38.3 peśībhiḥ saṃvṛtānyatra balavanti bhavantyataḥ //
Su, Śār., 5, 40.1 tāsāṃ bahalapelavasthūlāṇupṛthuvṛttahrasvadīrghasthiramṛduślakṣṇakarkaśabhāvāḥ saṃdhyasthisirāsnāyupracchādakā yathāpradeśaṃ svabhāvata eva bhavanti //
Su, Śār., 5, 41.1 bhavati cātra /
Su, Śār., 5, 44.1 yathā rohitamatsyasya mukhaṃ bhavati rūpataḥ /
Su, Śār., 5, 48.1 pratyakṣato hi yaddṛṣṭaṃ śāstradṛṣṭaṃ ca yadbhavet /
Su, Śār., 5, 50.1 ślokau cātra bhavataḥ /
Su, Śār., 6, 3.2 tāni marmāṇi pañcātmakāni bhavanti tadyathā māṃsamarmāṇi sirāmarmāṇi snāyumarmāṇi asthimarmāṇi sandhimarmāṇi ceti na khalu māṃsasirāsnāyvasthisandhivyatirekeṇānyāni marmāṇi bhavanti yasmānnopalabhyante //
Su, Śār., 6, 3.2 tāni marmāṇi pañcātmakāni bhavanti tadyathā māṃsamarmāṇi sirāmarmāṇi snāyumarmāṇi asthimarmāṇi sandhimarmāṇi ceti na khalu māṃsasirāsnāyvasthisandhivyatirekeṇānyāni marmāṇi bhavanti yasmānnopalabhyante //
Su, Śār., 6, 5.1 teṣāmekādaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau udarorasor dvādaśa caturdaśa pṛṣṭhe grīvāṃ pratyūrdhvaṃ saptatriṃśat //
Su, Śār., 6, 8.1 tānyetāni pañcavikalpāni marmāṇi bhavanti /
Su, Śār., 6, 9.1 bhavanti cātra /
Su, Śār., 6, 17.2 naivaṃ yato 'sthimarmasvapyabhihateṣu śoṇitāgamanaṃ bhavati //
Su, Śār., 6, 18.1 bhavanti cātra /
Su, Śār., 6, 22.1 tatra sadyaḥprāṇaharam ante viddhaṃ kālāntareṇa mārayati kālāntaraprāṇaharam ante viddhaṃ vaikalyamāpādayati viśalyaprāṇaharaṃ ca vaikalyakaraṃ kālāntaraṃ kleśayati rujāṃ ca karoti rujākaram atīvravedanaṃ bhavati //
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 28.1 bhavanti cātra /
Su, Śār., 6, 33.2 marmāṇi śalyaviṣayārdhamudāharanti yasmāc ca marmasu hatā na bhavanti sadyaḥ //
Su, Śār., 6, 37.1 rujaś ca vividhāstīvrā bhavantyāśuhare hate /
Su, Śār., 6, 43.2 prāyeṇa te kṛcchratamā bhavanti narasya yatnair api sādhyamānāḥ //
Su, Śār., 7, 3.1 sapta sirāśatāni bhavanti yābhir idaṃ śarīramārāma iva jalahāriṇībhiḥ kedāra iva ca kulyābhir upasnihyate 'nugṛhyate cākuñcanaprasāraṇādibhir viśeṣaiḥ drumapatrasevanīnām iva ca tāsāṃ pratānāḥ tāsāṃ nābhir mūlaṃ tataś ca prasarantyūrdhvamadhastiryak ca //
Su, Śār., 7, 4.1 bhavataś cātra /
Su, Śār., 7, 6.2 tāsāṃ tu vātavāhinīnāṃ vātasthānagatānāṃ pañcasaptatiśataṃ bhavati tāvatya eva pittavāhinyaḥ pittasthāne kaphavāhinyaś ca kaphasthāne raktavāhinyaś ca yakṛtplīhnoḥ evametāni sapta sirāśatāni //
Su, Śār., 7, 7.3 ekacatvāriṃśajjatruṇa ūrdhvaṃ tāsāṃ caturdaśa grīvāyāṃ karṇayoścatasro nava jihvāyāṃ ṣaṭ nāsikāyām aṣṭau netrayoḥ evam etat pañcasaptatiśataṃ vātavāhinīnāṃ sirāṇāṃ vyākhyātaṃ bhavati /
Su, Śār., 7, 8.1 bhavanti cātra /
Su, Śār., 7, 19.2 vaikalyaṃ maraṇaṃ cāpi vyadhāttāsāṃ dhruvaṃ bhavet //
Su, Śār., 7, 22.1 tatra sirāśatamekasmin sakthni bhavati tāsāṃ jāladharā tvekā tisraścābhyantarās tatrorvīsaṃjñe dve lohitākṣasaṃjñā caikā etāstvavyadhyā etenetarasakthi bāhū ca vyākhyātau evamaśastrakṛtyāḥ ṣoḍaśa śākhāsu /
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 7, 23.1 bhavati cātra /
Su, Śār., 8, 10.1 bhavanti cātra /
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 8, 20.1 bhavanti cātra /
Su, Śār., 8, 21.2 bhavanti vyāpadaścaitā bahavaścāpyupadravāḥ //
Su, Śār., 8, 25.1 bhavataś cātra /
Su, Śār., 9, 3.3 tattu na samyak anyā eva hi dhamanyaḥ srotāṃsi ca sirābhyaḥ kasmāt vyañjanānyatvānmūlasaṃniyamāt karmavaiśeṣyādāgamācca kevalaṃ tu parasparasannikarṣāt sadṛśāgamakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva karmasu bhavati //
Su, Śār., 9, 6.1 bhavati cātra /
Su, Śār., 9, 8.1 bhavati cātra /
Su, Śār., 9, 10.1 bhavataś cātra /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 13.1 bhavati cātra /
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 7.1 tatropasthitaprasavāyāḥ kaṭīpṛṣṭhaṃ prati samantādvedanā bhavatyabhīkṣṇaṃ purīṣapravṛttirmūtraṃ prasicyate yonimukhācchleṣmā ca //
Su, Śār., 10, 19.1 bhavataścātra /
Su, Śār., 10, 19.3 sa kṛcchrasādhyo 'sādhyo vā bhavedatyapatarpaṇāt //
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Śār., 10, 26.2 bhavantu subhage nityaṃ bālasya balavṛddhaye //
Su, Śār., 10, 28.1 ato 'nyathā nānāstanyopayogasyāsātmyādvyādhijanma bhavati //
Su, Śār., 10, 30.1 krodhaśokāvātsalyādibhiśca striyāḥ stanyanāśo bhavati /
Su, Śār., 10, 31.1 athāsyāḥ stanyam apsu parīkṣeta taccecchītalam amalaṃ tanu śaṅkhāvabhāsam apsu nyastam ekībhāvaṃ gacchatyaphenilam atantumannotplavate 'vasīdati vā tacchuddhamiti vidyāt tena kumārasyārogyaṃ śarīropacayo balavṛddhiśca bhavati /
Su, Śār., 10, 32.1 bhavanti cātra /
Su, Śār., 10, 33.3 bhavanti kuśalastāṃśca bhiṣak samyagvibhāvayet //
Su, Śār., 10, 45.1 kṣīrāhārāya sarpiḥ pāyayet siddhārthakavacāmāṃsīpayasyāpāmārgaśatāvarīsārivābrāhmīpippalīharidrākuṣṭhasaindhavasiddhaṃ kṣīrānnādāya madhukavacāpippalīcitrakatriphalāsiddham annādāya dvipañcamūlīkṣīratagarabhadradārumaricamadhukaviḍaṅgadrākṣādvibrāhmīsiddhaṃ tenārogyabalamedhāyūṃṣi śiśor bhavanti //
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Śār., 10, 50.1 nityamavarodharataśca syāt kṛtarakṣa upasargabhayāt prayatnataśca grahopasargebhyo rakṣyā bālā bhavanti //
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Śār., 10, 66.1 nivṛttaprasavāyāstu punaḥ ṣaḍbhyo varṣebhya ūrdhvaṃ prasavamānāyā nāryāḥ kumāro 'lpāyurbhavati //
Su, Śār., 10, 68.1 bhavanti cātra /
Su, Cik., 1, 3.1 dvau vraṇau bhavataḥ śārīra āgantuś ca /
Su, Cik., 1, 8.1 tasya vraṇasya ṣaṣṭir upakramā bhavanti /
Su, Cik., 1, 10.1 ṣaḍvidhaḥ prāgupadiṣṭaḥ śophaḥ tasyaikādaśopakramā bhavantyapatarpaṇādayo virecanāntāḥ te ca viśeṣeṇa śothapratīkāre vartante vraṇabhāvamāpannasya ca na virudhyante śeṣāstu prāyeṇa vraṇapratīkārahetava eva //
Su, Cik., 1, 12.1 bhavanti cātra /
Su, Cik., 1, 22.1 sthirāṇāṃ rujatāṃ mandaṃ kāryaṃ vimlāpanaṃ bhavet /
Su, Cik., 1, 48.2 kāryaṃ yathoktaṃ vaidyena śoṇitāsthāpanaṃ bhavet //
Su, Cik., 1, 49.2 raktena cābhibhūtānāṃ kāryaṃ nirvāpaṇaṃ bhavet //
Su, Cik., 1, 90.1 durūḍhatvāttu śuklānāṃ kṛṣṇakarma hitaṃ bhavet /
Su, Cik., 1, 94.2 durūḍhatvāttu kṛṣṇānāṃ pāṇḍukarma hitaṃ bhavet //
Su, Cik., 1, 102.2 tailāktā cūrṇitā bhūmirbhavedromavatī punaḥ //
Su, Cik., 1, 112.2 patradānaṃ bhavet kāryaṃ yathādoṣaṃ yathartu ca //
Su, Cik., 1, 137.1 gaṇoktam api yaddravyaṃ bhavedvyādhāvayaugikam /
Su, Cik., 2, 6.2 evaṃprakārākṛtayo bhavantyāgantavo vraṇāḥ //
Su, Cik., 2, 10.2 tiraścīna ṛjurvāpi yo vraṇaścāyato bhavet //
Su, Cik., 2, 35.2 carmaṇā gophaṇābandhaḥ kāryo yo vā hito bhavet //
Su, Cik., 2, 36.1 pṛṣṭhe vraṇo yasya bhaveduttānaṃ śāyayettu tam /
Su, Cik., 2, 56.1 abhinnamantraṃ niṣkrāntaṃ praveśyaṃ nānyathā bhavet /
Su, Cik., 2, 59.2 bhavatyantaḥpraveśastu yathā nirdhunuyus tathā //
Su, Cik., 2, 60.2 vraṇālpatvād bahutvād vā duṣpraveśaṃ bhavettu yat //
Su, Cik., 3, 16.2 prathame vayasi tvevaṃ māsāt sandhiḥ sthiro bhavet //
Su, Cik., 4, 33.1 bhavati cātra /
Su, Cik., 5, 3.1 dvividhaṃ vātaśoṇitam uttānam avagāḍhaṃ cetyeke bhāṣante tattu na samyak taddhi kuṣṭhavaduttānaṃ bhūtvā kālāntareṇāvagāḍhībhavati tasmānna dvividham //
Su, Cik., 5, 4.3 tasya pūrvarūpāṇi todadāhakaṇḍūśophastambhatvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbalyāni śyāvāruṇamaṇḍalotpattiścākasmāt pāṇipādatalāṅguligulphamaṇibandhaprabhṛtiṣu tatrāpratikāriṇo 'pacāriṇaś ca rogo vyaktataras tasya lakṣaṇamuktaṃ tatrāpratikāriṇo vaikalyaṃ bhavati //
Su, Cik., 5, 5.1 bhavati cātra /
Su, Cik., 5, 14.1 bhavanti cātra /
Su, Cik., 5, 29.1 bhavanti cātra /
Su, Cik., 6, 3.4 tatra bheṣajasādhyānām arśasām adṛśyānāṃ ca bheṣajaṃ bhavati kṣārāgniśastrasādhyānāṃ tu vidhānamucyamānam upadhāraya //
Su, Cik., 6, 6.1 tatra vātānulomyamannaruciragnidīptirlāghavaṃ balavarṇotpattirmanastuṣṭiriti samyagdagdhaliṅgāni atidagdhe tu gudāvadaraṇaṃ dāho mūrcchā jvaraḥ pipāsā śoṇitātipravṛttistannimittāścopadravā bhavanti dhyāmālpavraṇatā kaṇḍūr anilavaiguṇyam indriyāṇām aprasādo vikārasya cāśāntir hīnadagdhe //
Su, Cik., 6, 10.1 paraṃ ca yatnamāsthāya gude kṣārāgniśastrāṇyavacārayet tadvibhramāddhi ṣāṇḍhyaśophadāhamadamūrchāṭopānāhātīsārapravāhaṇāni bhavanti maraṇaṃ vā //
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 6, 14.1 dvipañcamūlīdantīcitrakapathyānāṃ tulāmāhṛtya jalacaturdroṇe vipācayet tataḥ pādāvaśiṣṭaṃ kaṣāyamādāya suśītaṃ guḍatulayā sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle tataḥ prātaḥ prātarmātrāṃ pāyayeta tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati //
Su, Cik., 6, 14.1 dvipañcamūlīdantīcitrakapathyānāṃ tulāmāhṛtya jalacaturdroṇe vipācayet tataḥ pādāvaśiṣṭaṃ kaṣāyamādāya suśītaṃ guḍatulayā sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle tataḥ prātaḥ prātarmātrāṃ pāyayeta tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati //
Su, Cik., 6, 17.2 evaṃ bhallātakasahasram upayujya sarvakuṣṭhārśobhir vimukto balavānarogaḥ śatāyurbhavati //
Su, Cik., 6, 18.2 bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛtiṃ prakuñcaṃ vopayuñjīta tasmiñjīrṇe kṣīraṃ sarpirodana ityāhāra evaṃ māsam upayujya māsatrayam ādiṣṭāhāro rakṣedātmānaṃ tataḥ sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisampanno varṣaśatāyurbhavati māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati evaṃ daśamāsānupayujya varṣasahasrāyurbhavati //
Su, Cik., 6, 18.2 bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛtiṃ prakuñcaṃ vopayuñjīta tasmiñjīrṇe kṣīraṃ sarpirodana ityāhāra evaṃ māsam upayujya māsatrayam ādiṣṭāhāro rakṣedātmānaṃ tataḥ sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisampanno varṣaśatāyurbhavati māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati evaṃ daśamāsānupayujya varṣasahasrāyurbhavati //
Su, Cik., 6, 18.2 bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛtiṃ prakuñcaṃ vopayuñjīta tasmiñjīrṇe kṣīraṃ sarpirodana ityāhāra evaṃ māsam upayujya māsatrayam ādiṣṭāhāro rakṣedātmānaṃ tataḥ sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisampanno varṣaśatāyurbhavati māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati evaṃ daśamāsānupayujya varṣasahasrāyurbhavati //
Su, Cik., 6, 19.1 bhavanti cātra /
Su, Cik., 7, 29.1 akriyāyāṃ dhruvo mṛtyuḥ kriyāyāṃ saṃśayo bhavet /
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 34.1 bhavati cātra /
Su, Cik., 7, 37.1 bhavati cātra /
Su, Cik., 8, 26.1 mṛdubhūtaṃ viditvainamalpasrāvaruganvitam /
Su, Cik., 8, 41.1 utsādanaṃ bhavedetat saindhavakṣaudrasaṃyutam /
Su, Cik., 9, 3.1 viruddhādhyaśanāsātmyavegavighātaiḥ snehādīnāṃ cāyathārambhaiḥ pāpakriyayā purākṛtakarmayogāc ca tvagdoṣā bhavanti //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 12.2 eṣauṣadhāyaskṛtirasādhyaṃ kuṣṭhaṃ pramehaṃ vā sādhayati sthūlamapakarṣati śopham upahanti sannam agnim uddharati viśeṣeṇa copadiśyate rājayakṣmiṇāṃ varṣaśatāyuścānayā puruṣo bhavati /
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 10, 16.1 bhavati cātra /
Su, Cik., 11, 3.1 dvau pramehau bhavataḥ sahajo 'pathyanimittaśca /
Su, Cik., 11, 3.3 tayoḥ pūrveṇopadrutaḥ kṛśo rūkṣo 'lpāśī pipāsurbhṛśaṃ parisaraṇaśīlaśca bhavati uttareṇa sthūlo bahvāśī snigdhaḥ śayyāsanasvapnaśīlaḥ prāyeṇeti //
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 11, 13.1 bhavati cātra /
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 12, 6.1 durvirecyā hi madhumehino bhavanti medo'bhivyāptaśarīratvāt tasmāt tīkṣṇameteṣāṃ śodhanaṃ kurvīta /
Su, Cik., 12, 11.1 triphalācitrakatrikaṭukaviḍaṅgamustānāṃ nava bhāgāstāvanta eva kṛṣṇāyaścūrṇasya tatsarvamaikadhyaṃ kṛtvā yathāyogaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta etannavāyasam etena jāṭharyaṃ na bhavati sanno 'gnirāpyāyate durnāmaśophapāṇḍukuṣṭharogāvipākakāsaśvāsapramehāśca na bhavanti //
Su, Cik., 12, 11.1 triphalācitrakatrikaṭukaviḍaṅgamustānāṃ nava bhāgāstāvanta eva kṛṣṇāyaścūrṇasya tatsarvamaikadhyaṃ kṛtvā yathāyogaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta etannavāyasam etena jāṭharyaṃ na bhavati sanno 'gnirāpyāyate durnāmaśophapāṇḍukuṣṭharogāvipākakāsaśvāsapramehāśca na bhavanti //
Su, Cik., 13, 6.2 lohādbhavati tadyasmācchilājatu jatuprabham //
Su, Cik., 14, 8.1 dūṣyodariṇaṃ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsam ardhamāsaṃ vā mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayedvallīphalāni vā mūlajaṃ kandajaṃ vā viṣam āsevayet tenāgado bhavatyanyaṃ vā bhāvamāpadyate //
Su, Cik., 14, 9.1 bhavati cātra /
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 14, 19.1 bhavati cātra /
Su, Cik., 15, 4.1 tatra samāsenāṣṭavidhā mūḍhagarbhagatir uddiṣṭā svabhāvagatā api trayaḥ saṅgā bhavanti śiraso vaiguṇyādaṃsayor jaghanasya vā //
Su, Cik., 15, 20.1 evaṃ mṛdvī bhavedyonistacchūlaṃ copaśāmyati /
Su, Cik., 15, 26.1 svedābhyaṅgaparā nityaṃ bhavet krodhavivarjitā /
Su, Cik., 15, 38.2 pratyagradhātuḥ puruṣo bhavec ca sthirayauvanaḥ //
Su, Cik., 15, 43.1 sarvapāpair vinirmuktaḥ śatāyuḥ puruṣo bhavet /
Su, Cik., 18, 29.1 virecanaṃ dhūmamupādadīta bhavecca nityaṃ yavamudgabhojī /
Su, Cik., 18, 42.2 saśeṣadoṣāṇi hi yo 'rbudāni karoti tasyāśu punarbhavanti //
Su, Cik., 20, 11.1 kunakhe vidhirapyeṣa kāryo hi bhiṣajā bhavet /
Su, Cik., 20, 39.2 nimbāragvadhayoḥ kalko hita utsādane bhavet //
Su, Cik., 20, 49.2 valmīkaṃ tu bhavedyasya nātivṛddhamamarmajam //
Su, Cik., 22, 27.2 chittvā māṃsāni śastreṇa yadi noparijo bhavet //
Su, Cik., 22, 30.1 raktātiyogāt pūrvoktā rogā ghorā bhavanti hi /
Su, Cik., 22, 41.1 tailaṃ daśaguṇe kṣīre siddhaṃ nasye hitaṃ bhavet /
Su, Cik., 22, 44.2 kaṇṭakeṣvanilottheṣu tat kāryaṃ bhiṣajā bhavet //
Su, Cik., 22, 51.2 hīnacchedādbhavecchopho lālā nidrā bhramastamaḥ //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 6.1 bhavanti cātra /
Su, Cik., 23, 8.1 ardhāṅge 'riṣṭabhūtaśca yaścordhvaṃ parisarpati /
Su, Cik., 23, 13.1 bhavati cātra /
Su, Cik., 24, 53.2 utsādanādbhavet strīṇāṃ viśeṣāt kāntimadvapuḥ //
Su, Cik., 24, 66.1 avyaṅgapiḍakaṃ kāntaṃ bhavatyambujasannibham /
Su, Cik., 24, 67.1 netramañjanasaṃyogādbhaveccāmalatārakam /
Su, Cik., 24, 80.1 yattu caṅkramaṇaṃ nātidehapīḍākaraṃ bhavet /
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Su, Cik., 24, 102.1 bhavanti cātra /
Su, Cik., 24, 113.1 sthiropacitamāṃsāśca bhavanti strīṣu saṃyatāḥ /
Su, Cik., 24, 122.1 dṛṣṭyāyustejasāṃ hāniradharmaśca tato bhavet /
Su, Cik., 24, 124.2 deśe 'śuddhe ca śukrasya manasaśca kṣayo bhavet //
Su, Cik., 24, 126.1 atiprasaṅgādbhavati śoṣaḥ śukrakṣayāvahaḥ /
Su, Cik., 24, 129.1 uttāne ca bhavecchīghraṃ śukrāśmaryāstu saṃbhavaḥ /
Su, Cik., 25, 5.1 karṇaśopho bhavet pālyāṃ sarujaḥ paripoṭavān /
Su, Cik., 25, 6.2 śophaḥ pālyāṃ bhavecchyāvo dāhapākaruganvitaḥ //
Su, Cik., 25, 9.2 śopho bhavati pākaśca tvakstho 'sau duḥkhavardhanaḥ //
Su, Cik., 25, 31.1 bhavedyadā tadbhramarāṅganīlaṃ tadā vipakvaṃ vinidhāya pātre /
Su, Cik., 25, 36.1 māsopariṣṭādghanakuñcitāgrāḥ keśā bhavanti bhramarāñjanābhāḥ /
Su, Cik., 25, 36.2 keśāstathānye khalatau bhaveyurjarā na cainaṃ sahasābhyupaiti //
Su, Cik., 25, 37.1 balaṃ paraṃ sambhavatīndriyāṇāṃ bhavecca vaktraṃ valibhir vimuktam /
Su, Cik., 26, 15.1 asādhyaṃ sahajaṃ klaibyaṃ marmacchedācca yadbhavet /
Su, Cik., 26, 30.1 avalihya payaḥ pītvā tena vājī bhavennaraḥ /
Su, Cik., 27, 7.1 tatra viḍaṅgataṇḍulacūrṇam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibed evam aharahar māsaṃ tadeva madhuyuktaṃ bhallātakakvāthena vā madhudrākṣākvāthayuktaṃ vā madhvāmalakarasābhyāṃ vā guḍūcīkvāthena vā evamete pañca prayogā bhavanti /
Su, Cik., 27, 7.3 ete khalvarśāṃsi kṣapayanti kṛmīnupaghnanti grahaṇadhāraṇaśaktiṃ janayanti māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati //
Su, Cik., 27, 8.2 pañcame praśastaguṇalakṣaṇāni jāyante amānuṣaṃ cādityaprakāśaṃ vapuradhigacchati dūrācchravaṇāni darśanāni cāsya bhavanti rajastamasī cāpohya sattvam adhitiṣṭhati śrutanigādyapūrvotpādī gajabalo 'śvajavaḥ punaryuvāṣṭau varṣaśatānyāyuravāpnoti /
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 27, 12.3 evamābhyāṃ prayogābhyāṃ cakṣuḥ sauparṇaṃ bhavatyanalpabalaḥ strīṣu cākṣayo varṣaśatāyurbhavatīti //
Su, Cik., 27, 12.3 evamābhyāṃ prayogābhyāṃ cakṣuḥ sauparṇaṃ bhavatyanalpabalaḥ strīṣu cākṣayo varṣaśatāyurbhavatīti //
Su, Cik., 27, 13.1 bhavati cātra /
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 28, 3.2 kuṣṭhinaṃ pāṇḍurogiṇamudariṇaṃ vā kṛṣṇāyā gor mūtreṇāloḍyārdhapalikaṃ piṇḍaṃ vigatalauhitye savitari pāyayet parāhṇe cālavaṇenāmalakayūṣeṇa sarpiṣmantam odanam aśnīyāt evaṃ māsam upayujya smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 28, 4.1 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti /
Su, Cik., 28, 4.3 bilvamātraṃ piṇḍaṃ vā payasāloḍya pibet evaṃ dvādaśarātram upayujya medhāvī varaśatāyurbhavati //
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 28, 7.1 hṛtadoṣa evāgāraṃ praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutaṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāra evaṃ dvādaśarātram upayuñjīta tato 'sya śrotraṃ vivriyate dvir abhyāsāt smṛtimān bhavati trir abhyāsācchrutam ādatte caturdvādaśarātram upayujya sarvaṃ tarati kilbiṣaṃ tārkṣyadarśanam utpadyate śatāyuś ca bhavati /
Su, Cik., 28, 7.1 hṛtadoṣa evāgāraṃ praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutaṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāra evaṃ dvādaśarātram upayuñjīta tato 'sya śrotraṃ vivriyate dvir abhyāsāt smṛtimān bhavati trir abhyāsācchrutam ādatte caturdvādaśarātram upayujya sarvaṃ tarati kilbiṣaṃ tārkṣyadarśanam utpadyate śatāyuś ca bhavati /
Su, Cik., 28, 8.1 vacāśatapākaṃ vā sarpirdroṇam upayujya pañcavarṣaśatāyur bhavati galagaṇḍāpacīślīpadasvarabhedāṃś cāpahantīti //
Su, Cik., 28, 12.2 daśasāhasram āyuṣyaṃ smṛtaṃ yuktarathaṃ bhavet //
Su, Cik., 28, 19.2 pippalīmadhusaṃyuktān śikṣā caraṇavadbhavet //
Su, Cik., 28, 25.2 śabditā tatra sarvatra gāyatrī tripadā bhavet //
Su, Cik., 29, 12.2 tasya jīrṇe some chardirutpadyate tataḥ śoṇitāktaṃ kṛmivyāmiśraṃ charditavate sāyaṃ śṛtaśītaṃ kṣīraṃ vitaret tatastṛtīye 'hani kṛmivyāmiśramatisāryate sa tenāniṣṭapratigrahabhuktaprabhṛtibhir viśeṣair vinirmuktaḥ śuddhatanur bhavati tataḥ sāyaṃ snātāya pūrvavadeva kṣīraṃ vitaret /
Su, Cik., 29, 12.6 evaṃ pañcamaṣaṣṭhayor divasayor varteta kevalam ubhayakālam asmai kṣīraṃ vitaret tataḥ saptame 'hani nirmāṃsas tvagasthibhūtaḥ kevalaṃ somaparigrahād evocchvasiti /
Su, Cik., 29, 15.2 tasyālam āyuḥkṣapaṇe samarthāni bhavanti //
Su, Cik., 29, 21.2 śuklasya paurṇamāsyāṃ tu bhavet pañcadaśacchadaḥ //
Su, Cik., 29, 22.2 kṛṣṇapakṣakṣaye cāpi latā bhavati kevalā //
Su, Cik., 30, 6.1 bhavanti cātra /
Su, Cik., 31, 3.1 snehasāro 'yaṃ puruṣaḥ prāṇāśca snehabhūyiṣṭhāḥ snehasādhyāśca bhavanti /
Su, Cik., 31, 9.1 bhavataścātra /
Su, Cik., 31, 11.3 tatra snehauṣadhivivekamātraṃ yatra bheṣajaṃ sa mṛduriti madhūcchiṣṭam iva viśadam avilepi yatra bheṣajaṃ sa madhyamaḥ kṛṣṇamavasannamīṣadviśadaṃ cikkaṇaṃ ca yatra bheṣajaṃ sa khara iti ata ūrdhvaṃ dagdhasneho bhavati taṃ punaḥ sādhu sādhayet /
Su, Cik., 31, 12.1 bhavataścātra /
Su, Cik., 31, 29.1 glānimūrcchāmadān hitvā sā mātrā pūjitā bhavet /
Su, Cik., 31, 33.1 tenodgāro bhavecchuddho bhaktaṃ rucistathā /
Su, Cik., 31, 43.2 payo dadhi surā ceti ghṛtamapyaṣṭamaṃ bhavet //
Su, Cik., 31, 49.1 snehapānādbhavantyeṣāṃ nṝṇāṃ nānāvidhā gadāḥ /
Su, Cik., 31, 52.2 durvarṇo durbalaścaiva rūkṣo bhavati mānavaḥ //
Su, Cik., 31, 56.2 dṛḍhendriyo mandajaraḥ śatāyuḥ snehopasevī puruṣo bhavettu //
Su, Cik., 32, 16.1 bhavanti cātra /
Su, Cik., 33, 6.1 bhavati cātra /
Su, Cik., 33, 8.1 bhavataścātra /
Su, Cik., 33, 11.1 bhavanti cātra /
Su, Cik., 33, 21.1 tatra mṛduḥ krūro madhyama iti trividhaḥ koṣṭho bhavati /
Su, Cik., 33, 24.1 bhavanti cātra /
Su, Cik., 33, 28.1 yathaudakānāmudake 'panīte carasthirāṇāṃ bhavati praṇāśaḥ /
Su, Cik., 33, 28.2 pitte hṛte tvevam upadravāṇāṃ pittātmakānāṃ bhavati praṇāśaḥ //
Su, Cik., 33, 43.2 tena doṣā hṛtāstasya bhavanti balavardhanāḥ //
Su, Cik., 34, 6.1 doṣavigrathitam alpamauṣadham avasthitam ūrdhvabhāgikam adhobhāgikaṃ vā na sraṃsayati doṣān tatra tṛṣṇā pārśvaśūlaṃ chardir mūrcchā parvabhedo hṛllāso 'ratirudgārāviśuddhiśca bhavati tam uṣṇābhir adbhir āśu vāmayed ūrdhvabhāgike adhobhāgike 'pi ca sāvaśeṣauṣadham atipradhāvitadoṣam atibalam asamyagviriktalakṣaṇam apyevaṃ vāmayet //
Su, Cik., 34, 10.1 snehasvedābhyām avibhāvitaśarīreṇālpam auṣadham alpaguṇaṃ vā pītamūrdhvamadho vā nābhyeti doṣāṃścotkleśya taiḥ saha balakṣayamāpādayati tatrādhmānaṃ hṛdayagrahastṛṣṇā mūrcchā dāhaśca bhavati tamayogamityācakṣate tamāśu vāmayenmadanaphalalavaṇāmbubhir virecayettīkṣṇataraiḥ kaṣāyaiśca /
Su, Cik., 34, 10.3 asnigdhasvinnasya durviriktasyādhonābheḥ stabdhapūrṇodaratā śūlaṃ vātapurīṣasaṅgaḥ kaṇḍūmaṇḍalaprādurbhāvo vā bhavati tamāsthāpya punaḥ saṃsnehya virecayettīkṣṇena /
Su, Cik., 34, 10.7 hrībhayalobhair vegāghātaśīlāḥ prāyaśaḥ striyo rājasamīpasthā vaṇijaḥ śrotriyāśca bhavanti tasmād ete durvirecyāḥ bahuvātatvāt ata eva tān atisnigdhān svedopapannāñ śodhayet //
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 15.1 saśeṣānnena bahudoṣeṇa rūkṣeṇānilaprāyakoṣṭhenānuṣṇamasnigdhaṃ vā pītamauṣadham ādhmāpayati tatrānilamūtrapurīṣasaṅgaḥ samunnaddhodaratā pārśvabhaṅgo gudabastinistodanaṃ bhaktāruciśca bhavati taṃ cādhmānamityācakṣate tam upasvedyānāhavartidīpanabastikriyābhir upacaret //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 34, 17.1 krūrakoṣṭhasyātiprabhūtadoṣasya mṛdvauṣadhamavacāritaṃ samutkliśya doṣānna niḥśeṣān apaharati tataste doṣāḥ parisrāvamāpādayanti tatra daurbalyodaraviṣṭambhārucigātrasadanāni bhavanti savedanau cāsya pittaśleṣmāṇau parisravatas taṃ parisrāvamityācakṣate tamajakarṇadhavatiniśapalāśabalākaṣāyair madhusaṃyuktair āsthāpayet upaśāntadoṣaṃ snigdhaṃ ca bhūyaḥ saṃśodhayet //
Su, Cik., 34, 18.1 atirūkṣe 'tisnigdhe vā bheṣajamavacāritamaprāptaṃ vātavarca udīrayati vegāghātena vā tadā pravāhikā bhavati tatra savātaṃ sadāhaṃ saśūlaṃ guru picchilaṃ śvetaṃ kṛṣṇaṃ saraktaṃ vā bhṛśaṃ pravāhamāṇaḥ kapham upaviśati tāṃ parisrāvavidhānenopacaret //
Su, Cik., 34, 19.1 yastūrdhvamadho vā bheṣajavegaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ tatra pradhānamarmasantāpādvedanābhir atyarthaṃ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṃ cāsmai tīkṣṇaṃ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṃ bastibhir upācaret //
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Cik., 34, 22.1 bhavati cātra /
Su, Cik., 35, 6.1 bhavati cātra /
Su, Cik., 35, 23.2 asādhyatve 'pi bhūyiṣṭhaṃ gātrāṇāṃ sadanaṃ bhavet //
Su, Cik., 35, 32.4 snehastvaṣṭabhiḥ kāraṇaiḥ pratihato na pratyāgacchati tribhir doṣaiḥ aśanābhibhūto malavyāmiśro dūrānupraviṣṭo 'svinnasya anuṣṇo 'lpaṃ bhuktavato 'lpaśceti vaidyāturanimittā bhavanti /
Su, Cik., 35, 32.5 ayogastūbhayoḥ ādhmānaṃ parikartikā parisrāvaḥ pravāhikā hṛdayopasaraṇam aṅgapragraho 'tiyogo jīvādānamiti nava vyāpado vaidyanimittā bhavanti //
Su, Cik., 35, 33.1 bhavati cātra /
Su, Cik., 36, 4.1 atyutkṣipte 'vasanne ca netre pāyau bhavedrujā /
Su, Cik., 36, 6.2 gude bhavet kṣataṃ ruk ca sādhanaṃ tasya pūrvavat //
Su, Cik., 36, 7.2 avaseko bhavedbastestasmād doṣān vivarjayet //
Su, Cik., 36, 40.1 pravāhikā bhavettīkṣṇānnirūhāt sānuvāsanāt /
Su, Cik., 36, 50.2 bhiṣajā ca tathā kāryaṃ yathaitā na bhavanti hi //
Su, Cik., 37, 60.1 tataḥ praṇihitasneha uttāno vākśataṃ bhavet /
Su, Cik., 37, 76.2 vītapāpmā śrutadharaḥ sahasrāyurnaro bhavet //
Su, Cik., 37, 84.1 pittābhibhūte snehe tu mukhasya kaṭutā bhavet /
Su, Cik., 37, 97.2 kuryādbastiguṇāṃścāpi jīrṇastvalpaguṇo bhavet //
Su, Cik., 37, 116.2 kvāthapramāṇaṃ prasṛtaṃ striyā dviprasṛtaṃ bhavet //
Su, Cik., 38, 5.3 nirūhapratyāgamanakālastu muhūrto bhavati //
Su, Cik., 38, 39.2 evaṃ prakalpito bastirdvādaśaprasṛto bhavet //
Su, Cik., 38, 116.2 bhavatyetena siddhistu siddhabastirato mataḥ //
Su, Cik., 39, 3.2 nirūḍhasya ca kāyāgnirmando bhavati dehinaḥ //
Su, Cik., 39, 22.2 sa nā pariharenmāsaṃ yāvadvā balavān bhavet //
Su, Cik., 39, 33.2 cirāsanāttathā sthānācchroṇyāṃ bhavati vedanā //
Su, Cik., 40, 3.1 dhūmaḥ pañcavidho bhavati tadyathā prāyogikaḥ snaihiko vairecanikaḥ kāsaghno vāmanīyaśceti //
Su, Cik., 40, 5.1 tatra bastinetradravyair dhūmanetradravyāṇi vyākhyātāni bhavanti /
Su, Cik., 40, 5.3 ete 'pi kolāsthimātracchidre bhavataḥ /
Su, Cik., 40, 15.1 bhavati cātra /
Su, Cik., 40, 16.1 tathā kāsaśvāsārocakāsyopalepasvarabhedamukhāsrāvakṣavathuvamathukrathatandrānidrāhanumanyāstambhāḥ pīnasaśirorogakarṇākṣiśūlā vātakaphanimittāścāsya mukharogā na bhavanti //
Su, Cik., 40, 19.1 vraṇadhūmaṃ śarāvasaṃpuṭopanītena netreṇa vraṇamānayet dhūmapānādvedanopaśamo vraṇavaiśadyamāsrāvopaśamaśca bhavati //
Su, Cik., 40, 32.1 tasya yogātiyogāyogānāmidaṃ vijñānaṃ bhavati //
Su, Cik., 40, 48.1 tatra hīnātimātrātiśītoṣṇasahasāpradānād atipravilambitaśirasa ucchiṅghato vicalato 'bhyavaharato vā pratiṣiddhapradānācca vyāpado bhavanti tṛṣṇodgārādayo doṣanimittāḥ kṣayajāśca //
Su, Cik., 40, 49.1 bhavataścātra /
Su, Cik., 40, 63.1 tāvacca dhārayitavyo 'nanyamanasonnatadehena yāvaddoṣaparipūrṇakapolatvaṃ nāsāsrotonayanapariplāvaśca bhavati tadā vimoktavyaḥ punaścānyo grahītavya iti //
Su, Cik., 40, 67.1 śodhanīye viśeṣeṇa bhavantyeva na saṃśayaḥ /
Su, Ka., 1, 13.2 parīkṣitastrīpuruṣaṃ bhaveccāpi mahānasam //
Su, Ka., 1, 16.2 āhārasthitayaścāpi bhavanti prāṇino yataḥ //
Su, Ka., 1, 17.1 tasmānmahānase vaidyaḥ pramādarahito bhavet /
Su, Ka., 1, 18.1 bhaveyurvaidyavaśagā ye cāpyanye 'tra kecana /
Su, Ka., 1, 38.2 aṣṭhīlāvattato jihvā bhavatyarasavedinī //
Su, Ka., 1, 44.2 bhavanti vividhā rājyaḥ phenabudbudajanma ca //
Su, Ka., 1, 45.2 bhavanti yamalāśchidrāstanvyo vā vikṛtāstathā //
Su, Ka., 1, 46.2 sadyaḥ paryuṣitānīva vigandhāni bhavanti ca //
Su, Ka., 1, 65.2 gandhahānirvivarṇatvaṃ puṣpāṇāṃ mlānatā bhavet //
Su, Ka., 1, 69.2 añjane viṣasaṃsṛṣṭe bhavedāndhyamathāpi ca //
Su, Ka., 1, 73.1 bhavanti viṣajuṣṭābhyāṃ pādukābhyāmasaṃśayam /
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Ka., 2, 8.2 bhavet puṣpaviṣaiśchardirādhmānaṃ moha eva ca //
Su, Ka., 2, 9.1 tvaksāraniryāsaviṣair upayuktair bhavanti hi /
Su, Ka., 2, 27.2 mūrchan vaman gadgadavāgviṣaṇṇo bhavecca duṣyodaraliṅgajuṣṭaḥ //
Su, Ka., 2, 28.2 bhavennaro dhvastaśiroruhāṅgo vilūnapakṣastu yathā vihaṅgaḥ //
Su, Ka., 2, 34.2 śyāvā jihvā bhavetstabdhā mūrcchā śvāsaśca jāyate //
Su, Ka., 3, 6.1 bhavanti cātra /
Su, Ka., 3, 16.2 kāsapratiśyāyaśirorujaśca bhavanti tīvrā nayanāmayāśca //
Su, Ka., 3, 19.2 krodho vigrahavān bhūtvā nipapātātidāruṇaḥ //
Su, Ka., 3, 21.1 tato viṣādo devānāmabhavattaṃ nirīkṣya vai /
Su, Ka., 4, 36.2 kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Su, Ka., 4, 39.1 tatra sarveṣāṃ sarpāṇāṃ viṣasya sapta vegā bhavanti /
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.3 maṇḍalināṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pītatām upaiti tatra paridāhaḥ pītāvabhāsatā cāṅgānāṃ bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ pītatā paridāho daṃśe śvayathuśca bhavati tṛtīye medo dūṣayati tena pūrvavaccakṣurgrahaṇaṃ tṛṣṇā daṃśakledaḥ svedaśca caturthe koṣṭhamanupraviśya jvaramāpādayati pañcame paridāhaṃ sarvagātreṣu karoti ṣaṣṭhasaptamayoḥ pūrvavat /
Su, Ka., 4, 39.3 maṇḍalināṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pītatām upaiti tatra paridāhaḥ pītāvabhāsatā cāṅgānāṃ bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ pītatā paridāho daṃśe śvayathuśca bhavati tṛtīye medo dūṣayati tena pūrvavaccakṣurgrahaṇaṃ tṛṣṇā daṃśakledaḥ svedaśca caturthe koṣṭhamanupraviśya jvaramāpādayati pañcame paridāhaṃ sarvagātreṣu karoti ṣaṣṭhasaptamayoḥ pūrvavat /
Su, Ka., 4, 39.4 rājimatāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ śuklāvabhāsaśca puruṣo bhavati dvitīye māṃsaṃ dūṣayati tena pāṇḍutātyarthaṃ jāḍyaṃ śiraḥśophaśca bhavati tṛtīye medo dūṣayati tena cakṣurgrahaṇaṃ daṃśakledaḥ svedo ghrāṇākṣisrāvaśca bhavati caturthe koṣṭhamanupraviśya manyāstambhaṃ śirogauravaṃ cāpādayati pañcame vāksaṅgaṃ śītajvaraṃ ca karoti ṣaṣṭhasaptamayoḥ pūrvavaditi //
Su, Ka., 4, 39.4 rājimatāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ śuklāvabhāsaśca puruṣo bhavati dvitīye māṃsaṃ dūṣayati tena pāṇḍutātyarthaṃ jāḍyaṃ śiraḥśophaśca bhavati tṛtīye medo dūṣayati tena cakṣurgrahaṇaṃ daṃśakledaḥ svedo ghrāṇākṣisrāvaśca bhavati caturthe koṣṭhamanupraviśya manyāstambhaṃ śirogauravaṃ cāpādayati pañcame vāksaṅgaṃ śītajvaraṃ ca karoti ṣaṣṭhasaptamayoḥ pūrvavaditi //
Su, Ka., 4, 39.4 rājimatāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ śuklāvabhāsaśca puruṣo bhavati dvitīye māṃsaṃ dūṣayati tena pāṇḍutātyarthaṃ jāḍyaṃ śiraḥśophaśca bhavati tṛtīye medo dūṣayati tena cakṣurgrahaṇaṃ daṃśakledaḥ svedo ghrāṇākṣisrāvaśca bhavati caturthe koṣṭhamanupraviśya manyāstambhaṃ śirogauravaṃ cāpādayati pañcame vāksaṅgaṃ śītajvaraṃ ca karoti ṣaṣṭhasaptamayoḥ pūrvavaditi //
Su, Ka., 4, 40.1 bhavanti cātra /
Su, Ka., 5, 6.1 pratipūrya mukhaṃ vastrair hitamācūṣaṇaṃ bhavet /
Su, Ka., 5, 9.2 bhavanti nānyathā kṣipraṃ viṣaṃ hanyuḥ sudustaram //
Su, Ka., 5, 73.1 digdhāḥ patākāśca nirīkṣya sadyo viṣābhibhūtā hyaviṣā bhavanti /
Su, Ka., 6, 26.2 rājāgadānāṃ sarveṣāṃ rājño haste bhavet sadā //
Su, Ka., 6, 27.1 snātānuliptastu nṛpo bhavet sarvajanapriyaḥ /
Su, Ka., 7, 22.2 capalena bhavecchardirmūrcchā ca saha tṛṣṇayā //
Su, Ka., 7, 27.1 bhavanti caiṣāṃ daṃśeṣu granthimaṇḍalakarṇikāḥ /
Su, Ka., 7, 29.1 niṣkvāthya caiṣāṃ kvāthasya caturtho 'ṃśaḥ punarbhavet /
Su, Ka., 7, 46.2 yena cāpi bhaveddaṣṭastasya ceṣṭāṃ rutaṃ naraḥ //
Su, Ka., 8, 8.1 tair bhavantīha daṣṭānāṃ rogā vātanimittajāḥ /
Su, Ka., 8, 12.1 tair bhavantīha daṣṭānāṃ rogāḥ pittanimittajāḥ /
Su, Ka., 8, 15.1 tair bhavantīha daṣṭānāṃ rogāḥ kaphanimittajāḥ /
Su, Ka., 8, 17.2 tair bhavantīha daṣṭānāṃ vegajñānāni sarpavat //
Su, Ka., 8, 21.2 tair bhavantīha daṣṭānāṃ yathāsvaṃ cāpyupadravāḥ //
Su, Ka., 8, 27.1 tair daṣṭasya śvayathuraṅgamardo gurutā gātrāṇāṃ daṃśaḥ kṛṣṇaśca bhavati //
Su, Ka., 8, 28.1 pratisūryakaḥ piṅgābhāso bahuvarṇo nirūpamo godhereka iti pañca godherakāḥ tair daṣṭasya śopho dāharujau ca bhavato godherakeṇaitadeva granthiprādurbhāvo jvaraśca //
Su, Ka., 8, 29.1 galagolikā śvetā kṛṣṇā raktarājī raktamaṇḍalā sarvaśvetā sarṣapiketyevaṃ ṣaṭ tābhir daṣṭe sarṣapikāvarjaṃ dāhaśophakledā bhavanti sarṣapikayā hṛdayapīḍātisāraśca tāsu madhye sarṣapikā prāṇaharī //
Su, Ka., 8, 31.1 maṇḍūkāḥ kṛṣṇaḥ sāraḥ kuhako harito rakto yavavarṇābho bhṛkuṭī koṭikaścetyaṣṭau tair daṣṭasya daṃśe kaṇḍūrbhavati pītaphenāgamaśca vaktrāt bhṛkuṭīkoṭikābhyāmetadeva dāhaśchardirmūrcchā cātimātram //
Su, Ka., 8, 32.1 viśvambharābhir daṣṭe daṃśaḥ sarṣapākārābhiḥ piḍakābhiḥ sarujābhiścīyate śītajvarārtaśca puruṣo bhavati //
Su, Ka., 8, 33.1 ahiṇḍukābhir daṣṭe todadāhakaṇḍuśvayathavo bhavanti mohaśca kaṇḍūmakābhir daṣṭe pītāṅgaśchardyatīsārajvarādibhir abhihanyate śūkavṛntābhir daṣṭe kaṇḍūkoṭhāḥ pravardhante śūkaṃ cātra lakṣyate //
Su, Ka., 8, 34.1 pipīlikāḥ sthūlaśīrṣā saṃvāhikā brāhmaṇikā aṅgulikā kapilikā citravarṇeti ṣaṭ tābhir daṣṭe daṃśe śvayathuragnisparśavaddāhaśophau bhavataḥ //
Su, Ka., 8, 35.1 makṣikāḥ kāntārikā kṛṣṇā piṅgalā madhūlikā kāṣāyī sthāliketyevaṃ ṣaṭ tābhir daṣṭasya kaṇḍuśophadāharujo bhavanti sthālikākāṣāyībhyāmetadeva śyāvapiḍakotpattirupadravāśca jvarādayo bhavanti kāṣāyī sthālikā ca prāṇahare //
Su, Ka., 8, 35.1 makṣikāḥ kāntārikā kṛṣṇā piṅgalā madhūlikā kāṣāyī sthāliketyevaṃ ṣaṭ tābhir daṣṭasya kaṇḍuśophadāharujo bhavanti sthālikākāṣāyībhyāmetadeva śyāvapiḍakotpattirupadravāśca jvarādayo bhavanti kāṣāyī sthālikā ca prāṇahare //
Su, Ka., 8, 37.1 nakhāvakṛṣṭe 'tyarthaṃ piḍakādāhapākā bhavanti /
Su, Ka., 8, 38.1 bhavanti cātra /
Su, Ka., 8, 96.2 bhavanti ca viśeṣeṇa gadāḥ ślaiṣmikavātikāḥ //
Su, Ka., 8, 103.1 śvetāyāḥ piḍakā daṃśe śvetā kaṇḍūmatī bhavet /
Su, Ka., 8, 105.1 ādaṃśe piḍakā tāmrā kapilāyāḥ sthirā bhavet /
Su, Ka., 8, 107.2 bhavecchardirjvaraḥ śūlaṃ mūrdhni rakte tathākṣiṇī //
Su, Ka., 8, 125.1 eṇīpadyāstathā daṃśo bhavet kṛṣṇatilākṛtiḥ /
Su, Utt., 1, 38.2 ete sādhyā vikāreṣu raktajeṣu bhavanti hi //
Su, Utt., 3, 17.2 na samaṃ chādayedakṣi bhavedbandhaḥ sa vartmanaḥ //
Su, Utt., 3, 18.2 akasmācca bhavedraktaṃ kliṣṭavartma tadādiśet //
Su, Utt., 3, 24.1 vartmāntarasthaṃ viṣamaṃ granthibhūtamavedanam /
Su, Utt., 4, 7.2 eko yaḥ śaśarudhiropamastu binduḥ śuklastho bhavati tamarjunaṃ vadanti //
Su, Utt., 4, 8.1 utsannaḥ salilanibho 'tha piṣṭaśuklo binduryo bhavati sa piṣṭakaḥ suvṛttaḥ /
Su, Utt., 4, 9.2 kāṃsyābho bhavati site 'mbubindutulyaḥ sa jñeyo 'mṛdurarujo balāsakākhyaḥ //
Su, Utt., 5, 4.1 nimagnarūpaṃ hi bhavettu kṛṣṇe sūcyeva viddhaṃ pratibhāti yadvai /
Su, Utt., 5, 5.1 dṛṣṭeḥ samīpe na bhavettu yacca na cāvagāḍhaṃ na ca saṃsraveddhi /
Su, Utt., 5, 7.1 uṣṇāśrupātaḥ piḍakā ca kṛṣṇe yasmin bhavenmudganibhaṃ ca śukram /
Su, Utt., 6, 5.1 prāyeṇa sarve nayanāmayāstu bhavantyabhiṣyandanimittamūlāḥ /
Su, Utt., 6, 6.2 viśuṣkabhāvaḥ śiśirāśrutā ca vātābhipanne nayane bhavanti //
Su, Utt., 6, 7.2 uṣṇāśrutā pītakanetratā ca pittābhipanne nayane bhavanti //
Su, Utt., 6, 8.2 srāvo muhuḥ picchila eva cāpi kaphābhipanne nayane bhavanti //
Su, Utt., 6, 9.2 pittasya liṅgāni ca yāni tāni raktābhipanne nayane bhavanti //
Su, Utt., 6, 29.1 avedanā vāpi savedanā vā yasyākṣirājyo hi bhavanti tāmrāḥ /
Su, Utt., 7, 16.2 tasminn api tamobhūte nātirūḍhe mahāgade //
Su, Utt., 7, 31.2 saṃkucatyātape 'tyarthaṃ chāyāyāṃ vistṛto bhavet //
Su, Utt., 7, 33.1 dṛṣṭirāgo bhaveccitro liṅganāśe tridoṣaje /
Su, Utt., 7, 33.2 yathāsvaṃ doṣaliṅgāni sarveṣveva bhavanti hi //
Su, Utt., 7, 35.2 pittena duṣṭena gatena dṛṣṭiṃ pītā bhavedyasya narasya dṛṣṭiḥ //
Su, Utt., 8, 5.1 dvādaśāśastrakṛtyāśca yāpyāḥ sapta bhavanti hi /
Su, Utt., 8, 5.3 asādhyau vā bhavetāṃ tu yāpyau cāgantusaṃjñitau //
Su, Utt., 8, 6.1 arśo'nvitaṃ bhavati vartma tu yattathārśaḥ śuṣkaṃ tathārbudamatho piḍakāḥ sirājāḥ /
Su, Utt., 8, 6.2 jālaṃ sirājam api pañcavidhaṃ tathārma chedyā bhavanti saha parvaṇikāmayena //
Su, Utt., 8, 11.1 saṃpaśyataḥ ṣaḍ api ye 'bhihitāstu kācāste pakṣmakopasahitāstu bhavanti yāpyāḥ /
Su, Utt., 12, 10.2 nyastam apsv āntarikṣāsu hitamāścyotanaṃ bhavet //
Su, Utt., 12, 46.1 kāsīsasindhuprabhavārdrakaistu hitaṃ bhavedañjanam eva cātra /
Su, Utt., 13, 17.1 bhaveyurvartmasu ca yāḥ piḍakāḥ kaṭhinā bhṛśam /
Su, Utt., 14, 11.2 saṃpakve prayato bhūtvā kurvīta vraṇaropaṇam //
Su, Utt., 15, 16.2 lekhyāñjanairapaharedarmaśeṣaṃ bhavedyadi //
Su, Utt., 15, 19.2 chinne 'rmaṇi bhavet samyag yathāsvam anupadravam //
Su, Utt., 15, 32.1 kṣāreṇāvalikheccāpi vyādhiśeṣo bhavedyadi /
Su, Utt., 17, 3.1 trayaḥ sādhyāstrayo 'sādhyā yāpyāḥ ṣaṭ ca bhavanti hi /
Su, Utt., 17, 28.1 bhavanti yāpyāḥ khalu ye ṣaḍāmayā haredasṛkteṣu sirāvimokṣaṇaiḥ /
Su, Utt., 17, 29.2 bhavedghṛtaṃ traiphalam eva śodhanaṃ viśeṣataḥ śoṇitapittarogayoḥ //
Su, Utt., 17, 30.2 purāṇasarpistimireṣu sarvaśo hitaṃ bhavedāyasabhājanasthitam //
Su, Utt., 17, 61.1 vāribindvāgamaḥ samyag bhavecchabdastathā vyadhe /
Su, Utt., 17, 83.2 karoti varjitā doṣaistasmād ebhir hitā bhavet //
Su, Utt., 18, 21.1 puṭapākaḥ prayoktavyo netreṣu bhiṣajā bhavet /
Su, Utt., 18, 63.2 audumbaryaśmajā vāpi śārīrī vā hitā bhavet //
Su, Utt., 18, 93.1 tenāñjitākṣo nṛpatirbhavet sarvajanapriyaḥ /
Su, Utt., 19, 5.1 sadyohate nayana eṣa vidhistadūrdhvaṃ syanderito bhavati doṣamavekṣya kāryaḥ /
Su, Utt., 19, 5.2 abhyāhataṃ nayanamīṣadathāsyabāṣpasaṃsveditaṃ bhavati tannirujaṃ kṣaṇena //
Su, Utt., 19, 6.2 syāt piccitaṃ ca nayanaṃ hyati cāvasannaṃ srastaṃ cyutaṃ ca hatadṛk ca bhavettu yāpyam //
Su, Utt., 19, 8.2 ṣaṭsaptatirnayanajā ya ime pradiṣṭā rogā bhavantyamahatāṃ mahatāṃ ca tebhyaḥ //
Su, Utt., 20, 8.2 tadā narasyāpratikārasevino bhavettu bādhiryamasaṃśayaṃ khalu //
Su, Utt., 20, 11.1 kaphena kaṇḍūḥ pracitena karṇayor bhṛśaṃ bhavet srotasi karṇasaṃjñite /
Su, Utt., 20, 11.2 viśoṣite śleṣmaṇi pittatejasā nṛṇāṃ bhavet srotasi karṇagūthakaḥ //
Su, Utt., 20, 12.2 tadā sa karṇapratināhasaṃjñito bhavedvikāraḥ śiraso 'bhitāpanaḥ //
Su, Utt., 20, 14.1 kṣatābhighātaprabhavastu vidradhirbhavettathā doṣakṛto 'paraḥ punaḥ /
Su, Utt., 20, 15.1 bhavet prapākaḥ khalu pittakopato vikothavikledakaraśca karṇayoḥ /
Su, Utt., 21, 39.1 vātavyādhiṣu yaścokto vidhiḥ sa ca hito bhavet /
Su, Utt., 22, 20.2 srotaḥpathe yadvipulaṃ kośavaccārbudaṃ bhavet //
Su, Utt., 24, 4.2 prakopyamāṇā vividhaiḥ prakopaṇair nṛṇāṃ pratiśyāyakarā bhavanti hi //
Su, Utt., 24, 7.1 svaropaghātaśca bhavet pratiśyāye 'nilātmake /
Su, Utt., 24, 8.1 kṛśo 'tipāṇḍuḥ saṃtapto bhavettṛṣṇānipīḍitaḥ /
Su, Utt., 24, 9.2 śuklāvabhāsaḥ śūnākṣo bhavedguruśiromukhaḥ //
Su, Utt., 24, 10.2 bhūtvā bhūtvā pratiśyāyo yo 'kasmādvinivartate //
Su, Utt., 24, 10.2 bhūtvā bhūtvā pratiśyāyo yo 'kasmādvinivartate //
Su, Utt., 24, 12.2 tāmrākṣaśca bhavejjantururoghātaprapīḍitaḥ //
Su, Utt., 25, 5.1 yasyānimittaṃ śiraso rujaśca bhavanti tīvrā niśi cātimātram /
Su, Utt., 25, 5.2 bandhopatāpaiśca bhavedviśeṣaḥ śiro'bhitāpaḥ sa samīraṇena //
Su, Utt., 25, 6.2 śītena rātrau ca bhavedviśeṣaḥ śiro'bhitāpaḥ sa tu pittakopāt //
Su, Utt., 25, 8.2 raktātmakaḥ pittasamānaliṅgaḥ sparśāsahatvaṃ śiraso bhavecca //
Su, Utt., 25, 9.2 kṣayapravṛttaḥ śiraso 'bhitāpaḥ kaṣṭo bhavedugrarujo 'timātram //
Su, Utt., 26, 31.2 tathārdhabhedake vyādhau prāptamanyacca yadbhavet //
Su, Utt., 27, 7.2 āptaṃ vākyaṃ tatsamīkṣyābhidhāsye liṅgānyeṣāṃ yāni dehe bhavanti //
Su, Utt., 27, 8.2 udvignaḥ sululitacakṣur alparodī skandārto bhavati ca gāḍhamuṣṭivarcāḥ //
Su, Utt., 27, 9.1 niḥsaṃjño bhavati punarbhavetsasaṃjñaḥ saṃrabdhaḥ karacaraṇaiśca nṛtyatīva /
Su, Utt., 27, 9.1 niḥsaṃjño bhavati punarbhavetsasaṃjñaḥ saṃrabdhaḥ karacaraṇaiśca nṛtyatīva /
Su, Utt., 27, 10.2 sphoṭaiśca pracitatanuḥ sadāhapākair vijñeyo bhavati śiśuḥ kṣataḥ śakunyā //
Su, Utt., 27, 12.2 chardyārto hṛṣitatanūruhaḥ kumāras tṛṣṇālur bhavati ca pūtanāgṛhītaḥ //
Su, Utt., 27, 15.2 sodvego bhavati ca mūtratulyagandhiḥ sa jñeyaḥ śiśuriha vaktramaṇḍikārtaḥ //
Su, Utt., 27, 16.2 jvaryeta pratatamatho vasāsagandhir niḥsaṃjño bhavati hi naigameṣajuṣṭaḥ //
Su, Utt., 37, 17.1 tadyuṣmākaṃ śubhā vṛttirbāleṣveva bhaviṣyati /
Su, Utt., 37, 20.1 tatra vo vipulā vṛttiḥ pūjā caiva bhaviṣyati /
Su, Utt., 38, 10.2 pariplutāyāṃ bhavati grāmyadharme rujā bhṛśam //
Su, Utt., 38, 11.2 catasṛṣvapi cādyāsu bhavantyanilavedanāḥ //
Su, Utt., 38, 14.2 catasṛṣvapi cādyāsu pittaliṅgocchrayo bhavet //
Su, Utt., 38, 17.2 catasṛṣvapi cādyāsu śleṣmaliṅgocchritirbhavet //
Su, Utt., 38, 18.2 atikāyagṛhītāyāstaruṇyāḥ phalinī bhavet //
Su, Utt., 38, 20.1 catasṛṣvapi cādyāsu sarvaliṅgocchritirbhavet /
Su, Utt., 38, 20.2 pañcāsādhyā bhavantīmā yonayaḥ sarvadoṣajāḥ //
Su, Utt., 39, 21.2 abhicārābhiśāpābhyāṃ manobhūtābhiśaṅkayā //
Su, Utt., 39, 23.2 vikṣipyamāṇo 'ntaragnirbhavatyāśu bahiścaraḥ //
Su, Utt., 39, 24.2 bhavatyatyuṣṇagātraśca jvaritastena cocyate //
Su, Utt., 39, 26.2 apraharṣaśca śītaṃ ca bhavatyutpatsyati jvare //
Su, Utt., 39, 30.2 jṛmbhādhmānaṃ tathā śūlaṃ bhavatyanilaje jvare //
Su, Utt., 39, 46.1 punar ghorataro bhūtvā praśamaṃ yāti hanti vā /
Su, Utt., 39, 79.1 bhayāt pralāpaḥ śokācca bhavet kopācca vepathuḥ /
Su, Utt., 39, 95.1 jvaravego bhavettīvro yathāpūrvaṃ sukhakriyaḥ /
Su, Utt., 39, 144.2 pipāsārtaḥ sadāho vā payasā sa sukhī bhavet //
Su, Utt., 39, 146.2 jvarito hitamaśnīyādyadyapyasyārucirbhavet //
Su, Utt., 39, 160.2 na seveta jvarotsṛṣṭo yāvanna balavān bhavet //
Su, Utt., 39, 163.1 jvare pramoho bhavati svalpair apyavaceṣṭitaiḥ /
Su, Utt., 39, 165.2 tena saṃdūṣito hyasya punareva bhavejjvaraḥ //
Su, Utt., 39, 302.2 kāse śvāse ca madhunā sarpiṣā ca sukhī bhavet //
Su, Utt., 39, 320.2 tenāntareṇāśayaṃ svaṃ gatā doṣā bhavanti hi //
Su, Utt., 40, 5.2 nṛṇāṃ bhavatyatīsāro lakṣaṇaṃ tasya vakṣyate //
Su, Utt., 40, 9.1 viṭsaṅga ādhmānamathāvipāko bhaviṣyatastasya puraḥsarāṇi /
Su, Utt., 40, 20.2 hanyādetadyat pratīpaṃ bhavecca kṣīṇaṃ hanyuścopasargāḥ prabhūtāḥ //
Su, Utt., 40, 112.2 bhavettasmāddhitaṃ teṣāṃ gude tailāvacāraṇam //
Su, Utt., 40, 129.2 rujāyāṃ cāpraśāmyantyāṃ picchāvastirhito bhavet //
Su, Utt., 40, 152.1 rātrāvahani vā nityaṃ rujārto yo bhavennaraḥ /
Su, Utt., 40, 165.1 teṣāmalpanidānā ye pratikaṣṭā bhavanti ca /
Su, Utt., 40, 174.1 atha jāte bhavejjantuḥ śūnapādakaraḥ kṛśaḥ /
Su, Utt., 40, 182.1 caturguṇena dadhnā ca ghṛtaṃ siddhaṃ hitaṃ bhavet /
Su, Utt., 41, 5.1 rājñaścandramaso yasmādabhūdeṣa kilāmayaḥ /
Su, Utt., 41, 23.2 vraṇitasya bhavecchoṣaḥ sa cāsādhyatamaḥ smṛtaḥ //
Su, Utt., 41, 29.2 śoṣe bhaviṣyati bhavanti sa cāpi jantuḥ śuklekṣaṇo bhavati māṃsaparo ririṃsuḥ //
Su, Utt., 41, 29.2 śoṣe bhaviṣyati bhavanti sa cāpi jantuḥ śuklekṣaṇo bhavati māṃsaparo ririṃsuḥ //
Su, Utt., 41, 29.2 śoṣe bhaviṣyati bhavanti sa cāpi jantuḥ śuklekṣaṇo bhavati māṃsaparo ririṃsuḥ //
Su, Utt., 42, 10.2 te te vikārāḥ pavanātmakāśca bhavanti gulme 'nilasaṃbhave tu //
Su, Utt., 42, 11.2 pittasya liṅgānyakhilāni yāni pittātmake tāni bhavanti gulme //
Su, Utt., 42, 12.2 kaphasya liṅgāni ca yāni tāni bhavanti gulme kaphasaṃbhave tu //
Su, Utt., 42, 15.1 na spandate nodarameti vṛddhiṃ bhavanti liṅgāni ca garbhiṇīnām /
Su, Utt., 42, 80.2 nirucchvāsī bhavettena vedanāpīḍito naraḥ //
Su, Utt., 42, 82.2 prastabdhagātro bhavati kṛcchreṇocchvasitīva ca //
Su, Utt., 42, 84.2 śītābhikāmo bhavati śītenaiva praśāmyati //
Su, Utt., 42, 144.2 avipākād bhavecchūlas tvannadoṣasamudbhavaḥ //
Su, Utt., 43, 9.2 aruciḥ śyāvanetratvaṃ śoṣaśca kṛmije bhavet //
Su, Utt., 44, 5.2 viṇmūtrapītatvamathāvipāko bhaviṣyatastasya puraḥsarāṇi //
Su, Utt., 45, 8.1 lohagandhiśca niḥśvāso bhavatyasmin bhaviṣyati /
Su, Utt., 45, 8.1 lohagandhiśca niḥśvāso bhavatyasmin bhaviṣyati /
Su, Utt., 47, 7.2 bhavedāyuḥprakarṣāya balāyopacayāya ca //
Su, Utt., 47, 19.1 śleṣmātmake vamathuśītakaphaprasekāḥ sarvātmake bhavati sarvavikārasaṃpat /
Su, Utt., 47, 34.1 kārpāsinīm atha ca nāgabalāṃ ca tulyāṃ pītvā sukhī bhavati sādhu suvarcalāṃ ca /
Su, Utt., 47, 47.1 bhavecca madyena tu yena pātitaḥ prakāmapītena surāsavādinā /
Su, Utt., 47, 48.1 yathā narendropahatasya kasyacidbhavet prasādastata eva nānyataḥ /
Su, Utt., 47, 48.2 dhruvaṃ tathā madyahatasya dehino bhavet prasādastata eva nānyataḥ //
Su, Utt., 47, 73.2 asṛjā pūrṇakoṣṭhasya dāho bhavati duḥsahaḥ //
Su, Utt., 47, 79.1 evaṃvidho bhavedyastu madirāmayapīḍitaḥ /
Su, Utt., 48, 7.2 pūrvāṇi rūpāṇi bhavanti tāsāmutpattikāleṣu viśeṣatastu //
Su, Utt., 48, 11.3 etāni rūpāṇi bhavanti tasyāṃ tayārditaḥ kāṅkṣati nāti cāmbhaḥ //
Su, Utt., 48, 21.2 hitaṃ bhavecchardanam eva cātra taptena nimbaprasavodakena //
Su, Utt., 48, 31.1 yā snehapītasya bhavecca tṛṣṇā tatroṣṇamambhaḥ prapibenmanuṣyaḥ /
Su, Utt., 49, 12.1 sarvāṇi rūpāṇi bhavanti yasyāṃ sā sarvadoṣaprabhavā matā tu /
Su, Utt., 49, 24.2 tisṛṣvapi bhavet pathyaṃ mākṣikeṇa samanvitam //
Su, Utt., 50, 10.1 hikkayatyūrdhvago bhūtvā tāṃ vidyādannajāṃ bhiṣak /
Su, Utt., 51, 3.2 taireva kāraṇaiḥ śvāso ghoro bhavati dehinām //
Su, Utt., 51, 4.2 śvāsayatyūrdhvago bhūtvā taṃ śvāsaṃ paricakṣate //
Su, Utt., 51, 29.2 vāsāghṛtaṃ ṣaṭpalaṃ vā ghṛtaṃ cātra hitaṃ bhavet //
Su, Utt., 52, 7.1 bhaviṣyatastasya tu kaṇṭhakaṇḍūrbhojyoparodho galatālulepaḥ /
Su, Utt., 52, 7.2 svaśabdavaiṣamyamarocako 'gnisādaśca liṅgāni bhavantyamūni //
Su, Utt., 52, 13.2 vṛddhatvamāsādya bhavettu yo vai yāpyaṃ tamāhurbhiṣajastu kāsam //
Su, Utt., 53, 3.2 srotaḥsu te svaravaheṣu gatāḥ pratiṣṭhāṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ //
Su, Utt., 53, 5.2 sarvātmake bhavati sarvavikārasaṃpadavyaktatā ca vacasastamasādhyamāhuḥ //
Su, Utt., 54, 9.2 teṣāmevāpare pucchaiḥ pṛthavaśca bhavanti hi //
Su, Utt., 54, 18.1 viruddhājīrṇaśākādyaiḥ śoṇitotthā bhavanti hi /
Su, Utt., 54, 39.1 pravyaktatiktakaṭukaṃ bhojanaṃ ca hitaṃ bhavet /
Su, Utt., 55, 10.2 ānaddhabastiśca bhavanti tīvrāḥ śūlāśca śūlairiva bhinnamūrteḥ //
Su, Utt., 55, 11.2 śrotrānanaghrāṇavilocanotthā bhavanti tīvrāśca tathā vikārāḥ //
Su, Utt., 55, 12.2 śirogurutvaṃ nayanāmayāśca bhavanti tīvrāḥ saha pīnasena //
Su, Utt., 55, 13.1 bhavanti gāḍhaṃ kṣavathor vighātācchiro'kṣināsāśravaṇeṣu rogāḥ /
Su, Utt., 55, 14.1 udgāravege 'bhihate bhavanti ghorā vikārāḥ pavanaprasūtāḥ /
Su, Utt., 55, 14.2 chardervighātena bhavecca kuṣṭhaṃ yenaiva doṣeṇa vidagdham annam //
Su, Utt., 55, 15.2 śukrāśmarī tatsravaṇaṃ bhavedvā te te vikārā vihate tu śukre //
Su, Utt., 55, 21.1 purīṣaje tu kartavyo vidhirānāhiko bhavet /
Su, Utt., 55, 36.2 yacca yatra bhavetprāptaṃ tacca tasmin prayojayet //
Su, Utt., 56, 3.2 visūcyalasakau tasmād bhaveccāpi vilambikā //
Su, Utt., 56, 6.2 vaivarṇyakampau hṛdaye rujaśca bhavanti tasyāṃ śirasaśca bhedaḥ //
Su, Utt., 56, 8.1 vātavarconirodhaśca kukṣau yasya bhṛśaṃ bhavet /
Su, Utt., 56, 21.2 tasmin bhavantyāmasamudbhave tu tṛṣṇāpratiśyāyaśirovidāhāḥ //
Su, Utt., 56, 23.1 śvāsaśca pakvāśayaje bhavanti liṅgāni cātrālasakodbhavāni /
Su, Utt., 57, 3.2 nānne rucirbhavati taṃ bhiṣajo vikāraṃ bhaktopaghātamiha pañcavidhaṃ vadanti //
Su, Utt., 57, 4.1 hṛcchūlapīḍanayutaṃ virasānanatvaṃ vātātmake bhavati liṅgamarocake tu /
Su, Utt., 57, 4.2 hṛddāhacoṣabahutā mukhatiktatā ca mūrcchā satṛḍ bhavati pittakṛte tathaiva //
Su, Utt., 57, 6.1 saṃrāgaśokabhayaviplutacetasastu cintākṛto bhavati so 'śucidarśanācca /
Su, Utt., 58, 10.1 mūtrasaṅgo bhavettena bastikukṣinipīḍitaḥ /
Su, Utt., 58, 24.2 śuṣkaṃ bhavati yaccāpi rocanācūrṇasannibham //
Su, Utt., 58, 26.1 śuṣkaṃ bhavati yaccāpi śaṅkhacūrṇaprapāṇḍuram /
Su, Utt., 58, 40.2 pītvāgadī bhavejjanturmūtradoṣarujāturaḥ //
Su, Utt., 58, 66.1 drākṣā viśālā pippalyastathā citraphalā bhavet /
Su, Utt., 58, 69.2 vātaretāḥ śleṣmaretāḥ pittaretāstu yo bhavet //
Su, Utt., 59, 13.2 tābhir bhavati mūrcchā ca mūtrāghātaśca dāruṇaḥ //
Su, Utt., 60, 8.2 tejasvī sthiranayano varapradātā brahmaṇyo bhavati naraḥ sa devajuṣṭaḥ //
Su, Utt., 60, 9.2 saṃtuṣṭo bhavati na cānnapānajātair duṣṭātmā bhavati ca devaśatrujuṣṭaḥ //
Su, Utt., 60, 9.2 saṃtuṣṭo bhavati na cānnapānajātair duṣṭātmā bhavati ca devaśatrujuṣṭaḥ //
Su, Utt., 60, 12.2 māṃsepsus tilaguḍapāyasābhikāmas tadbhukto bhavati pitṛgrahābhibhūtaḥ //
Su, Utt., 60, 13.2 nidrālurguḍamadhudugdhapāyasepsurvijñeyo bhavati bhujaṅgamena juṣṭaḥ //
Su, Utt., 60, 14.2 krodhālurvipulabalo niśāvihārī śaucadviḍ bhavati ca rakṣasā gṛhītaḥ //
Su, Utt., 60, 16.2 yaścādridviradanagādivicyutaḥ san saṃsṛṣṭo na bhavati vārddhakena juṣṭaḥ //
Su, Utt., 61, 7.2 nidrānāśaśca tasmiṃstu bhaviṣyati bhavantyatha //
Su, Utt., 61, 7.2 nidrānāśaśca tasmiṃstu bhaviṣyati bhavantyatha //
Su, Utt., 61, 16.2 pralāpaḥ kūjanaṃ kleśaḥ pratyekaṃ tu bhavediha //
Su, Utt., 62, 5.1 viṣādbhavati ṣaṣṭhaśca yathāsvaṃ tatra bheṣajam /
Su, Utt., 62, 10.2 nidrāparo 'lpakathano 'lpabhuguṣṇasevī rātrau bhṛśaṃ bhavati cāpi kaphaprakopāt //
Su, Utt., 62, 13.2 raktekṣaṇo hatabalendriyabhāḥ sudīnaḥ śyāvānano viṣakṛto 'tha bhavet parāsuḥ //
Su, Utt., 63, 16.1 ekaikaś ca ṣaḍ rasā bhavanti madhuraḥ amlaḥ lavaṇaḥ kaṭukaḥ tiktaḥ kaṣāyaḥ iti //
Su, Utt., 63, 17.1 bhavati cātra /
Su, Utt., 64, 3.1 sūtrasthāne samuddiṣṭaḥ svastho bhavati yādṛśaḥ /
Su, Utt., 64, 62.1 ekakālaṃ bhaveddeyo durbalāgnivivṛddhaye /
Su, Utt., 64, 67.1 vīryādhikaṃ bhavati bheṣajamannahīnaṃ hanyāttathāmayamasaṃśayamāśu caiva /
Su, Utt., 64, 72.2 madhye tu pītam apahantyavisāribhāvād ye madhyadehamabhibhūya bhavanti rogāḥ //
Su, Utt., 64, 75.2 hṛdyaṃ manobalakaraṃ tvatha dīpanaṃ ca pathyaṃ sadā bhavati cāntarabhaktakaṃ yat //
Su, Utt., 64, 84.4 pradeyastvāhāro bhavati bhiṣajāṃ kālaḥ sa tu mataḥ //
Su, Utt., 65, 3.1 dvātriṃśattantrayuktayo bhavanti śāstre /
Su, Utt., 65, 5.1 bhavanti cātra ślokāḥ /
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Su, Utt., 65, 11.1 yadanyaduktamanyārthasādhakaṃ bhavati sa hetvarthaḥ /
Su, Utt., 65, 20.2 yathā odanaṃ bhokṣye ityukte 'rthādāpannaṃ bhavati nāyaṃ pipāsuryavāgūm iti //
Su, Utt., 65, 25.2 yathā kathaṃ vātanimittāścatvāraḥ pramehā asādhyā bhavantīti //
Su, Utt., 65, 39.2 yathā rasaudanaḥ saghṛtā yavāgūrvā bhavatviti //
Su, Utt., 65, 40.2 yathā abhihitam annapānavidhau caturvidhaṃ cānnam upadiśyate bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti evaṃ caturvidhe vaktavye dvividham abhihitam idam atrohyam annapāne viśiṣṭayor dvayor grahaṇe kṛte caturṇām api grahaṇaṃ bhavatīti caturvidhaścāhāraḥ praviralaḥ prāyeṇa dvividha eva ato dvitvaṃ prasiddham iti /
Su, Utt., 65, 41.1 bhavanti cātra /
Su, Utt., 66, 9.2 dviṣaṣṭidhā bhavantyete bhūyiṣṭham iti niścayaḥ //
Su, Utt., 66, 11.1 pañcāśad evaṃ tu saha bhavanti kṣayam āgataiḥ /
Sāṃkhyakārikā
SāṃKār, 1, 20.2 guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ //
SāṃKār, 1, 29.1 svālakṣaṇyaṃ vṛttis trayasya saiṣā bhavatyasāmānyā /
SāṃKār, 1, 34.2 vāg bhavati śabdaviṣayā śeṣāṇi tu pañcaviṣayāṇi //
SāṃKār, 1, 44.1 dharmeṇa gamanam ūrdhvaṃ gamanam adhastād bhavatyadharmeṇa /
SāṃKār, 1, 45.1 vairāgyāt prakṛtilayaḥ saṃsāro bhavati rājasād rāgāt /
SāṃKār, 1, 47.1 pañca viparyayabhedā bhavantyaśakteśca karaṇavaikalyāt /
SāṃKār, 1, 48.2 tāmisro 'ṣṭādaśadhā tathā bhavatyandhatāmisraḥ //
SāṃKār, 1, 53.1 aṣṭavikalpo daivas tairyagyonaśca pañcadhā bhavati /
SāṃKār, 1, 61.1 prakṛteḥ sukumārataraṃ na kiṃcid astīti me matir bhavati /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 2.3 yasya jñānād duḥkhakṣayo bhavati /
SKBh zu SāṃKār, 1.2, 3.21 yata ekāntato 'vaśyam atyantato nityaṃ dṛṣṭena hetunābhighāto na bhavati /
SKBh zu SāṃKār, 1.2, 3.28 apāma somam amṛtā abhūmāganma jyotir avidāma devān /
SKBh zu SāṃKār, 1.2, 4.1 kadācid indrādīnāṃ devānāṃ kalpa āsīt kathaṃ vayam amṛtā abhūmeti vicārya yasmād vayam apāma somaṃ pītavantaḥ somaṃ tasmād amṛtā abhūma amarā bhūtavanta ityarthaḥ /
SKBh zu SāṃKār, 1.2, 4.1 kadācid indrādīnāṃ devānāṃ kalpa āsīt kathaṃ vayam amṛtā abhūmeti vicārya yasmād vayam apāma somaṃ pītavantaḥ somaṃ tasmād amṛtā abhūma amarā bhūtavanta ityarthaḥ /
SKBh zu SāṃKār, 1.2, 4.1 kadācid indrādīnāṃ devānāṃ kalpa āsīt kathaṃ vayam amṛtā abhūmeti vicārya yasmād vayam apāma somaṃ pītavantaḥ somaṃ tasmād amṛtā abhūma amarā bhūtavanta ityarthaḥ /
SKBh zu SāṃKār, 3.2, 1.1 mūlaprakṛtiḥ pradhānaṃ prakṛtivikṛtisaptakasya mūlabhūtatvāt /
SKBh zu SāṃKār, 3.2, 1.4 anyasmān notpadyate tena prakṛtiḥ kasyacid vikāro na bhavati /
SKBh zu SāṃKār, 3.2, 1.27 evam eṣām vyaktāvyaktajñānām trayāṇām padārthānāṃ kaiḥ kiyadbhiḥ pramāṇaiḥ kena kasya vā pramāṇena siddhir bhavati /
SKBh zu SāṃKār, 4.2, 3.1 eteṣu pramāṇeṣu sarvapramāṇāni siddhāni bhavanti /
SKBh zu SāṃKār, 4.2, 4.11 tena trividhena pramāṇena pramāṇasiddhir bhavatīti vākyaśeṣaḥ /
SKBh zu SāṃKār, 6.2, 1.13 tad ucyate 'tra satām apyarthānām aṣṭadhopalabdhir na bhavati /
SKBh zu SāṃKār, 8.2, 1.14 yathā loke 'pi pitus tulya iva putro bhavatyatulyaś ca /
SKBh zu SāṃKār, 8.2, 1.18 yadi sad asan na bhavatyathāsat san na bhavatīti vipratiṣedhaḥ /
SKBh zu SāṃKār, 8.2, 1.18 yadi sad asan na bhavatyathāsat san na bhavatīti vipratiṣedhaḥ /
SKBh zu SāṃKār, 11.2, 1.8 sarvapuruṣāṇāṃ viṣayabhūtatvāt /
SKBh zu SāṃKār, 11.2, 1.20 yathā kṛṣṇatantukṛtaḥ kṛṣṇa eva paṭo bhavati /
SKBh zu SāṃKār, 11.2, 1.25 tathā viṣayo vyaktaṃ pradhānam api sarvapuruṣaviṣayabhūtatvād viṣaya iti /
SKBh zu SāṃKār, 12.2, 1.18 yathā yadā sattvam utkaṭaṃ bhavati tadā rajastamasī abhibhūya svaguṇaiḥ prītiprakāśātmanāvatiṣṭhate /
SKBh zu SāṃKār, 13.2, 1.2 yadā sattvam utkaṭaṃ bhavati tadā laghūnyaṅgāni buddhiprakāśaśca prasannatendriyāṇāṃ bhavati /
SKBh zu SāṃKār, 13.2, 1.2 yadā sattvam utkaṭaṃ bhavati tadā laghūnyaṅgāni buddhiprakāśaśca prasannatendriyāṇāṃ bhavati /
SKBh zu SāṃKār, 13.2, 1.6 tathā rajaśca calaṃ dṛṣṭaṃ rajovṛttiścalacitto bhavati /
SKBh zu SāṃKār, 13.2, 1.8 yadā tama utkaṭaṃ bhavati tadā gurūṇyaṅgāny avṛtānīndriyāṇi bhavanti svārthāsamarthāni /
SKBh zu SāṃKār, 13.2, 1.8 yadā tama utkaṭaṃ bhavati tadā gurūṇyaṅgāny avṛtānīndriyāṇi bhavanti svārthāsamarthāni /
SKBh zu SāṃKār, 13.2, 1.15 antarapraśno bhavati /
SKBh zu SāṃKār, 14.2, 1.8 evaṃ vyaktāvyaktasampanno bhavati /
SKBh zu SāṃKār, 14.2, 1.13 tathā kṛṣṇebhyas tantubhyaḥ kṛṣṇa eva paṭo bhavati /
SKBh zu SāṃKār, 15.2, 1.13 evam idaṃ triguṇaṃ mahadādiliṅgaṃ dṛṣṭvā sādhayāmo 'sya yat kāraṇaṃ bhaviṣyatīti /
SKBh zu SāṃKār, 16.2, 1.4 tat kim uktaṃ bhavati sattvarajastamasāṃ sāmyāvasthā pradhānam /
SKBh zu SāṃKār, 16.2, 1.8 yasmād ekasmāt pradhānād vyaktaṃ tasmād ekarūpeṇa bhavitavyam /
SKBh zu SāṃKār, 16.2, 1.10 ekasmāt pradhānāt trayo lokāḥ samutpannāstulyabhāvā na bhavanti /
SKBh zu SāṃKār, 16.2, 1.12 ekasmāt pradhānāt pravṛttaṃ vyaktaṃ pratipratiguṇāśrayaviśeṣāt pariṇāmataḥ salilavad bhavati /
SKBh zu SāṃKār, 16.2, 1.17 evam ekasmāt pradhānāt pravṛttās trayo lokā naikasvabhāvā bhavanti /
SKBh zu SāṃKār, 16.2, 1.19 manuṣyeṣu raja utkaṭaṃ bhavati sattvatamasī udāsīne tena te 'tyantaduḥkhinaḥ /
SKBh zu SāṃKār, 16.2, 1.20 tiryakṣu tama utkaṭaṃ bhavati sattvarajasī udāsīne tena te 'tyantamūḍhāḥ /
SKBh zu SāṃKār, 18.2, 1.3 na caivaṃ bhavati tasmājjanmamaraṇakaraṇānāṃ pratiniyamāt puruṣabahutvaṃ siddham /
SKBh zu SāṃKār, 19.2, 1.3 sattvarajastamaḥsu kartṛbhūteṣu sākṣitvaṃ siddhaṃ puruṣasyeti /
SKBh zu SāṃKār, 19.2, 1.19 ataḥ kartā bhavati /
SKBh zu SāṃKār, 20.2, 1.2 tena cetanāvabhāsasaṃyuktaṃ mahadādiliṅgaṃ cetanāvad iva bhavati /
SKBh zu SāṃKār, 20.2, 1.4 evaṃ mahadādiliṅgaṃ tasya saṃyogāt puruṣasaṃyogāccetanāvad iva bhavati /
SKBh zu SāṃKār, 20.2, 1.8 guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ /
SKBh zu SāṃKār, 20.2, 1.9 guṇānāṃ kartṛtve satyudāsīno 'pi puruṣaḥ karteva bhavati na kartā /
SKBh zu SāṃKār, 20.2, 1.10 atra dṛṣṭānto bhavati yathācauraścauraiḥ saha gṛhītaścaura ityavagamyata evaṃ trayo guṇāḥ kartāras taiḥ saṃyuktaḥ puruṣo 'kartāpi kartā bhavati kartṛsaṃyogāt /
SKBh zu SāṃKār, 20.2, 1.10 atra dṛṣṭānto bhavati yathācauraścauraiḥ saha gṛhītaścaura ityavagamyata evaṃ trayo guṇāḥ kartāras taiḥ saṃyuktaḥ puruṣo 'kartāpi kartā bhavati kartṛsaṃyogāt /
SKBh zu SāṃKār, 21.2, 1.8 punastayoḥ svavacasor viśvastatvena saṃyogo gamanārthaṃ darśanārthaṃ ca bhavati /
SKBh zu SāṃKār, 21.2, 1.12 yathā vānayoḥ paṅgvandhayoḥ kṛtārthayorvibhāgo bhaviṣyatīpsitasthānaprāptayor evaṃ pradhānam api puruṣasya mokṣaṃ kṛtvā nivartate /
SKBh zu SāṃKār, 21.2, 1.14 tayoḥ kṛtārthayor vibhāgo bhaviṣyati /
SKBh zu SāṃKār, 23.2, 1.3 yathā bīje bhaviṣyadvṛttiko 'ṅkuras tadvad adhyavasāyaḥ /
SKBh zu SāṃKār, 23.2, 1.6 tatra buddheḥ sāttvikaṃ rūpaṃ caturvidhaṃ bhavati dharmo jñānaṃ vairāgyam aiśvaryaṃ ceti /
SKBh zu SāṃKār, 23.2, 1.24 aṇor bhāvo 'ṇimā sūkṣmo bhūtvā jagati vicaratīti /
SKBh zu SāṃKār, 23.2, 1.25 mahimā mahān bhūtvā vicaratīti /
SKBh zu SāṃKār, 25.2, 1.1 sattvenābhibhūte yadā rajastamasī ahaṃkāre bhavatas tadā so 'haṃkāraḥ sāttvikaḥ /
SKBh zu SāṃKār, 25.2, 1.7 tāmasābhibhūte sattvarajasī ahaṃkāre yadā bhavataḥ so 'haṃkāras tāmasa ucyate /
SKBh zu SāṃKār, 25.2, 1.10 bhūtānām ādibhūtas tamobahulas tenoktaḥ sa tāmasa iti /
SKBh zu SāṃKār, 25.2, 1.13 yadā rajasābhibhūte sattvatamasī bhavatas tadā tasmāt so 'haṃkārastaijasam iti saṃjñāṃ labhate /
SKBh zu SāṃKār, 25.2, 1.15 yo 'yaṃ sāttviko 'haṃkāro vaikṛtiko vaikṛto bhūtvaikādaśendriyāṇyutpādayati sa taijasam ahaṃkāraṃ sahāyaṃ gṛhṇāti /
SKBh zu SāṃKār, 25.2, 1.19 evaṃ taijasenāhaṃkāreṇendriyāṇyekādaśa pañca tanmātrāṇi kṛtāni bhavanti /
SKBh zu SāṃKār, 30.2, 1.2 buddhyahaṃkāramanasām ekaikendriyasaṃbandhe sati catuṣṭayaṃ bhavati /
SKBh zu SāṃKār, 30.2, 1.9 tasyeti catuṣṭayasya kramaśaśca vṛttir bhavati /
SKBh zu SāṃKār, 30.2, 1.12 tatas tasya manasā saṃkalpite saṃśaye vyavacchedabhūtā buddhir bhavati sthāṇur ayam iti /
SKBh zu SāṃKār, 30.2, 1.12 tatas tasya manasā saṃkalpite saṃśaye vyavacchedabhūtā buddhir bhavati sthāṇur ayam iti /
SKBh zu SāṃKār, 30.2, 1.18 adṛṣṭe 'nāgate 'tīte ca kāle buddhyahaṃkāramanasāṃ rūpe cakṣuḥpūrvikā trayasya vṛttiḥ sparśe tvakpūrvikā gandhe ghrāṇapūrvikā rase rasanapūrvikā śabde śravaṇapūrvikā buddhyahaṃkāramanasām anāgate bhaviṣyati kāle 'tīte ca tatpūrvikā vṛttiḥ /
SKBh zu SāṃKār, 33.2, 1.5 sāṃpratakālaṃ śrotraṃ vartamānam eva śabdaṃ śṛṇoti nātītaṃ na ca bhaviṣyantaṃ cakṣurapi vartamānaṃ rūpaṃ paśyati nātītaṃ nānāgataṃ tvag vartamānaṃ sparśaṃ jihvā vartamānaṃ rasaṃ nāsikā vartamānaṃ gandhaṃ nātītānāgataṃ ceti /
SKBh zu SāṃKār, 34.2, 1.4 tathā karmendriyāṇāṃ madhye vāg bhavati śabdaviṣayā /
SKBh zu SāṃKār, 37.2, 1.6 ityevaṃ bodhayati buddhir yasyāvāyād apavargo bhavati /
SKBh zu SāṃKār, 38.2, 1.9 yathākāśaṃ kasyacid anavakāśād antargṛhāder nirgatasya sukhātmakaṃ śāntaṃ bhavati tad eva śītoṣṇavātavarṣābhibhūtasya duḥkhātmakaṃ ghoraṃ bhavati tad eva panthānaṃ gacchato vanamārgād bhraṣṭasya diṅmohān mūḍhaṃ bhavati /
SKBh zu SāṃKār, 38.2, 1.9 yathākāśaṃ kasyacid anavakāśād antargṛhāder nirgatasya sukhātmakaṃ śāntaṃ bhavati tad eva śītoṣṇavātavarṣābhibhūtasya duḥkhātmakaṃ ghoraṃ bhavati tad eva panthānaṃ gacchato vanamārgād bhraṣṭasya diṅmohān mūḍhaṃ bhavati /
SKBh zu SāṃKār, 38.2, 1.9 yathākāśaṃ kasyacid anavakāśād antargṛhāder nirgatasya sukhātmakaṃ śāntaṃ bhavati tad eva śītoṣṇavātavarṣābhibhūtasya duḥkhātmakaṃ ghoraṃ bhavati tad eva panthānaṃ gacchato vanamārgād bhraṣṭasya diṅmohān mūḍhaṃ bhavati /
SKBh zu SāṃKār, 38.2, 1.10 evaṃ vāyur gharmāt tasya śānto bhavati śītārtasya ghoro dhūlīśarkarāvimiśro 'tivān mūḍha iti /
SKBh zu SāṃKār, 39.2, 1.7 samastāvayopetaṃ mātur udarād bahir bhavati /
SKBh zu SāṃKār, 40.2, 1.11 tat sūkṣmaśarīraṃ pitṛmātṛjena bāhyenopacayena kriyādharmagrahaṇād bhogeṣu samarthaṃ bhavatītyarthaḥ /
SKBh zu SāṃKār, 41.2, 1.1 citraṃ yathā kuḍyāśrayam ṛte na tiṣṭhati sthāṇvādibhyaḥ kīlakādibhyo vinā chāyā na tiṣṭhati tair vinā na bhavati /
SKBh zu SāṃKār, 41.2, 1.2 ādigrahaṇād yathā śaityaṃ vinā nāpo bhavanti śaityaṃ vādbhir vināgnir uṣṇaṃ vinā vāyuḥ sparśaṃ vinākāśam avakāśaṃ vinā pṛthivī gandhaṃ vinā tadvat /
SKBh zu SāṃKār, 41.2, 1.4 atha viśeṣabhūtānyucyante śarīraṃ pañcabhūtamayam /
SKBh zu SāṃKār, 42.2, 1.15 yathā naṭaḥ paṭāntareṇa praviśya devo bhūtvā nirgacchati punar mānuṣaḥ punar vidūṣaka evaṃ liṅgaṃ nimittanaimittikaprasaṅgenodarāntaḥ praviśya hastī strī pumān bhavati /
SKBh zu SāṃKār, 42.2, 1.15 yathā naṭaḥ paṭāntareṇa praviśya devo bhūtvā nirgacchati punar mānuṣaḥ punar vidūṣaka evaṃ liṅgaṃ nimittanaimittikaprasaṅgenodarāntaḥ praviśya hastī strī pumān bhavati /
SKBh zu SāṃKār, 43.2, 1.5 brahmaṇaścatvāraḥ putrāḥ sanakasanandanasanātanasanatkumārā babhūvuḥ /
SKBh zu SāṃKār, 45.2, 5.0 etasmād rājasād rāgāt saṃsāro bhavati //
SKBh zu SāṃKār, 45.2, 8.0 tasmād aiśvaryanimittād avighāto naimittiko bhavati brāhmādiṣu sthāneṣvaiśvaryaṃ na vihanyate //
SKBh zu SāṃKār, 45.2, 10.0 tasyāvighātasya viparyāso vighāto bhavati //
SKBh zu SāṃKār, 46.2, 1.13 tasya siddhir bhavati sthāṇur ayam iti /
SKBh zu SāṃKār, 46.2, 1.15 yo 'yaṃ sattvarajastamoguṇānāṃ vaiṣamyo vimardas tena tasya pratyayasargasya pañcāśadbhedā bhavanti /
SKBh zu SāṃKār, 46.2, 1.16 tathā kvāpi sattvam utkaṭaṃ bhavati rajastamasī udāsīne kvāpi rajaḥ kvāpi tama iti /
SKBh zu SāṃKār, 47.2, 1.4 aśaktestvaṣṭāviṃśatibhedā bhavanti karaṇavaikalyāt /
SKBh zu SāṃKār, 49.2, 1.1 bhavantyaśakteśca karaṇavaikalyād aṣṭāviṃśatibhedā ityuddiṣṭam /
SKBh zu SāṃKār, 49.2, 1.4 ye buddhivadhāstaiḥ sahāśakter aṣṭāviṃśatibhedā bhavanti /
SKBh zu SāṃKār, 50.2, 1.11 kālena mokṣo bhaviṣyatīti kiṃ tattvābhyāsenetyeṣa kālākhyā tuṣṭiḥ /
SKBh zu SāṃKār, 50.2, 1.14 bhāgyenaiva mokṣo bhaviṣyatīti bhāgyākhyā /
SKBh zu SāṃKār, 50.2, 1.23 tathā nānupahatya bhūtānyupabhoga iti hiṃsādoṣaḥ /
SKBh zu SāṃKār, 50.2, 1.27 āsāṃ tuṣṭīnāṃ viparītā aśaktibhedād buddhivadhā bhavanti /
SKBh zu SāṃKār, 51.2, 1.5 evaṃ tattvajñānam utpadyate yena mokṣo bhavati /
SKBh zu SāṃKār, 51.2, 1.7 tathā śabdajñānāt pradhānapuruṣabuddhyahaṃkāratanmātrendriyapañcamahābhūtaviṣayaṃ jñānaṃ bhavati tato mokṣa iti /
SKBh zu SāṃKār, 51.2, 1.30 yathā hastī gṛhītāṅkuśena vaśo bhavatyevaṃ viparyayāśaktituṣṭibhir gṛhīto loko 'jñānaṃ prāpnoti /
SKBh zu SāṃKār, 61.2, 1.1 loke prakṛteḥ sukumārataraṃ na kiṃcid astītyevaṃ me matir bhavati /
SKBh zu SāṃKār, 61.2, 2.8 yathā śuklebhyastantubhyaḥ śukla eva paṭo bhavati kṛṣṇebhyaḥ kṛṣṇa evetyevaṃ triguṇāt pradhānāt trayo lokāstriguṇāḥ samutpannā iti gamyate /
SKBh zu SāṃKār, 61.2, 3.8 na punar darśanam upayāti puruṣasyātaḥ prakṛteḥ sukumārataraṃ subhogyataraṃ na kiṃcid īśvarādikāraṇam astīti me matir bhavati /
SKBh zu SāṃKār, 64.2, 1.2 nāsmi nāham eva bhavāmi na me mama śarīraṃ tad yato 'ham anyaḥ śarīram anyat /
SKBh zu SāṃKār, 66.2, 1.3 ekaikaiva prakṛtistrailokyasyāpi pradhānakāraṇabhūtā /
SKBh zu SāṃKār, 66.2, 1.9 yathā dānagrahaṇanimitta uttamarṇādhamarṇayor dravyaviśuddhau satyapi saṃyoge na kaścid arthasaṃbandho bhavati /
SKBh zu SāṃKār, 66.2, 1.11 yadi puruṣasyotpanne jñāne mokṣo bhavati tato mama kasmānna bhavatīti /
SKBh zu SāṃKār, 66.2, 1.11 yadi puruṣasyotpanne jñāne mokṣo bhavati tato mama kasmānna bhavatīti /
SKBh zu SāṃKār, 67.2, 1.1 yadyapi pañcaviṃśatitattvajñānaṃ samyagjñānaṃ bhavati tathāpi saṃskāravaśād dhṛtaśarīro yogī tiṣṭhati /
SKBh zu SāṃKār, 67.2, 1.7 etāni saptarūpāṇi bandhanabhūtāni samyagjñānena dagdhāni /
SKBh zu SāṃKār, 67.2, 1.10 jñānād vartamānadharmādharmakṣayaḥ kasmānna bhavati /
SKBh zu SāṃKār, 67.2, 1.14 sa kiṃviśiṣṭo bhavati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.28 astu duḥkhatrayaṃ jihāsatu ca taccetano bhavatu ca tacchakyahānaṃ sahatāṃ ca śāstragamya upāyastad ucchettum /
STKau zu SāṃKār, 1.2, 2.14 etad uktaṃ bhavati /
STKau zu SāṃKār, 1.2, 2.19 tathā hi śrūyate apāma somam amṛtā abhūmeti /
STKau zu SāṃKār, 2.2, 1.2 etad uktam bhavati /
STKau zu SāṃKār, 2.2, 1.27 apāma somam amṛtā abhūmeti cāmṛtābhidhānaṃ cirasthemānam upalakṣayati /
STKau zu SāṃKār, 2.2, 3.17 etad uktaṃ bhavati /
STKau zu SāṃKār, 4.2, 1.12 mā bhūnnyūnam adhikaṃ ca kasmānna bhavati /
STKau zu SāṃKār, 4.2, 1.12 mā bhūnnyūnam adhikaṃ ca kasmānna bhavati /
STKau zu SāṃKār, 5.2, 1.15 so 'yaṃ buddhitattvavartinā jñānasukhādinā tatpratibimbitas tacchāyāpattyā jñānasukhādimān iva bhavatīti tenānugṛhyate /
STKau zu SāṃKār, 5.2, 1.16 citicchāyāpattyā cācetanāpi buddhis tadadhyavasāyaśca cetana iva bhavatīti /
STKau zu SāṃKār, 5.2, 1.19 guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ //
STKau zu SāṃKār, 5.2, 2.6 pratigrahaṇena cendriyārthasaṃnikarṣasūcanād anumānasmṛtyādayaḥ parākṛtā bhavanti /
STKau zu SāṃKār, 5.2, 2.20 tena liṅgam asyāstīti pakṣadharmatājñānam api darśitaṃ bhavati /
STKau zu SāṃKār, 5.2, 3.25 tacca svataḥpramāṇam apauruṣeyavedajanitatvena sakaladoṣāśaṅkāvinirmuktaṃ yuktaṃ bhavati /
STKau zu SāṃKār, 5.2, 3.29 āptavacanenāyuktāḥ śākyabhikṣunirgranthakasaṃsāramocakādīnām āgamābhāsāḥ parākṛtā bhavanti /
STKau zu SāṃKār, 5.2, 3.32 vākyārtho hi prameyaṃ na ca taddharmo vākyaṃ yena tatra liṅgaṃ bhavet /
STKau zu SāṃKār, 5.2, 3.46 sāmānyayogaścaikaśced gavaye pratyakṣo gavyapi tatheti nopamānasya prameyāntaram asti yatra pramāṇaṃ bhaved iti na pramāṇāntaram upamānam iti /
STKau zu SāṃKār, 8.2, 1.13 etad uktaṃ bhavati /
STKau zu SāṃKār, 8.2, 1.14 na pratyakṣanivṛttimātrād vastvabhāvo bhavatyatiprasaṅgāt /
STKau zu SāṃKār, 8.2, 1.20 athābhāvād eva saptamarasavad eteṣām anupalabdhiḥ kasmānna bhavatīti /
STKau zu SāṃKār, 9.2, 1.18 etad uktaṃ bhavati kāryeṇa sambaddhaṃ kāraṇaṃ kāryajanakam /
STKau zu SāṃKār, 9.2, 1.19 saṃbandhaśca kāryasyāsato na bhavati /
STKau zu SāṃKār, 9.2, 2.15 na hi kāraṇād bhinnaṃ kāryaṃ kāraṇaṃ ca sad iti kathaṃ tadabhinnaṃ kāryam asad bhavet /
STKau zu SāṃKār, 9.2, 2.18 iha yad yato bhidyate tat tasya dharmo 'bhavati yathā gaur aśvasya /
STKau zu SāṃKār, 9.2, 2.58 athotpattiḥ paṭānnārthāntaram api tu paṭa evāsau tathāpi yāvad uktaṃ bhavati paṭa iti tāvad uktaṃ bhavatyutpadyata iti /
STKau zu SāṃKār, 9.2, 2.58 athotpattiḥ paṭānnārthāntaram api tu paṭa evāsau tathāpi yāvad uktaṃ bhavati paṭa iti tāvad uktaṃ bhavatyutpadyata iti /
STKau zu SāṃKār, 10.2, 1.17 pradhānaṃ tu pradhānasyāliṅgaṃ puruṣasya liṅgaṃ bhavad apīti bhāvaḥ /
STKau zu SāṃKār, 12.2, 1.4 etad uktaṃ bhavati /
STKau zu SāṃKār, 12.2, 1.41 bhavati cātrāgamaḥ anyonyamithunāḥ sarve sarve sarvatragāminaḥ /
STKau zu SāṃKār, 13.2, 1.3 yato 'gner ūrdhvaṃ jvalanaṃ bhavati tad eva lāghavaṃ kasyacit tiryaggamane hetur yathā vāyoḥ /
STKau zu SāṃKār, 13.2, 1.36 anubhūyamāneṣu pṛthivyādiṣvanubhavasiddhā bhavantvavivekitvādayaḥ /
STKau zu SāṃKār, 14.2, 1.16 tathā mahadādilakṣaṇenāpi kāryeṇa sukhaduḥkhamoharūpeṇa svakāraṇagatasukhaduḥkhamohātmanā bhavitavyam /
STKau zu SāṃKār, 14.2, 1.17 tathā ca tatkāraṇaṃ sukhaduḥkhamohātmakaṃ pradhānam avyaktaṃ siddhaṃ bhavati /
STKau zu SāṃKār, 15.2, 1.7 pratisarge mṛtpiṇḍaṃ hemapiṇḍaṃ vā kuṭakaṭakādayo nirviśanto 'vyaktībhavanti tat kāraṇarūpam evānabhivyaktaṃ kāryam apekṣyāvyaktaṃ bhavati /
Sūryasiddhānta
SūrSiddh, 1, 12.2 tattriṃśatā bhaven māsaḥ sāvano 'rkodayais tathā //
SūrSiddh, 1, 28.2 tattriṃśatā bhaved rāśir bhagaṇo dvādaśaiva te //
SūrSiddh, 1, 35.1 bhavanti śaśino māsāḥ sūryendubhagaṇāntaram /
SūrSiddh, 1, 39.2 bhavanti bhodayā bhānubhagaṇair ūnitāḥ kvahāḥ //
SūrSiddh, 1, 53.2 vibhājito madhyagatyā bhagaṇādir graho bhavet //
SūrSiddh, 1, 59.2 tadvargato daśaguṇāt padaṃ bhūparidhir bhavet //
SūrSiddh, 1, 63.2 yadā bhavet tadā prācyāṃ svasthānaṃ madhyato bhavet //
SūrSiddh, 1, 63.2 yadā bhavet tadā prācyāṃ svasthānaṃ madhyato bhavet //
SūrSiddh, 1, 64.1 aprāpya ca bhavet paścād evaṃ vāpi nimīlanāt /
SūrSiddh, 1, 66.1 vārapravṛttiḥ prāgdeśe kṣapārdhe 'bhyadhike bhavet /
SūrSiddh, 1, 67.2 gate śodhyaṃ yutaṃ gamye kṛtvā tātkāliko bhavet //
SūrSiddh, 2, 11.1 ato dhanarṇaṃ sumahat teṣāṃ gativaśād bhavet /
SūrSiddh, 2, 30.1 gatād bhujajyā viṣame gamyāt koṭiḥ pade bhavet /
SūrSiddh, 2, 30.2 yugme tu gamyād bāhujyā koṭijyā tu gatād bhavet //
SūrSiddh, 2, 47.2 dorjyāntarādikaṃ kṛtvā bhuktāv ṛṇadhanaṃ bhavet //
SūrSiddh, 2, 51.2 ṛṇam ūne 'dhike projjhya śeṣaṃ vakragatir bhavet //
SūrSiddh, 2, 52.2 savyetarākṛṣṭatanur bhavet vakragatis tadā //
SūrSiddh, 2, 54.1 bhavanti vakriṇas tais tu svaiḥ svaiś cakrād viśodhitaiḥ /
Sūryaśataka
SūryaŚ, 1, 1.2 āyāntyā tulyakālaṃ kamalavanarucevāruṇā vo vibhūtyai bhūyāsurbhāsayanto bhuvanamabhinavā bhānavo bhānavīyāḥ //
SūryaŚ, 1, 11.1 dhārā rāyo dhanāyāpadi sapadi karālambabhūtāḥ prapāte tattvālokaikadīpāstridaśapatipuraprasthitau vīthya eva /
SūryaŚ, 1, 14.2 te prāvṛṣyāttapānātiśayaruja ivodvāntatoyā himartau mārtaṇḍasyāpracaṇḍāściramaśubhabhide 'bhīśavo vo bhavantu //
Tantrākhyāyikā
TAkhy, 1, 23.1 nūnam asyā antar bhakṣyaṃ bhaviṣyatīti //
TAkhy, 1, 47.1 yāvad ahaṃ nagaraṃ gatvā suhṛtsameto madhupānaṃ kṛtvā āgacchāmi tāvad apramattayā gṛhe tvayā bhāvyam //
TAkhy, 1, 55.1 bhavatu //
TAkhy, 1, 223.1 yaḥ punar asya śayanasyādhiṣṭhātā tasya manoramam amṛtopamam asṛg bhaviṣyati //
TAkhy, 1, 236.1 madhupānaśramāgatanidrasya rativilāsanirbharasuptasya ca śanair mṛdutayā bhavatā vicāraṇīyam //
TAkhy, 1, 342.1 na yuṣmaccharīropabhoge kṛte 'pyasmākaṃ kiṃcit tṛptikāraṇaṃ bhavati //
TAkhy, 1, 366.1 avaśyam eva samudrajalavelāplavanān mamāpatyavināśo bhavati //
TAkhy, 1, 520.1 yatkāraṇam puṇyaparīkṣā hrāsavṛddhibhyāṃ bhaviṣyaty ekārthatā ca janaspṛhaṇīyā //
TAkhy, 1, 525.1 yadi punaḥ śatavibhāgena vibhajāvaḥ tat kiṃ mayā kṛtaṃ bhavati //
TAkhy, 1, 527.1 evaṃ matvaikākī bhūtvā tām arthamātrām apanīya pradeśaṃ samīkṛtya māsātikrānte kāle dharmabuddhim abhihitavān //
TAkhy, 1, 579.1 tat kāraṇenātra bhavitavyam //
TAkhy, 1, 594.1 duṣṭabuddhis tv adhomukhenākṣṇā vilokya vṛkṣavivarāntargataṃ vaṇikputraṃ dṛṣṭvā vyathitamanā abhavat //
TAkhy, 2, 4.1 sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati //
TAkhy, 2, 17.1 aham ādṛto bhūtvā bhavataḥ kathayāmi bhavatas tu kimartham anādaraḥ //
TAkhy, 2, 29.1 jūṭakarṇa na mūṣakamātrasyedṛśī śaktir bhavati kiṃ tarhi kāraṇenātra bhavitavyam //
TAkhy, 2, 29.1 jūṭakarṇa na mūṣakamātrasyedṛśī śaktir bhavati kiṃ tarhi kāraṇenātra bhavitavyam //
TAkhy, 2, 31.2 luñcitāṃl luñcitair ava kāryam atra bhaviṣyati //
TAkhy, 2, 40.1 śvaḥ parvakālo bhavitā //
TAkhy, 2, 93.2 luñcitāṃlluñcitair eva hetur atra bhaviṣyati //
TAkhy, 2, 130.1 bhavaty arthena balavān arthād bhavati paṇḍitaḥ /
TAkhy, 2, 130.1 bhavaty arthena balavān arthād bhavati paṇḍitaḥ /
TAkhy, 2, 167.1 vinipatitam āryam api janaṃ dṛṣṭvā dhanyandho mūkaś ca bhavati dhanamadāvalepāt //
TAkhy, 2, 213.2 saṃtuṣṭasya karaprāpte 'py arthe bhavati nādaraḥ //
TAkhy, 2, 214.1 sarpāḥ pibanti pavanaṃ na ca durbalās te parṇais tṛṇair vanagajā balino bhavanti /
TAkhy, 2, 289.1 tau dṛṣṭvā yādṛk tayor abhivāñchasīti tādṛg bhaviṣyasi //
TAkhy, 2, 315.1 bhogā īdṛśo me bhavantu //
TAkhy, 2, 358.2 pṛṣṭhato yad gamiṣyāmi kadā tan me bhaviṣyati //
TAkhy, 2, 378.1 prāyeṇa pakṣiṇaḥ paśavaś ca bhayāhāramaithunamātravedino bhavanti ity adhigatam eva devena //
TAkhy, 2, 380.3 yādṛg icchec ca bhavituṃ tādṛg bhavati pūruṣaḥ //
TAkhy, 2, 380.3 yādṛg icchec ca bhavituṃ tādṛg bhavati pūruṣaḥ //
TAkhy, 2, 387.3 tacchaṅkhabherīkadalīvimānam unmattaśaṅkāpratimaṃ babhūva //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 7.1 svargopabhogabhāgīyāt karmaṇo manuṣyajātīyācaritāt kutaścin nimittāl labdhaparipākāt kvacid devanikāye jātamātrasyaiva divyadehāntaritā siddhiraṇimādyā bhavatīti //
Tattvavaiśāradī zu YS, 4, 1.1, 14.1 yadeva kāmayate'ṇimādi tadekapade 'sya bhavatīti //
Trikāṇḍaśeṣa
TriKŚ, 2, 22.2 ṣaḍbhiryavaiḥ syādaṅguṣṭha etairdvādaśabhirbhavet //
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.6 tasmād brāhmaṇasyādhyayanādhyāpanayajanayājanadānapratigrahāṇi ṣaṭ karmāṇi bhavanti /
VaikhDhS, 1, 3.6 naiṣṭhikaḥ kāṣāyaṃ dhātuvastram ajinaṃ valkalaṃ vā paridhāya jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yāvad ātmano viprayogas tāvad gurukule sthitvā niveditabhaikṣabhojī bhavati //
VaikhDhS, 1, 4.5 ṛṇatrayeṇa mukto 'nṛṇo bhavati //
VaikhDhS, 1, 7.5 vairiñcaḥ prātar yāṃ diśaṃ prekṣate tāṃ diśaṃ gatvā tatra priyaṅguyavaśyāmākanīvārādibhir labdhaiḥ svakīyān atithīṃś ca poṣayitvāgnihotraśrāmaṇakavaiśvadevahomī nārāyaṇaparāyaṇas tapaḥśīlo bhavati /
VaikhDhS, 1, 7.7 asya sūrya evāgnir bhavatīty āmananti /
VaikhDhS, 1, 8.2 kālāśikā uddaṇḍasaṃvṛttā aśmakuṭṭā udagraphalino dantolūkhalikā uñchavṛttikāḥ saṃdarśanavṛttikāḥ kapotavṛttikā mṛgacārikā hastādāyinaḥ śailaphalakādino 'rkadagdhāśino bailvāśinaḥ kusumāśinaḥ pāṇḍupattrāśinaḥ kālāntarabhojina ekakālikāś catuṣkālikāḥ kaṇṭakaśāyino vīrāsanaśāyinaḥ pañcāgnimadhyaśāyino dhūmāśinaḥ pāṣāṇaśāyino 'bhyavagāhina udakumbhavāsino mauninaś cāvākśirasaḥ sūryapratimukhā ūrdhvabāhukā ekapādasthitāś ceti vividhācārā bhavantīti vijñāyate //
VaikhDhS, 1, 9.1 atha bhikṣukā mokṣārthinaḥ kuṭīcakā bahūdakā haṃsāḥ paramahaṃsāś ceti caturvidhā bhavanti /
VaikhDhS, 1, 9.8 brāhmaṇānāṃ cāturāśramyaṃ kṣatriyāṇāṃ trayāśramyaṃ vaiśyānāṃ dvyāśramyaṃ vihitaṃ tatphalaṃ hi sakāmaṃ niṣkāmaṃ ceti dvividhaṃ bhavati /
VaikhDhS, 1, 9.11 tatra niṣkāmam dvividhaṃ bhavati pravṛttir nivṛttiś ceti /
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
VaikhDhS, 1, 10.1 nivṛttyācārabhedāddhi yoginas trividhā bhavanti sāraṅgā ekārthyā visaragāś ceti /
VaikhDhS, 1, 10.3 dūragā adūragā bhrūmadhyagā asambhaktāḥ sambhaktāś cety ekārthyāḥ pañcadhā bhavanti /
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 10, 1.0 yadi khalvayaṃ kṣityādisparśo 'bhaviṣyad gandharasarūpaiḥ sahopalabhemahi na caivam tasmāt pṛthivyādivyatiriktasya vāyor liṅgam //
VaiSūVṛ zu VaiśSū, 2, 1, 16, 2.0 vibhūnāṃ sparśavattve bhāvānāṃ pratighāta iti cet evaṃ tarhi vāyorevāyaṃ bhavatprasiddhasya sparśo na daśamasya dravyasyeti kathaṃ jñāyate //
VaiSūVṛ zu VaiśSū, 2, 1, 20.1, 1.0 yadetanniṣkramaṇaṃ praveśanaṃ ca puruṣasya dvārādinā bhavati na bhittyādau tadākāśakṛtam ato niṣkramaṇapraveśane ākāśasya liṅgamiti //
VaiSūVṛ zu VaiśSū, 2, 1, 27.1, 1.0 yathā adravyavattvāt paramāṇubhūto vāyurdravyaṃ nityaśca evamākāśaṃ kāraṇadravyābhāvād dravyaṃ nityaṃ ca //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 4.0 tathaikaṃ kriyāphalamuddiśya odanākhyaṃ bhūyasīnāmadhiśrayaṇādikriyāṇāṃ prabandhapravṛttau tulye kartari ciramadya kṛtam kṣipram adya kṛtam iti yataḥ pratyayau bhavataḥ sa kāla iti //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 2.0 anityeṣveva tu bhavanti //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 5.0 naitat vastunirvṛttyuttarakālabhāvitvāt kālaliṅgānyanityeṣu bhavanti na tu kriyāyāḥ kālatvāt //
VaiSūVṛ zu VaiśSū, 2, 2, 12.1, 1.0 mūrtadravyamavadhiṃ kṛtvā yata etad bhavati idamasmāt pūrveṇa ityādipratyayas tad diśo liṅgam //
VaiSūVṛ zu VaiśSū, 2, 2, 16, 1.0 savituraharādau yena kalpitadikpradeśena saṃyogo'bhūd bhavati bhaviṣyati vā tasmādādityasaṃyogāt prācī iti vyapadeśaḥ prāñcatyata ādityamiti //
VaiSūVṛ zu VaiśSū, 2, 2, 16, 1.0 savituraharādau yena kalpitadikpradeśena saṃyogo'bhūd bhavati bhaviṣyati vā tasmādādityasaṃyogāt prācī iti vyapadeśaḥ prāñcatyata ādityamiti //
VaiSūVṛ zu VaiśSū, 2, 2, 16, 1.0 savituraharādau yena kalpitadikpradeśena saṃyogo'bhūd bhavati bhaviṣyati vā tasmādādityasaṃyogāt prācī iti vyapadeśaḥ prāñcatyata ādityamiti //
VaiSūVṛ zu VaiśSū, 2, 2, 23.1, 2.0 daivajñena śubhamādiṣṭaṃ satyamabhūt dvitīyam asatyam tṛtīyasyāmavasthāyāṃ saṃśayaḥ kim ādyāvasthāvat satyamuta dvitīyāvasthāvad asatyamiti //
VaiSūVṛ zu VaiśSū, 2, 2, 24.1, 2.0 sāmānyādīnām arthaśabdasyāsaṃketitvācchabdatvaṃ śabdo mā bhūdityarthagrahaṇam //
VaiSūVṛ zu VaiśSū, 2, 2, 26.1, 2.0 tataḥ śabde'pi kimayaṃ śrotragrāhyatvaṃ viśeṣo guṇaistulyasyārthāntarabhūtasya veti saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 29.1, 1.0 karmabhirasya punarguṇabhūtasyāpi sādharmyamapavargo vināśaḥ utpattyanantaramagrahaṇād vināśo'numīyate //
VaiSūVṛ zu VaiśSū, 2, 2, 30, 1.0 yat sadapi nimittānna gṛhyate tasya liṅgaṃ sadbhāvagrāhakaṃ bhavati śabdasya tūccāraṇādūrdhvaṃ saṃyogyāder liṅgasyābhāvādasattaiva //
VaiSūVṛ zu VaiśSū, 2, 2, 39.1, 1.0 uccaritapradhvaṃsitve śabdasya dvir ayamāmnātaḥ iti vinaṣṭatvāt saṃkhyābhyāvṛttirna bhavet asti ca tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 3, 2.0 kimātmakalpanayā kathamindriyāṇi grahītṝṇyeva na bhavanti naitat //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 4.0 caturdhā virodhi abhūtaṃ varṣakarma vāyvabhrasaṃyogasya bhūtasya liṅgam bhūtaṃ varṣakarma vāyvabhrasaṃyogasyābhūtasya liṅgam abhūtā śyāmatā abhūtasyāgnisaṃyogasya liṅgam bhūtaṃ kāryaṃ bhūtasya kāraṇasaṃyogasya liṅgam //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 4.0 caturdhā virodhi abhūtaṃ varṣakarma vāyvabhrasaṃyogasya bhūtasya liṅgam bhūtaṃ varṣakarma vāyvabhrasaṃyogasyābhūtasya liṅgam abhūtā śyāmatā abhūtasyāgnisaṃyogasya liṅgam bhūtaṃ kāryaṃ bhūtasya kāraṇasaṃyogasya liṅgam //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 4.0 caturdhā virodhi abhūtaṃ varṣakarma vāyvabhrasaṃyogasya bhūtasya liṅgam bhūtaṃ varṣakarma vāyvabhrasaṃyogasyābhūtasya liṅgam abhūtā śyāmatā abhūtasyāgnisaṃyogasya liṅgam bhūtaṃ kāryaṃ bhūtasya kāraṇasaṃyogasya liṅgam //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 4.0 caturdhā virodhi abhūtaṃ varṣakarma vāyvabhrasaṃyogasya bhūtasya liṅgam bhūtaṃ varṣakarma vāyvabhrasaṃyogasyābhūtasya liṅgam abhūtā śyāmatā abhūtasyāgnisaṃyogasya liṅgam bhūtaṃ kāryaṃ bhūtasya kāraṇasaṃyogasya liṅgam //
VaiSūVṛ zu VaiśSū, 3, 2, 1, 1.0 ātmendriyārthānāṃ sannikarṣe yadabhāvājjñānaṃ na bhavati yadbhāve ca bhavati tanmanaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 1, 1.0 ātmendriyārthānāṃ sannikarṣe yadabhāvājjñānaṃ na bhavati yadbhāve ca bhavati tanmanaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 6, 1.0 yathā cākṣuṣārthasannikarṣe sati yajñadatto 'yam iti pratyakṣaṃ bhavati na tathā prāṇādisukhādisambaddho 'yamātmeti jñānaṃ jāyate //
VaiSūVṛ zu VaiśSū, 3, 2, 7, 1.0 prāṇādīnāṃ nirnimittānāṃ sukhādīnāṃ cānāśritānāmanutpattiḥ ata eṣāṃ kenāpi nimittenāśrayeṇa bhāvyam ityato'pi sāmānyatodṛṣṭād ākāśādīnām anirāsād aviśeṣaḥ teṣāmapi hetutvasambhavāt //
VaiSūVṛ zu VaiśSū, 3, 2, 10, 1.0 yadi khalvahaṃ devadatto'haṃ yajñadatta ityātmani dṛṣṭapratyakṣamidaṃ bhavet evaṃ yujyeta ahaṃśabdasyātmavācakatvam yāvatā śarīrābhidhāyakadevadattaśabdaikārthādhikaraṇatvād ahaṃśabdo'pi śarīravācakaḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 6, 1.0 mahattvaparimāṇasamavāyini dravye samavāyikāraṇadravyabahutvād rūpācca śuklāderjñānaṃ bhavati kuta etat yataḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 7, 1.0 vibhāgānnivṛtte hastamusalasaṃyoge gurutvāt patanaṃ bhavati //
VaiSūVṛ zu VaiśSū, 5, 1, 8, 1.0 nudyate 'neneti nodanaṃ vegaprayatnāpekṣaḥ saṃyogaviśeṣaḥ prerakaprayatnābhāve nodanābhāvān nordhvaṃ tiryag vā kevalād gurutvān musalādergamanakarma bhavati //
VaiSūVṛ zu VaiśSū, 5, 1, 11.1, 1.0 yad garbhasya spandanādikarma tadātmaśarīraikadeśasaṃyogāj jīvanapūrvakaprayatnāpekṣād bhavatīti sapratyayam mātuḥ kāryāvaskaropasarpaṇakarma garbhasyāpratyayamātmasaṃyogādadṛṣṭāpekṣād bhavatīti //
VaiSūVṛ zu VaiśSū, 5, 1, 11.1, 1.0 yad garbhasya spandanādikarma tadātmaśarīraikadeśasaṃyogāj jīvanapūrvakaprayatnāpekṣād bhavatīti sapratyayam mātuḥ kāryāvaskaropasarpaṇakarma garbhasyāpratyayamātmasaṃyogādadṛṣṭāpekṣād bhavatīti //
VaiSūVṛ zu VaiśSū, 5, 1, 12.1, 1.0 vyāsakte manasi yad dagdhasya hastāder vikṣepaṇaṃ tadapi jīvanapūrvakaprayatnāpekṣād ātmahastasaṃyogād bhavatīti nāpratyayam //
VaiSūVṛ zu VaiśSū, 5, 1, 13.1, 1.0 śarīravidhārakaprayatnābhāve suptasyāṅgānāṃ patanaṃ gurutvād bhavati tadābhisaṃdher abhāvāt //
VaiSūVṛ zu VaiśSū, 5, 2, 1, 3.0 saṃyuktasaṃyogācca nudyamānābhihanyamānābhyāṃ ca saṃyukteṣu bhavanti karmāṇi //
VaiSūVṛ zu VaiśSū, 5, 2, 3, 1.0 vidhārakavāyvabhrasaṃyogābhāve 'pāṃ gurutvāt patanakarma bhavati //
VaiSūVṛ zu VaiśSū, 5, 2, 5, 1.0 vidhārakābhāvād apāṃ syandanakarma dravatvād bhavati //
VaiSūVṛ zu VaiśSū, 5, 2, 12.1, 2.0 viruddhadikkriyābhyāṃ vāyubhyām apāṃ preryamāṇānāṃ taraṅgabhūtānāṃ parasparābhighātākhyāt saṃyogācchabdaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 5, 2, 25.1, 1.0 niṣkriyāṇām abhighātādīnāṃ karma samavetaṃ na bhavati svāśraye karmajananāt //
VaiSūVṛ zu VaiśSū, 6, 1, 5, 1.0 tathaiva pratigraho'pi prakṣīṇavṛtteravadātajanmanaḥ pratigrahānurūpaguṇayuktasya dharmāyaiva bhavati //
VaiSūVṛ zu VaiśSū, 6, 1, 6, 1.0 yathā bhūtāni anitaretarāṅgaṃ na paraspareṇa kāryakāraṇabhūtāni na hyaraṇī agneḥ kāraṇam api tu svāvayavā eva atha cāraṇyoragneśca kramaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 7, 1.0 na hyanyadīyā ātmaguṇā anyadīyātmaguṇānāṃ kāraṇaṃ bhavanti //
VaiSūVṛ zu VaiśSū, 6, 1, 8, 2.0 tatkāraṇaṃ dharmo bhavatītyarthaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 1, 1.0 śrutismṛtiparidṛṣṭānāṃ snānādīnāṃ dṛṣṭasya malāpakarṣāder anabhisaṃdhāne prayogo'bhyudayāya bhavati //
VaiSūVṛ zu VaiśSū, 6, 2, 3, 1.0 yadidaṃ caturṇāmāśramiṇāṃ karma tadupadhayā prayujyamānam adharmāyānupadhayā tu dharmāya bhavati /
VaiSūVṛ zu VaiśSū, 6, 2, 14.1, 1.0 yadā tṛpto bhavati tadāsya tṛptinimitto rāgo bhavati śarīrapuṣṭeḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 14.1, 1.0 yadā tṛpto bhavati tadāsya tṛptinimitto rāgo bhavati śarīrapuṣṭeḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 18.1, 1.0 saṃcitau yadā dharmādharmau bhavataḥ tadā śarīrendriyaiḥ saṃyogo janmākhyo bhavati kṣīṇayośca tayormaraṇakāle viyogaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 18.1, 1.0 saṃcitau yadā dharmādharmau bhavataḥ tadā śarīrendriyaiḥ saṃyogo janmākhyo bhavati kṣīṇayośca tayormaraṇakāle viyogaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 1.0 nitye ityadhyāyanāma yadupalabhyate tatrāvaśyaṃ mahattvam aṇutve tu paramāṇudvyaṇukamanasāmanupalabdhiḥ evaṃ nityākhye'dhyāye upalabdhyanupalabdhyoḥ kāraṇe mahattvāṇutve kathite bhavataḥ upalabdhau mahattvasya niyamāt //
VaiSūVṛ zu VaiśSū, 7, 2, 7, 1.0 mukhyasyaikatvasyābhāvād guṇādiṣu bhāktaṃ yadekatvaṃ kalpyate tad bhavata ekatvasiddhau na paryāpnoti dravyeṣu mukhyam guṇeṣu bhāktam ityata eva bhedaprasaṅgāt //
VaiSūVṛ zu VaiśSū, 7, 2, 29.1, 4.0 jātervyaktau viśeṣāṇāṃ ca nityadravyeṣu samavāyaḥ ityuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 8, 1, 8, 1.0 guṇe guṇakarmaṇorabhāvāt karmaṇi ca guṇakarmanimittaṃ guṇakarmasu jñānaṃ na bhavatīti //
VaiSūVṛ zu VaiśSū, 8, 1, 13.1, 1.0 dṛṣṭeṣu satsu yataḥ saṃnikṛṣṭādiṣu viprakṛṣṭādipratyayā bhavanti nādṛṣṭeṣu ataḥ sāpekṣā api santo na kāryakāraṇabhūtā viśeṣaṇaviśeṣyatvāyogāt //
VaiSūVṛ zu VaiśSū, 8, 1, 13.1, 1.0 dṛṣṭeṣu satsu yataḥ saṃnikṛṣṭādiṣu viprakṛṣṭādipratyayā bhavanti nādṛṣṭeṣu ataḥ sāpekṣā api santo na kāryakāraṇabhūtā viśeṣaṇaviśeṣyatvāyogāt //
VaiSūVṛ zu VaiśSū, 9, 2, 1.0 sadbhūtaṃ ca kāryaṃ pradhvastamuttarakālamasadeva na satastirodhānaṃ kriyāguṇavyapadeśābhāvād eva //
VaiSūVṛ zu VaiśSū, 9, 3, 1.0 pradhvaṃsāt pūrvam utpatter uttarakālam asato 'rthāntarabhūtaṃ vastu sat ityucyate kriyāguṇavyapadeśānāṃ bhāvāt //
VaiSūVṛ zu VaiśSū, 9, 4, 1.0 sadapi vastu bhāvāntaraniṣedhena gauraśvo na bhavatīti kāryākaraṇena nāyaṃ gauryo na vahati asat ityupacaryate //
VaiSūVṛ zu VaiśSū, 9, 6, 1.0 pradhvaṃsāsati asat iti jñānaṃ bhūtasya vastunaḥ pūrvavadidānīṃ darśanābhāvāt tasya ca bhūtasya vastunaḥ smaraṇād virodhinaśca kapālādergrahaṇād vināśaṃ parikalpyotpadyate anyathā tat kathamiva na dṛśyeta tathātvasyāviśeṣāt //
VaiSūVṛ zu VaiśSū, 9, 6, 1.0 pradhvaṃsāsati asat iti jñānaṃ bhūtasya vastunaḥ pūrvavadidānīṃ darśanābhāvāt tasya ca bhūtasya vastunaḥ smaraṇād virodhinaśca kapālādergrahaṇād vināśaṃ parikalpyotpadyate anyathā tat kathamiva na dṛśyeta tathātvasyāviśeṣāt //
VaiSūVṛ zu VaiśSū, 9, 7, 1.0 mṛtpiṇḍāvasthāyāṃ prāgabhāve ghaṭaviṣayaṃ pratyakṣajñānaṃ nābhūt idānīṃ tu ghaṭaviṣayaṃ viruddhaṃ vijñānamudabhūt smaryate cābhāvāvasthā tasmād idānīm ayaṃ bhāvaḥ samabhūt pūrvam asyābhāva eva cāsīditi prāgabhāve asat iti niścayajñānam //
VaiSūVṛ zu VaiśSū, 9, 11.1, 1.0 nāsti dvitīyaś candramāḥ iti saṅkhyāpratiṣedhena sāmānyāccandratvākhyāccandramā nivartyate iti kṛtvā candratvaṃ sāmānyaṃ nāstītyuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 9, 19, 2.0 ato'numānenaikayogakṣematvād anumānam evetyuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 10, 3, 4.1 yadi caitau na vastusantau bhavetāṃ naitau vilakṣaṇakāraṇābhyāmutpadyeyātām //
VaiSūVṛ zu VaiśSū, 10, 3, 5.0 ato jñānāntarabhūtau saṃśayanirṇayau parasparataḥ nirṇayastu pratyakṣānumānābhyāṃ na bhidyata iti kecit //
VaiSūVṛ zu VaiśSū, 10, 5, 1.0 svakāraṇebhya utpanne kārye bhūtaṃ niṣpannamidaṃ kāryam iti kāryajñānam viśeṣaṇajñānād viśeṣyajñānam iti nyāyena tad vyākhyātam tacca mukhyam //
VaiSūVṛ zu VaiśSū, 10, 6, 1.0 yathābhūtāyāḥ sāmagryā anantaraṃ paṭādi kāryamutpannaṃ dṛṣṭaṃ tathābhūtasāmagrīdarśanād idānīm anutpanne'pi kārye kāryaśabdamupacarya bhaviṣyati kāryam iti jāyate kāryabuddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 6, 1.0 yathābhūtāyāḥ sāmagryā anantaraṃ paṭādi kāryamutpannaṃ dṛṣṭaṃ tathābhūtasāmagrīdarśanād idānīm anutpanne'pi kārye kāryaśabdamupacarya bhaviṣyati kāryam iti jāyate kāryabuddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 7, 1.0 yadā prastāritāṃstantūn pūrvapūrvasaṃyogāpekṣān upalabhamānaḥ paścāt paścāduttarottaratantusaṃyoge sati anapekṣānupalabhate tadāsya paṭṭikādyavāntaraṃ kāryaṃ paśyata utpadyamāne kāryadravye niṣpannāniṣpannasaṃyogaparyālocanayā bhavati kāryam utpadyate kāryam iti jāyate buddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 7, 2.0 yathā cotpattau evaṃ vināśe'pi prayatnānantarotpattīnāṃ ghaṭādidravyāṇāṃ vināśe abhūt iti pratyayasya bhūtapratyakṣābhāvāt ityādinā kathitatvād idānīṃ pāriṇāmike śarīrādau kathyate //
VaiSūVṛ zu VaiśSū, 10, 7, 2.0 yathā cotpattau evaṃ vināśe'pi prayatnānantarotpattīnāṃ ghaṭādidravyāṇāṃ vināśe abhūt iti pratyayasya bhūtapratyakṣābhāvāt ityādinā kathitatvād idānīṃ pāriṇāmike śarīrādau kathyate //
VaiSūVṛ zu VaiśSū, 10, 8, 2.0 pāṇipādagrīvādīnavayavān vibhaktānupalabhya vinaṣṭād asamavāyikāraṇāt saṃyogādvinaṣṭe kārye abhūtkāryaṃ śarīrākhyam iti jāyate buddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 9, 2.0 anye tu abhūt kāryam iti vyācakṣate tadayuktaṃ tadabhiprāyeṇaiva kāryasya vinaṣṭatvāt //
VaiSūVṛ zu VaiśSū, 10, 10, 1.0 śarīrādau kvacidekasminnarthe yadā pāṇyādayo'vayavāḥ samavāyina upalabdhāḥ athāsya teṣu ekadeśabuddhirutpannā idānīṃ tān vibhajya vibhaktānupalabhya etasminnekadeśini abhūta kāryam iti jñānotpattiḥ //
VaiSūVṛ zu VaiśSū, 10, 18.1, 3.0 atīndriye bhūtādāvarthe //
VaiSūVṛ zu VaiśSū, 10, 19, 1.0 laiṅgikaṃ parokṣamucyate bhaviṣyati ityādi kāryāṇāṃ yenāvagamyate tadanumānaṃ pramāṇaṃ vyākhyātam //
Varāhapurāṇa
VarPur, 27, 6.2 avadhyastvaṃ hi bhavitā na śarīraṃ spṛśenmahīm //
VarPur, 27, 13.2 saṃnahya sahasā devā rudrasyānucarā bhavan //
VarPur, 27, 15.1 nīlanāmā ca daityendro hastī bhūtvā bhavāntikam /
VarPur, 27, 17.3 tataḥ prabhṛti rudro'pi gajacarmapaṭo 'bhavat //
VarPur, 27, 18.1 gajacarmapaṭo bhūtvā bhujaṃgābharaṇojjvalaḥ /
VarPur, 27, 22.2 viṣaṇṇavadanāḥ sarve palāyanaparā bhavan //
VarPur, 27, 23.2 tatra tena mahad yuddham abhavallomaharṣaṇam //
VarPur, 27, 24.3 tatrāndhakā asaṃkhyātā babhūvurapare bhṛśam //
VarPur, 27, 36.2 kṣayaṃ gatāsurī māyā sa ca siddho'ndhako'bhavat /
Viṃśatikākārikā
ViṃKār, 1, 15.2 vicchinnānekavṛttiśca sūkṣmānīkṣā ca no bhavet //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 10.2, 4.0 na khalu sarvathā dharmo nāstītyeva dharmanairātmyapraveśo bhavati //
ViṃVṛtti zu ViṃKār, 1, 10.2, 2.0 evaṃ vijñaptimātrasyāpi vijñaptyantaraparikalpitenātmanā nairātmyapraveśāt vijñaptimātravyavasthāpanayā sarvadharmāṇāṃ nairātmyapraveśo bhavati na tu tadastitvāpavādāt //
ViṃVṛtti zu ViṃKār, 1, 11.2, 6.0 na tāvadekaṃ viṣayo bhavatyavayavebhyo'nyasyāvayavirūpasya kvacidapyagrahaṇāt //
ViṃVṛtti zu ViṃKār, 1, 12.2, 4.0 mā bhūdeṣa doṣaprasaṅgaḥ //
ViṃVṛtti zu ViṃKār, 1, 14.2, 1.0 yadyekaikasya paramāṇordigbhāgabhedo na syādādityodaye kathamanyatra chāyā bhavatyanyatrātapaḥ //
ViṃVṛtti zu ViṃKār, 1, 14.2, 3.0 āvaraṇaṃ ca kathaṃ bhavati paramāṇoḥ paramāṇvantareṇa yadi digbhāgabhedo neṣyate //
ViṃVṛtti zu ViṃKār, 1, 14.2, 1.0 yadi nānyaḥ paramāṇubhyaḥ piṇḍa iṣyate na te tasyeti siddhaṃ bhavati //
ViṃVṛtti zu ViṃKār, 1, 15.2, 11.0 tasyāsiddhau rūpādīnāṃ cakṣurādiviṣayatvam asiddhamiti siddhaṃ vijñaptimātraṃ bhavatīti //
ViṃVṛtti zu ViṃKār, 1, 15.2, 12.0 pramāṇavaśādastitvaṃ nāstitvaṃ vā nirdhāryate sarveṣāṃ ca pramāṇānāṃ pratyakṣaṃ pramāṇaṃ gariṣṭham ityasatyarthe kathamiyaṃ buddhirbhavati pratyakṣamiti //
ViṃVṛtti zu ViṃKār, 1, 16.2, 4.0 nānanubhūtaṃ manovijñānena smaryata ityavaśyamarthānubhavena bhavitavyaṃ tacca darśanamityevaṃ tadviṣayasya rūpādeḥ pratyakṣatvaṃ matam //
ViṃVṛtti zu ViṃKār, 1, 16.2, 5.0 asiddhamidamanubhūtasyārthasya smaraṇaṃ bhavatīti /
ViṃVṛtti zu ViṃKār, 1, 17.1, 3.0 na caivaṃ bhavati //
ViṃVṛtti zu ViṃKār, 1, 17.2, 2.0 yadā tu tatpratipakṣalokottaranirvikalpajñānalābhāt prabuddho bhavati tadā tatpṛṣṭhalabdhaśuddhalaukikajñānasaṃmukhībhāvād viṣayābhāvaṃ yathāvad avagacchatīti samānametat //
ViṃVṛtti zu ViṃKār, 1, 18.1, 1.0 sarveṣāṃ hi sattvānāmanyonyavijñaptyādhipatyena mitho vijñapterniyamo bhavati yathāyogam //
ViṃVṛtti zu ViṃKār, 1, 18.1, 4.0 yadi yathā svapne nirarthikā vijñaptirevaṃ jāgrato 'pi svāt kasmāt kuśalākuśalasamudācāre suptāsuptayostulyaṃ phalamiṣṭāniṣṭam āyatyāṃ na bhavati //
ViṃVṛtti zu ViṃKār, 1, 18.2, 3.0 katham upakramyamāṇānām aurabhrikādibhir urabhrādīnāṃ maraṇaṃ bhavati //
ViṃVṛtti zu ViṃKār, 1, 18.2, 4.0 atatkṛte vā tanmaraṇe kathamaurabhrikādīnāṃ prāṇātipātāvadyena yogo bhavati //
ViṃVṛtti zu ViṃKār, 1, 19.2, 1.0 yathā hi piśācādimanovaśādanyeṣāṃ smṛtilopasvapnadarśanabhūtagrahāveśavikārā bhavanti //
ViṃVṛtti zu ViṃKār, 1, 19.2, 5.0 tathā paravijñaptiviśeṣādhipatyāt pareṣāṃ jīvitendriyavirodhinī kācidvikriyotpadyate yayā sabhāgasaṃtativicchedākhyaṃ maraṇaṃ bhavatīti veditavyam //
ViṃVṛtti zu ViṃKār, 1, 20.2, 2.0 tadabhiprasannair amānuṣaistadvāsinaḥ sattvā utsāditā na tvṛṣīṇāṃ manaḥpradoṣānmṛtā ityevaṃ sati kathaṃ tena karmaṇā manodaṇḍaḥ kāyavāgdaṇḍābhyāṃ mahāvadyatamaḥ siddho bhavati //
ViṃVṛtti zu ViṃKār, 1, 20.2, 6.0 yadi na jānanti kathaṃ paracittavido bhavanti //
Viṣṇupurāṇa
ViPur, 1, 1, 4.2 babhūva bhūyaś ca yathā mahābhāga bhaviṣyati //
ViPur, 1, 1, 4.2 babhūva bhūyaś ca yathā mahābhāga bhaviṣyati //
ViPur, 1, 1, 17.1 mūḍhānām eṣa bhavati krodho jñānavatāṃ kutaḥ /
ViPur, 1, 1, 19.2 varjayanti sadā krodhaṃ tāta mā tadvaśo bhava //
ViPur, 1, 1, 26.1 purāṇasaṃhitākartā bhavān vatsa bhaviṣyati /
ViPur, 1, 1, 27.2 matprasādād asaṃdigdhā tava vatsa bhaviṣyati //
ViPur, 1, 1, 28.2 pulastyena yad uktaṃ te sarvam etad bhaviṣyati //
ViPur, 1, 2, 4.2 mūlabhūto namas tasmai viṣṇave paramātmane //
ViPur, 1, 2, 5.1 ādhārabhūtaṃ viśvasyāpy aṇīyāṃsam aṇīyasām /
ViPur, 1, 2, 23.1 nāho na rātrir na nabho na bhūmir nāsīt tamo jyotir abhūn na cānyat /
ViPur, 1, 2, 39.1 balavān abhavad vāyus tasya sparśo guṇo mataḥ /
ViPur, 1, 2, 51.1 nānāvīryāḥ pṛthagbhūtās tatas te saṃhatiṃ vinā /
ViPur, 1, 2, 56.1 merur ulbam abhūt tasya jarāyuś ca mahīdharāḥ /
ViPur, 1, 2, 57.2 tasminn aṇḍe 'bhavad vipra sadevāsuramānuṣaḥ //
ViPur, 1, 2, 60.2 brahmā bhūtvāsya jagato visṛṣṭau sampravartate //
ViPur, 1, 3, 2.4 bhavanti tapatāṃ śreṣṭha pāvakasya yathoṣṇatā //
ViPur, 1, 3, 16.2 bhavanti parimāṇaṃ ca teṣāṃ kālakṛtaṃ śṛṇu //
ViPur, 1, 3, 27.2 tasyānte 'bhūn mahākalpaḥ pādma ity abhiviśrutaḥ //
ViPur, 1, 4, 11.2 tuṣṭāva praṇatā bhūtvā bhaktinamrā vasuṃdharā //
ViPur, 1, 4, 12.2 namas te sarvabhūtāya tubhyaṃ śaṅkhagadādhara /
ViPur, 1, 4, 14.2 pradhānavyaktabhūtāya kālabhūtāya te namaḥ //
ViPur, 1, 4, 14.2 pradhānavyaktabhūtāya kālabhūtāya te namaḥ //
ViPur, 1, 4, 37.2 vyāptaṃ jagad vyāptisamarthadīpte hitāya viśvasya vibho bhava tvam //
ViPur, 1, 4, 44.2 bhavatv eṣā namas te 'stu śaṃ no dehyabjalocana //
ViPur, 1, 5, 12.1 tam apy asādhakaṃ matvā dhyāyato 'nyas tato 'bhavat /
ViPur, 1, 5, 14.2 tasmin sarge 'bhavat prītir niṣpanne brahmaṇas tathā //
ViPur, 1, 5, 31.1 yuktātmanas tamomātrā udriktābhūt prajāpateḥ /
ViPur, 1, 5, 32.2 sā tu tyaktā tatas tena maitreyābhūd vibhāvarī //
ViPur, 1, 5, 34.1 tyaktā sāpi tanus tena sattvaprāyam abhūd dinam /
ViPur, 1, 5, 36.2 sā cotsṛṣṭābhavat saṃdhyā dinanaktāntarasthitā //
ViPur, 1, 5, 39.2 maitreya saṃdhyāsamaye tasmād ete bhavanti vai //
ViPur, 1, 5, 45.1 sarpaṇāt te 'bhavan sarpā hīnatvād ahayaḥ smṛtāḥ /
ViPur, 1, 5, 45.3 varṇena kapiśenogrā bhūtās te piśitāśanāḥ //
ViPur, 1, 6, 4.1 vakṣaso rajasodriktās tathānyā brahmaṇo 'bhavan /
ViPur, 1, 6, 16.2 rasollāsādayaś cānyāḥ siddhayo 'ṣṭau bhavanti yāḥ //
ViPur, 1, 6, 17.2 dvandvābhibhavaduḥkhārtās tā bhavanti tataḥ prajāḥ //
ViPur, 1, 6, 31.2 durātmāno durācārā babhūvuḥ kuṭilāśayāḥ //
ViPur, 1, 7, 8.3 brahmaṇo 'bhūn mahān krodhas trailokyadahanakṣamaḥ //
ViPur, 1, 7, 9.2 brahmaṇo 'bhūt tadā sarvaṃ trailokyam akhilaṃ mune //
ViPur, 1, 8, 13.1 himavadduhitā sābhūn menāyāṃ dvijasattama /
ViPur, 1, 8, 29.2 latābhūtā jaganmātā śrīr viṣṇur drumasaṃsthitiḥ //
ViPur, 1, 9, 3.2 atisevyam abhūd brahman tad vanaṃ vanacāriṇām //
ViPur, 1, 9, 16.2 tasmāt praṇaṣṭalakṣmīkaṃ trailokyaṃ te bhaviṣyati //
ViPur, 1, 9, 28.2 svalpe 'pi hi babhūvus te sābhilāṣā dvijottama //
ViPur, 1, 9, 30.3 bhavaty apadhvastamatir laṅghitaḥ prathitaḥ pumān //
ViPur, 1, 9, 36.1 pradhānapuṃsor ajayoḥ kāraṇaṃ kāryabhūtayoḥ /
ViPur, 1, 9, 41.2 sarvabhūtaś ca yo devaḥ parāṇām api yaḥ paraḥ //
ViPur, 1, 9, 47.2 tatkāryakāryabhūto yas tataś ca praṇato 'smi tam //
ViPur, 1, 9, 49.1 bhoktāraṃ bhojyabhūtaṃ ca sraṣṭāraṃ sṛjyam eva ca /
ViPur, 1, 9, 55.2 bhavanty abhūtapūrvasya tad viṣṇoḥ paramaṃ padam //
ViPur, 1, 9, 55.2 bhavanty abhūtapūrvasya tad viṣṇoḥ paramaṃ padam //
ViPur, 1, 9, 61.1 bhagavan bhūtabhavyeśa yajñamūrtidharāvyaya /
ViPur, 1, 9, 61.1 bhagavan bhūtabhavyeśa yajñamūrtidharāvyaya /
ViPur, 1, 9, 77.2 sāmānyaphalabhoktāro yūyaṃ vācyā bhaviṣyatha //
ViPur, 1, 9, 78.2 tatpānād balino yūyam amarāś ca bhaviṣyatha //
ViPur, 1, 9, 80.3 saṃdhānam asuraiḥ kṛtvā yatnavanto 'mṛte 'bhavan //
ViPur, 1, 9, 84.2 nistejaso 'surāḥ sarve babhūvur amitadyute //
ViPur, 1, 9, 86.2 mandarādrer adhiṣṭhānaṃ bhramato 'bhūn mahāmune //
ViPur, 1, 9, 90.2 havirdhāmābhavat pūrvaṃ surabhiḥ surapūjitā //
ViPur, 1, 9, 91.2 vyākṣiptacetasaś caiva babhūvuḥ stimitekṣaṇāḥ //
ViPur, 1, 9, 92.2 babhūva vāruṇī devī madāghūrṇitalocanā //
ViPur, 1, 9, 93.2 gandhena pārijāto 'bhūd devastrīnandanas taruḥ //
ViPur, 1, 9, 95.1 tataḥ śītāṃśur abhavaj jagṛhe taṃ maheśvaraḥ /
ViPur, 1, 9, 97.2 babhūvur muditāḥ sadyo maitreya munibhiḥ saha //
ViPur, 1, 9, 113.1 śriyā juṣṭaṃ ca trailokyaṃ babhūva dvijasattama /
ViPur, 1, 9, 120.2 vinaṣṭaprāyam abhavat tvayedānīṃ samedhitam //
ViPur, 1, 9, 121.2 bhavaty etan mahābhāge nityaṃ tvadvīkṣaṇān nṛṇām //
ViPur, 1, 9, 136.2 māṃ stoṣyati na tasyāhaṃ bhaviṣyāmi parāṅmukhī //
ViPur, 1, 9, 140.1 punaś ca padmā sambhūtā ādityo 'bhūd yadā hariḥ /
ViPur, 1, 9, 140.2 yadā tu bhārgavo rāmas tadābhūd dharaṇī tv iyam //
ViPur, 1, 9, 141.1 rāghavatve 'bhavat sītā rukmiṇī kṛṣṇajanmani /
ViPur, 1, 10, 5.1 prāṇasya dyutimān putro rājavāṃś ca tato 'bhavat /
ViPur, 1, 10, 9.1 prītyāṃ pulastyabhāryāyāṃ dattolis tatsuto 'bhavat /
ViPur, 1, 11, 2.2 abhīṣṭāyām abhūd brahman pitur atyantavallabhaḥ //
ViPur, 1, 11, 3.1 sunītir nāma yā rājñas tasyābhūn mahiṣī dvija /
ViPur, 1, 11, 3.2 sa nātiprītimāṃs tasyāṃ tasyāś cābhūd dhruvaḥ sutaḥ //
ViPur, 1, 11, 23.1 suśīlo bhava dharmātmā maitraḥ prāṇihite rataḥ /
ViPur, 1, 12, 6.1 marīcimiśrair munibhir yathoddiṣṭam abhūt tathā /
ViPur, 1, 12, 7.2 sarvabhūtagato vipra sarvabhāvagato 'bhavat //
ViPur, 1, 12, 52.2 tuṣṭāva praṇato bhūtvā bhūtadhātāram acyutam //
ViPur, 1, 12, 56.1 taṃ brahmabhūtam ātmānam aśeṣajagataḥ patim /
ViPur, 1, 12, 59.1 yad bhūtaṃ yac ca vai bhavyaṃ puruṣottama tad bhavān /
ViPur, 1, 12, 59.1 yad bhūtaṃ yac ca vai bhavyaṃ puruṣottama tad bhavān /
ViPur, 1, 12, 60.2 tvatto viśvam idaṃ jātaṃ tvatto bhūtabhaviṣyatī //
ViPur, 1, 12, 60.2 tvatto viśvam idaṃ jātaṃ tvatto bhūtabhaviṣyatī //
ViPur, 1, 12, 61.1 tvadrūpadhāriṇaś cāntaḥ sarvabhūtam idaṃ jagat /
ViPur, 1, 12, 65.3 diśaḥ śrotrāt kṣitiḥ padbhyāṃ tvattaḥ sarvam abhūd idam //
ViPur, 1, 12, 66.2 saṃyame viśvam akhilaṃ bījabhūte tathā tvayi //
ViPur, 1, 12, 70.1 pṛthagbhūtaikabhūtāya bhūtabhūtāya te namaḥ /
ViPur, 1, 12, 70.1 pṛthagbhūtaikabhūtāya bhūtabhūtāya te namaḥ /
ViPur, 1, 12, 70.1 pṛthagbhūtaikabhūtāya bhūtabhūtāya te namaḥ /
ViPur, 1, 12, 70.2 prabhūtabhūtabhūtāya tubhyaṃ bhūtātmane namaḥ //
ViPur, 1, 12, 72.1 sarvasmin sarvabhūtas tvaṃ sarvaḥ sarvasvarūpadhṛk /
ViPur, 1, 12, 74.2 sarvabhūto bhavān vetti sarvasattvamanoratham //
ViPur, 1, 12, 82.1 ādhārabhūtaṃ jagataḥ sarveṣām uttamottamam /
ViPur, 1, 12, 85.1 kālena gacchatā mitraṃ rājaputras tavābhavat /
ViPur, 1, 12, 86.2 bhaveyaṃ rājaputro 'ham iti vāñchā tvayā kṛtā //
ViPur, 1, 12, 90.3 bhaviṣyati na saṃdeho matprasādād bhavān dhruva //
ViPur, 1, 12, 94.2 vimāne tārakā bhūtvā tāvatkālaṃ nivatsyati //
ViPur, 1, 12, 95.2 kīrtayiṣyanti teṣāṃ ca mahat puṇyaṃ bhaviṣyati //
ViPur, 1, 13, 11.2 sunīthā nāma yā kanyā mṛtyoḥ prathamajābhavat /
ViPur, 1, 13, 17.2 pūjayiṣyāma bhadraṃ te tatrāṃśas te bhaviṣyati //
ViPur, 1, 13, 24.2 mamājñāpālanaṃ dharmo bhavatāṃ ca tathā dvijāḥ //
ViPur, 1, 13, 35.2 niṣīdeti tam ūcus te niṣādas tena so 'bhavat //
ViPur, 1, 13, 39.1 mathyamāne ca tatrābhūt pṛthur vainyaḥ pratāpavān /
ViPur, 1, 13, 46.2 bhavaty avyāhato yasya prabhāvas tridaśair api //
ViPur, 1, 13, 49.2 parvatāś ca dadur mārgaṃ dhvajabhaṅgaś ca nābhavat //
ViPur, 1, 13, 70.1 tato nanāśa tvaritā gaur bhūtvā tu vasuṃdharā /
ViPur, 1, 13, 74.3 bahūnāṃ bhavati kṣemaṃ tasya puṇyaprado vadhaḥ //
ViPur, 1, 13, 75.3 ādhāraḥ kaḥ prajānāṃ te nṛpaśreṣṭha bhaviṣyati //
ViPur, 1, 13, 81.2 varauṣadhībījabhūtaṃ vīra sarvatra bhāvaye //
ViPur, 1, 13, 83.2 pravibhāgaḥ purāṇāṃ vā grāmāṇāṃ vā tadābhavat //
ViPur, 1, 13, 86.1 āhāraḥ phalamūlāni prajānām abhavat tadā /
ViPur, 1, 13, 89.1 prāṇapradānāt sa pṛthur yasmād bhūmer abhūt pitā /
ViPur, 1, 13, 91.2 vatsadogdhṛviśeṣāś ca teṣāṃ tadyonayo 'bhavan //
ViPur, 1, 13, 93.2 jajñe mahīpatiḥ pūrvaṃ rājābhūjjanarañjanāt //
ViPur, 1, 14, 4.2 prācīnabarhir abhavat khyāto bhuvi mahābalaḥ //
ViPur, 1, 14, 13.3 bhavema tat samastaṃ naḥ karma vyākhyātum arhasi //
ViPur, 1, 14, 17.2 tam ārādhyācyutaṃ vṛddhiḥ prajānāṃ vo bhaviṣyati //
ViPur, 1, 14, 24.2 yonibhūtam aśeṣasya sthāvarasya carasya ca //
ViPur, 1, 14, 26.2 jīvabhūtaḥ samastasya tasmai somātmane namaḥ //
ViPur, 1, 14, 29.1 yad yonibhūtaṃ jagato bījaṃ yat sarvadehinām /
ViPur, 1, 14, 35.2 antaḥkaraṇabhūtāya tasmai viśvātmane namaḥ //
ViPur, 1, 14, 43.1 param īśitvaguṇavat sarvabhūtam asaṃśrayam /
ViPur, 1, 15, 1.3 arakṣyamāṇām āvavrur babhūvātha prajākṣayaḥ //
ViPur, 1, 15, 2.1 nāśakan māruto vātuṃ vṛtaṃ kham abhavad drumaiḥ /
ViPur, 1, 15, 4.2 tān agnir adahad ghoras tatrābhūd drumasaṃkṣayaḥ //
ViPur, 1, 15, 7.1 ratnabhūtā ca kanyeyaṃ vārkṣeyī varavarṇinī /
ViPur, 1, 15, 23.2 navaṃ navam abhūt prema manmathāviṣṭacetasaḥ //
ViPur, 1, 15, 25.2 saṃdhyopāstiṃ kariṣyāmi kriyālopo 'nyathā bhavet //
ViPur, 1, 15, 44.3 tāvad galatsvedajalā sā babhūvātivepathuḥ //
ViPur, 1, 15, 53.1 tatraikāgramatir bhūtvā cakārārādhanaṃ hareḥ /
ViPur, 1, 15, 57.1 brahma prabhur brahma sa sarvabhūto brahma prajānāṃ patir acyuto 'sau /
ViPur, 1, 15, 64.1 bhavantu patayaḥ ślāghyā mama janmani janmani /
ViPur, 1, 15, 67.2 bhaviṣyanti mahāvīryā ekasminn eva janmani /
ViPur, 1, 15, 69.1 vaṃśānāṃ tasya kartṛtvaṃ jagatyasmin bhaviṣyati /
ViPur, 1, 15, 70.2 manaḥprītikarī nṝṇāṃ matprasādād bhaviṣyasi //
ViPur, 1, 15, 73.2 jajñe dakṣo mahābhāgo yaḥ pūrvaṃ brahmaṇo 'bhavat //
ViPur, 1, 15, 78.2 saṃkalpād darśanāt sparśāt pūrveṣām abhavan prajāḥ /
ViPur, 1, 15, 82.1 yuge yuge bhavanty ete dakṣādyā munisattama /
ViPur, 1, 15, 83.1 kāniṣṭhyaṃ jyaiṣṭhyam apy eṣāṃ pūrvaṃ nābhūd dvijottama /
ViPur, 1, 15, 83.2 tapa eva garīyo 'bhūt prabhāvaś caiva kāraṇam //
ViPur, 1, 15, 128.2 manvantare prasūyāmas tan naḥ śreyo bhaved iti //
ViPur, 1, 15, 133.2 tāsām apatyāny abhavan dīptāny amitatejasām //
ViPur, 1, 15, 141.1 siṃhikā cābhavat kanyā vipracitteḥ parigrahaḥ //
ViPur, 1, 15, 147.2 nāntāya sarpapatayo babhūvur urutejasaḥ //
ViPur, 1, 15, 152.2 babhūva nāntāya purā govindāsaktacetasaḥ //
ViPur, 1, 15, 156.2 upamānam aśeṣāṇāṃ sādhūnāṃ yaḥ sadābhavat //
ViPur, 1, 17, 4.1 dhanānām adhipaḥ so 'bhūt sa evāsīt svayaṃ yamaḥ /
ViPur, 1, 17, 13.2 paṭhyatāṃ bhavatā vatsa sārabhūtaṃ subhāṣitam /
ViPur, 1, 17, 14.2 śrūyatāṃ tāta vakṣyāmi sārabhūtaṃ tavājñayā /
ViPur, 1, 17, 14.3 samāhitamanā bhūtvā yan me cetasy avasthitam //
ViPur, 1, 17, 24.2 na kevalaṃ tāta mama prajānāṃ sa brahmabhūto bhavataś ca viṣṇuḥ /
ViPur, 1, 17, 34.3 nāvāpa vedanām alpām abhūccaiva punar navaḥ //
ViPur, 1, 17, 35.3 abhayaṃ te prayacchāmi mātimūḍhamatir bhava //
ViPur, 1, 17, 41.3 tajjā vināśāya bhavanti tasya yathāraṇeḥ prajvalito hutāśaḥ //
ViPur, 1, 17, 50.2 yathā vipakṣanāśāya vinītas te bhaviṣyati //
ViPur, 1, 17, 56.2 avyāhataiva bhavati tato 'nudivasaṃ jarā //
ViPur, 1, 17, 58.1 mṛtasya ca punar janma bhavaty etacca nānyathā /
ViPur, 1, 17, 63.2 dehe cet prītimān mūḍho bhavitā narake 'pi saḥ //
ViPur, 1, 17, 78.2 pāpakṣayaś ca bhavati smaratāṃ tam aharniśam //
ViPur, 1, 17, 84.1 vistāraḥ sarvabhūtasya viṣṇor viśvam idaṃ jagat /
ViPur, 1, 18, 12.2 pitā samastalokānāṃ tvaṃ tathaiva bhaviṣyasi //
ViPur, 1, 18, 19.1 ityuktvā so 'bhavan maunī teṣāṃ gauravayantritaḥ /
ViPur, 1, 18, 23.1 tattattvavedino bhūtvā jñānadhyānasamādhibhiḥ /
ViPur, 1, 18, 32.2 jagāma khaṇḍitaṃ bhūmau tatrāpi śatadhābhavat //
ViPur, 1, 18, 33.2 bhaṅgo bhavati vajrasya tatra śūlasya kā kathā //
ViPur, 1, 18, 42.3 putrapautradhanaiśvaryair yukto vatsa bhavottamaḥ //
ViPur, 1, 19, 18.1 samāhitamanā bhūtvā śambare 'pi vimatsaraḥ /
ViPur, 1, 19, 43.2 tathāpi bhāvyam evaitad ubhayaṃ prāpyate naraiḥ //
ViPur, 1, 19, 56.2 udvelo 'bhūt paraṃ kṣobham upetya ca samantataḥ //
ViPur, 1, 19, 83.2 ādhārabhūtaḥ sarvasya sa prasīdatu me hariḥ //
ViPur, 1, 20, 13.1 yaḥ sthūlasūkṣmaḥ prakaṭaprakāśo yaḥ sarvabhūto na ca sarvabhūtaḥ /
ViPur, 1, 20, 13.1 yaḥ sthūlasūkṣmaḥ prakaṭaprakāśo yaḥ sarvabhūto na ca sarvabhūtaḥ /
ViPur, 1, 20, 20.2 mayi bhaktis tavāstyeva bhūyo 'pyevaṃ bhaviṣyati /
ViPur, 1, 20, 21.2 mayi dveṣānubandho 'bhūt saṃstutāvudyate tava /
ViPur, 1, 20, 25.2 prahlāda sarvam etat te matprasādād bhaviṣyati /
ViPur, 1, 20, 31.1 prītimāṃścābhavat tasminn anutāpī mahāsuraḥ /
ViPur, 1, 20, 32.2 viṣṇunā so 'pi daityānāṃ maitreyābhūt patis tataḥ //
ViPur, 1, 21, 4.1 abhavan danuputrāś ca dvimūrdhā śaṃkaras tathā /
ViPur, 1, 21, 21.1 teṣāṃ pradhānabhūtās te śeṣavāsukitakṣakāḥ /
ViPur, 1, 21, 39.2 so 'bhavat saptadhā garbhas tam indraḥ kupitaḥ punaḥ //
ViPur, 1, 21, 40.2 maruto nāma devās te babhūvur ativeginaḥ //
ViPur, 1, 21, 41.1 yad uktaṃ vai maghavatā tenaiva maruto 'bhavan /
ViPur, 1, 22, 14.2 vibhūtibhūtā rājāno ye cānye munisattama //
ViPur, 1, 22, 15.1 ye bhaviṣyanti ye bhūtāḥ sarvabhūteśvarā dvija /
ViPur, 1, 22, 15.1 ye bhaviṣyanti ye bhūtāḥ sarvabhūteśvarā dvija /
ViPur, 1, 22, 15.2 te sarve sarvabhūtasya viṣṇor aṃśā dvijottama //
ViPur, 1, 22, 18.2 atītā vartamānāśca ye bhaviṣyanti cāpare /
ViPur, 1, 22, 18.3 te sarve sarvabhūtasya viṣṇor aṃśasamudbhavāḥ //
ViPur, 1, 22, 19.2 sthitau sthitaṃ mahāprājña bhavatyanyasya kasyacit //
ViPur, 1, 22, 22.1 ekenāṃśena brahmāsau bhavatyavyaktamūrtimān /
ViPur, 1, 22, 26.2 rudrasvarūpī bhagavān ekāṃśena bhavatyajaḥ //
ViPur, 1, 22, 30.2 sthiter nimittabhūtasya viṣṇor etā vibhūtayaḥ //
ViPur, 1, 22, 41.2 catuṣprakāratāṃ tasya brahmabhūtasya vai mune /
ViPur, 1, 22, 44.2 sa bhedaḥ prathamas tasya jñānabhūtasya vai mune //
ViPur, 1, 22, 65.3 kathayāmi yathākhyātaṃ vasiṣṭhena mamābhavat //
ViPur, 1, 22, 85.2 īdṛṅ mano yasya na tasya bhūyo bhavodbhavā dvandvagadā bhavanti //
ViPur, 1, 22, 88.2 bhavanti śṛṇvataḥ puṃso devādyā varadā mune //
ViPur, 2, 1, 8.1 jyotiṣmān daśamas teṣāṃ satyanāmā suto 'bhavat /
ViPur, 2, 1, 15.3 tasya putrā babhūvus te prajāpatisamā nava //
ViPur, 2, 1, 16.3 ketumālas tathaivānyaḥ sādhuceṣṭo nṛpo 'bhavat //
ViPur, 2, 1, 26.3 tasyarṣabho 'bhavat putro merudevyāṃ mahādyutiḥ //
ViPur, 2, 1, 32.1 sumatir bharatasyābhūt putraḥ paramadhārmikaḥ /
ViPur, 2, 1, 37.2 naro gayasya tanayas tatputro 'bhūd virāṭ tataḥ //
ViPur, 2, 1, 38.2 mahānto 'pi tataś cābhūn manasyustasya cātmajaḥ //
ViPur, 2, 1, 39.1 tvaṣṭā tvaṣṭuś ca virajo rajas tasyāpyabhūt sutaḥ /
ViPur, 2, 2, 22.2 jāmbūnadākhyaṃ bhavati suvarṇaṃ siddhabhūṣaṇam //
ViPur, 2, 2, 34.2 prayāti sāgaraṃ bhūtvā saptabhedā mahāmune //
ViPur, 2, 2, 50.1 sarvasyādhārabhūto 'sau maitreyāste 'khilātmakaḥ //
ViPur, 2, 3, 24.2 svargāpavargāspadahetubhūte bhavanti bhūyaḥ puruṣāḥ suratvāt //
ViPur, 2, 3, 24.2 svargāpavargāspadahetubhūte bhavanti bhūyaḥ puruṣāḥ suratvāt //
ViPur, 2, 4, 31.3 vāyubhūtaṃ makhaśreṣṭhairyajvino yajñasaṃsthitam //
ViPur, 2, 4, 73.1 puṣkare savanasyāpi mahāvīro 'bhavat sutaḥ /
ViPur, 2, 4, 97.2 ādhārabhūtā sarveṣāṃ maitreya jagatām iti //
ViPur, 2, 6, 48.1 tad eva prītaye bhūtvā punarduḥkhāya jāyate /
ViPur, 2, 7, 10.2 meḍhībhūtaḥ samastasya jyotiścakrasya vai dhruvaḥ //
ViPur, 2, 7, 20.2 śūnyo bhavati kalpānte yo 'tyantaṃ na vinaśyati //
ViPur, 2, 7, 26.2 hetubhūtam aśeṣasya prakṛtiḥ sā parā mune //
ViPur, 2, 7, 29.1 pradhānaṃ ca pumāṃścaiva sarvabhūtātmabhūtayā /
ViPur, 2, 7, 30.2 kṣobhakāraṇabhūtā ca sargakāle mahāmate //
ViPur, 2, 8, 25.1 ātāmrā hi bhavantyāpo divānaktapraveśanāt /
ViPur, 2, 8, 37.1 aharbhavati tatrāpi carate mandavikramaḥ //
ViPur, 2, 8, 51.1 tataḥ sūryasya tairyuddhaṃ bhavatyatyantadāruṇam /
ViPur, 2, 8, 59.2 triṃśatkalāścaiva bhavenmuhūrtastaistriṃśatā rātryahanī samete //
ViPur, 2, 8, 102.1 yatrotametatprotaṃ ca yadbhūtaṃ sacarācaram /
ViPur, 2, 8, 102.2 bhāvyaṃ ca viśvaṃ maitreya tadviṣṇoḥ paramaṃ padam //
ViPur, 2, 8, 104.1 yasmin pratiṣṭhito bhāsvān meḍhībhūtaḥ svayaṃ dhruvaḥ /
ViPur, 2, 8, 107.2 ādhārabhūtaṃ lokānāṃ trayāṇāṃ vṛṣṭikāraṇam //
ViPur, 2, 9, 23.1 ādhārabhūtaḥ saviturdhruvo munivarottama /
ViPur, 2, 9, 24.2 bibhartā sarvabhūtānāmādibhūtaḥ sanātanaḥ //
ViPur, 2, 11, 8.2 ṛgyajuḥsāmabhūto 'ntaḥ saviturdvija tiṣṭhati //
ViPur, 2, 12, 39.1 jñānasvarūpo bhagavān yato 'sāvaśeṣamūrtirna tu vastubhūtaḥ /
ViPur, 2, 12, 40.2 tadā hi saṃkalpataroḥ phalāni bhavanti no vastuṣu vastubhedāḥ //
ViPur, 2, 12, 45.2 etattu yat saṃvyavahārabhūtaṃ tatrāpi coktaṃ bhuvanāśritaṃ te //
ViPur, 2, 13, 5.2 kathaṃ tu nābhavanmuktir yadābhūtsa dvijaḥ punaḥ //
ViPur, 2, 13, 5.2 kathaṃ tu nābhavanmuktir yadābhūtsa dvijaḥ punaḥ //
ViPur, 2, 13, 21.2 punaśca bharatasyābhūdāśramasyoṭajājire //
ViPur, 2, 13, 28.2 prītiprasannavadanaḥ pārśvasthe cābhavanmṛge //
ViPur, 2, 13, 30.2 mṛgapote 'bhavaccittaṃ sthairyavattasya bhūpateḥ //
ViPur, 2, 13, 35.2 mṛgatvahetubhūtasya karmaṇo niṣkṛtiṃ yayau //
ViPur, 2, 13, 47.2 sarvalokopakaraṇaṃ babhūvāhāravetanaḥ //
ViPur, 2, 13, 49.2 babhūvekṣumatītīre kapilarṣer varāśramam //
ViPur, 2, 13, 59.3 śramaśca bhārodvahane bhavatyeva hi dehinām //
ViPur, 2, 13, 73.2 evam uktvābhavanmaunī sa vahañchibikāṃ dvijaḥ /
ViPur, 2, 13, 99.2 ko 'ham ityeva nipuṇo bhūtvā cintaya pārthiva //
ViPur, 2, 14, 1.3 praśrayāvanato bhūtvā tamāha nṛpatirdvijam //
ViPur, 2, 14, 9.1 kapilarṣirbhagavataḥ sarvabhūtasya vai kila /
ViPur, 2, 14, 18.2 paramārthabhūtaḥ so 'nyasya paramārtho hi tatpitā //
ViPur, 2, 14, 20.2 paramārthā bhavantyatra na bhavanti ca vai tataḥ //
ViPur, 2, 14, 20.2 paramārthā bhavantyatra na bhavanti ca vai tataḥ //
ViPur, 2, 14, 21.2 paramārthabhūtaṃ tatrāpi śrūyatāṃ gadato mama //
ViPur, 2, 14, 22.1 yattu niṣpādyate kāryaṃ mṛdā kāraṇabhūtayā /
ViPur, 2, 14, 25.2 muktisādhanabhūtatvāt paramārtho na sādhanam //
ViPur, 2, 14, 30.2 na yogavānna yukto 'bhūnnaiva pārthiva yokṣyati //
ViPur, 2, 15, 3.1 ṛbhur nāmābhavatputro brahmaṇaḥ parameṣṭhinaḥ /
ViPur, 2, 15, 4.1 tasya śiṣyo nidāgho 'bhūtpulastyatanayaḥ purā /
ViPur, 2, 15, 19.3 na me kṣudabhavat tṛptiṃ kasmānmāṃ paripṛcchasi //
ViPur, 2, 15, 20.2 bhavatyambhasi ca kṣīṇe nṛṇāṃ tṛḍapi jāyate //
ViPur, 2, 15, 29.1 mṛṇmayaṃ hi gṛhaṃ yadvanmṛdā liptaṃ sthiraṃ bhavet /
ViPur, 2, 16, 18.2 paramārthasārabhūtaṃ yadadvaitam aśeṣataḥ //
ViPur, 2, 16, 19.3 nidāgho 'pyupadeśena tenādvaitaparo 'bhavat //
ViPur, 2, 16, 21.2 bhava sarvagataṃ jānannātmānam avanīpate //
ViPur, 2, 16, 25.2 sa vimalamatireti nātmamohaṃ bhavati ca saṃsaraṇeṣu muktiyogyaḥ //
ViPur, 3, 1, 5.3 tānyahaṃ bhavate samyakkathayāmi yathākramam //
ViPur, 3, 1, 11.2 niścaraścārvarīvāṃśca tatra saptarṣayo 'bhavan //
ViPur, 3, 1, 13.2 suśāntirnāma devendro maitreyābhūtsureśvaraḥ //
ViPur, 3, 1, 15.1 vasiṣṭhatanayāstatra sapta saptarṣayo 'bhavan /
ViPur, 3, 1, 23.2 narendrāḥ sumahāvīryā babhūvurmunisattama //
ViPur, 3, 1, 29.2 cākṣuṣasya manoḥ putrāḥ pṛthivīpatayo 'bhavan //
ViPur, 3, 1, 38.2 satyāyāmabhavatsatyaḥ satyaiḥ saha surottamaiḥ //
ViPur, 3, 1, 39.2 haryāyāṃ haribhiḥ sārdhaṃ harireva babhūva ha //
ViPur, 3, 1, 40.1 raivate 'pyantare devaḥ saṃbhūtyāṃ mānaso 'bhavat /
ViPur, 3, 1, 44.2 saptasvevābhavan vipra yābhiḥ saṃrakṣitāḥ prajāḥ //
ViPur, 3, 1, 46.2 indraśca yo yastridaśeśabhūto viṣṇoraśeṣāstu vibhūtayastāḥ //
ViPur, 3, 2, 2.2 sūryasya patnī saṃjñābhūttanayā viśvakarmaṇaḥ /
ViPur, 3, 2, 15.1 sāvarṇistu manuryo 'sau maitreya bhavitā tataḥ /
ViPur, 3, 2, 18.2 virocanasutasteṣāṃ balirindro bhaviṣyati //
ViPur, 3, 2, 19.2 sāvarṇestu manoḥ putrā bhaviṣyanti nareśvarāḥ //
ViPur, 3, 2, 20.1 navamo dakṣasāvarṇirmaitreya bhavitā manuḥ //
ViPur, 3, 2, 21.2 bhaviṣyanti tadā devā ekaiko dvādaśo gaṇaḥ //
ViPur, 3, 2, 22.1 teṣāmindro mahāvīryo bhaviṣyatyadbhuto dvija //
ViPur, 3, 2, 25.1 daśamo brahmasāvarṇirbhaviṣyati mune manuḥ /
ViPur, 3, 2, 26.1 teṣāmindraśca bhavitā śāntirnāma mahābalaḥ /
ViPur, 3, 2, 26.2 saptarṣayo bhaviṣyanti ye tadā tāñchṛṇuṣva ca //
ViPur, 3, 2, 29.1 ekādaśaśca bhavitā dharmasāvarṇiko manuḥ //
ViPur, 3, 2, 30.2 gaṇāstvete tadā mukhyā devānāṃ ca bhaviṣyatām /
ViPur, 3, 2, 31.2 haviṣmānanaghaścaite bhavyāḥ saptarṣayastathā //
ViPur, 3, 2, 32.2 bhaviṣyanti manostasya tanayāḥ pṛthivīśvarāḥ //
ViPur, 3, 2, 33.1 rudraputrastu sāvarṇirbhavitā dvādaśo manuḥ /
ViPur, 3, 2, 33.2 ṛtadhāmā ca tatrendro bhavitā śṛṇu me surān //
ViPur, 3, 2, 36.2 manostasya mahāvīryā bhaviṣyanti sutā nṛpāḥ //
ViPur, 3, 2, 37.1 trayodaśo raucyanāmā bhaviṣyati mune manuḥ //
ViPur, 3, 2, 39.1 divaspatirmahāvīryasteṣāmindro bhaviṣyati //
ViPur, 3, 2, 41.1 citrasenavicitrādyā bhaviṣyanti mahīkṣitaḥ //
ViPur, 3, 2, 42.1 bhautyaścaturdaśaścātra maitreya bhavitā manuḥ /
ViPur, 3, 2, 48.1 bhavanti ye manoḥ putrā yāvanmanvantaraṃ tu taiḥ /
ViPur, 3, 2, 49.2 manvantare bhavantyete śakraścaivādhikāriṇaḥ //
ViPur, 3, 2, 51.1 tāvatpramāṇā ca niśā tato bhavati sattama /
ViPur, 3, 2, 52.2 svamāyāsaṃsthito vipra sarvabhūto janārdanaḥ //
ViPur, 3, 2, 61.1 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvabhūtānmahātmanaḥ /
ViPur, 3, 2, 61.1 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvabhūtānmahātmanaḥ /
ViPur, 3, 2, 61.1 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvabhūtānmahātmanaḥ /
ViPur, 3, 3, 18.1 ṛkṣo 'bhūdbhārgavas tasmādvālmīkiryo 'bhidhīyate /
ViPur, 3, 3, 19.1 jātukarṇo 'bhavanmattaḥ kṛṣṇadvaipāyanastataḥ /
ViPur, 3, 3, 21.1 bhaviṣye dvāpare cāpi drauṇirvyāso bhaviṣyati /
ViPur, 3, 4, 5.2 ko 'nyo hi bhuvi maitreya mahābhāratakṛdbhavet //
ViPur, 3, 4, 9.2 sumantustasya śiṣyo 'bhūdvedavyāsasya dhīmataḥ //
ViPur, 3, 4, 11.2 cāturhotram abhūdyasmiṃs tena yajñamathākarot //
ViPur, 3, 4, 24.2 niruktaśca caturtho 'bhūdvedavedāṅgapāragaḥ //
ViPur, 3, 5, 3.1 yājñavalkyastu tasyābhūdbrahmarātasuto dvija /
ViPur, 3, 5, 4.2 tasya vai saptarātrāt tu brahmahatyā bhaviṣyati //
ViPur, 3, 5, 5.1 pūrvam evaṃ munigaṇaiḥ samayo 'bhūtkṛto dvija /
ViPur, 3, 5, 16.3 ṛgyajuḥsāmabhūtāya trayīdhāmavate namaḥ //
ViPur, 3, 5, 17.1 namo 'gnīṣomabhūtāya jagataḥ kāraṇātmane /
ViPur, 3, 5, 20.2 tasmai trikālabhūtāya namaḥ sūryāya vedhase //
ViPur, 3, 5, 24.2 ādityāyādibhūtāya devādīnāṃ namo namaḥ //
ViPur, 3, 5, 29.2 vājinaste samākhyātāḥ sūryo 'śvaḥ so 'bhavadyataḥ //
ViPur, 3, 6, 2.1 sumantustasya putro 'bhūtsukarmāsyāpyabhūtsutaḥ /
ViPur, 3, 6, 2.1 sumantustasya putro 'bhūtsukarmāsyāpyabhūtsutaḥ /
ViPur, 3, 6, 16.1 prakhyāto vyāsaśiṣyo 'bhūtsūto vai romaharṣaṇaḥ /
ViPur, 3, 6, 17.2 akṛtavraṇo 'tha sāvarṇiḥ ṣaṭśiṣyāstasya cābhavan //
ViPur, 3, 7, 7.2 na bhavanti narā yena tatkarma kathayāmalam //
ViPur, 3, 7, 10.1 tenākhyātam idaṃ cedamitthaṃ caitadbhaviṣyati /
ViPur, 3, 7, 10.2 tathā ca tadabhūd vatsa yathoktaṃ tena dhīmatā //
ViPur, 3, 7, 13.2 yamakiṃkarayoryo 'bhūt saṃvādastaṃ bravīmi te //
ViPur, 3, 7, 19.2 kathaya mama vibho samastadhāturbhavati hareḥ khalu yādṛśo 'sya bhaktaḥ //
ViPur, 3, 7, 22.2 bhavati ca bhagavatyananyacetāḥ puruṣavaraṃ tamavaihi viṣṇubhaktam //
ViPur, 3, 7, 23.2 na hi tuhinamayūkharaśmipuñje bhavati hutāśanadīptijaḥ pratāpaḥ //
ViPur, 3, 7, 24.1 vimalamatiramatsaraḥ praśāntaḥ śucicarito 'khilasattvamitrabhūtaḥ /
ViPur, 3, 7, 25.1 vasati hṛdi sanātane ca tasminbhavati pumāñjagato 'sya saumyarūpaḥ /
ViPur, 3, 8, 10.2 ghnaṃstathānyānhinastyenaṃ sarvabhūto yato hariḥ //
ViPur, 3, 8, 21.3 tvamekāgramanā bhūtvā śṛṇu dharmānmayoditān //
ViPur, 3, 8, 22.2 nityodakī bhavedvipraḥ kuryāccāgniparigraham //
ViPur, 3, 8, 25.1 grāvṇi ratne ca pārakye samabuddhirbhaveddvijaḥ /
ViPur, 3, 8, 28.2 bhavanti nṛpateraṃśā yato yajñādikarmaṇām //
ViPur, 3, 9, 19.2 bhūmiśāyī bhavettatra muniḥ sarvātithirnṛpa //
ViPur, 3, 9, 30.2 tāṃstu doṣānparityajya parivrāṅnirmamo bhavet //
ViPur, 3, 10, 15.1 vaikhānaso vāpi bhavetparivrāḍathavecchayā /
ViPur, 3, 11, 52.2 prayāntu te tṛptim idaṃ mayānnaṃ tebhyo visṛṣṭaṃ sukhino bhavantu //
ViPur, 3, 11, 53.2 tattṛptaye 'nnaṃ bhuvi dattam etat te yāntu tṛptiṃ muditā bhavantu //
ViPur, 3, 11, 54.2 tasmādahaṃ bhūtanikāyabhūtamannaṃ prayacchāmi bhavāya teṣām //
ViPur, 3, 11, 55.2 tṛptyarthamannaṃ hi mayā nisṛṣṭaṃ teṣām idaṃ te muditā bhavantu //
ViPur, 3, 11, 65.2 nirvāpabhūtaṃ bhūpāla śrotriyāyopapādayet //
ViPur, 3, 11, 75.2 bhavatyariṣṭaśāntiśca vairipakṣābhicārikā //
ViPur, 3, 11, 86.1 aśnīyāttanmanā bhūtvā pūrvaṃ tu madhuraṃ rasam /
ViPur, 3, 11, 92.2 bhavatvetatpariṇatau mamāstvavyāhataṃ sukham //
ViPur, 3, 11, 95.1 viṣṇuḥ samastendriyadehadehī pradhānabhūto bhagavānyathaikaḥ /
ViPur, 3, 11, 119.2 bhāvyaṃ sacchāstradevejyādhyānajapyaparairnaraiḥ //
ViPur, 3, 11, 120.2 devadvijagurūṇāṃ ca vyavāyī nāśraye bhavet //
ViPur, 3, 12, 30.2 na caiverṣyurbhavet tāsu nādhikuryātkadācana //
ViPur, 3, 12, 32.1 catuṣpathānnamaskuryāt kāle homaparo bhavet /
ViPur, 3, 12, 34.2 sa yāti lokānāhlādahetubhūtānnṛpākṣayān //
ViPur, 3, 12, 43.2 satyaṃ yatparaduḥkhāya tatra maunaparo bhavet //
ViPur, 3, 14, 16.1 kāle dhaniṣṭhā yadi nāma tasminbhavanti bhūpāla tadā pitṛbhyaḥ /
ViPur, 3, 14, 21.2 śrutvā tathaiva bhavatā bhāvyaṃ tatrādṛtātmanā //
ViPur, 3, 14, 31.3 yaḥ karoti kṛtaṃ tena śrāddhaṃ bhavati pārthiva //
ViPur, 3, 16, 18.1 api naste bhaviṣyanti kule sanmārgaśīlinaḥ /
ViPur, 3, 17, 6.2 nagno bhavatyujhitāyāmatastasyāmasaṃśayam //
ViPur, 3, 17, 9.1 devāsuramabhūdyuddhaṃ divyamabdaṃ purā dvija /
ViPur, 3, 17, 29.1 yajñāṅgabhūtaṃ yadrūpaṃ jagataḥ siddhisādhanam /
ViPur, 3, 17, 34.2 tamanidhanamaśeṣabījabhūtaṃ prabhumamalaṃ praṇatāḥ sma vāsudevam //
ViPur, 3, 17, 38.1 yadyapyaśeṣabhūtasya vayaṃ te ca tavāṃśakāḥ /
ViPur, 3, 17, 40.2 yena tānasurānhantuṃ bhavema bhagavankṣamāḥ //
ViPur, 3, 17, 42.2 tato vadhyā bhaviṣyanti vedamārgabahiṣkṛtāḥ //
ViPur, 3, 17, 44.2 gacchatvadyopakārāya bhavatāṃ bhavitā surāḥ //
ViPur, 3, 18, 13.2 proktāstamāśritā dharmam ārhatās tena te 'bhavan //
ViPur, 3, 18, 34.1 tato devāsuraṃ yuddhaṃ punarevābhavaddvija /
ViPur, 3, 18, 35.1 saddharmakavacasteṣāmabhūdyaḥ prathamaṃ dvija /
ViPur, 3, 18, 35.2 tena rakṣābhavatpūrvaṃ neśurnaṣṭe ca tatra te //
ViPur, 3, 18, 36.1 tato maitreya tanmārgavartino ye 'bhavañjanāḥ /
ViPur, 3, 18, 42.2 puṃso bhavati tasyoktā na śuddhiḥ pāpakarmaṇaḥ //
ViPur, 3, 18, 46.2 śete cāpyekaśayane sa sadyastatsamo bhavet //
ViPur, 3, 18, 53.2 patnī ca śaibyā tasyābhūdatidharmaparāyaṇā //
ViPur, 3, 18, 62.2 upoṣitena pāṣaṇḍasaṃbhāṣo yaḥ kṛto 'bhavat //
ViPur, 3, 18, 64.1 tāṃ pitā dātukāmo 'bhūd varāya vinivāritaḥ /
ViPur, 3, 18, 66.1 taṃ dṛṣṭvaiva mahābhāgā śvānabhūtaṃ patiṃ tathā /
ViPur, 3, 18, 78.2 śvā bhūtvā tvaṃ śṛgālo 'bhūrvṛkatvaṃ sāmprataṃ gataḥ //
ViPur, 3, 18, 78.2 śvā bhūtvā tvaṃ śṛgālo 'bhūrvṛkatvaṃ sāmprataṃ gataḥ //
ViPur, 4, 1, 4.3 tasya vaṃśasamucchedo na kadācidbhaviṣyati //
ViPur, 4, 1, 6.1 tad yathā sakalajagatāmanādir ādibhūtaṛgyajuḥsāmādimayo bhagavadviṣṇumayasya brahmaṇo mūrtaṃ rūpaṃ hiraṇyagarbho brahmāṇḍato bhagavānprāgbabhūva //
ViPur, 4, 1, 6.1 tad yathā sakalajagatāmanādir ādibhūtaṛgyajuḥsāmādimayo bhagavadviṣṇumayasya brahmaṇo mūrtaṃ rūpaṃ hiraṇyagarbho brahmāṇḍato bhagavānprāgbabhūva //
ViPur, 4, 1, 8.1 manor ikṣvākunṛgadhṛṣṭaśaryātinariṣyantaprāṃśunābhāganediṣṭakarūṣapṛṣadhrākhyā daśa putrā babhūvuḥ //
ViPur, 4, 1, 10.1 tatrāpahute hoturapacārādilā nāma kanyā babhūva //
ViPur, 4, 1, 14.1 jāte ca tasmin amitatejobhiḥ paramarṣibhirṛṅmayo yajurmayaḥ sāmamayo 'tharvamayaḥ sarvamayo manomayo jñānamayo nakiṃcinmayo bhagavān yajñapuruṣasvarūpī sudyumnasya puṃstvamabhilaṣadbhiryathāvadiṣṭastatprasādāccāsāvilā punarapi sudyumno 'bhavat //
ViPur, 4, 1, 15.1 tasyāpyutkalagayavinatasaṃjñāstrayaḥ putrā babhūvuḥ //
ViPur, 4, 1, 19.1 karūṣātkārūṣāḥ kṣatriyā mahābalaparākramā babhūvuḥ //
ViPur, 4, 1, 20.1 nābhāgo nediṣṭaputrastu vaiśyatāmagamattasmādbhalandanaḥ putro 'bhavat //
ViPur, 4, 1, 22.1 vatsapreḥ prāṃśur abhavat //
ViPur, 4, 1, 23.1 prajāniś ca prāṃśor eko 'bhavat //
ViPur, 4, 1, 24.1 tataś ca khanitrastasmāccakṣuṣaḥ cakṣuṣāccātibalaparākramo viṃśo 'bhavat //
ViPur, 4, 1, 26.1 ativibhūterbhūribalaparākramaḥ karaṃdhamaḥ putro 'bhavattasmād apyavikṣir avikṣer apyavikṣito 'pyatibalaḥ putro marutto 'bhavadyasyemāvadyāpi ślokau gīyete //
ViPur, 4, 1, 26.1 ativibhūterbhūribalaparākramaḥ karaṃdhamaḥ putro 'bhavattasmād apyavikṣir avikṣer apyavikṣito 'pyatibalaḥ putro marutto 'bhavadyasyemāvadyāpi ślokau gīyete //
ViPur, 4, 1, 27.1 maruttasya yathā yajñastathā kasyābhavad bhuvi /
ViPur, 4, 1, 31.1 rājyavardhanāt susuvṛddheḥ kevalaḥ kevalāt sudhṛtir abhūttataśca naraḥ tasmāccandraḥ tasmācca kevalaḥ kevalād bandhumān bandhumato vegavān vegavato budhaḥ tataśca tṛṇabinduḥ //
ViPur, 4, 1, 35.1 hemacandro viśālasya putro 'bhavat //
ViPur, 4, 1, 36.1 tasmāc ca sucandrastattanayo dhūmrāśvastasyāpi sṛñjayo 'bhūt //
ViPur, 4, 1, 37.1 sṛñjayāt sahadevaḥ tataḥ kṛśāśvo nāma putro 'bhavat //
ViPur, 4, 1, 41.1 śaryāteḥ kanyā sukanyā nāmābhavat yām upayeme cyavanaḥ //
ViPur, 4, 1, 42.1 ānartaś ca nāma dhārmikaḥ śaryātiputro 'bhūt //
ViPur, 4, 1, 44.1 revatasyāpi raivataḥ putraḥ kakudmī nāma dharmātmā bhrātṛśatasya jyeṣṭho 'bhavat //
ViPur, 4, 1, 59.1 tataḥ sa bhagavān kiṃcidavanamrakandharaṃ kṛtāñjalibhūtaṃ sarvalokagurur abjayonir āha //
ViPur, 4, 1, 62.1 yasya prasādād aham acyutasya bhūtaḥ prajāsṛṣṭikaro 'ntakārī /
ViPur, 4, 1, 62.2 krodhācca rudraḥ sthitihetubhūto yasmācca madhye puruṣaḥ parasmāt //
ViPur, 4, 1, 68.1 kuśasthalī yā tava bhūpa ramyā purī purābhūd amarāvatīva /
ViPur, 4, 1, 69.2 ślāghyo varo 'sau tanayā taveyaṃ strīratnabhūtā sadṛśo hi yogaḥ //
ViPur, 4, 1, 72.2 vināmayāmāsa tataśca sāpi babhūva sadyo vanitā yathānyā //
ViPur, 4, 2, 3.1 tadanvayāś ca kṣatriyāḥ sarvadikṣvabhavan //
ViPur, 4, 2, 4.1 dhṛṣṭasyāpi dhārṣṭakaṃ kṣatram abhavat //
ViPur, 4, 2, 5.1 nabhagasyātmajo nābhāgasaṃjño 'bhavat /
ViPur, 4, 2, 5.2 tasyāpy ambarīṣaḥ ambarīṣasyāpi virūpo 'bhavat //
ViPur, 4, 2, 9.1 tasya putraśatapravarā vikukṣinimidaṇḍākhyās trayaḥ putrā babhūvuḥ /
ViPur, 4, 2, 9.2 śakunipramukhāḥ pañcāśat putrāḥ uttarāpatharakṣitāro babhūvuḥ /
ViPur, 4, 2, 14.1 śaśādasya puraṃjayo nāma putro 'bhavat //
ViPur, 4, 2, 20.1 kakutsthasyāpy anenāḥ putro 'bhūt pṛthur anenasaḥ pṛthor viśvagaś ca tasyāpi cāndro yuvanāśvaścāndrasya tasya yuvanāśvasya śrāvasto yaḥ purīṃ śrāvastīṃ niveśayāmāsa //
ViPur, 4, 2, 24.1 dṛḍhāśvāddharyaśvaḥ tasmān nikumbho nikumbhāt saṃhitāśvaḥ tataś ca kṛśāśvaḥ tasmācca prasenajit tato yuvanāśvo 'bhavat //
ViPur, 4, 2, 30.1 garbhaśca yuvanāśvasyodare abhavat krameṇa ca vavṛdhe //
ViPur, 4, 2, 34.1 tato māndhātā nāmato 'bhavat /
ViPur, 4, 2, 36.1 bhavati cātra ślokaḥ /
ViPur, 4, 2, 38.1 pañcāśacca duhitarastasya nṛpater babhūvuḥ //
ViPur, 4, 2, 57.2 mayā mayeti kṣitipātmajānāṃ tadartham atyarthakalir babhūva //
ViPur, 4, 2, 75.1 kālena gacchatā tasya tāsu rājatanayāsu putraśataṃ sārdham abhavat //
ViPur, 4, 2, 76.1 anudinānurūḍhasnehaprasaraś ca sa tatrātīva mamatākṛṣṭahṛdayo 'bhavat //
ViPur, 4, 2, 77.1 apyete 'smatputrāḥ kalabhāṣiṇaḥ padbhyāṃ gaccheyuḥ apyete yauvanino bhaveyuḥ api kṛtadārān etān paśyeyam apyeṣāṃ putrā bhaveyuḥ /
ViPur, 4, 2, 77.1 apyete 'smatputrāḥ kalabhāṣiṇaḥ padbhyāṃ gaccheyuḥ apyete yauvanino bhaveyuḥ api kṛtadārān etān paśyeyam apyeṣāṃ putrā bhaveyuḥ /
ViPur, 4, 2, 80.1 drakṣyāmi teṣām iti cet prasūtiṃ manoratho me bhavitā tato 'nyaḥ /
ViPur, 4, 2, 85.2 matsyasya saṅgād abhavacca yo me sutādirāgo muṣito 'smi tena //
ViPur, 4, 2, 87.2 yathā hi bhūyaḥ parihīnadoṣo janasya duḥkhair bhavitā na duḥkhī //
ViPur, 4, 2, 90.1 samastabhūtād amalād anantātsarveśvarād anyad anādimadhyāt /
ViPur, 4, 2, 92.1 tatrāpyanudinaṃ vaikhānasaniṣpādyam aśeṣaṃ kriyākalāpaṃ niṣpādya kṣapitasakalapāpaḥ paripakvamanovṛttir ātmanyagnīn samāropya bhikṣur abhavat //
ViPur, 4, 2, 95.1 yaścaitat saubharicaritam anusmarati paṭhati śṛṇoti avadhārayati lekhayati tasyāṣṭau janmanyasanmatir asaddharmo vā manaso 'sanmārgācaraṇam aśeṣaheyeṣu vā mamatvaṃ na bhavati //
ViPur, 4, 3, 2.1 ambarīṣasya māṃdhātus tanayasya yuvanāśvaḥ putro 'bhūt //
ViPur, 4, 3, 9.2 yas te 'nusmaraṇasamavetaṃ nāmagrahaṇaṃ kariṣyati na tasya sarpaviṣabhayaṃ bhaviṣyatīti //
ViPur, 4, 3, 11.1 ityuccāryāharniśam andhakārapraveśe vā na sarpair daśyate na cāpi kṛtānusmaraṇabhujo viṣam api bhuktam upaghātāya bhaviṣyati //
ViPur, 4, 3, 12.1 purukutsāya saṃtativicchedo na bhavato bhaviṣyatītyuragapatayo varaṃ daduḥ //
ViPur, 4, 3, 14.2 anaraṇyasya pṛṣadaśvaḥ pṛṣadaśvasya haryaśvaḥ putro 'bhavat /
ViPur, 4, 3, 33.1 naivam atisāhasādhyavasāyinī bhavatī bhavet yuktā sā tasmād anumaraṇanirbandhād virarāma //
ViPur, 4, 4, 6.1 kāśyapatanayāyāstu sumatyāḥ ṣaṣṭiṃ putrasahasrāṇyabhavan //
ViPur, 4, 4, 8.1 sa tv asamañjaso bālo bālyād evāsadvṛtto 'bhūt //
ViPur, 4, 4, 9.1 pitā cāsyācintayad ayam atītabālyaḥ subuddhimān bhaviṣyatīti //
ViPur, 4, 4, 12.1 tataścāsamañjasacaritānukāribhiḥ sāgarair apadhvastayajñaiḥ sanmārge jagati devāḥ sakalavidyāmayam asaṃspṛṣṭam aśeṣadoṣair bhagavataḥ puruṣottamasyāṃśabhūtaṃ kapilaṃ praṇamya tadartham ūcuḥ //
ViPur, 4, 4, 14.1 katham ebhir asadvṛttam anusaradbhir jagad bhaviṣyatīti //
ViPur, 4, 4, 34.1 tasyāṃśumato dilīpaḥ putro 'bhavat //
ViPur, 4, 4, 37.1 tatputraś ca ṛtuparṇaḥ yo 'sau nalasahāyo 'kṣahṛdayajño 'bhūt //
ViPur, 4, 4, 43.1 mriyamāṇaścāsāvatibhīṣaṇākṛtir atikarālavadano rākṣaso 'bhūt //
ViPur, 4, 4, 48.1 asāv api hiraṇyapātre māṃsam ādāya vasiṣṭhāgamanapratīkṣo 'bhavat //
ViPur, 4, 4, 50.1 sa cāpy acintayad aho 'sya rājño dauḥśīlyaṃ yenaitan māṃsam asmākaṃ prayacchati kim etad dravyajātam iti dhyānaparo 'bhavat //
ViPur, 4, 4, 53.1 yasmād abhojyam etad asmadvidhānāṃ tapasvinām avagacchann api bhavān mahyaṃ dadāti tasmāt tavaivātra lolupatā bhaviṣyatīti //
ViPur, 4, 4, 55.1 samādhivijñānāvagatārthaś cānugrahaṃ tasmai cakāra nātyantikam etad dvādaśābdaṃ tava bhojanaṃ bhaviṣyati //
ViPur, 4, 4, 56.1 asāvapi pratigṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavann ayam asmadgurur nārhasyenaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ sasyāmbudarakṣaṇārthaṃ tacchāpāmbu norvyāṃ na cākāśe cikṣepa kiṃtu tenaiva svapadau siṣeca //
ViPur, 4, 4, 62.1 prasīdekṣvākukulatilakabhūtas tvaṃ mahārājo mitrasaho na rākṣasaḥ //
ViPur, 4, 4, 72.1 tasya cāśmaka ityeva nāmābhavat //
ViPur, 4, 4, 73.1 aśmasya mūlako nāma putro 'bhavat //
ViPur, 4, 4, 80.1 yathā na brāhmaṇebhyaḥ sakāśād ātmāpi me priyataraḥ na ca svadharmollaṅghanaṃ mayā kadācid apy anuṣṭhitaṃ na ca sakaladevamānuṣapaśupakṣivṛkṣādikeṣvacyutavyatirekavatī dṛṣṭir mamābhūt /
ViPur, 4, 4, 81.1 khaṭvāṅgād dīrghabāhuḥ putro 'bhavat //
ViPur, 4, 4, 82.1 tato raghur abhavat //
ViPur, 4, 4, 92.1 sakalakṣatriyakṣayakāriṇam aśeṣahaihayakuladhūmaketubhūtaṃ ca paraśurāmam apāstavīryabalāvalepaṃ cakāra //
ViPur, 4, 4, 103.1 kuśasyātithir atither api niṣadhaḥ putro 'bhūt //
ViPur, 4, 4, 106.1 hiraṇyanābhasya putraḥ puṣyas tasmād dhruvasandhistataḥ sudarśanas tasmādagnivarṇas tataḥ śīghragas tasmādapi maruḥ putro 'bhavat //
ViPur, 4, 4, 108.1 āgāmiyuge sūryavaṃśakṣatravrata āvartayitā bhaviṣyati //
ViPur, 4, 5, 4.1 tadanantaraṃ pratipālyatām āgatas tavāpi ṛtvik bhaviṣyāmītyukte sa pṛthivīpatir na kiṃcid uktavān //
ViPur, 4, 5, 8.1 tatkarmakartṛtvaṃ ca gautamasya dṛṣṭvā svapate tasmai rājñe māṃ pratyākhyāyaiva tad anena gautamāya karmāntaraṃ samarpitaṃ yasmāt tasmād ayaṃ videho bhaviṣyatīti śāpaṃ dadau //
ViPur, 4, 5, 17.1 na hy etādṛg anyad duḥkham asti yaccharīrātmanor viyoge bhavati //
ViPur, 4, 5, 23.1 abhūd videho 'sya piteti vaidehaḥ mathanān mithir iti //
ViPur, 4, 5, 24.1 tasyodāvasuḥ putro 'bhavat //
ViPur, 4, 5, 27.1 dhṛṣṭaketor haryaśvas tasya ca manuḥ manoḥ pratikaḥ tasmātkṛtarathas tasya devamīḍhaḥ tasya ca vibudhaḥ vibudhasya mahādhṛtis tataśca kṛtarātaḥ tato mahāromā tasya svarṇaromā tatputro hrasvaromā hrasvaromṇaḥ sīradhvajo 'bhavat //
ViPur, 4, 5, 34.1 prāyeṇaite ātmavidyāśrayiṇo bhūpālā bhavanti //
ViPur, 4, 6, 3.3 somasyānukramāt khyātā yatrorvīpatayo 'bhavan //
ViPur, 4, 6, 12.1 tasya candrasya ca bṛhaspater dveṣād uśanā pārṣṇigrāho 'bhūt //
ViPur, 4, 6, 15.1 bṛhaspater api sakaladevasainyayutaḥ sahāyaḥ śakro 'bhavat //
ViPur, 4, 6, 16.1 evaṃ ca tayor atīvograsaṃgrāmas tārānimittas tārakāmayo nāmābhūt //
ViPur, 4, 6, 30.1 yathā ca naivam adyāpyatimantharavacanā bhaviṣyasīti //
ViPur, 4, 6, 36.1 dṛṣṭamātre ca tasminn apahāya mānam aśeṣam apāsya svargasukhābhilāṣaṃ tanmanaskā bhūtvā tam evopatasthe //
ViPur, 4, 6, 37.1 so 'pi ca tām atiśayitasakalalokastrīkāntisaukumāryalāvaṇyagativilāsahāsādiguṇām avalokya tadāyattacittavṛttir babhūva //
ViPur, 4, 6, 38.1 ubhayam api tanmanaskam ananyadṛṣṭi parityaktasamastānyaprayojanam abhūt //
ViPur, 4, 6, 41.1 bhavatvevaṃ yadi me samayaparipālanaṃ bhavān karotītyākhyāte punar api tām āha //
ViPur, 4, 6, 44.1 śayanasamīpe mamoraṇakadvayaṃ putrabhūtaṃ nāpaneyam //
ViPur, 4, 6, 50.1 vinā corvaśyā suraloko 'psarasāṃ siddhagandharvāṇāṃ ca nātiramaṇīyo 'bhavat //
ViPur, 4, 6, 56.1 tasyāpyapahriyamāṇasyākarṇya śabdam ākāśe punar apy anāthāsmy aham abhartṛkā kāpuruṣāśrayety ārtarāviṇī babhūva //
ViPur, 4, 6, 67.1 antarvatnyaham abdānte bhavatātrāgantavyaṃ kumāras te bhaviṣyati ekāṃ ca niśām ahaṃ tvayā saha vatsyāmīty uktaḥ prahṛṣṭaḥ svapuraṃ jagāma //
ViPur, 4, 6, 71.1 sādhu sādhvasya rūpam apyanena sahāsmākam api sarvakālam āsyā bhaved iti //
ViPur, 4, 6, 78.1 ūcuś cainam agnim āmnāyānusārī bhūtvā tridhā kṛtvorvaśīsalokatāmanoratham uddiśya samyag yajethāḥ tato 'vaśyam abhilaṣitam avāpsyatītyuktas tām agnisthālīm ādāya jagāma //
ViPur, 4, 6, 86.1 mayātrāgnisthālī nikṣiptā sā cāśvatthaḥ śamīgarbho 'bhūt //
ViPur, 4, 6, 90.1 paṭhataś cākṣarasaṃkhyānyevāṅgulānyaraṇyabhavat //
ViPur, 4, 6, 91.1 tatrāgniṃ nirmathyāgnitrayam āmnāyānusārī bhūtvā juhāva //
ViPur, 4, 6, 94.1 eko 'gnir ādāvabhavat ekena tvatra manvantare tredhā pravartitāḥ //
ViPur, 4, 7, 1.2 tasyāpyāyur dhīmān amāvasur viśvāvasuḥ śrutāyuḥ śatāyur ayutāyur itisaṃjñāḥ ṣaṭ putrā abhavan //
ViPur, 4, 7, 2.1 tathāmāvasor bhīmanāmā putro 'bhavat //
ViPur, 4, 7, 7.1 jahnoś ca sumantur nāma putro 'bhavat //
ViPur, 4, 7, 8.1 tasyāpy ajakas tato balākāśvas tasmāt kuśas tasyāpi kuśāmbukuśanābhādhūrtarajaso vasuś ceti catvāraḥ putrā babhūvuḥ //
ViPur, 4, 7, 9.1 teṣāṃ kuśāmbaḥ śakratulyo me putro bhaved iti tapaś cakāra //
ViPur, 4, 7, 10.1 taṃ cogratapasam avalokya mā bhavatv anyo 'smattulyo vīrya ity ātmanaivāsyendraḥ putratvam agacchat //
ViPur, 4, 7, 11.1 sa gādhir nāma putraḥ kauśiko 'bhavat //
ViPur, 4, 7, 21.1 putri sarva evātmaputram atiguṇam abhilaṣati nātmajāyābhrātṛguṇeṣv atīvādṛto bhavatīti //
ViPur, 4, 7, 28.1 tacca viparītaṃ kurvantyās tavātiraudrāstradhāraṇapālananiṣṭhaḥ kṣatriyācāraḥ putro bhaviṣyati tasyāś copaśamarucir brāhmaṇācāra ity ākarṇyaiva sā tasya pādau jagrāha //
ViPur, 4, 7, 30.1 bhagavan mayaitad ajñānād anuṣṭhitaṃ prasādaṃ me kuru maivaṃvidhaḥ putro bhavatu kāmam evaṃvidhaḥ pautro bhavatv ity ukte munir apy āha //
ViPur, 4, 7, 30.1 bhagavan mayaitad ajñānād anuṣṭhitaṃ prasādaṃ me kuru maivaṃvidhaḥ putro bhavatu kāmam evaṃvidhaḥ pautro bhavatv ity ukte munir apy āha //
ViPur, 4, 7, 34.1 satyavaty api kauśikī nāma nady abhavat //
ViPur, 4, 7, 37.1 viśvāmitraputras tu bhārgava eva śunaḥśepo devair dattaḥ tataś ca devarātanāmābhavat //
ViPur, 4, 7, 38.1 tataś cānye madhuśchandodhanañjayakṛtadevāṣṭakakacchapaharirākhyā viśvāmitraputrā babhūvuḥ //
ViPur, 4, 7, 39.1 teṣāṃ ca bahūni kauśikagotrāṇi ṛṣyantareṣu vivāhyany abhavan //
ViPur, 4, 8, 3.1 nahuṣakṣatravṛddharambharajisaṃjñās tathaivānenāḥ pañcamaḥ putro 'bhūt //
ViPur, 4, 8, 4.1 kṣatravṛddhāt suhotraḥ putro 'bhavat //
ViPur, 4, 8, 5.1 kāśyapakāśagṛtsamadās trayas tasya putrā babhūvuḥ //
ViPur, 4, 8, 6.1 gṛtsamadasya śaunakaś cāturvarṇyapravartayitābhūt //
ViPur, 4, 8, 7.1 kāśyasya kāśeyaḥ kāśīrājaḥ tasmād rāṣṭraḥ rāṣṭrasya dīrghatapāḥ putro 'bhavat //
ViPur, 4, 8, 8.1 dhanvantaris tu dīrghatapasaḥ putro 'bhavat //
ViPur, 4, 8, 10.1 kāśīrājagotre 'vatīrya tvam aṣṭadhā samyag āyurvedaṃ kariṣyasi yajñabhāgabhug bhaviṣyasīti //
ViPur, 4, 8, 12.1 sa ca bhadraśreṇyavaṃśavināśanād aśeṣaśatravo 'nena jitā iti śatrujid abhavat //
ViPur, 4, 8, 13.1 tena ca prītimatātmaputro vatsa vatsetyabhihito vatso 'bhavat //
ViPur, 4, 8, 16.0 tasya ca vatsasya putro 'larkanāmābhavat yasyāyam adyāpi śloko gīyate //
ViPur, 4, 8, 18.1 tasyāpy alarkasya sannatināmābhavad ātmajaḥ //
ViPur, 4, 9, 3.1 bhagavann asmākam atra virodhe katamaḥ pakṣo jetā bhaviṣyatīti //
ViPur, 4, 9, 7.1 yotsye 'haṃ bhavatām arthe yady aham amarajayād bhavatām indro bhaviṣyāmīty ākarṇyaitat tair abhihitam //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 9, 20.1 te cāpi tena buddhimohenābhibhūyamānā brahmadviṣo dharmatyāgino vedavādaparāṅmukhā babhūvuḥ //
ViPur, 4, 9, 24.1 rambhas tv anapatyo 'bhavat //
ViPur, 4, 9, 25.1 kṣatravṛddhasutaḥ pratikṣatro 'bhavat //
ViPur, 4, 10, 1.2 yatiyayātisaṃyātyāyātiviyātikṛtisaṃjñā nahuṣasya ṣaṭ putrā mahābalaparākramā babhūvuḥ //
ViPur, 4, 10, 3.1 yayātis tu bhūbhṛd abhavat //
ViPur, 4, 10, 5.1 atrānuvaṃśaśloko bhavati //
ViPur, 4, 10, 12.1 taṃ ca pitā śaśāpa tvatprasūtir na rājyārhā bhaviṣyatīti //
ViPur, 4, 10, 20.1 viśvācyā devayānyā ca sahopabhogaṃ bhuktvā kāmānām antaṃ prāpsyāmīty anudinaṃ tanmanasko babhūva //
ViPur, 4, 10, 29.2 nirdvandvo nirmamo bhūtvā cariṣyāmi mṛgaiḥ saha //
ViPur, 4, 11, 5.1 sahasrajitkroṣṭunalanahuṣasaṃjñāś catvāro yaduputrā babhūvuḥ //
ViPur, 4, 11, 7.1 tasya haihayahehayaveṇuhayās trayaḥ putrā babhūvuḥ //
ViPur, 4, 11, 10.1 tasmād bhadraśreṇyas tato durdamas tasmād dhanakaḥ dhanakasya kṛtavīryakṛtāgnikṛtadharmakṛtaujasaś catvāraḥ putrā babhūvuḥ //
ViPur, 4, 11, 17.1 anaṣṭadravyatā ca tasya rājye 'bhavat //
ViPur, 4, 11, 21.1 tasya ca putraśatapradhānāḥ pañca putrā babhūvuḥ śūraśūrasenavṛṣasenamadhujayadhvajasaṃjñāḥ //
ViPur, 4, 11, 22.1 jayadhvajāt tālajaṅghaḥ putro 'bhavat //
ViPur, 4, 11, 26.1 vṛṣasya putro madhur abhavat //
ViPur, 4, 11, 29.1 madhusaṃjñāhetuś ca madhur abhavat //
ViPur, 4, 12, 3.1 tattanayaḥ śaśibinduḥ caturdaśamahāratneśaś cakravarty abhavat //
ViPur, 4, 12, 4.1 tasya ca śatasahasraṃ patnīnām abhavat //
ViPur, 4, 12, 9.1 tasya ca śitapur nāma putro 'bhavat //
ViPur, 4, 12, 11.1 tasya parāvṛto rukmeṣupṛthujyāmaghavalitaharitasaṃjñās tasya pañcātmajā babhūvuḥ //
ViPur, 4, 12, 13.1 bhāryāvaśyās tu ye kecid bhaviṣyanty athavā mṛtāḥ /
ViPur, 4, 12, 13.2 teṣāṃ tu jyāmaghaḥ śreṣṭhaḥ śaibyāpatir abhūn nṛpaḥ //
ViPur, 4, 12, 29.1 nāhaṃ prasūtā putreṇa nānyā patnyabhavat tava /
ViPur, 4, 12, 38.1 punaś ca tṛtīyaṃ romapādasaṃjñaṃ putram ajījanad yo nāradād avāptajñānavān bhaviṣyati iti //
ViPur, 4, 12, 39.1 romapādād babhruḥ babhror dhṛtiḥ dhṛteḥ kaiśikaḥ kaiśikasyāpi cediḥ putro 'bhavat yasya saṃtatau caidyā bhūpālāḥ //
ViPur, 4, 12, 40.1 krathasya snuṣāputrasya kuntir abhavat //
ViPur, 4, 12, 41.3 tasmān navarathaḥ tasyāpi daśarathaḥ tataś ca śakuniḥ tattanayaḥ karambhiḥ karambher devarāto 'bhavat //
ViPur, 4, 12, 42.1 tasmād devakṣatraḥ tasyāpi madhuḥ madhoḥ kumāravaṃśaḥ kumāravaṃśād anuḥ anoḥ purumitraḥ pṛthivīpatir abhavat //
ViPur, 4, 13, 1.2 bhajanabhajamānadivyāndhakadevāvṛdhamahābhojavṛṣṇisaṃjñāḥ satvatasya putrā babhūvuḥ //
ViPur, 4, 13, 3.1 devāvṛdhasyāpi babhruḥ putro 'bhavat //
ViPur, 4, 13, 7.1 mahābhojas tvatidharmātmā tasyānvaye bhojāḥ mṛttikāvarapuranivāsino mārtikāvarā babhūvuḥ //
ViPur, 4, 13, 8.1 vṛṣṇeḥ sumitro yudhājicca putrāvabhūtām //
ViPur, 4, 13, 11.1 tasya ca satrājito bhagavān ādityaḥ sakhābhavat //
ViPur, 4, 13, 26.1 tatprabhāvāc ca sakalasyaiva rāṣṭrasyopasargānāvṛṣṭivyālāgnito yad durbhikṣādibhayaṃ na bhavati //
ViPur, 4, 13, 45.1 tayoś ca parasparam uddhatāmarṣayor yuddham ekaviṃśatidinānyabhavat //
ViPur, 4, 13, 47.1 aniṣkramaṇe ca madhuripur asāv avaśyam atra bile 'tyantaṃ nāśam avāpto bhaviṣyaty anyathā tasya jīvataḥ katham etāvanti dināni śatrujaye vyākṣepo bhaviṣyatīti kṛtādhyavasāyā dvārakām āgamya hataḥ kṛṣṇa iti kathayāmāsuḥ //
ViPur, 4, 13, 47.1 aniṣkramaṇe ca madhuripur asāv avaśyam atra bile 'tyantaṃ nāśam avāpto bhaviṣyaty anyathā tasya jīvataḥ katham etāvanti dināni śatrujaye vyākṣepo bhaviṣyatīti kṛtādhyavasāyā dvārakām āgamya hataḥ kṛṣṇa iti kathayāmāsuḥ //
ViPur, 4, 13, 49.1 tataś cāsya yudhyamānasyātiśraddhādattaviśiṣṭopapātrayuktānnatoyādinā śrīkṛṣṇasya balaprāṇapuṣṭir abhūt //
ViPur, 4, 13, 50.1 itarasyānudinam atigurupuruṣabhedyamānasya atiniṣṭhuraprahārapātapīḍitākhilāvayavasya nirāhāratayā balahānir abhūt //
ViPur, 4, 13, 52.0 surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe //
ViPur, 4, 13, 52.0 surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe //
ViPur, 4, 13, 54.1 sa ca praṇipatya punar apy enaṃ prasādya jāmbavatīṃ nāma kanyāṃ gṛhāgatāyārghyabhūtāṃ grāhayāmāsa //
ViPur, 4, 13, 58.1 bhagavadāgamanodbhūtaharṣotkarṣasya dvārakāvāsijanasya kṛṣṇāvalokanāt tatkṣaṇam evātipariṇatavayaso 'pi navayauvanam ivābhavat //
ViPur, 4, 13, 71.1 pitṛvadhāmarṣapūrṇā ca satyabhāmā śīghraṃ syandanam ārūḍhā vāraṇāvataṃ gatvā bhagavate 'haṃ pratipāditety akṣāntimatā śatadhanvanāsmatpitā vyāpāditaḥ tacca syamantakamaṇiratnam apahṛtaṃ yasyāvabhāsanenāpahṛtatimiraṃ trailokyaṃ bhaviṣyati //
ViPur, 4, 13, 78.1 tadubhayavināśāttanmaṇiratnam āvābhyāṃ sāmānyaṃ bhaviṣyati //
ViPur, 4, 13, 99.1 vṛthaivāsmābhiḥ śatadhanur ghātitaḥ na prāptam akhilajagatsārabhūtaṃ tan mahāratnaṃ syamantakākhyam ity ākarṇyodbhūtakopo baladevo vāsudevam āha //
ViPur, 4, 13, 108.1 savanagatau hi kṣatriyavaiśyau nighnan brahmahā bhavatīty evaṃprakāraṃ dīkṣākavacaṃ praviṣṭa eva tasthau //
ViPur, 4, 13, 111.1 tadapakrāntidinād ārabhya tatropasargadurbhikṣavyālānāvṛṣṭimārikādyupadravā babhūvuḥ //
ViPur, 4, 13, 124.1 tāṃ ca gāndinīṃ kanyāṃ śvaphalkāyopakāriṇe gṛham āgatāyārghyabhūtāṃ prādāt //
ViPur, 4, 13, 127.1 tat katham asminn apakrānte atra durbhikṣamārikādyupadravā na bhaviṣyanti //
ViPur, 4, 13, 129.1 tatra cāgatamātra eva tasya syamantakamaṇeḥ prabhāvād anāvṛṣṭimārikādurbhikṣavyālādyupadravopaśamā babhūvuḥ //
ViPur, 4, 13, 138.1 dānapate jānīma eva vayaṃ yathā śatadhanvanā tad idam akhilajagatsārabhūtaṃ syamantakaṃ ratnaṃ bhavataḥ samarpitaṃ /
ViPur, 4, 13, 139.1 kim atrānuṣṭheyam anyathā ced bravīmy ahaṃ tat kevalāmbaratirodhānam anviṣyanto ratnam ete drakṣyanti ativirodho na kṣama iti saṃcintya tam akhilajagatkāraṇabhūtaṃ nārāyaṇam āhākrūraḥ //
ViPur, 4, 13, 149.1 tam ālokyātīva balabhadro mamāyam acyutenaiva sāmānyaḥ samanvicchita iti kṛtaspṛho 'bhūt //
ViPur, 4, 13, 161.1 ityetad bhagavato mithyābhiśastikṣālanaṃ yaḥ smarati na tasya kadācid alpāpi mithyābhiśastir bhavati avyāhatākhilendriyaścākhilapāpamokṣam avāpnoti //
ViPur, 4, 14, 1.2 anamitrasya putraḥ śinir nāmābhavat //
ViPur, 4, 14, 7.1 śvaphalkād akrūro gāndinyām abhavat //
ViPur, 4, 14, 11.1 pṛthuvipṛthupramukhāś citrakasya putrā bahavo babhūvuḥ //
ViPur, 4, 14, 13.1 kukurāddhṛṣṭaḥ tasmāc ca kapotaromā tataśca vilomā tasmād api tumburusakho 'bhavad anusaṃjñaś ca //
ViPur, 4, 14, 20.1 ugrasenasyāpi kaṃsanyagrodhasunāmānakāhvaśaṅkusubhūmirāṣṭrapālayuddhatuṣṭisutuṣṭimatsaṃjñāḥ putrā babhūvuḥ //
ViPur, 4, 14, 22.1 bhajamānāc ca vidūrathaḥ putro 'bhavat //
ViPur, 4, 14, 24.1 tasyāpi kṛtavarmaśatadhanurdevārhadevagarbhādyāḥ putrā babhūvuḥ //
ViPur, 4, 14, 26.1 śūrasyāpi māriṣā nāma patny abhavat //
ViPur, 4, 14, 30.1 tasya ca devabhāgadevaśravāṣṭakakakuccakravatsadhārakasṛñjayaśyāmaśamikagaṇḍūṣasaṃjñā nava bhrātaro 'bhavan //
ViPur, 4, 14, 31.1 pṛthā śrutadevā śrutakīrtiḥ śrutaśravā rājādhidevī ca vasudevādīnāṃ pañca bhaginyo 'bhavan //
ViPur, 4, 14, 32.1 śūrasya kuntir nāma sakhābhavat //
ViPur, 4, 14, 37.1 tasyāś ca sapatnī mādrī nāmābhūt //
ViPur, 4, 14, 42.1 tasyāṃ ca saṃtardanādayaḥ kaikeyāḥ pañca putrā babhūvuḥ //
ViPur, 4, 14, 46.1 sa vā pūrvam apy udāravikramo daityānām ādipuruṣo hiraṇyakaśipur abhavat //
ViPur, 4, 14, 48.1 punar api akṣayavīryaśauryasaṃpatparākramaguṇaḥ samākrāntasakalatrailokeśvaraprabhāvo daśānano nāmābhūt //
ViPur, 4, 14, 50.1 punaś cedirājasya damaghoṣasyātmajaḥ śiśupālanāmābhavat //
ViPur, 4, 14, 52.1 bhagavatā ca sa nidhanam upānītas tatraiva paramātmabhūte manasa ekāgratayā sāyujyam avāpa //
ViPur, 4, 15, 5.1 tatra ca hiraṇyakaśiporviṣṇurayamityetanna manasyabhūt //
ViPur, 4, 15, 8.1 na tu sa tasminn anādinidhane parabrahmabhūte bhagavaty anālambini kṛte manasas tallayam avāpa //
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
ViPur, 4, 15, 11.1 tatra tv akhilānām eva sa bhagavannāmnāṃ tvaṃkārakāraṇam abhavat //
ViPur, 4, 15, 14.1 tatas tam evākrośeṣūccārayaṃstam eva hṛdayena dhārayann ātmavadhāya yāvad bhagavaddhastacakrāṃśumālojjvalam akṣayatejaḥsvarūpaṃ brahmabhūtam apagatadveṣādidoṣaṃ bhagavantam adrākṣīt //
ViPur, 4, 15, 18.1 vasudevasya tv ānakadundubheḥ pauravīrohiṇīmadirābhadrādevakīpramukhā bahvyaḥ patnyo 'bhavan //
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
ViPur, 4, 15, 32.1 suprasannādityacandrādigraham avyālādibhayaṃ svasthamānasam akhilam evaitajjagad apāstādharmam abhavat tasmiṃś ca puṇḍarīkanayane jāyamāne //
ViPur, 4, 15, 34.1 bhagavato 'py atra martyaloke 'vatīrṇasya ṣoḍaśasahasrāṇy ekottaraśatādhikāni bhāryāṇām abhavan //
ViPur, 4, 15, 35.1 tāsāṃ ca rukmiṇīsatyabhāmājāmbavatīcāruhāsinīpramukhā hyaṣṭau patnyaḥ pradhānā babhūvuḥ //
ViPur, 4, 15, 49.2 nideśasthāyinas tasya babhūvuḥ sarvayādavāḥ //
ViPur, 4, 16, 4.1 so 'napatyo 'bhavat //
ViPur, 4, 18, 1.2 yayāteś caturthaputrasyānoḥ sabhānalacakṣuḥparameṣusaṃjñās trayaḥ putrā babhūvuḥ //
ViPur, 4, 18, 9.1 uśīnarasyāpi śibinṛganavakṛmivarmākhyāḥ pañca putrā babhūvuḥ //
ViPur, 4, 18, 11.1 titīkṣor api ruśadrathaḥ putro 'bhūt //
ViPur, 4, 18, 14.1 tannāmasaṃtatisaṃjñāś ca pañca viṣayāḥ babhūvuḥ //
ViPur, 4, 18, 21.1 campasya haryaṅgo nāmātmajo 'bhūt //
ViPur, 4, 18, 25.1 tasyāpi dhṛtavrataḥ putro 'bhūt //
ViPur, 4, 19, 2.1 ṛteṣukakṣeṣusthaṇḍileṣukṛteṣujaleṣudharmeṣudhṛteṣusthaleṣusaṃnateṣuvaneṣunāmāno raudrāśvasya daśa putrā babhūvuḥ //
ViPur, 4, 19, 3.1 ṛteṣor antināraḥ putro 'bhūt //
ViPur, 4, 19, 5.1 apratirathasya kaṇvaḥ putro 'bhūt //
ViPur, 4, 19, 7.1 yataḥ kaṇvāyanā dvijā babhūvuḥ //
ViPur, 4, 19, 8.1 apratirathasyāparaḥ putro 'bhūd ailīnaḥ //
ViPur, 4, 19, 9.1 ailīnasya duṣyantādyāś catvāraḥ putrā babhūvuḥ //
ViPur, 4, 19, 10.1 duṣyantāccakravartī bharato 'bhūt //
ViPur, 4, 19, 14.1 bharatasya patnitraye nava putrā babhūvuḥ //
ViPur, 4, 19, 20.1 vitathasyāpi manyuḥ putro 'bhavat //
ViPur, 4, 19, 21.1 bṛhatkṣatramahāvīryanagaragargā 'bhavan manyuputrāḥ //
ViPur, 4, 19, 23.1 gargācchiniḥ tataś ca gārgyāḥ śainyāḥ kṣatropetā dvijātayo babhūvuḥ //
ViPur, 4, 19, 24.1 mahāvīryācca durukṣayo nāma putro 'bhavat //
ViPur, 4, 19, 25.1 tasya trayyāruṇiḥ puṣkariṇaḥ kapiś ca putratrayam abhūt //
ViPur, 4, 19, 50.1 saṃnatimataḥ kṛtaḥ putro 'bhūt //
ViPur, 4, 19, 56.1 ajamīḍhasya nalinī nāma patnī tasyāṃ nīlasaṃjñaḥ putro 'bhavat //
ViPur, 4, 19, 60.1 mudgalācca maudgalyāḥ kṣatropetā dvijātayo babhūvuḥ //
ViPur, 4, 19, 62.1 haryaśvād divodāso 'halyā ca mithunam abhūt //
ViPur, 4, 19, 63.1 śaradvataś cāhalyāyāṃ śatānando 'bhavat //
ViPur, 4, 19, 66.1 tacca dvidhāgatam apatyadvayaṃ kumāraḥ kanyā cābhavat //
ViPur, 4, 19, 68.1 tataḥ kumāraḥ kṛpaḥ kanyā cāśvatthāmno jananī kṛpī droṇācāryasya patny abhavat //
ViPur, 4, 19, 72.1 somakājjantuḥ putraśatajyeṣṭho 'bhavat //
ViPur, 4, 19, 74.1 ajamīḍhasyānyo ṛkṣanāmā putro 'bhavat //
ViPur, 4, 19, 78.1 sudhanurjahnuparīkṣitpramukhāḥ kuroḥ putrāḥ babhūvuḥ //
ViPur, 4, 20, 2.1 jahnos tu suratho nāmātmajo babhūva //
ViPur, 4, 20, 6.1 tataś ca ṛkṣo 'nyo 'bhavat //
ViPur, 4, 20, 9.1 tasyāpi devāpiśaṃtanubāhlīkasaṃjñās trayaḥ putrā babhūvuḥ //
ViPur, 4, 20, 11.1 śaṃtanus tu mahīpālo 'bhūt //
ViPur, 4, 20, 29.1 patite cāgraje naiva te parivettṛtvaṃ bhavatīty uktaḥ śaṃtanuḥ svapuram āgamya rājyam akarot //
ViPur, 4, 20, 31.1 bāhlīkāt somadattaḥ putro 'bhūt //
ViPur, 4, 20, 32.1 somadattasyāpi bhūribhūriśravaśalyasaṃjñās trayaḥ putrā babhūvuḥ //
ViPur, 4, 20, 33.1 śaṃtanor apy amaranadyāṃ jāhnavyām udārakīrtir aśeṣaśāstrārthavid bhīṣmaḥ putro 'bhūt //
ViPur, 4, 20, 41.1 teṣāṃ ca draupadyāṃ pañcaiva putrā babhūvuḥ //
ViPur, 4, 20, 49.1 arjunasyāpy ulūpyāṃ nāgakanyāyām irāvān nāma putro 'bhavat //
ViPur, 4, 21, 2.1 yo 'yaṃ sāmpratam avanīpatiḥ parīkṣit tasyāpi janamejayaśrutasenograsenabhīmasenāś catvāraḥ putrā bhaviṣyanti //
ViPur, 4, 21, 3.1 janamejayasyāpi śatānīko bhaviṣyati //
ViPur, 4, 21, 5.1 śatānīkād aśvamedhadatto bhavitā //
ViPur, 4, 21, 9.1 tasyāpy uṣṇaḥ putro bhavitā //
ViPur, 4, 23, 2.1 atra hi vaṃśe mahābalaparākramā jarāsaṃdhapradhānā babhūvuḥ //
ViPur, 4, 23, 5.1 tataś ca senajit tataś ca śrutañjayas tato vipras tasya ca putraḥ śucināmā bhaviṣyati //
ViPur, 4, 23, 9.1 subalāt sunīto bhavitā //
ViPur, 4, 23, 13.1 ityete bārhadrathā bhūpatayo varṣasahasram ekaṃ bhaviṣyanti //
ViPur, 4, 24, 1.2 yo 'yaṃ ripuñjayo nāma bārhadratho 'ntyaḥ tasyāmātyo muniko nāma bhaviṣyati //
ViPur, 4, 24, 3.1 tasyāpi balākanāmā putro bhavitā //
ViPur, 4, 24, 10.1 tatputraḥ kākavarṇo bhavitā //
ViPur, 4, 24, 19.1 ity ete śaiśanābhā bhūpālās trīṇi varṣaśatāni dviṣaṣṭyadhikāni bhaviṣyanti //
ViPur, 4, 24, 20.1 mahānandinas tataḥ śūdrāgarbhodbhavo 'tilubdho 'tibalo mahāpadmanāmā nandaḥ paraśurāma ivāparo 'khilakṣatrāntakārī bhaviṣyati //
ViPur, 4, 24, 21.1 tataḥ prabhṛti śūdrā bhūpālā bhaviṣyanti //
ViPur, 4, 24, 23.1 tasyāpy aṣṭau sutāḥ sumālyādyā bhavitāraḥ //
ViPur, 4, 24, 25.1 mahāpadmaputrāś caikaṃ varṣaśatam avanīpatayo bhaviṣyanti //
ViPur, 4, 24, 29.1 tasyāpi putro bindusāro bhaviṣyati //
ViPur, 4, 24, 31.1 tasyānu bṛhadrathanāmā bhavitā //
ViPur, 4, 24, 32.1 evam ete mauryā daśa bhūpatayo bhaviṣyanti abdaśataṃ saptatriṃśaduttaram //
ViPur, 4, 24, 42.1 ete kāṇvāyanāścatvāraḥ pañcacatvāriṃśad varṣāṇi bhūpatayo bhaviṣyanti //
ViPur, 4, 24, 44.1 tataś ca kṛṣṇanāmā tadbhrātā pṛthivīpatir bhaviṣyati //
ViPur, 4, 24, 51.1 āndhrabhṛtyāḥ saptābhīraprabhṛtayo daśa gardabhinaś ca bhūbhujo bhaviṣyanti //
ViPur, 4, 24, 52.1 tataḥ ṣoḍaśa bhūpatayo bhavitāraḥ //
ViPur, 4, 24, 55.1 teṣūtsanneṣu kaiṅkilā yavanā bhūpatayo bhaviṣyanty amūrdhābhiṣiktāḥ //
ViPur, 4, 24, 56.1 teṣām apatyaṃ vindhyaśaktis tataḥ purañjayas tasmād rāmacandras tasmāddharmavarmā tato vaṅgas tato 'bhūnnandanas tataḥ sunandī tadbhrātā nandiyaśāḥ śukraḥ pravīra ete varṣaśataṃ ṣaḍ varṣāṇi bhūpatayo bhaviṣyanti //
ViPur, 4, 24, 56.1 teṣām apatyaṃ vindhyaśaktis tataḥ purañjayas tasmād rāmacandras tasmāddharmavarmā tato vaṅgas tato 'bhūnnandanas tataḥ sunandī tadbhrātā nandiyaśāḥ śukraḥ pravīra ete varṣaśataṃ ṣaḍ varṣāṇi bhūpatayo bhaviṣyanti //
ViPur, 4, 24, 59.1 tataś ca kosalāyāṃ tu nava caiva bhūpatayo bhaviṣyanti //
ViPur, 4, 24, 70.1 ete ca tulyakālāḥ sarve pṛthivyāṃ bhūbhujo bhaviṣyanti //
ViPur, 4, 24, 71.1 alpaprasādā bṛhatkopāḥ sārvakālam anṛtādharmarucayaḥ strībālagovadhakartāraḥ parasvādānarucayo 'lpasārās tamisraprāyā uditāstamitaprāyā alpāyuṣo mahecchā hyalpadharmā lubdhāśca bhaviṣyanti //
ViPur, 4, 24, 73.1 tataś cānudinam alpālpahrāsavyavacchedād dharmārthayor jagataḥ saṃkṣayo bhaviṣyati //
ViPur, 4, 24, 93.1 ity evam anekadoṣottare tu bhūmaṇḍale sarvavarṇeṣv eva yo yo balavān sa sa bhūpatir bhaviṣyati //
ViPur, 4, 24, 95.1 madhuśākamūlaphalapattrapuṣpādyāhārāśca bhaviṣyanti //
ViPur, 4, 24, 96.1 taruvalkalaparṇacīraprāvaraṇāś cātibahuprajāḥ śītavātātapavarṣasahāś ca bhaviṣyanti //
ViPur, 4, 24, 99.1 anantaraṃ cāśeṣakaler avasāne niśāvasāne vibuddhānām iva teṣām eva janapadānām amalasphaṭikadalaśuddhā matayo bhaviṣyanti //
ViPur, 4, 24, 100.1 teṣāṃ ca bījabhūtānām aśeṣamanuṣyāṇāṃ pariṇatānām api tatkālakṛtāpatyaprasūtir bhaviṣyati //
ViPur, 4, 24, 100.1 teṣāṃ ca bījabhūtānām aśeṣamanuṣyāṇāṃ pariṇatānām api tatkālakṛtāpatyaprasūtir bhaviṣyati //
ViPur, 4, 24, 101.1 tāni ca tadapatyāni kṛtayugānusārīṇyeva bhaviṣyanti //
ViPur, 4, 24, 102.3 ekarāśau sameṣyanti bhaviṣyati tadā kṛtam //
ViPur, 4, 24, 108.2 tāvat pṛthvīpariṣvaṅge samartho nābhavat kaliḥ //
ViPur, 4, 24, 113.2 ṣaṣṭiṃ caiva sahasrāṇi bhaviṣyaty eṣa vai kaliḥ //
ViPur, 4, 24, 114.2 niḥśeṣeṇa tatas tasmin bhaviṣyati punaḥ kṛtam //
ViPur, 4, 24, 118.2 bhaviṣyato manor vaṃśabījabhūtau vyavasthitau //
ViPur, 4, 24, 118.2 bhaviṣyato manor vaṃśabījabhūtau vyavasthitau //
ViPur, 4, 24, 120.1 kalau tu bījabhūtās te kecit tiṣṭhanti bhūtale /
ViPur, 4, 24, 133.2 yo yo mṛto hy atra babhūva rājā kubuddhir āsīd iti tasya tasya //
ViPur, 4, 24, 148.2 yudhiṣṭhirādyāś ca babhūvur ete satyaṃ na mithyā kva nu te na vidmaḥ //
ViPur, 4, 24, 149.2 ye te tathānye ca tathābhidheyāḥ sarve bhaviṣyanti yathaiva pūrve //
ViPur, 5, 1, 16.1 tadaṃśabhūtaḥ sarveṣāṃ samūho vaḥ surottamāḥ //
ViPur, 5, 1, 43.2 sarvāṇi bhūtāni tavāntarāṇi yadbhūtabhavyaṃ tadaṇoraṇīyaḥ /
ViPur, 5, 1, 43.2 sarvāṇi bhūtāni tavāntarāṇi yadbhūtabhavyaṃ tadaṇoraṇīyaḥ /
ViPur, 5, 1, 46.2 tvatto nānyatkiṃcidasti svarūpaṃ yadvā bhūtaṃ yacca bhavyaṃ parātman //
ViPur, 5, 1, 46.2 tvatto nānyatkiṃcidasti svarūpaṃ yadvā bhūtaṃ yacca bhavyaṃ parātman //
ViPur, 5, 1, 64.2 tasyāyamaṣṭamo garbho matkeśo bhavitā surāḥ //
ViPur, 5, 1, 67.2 bhaviṣyatītyācacakṣe bhagavānnārado muniḥ //
ViPur, 5, 1, 85.2 teṣāṃ hi prārthitaṃ sarvaṃ matprasādādbhaviṣyati //
ViPur, 5, 1, 87.2 asaṃdigdhā bhaviṣyanti gaccha devi yathoditam //
ViPur, 5, 2, 4.2 viṣṇoraṃśe bhuvaṃ yāte ṛtavaścābhavanśubhāḥ //
ViPur, 5, 2, 7.2 prakṛtistvaṃ parā sūkṣmā brahmagarbhābhavaḥ purā /
ViPur, 5, 2, 8.1 sṛjyasvarūpagarbhā ca sṛṣṭibhūtā sanātane /
ViPur, 5, 2, 8.2 bījabhūtā tu sarvasya yajñagarbhābhavastrayī //
ViPur, 5, 2, 8.2 bījabhūtā tu sarvasya yajñagarbhābhavastrayī //
ViPur, 5, 3, 3.2 babhūva sarvalokasya kaumudī śaśino yathā //
ViPur, 5, 3, 15.2 ityuktvā bhagavāṃstūṣṇīṃ babhūva munisattama /
ViPur, 5, 3, 16.1 mohitāścābhavaṃstatra rakṣiṇo yoganidrayā /
ViPur, 5, 3, 28.1 sarvasvabhūto devānāmāsīnmṛtyuḥ purā sa te /
ViPur, 5, 4, 12.1 utpannaścāpi mṛtyurme bhūtapūrvaśca me kila /
ViPur, 5, 5, 14.3 yasya nābhisamudbhūtapaṅkajādabhavajjagat //
ViPur, 5, 5, 17.1 vāmano rakṣatu sadā bhavantaṃ yaḥ kṣaṇādabhūt /
ViPur, 5, 6, 10.2 ghṛṣṭajānukarau vipra babhūvaturubhāvapi //
ViPur, 5, 6, 27.2 kākabhāsasamākīrṇaṃ vrajasthānamabhūddvija //
ViPur, 5, 6, 35.2 sarvasya jagataḥ pālau vatsapālau babhūvatuḥ //
ViPur, 5, 6, 36.2 babhūva vāridhārābhiraikyaṃ kurvandiśāmiva //
ViPur, 5, 6, 43.1 mārgā babhūvuraspaṣṭā navaśaṣpacayāvṛtāḥ /
ViPur, 5, 7, 24.2 yaśodā ca mahābhāgā babhūva munisattama //
ViPur, 5, 7, 30.2 apaśyanto hariṃ dīnāḥ kathaṃ goṣṭhe bhaviṣyatha //
ViPur, 5, 7, 45.1 vraṇāḥ phaṇe 'bhavaṃścāsya kṛṣṇasyāṅghrinikuṭṭanaiḥ /
ViPur, 5, 8, 13.2 navaśaṣpaṃ sukhaṃ ceruryanna bhuktamabhūtpurā //
ViPur, 5, 9, 6.2 samastalokanāthānāṃ nāthabhūtau bhuvaṃ gatau //
ViPur, 5, 10, 1.3 prāvṛḍvyatītā vikasatsarojā cābhavaccharat //
ViPur, 5, 10, 10.1 nibhṛto 'bhavadatyarthaṃ samudraḥ stimitodakaḥ /
ViPur, 5, 10, 11.1 sarvatrātiprasannāni salilāni tadābhavan /
ViPur, 5, 10, 12.1 babhūva vimalaṃ vyoma śaradādhvastatoyadam /
ViPur, 5, 10, 21.2 tena saṃvardhitaiḥ sasyaistuṣṭāḥ puṣṭā bhavanti vai //
ViPur, 5, 10, 41.2 tataḥ kṛtā bhavetprītir gavām adrestathā mama //
ViPur, 5, 11, 7.2 ekaṃ dhārāmahāsārapūraṇenābhavan mune //
ViPur, 5, 11, 9.2 adhaścordhvaṃ ca tiryakca jagadāpyamivābhavat //
ViPur, 5, 12, 12.2 upendratve gavāmindro govindastvaṃ bhaviṣyasi //
ViPur, 5, 12, 22.1 hateṣveteṣu devendra bhaviṣyati mahāhavaḥ /
ViPur, 5, 13, 9.2 kṣaṇaṃ bhūtvā tvasau tūṣṇīṃ kiṃcitpraṇayakopavān /
ViPur, 5, 13, 48.2 gopījanena naivābhūd ekasthānasthirātmanā //
ViPur, 5, 13, 57.2 yathābdakoṭipratimaḥ kṣaṇastena vinābhavat //
ViPur, 5, 15, 15.1 dhanurmaho mamāpyatra caturdaśyāṃ bhaviṣyati /
ViPur, 5, 15, 23.3 prītimānabhavatkṛṣṇaṃ śvo drakṣyāmīti satvaraḥ //
ViPur, 5, 16, 13.2 svedārdragātraḥ śrāntaśca niryatnaḥ so 'bhavattataḥ //
ViPur, 5, 16, 14.2 nipapāta dvidhābhūto vaidyutena yathā drumaḥ //
ViPur, 5, 16, 15.2 keśinaste dvidhābhūte śakale dve virejatuḥ //
ViPur, 5, 16, 23.2 tasmātkeśavanāmnā tvaṃ loke khyāto bhaviṣyasi //
ViPur, 5, 17, 25.2 pulakāñcitasarvāṅgastadākrūro 'bhavanmune //
ViPur, 5, 18, 26.2 govindāvayavairdṛṣṭairatīvādya bhaviṣyati //
ViPur, 5, 18, 49.1 satyarūpāya te 'cintyahavirbhūtāya te namaḥ /
ViPur, 5, 19, 2.2 brahmabhūte ciraṃ sthitvā virarāma samādhitaḥ //
ViPur, 5, 19, 27.1 dharme manaśca te bhadra sarvakālaṃ bhaviṣyati /
ViPur, 5, 19, 27.2 yuṣmatsaṃtatijātānāṃ dīrghamāyurbhaviṣyati //
ViPur, 5, 19, 28.2 samprāpsyati mahābhāga yāvatsūryo bhaviṣyati //
ViPur, 5, 20, 5.2 bhavatyahamatīvāsya prasādadhanabhājanam //
ViPur, 5, 20, 10.2 tataḥ sā ṛjutāṃ prāptā yoṣitāmabhavadvarā //
ViPur, 5, 20, 20.2 hantavyau tadvadhādrājyaṃ sāmānyaṃ vo bhaviṣyati //
ViPur, 5, 20, 38.1 ayaṃ sa sarvabhūtasya viṣṇorakhilajanmanaḥ /
ViPur, 5, 20, 40.2 yuveva vasudevo 'bhūdvihāyābhyāgatāṃ jarām //
ViPur, 5, 20, 55.1 pādoddhūtaiḥ pramṛṣṭaiśca tayoryuddhamabhūnmahat //
ViPur, 5, 20, 84.2 pravartete samastātmaṃstvatto bhūtabhaviṣyatī //
ViPur, 5, 20, 84.2 pravartete samastātmaṃstvatto bhūtabhaviṣyatī //
ViPur, 5, 20, 92.1 karmāṇi rudramarudaśviśatakratūnāṃ sādhyāni yāni na bhavanti nirīkṣitāni /
ViPur, 5, 21, 21.2 ahorātraiścatuḥṣaṣṭyā tadadbhutamabhūddvija //
ViPur, 5, 23, 4.2 tadyoṣitsaṃgamāccāsya putro 'bhūdalisaṃnibhaḥ //
ViPur, 5, 23, 9.2 yavanena raṇe gamyaṃ māgadhasya bhaviṣyati //
ViPur, 5, 23, 26.2 dvāparānte harerjanma yadorvaṃśe bhaviṣyati //
ViPur, 5, 23, 35.2 yacca bhūtaṃ bhaviṣyacca kiṃcidatra carācaram //
ViPur, 5, 23, 35.2 yacca bhūtaṃ bhaviṣyacca kiṃcidatra carācaram //
ViPur, 5, 23, 38.2 mayā nātha gṛhītāni tāni tāpāya cābhavan //
ViPur, 5, 23, 40.2 pariṇāme tadeveśa tāpātmakamabhūnmama //
ViPur, 5, 23, 41.2 mattaḥ sāhāyyakāmo 'bhūcchāśvatī kutra nirvṛtiḥ //
ViPur, 5, 24, 3.1 bhuktvā divyānmahābhogānbhaviṣyasi mahākule /
ViPur, 5, 24, 7.2 parābhibhavaniḥśaṅkaṃ babhūva ca yadoḥ kulam //
ViPur, 5, 24, 15.2 yasyāsmābhirvinā tena vināsmākaṃ bhaviṣyati //
ViPur, 5, 26, 1.2 bhīṣmakaḥ kuṇḍine rājā vidarbhaviṣaye 'bhavat /
ViPur, 5, 26, 1.3 rukmī tasyābhavatputro rukmiṇī ca varāṅganā //
ViPur, 5, 27, 12.1 sa yadā yauvanābhogabhūṣito 'bhūnmahāmune /
ViPur, 5, 27, 12.2 sābhilāṣā tadā sā tu babhūva gajagāminī //
ViPur, 5, 27, 20.2 taṃ dṛṣṭvā kṛṣṇasaṃkalpā babhūvuḥ kṛṣṇayoṣitaḥ //
ViPur, 5, 27, 23.2 harerapatyaṃ suvyaktaṃ bhavānvatsa bhaviṣyati //
ViPur, 5, 27, 25.2 hṛto yenābhavadbālo bhavatyāḥ sūtikāgṛhāt //
ViPur, 5, 28, 3.1 anyāśca bhāryāḥ kṛṣṇasya babhūvuḥ sapta śobhanāḥ /
ViPur, 5, 28, 7.1 tasyāmasyābhavatputro mahābalaparākramaḥ /
ViPur, 5, 28, 22.2 anuktvāpi vacaḥ kiṃcitkṛtaṃ bhavati karmaṇā //
ViPur, 5, 28, 26.2 tadrājamaṇḍalaṃ sarvaṃ babhūva kupite bale //
ViPur, 5, 29, 20.1 narakeṇāsya tatrābhūnmahāsainyena saṃyugaḥ /
ViPur, 5, 29, 27.2 sarvabhūtātmabhūtasya stūyate tava kiṃ tadā //
ViPur, 5, 30, 21.2 ajñānaṃ jñānasadbhāvabhūtaṃ bhūteśa nāśaya //
ViPur, 5, 30, 24.3 mātā devi tvamasmākaṃ prasīda varadā bhava //
ViPur, 5, 30, 25.3 ajeyaḥ puruṣavyāghra martyaloke bhaviṣyasi //
ViPur, 5, 30, 27.3 bhaviṣyatyanavadyāṅgi sarvakālaṃ bhaviṣyasi //
ViPur, 5, 30, 27.3 bhaviṣyatyanavadyāṅgi sarvakālaṃ bhaviṣyasi //
ViPur, 5, 30, 52.2 babhūvustridaśāḥ sajjāḥ śakre vajrakare sthite //
ViPur, 5, 30, 77.1 yasmiñjagatsakalametad anādimadhye yasmādyataśca na bhaviṣyati sarvabhūtāt /
ViPur, 5, 30, 77.1 yasmiñjagatsakalametad anādimadhye yasmādyataśca na bhaviṣyati sarvabhūtāt /
ViPur, 5, 30, 77.2 tenodbhavapralayapālanakāraṇena vrīḍā kathaṃ bhavati devi nirākṛtasya //
ViPur, 5, 32, 2.2 babhūvurjāmbavatyāṃ ca sāmbādyā bāhuśālinaḥ //
ViPur, 5, 32, 3.2 saṃgrāmajitpradhānāstu śaibyāyāścābhavansutāḥ //
ViPur, 5, 32, 6.2 pradyumnādaniruddho 'bhūdvajrastasmādajāyata //
ViPur, 5, 32, 8.1 yatra yuddham abhūdghoraṃ hariśaṃkarayormahat /
ViPur, 5, 32, 9.2 kathaṃ yuddhamabhūd brahman uṣārthe harakṛṣṇayoḥ /
ViPur, 5, 32, 14.2 kariṣyati sa te bhartā rājaputri bhaviṣyati //
ViPur, 5, 32, 17.2 tasyāḥ sakhyabhavatsā ca prāha ko 'yaṃ tvayocyate //
ViPur, 5, 33, 2.2 bhaviṣyati vinā yuddhaṃ bhārāya mama kiṃ bhujaiḥ //
ViPur, 5, 33, 3.2 mayūradhvajabhaṅgaste yadā bāṇa bhaviṣyati /
ViPur, 5, 33, 19.2 vijvarāste bhaviṣyantītyuktvā cainaṃ yayau jvaraḥ //
ViPur, 5, 33, 36.2 nagnā daiteyavidyābhūtkoṭavī purato hareḥ //
ViPur, 5, 33, 42.2 līleyaṃ sarvabhūtasya tava ceṣṭopalakṣaṇā //
ViPur, 5, 33, 45.3 prasannavadano bhūtvā gatāmarṣo 'suraṃ prati //
ViPur, 5, 34, 4.1 pauṇḍrako vāsudevastu vāsudevo 'bhavadbhuvi /
ViPur, 5, 34, 12.2 yathā tvatto bhayaṃ bhūyo na me kiṃcidbhaviṣyati //
ViPur, 5, 34, 32.2 evaṃ bhaviṣyatītyukte dakṣiṇāgneranantaram /
ViPur, 5, 35, 3.2 maitreya śrūyatāṃ karma yadrāmeṇābhavatkṛtam /
ViPur, 5, 35, 8.2 bāhyopavanamadhye 'bhūnna viveśa ca tatpuram //
ViPur, 5, 36, 1.3 kṛtaṃ yadanyattenābhūttadapi śrūyatāṃ tvayā //
ViPur, 5, 36, 2.2 sakhābhavanmahāvīryo dvivido nāma vānaraḥ //
ViPur, 5, 37, 9.4 yenākhilakulotsādo yādavānāṃ bhaviṣyati //
ViPur, 5, 37, 18.2 tvayā sanāthāstridaśā bhavantu tridive sadā //
ViPur, 5, 37, 40.1 erakā tu gṛhītā tairvajrabhūteva lakṣyate /
ViPur, 5, 37, 44.2 vadhāya so 'pi musalaṃ muṣṭirlohamabhūttadā //
ViPur, 5, 37, 48.1 kṣaṇena nābhavatkaścidyādavānām aghātitaḥ /
ViPur, 5, 37, 58.2 gṛhītvā yātu vajraśca yadurājo bhaviṣyati //
ViPur, 5, 37, 62.2 yogayukto 'bhavatpādaṃ kṛtvā jānuni sattama //
ViPur, 5, 37, 69.2 brahmabhūte 'vyaye 'cintye vāsudevamaye 'male //
ViPur, 5, 38, 22.1 cakāra sajjaṃ kṛcchrācca taccābhūcchithilaṃ punaḥ /
ViPur, 5, 38, 45.2 sāratā yābhavan mūrtā sa gataḥ puruṣottamaḥ //
ViPur, 5, 38, 55.2 kālamūlam idaṃ jñātvā bhava sthairyadhano 'rjuna //
ViPur, 5, 38, 63.2 bhavanti bhavakāleṣu puruṣāṇāṃ parākramāḥ //
ViPur, 5, 38, 67.1 tavodbhave sa kaunteya sahāyo 'bhūjjanārdanaḥ /
ViPur, 5, 38, 69.1 pārthaitatsarvabhūtasya harerlīlāviceṣṭitam /
ViPur, 5, 38, 71.1 aṣṭāvakraḥ purā vipro jalavāsarato 'bhavat /
ViPur, 5, 38, 72.2 babhūva tatra gacchantyo dadṛśustaṃ surastriyaḥ //
ViPur, 5, 38, 79.2 evaṃ bhaviṣyatītyuktvā uttatāra jalānmuniḥ /
ViPur, 5, 38, 80.1 taṃ dṛṣṭvā gūhamānānāṃ yāsāṃ hāsaḥ sphuṭo 'bhavat /
ViPur, 6, 1, 16.1 vittena bhavitā puṃsāṃ svalpenāḍhyamadaḥ kalau /
ViPur, 6, 1, 16.2 strīṇāṃ rūpamadaś caiva keśair eva bhaviṣyati //
ViPur, 6, 1, 17.2 kalau striyo bhaviṣyanti tadā keśair alaṃkṛtāḥ //
ViPur, 6, 1, 18.2 bhartā bhaviṣyati kalau vittavān eva yoṣitām //
ViPur, 6, 1, 20.2 arthāś cātmopabhogāntā bhaviṣyanti kalau yuge //
ViPur, 6, 1, 21.1 striyaḥ kalau bhaviṣyanti svairiṇyo lalitaspṛhāḥ /
ViPur, 6, 1, 24.2 bhaviṣyanti tadā sarvā gaganāsaktadṛṣṭayaḥ //
ViPur, 6, 1, 28.2 bahuprajālpabhāgyāś ca bhaviṣyanti kalau striyaḥ //
ViPur, 6, 1, 30.2 paruṣānṛtabhāṣiṇyo bhaviṣyanti kalau striyaḥ //
ViPur, 6, 1, 31.2 asadvṛttā bhaviṣyanti puruṣeṣu kulāṅganāḥ //
ViPur, 6, 1, 33.1 vanavāsino bhaviṣyanti grāmyāhāraparigrahāḥ /
ViPur, 6, 1, 35.1 yo yo 'śvarathanāgāḍhyaḥ sa sa rājā bhaviṣyati /
ViPur, 6, 1, 39.2 adharmavṛddhyā lokānām alpam āyur bhaviṣyati //
ViPur, 6, 1, 40.2 nareṣu nṛpadoṣeṇa bālamṛtyur bhaviṣyati //
ViPur, 6, 1, 42.1 palitodbhavaś ca bhavitā tadā dvādaśavārṣikaḥ /
ViPur, 6, 1, 52.2 śūdraprāyās tathā varṇā bhaviṣyanti kalau yuge //
ViPur, 6, 1, 53.2 bhaviṣyati kalau prāpte uśīraṃ cānulepanam //
ViPur, 6, 1, 57.2 yad yad duḥkhāya tat sarvaṃ kalikāle bhaviṣyati //
ViPur, 6, 1, 58.2 tadā praviralo vipra kvacil loko bhaviṣyati //
ViPur, 6, 2, 2.2 munīnām apy abhūd vādaḥ kaiś cāsau kriyate sukham //
ViPur, 6, 2, 20.2 patanāya tathā bhāvyaṃ tais tu saṃyamibhiḥ sadā //
ViPur, 6, 3, 23.2 bhavaty eṣā ca vasudhā kūrmapṛṣṭhopamākṛtiḥ //
ViPur, 6, 3, 24.1 tataḥ kālāgnirudro 'sau bhūtvā sarvaharo hariḥ /
ViPur, 6, 4, 1.3 ekārṇavaṃ bhavaty etat trailokyam akhilaṃ tataḥ //
ViPur, 6, 4, 15.1 praṇaṣṭe gandhatanmātre bhavaty urvī jalātmikā /
ViPur, 6, 4, 21.1 pralīne ca tatas tasmin vāyubhūte 'khilātmani /
ViPur, 6, 5, 6.1 mānaso 'pi dvijaśreṣṭha tāpo bhavati naikadhā /
ViPur, 6, 5, 38.2 ete kathaṃ bhaviṣyantīty atīvamamatākulaḥ //
ViPur, 6, 5, 51.1 punaś ca garbhe bhavati jāyate ca punar naraḥ /
ViPur, 6, 5, 54.2 bhavanty anekaduḥkhāni tathaiveṣṭavipattiṣu //
ViPur, 6, 5, 76.2 paramabrahmabhūtasya vāsudevasya nānyagaḥ //
ViPur, 6, 6, 3.2 na māṃsacakṣuṣā draṣṭuṃ brahmabhūtaḥ sa śakyate //
ViPur, 6, 6, 6.2 khāṇḍikyaḥ ko 'bhavad brahman ko vā keśidhvajo 'bhavat /
ViPur, 6, 6, 6.2 khāṇḍikyaḥ ko 'bhavad brahman ko vā keśidhvajo 'bhavat /
ViPur, 6, 6, 6.3 kathaṃ tayoś ca saṃvādo yogasaṃbandhavān abhūt //
ViPur, 6, 6, 8.1 kṛtadhvajasya putro 'bhūt khyātaḥ keśidhvajo dvija /
ViPur, 6, 6, 8.2 putro 'mitadhvajasyāpi khāṇḍikyajanako 'bhavat //
ViPur, 6, 6, 9.1 karmamārge 'ti khāṇḍikyaḥ pṛthivyām abhavat kṛtī /
ViPur, 6, 6, 11.2 rājyān nirākṛtaḥ so 'tha durgāraṇyacaro 'bhavat //
ViPur, 6, 6, 19.2 tataś cāvikalo yāgo muniśreṣṭha bhaviṣyati //
ViPur, 6, 6, 27.2 hate tu pṛthivī sarvā tava vaśyā bhaviṣyati //
ViPur, 6, 6, 28.2 hate tu pṛthivī sarvā mama vaśyā bhaviṣyati //
ViPur, 6, 6, 35.2 kṛtakṛtyas tato bhūtvā cintayāmāsa pārthivaḥ //
ViPur, 6, 7, 4.2 bandhāyaiva bhavaty eṣā avidyāpy akramojjhitā //
ViPur, 6, 7, 29.2 cintayen muktaye tena brahmabhūtaṃ pareśvaram //
ViPur, 6, 7, 83.2 cintayed brahmabhūtaṃ taṃ pītanirmalavāsasam //
ViPur, 6, 7, 89.2 kuryāt tato 'vayavini praṇidhānaparo bhavet //
ViPur, 6, 7, 94.2 bhavaty abhedī bhedaś ca tasyājñānakṛto bhavet //
ViPur, 6, 7, 94.2 bhavaty abhedī bhedaś ca tasyājñānakṛto bhavet //
ViPur, 6, 7, 103.1 tatraikāntaratir bhūtvā yamādiguṇaśodhitaḥ /
ViPur, 6, 8, 18.2 sa sarvabhūtaḥ sarvātmā kathyate bhagavān hariḥ //
ViPur, 6, 8, 52.2 kṛtā tena bhaved etad yaḥ śṛṇoti dine dine //
ViPur, 6, 8, 57.2 yaṃ samprāpya na jāyate na mriyate no vardhate hīyate naivāsan na ca sad bhavaty ati tataḥ kiṃ vā hareḥ śrūyatām //
Viṣṇusmṛti
ViSmṛ, 1, 12.1 evaṃ yajñavarāheṇa bhūtvā bhūtahitārthinā /
ViSmṛ, 1, 19.2 vasudhā cintayāmāsa kā dhṛtir me bhaviṣyati //
ViSmṛ, 1, 46.1 tatrādhunā hi deveśa kā dhṛtir me bhaviṣyati /
ViSmṛ, 1, 64.2 niṣaṇṇā bhava vāmoru kāñcane 'smin varāsane //
ViSmṛ, 3, 77.1 vṛddhasevī bhavet //
ViSmṛ, 5, 190.1 nātatāyivadhe doṣo hantur bhavati kaścana /
ViSmṛ, 6, 23.1 tasya ca bhāvanās tisro bhavanti likhitaṃ sākṣiṇaḥ samayakriyā ca //
ViSmṛ, 8, 11.1 ādharyaṃ kāryavaśād yatra pūrvapakṣasya bhavet tatra prativādino 'pi //
ViSmṛ, 8, 38.1 yasyocuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet /
ViSmṛ, 8, 40.2 tattatkāryaṃ nivarteta kṛtaṃ cāpyakṛtaṃ bhavet //
ViSmṛ, 10, 13.2 evaṃ niḥsaṃśayaṃ jñānaṃ yato bhavati nirṇayaḥ //
ViSmṛ, 11, 8.2 na dagdhaḥ sarvathā yas tu sa viśuddho bhaven naraḥ //
ViSmṛ, 15, 1.1 atha dvādaśa putrā bhavanti //
ViSmṛ, 15, 5.1 yas tv asyāḥ putraḥ sa me putro bhaved iti yā pitrā dattā sā putrikā //
ViSmṛ, 16, 1.1 samānavarṇāsu putrāḥ savarṇā bhavanti //
ViSmṛ, 17, 22.1 patyau jīvati yaḥ strībhir alaṃkāro dhṛto bhavet /
ViSmṛ, 18, 1.1 brāhmaṇasya caturṣu varṇeṣu cet putrā bhaveyuḥ te paitṛkaṃ rikthaṃ daśadhā vibhajeyuḥ //
ViSmṛ, 18, 6.1 atha cet śūdravarjaṃ brāhmaṇasya putratrayaṃ bhavet tadā taddhanaṃ navadhā vibhajeyuḥ //
ViSmṛ, 18, 40.1 anena krameṇānyatrāpy aṃśakalpanā bhavati //
ViSmṛ, 19, 14.1 krītalabdhāśanāś ca bhaveyuḥ //
ViSmṛ, 19, 23.2 tuṣṭeṣu tuṣṭāḥ satataṃ bhavanti pratyakṣadeveṣu parokṣadevāḥ //
ViSmṛ, 20, 22.2 na tadbhūtaṃ prapaśyāmi sthitir yasya bhaved dhruvā //
ViSmṛ, 20, 33.1 arvāk sapiṇdīkaraṇāt preto bhavati yo mṛtaḥ /
ViSmṛ, 21, 21.1 saṃvatsarābhyantare yadyadhimāso bhavet tadā māsikārthe dinam ekaṃ vardhayet //
ViSmṛ, 21, 22.1 sapiṇḍīkaraṇaṃ strīṇāṃ kāryam evaṃ tathā bhavet /
ViSmṛ, 23, 43.1 bhūmiṣṭham udakaṃ puṇyaṃ vaitṛṣṇyaṃ yatra gor bhavet /
ViSmṛ, 23, 54.2 bhaumikais te samā jñeyā na tair aprayato bhavet //
ViSmṛ, 24, 1.1 atha brāhmaṇasya varṇānukrameṇa catasro bhāryā bhavanti //
ViSmṛ, 24, 17.1 athāṣṭau vivāhā bhavanti //
ViSmṛ, 26, 5.1 dvijasya bhāryā śūdrā tu dharmārthaṃ na kvacid bhavet /
ViSmṛ, 27, 25.1 bhavadādyaṃ bhavanmadhyaṃ bhavadantaṃ ca bhaikṣyacaraṇam //
ViSmṛ, 27, 25.1 bhavadādyaṃ bhavanmadhyaṃ bhavadantaṃ ca bhaikṣyacaraṇam //
ViSmṛ, 27, 27.2 sāvitrīpatitā vrātyā bhavantyāryavigarhitāḥ //
ViSmṛ, 28, 27.1 nāsyaikāsano bhavet //
ViSmṛ, 28, 38.1 tatrāsya mātā sāvitrī bhavati pitā tvācāryaḥ //
ViSmṛ, 28, 40.1 prāṅ mauñjībandhanād dvijaḥ śūdrasamo bhavati //
ViSmṛ, 30, 34.1 tatra ca yad ṛco 'dhīte tenāsyājyena pitṝṇāṃ tṛptir bhavati //
ViSmṛ, 30, 39.1 yaś ca vidyām āsādyāsmin loke tayā jīvet na sā tasya paraloke phalapradā bhavet //
ViSmṛ, 30, 42.1 tadādānam asya brahmasteyaṃ narakāya bhavati //
ViSmṛ, 31, 1.1 trayaḥ puruṣasyātiguravo bhavanti //
ViSmṛ, 31, 3.1 teṣāṃ nityam eva śuśrūṣuṇā bhavitavyam //
ViSmṛ, 32, 16.1 vittaṃ bandhur vayaḥ karma vidyā bhavati pañcamī /
ViSmṛ, 33, 1.1 atha puruṣasya kāmakrodhalobhākhyaṃ riputrayaṃ sughoraṃ bhavati //
ViSmṛ, 44, 1.1 atha pāpātmanāṃ narakeṣvanubhūtaduḥkhānāṃ tiryagyonayo bhavanti //
ViSmṛ, 44, 10.1 prakīrṇakeṣu prakīrṇā hiṃsrāḥ kravyādā bhavanti //
ViSmṛ, 44, 26.1 kauśeyaṃ hṛtvā bhavati tittiriḥ //
ViSmṛ, 45, 1.1 narakābhibhūtaduḥkhānāṃ tiryaktvam uttīrṇānāṃ mānuṣyeṣu lakṣaṇāni bhavanti //
ViSmṛ, 46, 1.1 atha kṛcchrāṇi bhavanti //
ViSmṛ, 47, 5.1 yasyāmāvāsyā madhye bhavati sa pipīlikāmadhyaḥ //
ViSmṛ, 48, 11.1 snātāḥ pītā bhavata yūyam āpo 'smākam udare yavāḥ tā asmabhyam anamīvā ayakṣmā anāgasaḥ santu devīr amṛtā ṛtāvṛdha iti //
ViSmṛ, 49, 3.1 vratam etat saṃvatsaraṃ kṛtvā pāpebhyaḥ pūto bhavati //
ViSmṛ, 49, 8.1 brahmabhūtam amāvāsyāṃ paurṇamāsyāṃ tathaiva ca /
ViSmṛ, 49, 8.2 yogabhūtaṃ paricaran keśavaṃ mahad āpnuyāt //
ViSmṛ, 51, 62.1 na tādṛśaṃ bhavaty eno mṛgahantur dhanārthinaḥ /
ViSmṛ, 51, 62.2 yādṛśaṃ bhavati pretya vṛthā māṃsāni khādataḥ //
ViSmṛ, 52, 2.1 vadhāt tyāgād vā prayato bhavati //
ViSmṛ, 55, 1.1 atha rahasyaprāyaścittāni bhavanti //
ViSmṛ, 55, 2.1 sravantīm āsādya snātaḥ pratyahaṃ ṣoḍaśa prāṇāyāmān salakṣaṇān kṛtvaikakālaṃ haviṣyāśī māsena brahmahā pūto bhavati //
ViSmṛ, 55, 4.1 vratenāghamarṣaṇena ca surāpaḥ pūto bhavati //
ViSmṛ, 55, 16.2 sa brahma param abhyeti vāyubhūtaḥ khamūrtimān //
ViSmṛ, 56, 1.1 athātaḥ sarvavedapavitrāṇi bhavanti //
ViSmṛ, 58, 1.1 atha gṛhāśramiṇas trividho 'rtho bhavati //
ViSmṛ, 61, 16.2 prātarbhūtvā ca yatavāg bhakṣayed dantadhāvanam //
ViSmṛ, 64, 40.1 snāto 'dhikārī bhavati daive pitrye ca karmaṇi /
ViSmṛ, 66, 15.1 prayataśca śucir bhūtvā sarvam eva nivedayet /
ViSmṛ, 66, 15.2 tanmanāḥ sumanā bhūtvā tvarākrodhavivarjitaḥ //
ViSmṛ, 67, 42.2 pūjayitvā tataḥ paścād gṛhasthaḥ śeṣabhug bhavet //
ViSmṛ, 73, 30.1 annaṃ ca no bahu bhaved atithīṃśca labhemahi /
ViSmṛ, 78, 51.1 api pitṛgīte gāthe bhavataḥ //
ViSmṛ, 79, 23.1 atra ca śloko bhavati //
ViSmṛ, 80, 13.1 atra pitṛgītā gāthā bhavati //
ViSmṛ, 81, 21.1 yāvad ūṣmā bhavatyanne yāvad aśnanti vāgyatāḥ /
ViSmṛ, 83, 20.1 atra pitṛgītā gāthā bhavati //
ViSmṛ, 85, 3.1 puṣkare snānamātrāt sarvapāpebhyaḥ pūto bhavati //
ViSmṛ, 85, 68.1 atra ca pitṛgītā gāthā bhavanti //
ViSmṛ, 87, 7.1 atra ca gāthā bhavanti //
ViSmṛ, 87, 9.2 caturantā bhaved dattā pṛthivī nātra saṃśayaḥ //
ViSmṛ, 88, 1.1 atha prasūyamānā gauḥ pṛthivī bhavati //
ViSmṛ, 88, 3.1 atra gāthā bhavati //
ViSmṛ, 89, 3.1 tasmāt tu kārttikaṃ māsaṃ bahiḥsnāyī gāyatrījapanirataḥ sakṛd eva haviṣyāśī saṃvatsarakṛtāt pāpāt pūto bhavati //
ViSmṛ, 90, 6.1 māghī maghāyutā cet tasyāṃ tilaiḥ śrāddhaṃ kṛtvā pūto bhavati //
ViSmṛ, 90, 10.1 vaiśākhī viśākhāyutā cet tasyāṃ brāhmaṇasaptakaṃ kṣaudrayuktais tilaiḥ saṃtarpya dharmarājānaṃ prīṇayitvā pāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 14.1 prauṣṭhapadyāṃ proṣṭhapadāyuktāyāṃ godānena sarvapāpavinirmukto bhavati //
ViSmṛ, 90, 15.1 āśvayujyām aśvinīgate candramasi ghṛtapūrṇaṃ bhājanaṃ suvarṇayutaṃ viprāya dattvā dīptāgnir bhavati //
ViSmṛ, 90, 17.1 vaiśākhaśuklatṛtīyāyām upoṣito 'kṣataiḥ śrīvāsudevam abhyarcya tān eva hutvā dattvā ca sarvapāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 19.1 pauṣyāṃ samatītāyāṃ kṛṣṇapakṣadvādaśyāṃ sopavāsas tilaiḥ snātas tilodakaṃ dattvā tilair vāsudevam abhyarcya tān eva hutvā dattvā bhuktvā ca pāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 23.1 etat kṛtvā yasmin rāṣṭre 'bhijāyate yasmin deśe yasmin kule tatrojjvalo bhavati //
ViSmṛ, 90, 24.1 āśvinaṃ sakalaṃ māsaṃ brāhmaṇebhyaḥ pratyahaṃ ghṛtaṃ pradāyāśvinau prīṇayitvā rūpabhāg bhavati //
ViSmṛ, 90, 25.1 tasminn eva māsi pratyahaṃ gorasair brāhmaṇān bhojayitvā rājyabhāg bhavati //
ViSmṛ, 90, 26.1 pratimāsaṃ revatīyute candramasi madhughṛtayutaṃ pāyasaṃ revatīprītyai paramānnaṃ brāhmaṇān bhojayitvā revatīṃ prīṇayitvā rūpasya bhāgī bhavati //
ViSmṛ, 90, 27.1 māghe māsyagniṃ pratyahaṃ tilair hutvā saghṛtaṃ kulmāṣaṃ brāhmaṇān bhojayitvā dīptāgnir bhavati //
ViSmṛ, 90, 28.1 sarvāṃ caturdaśīṃ nadījale snātvā dharmarājānaṃ pūjayitvā sarvapāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 29.2 prātaḥsnāyī bhaven nityaṃ dvau māsau māghaphālgunau //
ViSmṛ, 91, 3.1 jalapradaḥ sadā tṛpto bhavati //
ViSmṛ, 91, 4.1 vṛkṣāropayitur vṛkṣāḥ paraloke putrā bhavanti //
ViSmṛ, 91, 13.1 puṣpapradānena śrīmān bhavati //
ViSmṛ, 92, 4.1 gocarmamātrām api bhuvaṃ pradāya sarvapāpebhyaḥ pūto bhavati //
ViSmṛ, 92, 10.1 dāntaṃ dhuraṃdharaṃ dattvā daśadhenuprado bhavati //
ViSmṛ, 92, 24.1 indhanapradānena dīptāgnir bhavati //
ViSmṛ, 94, 1.1 gṛhī valīpalitadarśane vanāśrayo bhavet //
ViSmṛ, 97, 6.1 dhyānaniratasya ca saṃvatsareṇa yogāvirbhāvo bhavati //
ViSmṛ, 97, 14.1 taṃ prāpya mukto bhavati //
ViSmṛ, 97, 19.2 bhūtabhavyabhavadrūpaṃ grasiṣṇu prabhaviṣṇu ca //
ViSmṛ, 97, 19.2 bhūtabhavyabhavadrūpaṃ grasiṣṇu prabhaviṣṇu ca //
ViSmṛ, 97, 19.2 bhūtabhavyabhavadrūpaṃ grasiṣṇu prabhaviṣṇu ca //
ViSmṛ, 98, 2.2 aham apyanenaiva rūpeṇa bhagavatpādamadhye parivartinī bhavitum icchāmi //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 5.1 tatra vikṣipte cetasi vikṣepopasarjanībhūtaḥ samādhir na yogapakṣe vartate //
YSBhā zu YS, 1, 2.1, 1.3 prakhyārūpaṃ hi cittasattvam rajastamobhyāṃ saṃsṛṣṭam aiśvaryaviṣayapriyaṃ bhavati /
YSBhā zu YS, 1, 2.1, 1.4 tad eva tamasā anuviddham adharmājñānāvairāgyānaiśvaryopagaṃ bhavati /
YSBhā zu YS, 1, 2.1, 1.5 tad eva prakṣīṇamohāvaraṇaṃ sarvataḥ pradyotamānam anuviddhaṃ rajomātrayā dharmajñānavairāgyaiśvaryopagaṃ bhavati /
YSBhā zu YS, 1, 2.1, 1.6 tad eva rajoleśamalāpetaṃ svarūpapratiṣṭhaṃ sattvapuruṣānyatākhyātimātraṃ dharmameghadhyānopagaṃ bhavati /
YSBhā zu YS, 1, 2.1, 1.10 atas tasyāṃ viraktaṃ cittaṃ tām api khyātiṃ niruṇaddhi tadavasthaṃ cittaṃ saṃskāropagaṃ bhavati sa nirbījaḥ samādhiḥ na tatra kiṃcit samprajñāyata iti asaṃprajñātaḥ /
YSBhā zu YS, 1, 3.1, 1.1 svarūpapratiṣṭhā tadānīṃ citiśaktir yathā kaivalye vyutthānacitte tu sati tathāpi bhavantī na tathā //
YSBhā zu YS, 1, 4.1, 1.4 cittam ayaskāntamaṇikalpaṃ saṃnidhimātropakāri dṛśyatvena svaṃ bhavati puruṣasya svāminaḥ /
YSBhā zu YS, 1, 5.1, 1.4 kliṣṭacchidreṣv apy akliṣṭā bhavanti akliṣṭacchidreṣu kliṣṭā iti /
YSBhā zu YS, 1, 8.1, 1.3 bhūtārthaviṣayatvāt pramāṇasya /
YSBhā zu YS, 1, 8.1, 1.7 seyaṃ pañcaparvā bhavaty avidyā avidyāsmitārāgadveṣābhiniveśāḥ kleśā iti /
YSBhā zu YS, 1, 9.1, 1.6 bhavati ca vyapadeśe vṛttiḥ /
YSBhā zu YS, 1, 11.1, 14.1 āsāṃ nirodhe samprajñāto vā samādhir bhavaty asaṃprajñāto veti //
YSBhā zu YS, 1, 14.1, 1.1 dīrghakālāsevito nirantarāsevitaḥ satkārāsevitaḥ tapasā brahmacaryeṇa vidyayā śraddhayā ca sampāditaḥ satkāravān dṛḍhabhūmir bhavati vyutthānasaṃskāreṇa drāg ity evānabhibhūtaviṣaya ity arthaḥ //
YSBhā zu YS, 1, 18.1, 1.5 tadabhyāsapūrvaṃ cittaṃ nirālambanam abhāvaprāptam iva bhavatīty eṣa nirbījaḥ samādhir asaṃprajñātaḥ //
YSBhā zu YS, 1, 18.1, 2.3 tatropāyapratyayo yogināṃ bhavati //
YSBhā zu YS, 1, 20.1, 1.1 upāyapratyayo yogināṃ bhavati /
YSBhā zu YS, 1, 20.1, 1.8 tadabhyāsāt tadviṣayāc ca vairāgyād asaṃprajñātaḥ samādhir bhavati //
YSBhā zu YS, 1, 20.1, 2.1 te khalu nava yogino mṛdumadhyādhimātropāyā bhavanti /
YSBhā zu YS, 1, 21.1, 1.1 samādhilābhaḥ samādhiphalaṃ ca bhavatīti //
YSBhā zu YS, 1, 22.1, 1.3 kim etasmād evāsannataraḥ samādhir bhavati /
YSBhā zu YS, 1, 22.1, 1.4 athāsya lābhe bhavaty anyo 'pi kaścid upāyo na veti //
YSBhā zu YS, 1, 23.1, 1.2 tadabhidhyānamātrād api yogina āsannataraḥ samādhilābhaḥ samādhiphalaṃ ca bhavatīti /
YSBhā zu YS, 1, 24.1, 1.6 īśvarasya ca tatsaṃbandho na bhūto na bhāvī /
YSBhā zu YS, 1, 24.1, 1.15 etasmād etad bhavati sadaiveśvaraḥ sadaiva mukta iti /
YSBhā zu YS, 1, 28.1, 2.1 iti kiṃ cāsya bhavati //
YSBhā zu YS, 1, 29.1, 1.1 ye tāvad antarāyā vyādhiprabhṛtayaḥ te tāvad īśvarapraṇidhānān na bhavanti /
YSBhā zu YS, 1, 29.1, 1.2 svarūpadarśanam apy asya bhavati /
YSBhā zu YS, 1, 30.1, 1.1 navāntarāyāścittasya vikṣepāḥ sahaite cittavṛttibhir bhavanti /
YSBhā zu YS, 1, 30.1, 1.2 eteṣām abhāve na bhavanti pūrvoktāś cittavṛttayaḥ /
YSBhā zu YS, 1, 31.1, 1.7 ete vikṣepasahabhuvo vikṣiptacittasyaite bhavanti /
YSBhā zu YS, 1, 31.1, 1.8 samāhitacittasyaite na bhavanti /
YSBhā zu YS, 1, 32.1, 1.3 yadi punar idaṃ sarvataḥ pratyāhṛtyaikasminn arthe samādhīyate tadā bhavaty ekāgram ity ato na pratyarthaniyatam /
YSBhā zu YS, 1, 32.1, 1.8 yadi ca cittenaikenānanvitāḥ svabhāvabhinnāḥ pratyayā jāyerann atha katham anyapratyayadṛṣṭasyānyaḥ smartā bhavet anyapratyayopacitasya ca karmāśayasyānyaḥ pratyaya upabhoktā bhavet /
YSBhā zu YS, 1, 32.1, 1.8 yadi ca cittenaikenānanvitāḥ svabhāvabhinnāḥ pratyayā jāyerann atha katham anyapratyayadṛṣṭasyānyaḥ smartā bhavet anyapratyayopacitasya ca karmāśayasyānyaḥ pratyaya upabhoktā bhavet /
YSBhā zu YS, 1, 35.1, 1.3 yady api hi tattacchāstrānumānācāryopadeśair avagatam arthatattvaṃ sadbhūtam eva bhavati eteṣāṃ yathābhūtārthapratipādanasāmarthyāt tathāpi yāvad ekadeśo 'pi kaścin na svakaraṇasaṃvedyo bhavati tāvat sarvaṃ parokṣam ivāpavargādiṣu sūkṣmeṣv artheṣu na dṛḍhāṃ buddhim utpādayati /
YSBhā zu YS, 1, 35.1, 1.3 yady api hi tattacchāstrānumānācāryopadeśair avagatam arthatattvaṃ sadbhūtam eva bhavati eteṣāṃ yathābhūtārthapratipādanasāmarthyāt tathāpi yāvad ekadeśo 'pi kaścin na svakaraṇasaṃvedyo bhavati tāvat sarvaṃ parokṣam ivāpavargādiṣu sūkṣmeṣv artheṣu na dṛḍhāṃ buddhim utpādayati /
YSBhā zu YS, 1, 35.1, 1.3 yady api hi tattacchāstrānumānācāryopadeśair avagatam arthatattvaṃ sadbhūtam eva bhavati eteṣāṃ yathābhūtārthapratipādanasāmarthyāt tathāpi yāvad ekadeśo 'pi kaścin na svakaraṇasaṃvedyo bhavati tāvat sarvaṃ parokṣam ivāpavargādiṣu sūkṣmeṣv artheṣu na dṛḍhāṃ buddhim utpādayati /
YSBhā zu YS, 1, 35.1, 1.3 yady api hi tattacchāstrānumānācāryopadeśair avagatam arthatattvaṃ sadbhūtam eva bhavati eteṣāṃ yathābhūtārthapratipādanasāmarthyāt tathāpi yāvad ekadeśo 'pi kaścin na svakaraṇasaṃvedyo bhavati tāvat sarvaṃ parokṣam ivāpavargādiṣu sūkṣmeṣv artheṣu na dṛḍhāṃ buddhim utpādayati /
YSBhā zu YS, 1, 35.1, 1.5 etadartham evedaṃ cittaparikarma nirdiśyate aniyatāsu vṛttiṣu tadviṣayāyāṃ vaśīkārasaṃjñāyām upajātāyāṃ tathā ca sati śraddhāvīryasmṛtisamādhayo 'syāpratibandhena bhaviṣyantīti //
YSBhā zu YS, 1, 36.1, 1.3 tathāsmitāyāṃ samāpannaṃ cittaṃ nistaraṃgamahodadhikalpaṃ śāntam anantam asmitāmātraṃ bhavati /
YSBhā zu YS, 2, 3.1, 2.1 te spandamānā guṇādhikāraṃ draḍhayanti pariṇāmam avasthāpayanti kāryakāraṇasrota unnamayanti parasparānugrahatantrībhūtvā karmavipākaṃ cābhinirharantīti //
YSBhā zu YS, 2, 4.1, 8.1 viṣayasya saṃmukhībhāve 'pi sati na bhavaty eṣāṃ prabodha iti uktā prasuptiḥ dagdhabījānām aprarohaśca //
YSBhā zu YS, 2, 4.1, 9.1 tanutvam ucyate pratipakṣabhāvanopahatāḥ kleśās tanavo bhavanti //
YSBhā zu YS, 2, 4.1, 14.1 naikasyāṃ striyāṃ caitro rakta ity anyāsu strīṣu viraktaḥ kiṃtu tatra rāgo labdhavṛttir anyatra tu bhaviṣyadvṛttir iti //
YSBhā zu YS, 2, 4.1, 15.1 sa hi tadā prasuptatanuvicchinno bhavati //
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
YSBhā zu YS, 2, 5.1, 16.1 eṣā catuṣpadā bhavaty avidyā mūlam asya kleśasaṃtānasya karmāśayasya ca savipākasyeti //
YSBhā zu YS, 2, 6.1, 2.1 bhoktṛbhogyaśaktyor atyantavibhaktayor atyantāsaṃkīrṇayor avibhāgaprāptāviva satyāṃ bhogaḥ kalpate svarūpapratilambhe tu tayoḥ kaivalyam eva bhavati kuto bhoga iti //
YSBhā zu YS, 2, 9.1, 1.1 sarvasya prāṇina iyam ātmāśir nityā bhavati mā na bhūvaṃ bhūyāsam iti //
YSBhā zu YS, 2, 9.1, 1.1 sarvasya prāṇina iyam ātmāśir nityā bhavati mā na bhūvaṃ bhūyāsam iti //
YSBhā zu YS, 2, 9.1, 2.1 na cānanubhūtamaraṇadharmakasyaiṣā bhavaty ātmāśīḥ //
YSBhā zu YS, 2, 13.1, 1.1 satsu kleśeṣu karmāśayo vipākārambhī bhavati nocchinnakleśamūlaḥ //
YSBhā zu YS, 2, 13.1, 2.1 yathā tuṣāvanaddhāḥ śālitaṇḍulā adagdhabījabhāvāḥ prarohasamarthā bhavanti nāpanītatuṣā dagdhabījabhāvā vā tathā kleśāvanaddhaḥ karmāśayo vipākaprarohī bhavati nāpanītakleśo na prasaṃkhyānadagdhakleśabījabhāvo veti //
YSBhā zu YS, 2, 13.1, 2.1 yathā tuṣāvanaddhāḥ śālitaṇḍulā adagdhabījabhāvāḥ prarohasamarthā bhavanti nāpanītatuṣā dagdhabījabhāvā vā tathā kleśāvanaddhaḥ karmāśayo vipākaprarohī bhavati nāpanītakleśo na prasaṃkhyānadagdhakleśabījabhāvo veti //
YSBhā zu YS, 2, 13.1, 16.1 tasmājjanmaprāyaṇāntare kṛtaḥ puṇyāpuṇyakarmāśayapracayo vicitraḥ pradhānopasarjanabhāvenāvasthitaḥ prāyaṇābhivyakta ekapraghaṭṭakena tac ca janma tenaiva karmaṇā labdhāyuṣkaṃ bhavati //
YSBhā zu YS, 2, 15.1, 21.1 sa karmāśayo lobhān mohācca bhavatīty eṣā tāpaduḥkhatocyate //
YSBhā zu YS, 2, 15.1, 32.1 prakhyāpravṛttisthitirūpā buddhiguṇāḥ parasparānugrahatantrībhūtvā śāntaṃ ghoraṃ mūḍhaṃ vā pratyayaṃ triguṇam evārabhante //
YSBhā zu YS, 2, 15.1, 35.1 evam ete guṇā itaretarāśrayeṇopārjitasukhaduḥkhamohapratyayāḥ sarve sarvarūpā bhavantīti guṇapradhānabhāvakṛtas tv eṣāṃ viśeṣa iti //
YSBhā zu YS, 2, 15.1, 45.1 tatra hātuḥ svarūpam upādeyaṃ vā heyaṃ vā na bhavitum arhati //
YSBhā zu YS, 2, 17.1, 3.1 tad etad dṛśyam ayaskāntamaṇikalpaṃ saṃnidhimātropakāri dṛśyatvena svaṃ bhavati puruṣasya dṛśirūpasya svāminaḥ //
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
YSBhā zu YS, 2, 19.1, 10.1 nāliṅgāvasthāyām ādau puruṣārthatā kāraṇaṃ bhavatīti na tasyāḥ puruṣārthatā kāraṇaṃ bhavatīti nāsau puruṣārthakṛteti nityākhyāyate //
YSBhā zu YS, 2, 19.1, 10.1 nāliṅgāvasthāyām ādau puruṣārthatā kāraṇaṃ bhavatīti na tasyāḥ puruṣārthatā kāraṇaṃ bhavatīti nāsau puruṣārthakṛteti nityākhyāyate //
YSBhā zu YS, 2, 19.1, 11.1 trayāṇāṃ tv avasthāviśeṣāṇām ādau puruṣārthatā kāraṇaṃ bhavati //
YSBhā zu YS, 2, 19.1, 12.1 sa cārtho hetur nimittaṃ kāraṇaṃ bhavatīty anityākhyāyate //
YSBhā zu YS, 2, 21.1, 1.1 dṛśirūpasya puruṣasya karmarūpatām āpannaṃ dṛśyam iti tadartha eva dṛśyasyātmā svarūpaṃ bhavatīty arthaḥ //
YSBhā zu YS, 2, 23.1, 21.1 tatredaṃ dṛśyasya svātmabhūtam api puruṣapratyayāpekṣaṃ darśanaṃ dṛśyadharmatvena bhavati tathā puruṣasyānātmabhūtam api dṛśyapratyayāpekṣaṃ puruṣadharmatveneva darśanam avabhāsate //
YSBhā zu YS, 2, 23.1, 21.1 tatredaṃ dṛśyasya svātmabhūtam api puruṣapratyayāpekṣaṃ darśanaṃ dṛśyadharmatvena bhavati tathā puruṣasyānātmabhūtam api dṛśyapratyayāpekṣaṃ puruṣadharmatveneva darśanam avabhāsate //
YSBhā zu YS, 2, 23.1, 21.1 tatredaṃ dṛśyasya svātmabhūtam api puruṣapratyayāpekṣaṃ darśanaṃ dṛśyadharmatvena bhavati tathā puruṣasyānātmabhūtam api dṛśyapratyayāpekṣaṃ puruṣadharmatveneva darśanam avabhāsate //
YSBhā zu YS, 2, 26.1, 3.1 yadā mithyājñānaṃ dagdhabījabhāvaṃ bandhyaprasavaṃ sampadyate tadā vidhūtakleśarajasaḥ sattvasya pare vaiśāradye parasyāṃ vaśīkārasaṃjñāyāṃ vartamānasya vivekapratyayapravāho nirmalo bhavati //
YSBhā zu YS, 2, 27.1, 2.1 saptadhetyaśuddhyāvaraṇamalāpagamāc cittasya pratyayāntarānutpāde sati saptaprakāraiva prajñā vivekino bhavati //
YSBhā zu YS, 2, 27.1, 15.1 pratiprasave 'pi cittasya muktaḥ kuśala ity eva bhavati guṇātītatvād iti //
YSBhā zu YS, 2, 27.1, 16.1 siddhā bhavati vivekakhyātir hānopāya iti //
YSBhā zu YS, 2, 28.1, 10.1 kati caitāni kāraṇāni śāstre bhavanti //
YSBhā zu YS, 2, 28.1, 14.1 tatrotpattikāraṇaṃ mano bhavati vijñānasya //
YSBhā zu YS, 2, 30.1, 6.1 paratra svabodhasaṃkrāntaye vāg uktā sā yadi na vañcitā bhrāntā vā pratipattibandhyā vā bhaved iti //
YSBhā zu YS, 2, 30.1, 8.1 yadi caivam apyabhidhīyamānā bhūtopaghātaparaiva syān na satyaṃ bhavet pāpam eva bhavet //
YSBhā zu YS, 2, 30.1, 8.1 yadi caivam apyabhidhīyamānā bhūtopaghātaparaiva syān na satyaṃ bhavet pāpam eva bhavet //
YSBhā zu YS, 2, 33.1, 1.1 yadāsya brāhmaṇasya hiṃsādayo vitarkā jāyeran haniṣyāmy aham apakāriṇam nṛtam api vakṣyāmi dravyam apy asya svīkariṣyāmi dāreṣu cāsya vyavāyī bhaviṣyāmi parigraheṣu cāsya svāmī bhaviṣyāmīti //
YSBhā zu YS, 2, 33.1, 1.1 yadāsya brāhmaṇasya hiṃsādayo vitarkā jāyeran haniṣyāmy aham apakāriṇam nṛtam api vakṣyāmi dravyam apy asya svīkariṣyāmi dāreṣu cāsya vyavāyī bhaviṣyāmi parigraheṣu cāsya svāmī bhaviṣyāmīti //
YSBhā zu YS, 2, 34.1, 3.1 lobhena māṃsacarmārthena krodhenāpakṛtam aneneti mohena dharmo me bhaviṣyatīti //
YSBhā zu YS, 2, 34.1, 5.1 evaṃ saptaviṃśatir bhedā bhavanti hiṃsāyāḥ //
YSBhā zu YS, 2, 34.1, 10.1 evam ekāśītibhedā hiṃsā bhavati //
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
YSBhā zu YS, 2, 34.1, 16.1 yadi ca kathaṃcit puṇyāvāpagatā hiṃsā bhavet tatra sukhaprāptau bhaved alpāyur iti //
YSBhā zu YS, 2, 34.1, 16.1 yadi ca kathaṃcit puṇyāvāpagatā hiṃsā bhavet tatra sukhaprāptau bhaved alpāyur iti //
YSBhā zu YS, 2, 34.1, 19.1 pratipakṣabhāvanāhetor heyā vitarkā yadāsya syur aprasavadharmāṇas tadā tatkṛtam aiśvaryaṃ yoginaḥ siddhisūcakaṃ bhavati //
YSBhā zu YS, 2, 35.1, 1.1 sarvaprāṇināṃ bhavati //
YSBhā zu YS, 2, 36.1, 1.1 dhārmiko bhūyā iti bhavati dhārmikaḥ //
YSBhā zu YS, 2, 36.1, 1.1 dhārmiko bhūyā iti bhavati dhārmikaḥ //
YSBhā zu YS, 2, 36.1, 3.1 amoghāsya vāg bhavati //
YSBhā zu YS, 2, 38.1, 1.1 yasya lābhād apratighān guṇān utkarṣayati siddhaśca vineyeṣu jñānam ādhātuṃ samartho bhavatīti //
YSBhā zu YS, 2, 39.1, 1.1 asya bhavati //
YSBhā zu YS, 2, 39.1, 2.1 ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ ke vā bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate //
YSBhā zu YS, 2, 39.1, 2.1 ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ ke vā bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate //
YSBhā zu YS, 2, 40.1, 1.1 svāṅge jugupsāyāṃ śaucam ārabhamāṇaḥ kāyāvadyadarśī kāyānabhiṣvaṅgī yatir bhavati //
YSBhā zu YS, 2, 41.1, 1.1 bhavantīti vākyaśeṣaḥ //
YSBhā zu YS, 2, 41.1, 2.1 śuceḥ sattvaśuddhis tataḥ saumanasyaṃ tata aikāgryaṃ tata indriyajayas tataścātmadarśanayogyatvaṃ buddhisattvasya bhavatīty etac chaucasthairyād adhigamyata iti //
YSBhā zu YS, 2, 47.1, 1.1 bhavatīti vākyaśeṣaḥ //
YSBhā zu YS, 2, 47.1, 2.1 prayatnoparamāt sidhyatyāsanaṃ yena nāṅgamejayo bhavati //
YSBhā zu YS, 2, 50.1, 3.1 tṛtīyaḥ stambhavṛttir yatrobhayābhāvaḥ sakṛtprayatnād bhavati //
YSBhā zu YS, 2, 52.1, 4.1 tad asya prakāśāvaraṇaṃ karma saṃskāranibandhanaṃ prāṇāyāmābhyāsād durbalaṃ bhavati pratikṣaṇaṃ ca kṣīyate //
YSBhā zu YS, 3, 38.1, 2.1 tasya karmaṇo bandhakāraṇasya śaithilyaṃ samādhibalād bhavati //
YSBhā zu YS, 3, 39.1, 5.1 udānajayāj jalapaṅkakaṇṭakādiṣvasaṅga utkrāntiśca prāyaṇakāle bhavati tāṃ vaśitvena pratipadyate //
YSBhā zu YS, 3, 41.1, 2.2 tulyadeśaśravaṇānām ekadeśaśrutitvaṃ sarveṣāṃ bhavatīti //
YSBhā zu YS, 3, 42.1, 2.1 tatra kṛtasaṃyamo jitvā tatsaṃbandhaṃ laghuṣu vā tūlādiṣv ā paramāṇubhyaḥ samāpattiṃ labdhvā jitasaṃbandho laghur bhavati //
YSBhā zu YS, 3, 42.1, 4.1 tato yatheṣṭam ākāśagatir asya bhavatīti //
YSBhā zu YS, 3, 43.1, 2.1 sā yadi śarīrapratiṣṭhasya manaso bahirvṛttimātreṇa bhavati sā kalpitety ucyate //
YSBhā zu YS, 3, 43.1, 3.1 yā tu śarīranirapekṣā bahirbhūtasyaiva manaso bahirvṛttiḥ sā khalvakalpitā //
YSBhā zu YS, 3, 43.1, 5.1 tataśca dhāraṇātaḥ prakāśātmano buddhisattvasya yad āvaraṇaṃ kleśakarmavipākatrayarajastamomūlaṃ tasya ca kṣayo bhavati //
YSBhā zu YS, 3, 44.1, 25.1 tatra pañca bhūtasvarūpāṇi jitvā bhūtajayī bhavati //
YSBhā zu YS, 3, 44.1, 26.1 tajjayād vatsānusāriṇya iva gāvo 'sya saṃkalpānuvidhāyinyo bhūtaprakṛtayo bhavanti //
YSBhā zu YS, 3, 45.1, 1.1 tatrāṇimā bhavaty aṇuḥ //
YSBhā zu YS, 3, 45.1, 2.1 laghimā laghur bhavati //
YSBhā zu YS, 3, 45.1, 3.1 mahimā mahān bhavati //
YSBhā zu YS, 3, 45.1, 15.1 anāvaraṇātmake 'py ākāśe bhavaty āvṛtakāyaḥ siddhānām apy adṛśyo bhavati //
YSBhā zu YS, 3, 45.1, 15.1 anāvaraṇātmake 'py ākāśe bhavaty āvṛtakāyaḥ siddhānām apy adṛśyo bhavati //
YSBhā zu YS, 4, 2.1, 1.1 pūrvapariṇāmāpāya uttarapariṇāmopajanas teṣām apūrvāvayavānupraveśād bhavati //
YSBhā zu YS, 4, 3.1, 1.1 na hi dharmādinimittaṃ tatprayojakaṃ prakṛtīnāṃ bhavati //
YSBhā zu YS, 4, 3.1, 10.1 yadā tu yogī bahūn kāyān nirmimīte tadā kim ekamanaskās te bhavanty athānekamanaskā iti //
YSBhā zu YS, 4, 4.1, 2.1 tataḥ sacittāni bhavantīti //
YSBhā zu YS, 4, 7.1, 6.1 sā hi kevale manasy āyatatvād bahiḥsādhanānadhīnā parān pīḍayitvā bhavati //
YSBhā zu YS, 4, 10.1, 3.1 jātamātrasya jantor ananubhūtamaraṇadharmakasya dveṣaduḥkhānusmṛtinimitto maraṇatrāsaḥ kathaṃ bhavet //
YSBhā zu YS, 4, 12.1, 1.1 bhaviṣyadvyaktikam anāgatam anubhūtavyaktikam atītam svavyāpāroparūḍhaṃ vartamānam //
YSBhā zu YS, 4, 12.1, 3.1 yadi caitat svarūpato nābhaviṣyan nedaṃ nirviṣayaṃ jñānam udapatsyata tasmād atītānāgataṃ svarūpato 'stīti //
YSBhā zu YS, 4, 12.1, 11.1 svenaiva vyaṅgyena svarūpeṇānāgatam asti svena cānubhūtavyaktikena svarūpeṇātītam iti vartamānasyaivādhvanaḥ svarūpavyaktir iti na sā bhavaty atītānāgatayor adhvanoḥ //
YSBhā zu YS, 4, 12.1, 12.1 ekasya cādhvanaḥ samaye dvāv adhvānau dharmisamanvāgatau bhavata eveti nābhūtvā bhāvas trayāṇām adhvanām iti //
YSBhā zu YS, 4, 12.1, 12.1 ekasya cādhvanaḥ samaye dvāv adhvānau dharmisamanvāgatau bhavata eveti nābhūtvā bhāvas trayāṇām adhvanām iti //
YSBhā zu YS, 4, 15.1, 1.5 dharmāpekṣaṃ cittasya vastusāmye 'pi sukhajñānaṃ bhavaty adharmāpekṣaṃ tata eva duḥkhajñānam avidyāpekṣaṃ tata eva mūḍhajñānaṃ samyagdarśanāpekṣaṃ tata eva mādhyasthyajñānam iti /
YSBhā zu YS, 4, 15.1, 1.10 sāṃkhyapakṣe punar vastu triguṇaṃ calaṃ ca guṇavṛttam iti dharmādinimittāpekṣaṃ cittair abhisaṃbadhyate nimittānurūpasya ca pratyayasyotpadyamānasya tena tenātmanā hetur bhavati //
YSBhā zu YS, 4, 18.1, 2.1 syād āśaṅkā cittam eva svābhāsaṃ viṣayābhāsaṃ ca bhaviṣyaty agnivat //
YSBhā zu YS, 4, 30.1, 1.1 sarvaiḥ kleśakarmāvaraṇair vimuktasya jñānasyānantyaṃ bhavati //
YSBhā zu YS, 4, 30.1, 2.1 āvarakeṇa tamasābhibhūtam āvṛtam anantaṃ jñānasattvaṃ kvacid eva rajasā pravartitam udghāṭitaṃ grahaṇasamarthaṃ bhavati //
YSBhā zu YS, 4, 30.1, 3.1 tatra yadā sarvair āvaraṇamalair apagataṃ bhavati tadā bhavaty asyānantyam //
YSBhā zu YS, 4, 30.1, 3.1 tatra yadā sarvair āvaraṇamalair apagataṃ bhavati tadā bhavaty asyānantyam //
Yājñavalkyasmṛti
YāSmṛ, 1, 69.1 ā garbhasaṃbhavād gacchet patitas tv anyathā bhavet /
YāSmṛ, 1, 69.2 anena vidhinā jātaḥ kṣetrajo 'sya bhavet sutaḥ //
YāSmṛ, 1, 74.1 adhivinnā tu bhartavyā mahad eno 'nyathā bhavet /
YāSmṛ, 1, 81.1 yathākāmī bhaved vāpi strīṇāṃ varam anusmaran /
YāSmṛ, 1, 86.2 hīnā na syād vinā bhartrā garhaṇīyānyathā bhavet //
YāSmṛ, 1, 120.1 śūdrasya dvijaśuśrūṣā tayājīvan vaṇig bhavet /
YāSmṛ, 1, 124.2 prāksaumikīḥ kriyāḥ kuryād yasyānnaṃ vārṣikaṃ bhavet //
YāSmṛ, 1, 127.2 yajñārthaṃ labdham adadad bhāsaḥ kāko 'pi vā bhavet //
YāSmṛ, 1, 129.2 na viruddhaprasaṅgena saṃtoṣī ca bhavet sadā //
YāSmṛ, 1, 211.2 yānaṃ vṛkṣaṃ priyaṃ śayyāṃ dattvātyantaṃ sukhī bhavet //
YāSmṛ, 1, 225.2 taiś cāpi saṃyatair bhāvyaṃ manovākkāyakarmabhiḥ //
YāSmṛ, 1, 249.2 brahmacārī bhavet tāṃ tu rajanīṃ brāhmaṇaiḥ saha //
YāSmṛ, 1, 255.1 arvāksapiṇḍīkaraṇaṃ yasya saṃvatsarād bhavet /
YāSmṛ, 1, 352.1 yathā hy ekena cakreṇa rathasya na gatir bhavet /
YāSmṛ, 2, 17.2 pūrvapakṣe 'dharībhūte bhavanty uttaravādinaḥ //
YāSmṛ, 2, 40.1 prapannaṃ sādhayann arthaṃ na vācyo nṛpater bhavet /
YāSmṛ, 2, 45.1 avibhaktaiḥ kuṭumbārthe yad ṛṇaṃ tu kṛtaṃ bhavet /
YāSmṛ, 2, 56.2 dviguṇaṃ pratidātavyam ṛṇikais tasya tad bhavet //
YāSmṛ, 2, 60.2 yātaś ced anya ādheyo dhanabhāg vā dhanī bhavet //
YāSmṛ, 2, 62.1 upasthitasya moktavya ādhiḥ steno 'nyathā bhavet /
YāSmṛ, 2, 72.1 ubhayānumataḥ sākṣī bhavaty eko 'pi dharmavit /
YāSmṛ, 2, 79.1 yasyocuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet /
YāSmṛ, 2, 94.2 sākṣimac ca bhaved yad vā tad dātavyaṃ sasākṣikam //
YāSmṛ, 2, 110.2 trāyasvāsmād abhīśāpāt satyena bhava me 'mṛtam //
YāSmṛ, 2, 118.2 maitramaudvāhikaṃ caiva dāyādānāṃ na tad bhavet //
YāSmṛ, 2, 123.1 pitṛbhyāṃ yasya tad dattaṃ tat tasyaiva dhanaṃ bhavet /
YāSmṛ, 2, 130.2 dadyān mātā pitā vā yaṃ sa putro dattako bhavet //
YāSmṛ, 2, 132.1 utsṛṣṭo gṛhyate yas tu so 'paviddho bhavet sutaḥ /
YāSmṛ, 2, 133.2 jāto 'pi dāsyāṃ śūdreṇa kāmato 'ṃśaharo bhavet //
YāSmṛ, 2, 167.1 dhanuḥśataṃ parīṇāho grāme kṣetrāntaraṃ bhavet /
YāSmṛ, 2, 186.1 nijadharmāvirodhena yas tu samayiko bhavet /
YāSmṛ, 2, 191.1 dharmajñāḥ śucayo 'lubdhā bhaveyuḥ kāryacintakāḥ /
YāSmṛ, 2, 255.2 hāniś cet kretṛdoṣeṇa kretur eva hi sā bhavet //
YāSmṛ, 2, 257.2 vikrīṇīte damas tatra mūlyāt tu dviguṇo bhavet //
YāSmṛ, 3, 65.1 nāśramaḥ kāraṇaṃ dharme kriyamāṇo bhaveddhi saḥ /
YāSmṛ, 3, 70.2 sṛjaty ekottaraguṇāṃs tathādatte bhavann api //
YāSmṛ, 3, 75.1 prathame māsi saṃkledabhūto dhātuvimūrchitaḥ /
YāSmṛ, 3, 116.2 rudrasyānucaro bhūtvā tenaiva saha modate //
YāSmṛ, 3, 139.2 pramādavān bhinnavṛtto bhavet tiryakṣu tāmasaḥ //
YāSmṛ, 3, 144.1 ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet /
YāSmṛ, 3, 186.2 punarāvartino bījabhūtā dharmapravartakāḥ //
YāSmṛ, 3, 197.2 dandaśūkaḥ pataṅgo vā bhavet kīṭo 'thavā kṛmiḥ //
YāSmṛ, 3, 212.2 araṇye nirjale deśe bhavati brahmarākṣasaḥ //
YāSmṛ, 3, 226.1 prāyaścittair apaity eno yad ajñānakṛtaṃ bhavet /
YāSmṛ, 3, 248.1 saṃgrāme vā hato lakṣyabhūtaḥ śuddhim avāpnuyāt /
YāSmṛ, 3, 280.1 avakīrṇī bhaved gatvā brahmacārī tu yoṣitam /
YāSmṛ, 3, 308.1 niśāyāṃ vā divā vāpi yad ajñānakṛtaṃ bhavet /
YāSmṛ, 3, 333.1 brāhmaṇaḥ pātratāṃ yāti kṣatriyo vijayī bhavet /
Śatakatraya
ŚTr, 1, 8.1 yadā kiṃcijjño 'haṃ dvipa iva madāndhaḥ samabhavaṃ tadā sarvajño 'smīty abhavad avaliptaṃ mama manaḥ /
ŚTr, 1, 10.2 adho 'dho gaṅgeyaṃ padam upagatā stokam athavā vivekabhraṣṭānāṃ bhavati vinipātaḥ śatamukhaḥ //
ŚTr, 1, 13.2 te martyaloke bhuvi bhārabhūtā manuṣyarūpeṇa mṛgāś caranti //
ŚTr, 1, 17.2 abhinavamadalekhāśyāmagaṇḍasthalānāṃ na bhavati bisatantur vāraṇaṃ vāraṇānām //
ŚTr, 1, 40.2 arthoṣmaṇā virahitaḥ puruṣaḥ kṣaṇena so 'pyanya eva bhavatīti vicitram etat //
ŚTr, 1, 43.1 dānaṃ bhogo nāśas tisro gatayo bhavanti vittasya /
ŚTr, 1, 43.2 yo na dadāti na bhuṅkte tasya tṛtīyā gatir bhavati //
ŚTr, 1, 49.2 tad dhīro bhava vittavatsu kṛpaṇāṃ vṛttiṃ vṛthā sā kṛthāḥ kūpe paśya payonidhāvapi ghaṭo gṛhṇāti tulyaṃ jalam //
ŚTr, 1, 54.2 tejasviny avaliptatā mukharatā vaktaryaśaktiḥ sthire tat ko nāma guṇo bhavet sa guṇināṃ yo durjanair nāṅkitaḥ //
ŚTr, 1, 66.1 saṃpatsu mahatāṃ cittaṃ bhavaty utpalakomalam /
ŚTr, 1, 71.1 bhavanti namrās taravaḥ phalodgamairnavāmbubhir dūrāvalambino ghanāḥ /
ŚTr, 1, 76.2 gantuṃ pāvakam unmanas tad abhavad dṛṣṭvā tu mitrāpadaṃ yuktaṃ tena jalena śāmyati satāṃ maitrī punas tv īdṛśī //
ŚTr, 1, 89.2 tathāpi sudhiyā bhāvyaṃ suvicāryaiva kurvatā //
ŚTr, 1, 99.2 atirabhasakṛtānāṃ karmaṇām ā vipatterbhavati hṛdayadāhī śalyatulyo vipākaḥ //
ŚTr, 1, 101.2 ākāśaṃ vipulaṃ prayātu khagavat kṛtvā prayatnaṃ paraṃ nābhāvyaṃ bhavatīha karmavaśato bhāvyasya nāśaḥ kutaḥ //
ŚTr, 1, 101.2 ākāśaṃ vipulaṃ prayātu khagavat kṛtvā prayatnaṃ paraṃ nābhāvyaṃ bhavatīha karmavaśato bhāvyasya nāśaḥ kutaḥ //
ŚTr, 1, 101.2 ākāśaṃ vipulaṃ prayātu khagavat kṛtvā prayatnaṃ paraṃ nābhāvyaṃ bhavatīha karmavaśato bhāvyasya nāśaḥ kutaḥ //
ŚTr, 1, 102.1 bhīmaṃ vanaṃ bhavati tasya puraṃ pradhānaṃ sarvo janaḥ svajanatām upayāti tasya /
ŚTr, 1, 102.2 kṛtsnā ca bhūr bhavati sannidhiratnapūrṇā yasyāsti pūrvasukṛtaṃ vipulaṃ narasya //
ŚTr, 2, 14.2 vinā me mṛgaśāvākṣyā tamobhūtam idaṃ jagat //
ŚTr, 2, 18.2 puṇyaṃ kuruṣva yadi teṣu tavāsti vāñchā puṇyair vinā na hi bhavanti samīhitārthāḥ //
ŚTr, 2, 43.1 smṛtā bhavati tāpāya dṛṣṭā conmādakāriṇī /
ŚTr, 2, 43.2 spṛṣṭā bhavati mohāya sā nāma dayitā katham //
ŚTr, 2, 50.2 idaṃ tat kiṃ pākadrumaphalam idānīm atirasavyatīte 'smin kāle viṣam iva bhaviṣyaty asukhadam //
ŚTr, 2, 59.1 na gamyo mantrāṇāṃ na ca bhavati bhaiṣajyaviṣayo na cāpi pradhvaṃsaṃ vrajati vividhaiḥ śāntikaśataiḥ /
ŚTr, 2, 73.1 vacasi bhavati saṅgatyāgam uddiśya vārtā śrutimukharamukhānāṃ kevalaṃ paṇḍitānām /
ŚTr, 2, 79.1 śāstrajño 'pi praguṇitanayo 'tyantabādhāpi bāḍhaṃ saṃsāre 'smin bhavati viralo bhājanaṃ sadgatīnām /
ŚTr, 2, 79.2 yenaitasmin nirayanagaradvāram udghāṭayantī vāmākṣīṇāṃ bhavati kuṭilā bhrūlatā kuñcikeva //
ŚTr, 2, 82.2 śālyannaṃ saghṛtaṃ payodadhiyutaṃ ye bhuñjate mānavāsteṣām indriyanigraho yadi bhaved vindhyaḥ plavet sāgare //
ŚTr, 2, 87.2 bhavati na yāvaccandanatarusurabhir malayapavamānaḥ //
ŚTr, 2, 88.2 madhuramadhuravidhuramadhupe madhau bhavet kasya notkaṇṭhā //
ŚTr, 3, 3.2 mantrārādhanatatpareṇa manasā nītāḥ śmaśāne niśāḥ prāptaḥ kāṇavarāṭako 'pi na mayā tṛṣṇe sakāmā bhava //
ŚTr, 3, 9.2 jarājīrṇaiśvaryagrasanagahanākṣepakṛpaṇas tṛṣāpātraṃ yasyāṃ bhavati marutām apy adhipatiḥ //
ŚTr, 3, 37.2 kaṇṭhāśleṣopagūḍhaṃ tad api ca na ciraṃ yat priyābhaḥ praṇītaṃ brahmaṇy āsaktacittā bhavata bhavamayāmbhodhipāraṃ tarītum //
ŚTr, 3, 42.1 brahmendrādimarudgaṇāṃs tṛṇakaṇān yatra sthito manyate yatsvādād virasā bhavanti vibhavās trailokyarājyādayaḥ /
ŚTr, 3, 45.2 dṛṣṭvā janmajarāvipattimaraṇaṃ trāsaś ca notpadyate pītvā mohamayīṃ pramādamadirām unmattabhūtaṃ jagat //
ŚTr, 3, 46.2 vyāpāraiḥ punaruktabhūtaviṣayair itthaṃvidhenāmunā saṃsāreṇa kadarthitā vayam aho mohān na lajjāmahe //
ŚTr, 3, 52.1 kṣaṇaṃ bālo bhūtvā kṣaṇam vai yuvā kāmarasikaḥ kṣaṇaṃ vittair hīnaḥ kṣaṇam api ca sampūrṇavibhavaḥ /
ŚTr, 3, 55.2 sa tu bhavatu daridro yasya tṛṣṇā viśālā manasi ca parituṣṭe ko 'rthavān ko daridraḥ //
ŚTr, 3, 65.1 paribhramasi kiṃ mudhā kvacana citta viśrāmyatāṃ svayaṃ bhavati yad yathā bhavati tat tathā nānyathā /
ŚTr, 3, 65.1 paribhramasi kiṃ mudhā kvacana citta viśrāmyatāṃ svayaṃ bhavati yad yathā bhavati tat tathā nānyathā /
ŚTr, 3, 65.2 atītam ananusmarann api ca bhāvyasaṃkalpayannatarkitasamāgamānubhavāmi bhoga nāham //
ŚTr, 3, 72.2 yasyānuṣaṅgiṇa ime bhuvanādhipatyabhogādayaḥ kṛpaṇalokamatā bhavanti //
ŚTr, 3, 89.2 bhavābhogodvignāḥ śiva śiva śivety uccavacasaḥ kadā yāsyāmo 'targatabahulabāṣpākuladaśām //
ŚTr, 3, 95.2 kadā śambho bhaviṣyāmi karmanirmūlanakṣamaḥ //
ŚTr, 3, 99.1 mātar lakṣmi bhajasva kaṃcid aparaṃ matkāṅkṣiṇī mā sma bhūrbhogeṣu spṛhayālavas tava vaśe kā niḥspṛhāṇām asi /
ŚTr, 3, 104.2 kiṃ tair bhāvyaṃ mama sudivasair yatra te nirviśaṅkāḥ kaṇḍūyante jaraṭhahariṇāḥ svāṅgam aṅge madīye //
ŚTr, 3, 107.2 bhogaḥ ko 'pi sa eka eva paramo nityoditā jṛmbhaṇe yatsvādād virasā bhavanti viṣayās trailokyarājyādayaḥ //
Śikṣāsamuccaya
ŚiSam, 1, 2.1 yasyāśraveṇa narakādi mahāprapātadāhādiduḥkham anubhūtam abhūd bhavadbhiḥ /
ŚiSam, 1, 2.1 yasyāśraveṇa narakādi mahāprapātadāhādiduḥkham anubhūtam abhūd bhavadbhiḥ /
ŚiSam, 1, 47.3 eṣa saṃgraha dharmāṇāṃ bhavate tena ca priyaḥ //
ŚiSam, 1, 48.3 bodhicittaṃ hi kulaputra bījabhūtaṃ sarvabuddhadharmāṇāṃ /
ŚiSam, 1, 48.4 kṣetrabhūtaṃ sarvajagacchukladharmavirohaṇatayā /
ŚiSam, 1, 48.5 dharaṇibhūtaṃ sarvalokapratiśaraṇatayā yāvat pitṛbhūtaṃ sarvabodhisatvārakṣaṇatayā //
ŚiSam, 1, 48.5 dharaṇibhūtaṃ sarvalokapratiśaraṇatayā yāvat pitṛbhūtaṃ sarvabodhisatvārakṣaṇatayā //
ŚiSam, 1, 50.1 vaiśravaṇabhūtaṃ sarvadāridryasaṃchedanatayā /
ŚiSam, 1, 50.2 cintāmaṇirājabhūtaṃ sarvārthasaṃsādhanatayā /
ŚiSam, 1, 50.3 bhadraghaṭabhūtaṃ sarvābhiprāyaparipūraṇatayā /
ŚiSam, 1, 50.4 śaktibhūtaṃ kleśaśatruvijayāya /
ŚiSam, 1, 50.5 dharmabhūtaṃ yoniśo manaḥkārasaṃchedanatayā /
ŚiSam, 1, 50.6 khaḍgabhūtaṃ kleśaśiraḥprapātanatayā /
ŚiSam, 1, 50.7 kuṭhārabhūtaṃ duḥkhavṛkṣasaṃchedanatayā /
ŚiSam, 1, 50.8 praharaṇabhūtaṃ sarvopadravaparitrāṇatayā /
ŚiSam, 1, 50.9 vaḍisabhūtaṃ saṃsārajalacarābhyuddharaṇatayā /
ŚiSam, 1, 50.10 vātamaṇḍalībhūtaṃ sarvāvaraṇanivaraṇatṛṇavikiraṇatayā /
ŚiSam, 1, 50.11 uddānabhūtaṃ sarvabodhisatvacaryāpraṇidhānasaṃgrahaṇatayā /
ŚiSam, 1, 50.12 caityabhūtaṃ sadevamānuṣāsurasya lokasya /
ŚiSam, 1, 58.17 sa tena dhanvaprajño bhavati so 'nuttarajñānamārgāt pratyākṛṣyate pratyudāvartyate /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 29.2 jaladasamaya eṣa prāṇināṃ prāṇabhūto diśatu tava hitāni prāyaśo vāñchitāni //
ṚtuS, Pañcamaḥ sargaḥ, 4.2 vipāṇḍutārāgaṇacārubhūṣaṇā janasya sevyā na bhavanti rātrayaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 9.2 samīpavartiṣvadhunā priyeṣu samutsukā eva bhavanti nāryaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 20.2 dṛṣṭvā priye sahṛdayasya bhavenna kasya kandarpabāṇapatanavyathitaṃ hi cetaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 33.2 gurutarakucayugmaṃ śroṇibimbaṃ tathaiva na bhavati kimidānīṃ yoṣitāṃ manmathāya //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 37.2 vividhamadhupayūthair veṣṭyamānaḥ samantād bhavatu tava vasantaḥ śreṣṭhakālaḥ sukhāya //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 5.1 prastutavirodha evaṃ sthitaviṣaye bhavati śāstranirdeśaḥ /
Ṭikanikayātrā, 2, 3.1 upacayakaragrahadine siddhiḥ krūre 'pi yāyināṃ bhavati /
Ṭikanikayātrā, 2, 3.2 saumye 'py anupacayasthe na bhavati yātrā śubhā yātuḥ //
Ṭikanikayātrā, 5, 6.1 mīne kuṭilo mārgo bhavati tadasenyaśaśilagne /
Ṭikanikayātrā, 6, 2.1 puṣṭir bhavati yiyāsoḥ śubhagrahāṇāṃ navāṅgalagneṣu /
Ṭikanikayātrā, 7, 1.1 lagnopagataiḥ saumyair ārogyaṃ bhavati cittasaukhyaṃ ca /
Ṭikanikayātrā, 7, 11.2 bhujagā iva mantrahatā bhavanty akāryakṣamā lagne //
Ṭikanikayātrā, 8, 8.2 bhūr iva vipannasasyā proṣitaśukrā bhavati yātrā //
Ṭikanikayātrā, 9, 14.1 svayam atha racitāny ayatnato vā yadi kathitāni bhavanti maṅgalāni /
Ṭikanikayātrā, 9, 28.2 yasyaivaṃ bhavati bale janapravādāḥ svalpo 'pi pravarabalaṃ nihanti rājā //
Ṭikanikayātrā, 9, 34.2 yuddhānte mṛgaśakunaiś ca dīptanādaiḥ no bhadraṃ bhavati jite pari pārthivasya //
Ṭikanikayātrā, 9, 35.2 yad anyam api vikṛtai na vijayāvasāne bhavet tadā sukham akaṇṭakaṃ nṛpatir atti deśe ripuḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 73.2 bhavetpaitraṃ tvahorātraṃ māsenābdena daivatam //
AbhCint, 2, 239.1 vyaktaḥ sa tairvibhāvādyaiḥ sthāyī bhāvo bhavedrasaḥ /
Acintyastava
Acintyastava, 1, 12.1 yadā nāpekṣate kiṃcit kutaḥ kiṃcit tadā bhavet /
Acintyastava, 1, 19.1 indriyair upalabdhaṃ yat tat tattvena bhaved yadi /
Acintyastava, 1, 21.2 lokas tena yathābhūtam iti matvā tvayoditam //
Acintyastava, 1, 24.2 bhūtaṃ tadvastu no bhūtaṃ tathā dṛṣṭaṃ jagat tvayā //
Acintyastava, 1, 24.2 bhūtaṃ tadvastu no bhūtaṃ tathā dṛṣṭaṃ jagat tvayā //
Acintyastava, 1, 29.1 utpattir yasya naivāsti tasya kā nirvṛtir bhavet /
Acintyastava, 1, 35.2 abhidhānāt pṛthagbhūtam abhidheyaṃ na vidyate //
Acintyastava, 1, 41.2 bhūtaṃ tad avisaṃvādi tadbodhād buddha ucyate //
Acintyastava, 1, 49.1 dravyam utpadyate yasya tasyocchedādikaṃ bhavet /
Amaraughaśāsana
AmarŚās, 1, 11.1 ayaṃ prakṛtibhedaḥ pṛthvī āpaḥ tejaḥ vāyuḥ ākāśaś ca iti śarīre pañcaguṇāḥ mahābhūtāni bhavanti tatraiva tāni pañcavidhāni bhavanti //
AmarŚās, 1, 11.1 ayaṃ prakṛtibhedaḥ pṛthvī āpaḥ tejaḥ vāyuḥ ākāśaś ca iti śarīre pañcaguṇāḥ mahābhūtāni bhavanti tatraiva tāni pañcavidhāni bhavanti //
AmarŚās, 1, 29.1 vātaḥ prāṇaprakṛtiḥ pittaṃ hutāśanodbhūtaṃ śleṣmā nirodhāt bhavati //
AmarŚās, 1, 39.1 cittamadhye bhaved yas tu bālāgraśatadhāśraye //
AmarŚās, 1, 44.1 kāmaḥ sṛṣṭitayā prokto viṣaṃ mṛtyupadaṃ bhavet //
AmarŚās, 1, 53.1 kecid vadanti susamadṛṣṭinipātalakṣaṇo mokṣaḥ ity evaṃvidhabhāvanāśritalakṣaṇo mokṣo na bhavati //
AmarŚās, 1, 59.1 iti jīvanmuktipadam anena mārgeṇa sthiratvaṃ bhavati //
AmarŚās, 1, 60.1 athādhāraṇakarmoditaśaṅkhinībhedavyavasthāvyākhyā gudameḍhrāntare trikoṇatridhāvartabhagamaṇḍalam ucyate tatra ādhāragranthaya ekadvitrayaś ceti ekadvitrayāṇāṃ madhye granthīnām upāntare catuṣpattraṃ padmam adhomukhaṃ tiṣṭhati tatra karṇikāmadhye mṛṇālasūtraparimāṇā śaṅkhāvartā tatra pravālāṅkurasannibhā dvitrināḍībhūtā kuṇḍalinī śaktiḥ caitanyabījamukhaṃ gatvā suptā //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 4.0 etenaiva rasādyāśrayo dravyamityuktaṃ bhavati //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 6.0 vakṣyati hi dvayolbaṇaiḥ kramād bhūtair madhurādirasodbhavaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 4.0 etaduktaṃ bhavati yadekasminnarthe nopayujyate tad evānyasminn upayujyate //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 2.0 yena kriyate tad vīryam dravyakartṛke karmaṇi karaṇabhūtam ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 13.2 teṣāṃ pittavighāte tiktakaṣāyau kathaṃ bhavataḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 5.0 kena vicitrapratyayārabdhadravyabhedena vicitrāḥ parasparavilakṣaṇāḥ pratyayāḥ kāraṇabhūtā mahābhūtasaṃghātāḥ tair ārabdhaṃ yad dravyaṃ tasya bhedo dravyāntaraviśiṣṭatvaṃ tena //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 7.0 etaduktaṃ bhavati kvaciddravye yādṛgeva bhūtasaṃghāto dravyasyārambhakaḥ tādṛgeva rasādīnām //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 1.2 kathaṃ jñānam avāpnoti kathaṃ muktir bhaviṣyati /
Aṣṭāvakragīta, 1, 4.2 adhunaiva sukhī śānto bandhamukto bhaviṣyasi //
Aṣṭāvakragīta, 1, 5.2 asaṅgo 'si nirākāro viśvasākṣī sukhī bhava //
Aṣṭāvakragīta, 1, 8.2 nāhaṃ karteti viśvāsāmṛtaṃ pītvā sukhī bhava //
Aṣṭāvakragīta, 1, 9.2 prajvālyājñānagahanaṃ vītaśokaḥ sukhī bhava //
Aṣṭāvakragīta, 1, 11.2 kiṃvadantīha satyeyaṃ yā matiḥ sā gatir bhavet //
Aṣṭāvakragīta, 1, 14.2 bodho 'haṃ jñānakhaḍgena tan niṣkṛtya sukhī bhava //
Aṣṭāvakragīta, 1, 17.2 agādhabuddhir akṣubdho bhava cinmātravāsanaḥ //
Aṣṭāvakragīta, 2, 5.1 tantumātro bhaved eva paṭo yadvad vicāritaḥ /
Aṣṭāvakragīta, 9, 2.2 evaṃ jñātveha nirvedād bhava tyāgaparo 'vratī //
Aṣṭāvakragīta, 9, 8.2 tatkṣaṇād bandhanirmuktaḥ svarūpastho bhaviṣyasi //
Aṣṭāvakragīta, 10, 3.1 yatra yatra bhavet tṛṣṇā saṃsāraṃ viddhi tatra vai /
Aṣṭāvakragīta, 10, 3.2 prauḍhavairāgyam āśritya vītatṛṣṇaḥ sukhī bhava //
Aṣṭāvakragīta, 10, 7.2 ebhyaḥ saṃsārakāntāre na viśrāntam abhūn manaḥ //
Aṣṭāvakragīta, 12, 8.1 evam eva kṛtaṃ yena sa kṛtārtho bhaved asau /
Aṣṭāvakragīta, 12, 8.2 evam eva svabhāvo yaḥ sa kṛtārtho bhaved asau //
Aṣṭāvakragīta, 15, 6.2 vijñāya nirahaṃkāro nirmamas tvaṃ sukhī bhava //
Aṣṭāvakragīta, 15, 7.2 tat tvam eva na sandehaś cinmūrte vijvaro bhava //
Aṣṭāvakragīta, 15, 15.2 sarvam ātmeti niścitya niḥsaṃkalpaḥ sukhī bhava //
Aṣṭāvakragīta, 15, 18.1 eka eva bhavāmbhodhāv āsīd asti bhaviṣyati /
Aṣṭāvakragīta, 15, 18.1 eka eva bhavāmbhodhāv āsīd asti bhaviṣyati /
Aṣṭāvakragīta, 16, 5.2 dharmārthakāmamokṣeṣu nirapekṣaṃ tadā bhavet //
Aṣṭāvakragīta, 17, 5.1 yas tu bhogeṣu bhukteṣu na bhavaty adhivāsitaḥ /
Aṣṭāvakragīta, 17, 21.2 daśāṃ kāmapi samprāpto bhaved galitamānasaḥ //
Aṣṭāvakragīta, 18, 1.2 yasya bodhodaye tāvat svapnavad bhavati bhramaḥ /
Aṣṭāvakragīta, 18, 2.2 na hi sarvaparityāgam antareṇa sukhī bhavet //
Aṣṭāvakragīta, 18, 26.1 atadvādīva kurute na bhaved api bāliśaḥ /
Aṣṭāvakragīta, 18, 34.2 tattvaniścayamātreṇa prājño bhavati nirvṛtaḥ //
Aṣṭāvakragīta, 18, 37.1 mūḍho nāpnoti tad brahma yato bhavitum icchati /
Aṣṭāvakragīta, 18, 51.2 tadā kṣīṇā bhavanty eva samastāś cittavṛttayaḥ //
Aṣṭāvakragīta, 18, 63.2 bhāvyabhāvanayā sā tu svasthasyādṛṣṭirūpiṇī //
Aṣṭāvakragīta, 18, 70.1 bhramabhūtam idaṃ sarvaṃ kiṃcin nāstīti niścayī /
Aṣṭāvakragīta, 18, 92.2 nirvyājārjavabhūtasya caritārthasya yoginaḥ //
Aṣṭāvakragīta, 19, 4.1 kva bhūtaṃ kva bhaviṣyad vā vartamānam api kva vā /
Aṣṭāvakragīta, 19, 4.1 kva bhūtaṃ kva bhaviṣyad vā vartamānam api kva vā /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 14.2 kiyanto 'gre bhaviṣyanti kiṃ kiṃ cāto bhaviṣyati //
Bhadrabāhucarita, 1, 14.2 kiyanto 'gre bhaviṣyanti kiṃ kiṃ cāto bhaviṣyati //
Bhadrabāhucarita, 1, 16.2 jambūnāmā bhaviṣyati trayo 'mī kevalekṣaṇāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 5.1 munayaḥ sādhu pṛṣṭo 'haṃ bhavadbhirlokamaṅgalam /
BhāgPur, 1, 2, 18.2 bhagavatyuttamaśloke bhaktirbhavati naiṣṭhikī //
BhāgPur, 1, 2, 33.1 asau guṇamayair bhāvair bhūtasūkṣmendriyātmabhiḥ /
BhāgPur, 1, 3, 10.1 bhūtvātmopaśamopetam akarod duścaraṃ tapaḥ /
BhāgPur, 1, 3, 25.1 buddho nāmnāñjanasutaḥ kīkaṭeṣu bhaviṣyati /
BhāgPur, 1, 4, 23.2 śiṣyaiḥ praśiṣyaistacchiṣyairvedāste śākhino 'bhavan //
BhāgPur, 1, 4, 25.2 karmaśreyasi mūḍhānāṃ śreya evaṃ bhavediha /
BhāgPur, 1, 5, 17.2 yatra kva vābhadram abhūdamuṣya kiṃ ko vārtha āpto 'bhajatāṃ svadharmataḥ //
BhāgPur, 1, 5, 20.2 taddhi svayaṃ veda bhavāṃstathāpi te prādeśamātraṃ bhavataḥ pradarśitam //
BhāgPur, 1, 5, 23.1 ahaṃ purātītabhave 'bhavaṃ mune dāsyāstu kasyāścana vedavādinām /
BhāgPur, 1, 5, 26.2 tāḥ śraddhayā me 'nupadaṃ viśṛṇvataḥ priyaśravasyaṅga mamābhavadruciḥ //
BhāgPur, 1, 7, 10.3 kurvantyahaitukīṃ bhaktim itthambhūtaguṇo hariḥ //
BhāgPur, 1, 9, 38.2 prasabham abhisasāra madvadhārthaṃ sa bhavatu me bhagavān gatirmukundaḥ //
BhāgPur, 1, 9, 44.2 sarve babhūvuste tūṣṇīṃ vayāṃsīva dinātyaye //
BhāgPur, 1, 9, 46.2 yudhiṣṭhiraḥ kārayitvā muhūrtaṃ duḥkhito 'bhavat //
BhāgPur, 1, 10, 2.3 niveśayitvā nijarājya īśvaro yudhiṣṭhiraṃ prītamanā babhūva ha //
BhāgPur, 1, 10, 6.2 ajātaśatrāvabhavan jantūnāṃ rājñi karhicit //
BhāgPur, 1, 11, 7.1 bhavāya nastvaṃ bhava viśvabhāvana tvam eva mātātha suhṛtpatiḥ pitā /
BhāgPur, 1, 11, 7.2 tvaṃ sadgururnaḥ paramaṃ ca daivataṃ yasyānuvṛttyā kṛtino babhūvima //
BhāgPur, 1, 11, 9.2 tatrābdakoṭipratimaḥ kṣaṇo bhaved raviṃ vinākṣṇoriva nastavācyuta //
BhāgPur, 1, 12, 18.1 tasmān nāmnā viṣṇurāta iti loke bhaviṣyati /
BhāgPur, 1, 13, 10.1 bhavadvidhā bhāgavatāstīrthabhūtāḥ svayaṃ vibho /
BhāgPur, 1, 15, 21.2 sarvaṃ kṣaṇena tadabhūdasadīśariktaṃ bhasman hutaṃ kuhakarāddham ivoptam ūṣyām //
BhāgPur, 1, 17, 12.2 mā bhūvaṃstvādṛśā rāṣṭre rājñāṃ kṛṣṇānuvartinām //
BhāgPur, 1, 17, 22.3 yadadharmakṛtaḥ sthānaṃ sūcakasyāpi tadbhavet //
BhāgPur, 1, 17, 45.1 itthambhūtānubhāvo 'yam abhimanyusuto nṛpaḥ /
BhāgPur, 1, 18, 26.2 sthānatrayāt paraṃ prāptaṃ brahmabhūtam avikriyam //
BhāgPur, 1, 18, 27.2 viśuṣyattālurudakaṃ tathābhūtam ayācata //
BhāgPur, 1, 18, 29.1 abhūtapūrvaḥ sahasā kṣuttṛḍbhyām arditātmanaḥ /
BhāgPur, 1, 19, 3.2 dahatvabhadrasya punarna me 'bhūt pāpīyasī dhīrdvijadevagobhyaḥ //
BhāgPur, 1, 19, 16.1 punaśca bhūyādbhagavatyanante ratiḥ prasaṅgaśca tadāśrayeṣu /
BhāgPur, 1, 19, 25.1 tatrābhavadbhagavān vyāsaputro yadṛcchayā gām aṭamāno 'napekṣaḥ /
BhāgPur, 2, 1, 24.2 yatredaṃ vyajyate viśvaṃ bhūtaṃ bhavyaṃ bhavacca sat //
BhāgPur, 2, 1, 24.2 yatredaṃ vyajyate viśvaṃ bhūtaṃ bhavyaṃ bhavacca sat //
BhāgPur, 2, 1, 24.2 yatredaṃ vyajyate viśvaṃ bhūtaṃ bhavyaṃ bhavacca sat //
BhāgPur, 2, 1, 30.1 dyaurakṣiṇī cakṣurabhūt pataṅgaḥ pakṣmāṇi viṣṇorahanī ubhe ca /
BhāgPur, 2, 2, 33.2 vāsudeve bhagavati bhaktiyogo yato bhavet //
BhāgPur, 2, 2, 34.2 tadadhyavasyat kūṭastho ratirātman yato bhavet //
BhāgPur, 2, 5, 3.1 sarvaṃ hyetadbhavān veda bhūtabhavyabhavatprabhuḥ /
BhāgPur, 2, 5, 3.1 sarvaṃ hyetadbhavān veda bhūtabhavyabhavatprabhuḥ /
BhāgPur, 2, 5, 3.1 sarvaṃ hyetadbhavān veda bhūtabhavyabhavatprabhuḥ /
BhāgPur, 2, 5, 6.2 nāmarūpaguṇairbhāvyaṃ sadasat kiṃcidanyataḥ //
BhāgPur, 2, 5, 22.2 karmaṇo janma mahataḥ puruṣādhiṣṭhitādabhūt //
BhāgPur, 2, 5, 23.2 tamaḥpradhānastvabhavaddravyajñānakriyātmakaḥ //
BhāgPur, 2, 5, 25.1 tāmasādapi bhūtādervikurvāṇādabhūn nabhaḥ /
BhāgPur, 2, 5, 26.1 nabhaso 'tha vikurvāṇādabhūt sparśaguṇo 'nilaḥ /
BhāgPur, 2, 5, 29.1 viśeṣastu vikurvāṇādambhaso gandhavān abhūt /
BhāgPur, 2, 5, 31.1 taijasāt tu vikurvāṇādindriyāṇi daśābhavan /
BhāgPur, 2, 6, 15.1 sarvaṃ puruṣa evedaṃ bhūtaṃ bhavyaṃ bhavac ca yat /
BhāgPur, 2, 6, 15.1 sarvaṃ puruṣa evedaṃ bhūtaṃ bhavyaṃ bhavac ca yat /
BhāgPur, 2, 6, 15.1 sarvaṃ puruṣa evedaṃ bhūtaṃ bhavyaṃ bhavac ca yat /
BhāgPur, 2, 6, 32.2 nānyadbhagavataḥ kiṃcidbhāvyaṃ sadasadātmakam //
BhāgPur, 2, 6, 35.1 nato 'smyahaṃ taccaraṇaṃ samīyuṣāṃ bhavacchidaṃ svastyayanaṃ sumaṅgalam /
BhāgPur, 2, 7, 5.1 taptaṃ tapo vividhalokasisṛkṣayā me ādau sanāt svatapasaḥ sa catuḥsano 'bhūt /
BhāgPur, 2, 7, 11.2 chandomayo makhamayo 'khiladevatātmā vāco babhūvuruśatīḥ śvasato 'sya nastaḥ //
BhāgPur, 2, 7, 27.2 yadriṅgatāntaragatena divispṛśorvā unmūlanaṃ tvitarathārjunayorna bhāvyam //
BhāgPur, 2, 7, 38.2 svāhā svadhā vaṣaḍiti sma giro na yatra śāstā bhaviṣyati kalerbhagavān yugānte //
BhāgPur, 2, 7, 52.1 yathā harau bhagavati nṛṇāṃ bhaktirbhaviṣyati /
BhāgPur, 2, 8, 12.2 bhūtabhavyabhavacchabda āyurmānaṃ ca yat sataḥ //
BhāgPur, 2, 8, 12.2 bhūtabhavyabhavacchabda āyurmānaṃ ca yat sataḥ //
BhāgPur, 2, 8, 12.2 bhūtabhavyabhavacchabda āyurmānaṃ ca yat sataḥ //
BhāgPur, 2, 9, 5.2 tāṃ nādhyagacchaddṛśam atra saṃmatāṃ prapañcanirmāṇavidhiryayā bhavet //
BhāgPur, 3, 2, 4.1 sa muhūrtam abhūt tūṣṇīṃ kṛṣṇāṅghrisudhayā bhṛśam /
BhāgPur, 3, 5, 3.2 anugrahāyeha caranti nūnaṃ bhūtāni bhavyāni janārdanasya //
BhāgPur, 3, 5, 3.2 anugrahāyeha caranti nūnaṃ bhūtāni bhavyāni janārdanasya //
BhāgPur, 3, 5, 26.2 puruṣeṇātmabhūtena vīryam ādhatta vīryavān //
BhāgPur, 3, 5, 27.1 tato 'bhavan mahattattvam avyaktāt kālacoditāt /
BhāgPur, 3, 5, 30.2 ahaṃtattvād vikurvāṇān mano vaikārikād abhūt /
BhāgPur, 3, 5, 50.1 tato vayaṃ matpramukhā yadarthe babhūvimātman karavāma kiṃ te /
BhāgPur, 3, 6, 14.2 ghrāṇenāṃśena gandhasya pratipattir yato bhavet //
BhāgPur, 3, 6, 15.2 cakṣuṣāṃśena rūpāṇāṃ pratipattir yato bhavet //
BhāgPur, 3, 6, 23.2 bodhenāṃśena boddhavyam pratipattir yato bhavet //
BhāgPur, 3, 6, 30.2 yas tūnmukhatvād varṇānāṃ mukhyo 'bhūd brāhmaṇo guruḥ //
BhāgPur, 3, 7, 19.2 ratirāso bhavet tīvraḥ pādayor vyasanārdanaḥ //
BhāgPur, 3, 8, 1.3 babhūvithehājitakīrtimālāṃ pade pade nūtanayasy abhīkṣṇam //
BhāgPur, 3, 8, 11.1 so 'ntaḥ śarīre 'rpitabhūtasūkṣmaḥ kālātmikāṃ śaktim udīrayāṇaḥ /
BhāgPur, 3, 8, 15.2 tasmin svayaṃ vedamayo vidhātā svayambhuvaṃ yaṃ sma vadanti so 'bhūt //
BhāgPur, 3, 8, 20.1 tamasy apāre vidurātmasargaṃ vicinvato 'bhūt sumahāṃs triṇemiḥ /
BhāgPur, 3, 11, 15.2 puṃso 'bhramāya divi dhāvati bhūtabhedaḥ //
BhāgPur, 3, 11, 25.3 bhavanti caiva yugapat sureśāś cānu ye ca tān //
BhāgPur, 3, 11, 35.1 pūrvasyādau parārdhasya brāhmo nāma mahān abhūt /
BhāgPur, 3, 11, 35.2 kalpo yatrābhavad brahmā śabdabrahmeti yaṃ viduḥ //
BhāgPur, 3, 11, 36.1 tasyaiva cānte kalpo 'bhūd yaṃ pādmam abhicakṣate /
BhāgPur, 3, 12, 24.2 aṅgirā mukhato 'kṣṇo 'trir marīcir manaso 'bhavat //
BhāgPur, 3, 12, 46.1 majjāyāḥ paṅktir utpannā bṛhatī prāṇato 'bhavat /
BhāgPur, 3, 12, 46.2 sparśas tasyābhavaj jīvaḥ svaro deha udāhṛtaḥ //
BhāgPur, 3, 12, 47.2 svarāḥ sapta vihāreṇa bhavanti sma prajāpateḥ //
BhāgPur, 3, 12, 52.1 kasya rūpam abhūd dvedhā yat kāyam abhicakṣate /
BhāgPur, 3, 12, 53.1 yas tu tatra pumān so 'bhūn manuḥ svāyambhuvaḥ svarāṭ /
BhāgPur, 3, 13, 7.2 tathāpi naḥ prajānāṃ te śuśrūṣā kena vā bhavet //
BhāgPur, 3, 13, 8.2 yat kṛtveha yaśo viṣvag amutra ca bhaved gatiḥ //
BhāgPur, 3, 13, 19.2 gajamātraḥ pravavṛdhe tad adbhutam abhūn mahat //
BhāgPur, 3, 13, 31.2 yasyopamāno na babhūva so 'cyuto mamāstu māṅgalyavivṛddhaye hariḥ //
BhāgPur, 3, 14, 3.2 daityarājasya ca brahman kasmāddhetor abhūn mṛdhaḥ //
BhāgPur, 3, 14, 39.1 bhaviṣyatas tavābhadrāv abhadre jāṭharādhamau /
BhāgPur, 3, 15, 36.1 bhūyād aghoni bhagavadbhir akāri daṇḍo yo nau hareta surahelanam apy aśeṣam /
BhāgPur, 3, 15, 36.2 mā vo 'nutāpakalayā bhagavatsmṛtighno moho bhaved iha tu nau vrajator adho 'dhaḥ //
BhāgPur, 3, 16, 33.2 hataśriyau brahmaśāpād abhūtāṃ vigatasmayau //
BhāgPur, 3, 17, 8.1 muhuḥ paridhayo 'bhūvan sarāhvoḥ śaśisūryayoḥ /
BhāgPur, 3, 18, 5.2 baliṃ haranty ṛṣayo ye ca devāḥ svayaṃ sarve na bhaviṣyanty amūlāḥ //
BhāgPur, 3, 19, 3.2 vighūrṇitāpatad reje tad adbhutam ivābhavat //
BhāgPur, 3, 19, 34.2 upaśrutya bhaven modaḥ śrīvatsāṅkasya kiṃ punaḥ //
BhāgPur, 3, 20, 16.1 tasya nābher abhūt padmaṃ sahasrārkorudīdhiti /
BhāgPur, 3, 20, 16.2 sarvajīvanikāyauko yatra svayam abhūt svarāṭ //
BhāgPur, 3, 20, 21.2 aho me yakṣarakṣāṃsi prajā yūyaṃ babhūvitha //
BhāgPur, 3, 21, 20.1 naitad batādhīśa padaṃ tavepsitaṃ yan māyayā nas tanuṣe bhūtasūkṣmam /
BhāgPur, 3, 22, 20.1 yato 'bhavad viśvam idaṃ vicitraṃ saṃsthāsyate yatra ca vāvatiṣṭhate /
BhāgPur, 3, 23, 10.3 yas te 'bhyadhāyi samayaḥ sakṛd aṅgasaṅgo bhūyād garīyasi guṇaḥ prasavaḥ satīnām //
BhāgPur, 3, 25, 25.1 satāṃ prasaṅgān mama vīryasaṃvido bhavanti hṛtkarṇarasāyanāḥ kathāḥ /
BhāgPur, 3, 26, 7.2 bhavaty akartur īśasya sākṣiṇo nirvṛtātmanaḥ //
BhāgPur, 3, 26, 29.1 taijasāt tu vikurvāṇād buddhitattvam abhūt sati /
BhāgPur, 3, 26, 32.2 śabdamātram abhūt tasmān nabhaḥ śrotraṃ tu śabdagam //
BhāgPur, 3, 26, 35.2 sparśo 'bhavat tato vāyus tvak sparśasya ca saṃgrahaḥ //
BhāgPur, 3, 26, 38.1 vāyoś ca sparśatanmātrād rūpaṃ daiveritād abhūt /
BhāgPur, 3, 26, 41.2 rasamātram abhūt tasmād ambho jihvā rasagrahaḥ //
BhāgPur, 3, 26, 44.2 gandhamātram abhūt tasmāt pṛthvī ghrāṇas tu gandhagaḥ //
BhāgPur, 3, 26, 54.1 nirabhidyatāsya prathamaṃ mukhaṃ vāṇī tato 'bhavat /
BhāgPur, 3, 26, 60.1 kṣutpipāse tataḥ syātāṃ samudras tv etayor abhūt /
BhāgPur, 3, 26, 61.2 ahaṃkāras tato rudraś cittaṃ caityas tato 'bhavat //
BhāgPur, 3, 28, 22.1 yacchaucaniḥsṛtasaritpravarodakena tīrthena mūrdhny adhikṛtena śivaḥ śivo 'bhūt /
BhāgPur, 3, 29, 3.1 virāgo yena puruṣo bhagavan sarvato bhavet /
BhāgPur, 3, 29, 21.1 ahaṃ sarveṣu bhūteṣu bhūtātmāvasthitaḥ sadā /
BhāgPur, 3, 29, 33.3 na paśyāmi paraṃ bhūtam akartuḥ samadarśanāt //
BhāgPur, 3, 30, 31.2 kuśaletarapātheyo bhūtadroheṇa yad bhṛtam //
BhāgPur, 3, 33, 21.2 jñātatattvāpy abhūn naṣṭe vatse gaur iva vatsalā //
BhāgPur, 3, 33, 22.2 babhūvācirato vatsa niḥspṛhā tādṛśe gṛhe //
BhāgPur, 3, 33, 32.1 tasyās tad yogavidhutamārtyaṃ martyam abhūt sarit /
BhāgPur, 4, 1, 4.2 yā strī sā dakṣiṇā bhūter aṃśabhūtānapāyinī //
BhāgPur, 4, 1, 14.2 devakulyāṃ hareḥ pādaśaucād yābhūt sarid divaḥ //
BhāgPur, 4, 1, 31.1 athāsmadaṃśabhūtās te ātmajā lokaviśrutāḥ /
BhāgPur, 4, 1, 31.2 bhavitāro 'ṅga bhadraṃ te visrapsyanti ca te yaśaḥ //
BhāgPur, 4, 1, 33.1 somo 'bhūd brahmaṇo 'ṃśena datto viṣṇos tu yogavit /
BhāgPur, 4, 1, 44.2 tābhyāṃ tayor abhavatāṃ mṛkaṇḍaḥ prāṇa eva ca //
BhāgPur, 4, 2, 21.2 druhyaty ajñaḥ pṛthagdṛṣṭis tattvato vimukho bhavet //
BhāgPur, 4, 2, 28.2 pāṣaṇḍinas te bhavantu sacchāstraparipanthinaḥ //
BhāgPur, 4, 3, 2.2 prajāpatīnāṃ sarveṣām ādhipatye smayo 'bhavat //
BhāgPur, 4, 3, 25.1 yadi vrajiṣyasy atihāya madvaco bhadraṃ bhavatyā na tato bhaviṣyati /
BhāgPur, 4, 4, 22.2 vrīḍā mamābhūt kujanaprasaṅgatas tajjanma dhig yo mahatām avadyakṛt //
BhāgPur, 4, 5, 7.2 tamaḥ kimetatkuta etadrajo 'bhūditi dvijā dvijapatnyaśca dadhyuḥ //
BhāgPur, 4, 6, 4.2 kṣemāya tatra sā bhūyān na prāyeṇa bubhūṣatām //
BhāgPur, 4, 7, 3.1 prajāpater dagdhaśīrṣṇo bhavatv ajamukhaṃ śiraḥ /
BhāgPur, 4, 7, 5.2 bhavantv adhvaryavaś cānye bastaśmaśrur bhṛgur bhavet //
BhāgPur, 4, 7, 5.2 bhavantv adhvaryavaś cānye bastaśmaśrur bhṛgur bhavet //
BhāgPur, 4, 7, 10.2 śivāvalokād abhavaccharaddhrada ivāmalaḥ //
BhāgPur, 4, 8, 51.2 niyatenaikabhūtena manasā varadarṣabham //
BhāgPur, 4, 9, 10.2 sā brahmaṇi svamahimany api nātha mā bhūtkiṃtvantakāsilulitāt patatāṃ vimānāt //
BhāgPur, 4, 9, 11.1 bhaktiṃ muhuḥ pravahatāṃ tvayi me prasaṅgo bhūyād ananta mahatām amalāśayānām /
BhāgPur, 4, 12, 38.2 abhūttrayāṇāṃ lokānāṃ cūḍāmaṇirivāmalaḥ //
BhāgPur, 4, 12, 46.2 bhavedbhaktirbhagavati yayā syātkleśasaṅkṣayaḥ //
BhāgPur, 4, 13, 13.1 puṣpārṇasya prabhā bhāryā doṣā ca dve babhūvatuḥ /
BhāgPur, 4, 13, 21.3 rājñaḥ kathamabhūdduṣṭā prajā yadvimanā yayau //
BhāgPur, 4, 13, 39.2 adharmāṃśodbhavaṃ mṛtyuṃ tenābhavadadhārmikaḥ //
BhāgPur, 4, 14, 27.2 dehe bhavanti nṛpateḥ sarvadevamayo nṛpaḥ //
BhāgPur, 4, 14, 30.2 bhagnāyāṃ bhavyayācñāyāṃ tasmai vidura cukrudhuḥ //
BhāgPur, 4, 14, 37.2 apyabhadramanāthāyā dasyubhyo na bhavedbhuvaḥ //
BhāgPur, 4, 14, 45.2 niṣīdetyabruvaṃstāta sa niṣādastato 'bhavat //
BhāgPur, 4, 15, 4.2 pṛthurnāma mahārājo bhaviṣyati pṛthuśravāḥ //
BhāgPur, 4, 15, 22.3 kimāśrayo me stava eṣa yojyatāṃ mā mayyabhūvanvitathā giro vaḥ //
BhāgPur, 4, 15, 24.2 te 'syābhaviṣyanniti vipralabdho janāvahāsaṃ kumatirna veda //
BhāgPur, 4, 16, 27.2 surāsurendrairupagīyamāna mahānubhāvo bhavitā patirbhuvaḥ //
BhāgPur, 4, 17, 11.1 tanno bhavānīhatu rātave 'nnaṃ kṣudhārditānāṃ naradevadeva /
BhāgPur, 4, 19, 32.1 pṛthukīrteḥ pṛthorbhūyāttarhyekonaśatakratuḥ /
BhāgPur, 4, 22, 15.2 saṃpṛcche bhava etasminkṣemaḥ kenāñjasā bhavet //
BhāgPur, 4, 22, 48.3 śīlaṃ tadīyaṃ śaṃsantaḥ khe 'bhavanmiṣatāṃ nṛṇām //
BhāgPur, 4, 23, 10.2 bhaktirbhagavati brahmaṇyananyaviṣayābhavat //
BhāgPur, 4, 23, 11.2 jñānaṃ viraktimadabhūnniśitena yena cicheda saṃśayapadaṃ nijajīvakośam //
BhāgPur, 4, 23, 13.2 brahmabhūto dṛḍhaṃ kāle tatyāja svaṃ kalevaram //
BhāgPur, 4, 23, 30.1 itthambhūtānubhāvo 'sau pṛthuḥ sa bhagavattamaḥ /
BhāgPur, 4, 23, 34.1 aspaṣṭakīrtiḥ suyaśā mūrkho bhavati paṇḍitaḥ /
BhāgPur, 4, 24, 13.1 prācīnabarhiṣaḥ putrāḥ śatadrutyāṃ daśābhavan /
BhāgPur, 4, 25, 11.2 nānurūpaṃ yadāvindadabhūtsa vimanā iva //
BhāgPur, 4, 26, 9.2 viplavo 'bhūdduḥkhitānāṃ duḥsahaḥ karuṇātmanām //
BhāgPur, 4, 27, 9.1 putrāṇāṃ cābhavanputrā ekaikasya śataṃ śatam /
BhāgPur, 4, 27, 30.1 prajvāro 'yaṃ mama bhrātā tvaṃ ca me bhaginī bhava /
BhāgPur, 8, 6, 21.2 yasya pītasya vai janturmṛtyugrasto 'maro bhavet //
BhāgPur, 8, 6, 23.2 kleśabhājo bhaviṣyanti daityā yūyaṃ phalagrahāḥ //
BhāgPur, 8, 6, 36.2 vijñāya bhagavāṃstatra babhūva garuḍadhvajaḥ //
BhāgPur, 8, 7, 2.2 hariḥ purastāj jagṛhe pūrvaṃ devāstato 'bhavan //
BhāgPur, 8, 7, 14.2 paulomakāleyabalīlvalādayo davāgnidagdhāḥ saralā ivābhavan //
BhāgPur, 8, 7, 18.1 nirmathyamānādudadherabhūdviṣaṃ maholbaṇaṃ hālahalāhvamagrataḥ /
BhāgPur, 8, 8, 1.3 mamanthustarasā sindhuṃ havirdhānī tato 'bhavat //
BhāgPur, 8, 8, 3.1 tata uccaiḥśravā nāma hayo 'bhūc candrapāṇḍuraḥ /
BhāgPur, 8, 8, 5.1 airāvaṇādayastvaṣṭau diggajā abhavaṃstataḥ /
BhāgPur, 8, 8, 5.2 abhramuprabhṛtayo 'ṣṭau ca kariṇyastvabhavan nṛpa //
BhāgPur, 8, 8, 6.1 kaustubhākhyamabhūdratnaṃ padmarāgo mahodadheḥ /
BhāgPur, 8, 8, 7.1 tato 'bhavat pārijātaḥ suralokavibhūṣaṇam /
BhāgPur, 8, 8, 27.2 devānugānāṃ sastrīṇāṃ nṛtyatāṃ gāyatāmabhūt //
BhāgPur, 8, 8, 30.2 yadā copekṣitā lakṣmyā babhūvurdaityadānavāḥ //
BhāgPur, 8, 8, 39.1 mithaḥ kalirabhūt teṣāṃ tadarthe tarṣacetasām /
BhāgPur, 10, 1, 11.2 yadupuryāṃ sahāvātsīt patnyaḥ katyabhavanprabhoḥ //
BhāgPur, 10, 1, 18.1 gaurbhūtvāśrumukhī khinnā krandantī karuṇaṃ vibhoḥ /
BhāgPur, 10, 1, 24.2 agrato bhavitā devo hareḥ priyacikīrṣayā //
BhāgPur, 10, 1, 28.1 rājadhānī tataḥ sābhūtsarvayādavabhūbhujām /
BhāgPur, 10, 2, 5.2 garbho babhūva devakyā harṣaśokavivardhanaḥ //
BhāgPur, 10, 2, 9.2 prāpsyāmi tvaṃ yaśodāyāṃ nandapatnyāṃ bhaviṣyasi //
BhāgPur, 10, 2, 18.2 dadhāra sarvātmakam ātmabhūtaṃ kāṣṭhā yathānandakaraṃ manastaḥ //
BhāgPur, 10, 2, 19.1 sā devakī sarvajagannivāsanivāsabhūtā nitarāṃ na reje /
BhāgPur, 10, 2, 35.1 sattvaṃ na ceddhātaridaṃ nijaṃ bhavedvijñānamajñānabhidāpamārjanam /
BhāgPur, 10, 2, 41.2 mābhūdbhayaṃ bhojapatermumūrṣorgoptā yadūnāṃ bhavitā tavātmajaḥ //
BhāgPur, 10, 2, 41.2 mābhūdbhayaṃ bhojapatermumūrṣorgoptā yadūnāṃ bhavitā tavātmajaḥ //
BhāgPur, 10, 3, 15.2 nānāvīryāḥ pṛthagbhūtā virājaṃ janayanti hi //
BhāgPur, 10, 3, 25.1 naṣṭe loke dviparārdhāvasāne mahābhūteṣvādibhūtaṃ gateṣu /
BhāgPur, 10, 3, 31.2 bibharti so 'yaṃ mama garbhago 'bhūdaho nṛlokasya viḍambanaṃ hi tat //
BhāgPur, 10, 3, 32.2 tvameva pūrvasarge 'bhūḥ pṛśniḥ svāyambhuve sati /
BhāgPur, 10, 3, 41.2 ahaṃ suto vāmabhavaṃ pṛśnigarbha iti śrutaḥ //
BhāgPur, 10, 3, 46.3 pitroḥ sampaśyatoḥ sadyo babhūva prākṛtaḥ śiśuḥ //
BhāgPur, 10, 4, 13.2 bahunāmaniketeṣu bahunāmā babhūva ha //
BhāgPur, 10, 5, 18.2 harernivāsātmaguṇai ramākrīḍamabhūnnṛpa //
BhāgPur, 11, 1, 4.1 naivānyataḥ paribhavo 'sya bhavet kathaṃcin matsaṃśrayasya vibhavonnahanasya nityam /
BhāgPur, 11, 1, 8.3 vipraśāpaḥ katham abhūd vṛṣṇīnāṃ kṛṣṇacetasām //
BhāgPur, 11, 1, 20.2 vismitā bhayasaṃtrastā babhūvur dvārakaukasaḥ //
BhāgPur, 11, 2, 20.1 navābhavan mahābhāgā munayo hy arthaśaṃsinaḥ /
BhāgPur, 11, 2, 41.2 saritsamudrāṃś ca hareḥ śarīraṃ yat kiṃ ca bhūtaṃ praṇamed ananyaḥ //
BhāgPur, 11, 2, 43.2 bhavanti vai bhāgavatasya rājaṃs tataḥ parāṃ śāntim upaiti sākṣāt //
BhāgPur, 11, 2, 45.3 bhūtāni bhagavaty ātmany eṣa bhāgavatottamaḥ //
BhāgPur, 11, 2, 55.2 praṇayaraśanayā dhṛtāṅghripadmaḥ sa bhavati bhāgavatapradhāna uktaḥ //
BhāgPur, 11, 3, 9.1 śatavarṣā hy anāvṛṣṭir bhaviṣyaty ulbaṇā bhuvi /
BhāgPur, 11, 3, 32.2 nṛtyanti gāyanty anuśīlayanty ajaṃ bhavanti tūṣṇīṃ param etya nirvṛtāḥ //
BhāgPur, 11, 4, 5.1 ādāv abhūc chatadhṛtī rajasāsya sarge viṣṇuḥ sthitau kratupatir dvijadharmasetuḥ /
BhāgPur, 11, 4, 20.2 bhūtvātha vāmana imām aharad baleḥ kṣmāṃ yācñāc chalena samadād aditeḥ sutebhyaḥ //
BhāgPur, 11, 5, 38.2 kalau khalu bhaviṣyanti nārāyaṇaparāyaṇāḥ //
BhāgPur, 11, 6, 12.2 yaḥ supraṇītam amuyārhaṇam ādadan no bhūyāt sadāṅghrir aśubhāśayadhūmaketuḥ //
BhāgPur, 11, 6, 14.1 nasy otagāva iva yasya vaśe bhavanti brahmādayas tanubhṛto mithur ardyamānāḥ /
BhāgPur, 11, 6, 26.2 kulaṃ ca vipraśāpena naṣṭaprāyam abhūd idam //
BhāgPur, 11, 7, 4.2 bhaviṣyaty acirāt sādho kalināpi nirākṛtaḥ //
BhāgPur, 11, 7, 5.2 jano 'bhadrarucir bhadra bhaviṣyati kalau yuge //
BhāgPur, 11, 7, 10.1 jñānavijñānasaṃyukta ātmabhūtaḥ śarīriṇām /
BhāgPur, 11, 8, 23.2 abhūt kāle bahir dvāre bibhratī rūpam uttamam //
BhāgPur, 11, 9, 8.1 ubhayor apy abhūd ghoṣo hy avaghnantyāḥ svaśaṅkhayoḥ /
BhāgPur, 11, 9, 8.2 tatrāpy ekaṃ nirabhidad ekasmān nābhavad dhvaniḥ //
BhāgPur, 11, 9, 10.1 vāse bahūnāṃ kalaho bhaved vārttā dvayor api /
BhāgPur, 11, 9, 16.3 eka evādvitīyo 'bhūd ātmādhāro 'khilāśrayaḥ //
BhāgPur, 11, 9, 33.2 sarvasaṅgavinirmuktaḥ samacitto babhūva ha //
BhāgPur, 11, 12, 11.2 kṣaṇārdhavat tāḥ punar aṅga tāsāṃ hīnā mayā kalpasamā babhūvuḥ //
BhāgPur, 11, 13, 2.1 sattvād dharmo bhaved vṛddhāt puṃso madbhaktilakṣaṇaḥ /
BhāgPur, 11, 13, 35.1 dṛṣṭim tataḥ pratinivartya nivṛttatṛṣṇas tūṣṇīṃ bhaven nijasukhānubhavo nirīhaḥ /
BhāgPur, 11, 13, 35.2 saṃdṛśyate kva ca yadīdam avastubuddhyā tyaktaṃ bhramāya na bhavet smṛtir ānipātāt //
BhāgPur, 11, 14, 30.1 na tathāsya bhavet kleśo bandhaś cānyaprasaṅgataḥ /
BhāgPur, 11, 15, 22.2 tat tad bhaven manorūpaṃ madyogabalam āśrayaḥ //
BhāgPur, 11, 15, 23.2 piṇḍaṃ hitvā viśet prāṇo vāyubhūtaḥ ṣaḍaṅghrivat //
BhāgPur, 11, 15, 30.2 dhvajātapatravyajanaiḥ sa bhaved aparājitaḥ //
BhāgPur, 11, 16, 9.2 ahaṃ sarvāṇi bhūtāni teṣāṃ sthityudbhavāpyayaḥ //
BhāgPur, 11, 17, 2.1 yathānuṣṭhīyamānena tvayi bhaktir nṛṇāṃ bhavet /
BhāgPur, 11, 18, 17.2 na hy ete yasya santy aṅga veṇubhir na bhaved yatiḥ //
BhāgPur, 11, 19, 9.1 tāpatrayeṇābhihatasya ghore saṃtapyamānasya bhavādhvanīśa /
BhāgPur, 11, 20, 31.2 na jñānaṃ na ca vairāgyaṃ prāyaḥ śreyo bhaved iha //
BhāgPur, 11, 20, 35.2 tasmān nirāśiṣo bhaktir nirapekṣasya me bhavet //
BhāgPur, 11, 21, 8.1 akṛṣṇasāro deśānām abrahmaṇyo 'śucir bhavet /
BhāgPur, 11, 21, 19.1 viṣayeṣu guṇādhyāsāt puṃsaḥ saṅgas tato bhavet /
BhāgPur, 11, 21, 19.2 saṅgāt tatra bhavet kāmaḥ kāmād eva kalir nṛṇām //
BhāgPur, 11, 21, 33.2 tasyānta iha bhūyāsma mahāśālā mahākulāḥ //
Bhāratamañjarī
BhāMañj, 1, 9.1 devabhrāḍasya putro 'bhūtsubhrāḍasya sutastataḥ /
BhāMañj, 1, 9.2 daśajyotiḥ śatajyotiḥsahasrajyotiṣo 'bhavan //
BhāMañj, 1, 14.2 jahuḥ parasparaṃ kṣatraṃ niḥśeṣā yena bhūrabhūt //
BhāMañj, 1, 20.2 tatrābhavanmahadyuddhaṃ kurupāṇḍavabhūbhṛtām /
BhāMañj, 1, 22.1 kramādanīkinī caitattriguṇaṃ triguṇaṃ bhavet /
BhāMañj, 1, 30.2 kṣetraṃ tenāsya bhagavānabhavadvarado guruḥ //
BhāMañj, 1, 31.2 muniruddālaka iti prathitastena so 'bhavat //
BhāMañj, 1, 39.1 tato gurorvarātso 'bhūjjñānavāndivyalocanaḥ /
BhāMañj, 1, 41.1 tataḥ kālena śiṣyo 'bhūdvedasyāpi tadāśrame /
BhāMañj, 1, 56.2 andho bhaviṣyasītyukte tena pauṣyaḥ samabhyadhāt /
BhāMañj, 1, 56.3 bhaviṣyasi chinnavaṃśastvam aduṣṭānnadūṣaṇāt //
BhāMañj, 1, 58.1 śrutvetyuttaṅkaḥ provāca bhūtvāndho dṛṣṭimāpsyasi /
BhāMañj, 1, 74.1 ityuttaṅkavacaḥ śrutvā babhūva janamejayaḥ /
BhāMañj, 1, 79.2 tattejasā ca tadvakṣo bhasmasādabhavatkṣaṇāt //
BhāMañj, 1, 80.1 aśrubindūdbhavā tasyā babhūva saridāśrame /
BhāMañj, 1, 83.1 cyutatvāccyavanākhyasya sa kanyāyāmathābhavat /
BhāMañj, 1, 83.2 pramatirnāma tanayo rurustasyābhavatsutaḥ //
BhāMañj, 1, 84.3 tasyābhūcchunakaḥ sūnuḥ śaunakastatsuto bhavān //
BhāMañj, 1, 85.2 babhūva satataṃ sarpanidhanaikavrataḥ kila //
BhāMañj, 1, 89.1 dīrghavairaṃ dvijo bhūtvā mā kṛthā bhujagānprati /
BhāMañj, 1, 101.1 apūrṇāṇḍavinirbhedād anūrur aruṇo 'bhavat /
BhāMañj, 1, 111.2 vitate sarpasattre vo bhaviṣyatyagnirantakaḥ //
BhāMañj, 1, 141.2 kaśyapasya suto bhūyādindrajidbalavāniti //
BhāMañj, 1, 149.1 tacchrutvetyāha bhagavānsarvameva bhaviṣyati /
BhāMañj, 1, 149.2 vāhanaṃ me bhavānbhūyāttārkṣyaḥ prāha tathāstu me //
BhāMañj, 1, 189.2 meghānāmiva saṃrambhaḥ patatāṃ bhogināmabhūt //
BhāMañj, 1, 197.2 nivṛtte sarvanāgānāṃ śeṣāṇāmutsavo 'bhavat //
BhāMañj, 1, 202.1 vasuścediṣu rājābhūtsārvabhaumaḥ sakhā hareḥ /
BhāMañj, 1, 206.1 babhūva garbhiṇī sātha kṛṣṭā kālena dhīvaraiḥ /
BhāMañj, 1, 211.2 babhūvotpalagandhā ca tasya cittaprasādinī //
BhāMañj, 1, 220.2 mānuṣyeṣu jarāsaṃdhacaidyaśalyādayo 'bhavan //
BhāMañj, 1, 222.2 droṇo 'bhavanmahāprājño guruḥ sarvadhanuṣmatām /
BhāMañj, 1, 222.3 aśvatthāmā ca rudrāṃśo vasuḥ śāntanavo 'bhavat //
BhāMañj, 1, 227.1 babhūva pṛthivīpālo duḥṣyantaḥ kāntibhūṣaṇaḥ /
BhāMañj, 1, 243.1 tāṃ lajjākulitāṃ dṛṣṭvā sābhilāṣo 'bhavanmuniḥ /
BhāMañj, 1, 253.1 putraste pṛthivīpālo bhaviṣyati śucismite /
BhāMañj, 1, 259.2 duḥṣyantavaṃśajātānāṃ bhūyādityabhyadhānmuniḥ //
BhāMañj, 1, 261.2 balavānsarvadamano mṛgendradamanādabhūt //
BhāMañj, 1, 275.2 sukṛtenaiva putreṇa ko nāma na sukhī bhavet //
BhāMañj, 1, 283.2 gatvā śukraṃ samabhyetya ciramevāvrato 'bhavat //
BhāMañj, 1, 288.2 kacaṃ vinā na jīvāmītyuktvābhūtsāsrulocanā //
BhāMañj, 1, 300.2 muniputro na te kaścidbhavitā svocitaḥ patiḥ //
BhāMañj, 1, 302.2 yenābhūtso 'kṣayayaśāḥ kratubhāgasya bhājanam //
BhāMañj, 1, 306.2 cakre vastraparāvṛttiṃ vāyubhūtaḥ smitapriyaḥ //
BhāMañj, 1, 345.2 śaśāpa kupitaḥ kruddho jarājīrṇo bhaveti tam //
BhāMañj, 1, 349.2 śaśāpa tānna rājyārhāḥ pāpavaṃśyā yathābhavan //
BhāMañj, 1, 350.2 abhūtsahasramabdānāṃ sukhī saṃbhogatatparaḥ //
BhāMañj, 1, 351.2 pradāya pūrave tuṣṭo vānaprastho 'bhavanmuniḥ //
BhāMañj, 1, 374.2 tatputrasyābhavatpūrorvaṃśaḥ suvipulaḥ kṣitau //
BhāMañj, 1, 375.2 āyustasyābhavatputro nahuṣaścāyuṣo 'bhavat //
BhāMañj, 1, 375.2 āyustasyābhavatputro nahuṣaścāyuṣo 'bhavat //
BhāMañj, 1, 376.1 yayātirnāhuṣo rājā pūrustasyābhavatsutaḥ /
BhāMañj, 1, 376.2 janamejayastasya sūnuḥ prācīdhanvā tato 'bhavat //
BhāMañj, 1, 377.1 saṃyātis tanayastasya tataḥ śampātirityabhūt /
BhāMañj, 1, 377.2 sārvabhaumastatsuto 'bhūd ārādhīras tadātmanaḥ //
BhāMañj, 1, 379.1 tasyāpatyaṃ padaḥ śrīmānṛkṣastasyātmajo 'bhavat /
BhāMañj, 1, 379.2 tataśca matinārākhyastasya taṃsur abhūtsutaḥ //
BhāMañj, 1, 381.2 vikuṇṭho hastinaḥ sūnurajamīḍhastato 'bhavat //
BhāMañj, 1, 382.2 abhimbā kauravo rājā parīkṣidabhavattataḥ //
BhāMañj, 1, 386.2 bhaviṣyati sutaḥ śrīmānpūrorityayamanvayaḥ //
BhāMañj, 1, 392.2 pratipasyātmano rājño bhūyāsamityacintayat //
BhāMañj, 1, 395.2 jananī tatra kāruṇyāttvaṃ no bhavitumarhasi //
BhāMañj, 1, 399.2 asmākaṃ devi bhavitā brahmacārī tavātmajaḥ //
BhāMañj, 1, 403.1 dakṣiṇāṅkopaviṣṭā ca tvaṃ snuṣā me bhaviṣyasi /
BhāMañj, 1, 405.1 atrāntare vratavataḥ pratipasya suto 'bhavat /
BhāMañj, 1, 408.2 babhūva bhūbhṛtāṃ nāthaḥ śaṃtanuḥ śāntaviplavaḥ //
BhāMañj, 1, 417.2 ahaṃ tripathagā rājannabhavaṃ tava vallabhā /
BhāMañj, 1, 425.1 martyeṣu janma bhūyādvaḥ śāpaṃ śrutveti te tataḥ /
BhāMañj, 1, 426.1 garbhāvadhirayaṃ śāpo vatsaraṃ vo bhaviṣyati /
BhāMañj, 1, 426.2 yo hartā dyaurastu ciraṃ manuṣyo 'yaṃ bhaviṣyati //
BhāMañj, 1, 428.2 devavratābhidhāno 'bhūdyo devairvihitavrataḥ //
BhāMañj, 1, 443.1 kathaṃ tvayi sthite vīra dauhitro me nṛpo bhavet /
BhāMañj, 1, 446.2 vyetu te matsutabhayaṃ brahmacārī bhavāmyaham //
BhāMañj, 1, 449.2 niśamya tatpratijñāṃ sa lajjānatamukho 'bhavat //
BhāMañj, 1, 458.2 ambikāmbālikākelirasārdrahṛdayo 'bhavat //
BhāMañj, 1, 459.1 tayo rato 'bhavadyakṣmakṣayapakṣiparikṣitaḥ /
BhāMañj, 1, 477.2 apyasyāṃ tanayo vyāsa bhaviṣyati kulocitaḥ //
BhāMañj, 1, 478.1 iti pṛṣṭo muniḥ prāha tanayo 'syāṃ bhaviṣyati /
BhāMañj, 1, 480.2 babhūva pāṇḍaramukhī bhagnasaṃvignamānasā //
BhāMañj, 1, 481.2 tanayaḥ pāṇḍuvaktrāyāṃ pāṇḍurasyāṃ bhaviṣyati //
BhāMañj, 1, 484.2 viduraḥ śūdrakarmābhūtsvakarma hi kulaṃ mahat //
BhāMañj, 1, 488.1 munayastaṃ khagā bhūtvā śūlasthamavadañśucā /
BhāMañj, 1, 491.1 tataḥ prabhṛti loke 'sāvaṇīmāṇḍavya ityabhūt /
BhāMañj, 1, 494.1 kṛto dharma tvayā tasmācchūdrayonau bhaviṣyati /
BhāMañj, 1, 495.2 viduro dīrghadarśī ca dharmajñaścābhavadbudhaḥ //
BhāMañj, 1, 497.1 prajñācakṣurabhūtteṣāṃ dhṛtarāṣṭro 'grajo balī /
BhāMañj, 1, 513.2 samprāpta iti sa śrīmānvasuṣeṇābhidho 'bhavat //
BhāMañj, 1, 514.2 babhūva sarvaśastrāstravidyāvikramaśālinaḥ //
BhāMañj, 1, 523.2 ekādhikaṃ śatamabhūdgarbhato muṣṭitāḍanāt //
BhāMañj, 1, 524.2 vyastā babhūvuḥ kālena bālakāḥ kāntavarcasaḥ //
BhāMañj, 1, 526.1 vaṃśānāṃ dhṛtarāṣṭrasya yuyutsuścābhavatsutaḥ /
BhāMañj, 1, 526.2 teṣu jāteṣu ghorābhūddurnimittaparamparā /
BhāMañj, 1, 528.1 rājanbhūyāstvamapyevamakāle vadhakṛnmama /
BhāMañj, 1, 530.1 babhūva śamasaṃtoṣapīyūṣaviṣadāśayaḥ /
BhāMañj, 1, 533.2 na cintayāmi putro me tvatta eva bhaviṣyati //
BhāMañj, 1, 540.2 nāryo babhūvurnirvairo yataḥ sarvo 'bhavajjanaḥ //
BhāMañj, 1, 540.2 nāryo babhūvurnirvairo yataḥ sarvo 'bhavajjanaḥ //
BhāMañj, 1, 548.2 bhavāmi tanayotsaṅgā tava saṃkalpasiddhaye //
BhāMañj, 1, 569.2 śṛṅgāravāravanitājanadugdhasindhucandrodayo mṛgadṛśāmabhavadvasantaḥ //
BhāMañj, 1, 570.2 yenābhavatpulakitaḥ kusumakrameṇa tatra pramāṇapuruṣo bhagavānanaṅgaḥ //
BhāMañj, 1, 572.2 dṛṣṭvaiva ca prasavapallavitānurāgastasyābhavatkusumito madanaḥ savāṇaḥ //
BhāMañj, 1, 579.2 bhaviṣyataścitāvahnervijñātuṃ sāratāmiva //
BhāMañj, 1, 581.2 anaṅgamaṅgalotsaṅgo babhūvāliṅganotsavaḥ //
BhāMañj, 1, 590.1 nidhāya dhṛtarāṣṭrāya nyāsabhūtānnṛpātmajān /
BhāMañj, 1, 610.2 kṛpaḥ kṛpī ca tau nāmnā loke khyātau babhūvatuḥ //
BhāMañj, 1, 611.1 sa kṛpaḥ pāṇḍuputrāṇāṃ kurūṇāṃ cābhavadguruḥ /
BhāMañj, 1, 613.1 tasmādabhūnmunisuto droṇo vedavidāṃ varaḥ /
BhāMañj, 1, 615.2 divyāśvasadṛśasthāmā so 'śvatthāmā tato 'bhavat //
BhāMañj, 1, 632.2 iṣupātānabhūdyena śabdavedhaviśāradaḥ //
BhāMañj, 1, 633.2 tamāha tvatsamaḥ śiṣyo nānyo mama bhaviṣyati //
BhāMañj, 1, 636.2 astrābhyāsaṃ svayaṃ cakre yenābhūddhanvināṃ varaḥ //
BhāMañj, 1, 643.2 rājaputrasahasrāṇāmabhūnmadhye 'rjuno 'dhikaḥ //
BhāMañj, 1, 664.1 tenābhavatprekṣakāṇāṃ dvārāgranyastacakṣuṣām /
BhāMañj, 1, 669.2 dvandvayuddhasamārambhe babhūvābhinavo rasaḥ //
BhāMañj, 1, 684.1 sāratheratha caryāsu sajjo bhava suśikṣitaḥ /
BhāMañj, 1, 697.2 rājaputraḥ sakhā pūrvaṃ mamābhūtpṛṣatātmajaḥ //
BhāMañj, 1, 705.2 babhūva viduro gūḍhaṃ tāndhiyaiva rarakṣa ca //
BhāMañj, 1, 709.2 bhaviṣyanti dhigasmāṃstu tāta tatpiṇḍajīvinaḥ //
BhāMañj, 1, 711.2 nāvajñātā bhaviṣyāmo yathā tatkartumarhasi //
BhāMañj, 1, 714.1 sa kanīyānguṇajyeṣṭhaḥ pāṇḍubhrātā mamābhavat /
BhāMañj, 1, 737.1 vrajanbhavati deśajño diśo jānāti tārakaiḥ /
BhāMañj, 1, 778.2 sadhūmadahanodgārairākulāḥ kakubho 'bhavan //
BhāMañj, 1, 786.2 babhūva tanayasnehātkimapyākulitāśayā //
BhāMañj, 1, 793.2 akāṇḍapralayārambhaśaṅkābhūttridivaukasām //
BhāMañj, 1, 795.2 babhūva rudhirāvartaiḥ pūryamāṇamivābhitaḥ //
BhāMañj, 1, 847.1 ayaṃ na bhavasītyuktvā karābhyāṃ kālasaṃnibhaḥ /
BhāMañj, 1, 851.2 abhūccaṭacaṭārāvo girīṇāṃ sphuṭatāmiva //
BhāMañj, 1, 876.2 bhavitā pārṣatapure samāje jagatībhujām //
BhāMañj, 1, 880.2 uvāca sarvaṃ sarvajñaḥ purābhūnmunikanyakā //
BhāMañj, 1, 882.2 pañca te patayo bhadre bhaviṣyantītyabhāṣata //
BhāMañj, 1, 883.2 bhavatāṃ tatra yātānāmasau bhāryā bhaviṣyati //
BhāMañj, 1, 889.2 karpūrakarṇapūraiśca visūtritam abhūttamaḥ //
BhāMañj, 1, 900.2 kṣaṇādaṅgāraparṇasya bhasmasādabhavadrathaḥ //
BhāMañj, 1, 914.1 strīsamakṣaṃ viśeṣeṇa raṇotsāho mamābhavat /
BhāMañj, 1, 918.2 babhūva bhārate vaṃśe purā saṃvaraṇo nṛpaḥ //
BhāMañj, 1, 939.2 śanairāśvāsya papraccha yenābhūjjñātatatkathaḥ //
BhāMañj, 1, 942.1 tamūce bhagavānsūryo mamaivābhūdayaṃ ciram /
BhāMañj, 1, 946.2 avṛṣṭipātād abhavanprajā luptamakhaśriyaḥ //
BhāMañj, 1, 947.2 viveśa tatkṣaṇaṃ cābhūtpṛthivī sasyaśālinī //
BhāMañj, 1, 948.1 yajvanastasya tanayastapatyāmabhavatkuruḥ /
BhāMañj, 1, 964.2 bhaviṣyasi manuṣyādas trāsādityākulāśayaḥ //
BhāMañj, 1, 969.2 nṛmāṃsādo bhavetyāśu tamapyākūjito 'vadat //
BhāMañj, 1, 974.2 śataṃ vaśiṣṭhaputrāṇāṃ nigīrya kṣudhito 'bhavat //
BhāMañj, 1, 975.2 babhūva śokasaṃtapto vajreṇeva vidāritaḥ //
BhāMañj, 1, 979.1 saṃtyakto vīcihastena so 'bdhinā nābhavadvyasuḥ /
BhāMañj, 1, 980.2 vipāśaścābhavattena vipāśā sābhavannadī //
BhāMañj, 1, 980.2 vipāśaścābhavattena vipāśā sābhavannadī //
BhāMañj, 1, 988.2 dayitāsaṅgaparyantamāyuste bhavatāditi //
BhāMañj, 1, 991.2 aśmanātāḍayadduḥkhāttenābhūttatsuto 'śmakaḥ //
BhāMañj, 1, 993.2 parāśarākhyastenābhūtsa śakteḥ sadṛśaḥ sutaḥ //
BhāMañj, 1, 1020.2 na bhajedityabhūttasya lakṣye tasminmanorathaḥ //
BhāMañj, 1, 1052.2 saṃrambho bhūmipālānāṃ babhūva sa manobhavaḥ //
BhāMañj, 1, 1053.2 vyāvalgatkuṇḍalasteṣāṃ ko 'pi vyatikaro 'bhavat //
BhāMañj, 1, 1068.1 puṣpavarṣaiḥ surotsṛṣṭaiḥ pārthaḥ śubhro 'bhavattataḥ /
BhāMañj, 1, 1107.2 bhavanti sattvasampannā na hīnābhijane jane //
BhāMañj, 1, 1118.1 tacchrutvovāca taṃ pārtho mā rājanvimanā bhava /
BhāMañj, 1, 1137.1 dṛṣṭvā tānkampitaḥ śakro babhūvodbhrāntamānasaḥ /
BhāMañj, 1, 1137.2 kaścidete yathā nāhaṃ bhaviṣyāmīti śaṅkitaḥ //
BhāMañj, 1, 1160.2 upekṣitā bhaviṣyanti saṃkalpe 'pyatha durjayāḥ //
BhāMañj, 1, 1170.2 evametaditi dhyātvā saṃdehākulito 'bhavat //
BhāMañj, 1, 1181.1 ambarīṣa iti khyāto babhūva pṛthivīpatiḥ /
BhāMañj, 1, 1196.2 paurāṇāmabhavatko 'pi tatkīrtigaṇanādaraḥ //
BhāMañj, 1, 1207.2 abhūtāṃ tapasājayyau prajāpativarorjitau //
BhāMañj, 1, 1208.1 na bhayaṃ sarvabhūtebhyo mithobhedaṃ vinābhavat /
BhāMañj, 1, 1212.1 caturmukho 'bhavatkṣipraṃ tāṃ vīkṣya śaśiśekharaḥ /
BhāMañj, 1, 1217.2 mithaḥ prahāraiḥ sphuṭitāvabhūtāṃ gatajīvitau //
BhāMañj, 1, 1226.2 draupadyā sahitaṃ jñātvā kṣapāṃ cintākulo 'bhavat //
BhāMañj, 1, 1228.2 iti dhyātvā vivigno 'bhūtsaṃdehāt satyadharmayoḥ //
BhāMañj, 1, 1258.2 asyāḥ suto me bhavitā rājye vaṃśavivardhanaḥ //
BhāMañj, 1, 1263.1 tenoddhṛtaḥ sa mahasā kṣaṇena lalanābhavat /
BhāMañj, 1, 1309.1 bālo 'pyabhūnmanyumāṃśca so 'bhimanyuriti smṛtaḥ /
BhāMañj, 1, 1310.2 śāstreṣu cābhavadvīraḥ priyo rākendusundaraḥ //
BhāMañj, 1, 1313.2 ityete pañca pāñcālyā babhūvurbalaśālinaḥ //
BhāMañj, 1, 1314.2 rāmādicarite loko babhūva śithilādaraḥ //
BhāMañj, 1, 1316.2 babhūvuryaśase tasya mānyāśca vinayāhṛtāḥ //
BhāMañj, 1, 1331.2 sādhviti kṛtvā saṃnaddhāvabhūtāṃ tatsamīhite //
BhāMañj, 1, 1332.1 śvetakirnāma rājābhūdikṣvākukulanandanaḥ /
BhāMañj, 1, 1338.1 śāntiṃ nināya tenāsau babhūva ciramāturaḥ /
BhāMañj, 1, 1350.2 dhūmāndhakāritaṃ vyoma babhūvāgniśikhākulam //
BhāMañj, 1, 1353.2 tataścaṭacaṭārāvo babhūvāghaṭṭitāmbaraḥ //
BhāMañj, 1, 1358.1 nirdhūme rociṣāṃ cakrairhaimaṃ jagadivābhavat /
BhāMañj, 1, 1358.2 ghoraḥ kahakahāśabdo babhūvātha havirbhujaḥ //
BhāMañj, 1, 1366.1 parasparopamāpātramabhūdbhūtabhayaṃkaram /
BhāMañj, 1, 1386.1 babhūva mandapālākhyo brahmacārī muniḥ purā /
BhāMañj, 1, 1392.2 bhaviṣyatyakṣayā prītiḥ kṛṣṇapāṇḍusutena te //
BhāMañj, 1, 1396.2 tatyāja khāṇḍavaṃ dagdhvā havyānāṃ cābhavatkṣamaḥ //
BhāMañj, 5, 9.2 kṛṣṇākacagraho yeṣāṃ ketubhūtaḥ prakāśate //
BhāMañj, 5, 32.1 uktveti sātyakistūrṇaṃ babhūva bhrakuṭīmukhaḥ /
BhāMañj, 5, 72.2 mṛṇālabālanilayo babhūvānuśayākulaḥ //
BhāMañj, 5, 154.2 mātsaryamalinā dṛṣṭirna bhavatyadurātmanām //
BhāMañj, 5, 168.2 na vikārāśca kaṭukā bhavantyamalacetasām //
BhāMañj, 5, 174.2 bhavitavyatayādiṣṭaṃ satyaṃ na na bhaviṣyati //
BhāMañj, 5, 174.2 bhavitavyatayādiṣṭaṃ satyaṃ na na bhaviṣyati //
BhāMañj, 5, 195.2 ityabhūdbhūmipālānāṃ ko 'pi kautukavibhramaḥ //
BhāMañj, 5, 208.2 bhaviṣyanti kurustrīṇāṃ vyaktaṃ vaidhavyasākṣiṇaḥ //
BhāMañj, 5, 214.2 tadabhūdbhūmipālānāṃ kapolapulakadyutiḥ //
BhāMañj, 5, 228.1 yadā tvayā virahitaṃ sainyaṃ rājño bhaviṣyati /
BhāMañj, 5, 237.2 bhīmādbhayaṃ me nānyasmāttanayānāṃ bhaviṣyati //
BhāMañj, 5, 264.2 vidvānapi nirācāro bhavatyevādhano naraḥ //
BhāMañj, 5, 267.1 nādaridro bhavetpāpī nāpāpī nirdhano bhavet /
BhāMañj, 5, 267.1 nādaridro bhavetpāpī nāpāpī nirdhano bhavet /
BhāMañj, 5, 269.1 kathaṃ nu kṣatriyo bhūtvā rājyaṃ nijabhujārjitam /
BhāMañj, 5, 270.1 paricyuto 'yaṃ guṇavāneva śrīmānpurābhavat /
BhāMañj, 5, 277.2 kuleṣu na bhaviṣyāmo vācyāḥ saddharmavartinaḥ //
BhāMañj, 5, 281.2 muhūrtānna bhaviṣyanti yadi kuryurasāṃpratam //
BhāMañj, 5, 287.2 kṛṣṇāṃ tattadbravīthāstvaṃ yathā saṃdhirna no bhavet //
BhāMañj, 5, 308.2 na kṛṣṇakṛṣṇakarmānamāsādyaivaṃ bhaviṣyati //
BhāMañj, 5, 316.2 ambikāsutamavāpya sānugaḥ śvo bhaviṣyati kathetyabhāṣata //
BhāMañj, 5, 331.1 so 'bhavanmauktikasmerakeyūrakiraṇāṅkuraiḥ /
BhāMañj, 5, 416.2 dinairevāsthiśeṣo 'bhūccintāśokaparāyaṇaḥ //
BhāMañj, 5, 427.2 praklinnamāṃsakūṭābho babhūva bhṛśavihvalaḥ //
BhāMañj, 5, 459.2 avaśyaṃbhāvino bhāvā bhavantyevānivartinaḥ //
BhāMañj, 5, 480.2 kāpi mantrakathā svairaṃ rādheyena sahābhavat //
BhāMañj, 5, 496.2 tathā jāne na naḥ śeṣo gāṇḍīvena bhaviṣyati //
BhāMañj, 5, 500.2 dhruvaṃ pravṛtte nikhilā pṛthivī na bhaviṣyati //
BhāMañj, 5, 514.1 tato babhūva saṃrambhaḥ sattvotsāhasamuddhataḥ /
BhāMañj, 5, 517.2 nirghoṣo vāhinīsaṅghasaṃgharṣaprabhavo 'bhavat //
BhāMañj, 5, 535.1 pūrvaṃ bhīṣmeṇa no yuddhaṃ bhaviṣyati mahaujasā /
BhāMañj, 5, 539.1 māgadhaḥ pārṣataśceti tatsenāpatayo 'bhavan /
BhāMañj, 5, 539.2 ino babhūva teṣāṃ ca dhṛṣṭadyumnastarasvinām /
BhāMañj, 5, 539.3 tasyopari paridraṣṭā pārtho 'bhūtkṛṣṇapālitaḥ //
BhāMañj, 5, 546.2 gograhe vā sakhā kaścitko bhavenme bhavadvidhaḥ //
BhāMañj, 5, 548.2 tasminprayāte balayorārambho vipulo 'bhavat //
BhāMañj, 5, 616.1 śiṣyo bhūtvā kathaṃ bhīṣma mohānmāmavamanyase /
BhāMañj, 5, 627.2 tatpūrvaśarapātārthī muhūrtaṃ niścalo 'bhavam //
BhāMañj, 5, 637.1 bhūyānmānavihīnāyā janma bhīṣmavadhāya me /
BhāMañj, 5, 637.2 ityāśayā sā tīrtheṣu nirāhārā śanairabhūt //
BhāMañj, 5, 638.2 dehānte kuṭilācārā vatsadeśe bhaviṣyasi //
BhāMañj, 5, 650.1 kṛtakāryā ca na cirātpunaryoṣā bhaviṣyasi /
BhāMañj, 5, 669.2 babhūvurvigrahā rājñāṃ spaṣṭaromāñcakañcukāḥ //
BhāMañj, 6, 10.2 bhāvyasyāvaśyabhāvitvānna ca vārayituṃ kṣamaḥ //
BhāMañj, 6, 12.2 nāsya kiṃcidavijñātaṃ divyadṛṣṭerbhaviṣyati //
BhāMañj, 6, 15.2 kimanyadrājamahiṣī hā mahī na bhaviṣyati //
BhāMañj, 6, 48.2 kṛtī bhaviṣyasi tadā śruteṣvartheṣvanādaraḥ //
BhāMañj, 6, 53.1 nidrālurbhūtakāleṣu prabuddhastimireṣu yaḥ /
BhāMañj, 6, 73.2 yuge yuge bhavāmyeṣa vināśāya durātmanām //
BhāMañj, 6, 83.1 jñānāgninā dagdhapāpaḥ pavitreṇa bhaviṣyasi /
BhāMañj, 6, 96.1 ātmalābho bhavatyeva tyaktakāmasya yoginaḥ /
BhāMañj, 6, 100.1 yogabhraṣṭo 'pi puruṣaḥ śubhakṛttu bhaviṣyati /
BhāMañj, 6, 101.3 tapo jñānādhikaṃ yogaṃ tasmādyogī bhavārjuna //
BhāMañj, 6, 102.2 aṣṭamūrtirahaṃ sarvaṃ jīvabhūtaścarācare //
BhāMañj, 6, 104.2 ye tu jānanti māṃ māyāṃ bhavanti kṛtinaḥ sadā //
BhāMañj, 6, 114.2 paraṃ māṃ pratipannāste na bhavanti bhave punaḥ //
BhāMañj, 6, 115.1 vairañce 'smin ahorātre bhavanti na bhavanti ca /
BhāMañj, 6, 115.1 vairañce 'smin ahorātre bhavanti na bhavanti ca /
BhāMañj, 6, 146.2 atastvaṃ manmanā nityam ananyanirato bhava //
BhāMañj, 6, 147.2 tatrāpyaśakto matkarmā satataṃ śreyase bhava //
BhāMañj, 6, 199.2 amandakandukakrīḍā babhūveva raṇaśriyaḥ //
BhāMañj, 6, 211.2 unnanādābhavanyena diśaḥ śakalitā iva //
BhāMañj, 6, 230.2 ayudhyantābhavanyena surāḥ pulakitā divi //
BhāMañj, 6, 244.2 sughoraḥ saṃprahāro 'bhūnnṛpāṇāṃ tridaśekṣitaḥ //
BhāMañj, 6, 262.2 tatsāyakair adṛśyābhūt pāṇḍavānām anīkinī //
BhāMañj, 6, 266.1 tato 'bhavadbhīṣmaśarairbhāsvaraiḥ savyasācinaḥ /
BhāMañj, 6, 316.2 yenābhavankālavaktrānniṣkrāntā iva kauravāḥ //
BhāMañj, 6, 328.2 patatāṃ tatra vīrāṇāṃ svanastumulo 'bhavat //
BhāMañj, 6, 330.2 tasmin āyodhane ghore bhūtānāmutsavo 'bhavat //
BhāMañj, 6, 331.2 ravau saṃchādite rājñāṃ vyartho 'bhūcchastrasaṃgrahaḥ //
BhāMañj, 6, 339.2 abhūdvyatikaro ghoraḥ patatāṃ gajayodhinām //
BhāMañj, 6, 345.2 ghoro babhūva saṃmardaḥ kṛtāntasamarotsavaḥ //
BhāMañj, 6, 366.2 babhūvābhimukhaḥ kopādeka eva vṛkodaraḥ //
BhāMañj, 6, 455.2 dāruṇo 'tha prahāro 'bhūd rajaḥpihitadiṅmukhaḥ //
BhāMañj, 6, 477.1 kṣaṇādbabhūva durlakṣyo bhīṣmo nirvivaraiḥ śaraiḥ /
BhāMañj, 6, 494.2 jāne sarvamavaśyaṃ tu bhavitavyamidaṃ prabho //
BhāMañj, 7, 32.2 droṇāgre yudhyamānānāṃ bhūbhujāmabhavadraṇaḥ //
BhāMañj, 7, 49.2 abhūnnivṛttamātaṅgaṃ stimitāṅgaturaṅgamam //
BhāMañj, 7, 51.2 pihite bhuvanābhoge babhūvākālaśarvarī //
BhāMañj, 7, 94.2 hāhākāraiśca bhītānāṃ niḥsvanastumulo 'bhavat //
BhāMañj, 7, 97.2 rathena moghasaṃrambhaṃ kṛtvā punarabhūtpuraḥ //
BhāMañj, 7, 108.2 muktāṅkuśadhanurbāṇo bhagadatto 'bhavadvyasuḥ //
BhāMañj, 7, 109.2 vijaye kurusenānāmāśābandhaḥ ślatho 'bhavat //
BhāMañj, 7, 118.2 pāṇḍavānāṃ pareṣāṃ ca babhūveti mahādhvaniḥ //
BhāMañj, 7, 125.2 bhidyamāne parānīke niḥsvanastumulo 'bhavat //
BhāMañj, 7, 126.2 ghoro babhūva saṃmardaḥ sarvalokabhayaṃkaraḥ //
BhāMañj, 7, 143.1 jayadrathena sahito droṇo vyūhamukho 'bhavat /
BhāMañj, 7, 156.1 iti rājñāṃ ninādo 'bhūd abhimanyurathaṃ prati /
BhāMañj, 7, 217.2 vītaśobhamabhūtsarvaṃ jagadudyānamākulam //
BhāMañj, 7, 220.2 hato mahārathaiḥ sarvairityabhūddivi nisvanaḥ //
BhāMañj, 7, 229.2 śrutvā tanayavṛttāntaṃ mohātsthāṇurivābhavat /
BhāMañj, 7, 230.2 aho nu nābhavatkaścinmatputraṃ yo 'rimadhyagam //
BhāMañj, 7, 276.2 vyālanīlavalatkhaḍgātaraṅgaḥ saṃgaro 'bhavat //
BhāMañj, 7, 281.2 vyūhasyādīryamāṇasya nirghoṣastumulo 'bhavat //
BhāMañj, 7, 283.2 ityabhūddāruṇaḥ śabdo yatra yatra dhanaṃjayaḥ //
BhāMañj, 7, 284.2 pralayāmbudharadhvānadhīro 'bhūtsyandanasvanaḥ //
BhāMañj, 7, 294.2 hate pārtharathasyābhūdabhagnapraṇayā gatiḥ //
BhāMañj, 7, 311.2 bhaviṣyasi raṇe yena devānāmapi durjayaḥ //
BhāMañj, 7, 312.2 divyaṃ mantramayaṃ varma durbhedyo yena so 'bhavat //
BhāMañj, 7, 316.1 asmin avasare yuddhe vyūhasya pramukhe 'bhavan /
BhāMañj, 7, 326.2 ityabhūnniḥsvanastatra ceruryatrārjuneṣavaḥ //
BhāMañj, 7, 328.2 jahāra śirasī yābhyāṃ dvicandrevābhavanmahī //
BhāMañj, 7, 332.2 nigharṣaniḥsṛtajvālākarālamabhavannabhaḥ //
BhāMañj, 7, 347.2 lakṣyābhyāsamivāsaktaṃ yenāsau vimukho 'bhavat //
BhāMañj, 7, 369.2 aśṛṇvañśaṅkhanirghoṣaṃ kimapyāśaṅkito 'bhavat //
BhāMañj, 7, 376.2 bhīmapārṣataguptasya satyaṃ me na bhaviṣyati //
BhāMañj, 7, 377.2 sajjo 'bhavattathetyuktvā parānīkabibhitsayā //
BhāMañj, 7, 381.1 tato yuddhamabhūdghoram ācāryayuyudhānayoḥ /
BhāMañj, 7, 459.2 babhūva viśikhavrātairnaranāgarathakṣayaḥ //
BhāMañj, 7, 482.2 bhīmakarṇaśaraiḥ kṣipraṃ babhūva janasaṃkṣayaḥ //
BhāMañj, 7, 489.1 haṃho bahubhujo neyamucitā tava yuddhabhūḥ /
BhāMañj, 7, 535.2 hato hataḥ sindhurājo babhūveti mahāsvanaḥ //
BhāMañj, 7, 564.1 dattavetālatālo 'bhūdakāṇḍadhṛtikhaṇḍanaḥ /
BhāMañj, 7, 574.2 sphuṭitā yatra dalaśastadāścaryamivābhavat //
BhāMañj, 7, 602.2 abhūdyaudhiṣṭhiraṃ sainyaṃ viprakīrṇaṃ samantataḥ //
BhāMañj, 7, 612.2 sainyānāṃ bhajyamānānāṃ babhūva bhayado ravaḥ //
BhāMañj, 7, 633.1 aṭṭahāsapaṭurnādastasyābhūttamasāmiva /
BhāMañj, 7, 636.1 tatastasyābhavadghoraḥ saṃprahāraḥ prahāriṇā /
BhāMañj, 7, 637.2 ūrjitaiḥ śataśo yodhā garjitairvyasavo 'bhavan //
BhāMañj, 7, 662.2 bhīmaṃ dṛṣṭvā kṣaṇaṃ kṛṣṇaḥ saṃdehākulito 'bhavat //
BhāMañj, 7, 664.2 abhūdbhṛśaṃ śilāśastranirgharṣoddhūtapāvakaḥ //
BhāMañj, 7, 673.2 jvālājālajaṭālānām abhūccaṭacaṭāravaḥ //
BhāMañj, 7, 681.2 yasyā jvālāvalīdhāmnā sīmantitamivābhavat //
BhāMañj, 7, 696.1 itaścaturbhirdivasairna bhaviṣyanti bhūmipāḥ /
BhāMañj, 7, 698.2 sahasrayāmatāṃ yātā triyāmābhūnmahībhujām //
BhāMañj, 7, 706.2 hāreṣu phullito rājñāṃ śaṅkheṣu phalito 'bhavat //
BhāMañj, 7, 710.2 droṇena vadhyamānānāmānandastumulo 'bhavat //
BhāMañj, 7, 731.2 te nīcagāminastūrṇamasatyaguravo 'bhavan //
BhāMañj, 7, 732.2 niścityātmavadhaṃ droṇaścitrārpita ivābhavat //
BhāMañj, 7, 733.2 aho nu brāhmaṇo bhūtvā piśitāśīva niṣkṛpaḥ /
BhāMañj, 7, 742.2 saṃrambhaḥ sarvabhūtānāṃ babhūvātibhayaṃkaraḥ //
BhāMañj, 7, 765.2 badhyamānālpaśeṣābhūtpāṇḍavānāmanīkinī //
BhāMañj, 7, 779.2 moghīkṛtaṃ kṣaṇenābhūd aprayuktam ivāmbare //
BhāMañj, 8, 4.2 manorathasudhāvarṣī so 'bhavatkurubhūpateḥ //
BhāMañj, 8, 6.2 ghore pravṛtte samare nirghoṣastumulo 'bhavat //
BhāMañj, 8, 27.2 adyāhamanṛṇo bhūtvā raṇe gacchāmi nirvṛtim //
BhāMañj, 8, 45.1 iti rudrasya dhātāpi svayaṃ sūto 'bhavatpurā /
BhāMañj, 8, 47.2 svacchandavādī sūto 'haṃ bhaviṣyāmītyabhāṣata //
BhāMañj, 8, 73.2 bahvapatyo 'bhavadrājñā rakṣito nirupadravaḥ //
BhāMañj, 8, 74.1 tatputrāṇāmabhūtkākaḥ satatocchiṣṭabhojanaḥ /
BhāMañj, 8, 79.2 sa ca krośārdhamātre 'bhūddhastapakṣo 'tivihvalaḥ //
BhāMañj, 8, 81.2 arjunaṃ samare prāpya hīnadarpo bhaviṣyasi //
BhāMañj, 8, 113.2 āvartanartitevābhūtsahasā kuruvāhinī //
BhāMañj, 8, 118.2 babhūva pāṇḍave sainye ghoro vyatikaro navaḥ //
BhāMañj, 8, 120.2 babhūvaturviprakīrṇe vidhvastakavacāyudhe //
BhāMañj, 8, 134.1 saṃśaptakaiśca vighno 'bhūnmama karṇanipātane /
BhāMañj, 8, 149.2 purā babhūva vipine balāko nāma lubdhakaḥ //
BhāMañj, 8, 156.1 avamānena nihato gururbhavati sarvathā /
BhāMañj, 8, 156.2 bhavatyātmā ca nihataḥ ślāghayā gurusaṃsadi //
BhāMañj, 8, 157.2 tasmādetadvadhāyādya nivṛtto bhava phalguṇa //
BhāMañj, 8, 163.2 kṣaṇaṃ babhūva patitaiḥ sā kabandhamayīva bhūḥ //
BhāMañj, 8, 169.2 mahatāmapi bhūtānāmabhūtkaṇṭakitā tanuḥ //
BhāMañj, 8, 170.2 sainye babhūva nirghoṣaḥ patatāṃ gajavājinām //
BhāMañj, 8, 176.2 babhūva kautukāyātasurasiddhākulaṃ nabhaḥ //
BhāMañj, 8, 186.2 yo 'bhavattava saṃrambho gṛhāṇābhyadhikaṃ tataḥ //
BhāMañj, 8, 189.2 pāṇḍukauravasenāsu babhūva vipulaḥ kṣayaḥ //
BhāMañj, 8, 202.2 astraṃ yenābhavadvyoma ghoradigdāhabhīṣaṇam //
BhāMañj, 9, 8.1 sainyaśeṣamabhūdetatkururājasya saṃgare /
BhāMañj, 9, 8.2 ato 'rdhaṃ pāṇḍavānāṃ ca hataśeṣamabhūdbalam //
BhāMañj, 9, 49.1 na ratho na gajo nāśvo na yodhaḥ pāṇḍaveṣvabhūt /
BhāMañj, 9, 52.2 nirāloko 'bhavalloko rajasā saṃvṛte ravau //
BhāMañj, 9, 53.2 vibhāgo nābhavatkaścitkalpāpāya ivāgate //
BhāMañj, 9, 54.2 ityabhūdvipulaḥ śabdaḥ pāṇḍusenāsu sarvataḥ //
BhāMañj, 10, 20.2 jitāḥ sarve tvayā rājanmā pralāpaiḥ kṛśo bhava //
BhāMañj, 10, 30.2 khinnā nyavedayatpitre tacchāpātso 'bhavatkṣayī //
BhāMañj, 10, 34.1 tato varātsakūpo 'bhūtsomapānaphalapradaḥ /
BhāMañj, 10, 41.2 svakarānniḥsṛtaṃ bhasma tenābhūnnirmado muniḥ //
BhāMañj, 10, 50.1 yatrānalo bhṛgoḥ śāpānnaṣṭo 'bhūnnirvṛtaḥ punaḥ /
BhāMañj, 10, 55.2 sarveṣāṃ munimukhyānāṃ babhūva gururarthitaḥ //
BhāMañj, 10, 57.1 nāradaḥ prāha nodvāhaṃ vinā svargo bhavediti /
BhāMañj, 10, 66.2 babhūva nākakāntānāṃ ko 'pi kautukavibhramaḥ //
BhāMañj, 10, 69.2 bhrāmayāmāsa yenābhūdghoro gharagharāravaḥ //
BhāMañj, 10, 87.1 babhūva bhayadairvyāptaṃ durnimittaśatairjagat /
BhāMañj, 11, 2.2 śokāvakīrṇakeśena tamobhirabhavanmahī //
BhāMañj, 11, 3.2 asthiśeṣairivāpūrṇaṃ tārakābhirabhūnnabhaḥ //
BhāMañj, 11, 64.2 punarnaḥ saṃgamaḥ svarge bhūyādityavadacchanaiḥ //
BhāMañj, 11, 65.2 karṇāvalambitabalodgatajīvacāro vīraḥ śanaiḥ suravadhūpraṇayī babhūva //
BhāMañj, 11, 77.2 yenābhavandiśo vyāptāḥ kampātaṅkataraṅgitāḥ //
BhāMañj, 11, 80.2 akāṇḍe mā bhavantvete lokāḥ pralayabhāginaḥ //
BhāMañj, 11, 81.2 drauṇiḥ prayogakuśalo neśo 'bhūdastrasaṃhṛtau //
BhāMañj, 11, 90.1 yatra yatra bhaviṣyāmi tatra tatra mamānugaḥ /
BhāMañj, 11, 90.2 tvamapi pratiśāpena mune nityaṃ bhaviṣyasi //
BhāMañj, 12, 6.1 apāre 'sminbhavāmbhodhau bhavanti na bhavanti ca /
BhāMañj, 12, 6.1 apāre 'sminbhavāmbhodhau bhavanti na bhavanti ca /
BhāMañj, 12, 41.1 nanvanaṅgatayānaṅgastvayyabhūnnopamāspadam /
BhāMañj, 12, 46.2 nūnaṃ raṇe 'bhūttvāṃ vīrāḥ sehire kathamanyathā //
BhāMañj, 12, 52.1 jambhārirabhavadyasya varmakuṇḍalayācakaḥ /
BhāMañj, 12, 75.2 tasmāttavāpi bhavitā vipulo bāndhavakṣayaḥ //
BhāMañj, 12, 76.1 tavāpyanucitaḥ ko 'pi vadhaheturbhaviṣyati /
BhāMañj, 13, 13.1 śrotumicchāmi bhagavaṃstasya śāpo yathābhavat /
BhāMañj, 13, 24.2 rākṣaso lohitagrīvaḥ pradīptākṣo babhūva saḥ //
BhāMañj, 13, 42.1 yasmāttasmādbhaviṣyanti chinnasattvāḥ sadā striyaḥ /
BhāMañj, 13, 59.1 nirāhāro bhaviṣyāmi saṃsārocchittaye muniḥ /
BhāMañj, 13, 98.1 abhūtāṃ śaṅkhalikhitāvācāraniśitavratau /
BhāMañj, 13, 105.2 sa babhūva tapoyogātpraśāntānuśayajvaraḥ //
BhāMañj, 13, 108.1 bhūtvā bhūtvā pralīyante kālena kalitāḥ kila /
BhāMañj, 13, 108.1 bhūtvā bhūtvā pralīyante kālena kalitāḥ kila /
BhāMañj, 13, 113.2 śakto hyāyuṣi maryādāṃ yaḥ kālavihitāṃ bhavet //
BhāMañj, 13, 115.2 bhavanti kila kālena nimnānyucchrāyavanti ca //
BhāMañj, 13, 119.2 bhavanti kālavihataistaistaiḥ kila viparyayaiḥ //
BhāMañj, 13, 132.2 sarvaṃ jagatsahāsmābhiḥ paryante na bhaviṣyati //
BhāMañj, 13, 134.2 abhūdbṛhaspatibhrātā saṃvarto yasya yājakaḥ //
BhāMañj, 13, 145.2 abhūtkoṭiśataṃ yasya putrāṇāṃ śakravarcasām //
BhāMañj, 13, 152.1 kathaṃ sa kāñcanaṣṭhīvī sṛñjayasya suto 'bhavat /
BhāMañj, 13, 156.2 nirvarṇayannanimiṣo nārado 'bhūtsmarākulaḥ //
BhāMañj, 13, 158.2 patirvānararūpo 'syāḥ sukumāryā bhaviṣyasi //
BhāMañj, 13, 159.2 śaśāpāsvargago bhūyādbhavāniti sutaṃ svasuḥ //
BhāMañj, 13, 162.2 prītyā babhūvatuḥ svasthau tau parityajya vikriyām //
BhāMañj, 13, 185.2 mahaugheneva vāhinyo bhavanti vimalāśayāḥ //
BhāMañj, 13, 196.2 edho brāhmaṇakopāgnerbabhūvaiṣa niśācaraḥ //
BhāMañj, 13, 197.2 ityuktavati govinde sabhāyāmutsavo 'bhavat //
BhāMañj, 13, 248.2 prasannakaraṇajñānapaṭurbhava gatavyathaḥ //
BhāMañj, 13, 261.2 rājñāṃ śriyo hi tadvākyādbhavanti na bhavanti ca //
BhāMañj, 13, 261.2 rājñāṃ śriyo hi tadvākyādbhavanti na bhavanti ca //
BhāMañj, 13, 281.2 tacchāsanam anādṛtya saṃnyāsavirato 'bhavat //
BhāMañj, 13, 283.2 rājābhūnmṛtyutanayāṃ munīnāṃ prāpa yaḥ priyām //
BhāMañj, 13, 284.2 tataḥ krūro 'bhavadrājā venaḥ kopaviṣolbaṇaḥ //
BhāMañj, 13, 286.2 sa tairukto niṣīdeti niṣādajanako 'bhavat //
BhāMañj, 13, 316.1 sevetārcyānna tu stabdho bhavecchiṣyo na māyayā /
BhāMañj, 13, 317.1 prītiṃ bhajennātinayo dakṣaś cārabhaso bhavet /
BhāMañj, 13, 323.2 jetā bhavati śatrūṇāṃ sarvalokābhayaṃkaraḥ //
BhāMañj, 13, 351.2 bhavanti yadbhayātsarve kāyasthā bhinnasaṃhatāḥ //
BhāMañj, 13, 352.1 dāsādhipaśatasyaiko bhaveduparicintakaḥ /
BhāMañj, 13, 360.2 abhijāto bhavatyeva prajānāṃ sukṛtairnṛpaḥ //
BhāMañj, 13, 366.2 vartamānaḥ svadharmeṇa prajānāmabhavatpriyaḥ //
BhāMañj, 13, 387.2 ātmaguptaḥ parānveṣī babhūvāvahitaḥ sadā //
BhāMañj, 13, 392.1 tāvacca sevako bhūtvā sarvathā vyasanālasam /
BhāMañj, 13, 396.2 dūto bhūtvā svayaṃ saṃdhau tasya śatrumayo 'jayat //
BhāMañj, 13, 407.2 bhavanti puruṣā loke tāṃśca budhyeta bhūmipaḥ //
BhāMañj, 13, 408.1 purā babhūva bhūpālaḥ prerakaḥ pūrikāpatiḥ /
BhāMañj, 13, 420.2 mayaivaikena bhṛtyena bhavitavyaṃ sadā tvayā //
BhāMañj, 13, 446.2 etattulyo bhavetyuktvā taṃ cakre dvīpivigraham //
BhāMañj, 13, 450.2 sa viṣaṇṇo munigirā babhūva śarabhaḥ kṣaṇāt //
BhāMañj, 13, 452.2 sa babhūva punardīnaḥ kṣaṇādaśucivigrahaḥ //
BhāMañj, 13, 456.2 kṣutena sahasotsṛṣṭaḥ sa śrīmānkṣupa ityabhūt //
BhāMañj, 13, 457.2 nirmaryādaṃ vilokyedaṃ vyākulo 'bhūtprajāpatiḥ //
BhāMañj, 13, 467.1 dhṛtarāṣṭrastamavadatputra mā bhava viplutaḥ /
BhāMañj, 13, 483.1 vrajāmyahaṃ sahasrākṣaṃ yaste śiṣyo 'bhavaddvijaḥ /
BhāMañj, 13, 489.1 āśā mamābhūdvipulā satataṃ dhṛtarāṣṭraje /
BhāMañj, 13, 501.2 duḥkhāntenāvadatpṛṣṭo mā rājanviklavo bhava //
BhāMañj, 13, 506.1 vṛddhānāṃ putralābheṣu nityamāśā bhavanti yāḥ /
BhāMañj, 13, 508.2 adarśayatsvayaṃ cābhūtprakaṭaṃ dharmavigrahaḥ //
BhāMañj, 13, 539.2 babhūvaturbhugnamukhau balavatprītiśaṅkitau //
BhāMañj, 13, 552.1 kṛtajña bhavase mitraṃ dūrādevāryacetasam /
BhāMañj, 13, 556.2 tatputratulyajanmā ca putro 'bhūttasya bhūbhujaḥ //
BhāMañj, 13, 562.2 kṛtapratikṛtaṃ vairamabhyāsāddviguṇaṃ bhavet //
BhāMañj, 13, 574.2 mandapratāpo dhūmāṅko na bhaveddrumavahnivat //
BhāMañj, 13, 581.2 cārairbhavecca sarvajñaḥ praharedvyasane ripau //
BhāMañj, 13, 587.3 kaṇiṅkākhyena muninā babhūva nayakovidaḥ //
BhāMañj, 13, 609.2 śarīre rakṣite tasminsarvaṃ bhavati rakṣitam //
BhāMañj, 13, 630.2 tīrthāplutasya śanakaiḥ sa muniryājako 'bhavat //
BhāMañj, 13, 649.1 dinānte dāruṇatarā bhavatyeṣā śmaśānabhūḥ /
BhāMañj, 13, 659.2 babhūva himavatprasthe śalmaliścumbitāmbaraḥ //
BhāMañj, 13, 675.2 sa babhūva trinetrasya brahmavākyātkarāgragaḥ //
BhāMañj, 13, 676.2 jagacchivākṛtiḥ paścādbabhūva śaśibhūṣaṇaḥ //
BhāMañj, 13, 679.1 teṣāṃ viduraṣaṣṭhānāṃ babhūvurvividhāḥ kathāḥ /
BhāMañj, 13, 684.1 gautamo nāma kaluṣo brahmabandhurabhūtpurā /
BhāMañj, 13, 710.1 putraiḥ pitṝṇām anṛṇo bhūtvā pītvānilānvane /
BhāMañj, 13, 742.2 vītamoho bhavāmyeṣa munistulyapriyāpriyaḥ //
BhāMañj, 13, 772.1 ahaṃ kutārkiko bhūtvā dhūmāgniprāyavādabhṛt /
BhāMañj, 13, 785.2 ayatnāttendriyo maunī sthāṇubhūtastamīkṣate //
BhāMañj, 13, 787.2 cittaṃ vātavadudbhrāntaṃ bhavatyevāsamarthinām //
BhāMañj, 13, 812.2 paropadeśeṣvathavā sarvo bhavati paṇḍitaḥ //
BhāMañj, 13, 816.2 kṣipramutkrāntasūryo 'bhūdatisūryānaladyutiḥ //
BhāMañj, 13, 841.1 janakasyābhavat pūrvam ācāryaśatasevinaḥ /
BhāMañj, 13, 858.1 sadā rataḥ svadāreṣu brahmacārī bhavennaraḥ /
BhāMañj, 13, 858.2 yajñopayuktamāṃsāśī bhavenmāṃsavivarjakaḥ //
BhāMañj, 13, 864.2 bhavedabhāvaḥ sadbhāve bhāvā bhrūbhaṅgabhaṅgurāḥ //
BhāMañj, 13, 868.2 yo babhūva jagannāthaḥ sa baliḥ kvādya vartate //
BhāMañj, 13, 869.2 śūnyāgāre kharo bhūtvā bhraṣṭaiśvaryo baliḥ sthitaḥ //
BhāMañj, 13, 872.1 dṛṣṭvā tamūce trailokyanātho bhūtvaikaśāsanaḥ /
BhāMañj, 13, 875.2 akṛṣṭapacyā pṛthivī yadabhūdbhūriyājinaḥ //
BhāMañj, 13, 906.1 yadā lokā bhaviṣyanti nirmaryādāḥ kalispṛśaḥ /
BhāMañj, 13, 911.1 asurāḥ pūrvamabhavansadācāravibhūṣaṇāḥ /
BhāMañj, 13, 912.2 na niśīthe na cotsaṅge dadhisaktubhujo 'bhavan //
BhāMañj, 13, 935.2 saṃskṛto jātakarmādyairbrahmacārī bhavedgṛhī //
BhāMañj, 13, 949.2 bhaviṣyanti janāntāya tvāṃ na jñāsyanti mohitāḥ //
BhāMañj, 13, 953.1 antarjalatapāḥ pūrvamabhavajjājalirmuniḥ /
BhāMañj, 13, 954.2 babhūva dharmasaṃmattastamūcuratha rākṣasāḥ //
BhāMañj, 13, 965.1 glāniṃ śarīraṃ nāyāti yathā na maraṇaṃ bhavet /
BhāMañj, 13, 966.2 uvāca cirakārīti babhūvāṅgiraso muniḥ //
BhāMañj, 13, 969.2 ityabhūdduḥkhakaluṣaḥ patito dharmasaṃśaye //
BhāMañj, 13, 970.1 tāvaccintāparaḥ so 'bhūdyāvattasya pitā svayam /
BhāMañj, 13, 975.2 hatā bhavanti bahavastasmāddaṇḍo vivecyate //
BhāMañj, 13, 977.1 laghudaṇḍāḥ purābhūvanmṛdavo 'lpadruho janāḥ /
BhāMañj, 13, 990.2 nabhaścaro divyadṛṣṭiḥ so 'bhavattapasā kṛtī //
BhāMañj, 13, 1003.3 paryāyeṇa bhavantyeva saṃpado vipadastathā //
BhāMañj, 13, 1048.2 taṭasthaḥ sarvabhāveṣu bhavatyevābhavo naraḥ //
BhāMañj, 13, 1068.2 tayāsmi vedakṛdbhūtvā sārameva padaṃ śritaḥ //
BhāMañj, 13, 1075.2 antaraṅgā kṣaṇamabhūtsā supteva sudhānadī //
BhāMañj, 13, 1084.1 sarvāṅgasaṅgaṃ kuruṣe satī bhūtvā na lajjase /
BhāMañj, 13, 1105.2 na hṛṣṭo nāpahṛṣṭaśca tūṣṇīṃ nabha ivābhavat //
BhāMañj, 13, 1116.2 tāvatsamādhivibudho vinivṛttabhavo bhava //
BhāMañj, 13, 1122.2 araṇyām aratasyāpi tatrāsya tanayo 'bhavat //
BhāMañj, 13, 1123.1 araṇyā garbhasambhūtaḥ so 'bhūdvyāsasutaḥ śukaḥ /
BhāMañj, 13, 1124.2 tapasā brahmacaryeṇa mānyo 'bhūtsa divaukasām //
BhāMañj, 13, 1136.2 ahaṃkāraparityāgādyogī brahmamayo bhavet //
BhāMañj, 13, 1187.2 cakruḥ saiva sthitirabhūtpratiśrutvā sa bhūbhṛtām //
BhāMañj, 13, 1196.1 iti śrutvā munirabhūttaccittastatparāyaṇaḥ /
BhāMañj, 13, 1215.1 śrutveti nāgādvipro 'bhūtpraharṣavikacānanaḥ /
BhāMañj, 13, 1237.2 spṛśantyabhāvapadavīṃ bhavanti ca punaḥ punaḥ //
BhāMañj, 13, 1244.1 ikṣvākuvaṃśajo rājā māhiṣmatyāmabhūtpurā /
BhāMañj, 13, 1252.1 sudarśanāyāṃ nayo babhūvātha vibhāvasoḥ /
BhāMañj, 13, 1256.1 dharmād acyavatastasya chidraprekṣī sadābhavat /
BhāMañj, 13, 1265.2 labdho 'vakāśa ityuktvā babhūvānandanirbharaḥ //
BhāMañj, 13, 1267.2 śabdo babhūva vipulaḥ sahasā tridivaukasām //
BhāMañj, 13, 1270.3 bhaviṣyati kṣitau puṇyā nityaṃ tvāṃ cānuyāsyati //
BhāMañj, 13, 1273.1 kuśikasya purā rājñaḥ śrīmāngādhiḥ suto 'bhavat /
BhāMañj, 13, 1273.2 putrī satyavatī nāma tasyābhūnmṛgalocanā //
BhāMañj, 13, 1278.2 tvanmāturbrāhmaṇaḥ putraḥ kṣatrātmā te bhaviṣyati //
BhāMañj, 13, 1280.2 jamadagniṃ sutaścāsya rāmo 'bhūtkṣatriyocitaḥ //
BhāMañj, 13, 1281.2 vṛkṣapāyasayoryo 'bhūdvyatyayādbrāhmaṇāgraṇīḥ //
BhāMañj, 13, 1282.2 uvāca kānane pūrvaṃ ghanacchāyo 'bhavaddrumaḥ //
BhāMañj, 13, 1301.1 purā vane śūdramuner brahmarṣir abhavat sakhā /
BhāMañj, 13, 1304.1 sa śūdro 'bhūtkṣitipatiḥ sa brahmarṣiḥ purohitaḥ /
BhāMañj, 13, 1304.2 tasya rājño 'bhavalluptajñāno naṣṭākhilasmṛtiḥ //
BhāMañj, 13, 1306.2 purohitaṃ rahaḥ prāha śūdro 'hamabhavaṃ purā //
BhāMañj, 13, 1316.1 so 'bravīdabhavadyajvā bhṛṅgāśvo nāma bhūpatiḥ /
BhāMañj, 13, 1316.2 yaśaḥkusumavallīṣu yo 'bhūtsaṃtatamādhavaḥ //
BhāMañj, 13, 1320.2 abhavallalanārūpaḥ pīnaśroṇipayodharaḥ //
BhāMañj, 13, 1324.2 kāntāvapurabhūnnityaṃ teṣu cātyantavatsalaḥ //
BhāMañj, 13, 1336.2 strīrūpaṃ tu parityajya puruṣo bhava madvarāt //
BhāMañj, 13, 1350.2 tatsaṃbhāṣaṇasaṃjātaparānandamayo 'bhavam //
BhāMañj, 13, 1354.2 pītvāhaṃ virasaṃ duḥkhādabhavaṃ sāśrulocanaḥ //
BhāMañj, 13, 1359.2 rūpamaindraṃ parityajya babhūva vṛṣabhadhvajaḥ //
BhāMañj, 13, 1360.2 abhavaṃ nirbharānandaprasaradbāṣpanirjharaḥ //
BhāMañj, 13, 1365.2 taṃ vilokyābhinandyāhaṃ stutvā harṣaparo 'bhavam //
BhāMañj, 13, 1374.2 sāmbo 'bhavadguṇānyasya jānīṣe dharmanandana //
BhāMañj, 13, 1434.2 gatvā brāhmaṇyakāmo 'bhūtsthāṇubhūtaḥ śataṃ samāḥ //
BhāMañj, 13, 1434.2 gatvā brāhmaṇyakāmo 'bhūtsthāṇubhūtaḥ śataṃ samāḥ //
BhāMañj, 13, 1437.2 khecaro 'bhūnmṛgākṣīṇāṃ pūjyaḥ paramavallabhaḥ //
BhāMañj, 13, 1465.1 sarvathā na bhavatyeva kāruṇyamiva pāpinām /
BhāMañj, 13, 1467.1 suraśaṅkāspadamabhūtpurā vandyo vadhūjanaḥ /
BhāMañj, 13, 1489.2 tasthau munīndraḥ suciraṃ sthāṇubhūto mahātapāḥ //
BhāMañj, 13, 1502.2 tasmādenaṃ gavā rājangṛhāṇa bhava nirvṛtaḥ //
BhāMañj, 13, 1516.1 punarantarhito bhūtvā punaḥ kṛtvāsya saṃnidhim /
BhāMañj, 13, 1516.2 nirvikāraṃ sabhāryaṃ taṃ dṛṣṭvābhūdvismito muniḥ //
BhāMañj, 13, 1522.2 pautraste brāhmaṇo rājanbhaviṣyati mahātapāḥ //
BhāMañj, 13, 1524.2 bhava madvacasā dhanyaḥ sabhāryaḥ pṛthivīpate //
BhāMañj, 13, 1562.2 tyaktā nindyā bhaviṣyāmi tasmādyāce punaḥ punaḥ //
BhāMañj, 13, 1629.1 puṣpadhūpapradaḥ svarge durdharṣo nahuṣo 'bhavat /
BhāMañj, 13, 1641.2 līlālasaḥ sa kālena babhūvācalasaṃnibhaḥ //
BhāMañj, 13, 1642.2 muneḥ putra iva prītyā sa babhūva mahāgajaḥ //
BhāMañj, 13, 1655.2 gurupūjāratāḥ kṣāntā bhavantīha śatāyuṣaḥ //
BhāMañj, 13, 1666.1 gṛhītvā patito vipraściraṃ bhavati gardabhaḥ /
BhāMañj, 13, 1667.1 gurornikāraṃ kṛtvā ca bhavati śvā tato vṛkaḥ /
BhāMañj, 13, 1668.2 vyāḍo dāsaśca bhavati kramātkarmakṣayāvadhi //
BhāMañj, 13, 1669.1 bhartṛdveṣī kapirbhūtvā mūṣikaḥ śvāpi jāyate /
BhāMañj, 13, 1671.1 mṛgaśchāgo 'tha kīṭaśca kramādbhavati duṣkṛtī /
BhāMañj, 13, 1671.2 sasyahartā bhavatyākhuḥ kroḍaḥ kauleyakastathā //
BhāMañj, 13, 1673.2 kṛmirbhūtvā tato garbhaśateṣvantarvipadyate //
BhāMañj, 13, 1674.1 kṛmistriḥsaptakṛtvaśca bhavati bhrūṇahā naraḥ /
BhāMañj, 13, 1676.3 chacchundarir gandhaharī matsyo bhavati nihnavī //
BhāMañj, 13, 1700.1 vipro 'tha tadgirā bhūtvā sa yayau paramāṃ gatim /
BhāMañj, 13, 1714.2 nābhavaṃ proṣite vāpi patyau vratavivarjitā //
BhāMañj, 13, 1715.2 bhūtvāhaṃ tridivaṃ prāptā manovākkarmabhiḥ satī //
BhāMañj, 13, 1730.2 netre karābhyāṃ pidadhe sa tenābhūttrilocanaḥ //
BhāMañj, 13, 1731.1 tṛtīyanayanodbhūtavahninā so 'bhavadgiriḥ /
BhāMañj, 13, 1737.1 vasudevasya tanayo bhaviṣyati hariḥ kṣitau /
BhāMañj, 13, 1746.1 viśvaṃ viṣṇurvaṣaṭkāro bhūtabhavyabhavātmanaḥ /
BhāMañj, 13, 1746.1 viśvaṃ viṣṇurvaṣaṭkāro bhūtabhavyabhavātmanaḥ /
BhāMañj, 13, 1754.2 bhavādṛśā dṛśā yeṣāṃ bhavanti na bhavanti ca //
BhāMañj, 13, 1754.2 bhavādṛśā dṛśā yeṣāṃ bhavanti na bhavanti ca //
BhāMañj, 13, 1766.2 bhaviṣyati vinā pādau tau niliptau yatastvayā //
BhāMañj, 13, 1780.2 muhūrtamabhavadbhīṣmo dadhānaḥ prāṇadhāraṇām //
BhāMañj, 13, 1793.1 kā nāma jananī pāpā madvidhānyā bhaviṣyati /
BhāMañj, 14, 15.1 karaṃdhamakule śrīmānmarutto 'bhūnmahīpatiḥ /
BhāMañj, 14, 16.2 karaṃdhamo 'bhavadyājyastvatpituḥ pṛthivīpatiḥ //
BhāMañj, 14, 23.1 uvāca tyaja saṃtāpaṃ mā rājanvimanā bhava /
BhāMañj, 14, 34.2 yathā saṃvartakaṃ tyaktvā bhavedyājyo bṛhaspateḥ //
BhāMañj, 14, 46.2 yajñakriyāparikare paricaryāparo 'bhavat //
BhāMañj, 14, 47.2 babhūvurbhūmipālasya nideśavaśagāściram //
BhāMañj, 14, 105.2 dhāmatrayottaramanaśvaramaiśvaraṃ taddṛṣṭvā vapurmunivaro 'bhavadastamohaḥ //
BhāMañj, 14, 111.1 jalado na sa cāṇḍālo mithyā śaṅkā tavābhavat /
BhāMañj, 14, 116.2 yo dadau gurubhāryāyai kṛtakṛtyo babhūva ca //
BhāMañj, 14, 123.2 na babhūva tadā saṃkhyā vahatāṃ bhūri kāñcanam //
BhāMañj, 14, 126.2 vyasurvyasuścetyabhavatsa eva rodanadhvaniḥ //
BhāMañj, 14, 135.2 sūryāṃśubhiriva spṛṣṭo babhūvāmbujakorakaḥ //
BhāMañj, 14, 140.1 babhūva caitraśuklānte dīkṣito dharmanandanaḥ /
BhāMañj, 14, 141.2 rājaputrairabhūdyuddhaṃ tumulaṃ savyasācinaḥ //
BhāMañj, 14, 142.1 yudhiṣṭhirājñā tasyābhūnna hantavyā nṛpā iti /
BhāMañj, 14, 160.2 nādo babhūva gagane hā heti tridivaukasām //
BhāMañj, 14, 180.1 haimaṃ tatrābhavatsarvamiṣṭakācayanādikam /
BhāMañj, 14, 186.2 visṛṣṭeṣvabhavatko 'pi brahmasaṅghamahotsavaḥ //
BhāMañj, 14, 187.1 babhūvustatra vāhinyo madhunaḥ kṣīrasarpiṣām /
BhāMañj, 14, 194.1 śiloñchavṛttirabhavatkurukṣetre purā dvijaḥ /
BhāMañj, 14, 198.1 tadbhuktvā nābhavattasya kṣunnivṛttir yadārthinaḥ /
BhāMañj, 14, 203.1 dvitīyapārśvacintā me kathaṃ haimaṃ bhavediti /
BhāMañj, 14, 203.2 babhūva suciraṃ tasmātprāpto 'haṃ vasudhādhipam //
BhāMañj, 14, 209.2 kraturbabhūva yenendro vavarṣānandanirbharaḥ //
BhāMañj, 14, 210.1 śreyānsattvaviśuddhasya pāṇḍavasyābhavatkratuḥ /
BhāMañj, 14, 212.2 na śaśāpa tato bhītaḥ krodhaḥ kampākulo 'bhavat //
BhāMañj, 15, 3.2 rāghavādikathābandheṣvabhūn mandācaro janaḥ //
BhāMañj, 15, 4.2 satataṃ daivataṃ tasya babhūvuḥ pratimāṃ vinā //
BhāMañj, 15, 7.2 iti viśrāvya gūḍhaṃ tu so 'bhavatphalabhojanaḥ //
BhāMañj, 15, 11.2 vidhāyāśrutavatsarvamabhūtsaṃnyāsalālasaḥ //
BhāMañj, 15, 12.2 babhūva śamakāmasya vairāgyābharaṇaṃ manaḥ //
BhāMañj, 15, 19.2 kampamānatanurvṛddho babhūva gamanotsukaḥ //
BhāMañj, 15, 44.1 āśrame sa janaṃ dṛṣṭvā palāyanaparo 'bhavat /
BhāMañj, 15, 48.2 vihāya rājasaṃ bhāvaṃ babhūva jñānanirbharaḥ //
BhāMañj, 15, 60.2 kandukākāravadano durlakṣyaḥ so 'bhavatkṛśaḥ //
BhāMañj, 15, 68.2 saṃsārāsāratāṃ dhyāyanvivekaśaraṇo 'bhavat //
BhāMañj, 16, 4.1 api putraḥ sutā vāsyā bhaviṣyati munīśvarāḥ /
BhāMañj, 16, 4.2 tacchrutvā te 'vadannasyāḥ kulamṛtyurbhaviṣyati //
BhāMañj, 16, 10.2 cītkārapuruṣaḥ śabdaḥ śārikānāṃ gṛheṣvabhūt //
BhāMañj, 16, 11.2 viparītā prasūtiśca paśūnāmabhavattadā //
BhāMañj, 16, 13.1 babhūvurvṛṣṇayo bhānti na hi nāśeṣu buddhayaḥ /
BhāMañj, 16, 15.2 āpānakelisaṃsakte tato vṛṣṇikule 'bhavat //
BhāMañj, 16, 18.2 tṛṇamapyabhavattatra brahmadaṇḍamadotkaṭam //
BhāMañj, 16, 19.2 yābhūdāpānabhūs teṣāṃ lalanānayanotsavaḥ //
BhāMañj, 16, 20.1 saiva mṛtyorabhūd ghorasaṃhārāhāramaṇḍapaḥ /
BhāMañj, 16, 31.1 viṣṇuṃ praviṣṭe govinde babhūva kṣubhitaṃ jagat /
BhāMañj, 16, 39.2 aviśrāntamabhūdyatra śravaṇānandanirjharaiḥ //
BhāMañj, 16, 50.2 na śaktirabhavatkācitkṣīṇeṣorjyāvikarṣaṇe //
BhāMañj, 16, 51.1 cāpayaṣṭiranāyattā tasyābhūdatiduḥkhagā /
BhāMañj, 16, 52.2 bhṛtyā ivāvinītasya babhūvuravaśāḥ śarāḥ //
BhāMañj, 17, 14.2 babhūva pakṣapāto 'syāḥ sarvadābhyadhiko 'rjune //
BhāMañj, 17, 20.2 so 'bravīdbaladarpo 'bhūdbhīma bahvaśanasya te //
BhāMañj, 17, 21.1 tato 'bhūdeka evātha vrajannanugataḥ śunā /
BhāMañj, 18, 33.2 sampannasarpasatro 'bhūnnirvṛtto janamejayaḥ //
BhāMañj, 19, 7.1 tadaṇḍamabhavaddhaimaṃ yasmiñjātaḥ prajāpatiḥ /
BhāMañj, 19, 10.1 kharvo nāmābhavadrājā kilbiṣātkaluṣāśayaḥ /
BhāMañj, 19, 11.1 anunīto 'pi bahuśaḥ sa yadā nābhavadvaśī /
BhāMañj, 19, 13.1 niṣīdetyatriṇokto 'sau niṣādajanako 'bhavat /
BhāMañj, 19, 17.1 jale śaile ca tasyābhūdabhagnapraṇayā gatiḥ /
BhāMañj, 19, 18.2 bhītā dudrāva gaurbhūtvā dhanvī tāmādravatsa ca //
BhāMañj, 19, 23.2 na cedvitare lokānāṃ vṛttiṃ putrī ca me bhava //
BhāMañj, 19, 25.2 sarvasyāpi bhavatyetadyathā kṣīraṃ srutaṃ mayā //
BhāMañj, 19, 26.2 pṛthakcakre dhanuṣkoṭyā suspaṣṭā yena bhūrabhūt //
BhāMañj, 19, 31.2 vatsastadābhūtprahlādo dogdhā ca danujo madhuḥ //
BhāMañj, 19, 38.1 svāyaṃbhuvo manuḥ pūrvamabhūtsaptarṣayastadā /
BhāMañj, 19, 40.1 auttamākhyastṛtīyo 'bhūnmanuḥ saptarṣayastadā /
BhāMañj, 19, 302.1 kharvaḥ pūrvamatha prāṃśuraprameyastato 'bhavat /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 3.1, 2.0 piṇḍasthairyaṃ yad asmād bhavati bata mahāmṛtyurogā dravante daurbhāgyaṃ yāti nāśaṃ harati viṣajarāṃ yāti kāle bhramitvā //
AmarŚās (Komm.) zu AmarŚās, 6.1, 2.0 siñcan kālaviśālavahnivaśagaṃ bhūtvā sa nāḍīśataṃ tat kāryaṃ kurute punar navatanuṃ jīrṇadrumaskandhavat //
AmarŚās (Komm.) zu AmarŚās, 10.1, 22.1 jīvaś caivāgnidāhaḥ syān mokṣaḥ samaraso bhavet /
AmarŚās (Komm.) zu AmarŚās, 10.1, 24.2 saptame dūram ālokya cāṣṭame vajravad bhavet //
AmarŚās (Komm.) zu AmarŚās, 10.1, 25.2 pṛthvīmadhye bhavet pṛthvī cāpām āpas tathaiva ca //
AmarŚās (Komm.) zu AmarŚās, 10.1, 26.1 tejomadhye bhavet tejo vāyur vāyau pralīyate /
Devīkālottarāgama
DevīĀgama, 1, 4.2 jñānotsāhaparo bhūyāt śraddadhāno nirākulaḥ //
DevīĀgama, 1, 11.1 ekāntikaṃ sukhaṃ yatra tathāivātyantikaṃ bhavet /
DevīĀgama, 1, 22.2 asadbhūtamidaṃ sarvaṃ nāsti loko na laukikaḥ //
DevīĀgama, 1, 23.2 nirālambamidaṃ kṛtvā nirālambo bhaviṣyati //
DevīĀgama, 1, 24.2 saṃsārī sa bhavelloke bījakośakrimiryathā //
DevīĀgama, 1, 29.2 parānandamarūpaṃ tu paśyannānandabhāgbhavet //
DevīĀgama, 1, 34.1 yadā sthiraṃ bhaveccittaṃ cālayanna kathaṃcana /
DevīĀgama, 1, 41.2 yajjñānaṃ jāyate spaṣṭaṃ tadabhyāsaparo bhavet //
DevīĀgama, 1, 51.2 tadā bhavati śāntātmā sarvato vigataspṛhaḥ //
DevīĀgama, 1, 60.2 yo bhāvatastiṣṭhati niṣprakampaḥ sa brahmabhūto 'mṛtatāmupaiti //
DevīĀgama, 1, 74.1 ātmārāmo bhavedyogī nirbhayo vigataspṛhaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 119.1 pāṭalāyāḥ guṇais tadvat kiṃcin mārutakṛd bhavet /
DhanvNigh, 1, 150.2 uṣṇavīryā svādurasā kākāṇḍī māṣavadbhavet //
DhanvNigh, 1, 233.2 śophodarādhmānaharā kiṃcinmārutakṛdbhavet //
DhanvNigh, Candanādivarga, 54.2 jayedvātakaphau cāpi medhyaṃ kāntipradaṃ bhavet //
DhanvNigh, Candanādivarga, 67.1 murātyantaṃ bhavecchītā tiktā surabhigandhinī /
DhanvNigh, Candanādivarga, 86.1 lāmajjakaṃ bhavettiktaṃ himaṃ cātyantamiṣyate /
DhanvNigh, Candanādivarga, 147.1 śilājatu bhavettiktaṃ kaṭūṣṇaṃ ca rasāyanam /
DhanvNigh, 6, 17.1 rītikā kākatuṇḍī ca dvividhaṃ pittalaṃ bhavet /
Garuḍapurāṇa
GarPur, 1, 1, 12.2 paramātmā paraṃ brahma janmādyasya yato bhavet //
GarPur, 1, 1, 17.1 naranārāyaṇo bhūtvā turye tepe tapo hariḥ /
GarPur, 1, 1, 27.1 pañcadaśaṃ vāmanako bhūtvāgādadhvaraṃ baleḥ /
GarPur, 1, 1, 32.2 buddho nāmnā jinasutaḥ kīkaṭeṣu bhaviṣyati //
GarPur, 1, 1, 33.2 bhavitā viṣṇuyaśaso nāmnā kalkī jagatpatiḥ //
GarPur, 1, 2, 17.1 guṇabhūtāni bhūteśe sūtre maṇigaṇā iva /
GarPur, 1, 2, 52.3 yathā tvayoktaṃ garuḍa tathā sarvaṃ bhaviṣyati //
GarPur, 1, 2, 54.1 mahābalo vāhanastvaṃ bhaviṣyasi viṣārdanaḥ /
GarPur, 1, 2, 59.1 svayaṃ cānyamanā bhūtvā vidyayānyānyajīvayat /
GarPur, 1, 3, 6.1 bhūtvā harervāhanaṃ ca sargādīnāṃ ca kāraṇam /
GarPur, 1, 4, 6.2 tasmādbhavati cāvyaktaṃ tasmādātmāpi jāyate //
GarPur, 1, 4, 7.2 tasmāttejastatastvāpastato bhūmistato 'bhavat //
GarPur, 1, 4, 9.1 brahmā caturmukho bhūtvā rajomātrādhikaḥ sadā /
GarPur, 1, 4, 11.2 brahmā bhūtvāsṛjadviṣṇurjagatpāti hariḥ svayam //
GarPur, 1, 4, 23.1 tamomātrā tanustyaktā śaṅkarābhūdvibhāvarī /
GarPur, 1, 4, 24.2 sattvaprāyā tanustena saṃtyaktā sāpyabhūddinam //
GarPur, 1, 4, 25.2 sattvamātrāṃ tanuṃ gṛhya pitaraśca tato 'bhavan //
GarPur, 1, 4, 26.1 sā cotsṛṣṭābhavatsandhyā dinanaktāntarasthitiḥ /
GarPur, 1, 4, 26.2 rajomātrāṃ tanuṃ gṛhya manuṣyāstvabhavaṃstataḥ //
GarPur, 1, 4, 27.1 sā tyaktā cābhavajjyotsnā prāksandhyā yābhidhīyate /
GarPur, 1, 4, 28.1 rajomātrāṃ tanuṃ gṛhya kṣudabhūtkopa eva ca /
GarPur, 1, 5, 7.1 rudraputrā babhūvurhi asaṃkhyātā mahābalāḥ /
GarPur, 1, 5, 14.1 prītyāṃ pulastyabhāryāyāṃ dattolis tatsuto 'bhavat /
GarPur, 1, 5, 25.2 ruceryajño dakṣiṇābhūddakṣiṇāyāṃ ca yajñataḥ //
GarPur, 1, 5, 26.1 abhavandvādaśa sutā yāmā nāma mahābalāḥ /
GarPur, 1, 5, 37.2 śambhor bhāryābhavad raurī tasyāṃ jajñe vināyakaḥ //
GarPur, 1, 5, 38.3 dhruvasyānvayasambhūto manuṣyastvaṃ bhaviṣyasi //
GarPur, 1, 6, 1.2 uttānapādād abhavat surucyāmuttamaḥ sutaḥ /
GarPur, 1, 6, 6.1 ūruṃ mamanthuḥ putrārthe tato 'sya tanayo 'bhavat /
GarPur, 1, 6, 13.2 abhavaddhavaśāpena tasyāṃ dakṣo 'bhavattataḥ //
GarPur, 1, 6, 13.2 abhavaddhavaśāpena tasyāṃ dakṣo 'bhavattataḥ //
GarPur, 1, 6, 18.2 nārado hyabhavatputraḥ kaśyapasya muneḥ punaḥ //
GarPur, 1, 6, 42.2 hiraṇyakaśipurdityāṃ hiraṇyākṣo 'bhavattadā //
GarPur, 1, 6, 43.1 siṃhikā cābhavatkanyā vipracittiparigrahā /
GarPur, 1, 6, 48.1 abhavandanuputrāśca dvimūrdhā śaṅkarastathā /
GarPur, 1, 6, 55.2 nivātakavacā daityāḥ prahrādasya kule 'bhavan //
GarPur, 1, 6, 65.1 devā ekonapañcāśanmaruto hyabhavanniti /
GarPur, 1, 9, 8.1 caturdvāraṃ bhavettacca brahmatīrthādanukramāt /
GarPur, 1, 11, 6.1 ṣaḍaṅgena tataḥ kuryātsākṣādyena harirbhavet /
GarPur, 1, 11, 16.1 ebhiḥ paricchannatanuṃ pīṭhabhūtaṃ tadātmakam /
GarPur, 1, 11, 39.1 ghaṃ ḍhaṃ bhaṃ haṃ bhavecchrīśca gaṃ jaṃ vaṃ śaṃ ca puṣṭikā /
GarPur, 1, 11, 39.2 ghaṃ vaṃ ca vanamālā syācchrī vatsaṃ daṃ saṃ bhavet //
GarPur, 1, 12, 12.1 nityamevaṃvidhaṃ homaṃ naimitte dviguṇaṃ bhavet /
GarPur, 1, 15, 2.3 viṣṇuṃ nāmasahasreṇa stuvanmukto bhavennaraḥ //
GarPur, 1, 15, 3.2 śṛṇuṣvāvahito bhūtvā sarvapāpavināśanam //
GarPur, 1, 15, 113.2 bhāvo bhāvyo bhavakaro bhāvano bhavanāśanaḥ //
GarPur, 1, 15, 125.1 tīrthādibhūtaḥ sāṃkhyaśca niruktaṃ tvadhidaivatam /
GarPur, 1, 19, 32.1 sarvāṅgalepataś cāpi pānādvā viṣahṛdbhavet /
GarPur, 1, 19, 33.1 hṛllalāṭavisargāntaṃ dhyātaṃ vaśyādikṛd bhavet /
GarPur, 1, 21, 1.3 oṃ bhūrviṣṇave ādibhūtāya sarvādhārāya mūrtaye svāhā //
GarPur, 1, 22, 14.1 śāntyatītaṃ bhaved vyoma tatparaṃ śāntamavyayam /
GarPur, 1, 23, 26.2 siddhirbhavatu me deva tatprasādāttvayi sthitiḥ //
GarPur, 1, 23, 34.2 śaktiḥ śivaśca tāñjñātvā mukto jñānī śivo bhavet //
GarPur, 1, 23, 36.1 bhūtaśuddhiṃ pravakṣyāmi yayā śuddhaḥ śivo bhavet /
GarPur, 1, 23, 40.2 adhomukhīṃ tataḥ pṛthvīṃ tattacchuddhaṃ bhaveddhruvam //
GarPur, 1, 24, 10.2 lakṣajapyācca homācca tripurā siddhidā bhavet //
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 32, 41.2 etatpūjanamātreṇa kṛtakṛtyo bhavennaraḥ //
GarPur, 1, 34, 36.1 oṃ kṣīṃ śirase namaśca śirasaḥ pūjanaṃ bhavet /
GarPur, 1, 35, 11.2 pūtaṃ bhavati tatsarvaṃ gāyattryā na paraṃ viduḥ //
GarPur, 1, 36, 3.2 tasmātsarveṣu kāleṣu prāṇāyāmaparo bhavet //
GarPur, 1, 36, 11.1 raktā bhavati gāyattrī sāvitrī śuklavarṇikā /
GarPur, 1, 42, 5.1 aghoreṇa tu saṃśodhya baddhastatpuruṣādbhavet /
GarPur, 1, 42, 16.1 prātastvāṃ pūjayiṣyāmi atra saṃnihito bhava /
GarPur, 1, 43, 5.2 teṣāṃ sāṃvatsarī pūjā viphalā ca bhaviṣyati //
GarPur, 1, 43, 29.1 tatprabhāte 'rcayiṣyāmi sāmagyāḥ sannidhau bhava /
GarPur, 1, 44, 1.2 pūjayitvā pavitrādyairbrahma dhyātvā harirbhavet /
GarPur, 1, 44, 15.1 manaso 'bhīpsitaṃ prāpya devo vaimāniko bhavet /
GarPur, 1, 46, 12.1 āgneyakoṇādārabhya vaṃśo bhavati durdharaḥ /
GarPur, 1, 46, 13.2 vāstudevānpūjayitvā gṛhaprāsādakṛdbhavet //
GarPur, 1, 46, 17.2 toyāgnidīpasadbhṛtyair yuktaṃ dakṣiṇato bhavet //
GarPur, 1, 46, 27.1 yaccheṣaṃ tadbhavedṛkṣaṃ bhāgairhṛtvāvyayaṃ bhavet /
GarPur, 1, 46, 27.1 yaccheṣaṃ tadbhavedṛkṣaṃ bhāgairhṛtvāvyayaṃ bhavet /
GarPur, 1, 46, 29.1 yaccheṣaṃ tadbhavejjīvaṃ maraṇaṃ bhatahāritam /
GarPur, 1, 46, 36.2 īśānādau bhavetpūrvam agneyyādau tu dakṣiṇam //
GarPur, 1, 47, 2.2 catvāriṃśāṣṭabhiścaiva bhittīnāṃ kalpanā bhavet //
GarPur, 1, 47, 3.1 ūrdhvakṣetrasamā jaṅghā jaṅghārdhadviguṇaṃ bhavet /
GarPur, 1, 47, 11.2 liṅgamānamatho vakṣye pīṭho liṅgasamo bhavet //
GarPur, 1, 47, 12.1 dviguṇena bhaved garbhaḥ samantācchaunaka dhruvam /
GarPur, 1, 47, 12.2 taddvidhā ca bhaved bhītir jaṅghā tadvistarārdhagā //
GarPur, 1, 47, 15.1 karāgraṃ vedavatkṛtvā dvāraṃ bhāgāṣṭamaṃ bhavet /
GarPur, 1, 47, 15.2 vistareṇa samākhyātaṃ dviguṇaṃ svecchayā bhavet //
GarPur, 1, 47, 16.1 dvāravatpīṭhamadhye tu śeṣaṃ suṣirakaṃ bhavet /
GarPur, 1, 47, 17.1 tadvistārasamā jaṅghā śikharaṃ dviguṇaṃ bhavet /
GarPur, 1, 47, 17.2 śukāṅghriḥ pūrvavajjñeyā nirgamocchrāyakaṃ bhavet //
GarPur, 1, 47, 20.1 garbhaṃ tu dviguṇaṃ kuryānnemyā mānaṃ bhavediha /
GarPur, 1, 47, 34.1 putralābhaḥ striyaḥ puṣṭistrikoṇādikramādbhavet /
GarPur, 1, 47, 36.1 spardhāgavākṣakopeto nirgavākṣo 'thavā bhavet /
GarPur, 1, 47, 40.1 ghacanākāramānānāṃ bhinnābhinnā bhavanti te /
GarPur, 1, 48, 15.1 yāmyāṃ vai kṛṣṇarūpā tu nairṛtyā śyāmalā bhavet /
GarPur, 1, 48, 74.2 garbhādhānāditas tāvad yāvad gaudānikaṃ bhavet //
GarPur, 1, 48, 93.2 oṃ sthiro bhava śivo bhava prajābhyaśca namonamaḥ //
GarPur, 1, 48, 93.2 oṃ sthiro bhava śivo bhava prajābhyaśca namonamaḥ //
GarPur, 1, 49, 9.1 udāsīnaḥ sādhakaśca gṛhastho dvividho bhavet /
GarPur, 1, 49, 9.2 kuṭumbabharaṇe yuktaḥ sādhako 'sau gṛhī bhavet //
GarPur, 1, 49, 13.1 tapasā karśito 'tyarthaṃ yastu dhyānaparo bhavet /
GarPur, 1, 50, 22.1 yadanyatkurute kiṃcinna tasya phalabhāgbhavet /
GarPur, 1, 50, 25.1 upāsito bhavettena devo yogatanuḥ paraḥ /
GarPur, 1, 50, 70.1 yadi syāttarpaṇād arvāg brayajñaṃ kuto bhavet /
GarPur, 1, 51, 10.1 bhūmidānātparaṃ dānaṃ na bhūtaṃ na bhaviṣyati /
GarPur, 1, 51, 10.1 bhūmidānātparaṃ dānaṃ na bhūtaṃ na bhaviṣyati /
GarPur, 1, 51, 17.1 sarvapāpavinirmukto naro bhavati niścitam /
GarPur, 1, 51, 31.1 saṃkrāntyādiṣu kāleṣu dattaṃ bhavati cākṣayam /
GarPur, 1, 53, 2.2 satyāmṛddhau bhavantyete svarūpaṃ kathayāmyaham //
GarPur, 1, 53, 10.1 stutaḥ prīto bhavati vai bahubhāryā bhavanti ca /
GarPur, 1, 53, 10.1 stutaḥ prīto bhavati vai bahubhāryā bhavanti ca /
GarPur, 1, 53, 11.1 nīlena cāṅkitaḥ sattvatejasā saṃyuto bhavet /
GarPur, 1, 54, 11.2 jambūdvīpeśvarātputrā hyagnīdhrād abhavannava //
GarPur, 1, 54, 13.2 nābhestu merudevyāṃ tu putro 'bhūdṛṣabho hara //
GarPur, 1, 54, 14.2 sumatirbharatasyābhūttatputrastaijaso 'bhavat //
GarPur, 1, 54, 14.2 sumatirbharatasyābhūttatputrastaijaso 'bhavat //
GarPur, 1, 54, 17.1 naro gayasya tanayastatputro 'bhūd virāḍagataḥ /
GarPur, 1, 54, 18.1 tvaṣṭā tvaṣṭuśca virajā rajastasyāpyabhūtsutaḥ /
GarPur, 1, 56, 18.2 abhūdvarṣadvayaṃ caiva mānasottaraparvataḥ //
GarPur, 1, 59, 37.2 eṣu yogeṣu cotpātamṛtyurogādikaṃ bhavet //
GarPur, 1, 60, 5.1 śanerdaśā rājyanāśabandhuduḥkhakarī bhavet /
GarPur, 1, 60, 6.1 rāhordaśā rājyanāśavyādhidā duḥkhadā bhavet /
GarPur, 1, 60, 6.2 hastyaśvadā śukradaśā rājyastrīlābhadā bhavet //
GarPur, 1, 60, 8.1 sūryakṣetraṃ bhavetsiṃhaḥ kanyā kṣetraṃ budhasya ca /
GarPur, 1, 60, 10.1 paurṇamāsyādvayaṃ tatra pūrvāṣāḍhādvayaṃ bhavet /
GarPur, 1, 60, 16.2 arthaṃ prāpnoti vāyavye uttare kalahobhavet //
GarPur, 1, 60, 22.2 pāṇisthena bhaveccauraḥ sthānabhraṣṭo bhaveddhaja //
GarPur, 1, 61, 2.2 candrasya dvādaśāvasthā bhavanti śṛṇu tā api //
GarPur, 1, 61, 5.1 kampāvasthaṃ sukhāvasthaṃ dvādaśāvasthagaṃ bhavet /
GarPur, 1, 61, 7.2 pañcamena mṛgāṅkena strīlābho vai tathā bhavet //
GarPur, 1, 61, 16.2 budho 'tha dvādaśe caiva bhārgavaḥ sukhado bhavet //
GarPur, 1, 61, 18.2 etatṣaḍaṣṭakaṃ prītyai bhavatyeva na saṃśayaḥ //
GarPur, 1, 63, 7.1 sthūlaliṅgo daridraḥ syād duḥkhyekavṛṣṇī bhavet /
GarPur, 1, 63, 8.1 pralambavṛṣaṇo 'lpāyurnirdravyaḥ kumaṇir bhavet /
GarPur, 1, 63, 13.1 saptatyāyurdvirekhā tu ṣaṣṭyāyustisṛbhirbhavet /
GarPur, 1, 63, 13.2 vyaktāvyaktābhī rekhābhirviṃśatyāyurbhavennaraḥ //
GarPur, 1, 63, 16.2 samprāptā yā bhavedrudra sa jīveccharadaḥ śatam //
GarPur, 1, 64, 2.2 sahasrāṇāṃ tu nārīṇāṃ bhavetsāpi pativratā //
GarPur, 1, 64, 3.1 vakrakeśā ca yā kanyā maṇḍalākṣī ca yā bhavet /
GarPur, 1, 64, 7.1 aṅkuśaṃ kuṇḍalaṃ cakraṃ yasyāḥ pāṇitale bhavet /
GarPur, 1, 64, 9.1 yasyāḥ pāṇitale rekhā prākārastoraṇaṃ bhavet /
GarPur, 1, 65, 11.1 meḍhre vāmanate caiva sutārtharahito bhavet /
GarPur, 1, 65, 12.2 sthūlagranthiyute liṅge bhavetputrādisaṃyutaḥ //
GarPur, 1, 65, 22.2 bhavetsiṃhakaṭī rājā niḥsvaḥ kapikaṭirnaraḥ //
GarPur, 1, 65, 30.2 anuddhataiścūcukaiśca bhavanti subhagā narāḥ //
GarPur, 1, 65, 48.1 yugamīnāṅkitanaro bhavetsatraprado naraḥ /
GarPur, 1, 65, 65.1 mṛtyuścipiṭanāse syāddhīno bhāgyavatāṃ bhavet /
GarPur, 1, 65, 80.1 keśāntopagatābhiśca aśītyāyurnaro bhavet /
GarPur, 1, 65, 92.2 śliṣṭāṅgulī connatāgrau tāṃ prāpya nṛpatirbhavet //
GarPur, 1, 65, 107.1 na nimnaṃ nonnataṃ strīṇāṃ bhavetkaratalaṃ śubham /
GarPur, 1, 65, 118.2 karālā viṣamā dantāḥ kleśāya ca bhavanti te //
GarPur, 1, 65, 120.1 śirālairviṣamaiḥ śuṣkairvittahīnā bhavanti hi /
GarPur, 1, 66, 21.1 nāmodayasya pūrvaṃ ca tathā bhavati nānyathā /
GarPur, 1, 67, 6.1 inaścaiva tathāpye pāpānāmudayo bhavet /
GarPur, 1, 67, 10.1 madhyamā ca bhavedagniḥ phalantī kālapūriṇī /
GarPur, 1, 67, 12.1 nirgame tu bhavedvāmā praveśe dakṣiṇā smṛtā /
GarPur, 1, 67, 22.1 tatra bhāge sthitaḥ pṛcchetsiddhirbhavati niṣphalā /
GarPur, 1, 67, 27.1 jīvo jīvati jīvena yacchūnyaṃ tastvaro bhavet /
GarPur, 1, 68, 1.2 parīkṣāṃ vacmi ratnānāṃ balo nāmāsuro 'bhavat /
GarPur, 1, 68, 5.2 ratnabījaṃ svayaṃ grāhaḥ sumahānabhavattadā //
GarPur, 1, 68, 16.2 vajrāṇi vajrāyudhanirjigīṣor bhavanti nānākṛtimanti teṣu //
GarPur, 1, 68, 29.1 yasyaikadeśaḥ kṣatajāvabhāso yadvā bhavellohitavarṇacitram /
GarPur, 1, 68, 31.2 indrāyudhāṃśuvisṛtichuritāntarikṣam evaṃvidhaṃ bhuvi bhavetsulabhaṃ na vajram //
GarPur, 1, 68, 41.2 ratnānāṃ parikarmārthaṃ mūlyaṃ tasya bhavellaghu //
GarPur, 1, 68, 50.1 na teṣāṃ pratibaddhānāṃ bhā bhavatyūrdhvagāminī /
GarPur, 1, 69, 3.2 prāyo vimuktāni bhavanti bhāsā śastāni māṅgalyatayā tathāpi //
GarPur, 1, 69, 12.1 tejo'nvitāḥ puṇyakṛto bhavanti muktāphalasyāhiśirobhavasya /
GarPur, 1, 69, 25.2 na ca vyavasthāsti guṇāguṇeṣu sarvatra sarvākṛtayo bhavanti //
GarPur, 1, 69, 30.1 yadi ṣoḍaśabhir bhaved anūnaṃ dharaṇaṃ tatpravadanti dārvikākhyam /
GarPur, 1, 69, 31.1 dviguṇairdaśabhirbhavedanūnaṃ dharaṇaṃ tadbhavakaṃ vadanti tajjñāḥ /
GarPur, 1, 69, 32.2 catvāriṃśadbhavettasyāḥ paraṃ mūlyaṃ viniścayaḥ //
GarPur, 1, 69, 33.1 catvāriṃśadra bhavettasyāstriṃśanmūlyaṃ labhet sā /
GarPur, 1, 69, 33.2 pañcāśattu bhavetsomastasya mūlyaṃ tu viṃśatiḥ //
GarPur, 1, 69, 39.2 yasmin kṛtrimasandehaḥ kvacidbhavati mauktike //
GarPur, 1, 70, 6.1 tasyās taṭepūjjvacārurāgā bhavanti toyeṣu ca padmarāgāḥ /
GarPur, 1, 70, 11.1 cakorapuṃskokilasārasānāṃ netrāvabhāsaśca bhavanti kecit /
GarPur, 1, 70, 12.2 ānīlaraktotpalacārubhāsaḥ saugandhikotthā maṇayo bhavanti //
GarPur, 1, 70, 13.2 nirarciṣo 'ntarbahulā bhavanti prabhāvavanto 'pi nataiḥ samastaiḥ //
GarPur, 1, 70, 18.2 na te praśastā maṇayo bhavanti samānato jātiguṇaiḥ samastaiḥ //
GarPur, 1, 70, 25.2 tulyapramāṇasya ca tulyajāteryo vā gurutvena bhavettu tulyaḥ /
GarPur, 1, 71, 7.2 kalhāraśaṣpakabhujaṅgabhujāṃ ca patraprāptatviṣo marakatāḥ śubhadā bhavanti //
GarPur, 1, 71, 14.1 hitvā ca haritabhāvaṃ yasyāntarvinihitā bhaveddīptiḥ /
GarPur, 1, 71, 19.1 yatsandhiśoṣitaṃ ratnamanyanmarakatādbhavet /
GarPur, 1, 71, 23.2 teṣāṃ nāpratibaddhānāṃ bhā bhavatyūrdhvagāminī //
GarPur, 1, 71, 29.2 tato 'syāpyadhikā hānir doṣair marakate bhavet //
GarPur, 1, 72, 3.2 śuṣketaraiśca kusumair girikarṇikāyās tasmādbhavanti maṇayaḥ sadṛśāvabhāsaḥ //
GarPur, 1, 72, 9.1 yathā ca padmarāgāṇāṃ jātakatritayaṃ bhavet /
GarPur, 1, 72, 13.2 so 'narthāya bhavedbhartuḥ kartuḥ kārayitustathā //
GarPur, 1, 72, 19.1 yatpadmarāgasya mahāguṇasya mūlyaṃ bhavenmāṣasamunmitasya /
GarPur, 1, 73, 3.2 kāmabhūtikasīmānamanu tasyākaro 'bhavat //
GarPur, 1, 73, 4.2 abhūd uttarīto loke lokatrayavibhūṣaṇaḥ //
GarPur, 1, 73, 7.1 teṣāṃ pradhānaṃ śikhikaṇṭhanīlaṃ yadvā bhavedveṇudalaprakāśam /
GarPur, 1, 73, 15.2 yadi nāma bhavanti doṣahīnā maṇayaḥ ṣaḍguṇamāpnuvanti mūlyam //
GarPur, 1, 74, 5.2 dhāraṇaphalaṃ ca tadvat kiṃtu strīṇāṃ sutaprado bhavati //
GarPur, 1, 75, 4.1 patreṇa kāñcanamayena tu veṣṭayitvā taptaṃ yadā hutavahe bhavati prakāśam /
GarPur, 1, 75, 5.2 te pūjitā bahudhanā bahubāndhavāśca nityojjvalāḥ pramuditā apite bhavanti //
GarPur, 1, 76, 5.1 tasyotkalataṣṭataror bhavati bhayaṃ na cāstīśamupahasanti /
GarPur, 1, 76, 6.1 pitṛtarpaṇe pitṝṇāṃ tṛptirbahuvārṣikī bhavati /
GarPur, 1, 77, 3.2 maṅgalyayuktā bahubhakticitrā vṛddhipradāste pulakā bhavanti //
GarPur, 1, 78, 3.2 saiśvaryabhṛtyajananaṃ kathitaṃ tadaiva pakvaṃ ca tatkila bhavetsuravajravarṇam //
GarPur, 1, 80, 3.1 anyatra jātaṃ ca na tatpradhānaṃ mūlyaṃ bhavecchilpiviśeṣayogāt /
GarPur, 1, 81, 14.1 pūjā śrāddhaṃ piṇḍadānaṃ sarvaṃ bhavati cākṣayam /
GarPur, 1, 81, 30.1 snātvā kanakhale tīrthe sa bhavenna punarbhave /
GarPur, 1, 82, 2.1 gayāsuro 'bhavatpūrvaṃ vīryavānparamaḥ sa ca /
GarPur, 1, 82, 3.2 śaraṇaṃ harirūce tān bhavitavyaṃ śivātmabhaiḥ //
GarPur, 1, 82, 7.2 viṣṇurāhātha maryādāṃ puṇyakṣetraṃ bhaviṣyati //
GarPur, 1, 82, 12.2 mā bhūt traipuruṣī vidyā mā bhūttraipuruṣaṃ dhanam //
GarPur, 1, 82, 12.2 mā bhūt traipuruṣī vidyā mā bhūttraipuruṣaṃ dhanam //
GarPur, 1, 83, 3.2 tatra piṇḍapradānena tṛptirbhavati śāśvatī //
GarPur, 1, 83, 5.2 gayāgamanamātreṇa pitṝṇāmanṛṇo bhavet //
GarPur, 1, 83, 7.2 kāleśvaraṃ ca kedāraṃ pitṝṇāmanṛṇo bhavet //
GarPur, 1, 83, 10.2 dṛṣṭvā maunena viprarṣe pitṝṇāmanṛṇo bhavet //
GarPur, 1, 83, 13.2 nagasthamīśvaraṃ dṛṣṭvā pitṝṇāmanṛṇo bhavet //
GarPur, 1, 83, 19.1 gomakaṃ gopatiṃ devaṃ pitṝṇāmanṛṇo bhavet /
GarPur, 1, 83, 20.1 mārkaṇḍeyeśvaraṃ dṛṣṭvā pitṝṇāmanṛṇo bhavet /
GarPur, 1, 83, 25.1 kūpe piṇḍādikaṃ kṛtvā pitṝṇāmanṛṇo bhavet /
GarPur, 1, 83, 29.4 gṛdhreśvare tathā śrāddhī pitṝṇāmanṛṇo bhavet //
GarPur, 1, 83, 35.2 dharmayūpe ca kūpe ca pitṝṇāmanṛṇo bhavet //
GarPur, 1, 83, 45.2 bharatasyāśrame śrāddhī mataṅgasya pade bhavet //
GarPur, 1, 83, 56.1 yatra māheśvarī dhārā śrāddhī tatrānṛṇo bhavet /
GarPur, 1, 83, 58.1 ravipāde piṇḍadānātpatitoddhāraṇaṃ bhavet /
GarPur, 1, 83, 60.1 gayāprāptaṃ sutaṃ dṛṣṭvā pitṝṇāmutsavo bhavet /
GarPur, 1, 84, 5.1 divā ca sarvadā rātrau gayāyāṃ śrāddhakṛdbhavet /
GarPur, 1, 84, 15.1 gadādharaṃ tataḥ paśyetpitṝṇām anṛṇo bhavet /
GarPur, 1, 84, 17.1 dharmāraṇyaṃ mataṅgasya vāpyāṃ piṇḍādikṛdbhavet /
GarPur, 1, 84, 32.1 ekasmin bhojite vipra koṭirbhavati bhojitāḥ /
GarPur, 1, 84, 37.1 sarve muktā viśālo 'pi saputro 'bhūcca piṇḍadaḥ /
GarPur, 1, 84, 37.2 viśālāyāṃ viśālo 'bhūdrājaputrobravīddvijān //
GarPur, 1, 84, 38.2 gayāyāṃ piṇḍadānena tava sarvaṃ bhaviṣyati //
GarPur, 1, 84, 39.1 viśālo 'tha gayāśīrṣe piṇḍado 'bhūcca putravān /
GarPur, 1, 85, 22.2 tanme sākṣī bhavatvadya anṛṇo 'hamṛṇatrayāt //
GarPur, 1, 86, 10.2 daityarākṣasanāśārthaṃ matsyaḥ pūrvaṃ yathābhavat //
GarPur, 1, 86, 28.2 nārāyaṇaṃ tu sampūjya narāṇāmadhipo bhavet //
GarPur, 1, 86, 29.1 spṛṣṭvā natvā nārasiṃhaṃ saṃgrāme vijayī bhavet /
GarPur, 1, 86, 32.1 rāmeśvaraṃ naro natvā rāmavatsupriyo bhavet /
GarPur, 1, 86, 33.1 kāleśvaraṃ samabhyarcya naraḥ kālaṃjayo bhavet /
GarPur, 1, 87, 4.1 viśvabhugvāmadevendro bāṣkalistadarirhyabhūt /
GarPur, 1, 87, 36.2 virocanasutasteṣāṃ balirindro bhaviṣyati //
GarPur, 1, 87, 41.1 bhaviṣyanti tadā devā ekaiko dvādaśo gaṇaḥ /
GarPur, 1, 87, 41.2 teṣāmindro mahāvīryo bhaviṣyatyadbhuto hara //
GarPur, 1, 87, 45.2 teṣāmindraśca bhavitā śāntirnāma mahābalaḥ /
GarPur, 1, 87, 54.2 harirnapuṃsakaṃ bhūtvā ghātayiṣyati śaṅkara //
GarPur, 1, 88, 9.1 kleśabodhaikakaṃ putra anyāyena bhavettava /
GarPur, 1, 88, 10.3 bhavatyato mayā pūrvaṃ na kṛto dārasaṃgrahaḥ //
GarPur, 1, 88, 11.2 svamuktiheturna bhavatyasāvapi parigrahāt //
GarPur, 1, 88, 16.1 evaṃ na bandho bhavati kurvataḥ kāraṇātmakam /
GarPur, 1, 88, 16.2 na ca bandhāya tatkarma bhavaty anatisaṃnibham //
GarPur, 1, 88, 27.2 babhūvuḥ sahasādṛśyā dīpā vātahatā iva //
GarPur, 1, 89, 3.2 kṣipraṃ bhaven matpitṝṇāṃ mamābhyudayakārakaḥ //
GarPur, 1, 89, 8.2 prajāpatistvaṃ bhavitā sraṣṭavyā bhavatā prajāḥ /
GarPur, 1, 89, 12.2 ekāgraprayato bhūtvā bhaktinamrātmakandharaḥ //
GarPur, 1, 89, 28.1 pitṝn namasye paramārthabhūtā ye vai vimāne nivasantyamūrtāḥ /
GarPur, 1, 89, 38.2 tṛptāśca ye bhūtisṛjo bhavanti tṛpyantu te 'sminpraṇato 'smi tebhyaḥ //
GarPur, 1, 89, 66.2 atraiva sadyaḥ patnī te bhavatvatimanoramā /
GarPur, 1, 89, 66.3 tasyāṃ ca putro bhavitā bhavato munisattama //
GarPur, 1, 89, 68.2 bhaviṣyanti mahātmānaḥ pṛthivīparipālakāḥ //
GarPur, 1, 89, 69.1 tvaṃ ca prajāpatir bhūtvā prajāḥ sṛṣṭvā caturvidhāḥ /
GarPur, 1, 89, 73.2 asmābhirakṣayaṃ śrāddhaṃ tadbhaviṣyatyasaṃśayam //
GarPur, 1, 89, 74.1 yadyapyaśrotriyaṃ śrāddhaṃ yadyapyupahataṃ bhavet /
GarPur, 1, 89, 82.2 sannidhānaṃ kṛte śrāddhe tatrāsmākaṃ bhaviṣyati //
GarPur, 1, 91, 17.2 dhyānaṃ yaḥ kurute hyevaṃ sa bhaved bahma mānavaḥ //
GarPur, 1, 92, 1.3 yena vijñātamātreṇa kṛtakṛtyo bhavennaraḥ //
GarPur, 1, 92, 10.2 brahmādistambaparyantabhūtajātahṛdisthitaḥ //
GarPur, 1, 94, 16.1 ādimadhyāvasāneṣu bhavecchandopalakṣitā /
GarPur, 1, 95, 17.1 ā garbhasambhavaṃ gacchetpatitastvanyathā bhavet /
GarPur, 1, 95, 17.2 anena vidhinā jātaḥ kṣetrapasya bhavetsutaḥ //
GarPur, 1, 95, 21.2 adhivinnā ca bhartavyā mahad eno 'nyathā bhavet //
GarPur, 1, 95, 26.2 yathā kāmī bhavedvāpi strīṇāṃ balam anusmaran //
GarPur, 1, 96, 34.1 yajñārthalabdhaṃ nādadyādbhāsaḥ kāko 'pi vā bhavet /
GarPur, 1, 96, 71.2 vallūraṃ kāmato jagdhvā sopavāsastryahaṃ bhavet //
GarPur, 1, 99, 8.1 nimantrayecca pūrvedyurdvijairbhāvyaṃ ca saṃyataiḥ /
GarPur, 1, 99, 30.1 brahmacārī bhavettāṃ tu rajanīṃ bhāryayā saha /
GarPur, 1, 99, 35.2 arvāk sapiṇḍīkaraṇaṃ yasya saṃvatsarādbhavet //
GarPur, 1, 102, 5.2 pakṣe māse 'thavāśnīyād dantolūkhaliko bhavet //
GarPur, 1, 103, 4.2 bhavetparamahaṃso vā ekadaṇḍī yamāditaḥ //
GarPur, 1, 104, 3.1 brahmahatyākramāt syuśca tatsarvaṃ vā śiśer bhavet /
GarPur, 1, 104, 5.1 brahmasvaṃ kanyakāṃ krītvā vane rakṣo bhavedvṛṣaḥ /
GarPur, 1, 104, 6.1 gucchaṃ cucundarī hṛtvā dhānyahṛnmūṣako bhavet /
GarPur, 1, 105, 25.1 agnivarṇaṃ ghṛtaṃ vāpi cīravāsā jaṭī bhavet /
GarPur, 1, 105, 27.2 karmaṇaḥ khyāpanaṃ kṛtvā hatastena bhavecchuciḥ //
GarPur, 1, 105, 37.2 avakīrṇo bhaved gatvā brahmacārī ca yoṣitam //
GarPur, 1, 105, 42.2 trirātrānte ghṛtaṃ prāśya gatvodakyāṃ śucirbhavet //
GarPur, 1, 105, 56.1 rudraikādaśajapyāddhi pāpanāśo bhaveddvijaiḥ /
GarPur, 1, 106, 16.1 triṃśaddināni ca tathā bhavati pretasūtakam /
GarPur, 1, 107, 13.1 janmanā ca vipattau ca bhavetteṣāṃ ca sūtakam /
GarPur, 1, 107, 18.1 ā caturthād bhavet stravaḥ pātaḥ pañcamaṣaṣṭhayoḥ /
GarPur, 1, 107, 23.2 pretaśūdrasya vahanān trirātramaśucir bhavet //
GarPur, 1, 107, 25.2 saptajanma bhavetstrītvaṃ vaidhavyaṃ ca punaḥ punaḥ //
GarPur, 1, 107, 31.1 śvādidaṣṭastu gāyattryā japācchuddho bhavennaraḥ /
GarPur, 1, 107, 36.2 agnihotropakaraṇādbrahmalokagatirbhavet //
GarPur, 1, 108, 10.2 sarvajño yena cendro 'bhūddaityānhatvāpnuyāddivam //
GarPur, 1, 108, 21.2 yasyedṛśī bhaved bhāryā sa devendro na mānuṣaḥ //
GarPur, 1, 108, 28.2 utpadyate daivavaśātkadācidveśyāsu rāgo na bhavetkadācit //
GarPur, 1, 109, 7.1 adṛṣṭapūrvā bahavaḥ sahāyāḥ sarve padasthasya bhavanti mitrāḥ /
GarPur, 1, 109, 7.2 arthairvihīnasya padacyutasya bhavatyakāle svajano 'pi śatruḥ //
GarPur, 1, 109, 25.2 avastheyamadānasya mā bhūdevaṃ bhavānapi //
GarPur, 1, 109, 28.2 arervā praṇipātena mā bhūtaste kadācana //
GarPur, 1, 110, 14.2 na ca virauti na cāpi sa śobhate bhavati yojayiturvacanīyatā //
GarPur, 1, 110, 23.2 bhavanti te vināśāya daivāyattasya vai sadā //
GarPur, 1, 110, 25.2 āhāre vyavahāre ca tyaktalajjaḥ sadā bhavet //
GarPur, 1, 111, 6.2 pālakasya bhavedbhūmiḥ kīrtirāyuryaśo balam //
GarPur, 1, 111, 19.1 andhā hi rājā bhavati yastu śāstravivarjitaḥ /
GarPur, 1, 111, 23.2 samabuddhiḥ prasannātmā prasannātmā sukhaduḥkhe samo bhavet //
GarPur, 1, 111, 24.1 dhīrāḥ kaṣṭamanuprāpya na bhavanti viṣādinaḥ /
GarPur, 1, 112, 5.1 mūlyarūpaparīkṣākṛdbhaved ratnaparīkṣakaḥ /
GarPur, 1, 112, 18.2 prāgeva paścādviparītarūpā ye te tu bhṛtyā na hitā bhavanti //
GarPur, 1, 113, 14.2 te vai duṣṭagrahasthāḥ kṛpaṇavaśagatā bhaikṣyacaryāṃ prayātāḥ ko vā kasminsamartho bhavati vidhivaśād bhrāmayet karmarekhā //
GarPur, 1, 113, 17.1 mātā yadi bhavellakṣmīḥ pitā sākṣājjanārdanaḥ /
GarPur, 1, 113, 34.1 nālpā bhavati sadvidyā dīyamānāpi vardhate /
GarPur, 1, 113, 34.2 kūpasthamiva pānīyaṃ bhavatyeva bahūdakam //
GarPur, 1, 113, 54.1 bhūtapūrvaṃ kṛtaṃ karma kartāramanutiṣṭhati /
GarPur, 1, 114, 14.1 kiṃ citraṃ yadi vedaśāstrakuśalo vipro bhavetpaṇḍitaḥ kiṃ citraṃ yadi daṇḍanītikuśalo rājā bhaveddhārmikaḥ /
GarPur, 1, 114, 14.1 kiṃ citraṃ yadi vedaśāstrakuśalo vipro bhavetpaṇḍitaḥ kiṃ citraṃ yadi daṇḍanītikuśalo rājā bhaveddhārmikaḥ /
GarPur, 1, 114, 14.2 kiṃ citraṃ yadi rūpayauvanavatī sādhvī bhavetkāminī taccitraṃ yadi nirdhano 'pi puruṣaḥ pāpaṃ na kuryāt kvacit //
GarPur, 1, 114, 32.2 śītakāle bhaveduṣṇamuṣṇakāle ca śītalam //
GarPur, 1, 114, 49.1 nātyantaṃ mṛdunā bhāvyaṃ nātyantaṃ krūrakarmaṇā /
GarPur, 1, 114, 50.1 nātyantaṃ saralairbhāvyaṃ nātyantaṃ mṛdunā tathā /
GarPur, 1, 114, 74.2 madīyā iti matvā vai na hi harṣayuto bhavet //
GarPur, 1, 115, 34.1 kiṃ jīvitena dhanamānavivarjitena mitreṇa kiṃ bhavati bhītisaśaṅkitena /
GarPur, 1, 115, 70.1 ambhasaḥ parimāṇe unnataṃ kamalaṃ bhavet /
GarPur, 1, 115, 70.2 svasvāminā balavatā bhṛtyo bhavati garvitaḥ //
GarPur, 1, 116, 1.2 vratāni vyāsa vakṣyāmi hariryaiḥ sarvado bhavet /
GarPur, 1, 117, 15.1 gāṃ dvijaṃ bhojayedbhaktyā kṛtakṛtyo bhavennaraḥ /
GarPur, 1, 117, 15.3 phalaṃ ca śrīsutārogyasaubhāgyasvargataṃ bhavet //
GarPur, 1, 118, 5.2 vratakṛd vatapūrṇastu strīputrasvargabhāgbhavet //
GarPur, 1, 120, 6.3 lavaṅgāśo bhavedeva āṣāḍhe mādhavīṃ yajet //
GarPur, 1, 121, 3.2 tanme bhavatu sampūrṇaṃ tvatprasādājjanārdana //
GarPur, 1, 121, 7.1 ekarātropavāsācca devo vaimāniko bhavet /
GarPur, 1, 122, 4.2 mriye yadyantarāle tu vratabhaṅgo na me bhavet //
GarPur, 1, 124, 8.2 evaṃ snānaṃ sparśanaṃ ca pūjanaṃ jāgaro 'bhavat //
GarPur, 1, 124, 10.2 kukkureṇa sahaivābhūdgaṇo matpārśvago 'malaḥ //
GarPur, 1, 124, 13.1 caturdaśyāṃ nirāhāro bhūtvā śambho pare 'hani /
GarPur, 1, 124, 13.2 bhokṣye 'haṃ bhuktimuktyarthaṃ śaraṇaṃ me bhaveśvara //
GarPur, 1, 124, 19.1 prasanno bhava me śrīman gṛhaṃ prati ca gamyatām /
GarPur, 1, 127, 2.1 āścaryaṃ tu vrataṃ kṛtvā pitṝṇāmanṛṇo 'bhavat /
GarPur, 1, 127, 20.1 evaṃ kṛtvā naro vidyānna bhūyastanapo bhavet /
GarPur, 1, 128, 16.1 yugmāgniyugabhūtāni ṣaṇmunyorvasurandhrayoḥ /
GarPur, 1, 128, 19.1 krodhātpramādāllobhādvā vratabhaṅgo bhavedyadi /
GarPur, 1, 128, 19.2 dinatrayaṃ na bhuñjīta śiraso muṇḍanaṃ bhavet //
GarPur, 1, 129, 4.1 puṣpādidātā rūpeṇa rūpabhāgī bhavennaraḥ /
GarPur, 1, 129, 18.2 hastatālaśca hasanaṃ saubhāgyādiphalaṃ bhavet //
GarPur, 1, 130, 2.2 oṃ khakholkāyāmṛtatvaṃ priyasaṅgamo bhava sadā svāhā //
GarPur, 1, 130, 5.1 sarve bhavantu saphalā mama kāmāḥ samantataḥ /
GarPur, 1, 130, 8.2 abhyañjanāñjanatilāṃśca vivarjayedyaḥ tasyeṣitaṃ bhavati saptasu saptamīṣu //
GarPur, 1, 132, 3.2 bhaviṣyati tadā tasyāṃ vratametatkathā parā //
GarPur, 1, 132, 6.1 kalambikāmlikopetaṃ kāmyaṃ tasya phalaṃ bhavet /
GarPur, 1, 132, 10.1 duhitā vijayānāmnī vanapālo vṛṣo 'bhavat /
GarPur, 1, 132, 19.1 yamo 'pi vijayāmāha gṛhasthā bhava me pure /
GarPur, 1, 135, 3.3 diśaśca kāñcanīrdattvā brahmāṇḍādhipatirbhavet //
GarPur, 1, 136, 3.1 upavāsena bhaikṣyeṇa naivādbādaśiko bhavet /
GarPur, 1, 136, 12.1 aghaughasaṃkṣayaṃ kṛtvā sarvasaukhyaprado bhava /
GarPur, 1, 137, 8.2 visarjite jagannāthe nirmālyaṃ bhavati kṣaṇāt //
GarPur, 1, 137, 11.1 yathācyuta tvaṃ parataḥ parasmātsa brahmabhūtaḥ parataḥ parasmāt /
GarPur, 1, 138, 3.2 manorāsīdilā kanyā sudyumno 'sya suto 'bhavat //
GarPur, 1, 138, 7.1 tataḥ pāṃśuḥ khanitro 'bhūdbhūpastasmāttataḥ kṣupaḥ /
GarPur, 1, 138, 7.2 kṣupād viṃśo 'bhavatputro viṃśājjāto viviṃśakaḥ //
GarPur, 1, 138, 9.2 nariṣyantāttamo jātastato 'bhūd rājavardhanaḥ //
GarPur, 1, 138, 10.1 rājavardhāt sudhṛtiśca naro 'bhūtsudhṛteḥ sutaḥ /
GarPur, 1, 138, 12.2 viśālāddhemacandro 'bhūddhemacandrācca candrakaḥ //
GarPur, 1, 138, 13.2 sañjayāt sahadevo 'bhūtkṛśāśvastatsuto 'bhavat //
GarPur, 1, 138, 13.2 sañjayāt sahadevo 'bhūtkṛśāśvastatsuto 'bhavat //
GarPur, 1, 138, 14.1 kṛśāśvātsomadattastutato 'bhūjjanamejayaḥ /
GarPur, 1, 138, 15.1 śaryātestu sukanyābhūt sā bhāryā cyavanasya tu /
GarPur, 1, 138, 15.2 ananto nāma śaryāter anantād revato 'bhavat //
GarPur, 1, 138, 16.2 dhṛṣṭasya dhārṣṭarkaṃ kṣetraṃ vaiṣṇavaṃ tad babhūva ha //
GarPur, 1, 138, 17.2 ambarīṣādvirūpo 'bhūtpṛṣadaśvo virūpataḥ //
GarPur, 1, 138, 19.2 purañjayaḥ śaśādācca kakutsthākhyo 'bhavatsutaḥ //
GarPur, 1, 138, 20.2 viśvarātaḥ pṛthoḥ putra ārdre 'bhūd viśvarātataḥ //
GarPur, 1, 138, 21.1 yuvanāśvo 'bhavaccārdrācchāvasto yuvanāśvataḥ /
GarPur, 1, 138, 22.1 dhundhumāro hi vikhyāto dṛḍhāśvaś ca tato 'bhavat /
GarPur, 1, 138, 23.1 haryaśvācca nikumbho 'bhūddhitāśvaśca nikumbhataḥ /
GarPur, 1, 138, 24.1 yuvanāśvācca māndhātā bindumatyāstato 'bhavat /
GarPur, 1, 138, 26.1 purukutsānnarmadāyāṃ trasadasyur abhūt sutaḥ /
GarPur, 1, 138, 27.1 tatputro 'bhūdvasumanāstridhanvā tasya cātmajaḥ /
GarPur, 1, 138, 28.1 yastriśaṅkuḥ samākhyāto hariścandro 'bhavattataḥ /
GarPur, 1, 138, 30.1 vṛkādbāhurnṛpo 'bhūcca bāhostu sagaraḥ smṛtaḥ /
GarPur, 1, 138, 32.1 tasyāṃśumānsuto vidvāndilīpastatsuto 'bhavat /
GarPur, 1, 138, 33.2 nābhāgādambarīṣo 'bhūt sindhudvīpo 'mbarīṣataḥ //
GarPur, 1, 138, 34.2 ṛtuparṇāt sarvakāmaḥ sudāso 'bhūttadātmajaḥ //
GarPur, 1, 138, 36.1 aśvakākhyo 'bhavatputro hyaśvakānmūlako 'bhavat /
GarPur, 1, 138, 36.1 aśvakākhyo 'bhavatputro hyaśvakānmūlako 'bhavat /
GarPur, 1, 138, 44.1 uṣitāśvo gaṇājjajñe tato viśvasaho 'bhavat /
GarPur, 1, 138, 45.1 dhruvasaṃdhir abhūt puṣpāddhruvasandheḥ sudarśanaḥ /
GarPur, 1, 138, 46.1 śīghrastu padmavarṇāttu śīghrātputro marustvabhūt /
GarPur, 1, 138, 47.2 suketordevarāto 'bhūd bṛhadukthastataḥ sutaḥ //
GarPur, 1, 138, 49.1 haryaśvāttu marurjāto maroḥ pratīndhako 'bhavat /
GarPur, 1, 138, 51.2 sīradhvajo hrasvaromṇaḥ tasya sītābhavatsutā //
GarPur, 1, 138, 54.2 śrutāyustasya putro 'bhūtsupārśvaśca tadātmajaḥ //
GarPur, 1, 138, 58.1 jayastu suśrutājjajñe jayāttu vijayo 'bhavat /
GarPur, 1, 139, 4.2 kāñcanasya suhotro 'bhūjjahnuś cābhūt suhotrataḥ //
GarPur, 1, 139, 4.2 kāñcanasya suhotro 'bhūjjahnuś cābhūt suhotrataḥ //
GarPur, 1, 139, 5.1 jahnoḥ sumanturabhavatsumantor apajāpakaḥ /
GarPur, 1, 139, 7.2 ṛcīkāj jamadagniśca rāmastasyābhavatsutaḥ //
GarPur, 1, 139, 9.1 kṣatravṛddhaḥ kṣattravṛddhātsuhotraścābhavannṛpaḥ /
GarPur, 1, 139, 9.2 kāśyakāśau gṛtsamadaḥ suhotrādabhavaṃstrayaḥ //
GarPur, 1, 139, 10.1 gṛtsamadācchaunako 'bhūtkāśyāddīrghatamāstathā /
GarPur, 1, 139, 14.2 vītihotrasya bhargo 'bhūdbhargabhūmistadātmajaḥ //
GarPur, 1, 139, 17.1 kṛtād vṛṣadhanaś cābhūt sahadevas tadātmajaḥ /
GarPur, 1, 139, 17.2 sahadevādadīno 'bhūjjayatseno 'pyadīnataḥ //
GarPur, 1, 139, 21.2 anaraṇyo hayātputro dharmo haihayato 'bhavat //
GarPur, 1, 139, 22.1 dharmasya dharmanetro 'bhūt kuntirvai dharmanetrataḥ /
GarPur, 1, 139, 22.2 kunter babhūva sāhañjirmahiṣmāṃśca tadātmajaḥ //
GarPur, 1, 139, 24.2 kṛtavīryādarjuno 'bhūdarjunācchūrasenakaḥ //
GarPur, 1, 139, 29.1 pṛthuśravaso 'bhūttama uśanās tamaso 'bhavat /
GarPur, 1, 139, 29.1 pṛthuśravaso 'bhūttama uśanās tamaso 'bhavat /
GarPur, 1, 139, 32.2 kuntiḥ kilāsya putro 'bhūtkuntervṛṣṇiḥ sutaḥ smṛtaḥ //
GarPur, 1, 139, 34.1 jīmūtādvikṛtirjajñe tato bhīmaratho 'bhavat /
GarPur, 1, 139, 38.1 mahābhojo vṛṣṇidivyāvanyo devāvṛdho 'bhavat /
GarPur, 1, 139, 39.2 mahābhojāttu bhojo 'bhūttadvṛṣṇeśca sumitrakaḥ //
GarPur, 1, 139, 40.2 anamitrasya nighno 'bhūnnighnācchatrājito 'bhavat //
GarPur, 1, 139, 40.2 anamitrasya nighno 'bhūnnighnācchatrājito 'bhavat //
GarPur, 1, 139, 43.2 śvaphalkāccaiva gāndinyāmakrūro vaiṣṇavo 'bhavat //
GarPur, 1, 139, 48.1 devakaścograsenaśca devakāddevakī tvabhūt /
GarPur, 1, 139, 50.1 ugrasenasya kaṃso 'bhūtsunāmā ca vaṭādayaḥ /
GarPur, 1, 139, 50.2 vidūratho bhajamānācchūraścābhūdvidūrathāt //
GarPur, 1, 139, 53.1 daśa putrā māriṣāyāṃ vasudevādayo 'bhavan /
GarPur, 1, 139, 55.2 mādryāṃ nāsatyadastrābhyāṃ kuntyāṃ karṇaḥ purābhavat //
GarPur, 1, 139, 61.1 saṃkarṣaṇaḥ saptamo 'bhūdaṣṭamaḥ kṛṣṇa eva ca /
GarPur, 1, 139, 61.2 ṣoḍaśastrīsahasrāṇi bhāryāṇāṃ cābhavanhareḥ //
GarPur, 1, 139, 63.2 pradyumnādaniruddho 'bhūtkakudminyāṃ mahābalaḥ //
GarPur, 1, 139, 64.1 aniruddhātsubhadrāyāṃ vajro nāma nṛpo 'bhavat /
GarPur, 1, 139, 64.2 pratibāhurvajrasutaś cārustasya suto 'bhavat //
GarPur, 1, 139, 65.1 vahnistu turvasorvaṃśe vahnerbhargo 'bhavatsutaḥ /
GarPur, 1, 139, 65.2 bhargādbhānurabhūtputro bhānoḥ putraḥ karandhamaḥ //
GarPur, 1, 139, 67.1 āraddhasyaiva gāndhāro gharmo gāndhārato 'bhavat /
GarPur, 1, 139, 67.2 ghṛtastu gharmaputro 'bhūddurgamaśca ghṛsya tu //
GarPur, 1, 139, 68.2 anoḥ sabhānaraḥ putras tasmāt kālañjayo 'bhavat //
GarPur, 1, 139, 69.1 kālañjayātsṛñjayo 'bhūtsṛñjayāttu puruñjayaḥ /
GarPur, 1, 139, 71.1 mahāmanojāttitikṣoḥ putro 'bhūcca ruṣadrathaḥ /
GarPur, 1, 139, 71.2 hemo ruṣadrathājjajñe sutapā hemato 'bhavat //
GarPur, 1, 139, 73.1 anapānād divirathastato dharmaratho 'bhavat /
GarPur, 1, 139, 74.1 pṛthulākṣastasya putraścampo 'bhūtpṛthulākṣataḥ /
GarPur, 1, 139, 75.1 bṛhatkarmā sutastasya bṛhadbhānustato 'bhavat /
GarPur, 1, 139, 77.1 tasya putrastvadhirathaḥ karṇastasya suto 'bhavat //
GarPur, 1, 140, 1.2 janamejayaḥ puroścābhūnnamasyurjanamejayāt /
GarPur, 1, 140, 1.3 tasya putraścābhayadaḥ sudyuścābhayadādabhūt //
GarPur, 1, 140, 5.2 śakuntalāyāṃ saṃjajñe vitatho bharatādabhūt //
GarPur, 1, 140, 7.2 manyuputrānmahāvīryātsuto 'bhavadurukṣayaḥ //
GarPur, 1, 140, 9.1 hastinaḥ purumīḍhaśca kaṇvo 'bhūdajamīḍhataḥ /
GarPur, 1, 140, 12.1 pārastu pṛthusenasya pārāddvīpo 'bhavannṛpaḥ /
GarPur, 1, 140, 13.1 vibhrājaḥ sukṛteḥ putro vibhrājād aśvaho 'bhavat /
GarPur, 1, 140, 15.1 dṛḍhanemeḥ supārśvo 'bhūt supārśvātsannatistathā /
GarPur, 1, 140, 15.2 kṛtastu sannateḥ putraḥ kṛtādugrāyudho 'bhavat //
GarPur, 1, 140, 16.1 ugrāyudhācca kṣemyau 'bhūtsudhīrastu tadātmajaḥ /
GarPur, 1, 140, 17.1 ajamīḍhānnalinyāṃ ca nīlo nāma nṛpo 'bhavat /
GarPur, 1, 140, 17.2 nīlācchāntirabhūtputraḥ suśāntistasya cātmajaḥ //
GarPur, 1, 140, 18.1 suśānteśca pururjāto hyarkastasya suto 'bhavat /
GarPur, 1, 140, 18.2 arkasya caiva haryaśvo haryaśvānmukulo 'bhavat //
GarPur, 1, 140, 20.2 śatānando 'bhavatputrastasya satyadhṛtiḥ sataḥ //
GarPur, 1, 140, 22.1 divodāsānmitrayuśca mitrayoścyavano 'bhavat /
GarPur, 1, 140, 24.1 pṛṣatāddrupado jajñe dhṛṣṭadyumnastato 'bhavat /
GarPur, 1, 140, 24.2 dhṛṣṭadyumnāddhṛṣṭaketurṛkṣo 'bhūtajamīḍhataḥ //
GarPur, 1, 140, 25.1 ṛkṣātsaṃvaraṇo jajñe kuruḥ saṃvaraṇādabhūt /
GarPur, 1, 140, 26.1 sudhanuṣaḥ suhotro 'bhūccyavano 'bhūtsuhotrataḥ /
GarPur, 1, 140, 26.1 sudhanuṣaḥ suhotro 'bhūccyavano 'bhūtsuhotrataḥ /
GarPur, 1, 140, 27.2 bṛhadrathātkuśāgraśca kuśāgrādṛṣabho 'bhavat //
GarPur, 1, 140, 28.2 satyahitāt sudhanvābhūj jahnuścaiva sudhanvanaḥ //
GarPur, 1, 140, 30.2 janamejayastathānyo 'bhūjjahnostu suratho 'bhavat //
GarPur, 1, 140, 30.2 janamejayastathānyo 'bhūjjahnostu suratho 'bhavat //
GarPur, 1, 140, 32.2 akrodhanasyātithiśca ṛkṣo 'bhūdatitheḥ sutaḥ //
GarPur, 1, 140, 33.1 ṛkṣācca bhīmaseno 'bhūddilīpo bhīmasenataḥ /
GarPur, 1, 140, 33.2 pratīpo 'bhūddilīpācca devāpistu pratīpataḥ //
GarPur, 1, 140, 34.2 bāhlīkātsomadatto 'bhūdbhūrirbhūriśravāstataḥ //
GarPur, 1, 141, 12.1 adharmiṣṭhāśca śūdrāśca bhaviṣyanti nṛpāstataḥ /
GarPur, 1, 142, 2.2 matsyo bhūtvā hayagrīvaṃ daityaṃ hatvājikaṇṭakam //
GarPur, 1, 142, 3.2 mandaraṃ dhārayāmāsa kūrmo bhūtvā hitāya ca //
GarPur, 1, 142, 4.1 kṣīrodamathane vaidyo devo dhanvantarir hyabhūt /
GarPur, 1, 142, 8.1 tataḥ paraśurāmo 'bhūjjamadagnerjagatprabhuḥ /
GarPur, 1, 142, 19.1 kauśiko brāhmaṇaḥ kuṣṭhī pratiṣṭhāne 'bhavatpurā /
GarPur, 1, 142, 24.1 tataḥ sūryodayābhāvād abhavatsatataṃ niśā /
GarPur, 1, 142, 26.2 tasya cānudayāddhānirmartyānāṃ bhavatāṃ tathā //
GarPur, 1, 142, 28.3 pativratānasūyāyāḥ sītābhūdadhikā kila //
GarPur, 1, 143, 1.3 viṣṇunābhyabjato brahmā marīcistatsuto 'bhavat //
GarPur, 1, 143, 2.2 manorikṣvākurasyābhūdvaṃśe rājā raghuḥ smṛtaḥ //
GarPur, 1, 143, 4.1 kausalyāyām abhūdrāmo bharataḥ kaikayīsutaḥ /
GarPur, 1, 143, 4.2 sutau lakṣmaṇaśatrughnau sumitrāyāṃ babhūvatuḥ //
GarPur, 1, 143, 31.2 bhava bhāryeti vadatā cintayantīṃ ca rāghavam //
GarPur, 1, 144, 1.3 vasudevāttu devakyāṃ vāsudevo balo 'bhavat //
GarPur, 1, 144, 8.2 tasya putro 'niruddho 'bhūd uṣābāṇasutāpatiḥ //
GarPur, 1, 144, 9.1 hariśakarayor yatra mahāyuddhaṃ babhūva ha /
GarPur, 1, 144, 9.2 bāṇabāhusahasraṃ ca chinnaṃ bāhudvayaṃ hyabhūt //
GarPur, 1, 144, 11.1 aniruddhādabhūdvajraḥ sa ca rājā gate harau /
GarPur, 1, 145, 3.1 tasyāyustatra vaṃśe 'bhūdyayātirbharataḥ kuruḥ /
GarPur, 1, 145, 3.2 śantanustasya vaṃśe 'bhūdgaṅgāyāṃ śantanoḥ sutaḥ //
GarPur, 1, 145, 6.1 anyo vicitravīryo 'bhūtkāśīrājasutāpatiḥ /
GarPur, 1, 145, 6.2 vicitravīrye svaryāte vyāsāttatkṣetrato 'bhavat //
GarPur, 1, 145, 10.1 kurupāṇḍavayorvairaṃ daivayogād babhūva ha /
GarPur, 1, 145, 25.1 bhīṣmaḥ senāpatirabhūdādau dauryodhane bale /
GarPur, 1, 145, 25.2 pāṇḍavānāṃ śikhaṇḍī ca tayoryuddhaṃ babhūva ha /
GarPur, 1, 145, 40.1 kalkirviṣṇuśca bhavitā śambhalagrāmake punaḥ /
GarPur, 1, 147, 34.2 pavanairyogavāhitvācchītaṃ śleṣmayute bhavet //
GarPur, 1, 147, 39.1 kapho vasante tamapi vātapittaṃ bhavedanu /
GarPur, 1, 147, 68.2 aṅkurāya yathā bījaṃ doṣabījaṃ bhavettathā //
GarPur, 1, 147, 78.2 stabdhāṅgaḥ śleṣmabhūyiṣṭho bhaved aṅgabalāśakaḥ //
GarPur, 1, 148, 7.2 svapne inmādadharmitvaṃ bhavatyasminbhaviṣyati //
GarPur, 1, 148, 7.2 svapne inmādadharmitvaṃ bhavatyasminbhaviṣyati //
GarPur, 1, 149, 2.2 teṣāṃ bhaviṣyatāṃ rūpaṃ kaṇṭhe kaṇḍūrarocakaḥ //
GarPur, 1, 149, 21.2 bhavantyupekṣayā yasmāttasmāttāstvarayā jayet //
GarPur, 1, 150, 1.3 kāsavṛddhyā bhavecchvāsaḥ pūrvairvā doṣakopanaiḥ //
GarPur, 1, 150, 11.1 sa yāpyastamakaḥ sādhyo narasya balino bhavet /
GarPur, 1, 152, 7.2 rūpaṃ bhaviṣyatastasya pratiśyāyo bhṛśaṃ jvaraḥ //
GarPur, 1, 152, 11.2 nakhakeśāsthivṛddhiśca svapne cābhibhavo bhavet //
GarPur, 1, 152, 15.1 sthite pārśve ca rugbodhe sandhisthe bhavati jvaraḥ /
GarPur, 1, 152, 20.2 vidāho manasaḥ sthāne bhavantyanye hyupadravāḥ //
GarPur, 1, 152, 24.2 svarabhedo bhavettasya kṣāmo rūkṣaścalaḥ svaraḥ //
GarPur, 1, 152, 25.2 pittāttālugale dāhaḥ śoṣo bhavati saṃtatam //
GarPur, 1, 152, 26.2 svayaṃ viruddhaiḥ sarvaistu sarvāliṅgaiḥ kṣayo bhavet //
GarPur, 1, 153, 1.3 arocako bhaveddoṣairjihvāhṛdayasaṃśrayaiḥ //
GarPur, 1, 153, 9.2 sarvairliṅgaiḥ samāpannastyājyo bhavati sarvathā //
GarPur, 1, 153, 10.3 śūlavepathuhṛllāso viśeṣātkṛmije bhavet //
GarPur, 1, 155, 10.2 vātātpittātkaphātsarvairbhavedrogo madātyayaḥ //
GarPur, 1, 155, 15.2 bhavetāṃ mārutāt kaṣṭādbhavet tasya viśeṣataḥ //
GarPur, 1, 155, 15.2 bhavetāṃ mārutāt kaṣṭādbhavet tasya viśeṣataḥ //
GarPur, 1, 155, 21.1 rūkṣaśyāmāruṇatanurmadye vātodbhave bhavet /
GarPur, 1, 155, 32.1 bhavanti tena puruṣāḥ kāṣṭhabhūtā mṛtopamāḥ /
GarPur, 1, 155, 32.1 bhavanti tena puruṣāḥ kāṣṭhabhūtā mṛtopamāḥ /
GarPur, 1, 156, 23.1 muṣṇātyagniṃ tataḥ sarve bhavanti prāyaśo 'rśasaḥ /
GarPur, 1, 156, 48.2 tena tīvrā rujā koṣṭhapṛṣṭhahṛtpārśvagā bhavet //
GarPur, 1, 158, 11.1 tatsaṃkṣobhādbhavetsāsṛṅmāṃsamadhvani rugbhavet /
GarPur, 1, 158, 11.1 tatsaṃkṣobhādbhavetsāsṛṅmāṃsamadhvani rugbhavet /
GarPur, 1, 158, 15.2 etā bhavanti bālānāṃ teṣāmeva ca bhūyasām //
GarPur, 1, 158, 31.2 antarvastimukhe tṛṣṇā sthirālpaṃ sahasā bhavet //
GarPur, 1, 158, 39.2 sadāhaṃ rocanāśaṅkhacūrṇavarṇaṃ bhavecca tat //
GarPur, 1, 159, 30.1 raktā sitā sphoṭacitā dāruṇā tvalajī bhavet /
GarPur, 1, 159, 34.1 piḍikāstā bhaveyuḥ syāddoṣodreko yathāyatham /
GarPur, 1, 159, 37.2 bhaviṣyato mehagaṇasya rūpaṃ mūtre 'pi dhāvanti pipīlikāśca //
GarPur, 1, 160, 20.1 vidradhiśca bhavettatra pāpānāṃ pāpayoṣitām /
GarPur, 1, 160, 61.1 ācopam ādhmānam apaktiśaktiḥ āsannagulmasya bhavecca cihnam //
GarPur, 1, 161, 8.2 jarājīrṇo balabhraṃśo bhavejjaṭhararogiṇaḥ //
GarPur, 1, 161, 12.2 nātimātraṃ bhavellaulyaṃ narasya virasaṃ mukham //
GarPur, 1, 161, 29.1 pakve bhūte yakṛti ca sadā baddhamalo gude /
GarPur, 1, 161, 29.2 durnāmabhirudāvartairanyairvā pīḍito bhavet //
GarPur, 1, 162, 18.1 bhavetpittānugaḥ śothaḥ pāṇḍurogāvṛtasya ca /
GarPur, 1, 162, 19.1 haritaśyāmapittatve pāṇḍurogo yadā bhavet /
GarPur, 1, 162, 20.2 ālasyaṃ cātibhavati teṣāṃ pūrvamupadravaḥ //
GarPur, 1, 162, 24.1 tadeva nīyamānaṃ tu sarvāṅge kāmajambhavet /
GarPur, 1, 162, 25.2 vyādhiḥ karmopavāsādikṣīṇasya bhavati drutam //
GarPur, 1, 163, 9.2 yaṃyaṃ deśaṃ visarpaśca visarpati bhavet sa saḥ //
GarPur, 1, 164, 26.2 puṇḍarīkaṃ bhavettaddhi citaṃ sphoṭaiḥ sitāruṇaiḥ //
GarPur, 1, 164, 29.2 kṛṣṇaliṅgairyutaiḥ sarvaiḥ svasvakāraṇato bhavet //
GarPur, 1, 164, 36.1 kuṣṭhaikasambhavaṃ śvitraṃ kilāsaṃ dāruṇaṃ bhavet /
GarPur, 1, 165, 11.2 vṛddhāste syurbhaveyuśca te yadāmāśayonmukhāḥ //
GarPur, 1, 166, 20.1 prāpnoti ca muhuḥ svāsthyaṃ muhur asvāsthyavān bhavet /
GarPur, 1, 166, 27.1 gātravege bhavetsvāsthyaṃ sarveṣvākṣepaṇena tat /
GarPur, 1, 166, 40.2 asādhya eva sarvo hi bhaveddaṇḍāpatānakaḥ //
GarPur, 1, 166, 43.2 tadā khañjo bhavejjantuḥ paṅguḥ sakthnordvayorvadhāt //
GarPur, 1, 166, 52.1 hṛṣyete caraṇau yasya bhavetāṃ cāpi suptakau /
GarPur, 1, 167, 6.1 bhaviṣyataḥ kuṣṭhasamaṃ tathā sāmbudasaṃjñakam /
GarPur, 1, 167, 7.2 bhūtvā bhūtvā praśāmyanti muhurāvirbhavanti ca //
GarPur, 1, 167, 7.2 bhūtvā bhūtvā praśāmyanti muhurāvirbhavanti ca //
GarPur, 1, 167, 33.2 bhavetsarāgaḥ śvayathurjāyante maṇḍalāni ca //
GarPur, 1, 167, 37.1 bhukte kukṣau rujā jīrṇe nikṛttir bhavati dhruvam /
GarPur, 1, 167, 37.2 mūtrāpravṛttirādhmānaṃ bastermūtrāvṛte bhavet //
GarPur, 1, 167, 54.2 prayatnenāpi duḥsādhyā bhaveyurvānupadravāḥ //
GarPur, 1, 167, 55.2 bhavantyupadravāsteṣām āvṛtānām upekṣayā //
GarPur, 1, 168, 19.3 bhavanti rogiṇāṃ śāntyai svasthāne sukhahetavaḥ //
GarPur, 1, 168, 46.1 uṣṇāmbu vānupānaṃ ca mākṣikaiḥ pācanaṃ bhavet /
GarPur, 1, 168, 51.2 saṃvartitauṣadhaiḥ pāko bastau pāne bhavetsamaḥ /
GarPur, 1, 168, 53.2 bhiṣaṅmitragurudveṣī priyārātiśca yo bhavet //
Gītagovinda
GītGov, 4, 10.1 vilikhati rahasi kuraṅgamadena bhavantam asamaśarabhūtam /
GītGov, 7, 71.2 kṣaṇam jagatprāṇa vidhāya mādhavaṃ puraḥ mama prāṇaharaḥ bhaviṣyasi //
GītGov, 8, 12.1 bahiḥ iva malinataram tava kṛṣṇa manaḥ api bhaviṣyati nūnam /
GītGov, 10, 4.2 ghaṭaya bhujabandhanam janaya radakhaṇḍanam yena vā bhavati sukhajātam //
GītGov, 10, 6.2 bhavatu bhavatī iha mayi satatam anurodhinī tatra mama hṛdayam atiyatnam //
GītGov, 11, 24.1 navabhavadaśokadalaśayanasāre /
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 2.0 māturasapiṇḍā mātuladuhitrādibhyo 'nyā asapiṇḍeti samāna ekaḥ piṇḍo deho yasyāḥ sā sapiṇḍā na tathā asapiṇḍā sapiṇḍatā ca ekadehāvayavānvayena bhavati //
GṛRĀ, Vivāhabhedāḥ, 12.0 atra yadyapyekatameneti sarvaṃ pratyaviśiṣṭaṃ tathāpi yo yasya vivāha uktastena tasya dharmmapatnī bhavatīti vākyārtho neyaḥ //
GṛRĀ, Āsuralakṣaṇa, 4.0 tena vivāha āsuro bhavatītyarthaḥ //
GṛRĀ, Āsuralakṣaṇa, 12.0 paṭhitvā paṭhanānukūlavyāpāraṃ kṛtvā sthitasya yatra vivāhyā kanyā dhanakrītī bhavati sa vivāho mānuṣaḥ //
GṛRĀ, Āsuralakṣaṇa, 35.0 vivāhe yat kanyāpitre dānaṃ tat kāmyaṃ na mūlyārpaṇaṃ karmmaṇā cātra ṛṣisambandhas tatpativiṣayo yathāyukto vivāhastathāyuktāḥ prajā bhavantītyabhidhānāt tanmithunāyālaṃkuryād iti taddattaṃ rathādikaṃ śataṃ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 3.2 vīraś cetovilayam agamat tanmayātmā muhūrtaṃ śaṅke tīvraṃ bhavati samaye śāsanaṃ mīnaketoḥ //
Haṃsasaṃdeśa, 1, 5.2 viśleṣeṇa kṣubhitamanasāṃ meghaśailadrumādau yācñādainyaṃ bhavati kimuta kvāpi saṃvedanārhe //
Hitopadeśa
Hitop, 0, 8.1 yan nave bhājane lagnaḥ saṃskāro nānyathā bhavet /
Hitop, 0, 16.3 tenāmbā yadi sutinī vada vandhyā kīdṛśī bhavati //
Hitop, 0, 19.2 tasya putro bhaved vaśyaḥ samṛddho dhārmikaḥ sudhīḥ //
Hitop, 0, 28.2 avaśyaṃ bhāvino bhāvā bhavanti mahatām api /
Hitop, 0, 30.3 yathā hy ekena cakreṇa na rathasya gatir bhavet /
Hitop, 0, 42.4 nādravye nihitā kācit kriyā phalavatī bhavet /
Hitop, 0, 46.1 guṇā guṇajñeṣu guṇā bhavanti te nirguṇaṃ prāpya bhavanti doṣāḥ /
Hitop, 0, 46.1 guṇā guṇajñeṣu guṇā bhavanti te nirguṇaṃ prāpya bhavanti doṣāḥ /
Hitop, 0, 46.2 āsvādyatoyāḥ pravahanti nadyaḥ samudram āsādya bhavanty upeyāḥ //
Hitop, 1, 5.2 sa ca tatra pracchanno bhūtvā sthitaḥ /
Hitop, 1, 5.7 bhadram idaṃ na paśyāmi prāyeṇānena taṇḍulakaṇalobhenāsmābhir api tathā bhavitavyam /
Hitop, 1, 28.3 prāyaḥ samāpannavipattikāle dhiyo 'pi puṃsāṃ malinā bhavanti //
Hitop, 1, 29.1 anantaraṃ te sarve jālanibaddhā babhūvuḥ tato yasya vacanāt tatrāvalambitās taṃ sarve tiraskurvanti sma /
Hitop, 1, 38.5 kāryakāraṇataś cānye bhavanti hitabuddhayaḥ //
Hitop, 1, 42.7 tad eteṣāṃ pāśāṃś chettuṃ kathaṃ samartho bhavāmi tat yāvan me dantā na truṭyanti tāvat tava pāśaṃ chinadmi /
Hitop, 1, 45.3 matprabhutvaphalaṃ brūhi kadā kiṃ tad bhaviṣyati //
Hitop, 1, 48.3 yaśaḥ kāyena labhyeta tan na labdhaṃ bhaven nu kim //
Hitop, 1, 54.5 aham annaṃ bhavān bhoktā kathaṃ prītir bhaviṣyati //
Hitop, 1, 56.6 taṃ dṛṣṭvā śṛgālo 'cintayat katham etanmāṃsaṃ sulalitaṃ bhakṣayāmi bhavatu viśvāsaṃ tāvad utpādayāmi ity ālocya upasṛtyābravīnmitra kuśalaṃ te /
Hitop, 1, 56.11 adhunā tavānucareṇa mayā sarvathā bhavitavyam iti /
Hitop, 1, 58.2 tad yathā bhavitavyaṃ tathā bhavatu tāvat viśvāsam utpādyāsya samīpam upagacchāmīty ālocya tam upasṛtyābravīd ārya tvām abhivande /
Hitop, 1, 58.2 tad yathā bhavitavyaṃ tathā bhavatu tāvat viśvāsam utpādyāsya samīpam upagacchāmīty ālocya tam upasṛtyābravīd ārya tvām abhivande /
Hitop, 1, 58.10 vyavahāraṃ parijñāya vadhyaḥ pūjyo 'thavā bhavet //
Hitop, 1, 65.9 sarvasyāśrayabhūtāś ca te narāḥ svargagāminaḥ //
Hitop, 1, 73.9 manorathasiddhir api bāhulyān me bhaviṣyati /
Hitop, 1, 73.11 tāni ca bāhulyena mama bhojanāni bhaviṣyanti /
Hitop, 1, 84.7 athāsau āḥ svayaṃ mṛto 'si ity uktvā mṛgaṃ bandhanāt mocayitvā pāśān saṃvarītuṃ satvaro babhūva /
Hitop, 1, 93.6 mṛdghaṭavat sukhabhedyo duḥsaṃdhānaśca durjano bhavati /
Hitop, 1, 101.2 anyathaiva hi sauhārdaṃ bhavet svacchāntarātmanaḥ /
Hitop, 1, 103.1 tad bhavatu bhavataḥ abhimatam eva /
Hitop, 1, 117.3 vīṇākarṇo nāgadantam avalokyāha katham ayaṃ mūṣikaḥ svalpabalo 'py etāvad dūram utpatati tad atra kenāpi kāraṇena bhavitavyam /
Hitop, 1, 118.4 dhanena balavān loko dhanād bhavati paṇḍitaḥ /
Hitop, 1, 123.3 arthoṣmaṇā virahitaḥ puruṣaḥ sa eva anyaḥ kṣaṇena bhavatīti vicitram etat //
Hitop, 1, 135.2 lubdho hy asaṃtuṣṭo niyatam ātmadrohī bhavati /
Hitop, 1, 140.2 saṃtuṣṭasya karaprāpte'py arthe bhavati nādaraḥ //
Hitop, 1, 152.3 bhavāmaḥ kiṃ na tenaiva dhanena dhanino vayam //
Hitop, 1, 153.3 śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet //
Hitop, 1, 164.1 tat sakhe sarvadā tvayā sotsāhena bhavitavyam /
Hitop, 1, 164.3 śāstrāṇy adhītyāpi bhavanti mūrkhā yas tu kriyāvān puruṣaḥ sa vidvān /
Hitop, 1, 181.4 parityāgāś ca niḥsaṅgā na bhavanti mahātmanām //
Hitop, 1, 186.2 tac chrutvā mṛgaḥ sānando bhūtvā kṛtasvecchāhāraḥ pānīyaṃ pītvā jalāsannavaṭatarucchāyāyām upaviṣṭaḥ /
Hitop, 1, 186.6 prātaś ca tenātrāgatya karpūrasaraḥ samīpe bhavitavyam iti vyādhānāṃ mukhāt kiṃvadantī śrūyate /
Hitop, 1, 188.4 yady ayaṃ kenāpy upāyena mriyate tadāsmākam etena dehena māsacatuṣṭayasya svecchābhojanaṃ bhavet /
Hitop, 1, 188.11 tad atrāṭavīrājye'bhiṣektuṃ bhavān sarvasvāmiguṇopeto nirūpitaḥ /
Hitop, 1, 192.11 yadāsatsaṅgarahito bhaviṣyasi bhaviṣyasi /
Hitop, 1, 192.11 yadāsatsaṅgarahito bhaviṣyasi bhaviṣyasi /
Hitop, 1, 200.7 saṃnihite lubdhake bhavadbhyāṃ palāyitavyam /
Hitop, 1, 201.6 etad bhavatām abhilaṣitam api sampannam /
Hitop, 2, 2.4 tasya pracure'pi vitte 'parān bandhūn atisamṛddhān samīkṣya punar arthavṛddhiḥ karaṇīyeti matir babhūva /
Hitop, 2, 6.2 sampadā susthitaṃmanyo bhavati svalpayāpi yaḥ /
Hitop, 2, 9.8 śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet //
Hitop, 2, 20.7 yadi tathā bhavati tarhi kim anena svāmiceṣṭānirūpaṇenāsmākam /
Hitop, 2, 21.3 tadaṃśenāpi medhāvī tapas taptvā sukhī bhavet //
Hitop, 2, 32.14 yato vinā vidhuradarśanaṃ svāmina upajīviṣu mandādarā bhavanti /
Hitop, 2, 34.2 bhavatu tāvat /
Hitop, 2, 41.2 svalpasnāyuvasāvaśeṣamalinaṃ nirmāṃsam apy asthikaṃ śvā labdhvā paritoṣam eti na bhavet tasya kṣudhaḥ śāntaye /
Hitop, 2, 46.5 na kasyacit kaścid iha svabhāvād bhavaty udāro 'bhimataḥ khalo vā /
Hitop, 2, 53.3 yad eva rocate yasmai bhavet tat tasya sundaram //
Hitop, 2, 62.1 etaj jñātvā yathā cāyaṃ mamāyatto bhaviṣyati /
Hitop, 2, 66.12 tṛṇena kāryaṃ bhavatīśvarāṇāṃ kim aṅgavākpāṇimatā nareṇa //
Hitop, 2, 68.1 deva tat sarvathā viśeṣajñena svāminā bhavitavyam /
Hitop, 2, 72.3 na sa virauti na cāpi na śobhate bhavati yojayitur vacanīyatā //
Hitop, 2, 75.3 puruṣaviśeṣaṃ prāptā bhavanty ayogyāś ca yogyāś ca //
Hitop, 2, 77.2 avajñānād rājño bhavati matihīnaḥ parijanas tatas tatprāmāṇyād bhavati na samīpe budhajanaḥ /
Hitop, 2, 77.2 avajñānād rājño bhavati matihīnaḥ parijanas tatas tatprāmāṇyād bhavati na samīpe budhajanaḥ /
Hitop, 2, 77.3 budhais tyakte rājye na hi bhavati nītir guṇavatī vipannāyāṃ nītau sakalam avaśaṃ sīdati jagat //
Hitop, 2, 80.14 śabdānurūpeṇāsya prāṇino mahatā balena bhavitavyam /
Hitop, 2, 84.6 kṣudraśatrur bhaved yas tu vikramān naiva labhyate /
Hitop, 2, 85.6 anantaraṃ sa siṃho yadā kadācidapi tasya mūṣikasya śabdaṃ vivarānna śuśrāva tadopayogābhāvād biḍālasyāpyāhāradāne mandādaro babhūva /
Hitop, 2, 85.7 tato 'sāv āhāravirahāddurbalo dadhikarṇo 'vasanno babhūva /
Hitop, 2, 85.13 anyathā te viruddhaṃ phalaṃ bhaviṣyati /
Hitop, 2, 90.14 tato ghaṇṭāṃ parityajya vānarāḥ phalāsaktā babhūvuḥ /
Hitop, 2, 90.15 kuṭṭanī ca ghaṇṭāṃ gṛhītvā nagaram āgatā sarvajanapūjyābhavat /
Hitop, 2, 105.2 duṣṭavraṇā iva prāyo bhavanti hi niyoginaḥ //
Hitop, 2, 123.6 yadi prasādo bhavati tadā vayam eva bhavadāhārāya pratyaham ekaikaṃ paśum upaḍhaukayāmaḥ /
Hitop, 2, 123.7 tataḥ siṃhenoktam yady etad abhimataṃ bhavatāṃ tarhi bhavatu tat /
Hitop, 2, 123.7 tataḥ siṃhenoktam yady etad abhimataṃ bhavatāṃ tarhi bhavatu tat /
Hitop, 2, 156.12 durjanagamyā nāryaḥ prāyeṇāpātrabhṛd bhavati rājā /
Hitop, 2, 160.2 athavā nirnimittāpakāriṇaś ca bhavanti rājānaḥ /
Hitop, 2, 170.2 dharmārthakāmatattvajño naikāntakaruṇo bhavet /
Hitop, 2, 175.5 sukhino bhūtā vayam /
Hitop, 2, 175.6 viṣṇuśarmābravīd aparam apīdam astu suhṛdbhedas tāvad bhavatu bhavatāṃ śatrunilaye khalaḥ kālākṛṣṭaḥ pralayam upasarpatv aharahaḥ /
Hitop, 2, 175.7 jano nityaṃ bhūyāt sakalasukhasampattivasatiḥ kathārambhe rambhye satatam iha bālo 'pi ramatām //
Hitop, 3, 4.19 tato 'smadvacanam ākarṇya sarvapakṣiṇaḥ sakopā babhūvuḥ /
Hitop, 3, 6.6 dhārāsārair mahatī vṛṣṭir babhūva /
Hitop, 3, 7.2 tad bhavatu tāvad vṛṣṭer upaśamaḥ /
Hitop, 3, 10.4 tasya gardabho 'tibhāravahanād durbalo mumūrṣur ivābhavat /
Hitop, 3, 20.7 rājovāca kaḥ prayāsyati dautyena yata evambhūto dūtaḥ kāryaḥ /
Hitop, 3, 26.9 paścāt tena jāreṇa samaṃ tasmin paryaṅke nirbharaṃ krīḍantī paryaṅkatalasthitasya bhartuḥ kiṃcid aṅgasparśāt svāminaṃ māyāvinaṃ vijñāya manasi sā viṣaṇṇābhavat /
Hitop, 3, 36.1 rājābravīd bhavatu kāraṇam atra paścān nirūpaṇīyam /
Hitop, 3, 36.6 bhavet svapararāṣṭrāṇāṃ kāryākāryāvalokane /
Hitop, 3, 39.2 mantrabhede hi ye doṣā bhavanti pṛthivīpateḥ /
Hitop, 3, 43.3 adṛṣṭaparasāmarthyaḥ sadarpaḥ ko bhaven na hi //
Hitop, 3, 45.2 yathā kālakṛtodyogāt kṛṣiḥ phalavatī bhavet /
Hitop, 3, 51.1 mahaty alpe'py upāyajñaḥ samam eva bhavet kṣamaḥ /
Hitop, 3, 59.4 rājāha kākaḥ prājño bahudṛśvā ca tad bhavati sa saṃgrāhyaḥ /
Hitop, 3, 60.12 anenaiva krameṇa sarveṣv araṇyavāsiṣv ādhipatyaṃ tasya babhūva /
Hitop, 3, 62.6 kintu yodhabalasamanvito bhūtvā dūrād eva tam avalokaya /
Hitop, 3, 70.7 na hy auṣadhaparijñānād vyādheḥ śāntiḥ kvacid bhavet //
Hitop, 3, 102.3 ahaṃ purā śūdrakasya rājñaḥ krīḍāsarasi karpūrakelināmno rājahaṃsasya putryā karpūramañjaryā sahānurāgavān abhavam /
Hitop, 3, 102.39 ity uktvādṛśyābhavat /
Hitop, 3, 103.1 śaktidharamātovāca yady etan na kartavyaṃ tat kenānyena karmaṇā gṛhītasya mahāvartanasya niṣkrayo bhaviṣyati /
Hitop, 3, 103.13 anena sadṛśo loke na bhūto na bhaviṣyati //
Hitop, 3, 103.13 anena sadṛśo loke na bhūto na bhaviṣyati //
Hitop, 3, 104.3 atha bhagavatyā sarvamaṅgalayā pratyakṣabhūtayā rājā haste dhṛtaḥ /
Hitop, 3, 104.9 gaccha vijayī bhava /
Hitop, 3, 104.11 ity uktvā devy adṛśyābhavat /
Hitop, 3, 104.14 atha prabhāte vīravaro dvārasthaḥ punar bhūpālena pṛṣṭaḥ sann āha deva sā rudatī mām avalokyādṛśyābhavat /
Hitop, 3, 107.2 puṇyāl labdhaṃ yad ekena tan mamāpi bhaviṣyati /
Hitop, 3, 108.6 tato 'sau bhikṣukas tatkṣaṇāt suvarṇakalaso bhaviṣyati /
Hitop, 3, 108.7 tena tvayā yāvajjīvaṃ sukhinā bhavitavyam /
Hitop, 3, 124.2 ārambhante 'lpam evājñāḥ kāmaṃ vyagrā bhavanti ca /
Hitop, 3, 125.3 gṛdhro vadati deva sarvaṃ bhaviṣyati /
Hitop, 3, 151.2 rājaputrair uktaṃ śrutvā sukhino bhūtā vayam /
Hitop, 3, 151.4 vigrahaḥ karituraṅgapattibhir no kadāpi bhavatān mahībhujām /
Hitop, 4, 5.2 rakṣitavyaṃ sadā vākyaṃ vākyād bhavati nāśanam /
Hitop, 4, 7.7 apareṇa pratyutpannamatināmnā matsyenābhihitaṃ bhaviṣyadarthe pramāṇābhāvāt kutra mayā gantavyam tad utpanne yathākāryaṃ tad anuṣṭheyam /
Hitop, 4, 16.8 tato muninoktaṃ mūṣika tvaṃ mārjāro bhava /
Hitop, 4, 16.10 tato muninoktaṃ kukkurād bibheṣi tvam eva kukkuro bhava /
Hitop, 4, 16.15 tato muninā taj jñātvāpunar mūṣiko bhava ity uktvā mūṣika eva kṛtaḥ /
Hitop, 4, 19.9 bhavatu idānīṃ samayocitaṃ vyavahariṣyāmi /
Hitop, 4, 23.4 anyathā varṣākāle prāpte punas tulyabalena vigrahe saty asmākaṃ parabhūmiṣṭhānāṃ svadeśagamanam api durlabhaṃ bhaviṣyati /
Hitop, 4, 26.2 yuddhe vināśo bhavati kadācid ubhayor api /
Hitop, 4, 27.8 anantaram āvābhyām iyaṃ svabalalabdhā kasyeyam āvayor bhavati iti brāhmaṇam apṛcchatām /
Hitop, 4, 43.1 sukhacchedyo hi bhavati sarvajñātibahiṣkṛtaḥ /
Hitop, 4, 46.2 sukhābhiyojyo bhavati viṣaye 'tisaktimān //
Hitop, 4, 47.1 anekacittamantras tu dveṣyo bhavati mantriṇām /
Hitop, 4, 55.9 etat sarvam ālocya nityaṃ vijigīṣavo bhavanti mahāntaḥ /
Hitop, 4, 60.5 tatas te dhūrtāḥ yady eṣa chāgaḥ kenāpy upāyena labhyate tadā matiprakarṣo bhavatīti samālocya vṛkṣatrayatale krośāntareṇa tasya brāhmaṇasyāgamanaṃ pratīkṣya pathi sthitāḥ /
Hitop, 4, 61.10 atha kadācit siṃhasya śarīravaikalyād bhūrivṛṣṭikāraṇāc cāhāram alabhamānās te vyagrā babhūvuḥ /
Hitop, 4, 61.18 bubhukṣitaḥ kiṃ na karoti pāpaṃ kṣīṇā narā niṣkaruṇā bhavanti //
Hitop, 4, 65.9 svāmimūlā bhavanty eva sarvāḥ prakṛtayaḥ khalu /
Hitop, 4, 97.2 tato 'haṃ tena śokākulena brāhmaṇena śapto yad adyārabhya maṇḍūkānāṃ vāhanaṃ bhaviṣyatīti /
Hitop, 4, 107.2 mantrī brūte deva satvaraṃ bhaviṣyati /
Hitop, 4, 107.4 mṛdghaṭavat sukhabhedyo duḥsaṃdhānaś ca durjano bhavati /
Hitop, 4, 118.2 sampradānād bhavati ya upahāraḥ sa ucyate //
Hitop, 4, 141.11 tataḥ sukhino bhūtā vayam /
Hitop, 4, 141.14 nītivāravilāsinīva satataṃ vakṣaḥsthale saṃsthitā vaktraṃ cumbatu mantriṇām aharahar bhūyān mahān utsavaḥ //
Hitop, 4, 143.3 ā kalpāntaṃ ca bhūyāt sthirasamupacitā saṃgatiḥ sajjanānāṃ niḥśeṣaṃ yāntu śāntiṃ piśunajanagiro duḥsahā vajralepāḥ //
Kathāsaritsāgara
KSS, 1, 1, 4.2 tato lāvānako nāma tṛtīyo lambako bhavet //
KSS, 1, 1, 6.1 tato ratnaprabhā nāma lambakaḥ saptamo bhavet /
KSS, 1, 1, 7.1 alaṃkaravatī cātha tataḥ śaktiyaśā bhavet /
KSS, 1, 1, 7.2 velālambakasaṃjñaśca bhavedekādaśastataḥ //
KSS, 1, 1, 9.1 tataḥ suratamañjaryapyatha padmavatī bhavet /
KSS, 1, 1, 9.2 tato viṣamaśīlākhyo lambako 'ṣṭādaśo bhavet //
KSS, 1, 1, 24.1 bhūtaṃ bhavad bhaviṣyad vā kiṃ tat syāj jagati priye /
KSS, 1, 1, 24.1 bhūtaṃ bhavad bhaviṣyad vā kiṃ tat syāj jagati priye /
KSS, 1, 1, 24.1 bhūtaṃ bhavad bhaviṣyad vā kiṃ tat syāj jagati priye /
KSS, 1, 1, 31.2 bhūyāsaṃ tava śuśrūṣāparo 'haṃ bhagavanniti //
KSS, 1, 1, 32.1 ataḥ śarīrabhūto 'sau mama jātastvadātmanā /
KSS, 1, 1, 55.2 yogī bhūtvā praviśyedaṃ puṣpadantastadāśṛṇot //
KSS, 1, 1, 57.1 martyo bhavāvinīteti vihvalaṃ taṃ śaśāpa sā /
KSS, 1, 1, 62.2 vidyutpuñjāviva gaṇau dṛṣṭanaṣṭau babhūvatuḥ //
KSS, 1, 2, 11.1 jalāntastadabhūdaṇḍaṃ tasmāddvedhākṛtātpumān /
KSS, 1, 2, 18.2 yakṣo mitramabhūccāsya rakṣaḥ sthūlaśirā iti //
KSS, 1, 2, 30.2 dvijo 'bhūttasya bhāryā ca vasudattābhidhābhavat //
KSS, 1, 2, 30.2 dvijo 'bhūttasya bhāryā ca vasudattābhidhābhavat //
KSS, 1, 2, 41.2 abhūtāṃ bhrātarau viprāvatiprītau parasparam //
KSS, 1, 2, 54.1 śaṃkarasvāmināmātra nagare 'bhūddvijottamaḥ /
KSS, 1, 2, 55.2 tena cāsya niyuktābhūtsvabhāryā gṛhapoṣaṇe //
KSS, 1, 2, 60.1 tataḥ svāmikumārasya pādamūlaṃ gato 'bhavat /
KSS, 1, 2, 63.2 tena sarvārthasiddhirvā bhaviṣyati na saṃśayaḥ //
KSS, 1, 2, 70.2 yad yad varaṃ bhavet kiṃcid ity uktvā vāg upāramat //
KSS, 1, 2, 71.2 kva sa varṣa upādhyāyo bhaved iti divāniśam //
KSS, 1, 2, 79.2 adhyāpayitum asmāṃśca pravṛtto 'bhūdasau tataḥ //
KSS, 1, 3, 20.2 mahendravarmaṇaḥ putrī bhāryāsyaiva bhaviṣyati //
KSS, 1, 3, 22.2 suvarṇalakṣaṃ bhavitā rājā cāyaṃ bhaviṣyati //
KSS, 1, 3, 22.2 suvarṇalakṣaṃ bhavitā rājā cāyaṃ bhaviṣyati //
KSS, 1, 3, 24.2 babhūva putrako rājā tapo'dhīnā hi saṃpadaḥ //
KSS, 1, 3, 27.1 vārāṇasyāmabhūtpūrvaṃ brahmadattābhidho nṛpaḥ /
KSS, 1, 3, 66.2 abhūdanyonyasaṃmardo racayantyāṃ gatāgatam //
KSS, 1, 3, 77.1 tatra sa rājā bhūtvā mahāprabhāve ca satyatāṃ prāpte /
KSS, 1, 3, 79.2 cirakālamabhūma kāṇabhūte vilasadvismayamodamānacittāḥ //
KSS, 1, 4, 4.1 indradatto mayā pṛṣṭastataḥ keyaṃ bhavediti /
KSS, 1, 4, 8.2 niśi tasyāmabhūnnidrā tadbimboṣṭhapipāsayā //
KSS, 1, 4, 11.2 tvadduḥkhaṃ notsahe draṣṭum ity uktvāntarhitābhavat //
KSS, 1, 4, 15.2 gurubhiryadi budhyeta tatkadācicchivaṃ bhavet //
KSS, 1, 4, 20.1 atha kālena varṣasya śiṣyavargo mahānabhūt /
KSS, 1, 4, 20.2 tatraikaḥ pāṇinirnāma jaḍabuddhitaro 'bhavat //
KSS, 1, 4, 34.2 tataśca dhruvamaśreyastvayā saha bhavenmama //
KSS, 1, 4, 48.2 mañjūṣā kāritā cābhūtsthūlā sabahirargalā //
KSS, 1, 4, 61.1 anyavadvipralabdho 'bhūccelakhaṇḍaikakarpaṭaḥ /
KSS, 1, 4, 61.2 yāvatsa paścime yāme vaṇiktatrāgato 'bhavat //
KSS, 1, 4, 86.2 sarvaśca vismayasmeraḥ pure tatrābhavajjanaḥ //
KSS, 1, 4, 101.2 pratyujjīvati bhūpe ca rāṣṭre tatrotsavo 'bhavat //
KSS, 1, 4, 102.2 vyāḍau sthite gato 'bhūvamahaṃ rājakulaṃ tadā //
KSS, 1, 4, 112.2 tacchrutvā yoganandasya kāpyavasthābhavacchucā //
KSS, 1, 4, 117.2 etadbuddhyā bhavedrājyaṃ sthiraṃ divyānubhāvayā //
KSS, 1, 4, 130.1 yoganandaśca sāmrājye baddhamūlo 'bhavattataḥ /
KSS, 1, 5, 12.2 aikacitye dvayoreva kimasādhyaṃ bhavediti //
KSS, 1, 5, 25.2 sarvāntaścāriṇāṃ hyetā bhavantyeva ca vikriyāḥ //
KSS, 1, 5, 29.2 sajīvam iva taccitraṃ vākceṣṭārahitaṃ tv abhūt //
KSS, 1, 5, 43.1 iti tadvacanāc channas tadgṛhe 'vasthito 'bhavam /
KSS, 1, 5, 44.2 eko mantrī bhavānyena hantuṃ māṃ na kṛtā matiḥ //
KSS, 1, 5, 47.2 taddarśanācca vitrasto vismitaśca babhūva saḥ //
KSS, 1, 5, 52.1 yā yasyābhimatā mūrkha surūpā tasya sā bhavet /
KSS, 1, 5, 56.2 babhūva śakaṭālaśca sahāyaḥ praṇato mayi //
KSS, 1, 5, 58.2 acirācca bhavecchuddhistathā cātra kathaṃ śṛṇu //
KSS, 1, 5, 59.1 ādityavarmanāmātra babhūva nṛpatiḥ purā /
KSS, 1, 5, 59.2 śivavarmābhidhāno 'sya mantrī cābhūnmahāmatiḥ //
KSS, 1, 5, 63.2 prakāśaṃ ca hate tasminn apavādo bhavenmama //
KSS, 1, 5, 67.1 ādityavarmā tadbuddhvā sānutāpo 'bhavattadā /
KSS, 1, 5, 75.2 śivavarmā tato deśāt preṣito 'bhūt tataḥ kṣaṇāt //
KSS, 1, 5, 76.2 śuddhiścāsyānyato jātā nahi dharmo 'nyathā bhavet //
KSS, 1, 5, 77.2 kātyāyana nṛpo 'pyeṣa sānutāpo bhaviṣyati //
KSS, 1, 5, 79.2 putro hiraṇyaguptākhyo mṛgayāyai gato 'bhavat //
KSS, 1, 5, 87.1 mittradrohin bhavonmatta iti śāpam adāc ca saḥ /
KSS, 1, 5, 88.1 prāpyaiva svagṛhaṃ prātarunmatto 'bhūnnṛpātmajaḥ /
KSS, 1, 5, 97.2 iti madvacanātso 'bhūdrājā lajjānutāpavān //
KSS, 1, 5, 108.2 labdhvāvakāśas tatrābhūcchakaṭālaś cireṇa saḥ //
KSS, 1, 5, 113.1 dakṣiṇātaḥ suvarṇasya lakṣaṃ tava bhaviṣyati /
KSS, 1, 5, 131.2 tataste śāpanirmuktistasya cāpi bhaviṣyati //
KSS, 1, 5, 133.2 tatsamakṣaṃ ca tasyarṣeḥ kuśenābhūtkarakṣatiḥ //
KSS, 1, 6, 3.2 tato jātiṃ nijāṃ smṛtvā prabuddhaḥ sahasābhavat //
KSS, 1, 6, 8.2 tatrābhūtsomaśarmākhyaḥ ko'pi brāhmaṇasattamaḥ //
KSS, 1, 6, 18.2 tato 'syāḥ śāpanirmuktiryuvayośca bhaviṣyati //
KSS, 1, 6, 19.1 ityuktvāntarhitaḥ so 'bhūttataḥ stokaiśca vāsaraiḥ /
KSS, 1, 6, 23.2 svadeśam āgato 'bhūvaṃ darśayiṣyan nijān guṇān //
KSS, 1, 6, 25.2 kvacidvivādo viprāṇāmabhūdvedavinirṇaye //
KSS, 1, 6, 39.2 likhitvāsya gato 'bhūvam ahaṃ so 'py ahasad vaṇik //
KSS, 1, 6, 50.1 tacchrutvā tatra te 'bhūvanvaṇijo 'nye savismayāḥ /
KSS, 1, 6, 61.1 tatsakāśaṃ tato 'gacchadyenāsau preṣito 'bhavat /
KSS, 1, 6, 73.2 udyānapālaḥ pṛṣṭo 'bhūnmayā tatra tadāgamam //
KSS, 1, 6, 87.2 sātavāhana ityasya kasmānnāmābhavat prabho //
KSS, 1, 6, 88.2 dīpakarṇiriti khyāto rājābhūtprājyavikramaḥ //
KSS, 1, 6, 89.1 tasya śaktimatī nāma bhāryā prāṇādhikābhavat /
KSS, 1, 6, 92.2 taṃ gṛhītvā gṛhaṃ gaccheḥ sa te putro bhaviṣyati //
KSS, 1, 6, 96.1 sa siṃhas tadvapus tyaktvā sadyo 'bhūtpuruṣākṛtiḥ /
KSS, 1, 6, 99.2 siṃhau bhaviṣyataḥ pāpau svecchācārau yuvām iti //
KSS, 1, 6, 101.2 garbhiṇyabhūt tato jāte dārake 'sminvyapadyata //
KSS, 1, 6, 105.1 sātena yasmād ūḍho 'bhūt tasmāt taṃ sātavāhanam /
KSS, 1, 6, 109.2 vāpījale 'vatīrṇo 'bhūtkrīḍituṃ kāminīsakhaḥ //
KSS, 1, 6, 118.2 parivāre hasatyantarlajjākrānto jhag ityabhūt //
KSS, 1, 6, 121.2 śayanīyaparityaktagātraḥ saṃtāpavānabhūt //
KSS, 1, 6, 122.2 kimetaditi saṃbhrāntaḥ sarvaḥ parijano 'bhavat //
KSS, 1, 6, 128.1 vyādhiryadi bhavedrājñaḥ praviśeyuścikitsakāḥ /
KSS, 1, 6, 150.2 rājāpyubhayataḥ siddhiṃ matvāśvasto babhūva saḥ //
KSS, 1, 6, 153.2 śarvavarmā nirāhārastatraiva prasthito 'bhavat //
KSS, 1, 6, 154.2 rājñe so 'pi tadākarṇya kiṃ bhavedityacintayat //
KSS, 1, 6, 155.2 tvayi khinne tadā deva nirvedo me mahānabhūt //
KSS, 1, 6, 162.2 abhūtāṃ meghamālokya haṃsacātakayoriva //
KSS, 1, 6, 165.1 atha tam akhilavidyālābham ākarṇya rājñaḥ pramuditavati rāṣṭre tatra ko 'pyutsavo 'bhūt /
KSS, 1, 7, 2.2 tatrālokya ca tatrastho janaḥ pramudito 'bhavat //
KSS, 1, 7, 7.2 prabuddhaḥ kṣutpipāsādihīnaḥ svastha ivābhavam //
KSS, 1, 7, 8.2 snātvā garbhagṛhaṃ tasya praviṣṭo 'bhūvamunmanāḥ //
KSS, 1, 7, 12.2 abhaviṣyadidaṃ śāstraṃ pāṇinīyopamardakam //
KSS, 1, 7, 13.1 adhunā svalpatantratvāt kātantrākhyaṃ bhaviṣyati /
KSS, 1, 7, 15.1 yuṣmadīyaḥ sa rājāpi pūrvajanmanyabhūdṛṣiḥ /
KSS, 1, 7, 19.1 akleśalabhyā hi bhavantyuttamārthā mahātmanām /
KSS, 1, 7, 42.1 tatra govindadattākhyo brāhmaṇo 'bhūdbahuśrutaḥ /
KSS, 1, 7, 42.2 tasya bhāryāgnidattā ca babhūva patidevatā //
KSS, 1, 7, 43.2 te ca mūrkhāḥ surūpāśca babhūvurabhimāninaḥ //
KSS, 1, 7, 48.2 tasmānna bhokṣye tvadgehe prāyaścittaṃ nu me bhavet //
KSS, 1, 7, 51.2 abhūd govindadattasya nairghṛṇyenānutāpavān //
KSS, 1, 7, 55.2 bhavitābhimataṃ sarvamiti śaṃbhustamādiśat //
KSS, 1, 7, 62.2 nāpasartuṃ samarthau tau babhūvaturubhāvapi //
KSS, 1, 7, 70.2 tato devagṛhasyāntastasya gatvā sthito 'bhavat //
KSS, 1, 7, 75.2 devadatto viyogāgnivigalajjīvito 'bhavat //
KSS, 1, 7, 77.2 akārayatsvayaṃ cābhūdvṛddhabrāhmaṇarūpadhṛt //
KSS, 1, 7, 84.2 prātaḥ pañcaśikhaḥ so 'bhūtpūrvavadbrāhmaṇākṛtiḥ //
KSS, 1, 7, 87.2 evaṃprāyā bhavantīha vṛttāntāḥ satataṃ yataḥ //
KSS, 1, 7, 88.1 tathā ca pūrvaṃ rājābhūttapasvī karuṇāparaḥ /
KSS, 1, 7, 91.2 anyathā māṃ mṛtaṃ viddhi kas te dharmas tato bhavet //
KSS, 1, 7, 94.2 tathā tathā tulāyāṃ sa kapoto 'bhyadhiko 'bhavat //
KSS, 1, 7, 108.2 tasyaiva somadattākhyaḥ putro 'hamabhavaṃ purā //
KSS, 1, 7, 111.2 tanmālyavāniti bhaviṣyasi me gaṇas tvam ityādiśac ca sa vibhurgirijāpatirmām //
KSS, 1, 7, 113.2 tanme kathāṃ harakṛtāṃ kathayādhunā tvaṃ yenāvayorbhavati śāpadaśopaśāntiḥ //
KSS, 1, 8, 4.2 nirantaramabhūttatra savitānamivāmbaram //
KSS, 1, 8, 17.1 guṇāḍhyo 'pi tadākarṇya sadyaḥ khedavaśo 'bhavat /
KSS, 1, 8, 23.1 atrāntare ca rājābhūdasvasthaḥ sātavāhanaḥ /
KSS, 1, 8, 33.2 macchiṣyau tava cātraitau vyākhyātārau bhaviṣyataḥ //
KSS, 2, 1, 6.2 janamejayaputro 'bhūtpautro rājñaḥ parīkṣitaḥ //
KSS, 2, 1, 8.1 kalatraṃ bhūrabhūttasya rājñī viṣṇumatī tathā /
KSS, 2, 1, 9.2 abhūcchāṇḍilyamuninā samaṃ paricayo vane //
KSS, 2, 1, 12.2 saṃbhogaireva rājābhūnna tu bhūbhāracintanaiḥ //
KSS, 2, 1, 13.2 dūtastasmai visṛṣṭo 'bhūdrājñe śakreṇa mātaliḥ //
KSS, 2, 1, 27.2 bhaviṣyathaśca tatraiva yuvāṃ bhāryāpatī iti //
KSS, 2, 1, 29.2 jātā mṛgāvatī nāma sā te bhāryā bhaviṣyati //
KSS, 2, 1, 34.2 tasyāścaturdaśasamā viyogaste bhaviṣyati //
KSS, 2, 1, 42.2 abhūt sahasrānīkasya mṛgāvatyāś ca saṃgamaḥ //
KSS, 2, 1, 57.2 grāsīkartuṃ pravṛtto 'bhūdutthāyājagaro mahān //
KSS, 2, 1, 60.2 nāvadhīdathavā kiṃ hi na bhavedīśvarecchayā //
KSS, 2, 1, 66.2 bhaviṣyati ca bhartā te saṃgamo mā śucaṃ kṛthāḥ //
KSS, 2, 1, 69.2 bhaviṣyati ca putro 'sya sarvavidyādharādhipaḥ //
KSS, 2, 2, 5.1 saṃyogā viprayogāśca bhavanti bahavo nṛṇām /
KSS, 2, 2, 6.1 mālave yajñasomākhyo dvijaḥ kaścidabhūtpurā /
KSS, 2, 2, 7.1 ekastayorabhūnnāmnā kālanemiriti śrutaḥ /
KSS, 2, 2, 7.2 dvitīyaścāpi vigatabhaya ityākhyayābhavat //
KSS, 2, 2, 12.1 kiṃtvante caurasadṛśo vadhastava bhaviṣyati /
KSS, 2, 2, 13.2 mahādhano 'bhūt kiṃcāsya dinaiḥ putro 'pyajāyata //
KSS, 2, 2, 15.2 astreṣu bāhuyuddheṣu babhūvāpratimo bhuvi //
KSS, 2, 2, 45.2 pṛthivīṃ yatprabhāveṇa jitvā rājā bhaviṣyasi //
KSS, 2, 2, 47.2 so 'pi śāpavimuktaḥ san babhūva puruṣākṛtiḥ //
KSS, 2, 2, 50.2 tataḥ so 'tra sthitastasyāṃ sābhilāṣo 'bhavadyuvā //
KSS, 2, 2, 56.2 svaśirāṃsi śucā chettum abhūma vayam udyatāḥ //
KSS, 2, 2, 75.2 ayamevaṃvidhaḥ śāpo mamābhūtkauśikānmuneḥ //
KSS, 2, 2, 78.2 rākṣasī bhava pāpe tvaṃ nighnantī mānuṣāniti //
KSS, 2, 2, 85.2 nīto 'bhūtkathitāśeṣanijavṛttāntakautukaḥ //
KSS, 2, 2, 164.1 bhayaṃ hi vijano grāmo na tadrakṣākṣamo bhavet /
KSS, 2, 2, 182.1 bāhuśālyādicintā tu tasyābhūtpūrṇasaṃpadaḥ /
KSS, 2, 2, 216.2 sahasaiva vilokya jātakopā bata dūre viṣayaspṛhā babhūva //
KSS, 2, 3, 2.2 babhūva sa śanai rājā sukheṣvekāntatatparaḥ //
KSS, 2, 3, 9.1 tatkathaṃ nāma jāmātā vaśyaśca niyataṃ bhavet /
KSS, 2, 3, 12.1 evaṃ sa mama jāmātā vaśyaś ca niyataṃ bhavet /
KSS, 2, 3, 12.2 nānyo 'styupāyaḥ ko 'pyatra yena vaśyo bhavecca saḥ //
KSS, 2, 3, 18.1 matputrī tava gāndharve śiṣyā bhavitumicchati /
KSS, 2, 3, 33.1 tasyāṃ mahendravarmākhyo rājābhūdbhūbhṛtāṃ varaḥ /
KSS, 2, 3, 33.2 jayasenābhidhāno 'sya babhūva sadṛśaḥ sutaḥ //
KSS, 2, 3, 38.2 etatprabhāvācchatrūṇām ajeyas tvaṃ bhaviṣyasi //
KSS, 2, 3, 40.2 ataścaṇḍamahāsena ityākhyā te bhaviṣyati //
KSS, 2, 3, 41.1 ityuktvā dattakhaḍgā sā devī tasya tiro 'bhavat /
KSS, 2, 3, 60.1 tvāṃ cennipātayetkaścittato me kā gatirbhavet /
KSS, 2, 3, 64.1 hanyāttvāṃ ko'pi cettāta tadā me kā gatirbhavet /
KSS, 2, 3, 78.2 bhaviṣyatīti tatkālamudabhūdbhāratī divaḥ //
KSS, 2, 3, 83.2 sa sapadi vāsavadattāhṛtahṛdayo vatsarājo 'bhūt //
KSS, 2, 4, 3.1 kanyā hi tatra na preṣyā bhavedevaṃ hi lāghavam /
KSS, 2, 4, 10.2 tataścaṇḍamahāseno vaśyo bhavati me dhruvam //
KSS, 2, 4, 29.2 tathā snehāktamabhavanna yathā manyumaikṣata //
KSS, 2, 4, 33.1 sā ca vāsavadattāsya paricaryāparābhavat /
KSS, 2, 4, 36.2 na caivaṃ vatsarājasya śarīre kuśalaṃ bhavet //
KSS, 2, 4, 51.1 babhūva tena vikṛtaḥ kubjo vṛddhaśca tatkṣaṇāt /
KSS, 2, 4, 72.2 so 'tha taṃ vikṛtaṃ dṛṣṭvā rājā smitamukho 'bhavat //
KSS, 2, 4, 102.1 lohajaṅghaśca tatkālaṃ bahiḥ kvāpi sthito 'bhavat /
KSS, 2, 4, 139.1 tanmūlyabhūtāṃ devebhyaḥ sudhāmāhartumudyataḥ /
KSS, 2, 5, 5.1 evaṃ hyasya pratīkāro dṛptasya vihito bhavet /
KSS, 2, 5, 19.1 vicārārhaṃ punastasya mattasyābhūnna mānasam /
KSS, 2, 5, 32.2 triṣaṣṭiyojanāyātā tṛṣitābhūtkareṇukā //
KSS, 2, 5, 35.2 iyantaṃ kālamabhavaṃ śāpadoṣeṇa hastinī //
KSS, 2, 5, 36.2 kariṣyāmi ca bhūyo 'pi tvatputrasya bhaviṣyataḥ //
KSS, 2, 5, 57.1 tathā ca pūrvamabhavadrājā kaścidaputrakaḥ /
KSS, 2, 5, 57.2 pañcottaraṃ śataṃ cābhūttasyāntaḥpurayoṣitām //
KSS, 2, 5, 73.2 jāyāpatyormithaḥ premapāśabaddhamabhūnmanaḥ //
KSS, 2, 5, 74.1 athāstaṃ pitari prāpte prerito 'bhūtsa bandhubhiḥ /
KSS, 2, 5, 76.2 kartavyaniścalo mūḍho guhaseno babhūva saḥ //
KSS, 2, 5, 106.1 mā nāma vṛkṣamārūḍhā sā bhavediti tatkṣaṇam /
KSS, 2, 5, 121.1 sadaiva tvaddidṛkṣā me bhavatyadya punarmayā /
KSS, 2, 5, 131.2 ahameṣā ca bhārye dve viprasyābhūva kasyacit //
KSS, 2, 5, 148.2 nītvā so 'śucisampūrṇe kṣipto 'bhūtkhātake niśi //
KSS, 2, 5, 151.1 mamaivaikasya hāsyatvaṃ mā bhūditi sa tatra tān /
KSS, 2, 5, 157.1 asyā api bhavatvevamiti te ca khalīkṛtam /
KSS, 2, 5, 162.2 kiṃtu putrasya me tasya kadācidahitaṃ bhavet //
KSS, 2, 5, 169.2 vaṇiksamudradattākhyaḥ prāpto 'bhūtpurarakṣiṇā //
KSS, 2, 5, 170.1 nītvā ca tena kṣipto 'bhūtsaparastrīka eva saḥ /
KSS, 2, 5, 188.1 sārthavāhasutā ete kathaṃ dāsā bhavanti te /
KSS, 2, 5, 194.2 pratyāyayau nijapurīmatha tāmraliptīṃ nāsyā babhūva ca punaḥ priyaviprayogaḥ //
KSS, 2, 6, 3.2 tadarthameva hi mayā tvamānīta ihābhavaḥ //
KSS, 2, 6, 4.2 naivamasmāsu te prītirbhavediti viśaṅkinā //
KSS, 2, 6, 5.2 na vivāho bhaved rājan pratīkṣethās tathā manāk //
KSS, 2, 6, 24.1 amuṃ bhrātarametasyāḥ paśyantyā mā sma bhūttrapā /
KSS, 2, 6, 37.1 babhūva rudraśarmākhyaḥ kaścana brāhmaṇaḥ purā /
KSS, 2, 6, 37.2 babhūvatuśca tasya dve gṛhiṇyau gṛhamedhinaḥ //
KSS, 2, 6, 39.2 so 'pi tenābhavadbālo dhūsarāṅgaḥ pṛthūdaraḥ //
KSS, 2, 6, 43.2 nāmnā sa bālakastatra saṃvṛtto 'bhūtpiturgṛhe //
KSS, 2, 6, 48.2 kiṃcidbālavinaṣṭena kṛtaṃ kiṃcidbhavediti //
KSS, 2, 6, 56.2 patnīṃ prati prasanno 'bhūdrudraśarmā tadaiva saḥ //
KSS, 2, 6, 62.1 cirādunmudritaḥ snehātko'pyabhūt satataṃ tayoḥ /
KSS, 2, 6, 82.2 taṃ taṃ jaghāna bhāryā me daṣṭāmībhirbhavediti //
KSS, 2, 6, 86.1 bhavatsaṃvādaparyantaḥ śāpo 'yam abhavac ca me /
KSS, 2, 6, 90.2 dayitāmukhaniścalā ca dṛṣṭiḥ sukhinas tasya sadā babhūva rājñaḥ //
KSS, 3, 1, 3.1 evaṃ sa rājā vatseśaḥ krameṇa sutarāmabhūt /
KSS, 3, 1, 10.1 evaṃ kṛte hi bhaktiśca mantritā ca kṛtā bhavet /
KSS, 3, 1, 11.2 sa cānyenābhiyukto 'bhūnnṛpeṇātibalīyasā //
KSS, 3, 1, 14.2 gulmākrāntaśca śokena sa mumūrṣurabhūnnṛpaḥ //
KSS, 3, 1, 36.1 durlakṣaṇeyaṃ kanyā te vivāho 'syā yadā bhavet /
KSS, 3, 1, 57.1 labdhāpi mantritākhyātirasmākaṃ cānyathā bhavet /
KSS, 3, 1, 57.2 svāmisaṃbhāvanāyāśca bhavema vyabhicāriṇaḥ //
KSS, 3, 1, 58.2 sacivaḥ ko bhavetteṣāṃ kṛte vāpyathavākṛte //
KSS, 3, 1, 63.2 śrāvastīti purī tasya rājadhānī babhūva ca //
KSS, 3, 1, 64.1 tasyāṃ ca puryām abhavad vaṇig eko mahādhanaḥ /
KSS, 3, 1, 74.2 prayuktāmiva kāmena jātonmāda ivābhavat //
KSS, 3, 1, 78.2 tato naṅkṣyati te dharmo daṇḍyo me ca bhaviṣyasi //
KSS, 3, 1, 80.1 evaṃ sa rājā naṣṭo 'bhūd dhīro 'pyunmādinīṃ vinā /
KSS, 3, 1, 80.2 vinā vāsavadattāṃ tu vatsarājaḥ kathaṃ bhavet //
KSS, 3, 1, 85.1 tasyām abhūd vaṇikputraḥ ko'pi nāmnā yaillakaḥ /
KSS, 3, 1, 85.2 tasya cābhūtpriyā bhāryā tadekābaddhamānasā //
KSS, 3, 1, 86.2 dvīpāntaraṃ vaṇikputro gantuṃ vyavasito 'bhavat //
KSS, 3, 1, 96.2 bhavantyevaṃvidhānyeva tathā cātra kathāṃ śṛṇu //
KSS, 3, 1, 97.1 ujjayinyāmabhūtpūrvaṃ puṇyasenābhidho nṛpaḥ /
KSS, 3, 1, 100.1 arājakānām adhunā bhava rājā tvam eva naḥ /
KSS, 3, 1, 103.1 īdṛṃśi rājakāryāṇi bhavanti tadidaṃ vayam /
KSS, 3, 1, 132.1 yudhiṣṭhirādayo 'bhūvan purā te prapitāmahāḥ /
KSS, 3, 1, 132.2 pañcānāṃ draupadī teṣām ekā patnī babhūva ca //
KSS, 3, 1, 133.1 sā ca vāsavadatteva rūpeṇāpratimābhavat /
KSS, 3, 1, 135.1 sundopasundanāmānau bhrātarau dvau babhūvatuḥ /
KSS, 3, 1, 137.2 babhūva kila śarvo 'pi kurvāṇāyāḥ pradakṣiṇam //
KSS, 3, 1, 145.1 te ca me suhṛdo 'bhūvaṃstatprītyā cāhamāgataḥ /
KSS, 3, 1, 147.1 kaṃcitkālaṃ ca duḥkhaṃ te bhaviṣyati na ca tvayā /
KSS, 3, 1, 147.2 tatrātimohaḥ kartavyaḥ sukhāntaṃ bhavitā hi tat //
KSS, 3, 2, 20.1 papraccha ca mahābrahman kā te bālā bhavaty asau /
KSS, 3, 2, 36.1 babhūva kuntibhojākhyo rājā tasyāpi veśmani /
KSS, 3, 2, 52.1 vidyādharādhipaḥ putro devyāstasyā bhaviṣyati /
KSS, 3, 2, 55.1 iyaṃ kimapi nītistu pratyuktā mantribhirbhavet /
KSS, 3, 2, 55.2 ato mama bhavejjātu tayā devyā samāgamaḥ //
KSS, 3, 2, 72.2 devīṃ labheya tāmevamityāśā na bhavedyadi //
KSS, 3, 2, 86.2 tadā vāsavadattābhūddivā kāntirivaindavī //
KSS, 3, 2, 103.2 nūnaṃ vāsavadattā sā bhavedatreti cintayan //
KSS, 3, 3, 4.2 abhūdbhuvīva nāke 'pi yasyāpratihatā gatiḥ //
KSS, 3, 3, 6.1 dṛṣṭamātreṇa tenābhūtsā tathā hṛtacetanā /
KSS, 3, 3, 15.1 tadabhūdurvaśīdānaṃ nirjīvakaraṇaṃ divaḥ /
KSS, 3, 3, 19.2 pranṛttasvarvadhūsārthaḥ śakrasyābhavad utsavaḥ //
KSS, 3, 3, 34.1 tasyāṃ vihitasenākhyaḥ khyātimānabhavannṛpaḥ /
KSS, 3, 3, 54.2 kuryāḥ śokamayo yena jīvaloko bhavenna naḥ //
KSS, 3, 3, 60.1 tattātenāryaputrasya bhāvyaṃ naiva vikāriṇā /
KSS, 3, 3, 64.2 tasmiṃśca dharmaguptākhyo babhūvaiko mahāvaṇik //
KSS, 3, 3, 82.2 dehi māṃ tāta mā bhūtte mannimittamupadravaḥ //
KSS, 3, 3, 87.2 āropaya svabhāryā hi kasyāśayyā bhaviṣyati //
KSS, 3, 3, 95.2 kā te bhavati bāleyaṃ tvayā me kathyatāmiti //
KSS, 3, 3, 137.1 purābhūd gautamo nāma trikālajño mahāmuniḥ /
KSS, 3, 3, 144.1 varāṅgalubdhasyāṅge te tatsahasraṃ bhaviṣyati /
KSS, 3, 3, 145.1 tāṃ vilokya tadaivākṣṇāṃ sahasraṃ bhavitā ca te /
KSS, 3, 3, 147.1 indro 'pyāvṛtasarvāṅgo varāṅgairabhavattataḥ /
KSS, 3, 4, 3.2 bhavedyadi raviryāyādgagane sodayācalaḥ //
KSS, 3, 4, 7.2 pathi tasyābhavad bhūmir upabhukteva bhūpateḥ //
KSS, 3, 4, 31.1 deva gopālakā bhūtvā krīḍāmo vijane vayam /
KSS, 3, 4, 43.2 yakṣastiro 'bhūt khāte ca mahānāvirabhūnnidhiḥ //
KSS, 3, 4, 44.2 bhavantyudayakāle hi satkalyāṇaparamparāḥ //
KSS, 3, 4, 46.2 pratāpākramaṇaṃ dikṣu bhaviṣyadiva darśayat //
KSS, 3, 4, 72.1 samastabhūtalābhogasaṃbhavānāṃ babhūva saḥ /
KSS, 3, 4, 73.2 sasainyo jāhnavīkūlamāsādyāvasthito 'bhavat //
KSS, 3, 4, 81.1 tatra tanmukhasaktaikadṛṣṭī rājā hy abhūt tathā /
KSS, 3, 4, 96.1 atrāntare sa rājāpi nīto 'bhūttena vājinā /
KSS, 3, 4, 121.2 utsāritā ivābhūvannagaryāstatkṣaṇaṃ śucaḥ //
KSS, 3, 4, 122.2 yāvannagaraloko 'bhūtsārkaḥ sindūrapiṅgalaḥ //
KSS, 3, 4, 126.1 evaṃ tadaiva sāmantatulyaḥ so 'bhūdvidūṣakaḥ /
KSS, 3, 4, 134.1 prāptā bhikṣācarairbhūtvā bhavadbhiḥ śrīriyaṃ śaṭhāḥ /
KSS, 3, 4, 177.2 mahānetasya vetālaḥ siddho 'bhūtsarṣapāstathā //
KSS, 3, 4, 179.2 imāmekāṃ niśāmadya bhaviṣyatyambare gatiḥ //
KSS, 3, 4, 186.1 na me bhaviṣyati prātargatirvyomni tataśca mām /
KSS, 3, 4, 190.1 tataśca nṛpaterbhaktiḥ kā mayā vihitā bhavet /
KSS, 3, 4, 196.2 kimetatsyāditi kṣipraṃ samudbhrānta ivābhavat //
KSS, 3, 4, 240.2 viṣādavismayāveśavaśaḥ so 'bhūdvidūṣakaḥ //
KSS, 3, 4, 244.1 jīrṇavāsā rajolipto bhūtvā devīgṛhāttataḥ /
KSS, 3, 4, 246.2 unmattaceṣṭo 'vaṣṭabhya sa nīto 'bhūtsvamandiram //
KSS, 3, 4, 247.1 tatra snehākulairyadyadukto 'bhūdbhṛtyabāndhavaiḥ /
KSS, 3, 4, 251.2 tyajet kadācana prāṇān brahmahatyā bhavet tataḥ //
KSS, 3, 4, 252.1 svacchandacāriṇastvasya kālena kuśalaṃ bhavet /
KSS, 3, 4, 263.2 dattānyasmai nṛpāyābhūtso 'pi tadvadvyapadyata //
KSS, 3, 4, 267.1 uttariṣyati yaścātra so 'syā bhartā bhaviṣyati /
KSS, 3, 4, 273.2 kimetaṃ ghātayāmīti kṛpā te mayi mā ca bhūt //
KSS, 3, 4, 284.2 bhītā ca jātaharṣā ca vismitā ca babhūva sā //
KSS, 3, 4, 294.2 akasmādabhavadruddhaṃ vyāsaktamiva kenacit //
KSS, 3, 4, 336.1 yamadaṃṣṭrābhidhānasya mamābhūtāṃ sute ime /
KSS, 3, 4, 337.2 śaṃkarājñāprasādo hi mamābhūdayamīdṛśaḥ //
KSS, 3, 4, 340.2 manye tvadarthamevābhūccharvājñānugrahaḥ sa me //
KSS, 3, 4, 355.2 sthito bhavāmi paśyāmi kasyeyaṃ padapaddhatiḥ //
KSS, 3, 4, 373.1 samālambya bhavetsnehamāruhya prāṇasaṃśayān /
KSS, 3, 4, 403.1 tatkṣaṇācca sa rājābhūdvipro bhūtvā vidūṣakaḥ /
KSS, 3, 4, 403.1 tatkṣaṇācca sa rājābhūdvipro bhūtvā vidūṣakaḥ /
KSS, 3, 5, 16.1 babhūva devadāsākhyaḥ pure pāṭaliputrake /
KSS, 3, 5, 17.1 abhavat tasya bhāryā ca nagarāt pauṇḍravardhanāt /
KSS, 3, 5, 60.1 abhūcca yātrāsaṃrambho rāṣṭre tasya mahāprabhoḥ /
KSS, 3, 5, 79.2 so 'bhūt tatra rahasyajñaḥ prāpte vatseśavigrahe //
KSS, 3, 5, 116.2 sotsavo 'bhūnniśājyotsnāvati candra iva smaraḥ //
KSS, 3, 6, 6.1 kurvīta vā yas tasyaiva tadātmany aśubhaṃ bhavet /
KSS, 3, 6, 7.1 babhūva padmaviṣaye purā ko'pi dvijottamaḥ /
KSS, 3, 6, 8.2 dvitīyaś cābhavad vaiśvānaradattākhyayā sutaḥ //
KSS, 3, 6, 9.1 ādyas tayor abhūn mūrkhaḥ svākṛtir durvinītakaḥ /
KSS, 3, 6, 9.2 aparaścābhavad vidvān vinīto 'dhyayanapriyaḥ //
KSS, 3, 6, 11.1 tanmadhyāt sa kanīyāṃśca rājñā saṃmānito 'bhavat /
KSS, 3, 6, 11.2 jyeṣṭhas tu somadatto 'bhūccapalaḥ kṣatrakarmakṛt //
KSS, 3, 6, 13.1 agnidattasuto bhūtvā śūdravanmūrkha ceṣṭase /
KSS, 3, 6, 45.2 phalabhūtiḥ kṛśo bhūtvā vibhūtiṃ bhūbhṛdarpitām //
KSS, 3, 6, 73.1 yadā nābhūd ratānto 'sya gateṣvabdaśateṣvapi /
KSS, 3, 6, 84.2 analo 'pi sagarbho 'bhūt tena vīryeṇa dhūrjaṭeḥ //
KSS, 3, 6, 87.2 niḥsṛtyābdasahasreṇa kumāro 'bhūt ṣaḍānanaḥ //
KSS, 3, 6, 96.1 svayam utkṣiptakalaśastabdhabāhur abhūd yadā /
KSS, 3, 6, 113.2 gatābhūvam ahaṃ deva kanyakāntaḥpuraṃ nijam //
KSS, 3, 6, 115.2 viṣṇusvāmītyabhūt tasyāḥ kālarātryāḥ patir dvijaḥ //
KSS, 3, 6, 117.2 babhūva śiṣyaḥ śīlena virājitavapurguṇaḥ //
KSS, 3, 6, 153.2 prāṇān me prāṇadānāddhi dharmaḥ ko 'bhyadhiko bhavet //
KSS, 3, 6, 154.2 gurutalpābhigamanaṃ kutra dharmo bhaviṣyati //
KSS, 3, 6, 187.1 bhavantyevaṃvidhā deva ḍākinīmantrasiddhayaḥ /
KSS, 3, 6, 228.2 saṃbhāvya bhāvi bahudhānyaphalaṃ jano 'pi tasyāṃ puri pratigṛhaṃ vihitotsavo 'bhūt //
KSS, 4, 1, 3.2 vihāraikarasaś cābhūd vasantakasakhaḥ sukhī //
KSS, 4, 1, 5.2 abhede vādanāṅguṣṭhakampo 'bhūd bhedasūcakaḥ //
KSS, 4, 1, 16.2 sā svāyudhaikasiddhe 'bhūt prakriyā mṛgayārase //
KSS, 4, 1, 20.2 babhūva pāṇḍur iti te rājā pūrvapitāmahaḥ //
KSS, 4, 1, 21.1 taveva tasya dve eva bhavye bhārye babhūvatuḥ /
KSS, 4, 1, 21.1 taveva tasya dve eva bhavye bhārye babhūvatuḥ /
KSS, 4, 1, 25.2 bhāryāsaṃbhogakāle te madvan mṛtyur bhaviṣyati //
KSS, 4, 1, 35.2 sarvavidyādharāṇāṃ yaś cakravartī bhaviṣyati //
KSS, 4, 1, 46.2 nītābhūnnikaṭaṃ devyāḥ pratīhāreṇa tena sā //
KSS, 4, 1, 57.2 rājye 'sya bahudāyāde yena nāpad bhaviṣyati //
KSS, 4, 1, 64.2 devadattas tu nīto 'bhūd anyadeśam alakṣitaḥ //
KSS, 4, 1, 115.2 māsamātraṃ sthitābhūvaṃ kṛcchrakarmopajīvinī //
KSS, 4, 1, 125.2 vaideśikaḥ sa jāne 'haṃ devaras te bhaviṣyati //
KSS, 4, 1, 138.1 yuṣmādṛśeṣu jāyeta yaḥ sa ko 'pyuttamo bhavet /
KSS, 4, 1, 139.2 abhūd vāsavadattā sā taccintākrāntamānasā //
KSS, 4, 1, 144.2 nātho vidyādharāṇāṃ yo bhavitā matprasādataḥ //
KSS, 4, 2, 9.2 babhūva sā dohadinī prasaṅgopanatāsu ca //
KSS, 4, 2, 18.1 tasyābhūt kalpavṛkṣaś ca gṛhe pitṛkramāgataḥ /
KSS, 4, 2, 29.2 parārthaṃ viniyujyeta tadāptaṃ tat phalaṃ bhavet //
KSS, 4, 2, 30.2 adaridrā bhavatyeṣā sarvārthijanasaṃhatiḥ //
KSS, 4, 2, 42.2 āsatāṃ kṛpaṇā ete mā bhūt svakulasaṃkṣayaḥ //
KSS, 4, 2, 49.2 abhūn manomṛgāmandavāgurābandhasaṃnibham //
KSS, 4, 2, 52.2 yuvarāja mamābhūt sā bhāryā pūrve 'pi janmani //
KSS, 4, 2, 56.1 asti pūrvam ahaṃ vyomacārī vidyādharo 'bhavam /
KSS, 4, 2, 56.2 himavacchṛṅgamārgeṇa gato 'bhūvaṃ kadācana //
KSS, 4, 2, 61.2 dvīpāntaraṃ gato 'bhūvaṃ vaṇijyāyai tadājñayā //
KSS, 4, 2, 65.1 sa dṛṣṭvaivārdrahṛdayaḥ śabaro 'pyabhavan mayi /
KSS, 4, 2, 101.1 ahaṃ ca prāpito 'bhūvaṃ kramāt tena tarasvinā /
KSS, 4, 2, 104.2 āvayor abhavan naktaṃ pibatostatsarojalam //
KSS, 4, 2, 106.2 didṛkṣayeva sphuratā sā kanyātrāgatābhavat //
KSS, 4, 2, 123.2 iti vāksudhayā sā mām ānandya viratābhavat //
KSS, 4, 2, 133.2 sā mayā pariṇītābhūn militākhilabandhunā //
KSS, 4, 2, 140.1 auddhatyenāmunā pāpa gaccha siṃho bhaviṣyasi /
KSS, 4, 2, 154.2 kṛtavidyo yathāvacca pariṇīto 'bhavat tataḥ //
KSS, 4, 2, 161.1 sadāraś ca gato 'bhūvaṃ giriṃ kālañjaraṃ tataḥ /
KSS, 4, 2, 164.1 bhāryāmittre ime eva bhūyāstāṃ smarato mama /
KSS, 4, 2, 175.1 babhūva cotsavastatra cañcaddyucaracāraṇaḥ /
KSS, 4, 2, 190.1 nāgā bhavantu me bhakṣyā iti so 'pi harestataḥ /
KSS, 4, 2, 199.2 kadācid amṛtaścyotalepo 'pyasmin bhaved iti //
KSS, 4, 2, 202.2 prabhṛṣṭagarbhiṇīgarbham abhūt kṣapitapannagam //
KSS, 4, 2, 227.2 tat kutra nītastārkṣyeṇa kṣaṇe 'smin sa bhaviṣyati //
KSS, 4, 2, 237.1 tacchrutvātīva vibhrānto babhūva sa khageśvaraḥ /
KSS, 4, 2, 239.2 kiṃvā sulabhapāpā hi bhavantyunmārgavṛttayaḥ //
KSS, 4, 3, 18.1 ayaṃ niraparādhāyā mama bhartā bhavann api /
KSS, 4, 3, 33.1 tasyābhavacca vikṛtā vapuṣīvāśaye 'pyalam /
KSS, 4, 3, 51.1 itthaṃ dārādayo 'pīha bhavanti bhuvane nṛṇām /
KSS, 4, 3, 58.2 mantriṇo 'mī bhaviṣyanti vairivaṃśāvamardinaḥ //
KSS, 4, 3, 60.2 devī vāsavadattābhūd āsannaprasavodayā //
KSS, 4, 3, 74.1 anena bhavitavyaṃ ca divyaṃ kalpam atandriṇā /
KSS, 4, 3, 85.2 ānandamayyāṃ sarvasyām api tasyām abhūt puri //
KSS, 4, 3, 93.2 yuktaḥ sadaiva naravāhanadatta āsīd yukto guṇair iva mahodayahetubhūtaiḥ //
KSS, 5, 1, 11.1 so 'pyavādīd ahaṃ martyo bhūtvā vidyādharādhipaḥ /
KSS, 5, 1, 13.1 ityuktavantaṃ taṃ dṛṣṭabhaviṣyaccakravartinam /
KSS, 5, 1, 19.1 abhavad vardhamānākhye pure bhūtalabhūṣaṇe /
KSS, 5, 1, 20.1 tasyonnatimataścābhūnmahiṣī kanakaprabhā /
KSS, 5, 1, 43.1 tasmai tvayāhaṃ dātavyā sa me bhartā bhaviṣyati /
KSS, 5, 1, 45.2 iyat kathaṃ vijānāti bālā bhūtvānyathā hyasau //
KSS, 5, 1, 71.2 tasmāt kanakapuryākhyāṃ nagarīṃ tāṃ gato 'bhavam //
KSS, 5, 1, 78.2 tāta rājāpi bhūtvā tvam avicāryaiva ceṣṭase //
KSS, 5, 1, 82.2 śivamādhavasaṃjñau ca dhūrtau tatra babhūvatuḥ //
KSS, 5, 1, 94.2 kukarmajām ivābhyasyan bhaviṣyantīm adhogatim //
KSS, 5, 1, 98.1 kṛtapūjaśca bhūyo 'pi mithyā japaparo 'bhavat /
KSS, 5, 1, 131.2 so 'rthitaścābhavallobhād upacāropajīvinā //
KSS, 5, 1, 145.2 tatkṣaṇaṃ so 'pi dhūrto 'bhūcchanairunmīlitekṣaṇaḥ //
KSS, 5, 1, 181.2 ūcire ca sa tacchrutvā vajrāhata ivābhavat //
KSS, 5, 1, 187.1 tataḥ śivo 'bravīd rājann ā bālyāt tāpaso 'bhavam /
KSS, 5, 1, 202.1 ataḥ saṃprati mā bhūt te madvivāhakṛte tvarā /
KSS, 5, 1, 202.2 sthitāsmi tāvat kanyaiva paśyāmo bhavitātra kim //
KSS, 5, 2, 19.1 na jāne kva bhavet sā tu bhagavān vaktu vetti cet /
KSS, 5, 2, 32.2 bhāvyaṃ dvīpāntare vatsa tatropāyaṃ ca vacmi te //
KSS, 5, 2, 34.2 tena sā nagarī jātu bhaved dṛṣṭā śrutāpi vā //
KSS, 5, 2, 83.2 brahman vijayadattena viyogaste bhaviṣyati //
KSS, 5, 2, 90.2 bhayeneva jvareṇābhūd ūrdhvaromā savepathuḥ //
KSS, 5, 2, 105.1 tadāsvādena bālaśca sampanno 'bhūt sa rākṣasaḥ /
KSS, 5, 2, 109.2 sa baṭuḥ pitaraṃ muktvā rakṣobhūtastirodadhe //
KSS, 5, 2, 127.1 so 'pi rājñaḥ priyo bhūtvā dinaiḥ prāpa parāṃ śriyam /
KSS, 5, 2, 154.2 savismayaḥ sābhitāpaḥ saharṣaśca babhūva saḥ //
KSS, 5, 2, 162.1 aśokadatto bhavyāyā bhartā ca duhitur yadi /
KSS, 5, 2, 162.2 bhavenmadanalekhāyāstad bhadram iti me matiḥ //
KSS, 5, 2, 171.1 tayośca so 'bhūd rājendraputrīviprendraputrayoḥ /
KSS, 5, 2, 176.1 ratnānīdṛṃśi bhūyāṃsi na bhavantyeva bhūtale /
KSS, 5, 2, 201.1 ayaṃ bhavyo yuvā vīro yogyo me duhituḥ patiḥ /
KSS, 5, 2, 202.2 jalaṃ madhye śmaśānaṃ tvam ānīto 'bhūr mayā mṛṣā //
KSS, 5, 2, 214.2 śmaśānaṃ prāpitaḥ so 'bhūnnijasiddhiprabhāvataḥ //
KSS, 5, 2, 232.1 abhaviṣyad dvitīyaṃ ced īdṛśaṃ kanakāmbujam /
KSS, 5, 2, 263.2 upāgāt sāpyabhūt kṣīṇaśāpā vidyādharī tadā //
KSS, 5, 2, 266.2 na pitroreva lokasyāpyutsavāya babhūvatuḥ //
KSS, 5, 2, 270.2 abhyarthitādhikaprāptihṛṣṭaḥ so 'pyabhavannṛpaḥ //
KSS, 5, 2, 272.2 abhavat kīdṛśo vatsa vṛttānto varṇyatām iti //
KSS, 5, 2, 274.2 rakṣobhūtastvayā tāvad dṛṣṭo māyāvimohitaḥ //
KSS, 5, 2, 275.2 tato 'nyairaham āhūtastanmadhye milito 'bhavam //
KSS, 5, 2, 284.2 tatrāpi viprayogaśca vicitro vāṃ bhaviṣyati //
KSS, 5, 2, 286.1 tadā vidyādharaguror vidyāṃ prāpya bhaviṣyathaḥ /
KSS, 5, 2, 287.2 viyogo 'tra yathā bhūtastat sarvaṃ viditaṃ ca vaḥ //
KSS, 5, 2, 296.1 tat sattvasāgara bhavān api ko'pi jāne devāṃśa eva bhavitā ca yatheṣṭasiddhiḥ /
KSS, 5, 3, 11.2 atrāvarte gatānāṃ hi na bhavatyāgamaḥ punaḥ //
KSS, 5, 3, 18.1 kadācijjīvitopāyo bhaved bhavyākṛtestava /
KSS, 5, 3, 19.2 babhūva nikaṭe tasya taroḥ pravahaṇaṃ tataḥ //
KSS, 5, 3, 30.2 ahaṃ vihartuṃ kanakapurīm adya gato 'bhavam //
KSS, 5, 3, 62.2 mānuṣaḥ putri bhartā te bhaviteti samādiśat //
KSS, 5, 3, 69.1 tasya cābhūt tathetyatra tiṣṭhatastat tadā sukham /
KSS, 5, 3, 71.2 tvayā caikākinā duḥkhaṃ na bhāvyaṃ divasadvayam //
KSS, 5, 3, 90.2 yadi vā ko 'tra jānāti kīdṛśī bhavitavyatā //
KSS, 5, 3, 96.1 taistūrṇaṃ nṛpateragraṃ sa nīto 'bhūnnṛpo 'pi tam /
KSS, 5, 3, 103.2 acirāccaiṣa bhartā me tatrasthāyā bhaviṣyati //
KSS, 5, 3, 105.2 muneḥ śāpād ahaṃ hyatra jātābhūvaṃ bhavadgṛhe //
KSS, 5, 3, 149.2 bhoḥ śaktideva mā bhaiṣīr na te 'niṣṭaṃ bhaviṣyati //
KSS, 5, 3, 165.1 asmin dvīpe dvitīyāpi bhāryā te bhavitādhunā /
KSS, 5, 3, 165.2 sā cāryaputra nacirād dhṛtagarbhā bhaviṣyati //
KSS, 5, 3, 169.1 ahaṃ janmāntare 'bhūvaṃ kāpi vidyādharī purā /
KSS, 5, 3, 189.1 vīra tat smara yanmahyaṃ pratiśrutam abhūt tvayā /
KSS, 5, 3, 196.2 devadattābhidhāno 'bhūd dyūtaikavyasanī yuvā //
KSS, 5, 3, 210.1 ekadā ca saparyānte dvidhābhūtāt tarostataḥ /
KSS, 5, 3, 233.2 jihmo vidyādharo bhūtvā jālapādaḥ kham udyayau //
KSS, 5, 3, 253.2 ityuktvārpitavidyā sā devī sadyastiro 'bhavat //
KSS, 5, 3, 257.1 itīdṛṃśi bhavantyeva kāryāṇi tad idaṃ mama /
KSS, 5, 3, 259.2 kaṇṭhe muṣṭyā gṛhīto hi khaḍgo 'sau te bhaviṣyati //
KSS, 5, 3, 276.2 pariṇītābhūd bhavatā śaśirekhā matsvasā seyam //
KSS, 5, 3, 284.1 atha so 'pi śaktivego rājā bhūtvā viveśa kanakapurīm /
KSS, 5, 3, 288.2 gacchāmi cāham adhunā nṛpate svadhāma dṛṣṭaprabhur bhavatu bhadram abhaṅguraṃ vaḥ //
KSS, 6, 1, 5.2 naravāhanadatto 'bhūd vyutkrāntāṣṭamavatsaraḥ //
KSS, 6, 1, 10.1 atrāntare kathāsaṃdhau yad abhūt tanniśamyatām /
KSS, 6, 1, 12.2 abhūt tārāvarasphītajinabhaktākhilaprajaḥ //
KSS, 6, 1, 16.1 ratnadattābhidhānaśca tasyābhūt tanayo yuvā /
KSS, 6, 1, 32.2 kiṃ mayāpakṛtaṃ rājño bhaved iti vicintayan //
KSS, 6, 1, 39.1 īdṛg eva hi sarvasya jantor mṛtyubhayaṃ bhavet /
KSS, 6, 1, 79.2 abhavad dharmadattākhyaḥ kośalādhipatir nṛpaḥ //
KSS, 6, 1, 88.2 gṛhe 'ham abhavaṃ dāsī suvṛttā pūrvajanmani //
KSS, 6, 1, 89.1 devadāsābhidhānaśca patiratra mamābhavat /
KSS, 6, 1, 92.1 akaliprasare gehe saṃtoṣaḥ sukhinorabhūt /
KSS, 6, 1, 93.1 ekaikato 'dhikaṃ kiṃcid yad ācchādanam apyabhūt /
KSS, 6, 1, 101.1 vaṇikkarmakaro 'bhūvaṃ devadāso 'ham eva saḥ /
KSS, 6, 1, 106.1 evaṃ bhavanti bhadrāṇi dharmād eva yadādarāt /
KSS, 6, 1, 108.1 satyaṃ samyakkṛto 'lpo 'pi dharmo bhūriphalo bhavet /
KSS, 6, 1, 109.2 brāhmaṇasyābhavañśiṣyāḥ sapta brāhmaṇaputrakāḥ //
KSS, 6, 1, 129.2 abhyajāyata tīrthasya guṇājjātismarastvabhūt //
KSS, 6, 1, 138.1 tasyāṃ vikramasiṃhākhyo babhūvānvarthayākhyayā /
KSS, 6, 1, 163.2 abhūt karabhako nāma vipro 'syām eva vaḥ puri //
KSS, 6, 1, 166.1 pravṛttaścābhavaṃ dyūtaṃ śastravidyāśca sevitum /
KSS, 6, 1, 167.2 aṭavīm ekadā bāṇān ahaṃ kṣeptuṃ gato 'bhavam //
KSS, 6, 1, 192.1 tūṣṇīṃ bhavāstyupāyo 'tra yatkṛte tvam ihāgataḥ /
KSS, 6, 1, 206.1 tuṣṭo 'smi vāṃ bhayaṃ mā bhūd ihaiva puri tiṣṭhatam /
KSS, 6, 1, 208.2 evaṃ ca sāhasadhaneṣvatha buddhimatsu saṃtuṣya dānaniratāḥ kṣitipā bhavanti //
KSS, 6, 1, 209.2 śaśvad bhavet tadanurūpavicitrabhogaḥ sarvo hi nāma sasurāsura eṣa sargaḥ //
KSS, 6, 2, 1.2 rājñī takṣaśilāyāṃ sā tārādattā śanairabhūt //
KSS, 6, 2, 5.2 dṛṣṭvā tadrūpaputrāśāvaiphalyavimanā abhūt //
KSS, 6, 2, 18.1 tathā ca rājaputro 'tra viraktaḥ ko 'pyabhūt purā /
KSS, 6, 2, 25.1 tacchrutvā bhikṣuravadanmā bhūd amba tava vyathā /
KSS, 6, 2, 60.2 acintayad aho keyam asaṃbhāvyavapur bhavet //
KSS, 6, 2, 70.2 tadduḥkhācca sa rājābhūt tadā prāṇavyayodyataḥ //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 2.1 ratyānandasyodbodhe anirvacanīyānandasya kāraṇabhūtatvāt //
KādSvīS, 1, 16.1 tīyapratyayasya prakṛtibhūtāyām avasthāyāṃ kaśyasvīkaraṇasyātyāvaśyakatvaṃ sati pūrvarūpasaṃyoge //
Kālikāpurāṇa
KālPur, 52, 3.3 upadekṣyāmi tattvena yena sarvaṃ bhaviṣyati //
KālPur, 52, 18.1 uttarābhimukho bhūtvā sthaṇḍilaṃ mārjayet tataḥ /
KālPur, 52, 24.1 varṇānāṃ ca saha dvārair evameva kramo bhavet /
KālPur, 52, 26.2 yavānāṃ maṇḍalairekamaṅgulaṃ cāṣṭabhirbhavet //
KālPur, 55, 7.2 uttarābhimukho bhūtvā baliṃ pūrvamukhaṃ tathā //
KālPur, 55, 23.2 cintayitvā guruṃ mūrdhni yathā varṇādikaṃ bhavet //
KālPur, 55, 31.2 trayāṇāmatha nāḍīnāṃ hṛdaye caikatā bhavet //
KālPur, 55, 35.2 caturvargastvayi nyastas tasmānme siddhidā bhava //
KālPur, 55, 40.2 aṃguṣṭhena bhavet tasya niṣphalastasya tajjapaḥ //
KālPur, 55, 54.1 hastacyutāyāṃ vighnaṃ syācchinnāyāṃ maraṇaṃ bhavet /
KālPur, 55, 57.1 asaṃkhyātaṃ ca yajjaptaṃ tasya tanniṣphalaṃ bhavet /
KālPur, 55, 84.1 pāpakṣayo bhaved yasmāt puraścaraṇakarmaṇā /
KālPur, 56, 58.1 vāyor iva matistasya bhaved anyair avāritā /
KālPur, 56, 59.1 aṣṭamyāṃ saṃyato bhūtvā navamyāṃ vidhivacchivām /
KālPur, 56, 66.1 anyasya varadaḥ so 'rthairnityaṃ bhavati paṇḍitaḥ /
KālPur, 56, 67.1 vadecchlokasahasrāṇi bhavecchrutidharastathā /
Kṛṣiparāśara
KṛṣiPar, 1, 3.2 kṛṣyanvito hi loke'sminbhūyādekaśca bhūpatiḥ //
KṛṣiPar, 1, 14.2 pṛthivī dhūlisampūrṇā vṛṣṭihīnā śanau bhavet //
KṛṣiPar, 1, 16.1 yasmin saṃvatsare caiva candro rājā bhaved dhruvam /
KṛṣiPar, 1, 17.1 śasyahānirbhavettatra nityaṃ rogaśca mānave /
KṛṣiPar, 1, 26.3 āḍhakasya bhavenmānaṃ munibhiḥ parikīrtitam //
KṛṣiPar, 1, 34.2 pauṣe yadā bhavati māsi site ca pakṣe toyena tatra sakalā plavate dharitrī //
KṛṣiPar, 1, 35.1 pauṣe masi yadā vṛṣṭiḥ kujjhaṭirvā yadā bhavet /
KṛṣiPar, 1, 35.2 tadādau saptame māsi vāripūrṇā bhavenmahī //
KṛṣiPar, 1, 36.1 yadā pauṣe site pakṣe nabho meghāvṛtaṃ bhavet /
KṛṣiPar, 1, 36.2 toyāvṛtā dharitrī ca bhavet saṃvatsare tadā //
KṛṣiPar, 1, 40.2 tadā syācchobhanā prāvṛḍ bhavetsasyavatī mahī //
KṛṣiPar, 1, 41.2 vidyunmālākulaṃ vā yadi bhavati nabho naṣṭacandrārkatāraṃ tāvadvarṣanti meṣā dharaṇitalagatā yāvad ā kārtikāntam //
KṛṣiPar, 1, 42.1 māghe māsi nirantaraṃ yadi bhavet prāleyatoyāgamo vātā vānti ca phālgune jaladharaiścitre ca channaṃ nabhaḥ /
KṛṣiPar, 1, 43.2 pañcamyādiṣu pañcasu kumbhe 'rke yadi bhavati rohiṇīyogāḥ /
KṛṣiPar, 1, 44.2 pratipadi madhumāse bhānuvāraḥ sitāyāṃ yadi bhavati tadā syāccittalā vṛṣṭirabde /
KṛṣiPar, 1, 45.2 jalanidhirapi śoṣaṃ yāti vāre ca śaurerbhavati khalu dharitrī dhūlijālairadṛśyā //
KṛṣiPar, 1, 46.1 caitrādyabhāge citrāyāṃ bhavecca cittalā kṣitiḥ /
KṛṣiPar, 1, 50.2 samaṃ caivādhikaṃ nyūnaṃ bhaviṣyajjalakāṅkṣayā //
KṛṣiPar, 1, 51.1 gatavatsaravadvāri vanyā caiva same bhavet /
KṛṣiPar, 1, 51.2 hīne hīnaṃ bhavedvāri bhaved vanyā ca tādṛśī //
KṛṣiPar, 1, 51.2 hīne hīnaṃ bhavedvāri bhaved vanyā ca tādṛśī //
KṛṣiPar, 1, 52.2 iti parāśareṇoktaṃ bhaviṣyadvṛṣṭilakṣaṇam //
KṛṣiPar, 1, 55.2 yena yenājasaṃkrāntistena prāvṛṭphalaṃ bhavet //
KṛṣiPar, 1, 61.2 jīmūtairveṣṭito 'sau yadi bhavati ravirgamyamāno 'staśaile tāvatparyantameva pragalati jalado yāvadastaṃ tulāyāḥ //
KṛṣiPar, 1, 62.3 tadā vṛṣṭirbhavettāvad yāvannottiṣṭhate hariḥ //
KṛṣiPar, 1, 64.1 śrāvaṇe māsi rohiṇyāṃ na bhavedvarṣaṇaṃ yadi /
KṛṣiPar, 1, 66.2 bhekaḥ śabdāyate kasmāt tadā vṛṣṭirbhaveddhruvam //
KṛṣiPar, 1, 67.2 dhāvanti śalabhā mattāḥ sadyovṛṣṭirbhaved dhruvam //
KṛṣiPar, 1, 68.2 mayūrāścaiva nṛtyanti sadyovṛṣṭirbhaved dhruvam //
KṛṣiPar, 1, 98.2 pitṛdevātithīnāṃ ca nānnadāne bhavet kṣamaḥ //
KṛṣiPar, 1, 104.1 sarvā gojātayaḥ susthā bhavantyetena tadgṛhe /
KṛṣiPar, 1, 113.1 pañcahastā bhavedīṣā sthāṇuḥ pañcavitastikaḥ /
KṛṣiPar, 1, 135.1 uttarābhimukho bhūtvā kṣīreṇārghyaṃ nivedayet /
KṛṣiPar, 1, 144.2 gṛhiṇī mriyate tasya tathā cāgnibhayaṃ bhavet //
KṛṣiPar, 1, 145.1 phālotpāṭe ca bhagne ca deśatyāgo bhaveddhruvam /
KṛṣiPar, 1, 146.1 īṣābhaṅgo bhavedvāpi kṛṣakaprāṇanāśakaḥ /
KṛṣiPar, 1, 149.2 kṛṣibhaṅgo bhavettasya pīḍā vāpi śarīrajā //
KṛṣiPar, 1, 151.1 hale pravāhamāṇe tu śakṛnmūtraṃ bhaved yadā /
KṛṣiPar, 1, 176.2 mṛgaśirasi nivṛtte raudrapāde 'mbuvācī bhavati ṛtumatī kṣmā varjayettrīṇyahāni /
KṛṣiPar, 1, 176.3 yadi vapati kṛṣāṇaḥ kṣetramāsādya bījaṃ na bhavati phalabhāgī dāruṇaścātra kālaḥ //
KṛṣiPar, 1, 180.2 susthā bhavantu kṛṣakā dhanadhānyasamṛddhibhiḥ //
KṛṣiPar, 1, 189.3 na samyak phalamāpnoti tṛṇakṣīṇā kṛṣirbhavet //
KṛṣiPar, 1, 190.1 kulīrabhādrayormadhye yaddhānyaṃ nistṛṇaṃ bhavet /
KṛṣiPar, 1, 190.2 tṛṇairapi tu sampūrṇaṃ taddhānyaṃ dviguṇaṃ bhavet //
KṛṣiPar, 1, 192.2 nistṛṇā hi kṛṣāṇānāṃ kṛṣiḥ kāmadughā bhavet //
KṛṣiPar, 1, 195.5 na vyādhikīṭahiṃsrāṇāṃ bhayaṃ tatra bhavet kvacit //
KṛṣiPar, 1, 203.2 susthā bhavantu kṛṣakā dhanadhānyasamanvitāḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 35.2 bhaktir bhavati govinde smaraṇaṃ kīrtanaṃ tathā //
KAM, 1, 64.2 saṃkīrtya nārāyaṇaśabdamātraṃ vimuktaduḥkhāḥ sukhino bhavanti //
KAM, 1, 75.2 nādagdhāśeṣapāpānāṃ bhakti bhavati keśave //
KAM, 1, 79.1 bhārabhūtaiḥ kāryam ebhiḥ kiṃ tasya nṛpaśor dvija /
KAM, 1, 127.1 ekādaśyāṃ yadā brahman dinakṣayatithir bhavet /
KAM, 1, 168.1 ekādaśendriyaiḥ pāpaṃ yat kṛtaṃ bhavati prabho /
KAM, 1, 175.2 padmanābhadine bhuṅkte nigrāhyo dasyuvad bhavet //
KAM, 1, 178.1 sakṛd bhojanasaṃyuktā hy upavāse bhaviṣyatha /
KAM, 1, 196.2 tīrthakoṭisahasrais tu snāto bhavati pratyaham //
KAM, 1, 208.3 ataḥ karmakṣayān muktiḥ kuta eva bhaviṣyati //
KAM, 1, 214.2 sikthe sikthe bhavet puṇyaṃ cāndrāyaṇaśatādhikam //
KAM, 1, 216.2 śucir eva bhaven nityam ūrdhvapuṇḍrāṅkito naraḥ //
KAM, 1, 218.2 vyarthaṃ bhavati tat sarvam ūrdhvapuṇḍraṃ vinākṛtam //
KAM, 1, 224.2 kuryād akāmaḥ satataṃ bhavet //
KAM, 1, 226.2 sad eva vīryavattaraṃ bhavati //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 82.3 tadvadbhavenmudgaparṇī tridoṣāsraharā laghuḥ //
MPālNigh, Abhayādivarga, 324.2 granthe'bhūnmadanavinodanāmni pūrṇo vargo'yaṃ lalitapadāṅkito 'bhayādiḥ //
MPālNigh, 4, 1.1 yadvāñchayā viśvakṛto'pi devā brahmādayo yānti muhurbhavanti /
MPālNigh, 4, 68.2 granthe'bhūnmadanavinodanāmni pūrṇaścitro 'yaṃ lalitapadaiḥ suvarṇavargaḥ //
Mahācīnatantra
Mahācīnatantra, 7, 5.1 jitvā suragaṇān sarvān indro 'bhūt svayam eva saḥ /
Mahācīnatantra, 7, 15.2 tvayaiva vadhyo bhavitā sa durātmā na saṃśayaḥ //
Mahācīnatantra, 7, 21.1 asyaiva vadhyaḥ sa valo durātmāsau bhaviṣyati /
Maṇimāhātmya
MaṇiMāh, 1, 30.2 sa bhaveddhanalābhāya nātra kāryā vicāraṇā //
MaṇiMāh, 1, 38.1 nīlavarṇo bhaved yas tu bindupañcakabhūṣitaḥ /
MaṇiMāh, 1, 40.1 kāṃsyavarṇo bhaved yas tu nānārekhāsamākulaḥ /
MaṇiMāh, 1, 41.1 pītavarṇo bhaved yas tu dvirekhaḥ sitabindukaḥ /
MaṇiMāh, 1, 43.1 haridvarṇo bhaved yas tu śvetarekhāvibhūṣitaḥ /
MaṇiMāh, 1, 47.1 ratkam ardhaṃ ca kṛṣṇārdhaṃ śvetaṃ kiṃcid bhaved yadi /
MaṇiMāh, 1, 47.2 evaṃrūpo bhaved yas tu sarpādiviṣanāśanaḥ //
MaṇiMāh, 1, 49.2 evaṃrūpo bhaved yas tu mahāsarpaviṣāpahaḥ //
MaṇiMāh, 1, 52.1 raktavarṇā bhavantīha nānābindusamākulāḥ /
Mukundamālā
MukMā, 1, 6.1 nāsthā dharme na vasunicaye naiva kāmopabhoge yadbhāvyaṃ tadbhavatu bhagavanpūrvakarmānurūpam /
MukMā, 1, 6.1 nāsthā dharme na vasunicaye naiva kāmopabhoge yadbhāvyaṃ tadbhavatu bhagavanpūrvakarmānurūpam /
MukMā, 1, 23.2 mā sprākṣaṃ mādhava tvāmapi bhuvanapate cetasāpahnuvānaṃ mā bhūvaṃ tvatsaparyāvyatikararahito janmajanmāntare 'pi //
Mātṛkābhedatantra
MBhT, 1, 3.2 tad vadasva viśeṣeṇa yathā ratnādikaṃ bhavet //
MBhT, 1, 5.2 śṛṇu devi pravakṣyāmi yathā ratnādikaṃ bhavet /
MBhT, 1, 12.1 binduṃ vedāntaparyantam ardhaśoṣaṃ bhaved yadā /
MBhT, 1, 16.2 satyaṃ satyaṃ hi girije raupyaṃ bhavati niścitam //
MBhT, 1, 21.2 gandhahīnaṃ bhaven madyaṃ kenopāyena śaṅkara /
MBhT, 2, 2.2 vardhamānaṃ sadā liṅgaṃ praveśo vā kathaṃ bhavet //
MBhT, 2, 11.1 tatpatreṇa bhavet puṣpaṃ vṛntayuktaṃ tripattrakam /
MBhT, 2, 13.1 puruṣasya tu yac chukraṃ śakte raktādhiko bhavet /
MBhT, 2, 13.2 tadā kanyā bhaved devi viparītaḥ pumān bhavet //
MBhT, 2, 13.2 tadā kanyā bhaved devi viparītaḥ pumān bhavet //
MBhT, 2, 14.1 ubhayos tulyaśukreṇa klībaṃ bhavati niścitam //
MBhT, 2, 16.1 galite parameśāni vyakto bhavati saṃtatiḥ //
MBhT, 2, 19.1 budbudā yatra tiṣṭhanti tatraiva saṃtatir bhavet /
MBhT, 2, 20.2 vihāre yo bhavet putro gaṇeśaḥ sa ca kīrtitaḥ //
MBhT, 3, 5.1 bhojanecchā bhavet tasmān nirlipto jīvasaṃjñakaḥ /
MBhT, 3, 10.2 mantrasiddhir bhavet tasya jñānasiddhir na cānyathā //
MBhT, 3, 11.2 yogasiddhir bhavet tasya cāṣṭasiddhir bhaviṣyati //
MBhT, 3, 11.2 yogasiddhir bhavet tasya cāṣṭasiddhir bhaviṣyati //
MBhT, 3, 13.1 mantreṇa śodhitaṃ dravyaṃ bhakṣaṇād amṛtaṃ bhavet /
MBhT, 3, 24.1 yena homaprasādena sākṣād brahmamayo bhavet /
MBhT, 3, 28.1 bāhyahome kāmyasiddhir bhaviṣyati na saṃśayaḥ /
MBhT, 3, 42.1 havir āropamātreṇa vahnir dīpto yathā bhavet /
MBhT, 4, 4.3 naiva spṛśen mahāśaṅkhaṃ sparśanāt kāṣṭhavad bhavet //
MBhT, 4, 5.3 kāraṇasparśamātreṇa mālāḥ śuddhā bhavanti hi //
MBhT, 5, 10.2 prajapet sādhakaśreṣṭhas tataḥ siddho bhaved dhruvam //
MBhT, 5, 13.2 yadi prītā bhavet sā hi tadā kiṃ vā na sidhyati //
MBhT, 5, 15.2 tataḥ siddho bhaven mantrī nātra kāryā vicāraṇā //
MBhT, 5, 25.2 bhasmayoge bhavet svarṇaṃ dhanadāyāḥ prasādataḥ //
MBhT, 5, 33.1 vivāhitāyāḥ kanyāyāḥ pratimāse ca yad bhavet /
MBhT, 5, 35.2 tataḥ siddho bhaven mantrī nānyathā mama bhāṣitam //
MBhT, 5, 38.2 tatkṣaṇe parameśāni svarṇaṃ bhavati niścitam //
MBhT, 5, 39.3 mantrasiddhir bhavet tasya jāyate cirajīvitā //
MBhT, 5, 41.1 maraṇaṃ naiva paśyāmi yadi dhyānayuto bhavet /
MBhT, 6, 17.1 dṛṣṭimātreṇa japtavyaṃ tadā siddhir bhaved dhruvam /
MBhT, 6, 31.2 dhanārthī dhanam āpnoti putrārthī putravān bhavet //
MBhT, 6, 32.1 vivāde jayam āpnoti rājadvāre jayī bhavet /
MBhT, 6, 32.2 sarvatra vijayī bhūtvā devīputra iva kṣitau //
MBhT, 6, 33.2 icchāsiddhir bhavet tasya sarvasiddhir na cānyathā //
MBhT, 6, 51.2 śatavaktraṃ yadi bhavet tadā vaktuṃ na śakyate //
MBhT, 6, 64.1 sārvaṇiḥ sūrya ityādi sārvaṇir bhavitā manuḥ etanmātraṃ paṭhed devi kiṃcin nyūnādhikaṃ na hi //
MBhT, 6, 69.2 punas tenaiva kartavyaṃ tataḥ siddho bhaved dhruvam //
MBhT, 7, 37.2 pūjāphalaṃ bhavet tasya satyaṃ satyaṃ sureśvari //
MBhT, 7, 43.1 deyaṃ śiṣyāya śāntāya cānyathā patanaṃ bhavet /
MBhT, 7, 57.3 ādhārabhede deveśa sādhakaḥ phalabhāg bhavet //
MBhT, 7, 61.2 saṃskāraṃ ca pravakṣyāmi viśeṣa iha yad bhavet //
MBhT, 7, 65.3 pārthive ca śilādau ca viśeṣo yadi vā bhavet //
MBhT, 8, 10.2 ata eva hi deveśi viratā bhava pārvati //
MBhT, 8, 12.4 tāḍanād rogayuktaḥ syāt tāḍanān maraṇaṃ bhavet //
MBhT, 8, 25.1 tad evauṣadhayogena baddho bhavati nānyathā //
MBhT, 8, 32.2 kiṃcid uṣṇaṃ prakartavyaṃ yato dṛḍhataro bhavet //
MBhT, 8, 34.1 kiṃcid uṣṇaṃ prakartavyaṃ yāvad dṛḍhataro bhavet /
MBhT, 8, 34.2 vinā hy auṣadhayogena bhasma bhavati nānyathā //
MBhT, 9, 15.2 trimadhvaktena vidhinā tataḥ siddho bhaved dhruvam //
MBhT, 10, 2.3 yady eko jāyate vīryas tasya mūrtir bhaved dhruvam //
MBhT, 10, 5.3 acākṣuṣe mahādeva dhyānaṃ vā kīdṛśaṃ bhavet //
MBhT, 10, 6.3 ākārarahite devi yathā dhyānādikaṃ bhavet //
MBhT, 10, 8.3 yena vākyena deveśa devī tuṣṭā bhavaty api //
MBhT, 10, 13.2 tathā ca nityapūjāyāṃ yadi śakto bhaven naraḥ //
MBhT, 10, 14.1 kevalaṃ balidānena siddho bhavati nānyathā /
MBhT, 10, 17.1 kevalaṃ balidānena cāśvamedhaphalaṃ bhavet /
MBhT, 10, 18.2 na bhakṣed yadi mohena na yajñaphalabhāg bhavet //
MBhT, 10, 20.2 mahābhaktiyuto bhūtvā śṛṇoti paṭalaṃ yadi //
MBhT, 11, 19.2 svayaṃ hotā bhaved vipro guror ājñānusārataḥ //
MBhT, 11, 32.2 yat phalaṃ labhate devi tasmāl lakṣaguṇaṃ bhavet //
MBhT, 11, 33.2 dattvā yat phalam āpnoti tasmāl lakṣaguṇaṃ bhavet //
MBhT, 11, 45.2 sa caṇḍālasamo devi yadi vyāsasamo bhavet //
MBhT, 12, 14.2 pārthive śivapūjāyāṃ sarvasiddhiyuto bhavet //
MBhT, 12, 17.2 gaṅgāyāṃ ca lakṣaguṇaṃ lākṣāyāṃ rogavān bhavet //
MBhT, 12, 21.1 śivasya pūjanād devi caturvargādhipo bhavet /
MBhT, 12, 22.3 teṣāṃ pūjā bhaved devi śambhunāthasya pūjanāt //
MBhT, 12, 25.3 sarvasiddhiyuto bhūtvā sa naraḥ siddha eva hi //
MBhT, 12, 29.1 sākṣāddhomo maheśāni śivasya pūjanād bhavet /
MBhT, 12, 29.2 mahāyajñeśvaro martyaḥ śivasya pūjanād bhavet //
MBhT, 12, 35.2 sārdhatrikoṭitīrthasya snānasya phalabhāg bhavet //
MBhT, 12, 41.2 mantradhāraṇamātreṇa tadātmā tanmayo bhavet /
MBhT, 12, 41.3 kathaṃ vā vātulaḥ so 'pi kathaṃ vā rogavān bhavet //
MBhT, 12, 45.1 luptavarṇe buddhināśaś chinne nāśo bhavet kila /
MBhT, 12, 48.1 sarvāṅge vai bhavej jvālā dehamadhye viśeṣataḥ /
MBhT, 12, 49.1 sadā vātulavat sarvaṃ pratyakṣe svapnavad bhavet /
MBhT, 12, 50.3 yadi daivād bhaved deva tasyopāyaṃ vadasva me //
MBhT, 12, 51.3 yadi bhaktir bhaved devi tasya siddhir adūrataḥ //
MBhT, 12, 58.1 tato 'pi yadi naivābhūt sādhakaḥ sthiramānasaḥ /
MBhT, 12, 59.1 yadi mṛtyur bhavet tasya tathāpi muktibhāg bhavet /
MBhT, 12, 59.1 yadi mṛtyur bhavet tasya tathāpi muktibhāg bhavet /
MBhT, 12, 59.2 kathanasya doṣaśāntir bhavaty eva na saṃśayaḥ //
MBhT, 12, 61.2 tato 'pi yadi naivābhūt sādhakaḥ sthiramānasaḥ //
MBhT, 13, 16.2 śabde jāte bhaved rogaḥ karabhraṣṭād vināśakṛt //
MBhT, 13, 17.1 chinnasūtre bhaven mṛtyus tasmād yatnaparo bhavet /
MBhT, 13, 17.1 chinnasūtre bhaven mṛtyus tasmād yatnaparo bhavet /
MBhT, 14, 1.2 mantradhāraṇamātreṇa tatkṣaṇe tanmayo bhavet /
MBhT, 14, 5.2 vipro vīraś ca nirvāṇī bhavaty eva na saṃśayaḥ //
MBhT, 14, 7.1 svargabhogī bhavaty eva maraṇe nādhikāritā /
MBhT, 14, 10.1 naiva muktir bhavet tasya janma cāpnoti niścitam //
MBhT, 14, 11.3 yatkṛte divyavīrasya mahāmuktir bhaviṣyati //
MBhT, 14, 13.1 nivedanān mahādevyai tat tad devī bhavet kila /
MBhT, 14, 14.1 tanmukhe dānamātreṇa jñānavān sādhako bhavet /
MBhT, 14, 18.1 gaṅgāsāgaratoyaṃ vā prasādaṃ kasya vā bhavet /
MBhT, 14, 19.1 muktibhāgī bhaven martyaḥ snānāvagāhanāt kila /
MBhT, 14, 26.1 anyasya yajanāc caṇḍi sarvanāśo bhaved dhruvam /
MBhT, 14, 27.1 dhananāśo bhaven nityaṃ devyāḥ krodhaś ca jāyate /
MBhT, 14, 36.1 ekasya pūjanāt kānta ubhayoḥ pūjanaṃ bhavet /
MBhT, 14, 38.2 ekasya pūjanād devi mahāsiddhīśvaro bhavet //
MBhT, 14, 42.1 no yajed yadi mohena saiva pāpamayī bhavet //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 13.2 karmarūpādiśabdānāṃ sārthakatvaṃ kathaṃ bhavet //
MṛgT, Vidyāpāda, 1, 15.1 upamanyur haraṃ dṛṣṭvā vimanyur abhavan muniḥ /
MṛgT, Vidyāpāda, 1, 17.2 sāśrugadgadavācas tān vīkṣya prīto 'bhavad dhīraḥ //
MṛgT, Vidyāpāda, 1, 21.1 atha teṣāṃ bharadvājo bhagavān agraṇīr abhūt /
MṛgT, Vidyāpāda, 2, 4.1 tena svabhāvasiddhena bhavitavyaṃ jagatkṛtā /
MṛgT, Vidyāpāda, 5, 2.1 yānvimocayati svāpe śivāḥ sadyo bhavanti te /
MṛgT, Vidyāpāda, 5, 3.1 rudramantrapatīśānapadabhājo bhavanti te /
MṛgT, Vidyāpāda, 5, 8.2 bhavantyetāni liṅgāni kiṃcicchiṣṭe ca dehinām //
MṛgT, Vidyāpāda, 5, 10.1 sargamūle tṛtīyāyāṃ svāpavadbhūtasaṃhṛtau /
MṛgT, Vidyāpāda, 7, 1.2 yeṣāmapāye patayo bhavanti jagato 'ṇavaḥ //
MṛgT, Vidyāpāda, 7, 16.1 na sādhikāre tamasi muktirbhavati kasyacit /
MṛgT, Vidyāpāda, 10, 18.1 puṃstattvaṃ tata evābhūt puṃspratyayanibandhanam /
MṛgT, Vidyāpāda, 10, 26.2 sāṃsiddhikā vainayikāḥ prākṛtāśca bhavantyaṇoḥ //
MṛgT, Vidyāpāda, 11, 20.1 atha vyaktāntarādbuddhergarvo'bhūtkaraṇaṃ citaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 7.3 sarvās tā niṣphalāḥ pretya tamobhūtā hi tāḥ smṛtāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 9.2 triṣavaṇam udakopasparśanam ity uktvoktaṃ darbheṣv āsīno darbhamuṣṭiṃ dhārayamāṇo rakṣobhyo 'pyavijñeyo bhavati śākayāvakapayobhaikṣabhakṣaḥ ṣaḍbhir māsaiḥ pratyakṣībhavantaṃ bhagavantaṃ paśyati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 5.1 atīndriyo 'tīndriyārthadarśī ca kaścit sādhayitum iṣṭas tasya tathāvidhapuruṣapratyakṣeṇāsiddhena sādhanaṃ prāmāṇikasyāpi bhavataḥ kim iti na trapāvaham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 8.2 anekāntaś ca hetus te taccharīrādinā bhavet /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 15.0 kim etan na pramāṇaṃ bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 17.0 paramāṇūnām ācaitanye sati anekatvād ghaṭādivat kāryatvam avyabhicāri iti kila bhavatām abhyupagamaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 29.2 yasmin sati bhavaty eva yat tato 'nyasya kalpane /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 11.0 sa tu tathā tathā pratipādyamāno 'pi na tannirākaraṇapravaṇānāṃ prayojanahetur bhaviṣyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.1, 1.1 bhavatā kila śabdamātraṃ hi devatā iti pratijñātam ataḥ śabdavyatiriktadevatānabhyupagame saty etad āpatitaṃ yad uta vācakavyatiriktavācyārthāsambhavaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 1.0 indro vajrī hiraṇmayaḥ ityādīni vākyāni śakrādidevatāliṅgāni mantrārthavādaparāṇi tv eṣāṃ svarūpayāthārthyam iti yad bhavadbhir abhihitaṃ tat tathāstu svārthapratipādanaparāṇāṃ tu śrūyamāṇānāṃ karmarūpādiśabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.2 ayam āśayaḥ parameśvarāt prāptavaro 'ham ity anṛtavāditvaṃ tadānīṃ tasya bhavet yadi dugdhodadhivaśīkāraḥ pracuramunijanapratyakṣo na syāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.4 praśāntarāgadveṣāṇāṃ sākṣātkṛtabhūtabhaviṣyadarthānāṃ munīnām api mithyāvāditvābhyupagame manvādayo 'pi dattadakṣiṇās tvayety aho svadarśanakauśalam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.4 praśāntarāgadveṣāṇāṃ sākṣātkṛtabhūtabhaviṣyadarthānāṃ munīnām api mithyāvāditvābhyupagame manvādayo 'pi dattadakṣiṇās tvayety aho svadarśanakauśalam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 2.0 atrāpi trikāladarśibhir devaiś ca pravartite pravāde yady asamāśvāsas tarhi āgamam eva na sahata iti vaktavyaṃ tathā ca sati śrutir api asahanasya bhavataḥ prāmāṇyalābhe dainyena bhītabhītā mukham anvīkṣata iti tadanukampayā saṃrakṣyatām atisāhasam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.2 sa ca sarvajagatpravaro varo bhavadbhir abhyarthyatām iti tān āha /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.4 sa tu tadabhyarthitaṃ jñānopadeśaṃ dātuṃ tān prativacanaṃ śrūyatām ity āha kiṃ tu mamaika eva bhavatāṃ madhyāt sakalaśrotṛjanābhimato yathāvasaram anuktavastunaḥ praṣṭā bhavatu sarvaiś caiva bhavadbhiḥ śrūyatām iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.3 ato 'nyeṣv iti etacchāstrārhebhyo ye 'nye aparipakvāñjanatayā paśuśāstrānuvartinas teṣu viṣayeṣu yaḥ kāpilapāñcarātrādi prāpyo 'rthaḥ samyag iti taduktayogyatānusāreṇopapadyate anuguṇo bhavati taṃ prakāśayati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 1.0 pāśasadbhāve hy ātmanāṃ janmasthitidhvaṃsatirobhāvānugrahakṛt bhagavān bhavatīti patipaśupāśātmavyatiriktaṃ na kiṃcit padārthāntaraṃ prayojanavad eṣv evānyeṣām antarbhāvād iti tripadārthatvam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 9.1 ataś ca sarvakartrā sarvajñena tena ca svabhāvasiddhena jagataḥ kartrā bhavitavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 8.2, 2.0 evaṃvidhena vidhinā patiḥ pāśopaśamanaṃ kṛtvā paśūnāṃ kaivalyado bhavati ātmanām iti pratipadam eṣām eva praviveko 'bhidhāsyata ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 4.0 bhuktvā bhogān suciram amarastrīnikāyair upetāḥ srastotkaṇṭhāḥ śivapadaparaiśvaryabhājo bhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 3.0 ityādi śrutibhiḥ paramātmaiva sakalacidacidbhāvāvirbhāvatirobhāvaprakṛtisūtaḥ paripūrṇaṣāḍguṇyavaibhavasvatantraḥ eko 'pi san saṃsṛṣṭyarthaṃ tattadvividhamanolakṣaṇopādhibhedena svabhāvāntarānuvidhāyī yathāvad avagato 'bhyudayāya bhavatīti vedāntavidaḥ pratipannāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 4.0 pramāṇanibandhano hi niścayas tattatprameyavyavasthāpanasamartho bhavati nānyathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 21.0 athaivaṃ vedāntavādināṃ mate nirākṛte kāpiloktāt prakṛtipuruṣavivekajñānān niḥśreyasāvāptir bhaviṣyati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 1.0 sāṃkhyajñāne 'py etad asamyaktvaṃ yat kārye māyodbhūtakalājanite pradhāne kāraṇabuddhiḥ paramakāraṇatābhramaḥ mūlaprakṛtir avikṛtir iti hi teṣām abhyupagamaḥ kalādīnāṃ tattvānāṃ pṛthakpṛthagupalabhyamānaprayojanānāṃ kāraṇabhūtasya jagannidhibhūtasya māyātmano 'navagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 1.0 sāṃkhyajñāne 'py etad asamyaktvaṃ yat kārye māyodbhūtakalājanite pradhāne kāraṇabuddhiḥ paramakāraṇatābhramaḥ mūlaprakṛtir avikṛtir iti hi teṣām abhyupagamaḥ kalādīnāṃ tattvānāṃ pṛthakpṛthagupalabhyamānaprayojanānāṃ kāraṇabhūtasya jagannidhibhūtasya māyātmano 'navagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 5.0 evaṃ bhāvo 'pi yadi svapratipakṣeṇābhāvenāvyatirikto bhavet tarhi bhāva eva na bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 5.0 evaṃ bhāvo 'pi yadi svapratipakṣeṇābhāvenāvyatirikto bhavet tarhi bhāva eva na bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 8.0 kiṃ kilaitāvatā pratipāditaṃ syāt ghaṭaḥ paṭātmanā na bhavati ghaṭe vā paṭo nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 3.0 bhede hi tadbuddhyabhidhānānuvṛttir na syāt ghaṭaś cāghaṭaś ceti sāmānādhikaraṇyaṃ ca na bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 6.0 tathā hi aghaṭaśabde ghaṭo na bhavatīti prasajyapratiṣedho vā syāt ghaṭād anyaḥ paṭādir iti vā paryudāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 10.0 sasarpaniḥsarpadeśayoḥ sama evopalambho bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 27.2, 2.0 te yathā vyarthaśramās tathā te viphalakleśā bhavantīty arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 6.0 dehasya tu kriyamāṇatvaṃ kathaṃ na dṛṣṭam abhūtvā bhāvitvam eva hi kāryatvaṃ tac ca dehasyopalabhyata eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 22.0 bhaved etad yadyayaṃ kāryatvahetur asiddhavyāptikaḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 28.1 tathā siddhe ca dṛṣṭānte bhaveddhetor viruddhatā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 30.0 syād eṣa sarvadoṣāvakāśo yady asmābhir asarvaviṣayam īśvarādhiṣṭhānam upagamyate yāvatā ye 'pi tu kumbhādīnāṃ kartāraḥ kulālādayas te 'pi tatpratyavekṣaṇānugṛhītaśaktayas tattatkāryanirvartanasamarthā bhavantīti brūmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 32.0 kutra vā na dṛṣṭaṃ kiṃ na śrutaṃ bhagavatā svayam ādiṣṭaṃ sarvajanaprasiddheṣvapi śāstreṣūdghuṣyamāṇaṃ bhavadbhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 33.2 puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 35.0 na tadasti vinā yatsyānmayā bhūtaṃ carācaram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 44.0 na ca sarva eva dṛṣṭāntadharmāḥ sādhyadharmiṇi kvāpyanumāne bhavanti yenānīśvaravināśyādikartṛkatvaprasaṅgaḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 45.0 tathā hi nityaḥ śabdaḥ kṛtakatvāt ghaṭādivad ityatrāpi śabdasya kumbhakārakāryatvarauhityapārivartulyādayo ghaṭadharmāḥ kimiti na bhavantīti bhavadbhirvaktavyamiti na kiṃcidetat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 1.0 yasyābhūtvā bhavanaṃ bhūtvā cābhavanaṃ tasya kālenāvacchedād anityatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 1.0 yasyābhūtvā bhavanaṃ bhūtvā cābhavanaṃ tasya kālenāvacchedād anityatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 4.0 nanu jagatsṛṣṭisthityādikā tatkriyā nākaraṇikā kriyātvāt chidikriyāvat atastasyāpi karaṇena bhavitavyamityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.2, 4.0 śaktiśca cetanarūpā nahi citsvabhāvasyācidrūpā śaktirbhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 1.0 yasya jñeyānāṃ karaṇīyānāṃ cānantyaṃ tasya karaṇair apyanantair bhavitavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 1.0 nanu kimatra karaṇāpekṣeṇeśvareṇa kalpitena tasmin karmanairapekṣyeṇa kartṛtvānabhyupagamāt taccaritāni karmāṇyeva sṛṣṭisthityādikāraṇatayā bhavantviti jaiminīyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 8.0 yadi vā puruṣa evedaṃ sarvaṃ yadbhūtaṃ yac ca bhavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 8.0 yadi vā puruṣa evedaṃ sarvaṃ yadbhūtaṃ yac ca bhavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 9.0 iti aṇoḥ puruṣād eva vivartatayā cidacillakṣaṇaviśvaprādurbhāvādi bhaviṣyati kimīśvareṇeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 10.0 tadasad bahirbījabhūtānāṃ karmaṇāṃ māyādīnāṃ cācetanānāṃ buddhimadadhiṣṭhitānāṃ sṛṣṭyādi kṛtyam upapannam ityuktatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 19.0 na cābhuktasya karmaṇaḥ kṣayo bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 10.3 tamṛte bhaven nahīdaṃ puṃskarmāśayavipākajñam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.2, 2.0 tatsvāpe'pi kriyādiśaktayas tattatkāryaniṣpādanodyuktā bhavantītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 2.0 yadyatheti na tv asmadādivat ayathāvastvavabhāso 'pyasya bhavatīti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 1.0 svāpāvasthitān yānparameśvaro'nugṛhṇāti te tu tatkāla eva śivāḥ sampadyante na tv adhikāriṇo bhavanti teṣāṃ malāṃśān avaśeṣato'preryatvena śivatvayogāt tadānīṃ cādhikāriṇāmanupayogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 3.0 athaveti anayoḥ sṛṣṭisaṃhārakālayor añjanaparipākavailakṣaṇyatas tatkṣaṇaṃ śivatvavyaktyā niradhikāramūrtibhājaḥ sādhikārāḥ patitvayogino vā ātmāno bhavantītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 4.0 tatra saṃhāre yeṣām adhikāravān anugrahaste tadānīṃ rudrāṇavaḥ sṛṣṭau tv adhikāriṇo bhavitāraḥ sargārambhe tu sādhikārānugrahānugṛhītāḥ pataya iti parāparavidyeśvarādyadhikārabhājo bhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 1.0 paśudṛgbhiḥ pāśavair jñānaistaduktena ca patañjaliprabhṛtipraṇītena yogena ye siddhāḥ sattvaguṇaprasādān mādhyasthyaṃ prāptāsteṣāṃ yatkarmabhyām upakārāpakārarūpābhyāṃ ceṣṭābhyāṃ prasādakrodhalakṣaṇaṃ vyaktidvayaṃ samamiti nāpakāriṇi krodhavyaktir nāpyupakāriṇi prītivyaktir mādhyasthyād evaitadbhavatu nāsmābhir niṣidhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 6.0 bhaktiśraddhābhivyaktitāratamyād utkṛṣṭamadhyamāpakṛṣṭarūpasādhikārāpavargapadabhāja ityanugrāhyā bhavantītyāśayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 8.2, 1.0 tamaḥpateḥ kriyādṛṅniroddhur vāmadevanāthasya yadrodhakatvaṃ tasmin kiṃcin nivṛtte manāg avaśiṣṭe ca sati etac cihnatāratamyaṃ śarīriṇāṃ bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.1, 1.0 bhaviṣyati sargārambhe saṃhāropānte vakṣyamāṇalakṣaṇāyāṃ tṛtīyasyāṃ ca bhūtasaṃhṛtau yānanugṛhṇāti te śivāḥ sampadyante svāpāvasthānugṛhītāṇuvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.2, 1.0 yogyatāyā arhatvasyāṅgaṃ sampādakaṃ pākākhyaṃ saṃskāram abhajad anāsevyamānaṃ tat karma sadyastatkṣaṇaṃ harītakyādyauṣadhamiva na syān na bhavetphaladamiti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 15.2, 1.0 yāni kila jñānāni malaśaktyāvṛtatvādbhoganiṣpādanāya vyañjakaṃ kalādyapekṣante tāni vyañjakasya kalādeḥ svalpaprakāśakaraṇāt tathāvidhavyañjanabhāji jñeyaviṣaye vyāghātavantyapi bhavanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 5.2 tena svabhāvasiddhena bhavitavyaṃ jagatkṛtā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 8.0 sāmānyenāpi kartrā yatkāryaṃ kriyate tan nānarthakaṃ bhavati kiṃ punaḥ parameśvaravyāpāritair jagatkartṛbhirbrahmādibhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 4.0 pṛthvyādicaturbhūtavikārake prāṇādikāraṇībhūte garbhādau saṃvidudbhavaḥ kiṇvādidravyavikāre bhavaśaktyutpattivat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 9.2 ātmā yadi bhavenmeyastasya mātā bhavetparaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 9.2 ātmā yadi bhavenmeyastasya mātā bhavetparaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 11.3 prakāśyaṃ ca bhavetkarma tac ca kartrā vinā katham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 1.0 so 'pyevaṃ dehaścetanaḥ kadācin na bhavati bhogyatvādvikāritvāc ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 7.0 bhavatyeva tadavasthocita upabhogaḥ kravyādādeḥ na punaḥ kāntādeḥ kāminyādyavasthāyā yenāvasthāntarāpatter vikāritvena bībhatsarasahetutvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 1.0 yatsadbhāva eva yasya bhāvastattasya kāryamiti niyamo'trāvaśyaṃ pratijñātavyo'nyathā tadabhāve'pi bhavatas tatkāryatvāyogāt yathāgnisadbhāva eva sambhavan dhūmo'gnikāryaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 2.0 evaṃ ca śarīrārambhakabhūtasadbhāva eva bhāvaḥ tadabhāve cābhāva eva caitanyasya yadi syāt taddehasambandhitayā pratīyeta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 5.0 evaṃ mā bhūt smṛtiḥ kiṃ naśchinnamiti cet tadapyayuktamityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.1 atheti paśupadārthād anantaramavidyā ajñānamañjanamāṇavaḥ pāśa ādau yeṣāṃ te karmamāyārodhaśaktyākhyāḥ pāśāḥ adhunā idānīṃ leśataḥ saṃkṣepataḥ kathyante yeṣām apagame paśutvān muktvā aṇava ātmāno jagataḥ patayo bhavanti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 2.2, 1.1 pāśarahitasya hipuṃso na baddhatvam abaddhasya ca kiṃkṛtaṃ pāratantryaṃ yad anicchato 'py asyāniṣṭaprāptir iṣṭavyāghātaśca bhavati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.1, 2.0 nahy abaddhasya svātantryavyāghāto bhavatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 1.0 yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi kathaṃ bhavāvasthāyāṃ bhogalakṣaṇasyārthasya niṣpattaye paśoridaṃ pāśavaṃ paśūcitaṃ kalādyuttejanaṃ svasāmarthyasyānviṣyaty apekṣate muktinimittaṃ ca kathaṃ śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣate pāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 4.1 na ca kāraṇāntarapūrvakatve'pi kalādivat pāramparyeṇa bandhakatvād anāditvaṃ bhaviṣyatīti vācyaṃ yathoktaṃ śrīmatkiraṇe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 5.0 tasmādanādikaṃ karma māyāpyevaṃ bhavettathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 1.0 yāvatkila malasyādhikāras tāvan na muktiḥ kasyacidbhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 3.0 yataḥ adhikāraśca tacchakteḥ pariṇāmāt samāpyate sa ca pariṇāmas tadarhasyāpi vastuno na svato bhavituṃ śaktaḥ sarvaprakāreṇa sarvakālaṃ cācetanasya cetanaprayuktasya tattatkāryadarśanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 2.0 anyasya tu malādeḥ pāśajālasya yat karmaṇaḥ pariṇāmitādes tādarthyaṃ tatprayojakatvaṃ tasmād anugraho bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 1.2, 1.0 athetyāṇavarodhaśaktyākhyapāśadvayavicārānantaram indriyairantaḥkaraṇabahiṣkaraṇaiḥ śarīreṇa ca sthūlasūkṣmarūpeṇa arthaiś cendriyārthair viṣayair yo 'yaṃ cidātmano yogaḥ tasyāgāmibhāvād utpattimattvāt kāraṇaṃ nimittam anumīyate na hy utpattimaccāhetukaṃ kiṃcid bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 1.0 yat tadbhavatānekatantvātmakaṃ kāraṇaṃ paṭasyoktaṃ tad anekam apyekasmāt tūlakārpāsādidravyād utpannatvād ekam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 2.0 sṛṣṭau tu vyaktisvarūpāṇi svasvaprayojananiṣpattaye savyāpārāṇi bhavantīti sarvaṃ sustham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 5.0 tatra kiṃ niyāmakaṃ bhavatāṃ nahi tasminkāraṇe kim apyanyanniyāmakam utpaśyāmo yenābhijñātenānyad anādṛtya tadeva tadutpattyarthino gṛhṇīmahi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 1.0 kimanyena kāryapratiniyatakāraṇeneti tattatkāryajanikā śaktireva niyāmikā bhaviṣyati atacchaktimatas tajjananāyogāt yathā na putrajananaṃ ṣaṇḍhasyopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 8.0 yadā punaḥ kulālād asyābhivyañjanakriyayopalabdhiyogyatā bhavati tadopalabhyata eva yathā khananādinā kīlamūlodakādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 9.0 nanu kīlamūlādeḥ prāksattve pramāṇam asti na tu mṛtpiṇḍe ghaṭasya tasmād ghaṭas tato bhavati na tv abhivyajyata iti yuktam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 6.2, 3.0 tatraikadeśe tamaso malasya kṣepaṇaṃ protsāraṇaṃ kurvāṇāyāḥ kalāyāḥ kṣepārthavṛttiprakṛtibhūtaḥ prathamaḥ dvitīyas tu saṃkhyānārthavṛttiḥ kalanādiyattayā niyamanāt kalāśabdāparaparyāyā niyateḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 2.0 sa muhūrtamāste praharaṃ bhrāmyati ityādipratītir ajasraparivartino yasmād bhavati sa māyāta utpannaḥ paśutvena malena yuktam ātmānaṃ kalayan kāla ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 2.0 tanniyāmakatvaṃ ca tasyaiva bhaviṣyati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 7.0 caturguṇāḥ sapta aṣṭāviṃśatisaṃkhyā bhavanti tāvatsaṃkhyasaṃkhyātā śaktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 26.2, 1.0 ete bhāvāḥ sāṃsiddhikādibhedāttridhā saṃsāryaṇorbhavanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 4.2, 2.0 kiṃca prakāśārthapravṛttatayā hetubhūtayā rajo'ṃśaprabhavāpyasau siddhir jñeyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 6.0 tasya nuḥ puṃsaḥ śrotradṛgādi pāṇipādādi ca bhavatpakṣe bhinnārtham astu ekaviṣayaṃ mā bhūt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 9.0 tathāhi bhoktuḥ puṃsaḥ āmrādisaurabhānubhavatas tadanveṣaṇodyamaḥ tataścāmrāḥ santīti śravaṇāt tatra pravartanaṃ dṛśā taddarśanaṃ rasanena cāsvādanam ityekaviniyogitvam indriyāṇām anumānam api bhavatpakṣe na yuktam abhyupagantum ānarthakyabhayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 10.0 tataśca bhinnārthameva śrotradṛgādi pāṇipādādi ca yuṣmaddṛśā bhavatu puṃbhogakāryahetutve nābhinnaviṣayamapi bhinnaphalam astvityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 8.0 bhoktṛgatarāgānabhyupagame bahiṣṭhavarāṅganādibhogyaviśeṣarūparāgopagame ca sati sarāgavītarāgasaṃnikarṣasthasragādau bhogyaviṣaye sarveṣāṃ sarāgatā prāpnoti nahi kaścidatra vītarāgo bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 3.0 nanu karmaiva sukhaduḥkhādirūpabhogye'bhilāṣa hetutvena bhaviṣyatītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.3 yasya ca vāyoḥ prāṇāderyatsthānaṃ dhāraṇe sati jayaśca tajjayāt phalaṃ tadetadvaktavyaśeṣabhūtaṃ bhagavatā prakaraṇāntareṇa yogapādākhyenādiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 4.2, 2.0 teṣāṃ karmānvayāt karmendriyatvāt rajobahulo vaikārikākhyo'haṅkāraskandhaḥ prakṛtibhūtaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 4.0 naivaṃ tatkāraṇabhūtapṛthivītanmātrāvasthitā viśeṣā upalabhyante apitu aviśiṣṭaguṇapañcakamātraṃ pṛthivītanmātrameva manyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 3.0 tataśca vāgādīnāṃ padānyatvamiti yat tasyāśrayabhūtaṃ sthānaṃ tato'nyadevendriyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 1.0 anyānyapi niyatārthatayā hetubhūtayā kasyacid vādinaḥ pakṣe'kṣāṇi indriyāṇi bhinnakāraṇāni //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 8.0 ataśca sā dṛk tridravyajā bhavet //
Narmamālā
KṣNarm, 1, 13.1 bhraṣṭālayāndhūliliptānhāhābhūtānśvabhirvṛtān /
KṣNarm, 1, 15.2 tasmāttvaṃ diviro nāma bhuvi khyāto bhaviṣyasi //
KṣNarm, 1, 17.1 tvadvaṃśe 'tra bhaviṣyanti daityā divirarūpiṇaḥ /
KṣNarm, 1, 17.2 yairiyaṃ labdhavibhavaiḥ pṛthivī na bhaviṣyati //
KṣNarm, 1, 30.2 bhayādvairāgyamāpannaḥ sa babhūva mahāvratī //
KṣNarm, 1, 81.2 so 'cireṇābhavatpuṣṭaḥ pūrṇapāṇirmadoddhataḥ //
KṣNarm, 1, 99.2 yasya sthitirabhūdgehe kukuṭṭīkoṭarodare //
KṣNarm, 1, 104.2 upaskaraṇabhāṇḍādiparipūrṇamabhūdgṛham //
KṣNarm, 1, 106.2 bahudāsamabhūdgehaṃ sindūrodaramandiram //
KṣNarm, 1, 107.2 tasyābhūttaruṇī bhāryā dinairapsarasaḥ samā //
KṣNarm, 1, 120.2 grāme tasya vipanneṣu narakapratimābhavat //
KṣNarm, 1, 140.2 skandhavādyarasaḥ ko 'pi tasyābhūnnirjane ciram //
KṣNarm, 1, 145.2 iti darpagirā tasyā nābhavat kasya vismayaḥ //
KṣNarm, 2, 40.2 daiśikaṃ pāṭhayāmīti so 'bhūdadhikamuddhataḥ //
KṣNarm, 2, 43.2 pañcacandanalīpaṭṭabandhaṃ bhaviṣyati //
KṣNarm, 2, 49.2 āyāsyamāno mattābhirabhūtprahasitānanaḥ //
KṣNarm, 2, 54.2 babhūvuḥ sarvagāminyo nirvikalpavrate sthitāḥ //
KṣNarm, 2, 61.2 stanantī sasvanaṃ patyurnābhavatpārśvavartinī //
KṣNarm, 2, 62.2 gṛhe tasyābhavad vyagragrāmadāse mahotsavaḥ //
KṣNarm, 2, 84.1 tava varṣatrayīmadhye kaścidvittavyayo bhavet /
KṣNarm, 2, 101.1 so 'bhūtpūrvataraṃ bauddhastato dambhāya vaiṣṇavaḥ /
KṣNarm, 2, 132.2 acintayatkadāsyāpi ṣaṭir daivādbhavediti //
KṣNarm, 2, 142.1 carmakṛnnartakībhrātā saṃgatyā nartako 'bhavat /
KṣNarm, 2, 145.1 kuto 'nyathā bhavatyeṣāṃ vacaścarmakṛtāmiva /
KṣNarm, 3, 84.2 nirvibhāgo 'bhavatteṣāṃ raticakramahotsavaḥ //
KṣNarm, 3, 96.2 babhūva sarvapraṇataścāṭukāraḥ priyaṃvadaḥ //
KṣNarm, 3, 97.1 yo 'bhūdabhyutthitastabdho niyogī liṅgasannibhaḥ /
KṣNarm, 3, 100.1 aho bata muhūrtena bhavanti na bhavanti ca /
KṣNarm, 3, 100.1 aho bata muhūrtena bhavanti na bhavanti ca /
KṣNarm, 3, 102.2 piśāca iva duṣprekṣyo dinaireva babhūva saḥ //
KṣNarm, 3, 113.2 api sujanavinodāyombhitā hāsyasiddhyai kathayati phalabhūtaṃ sarvalokopadeśam //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 21.2, 1.0 tridhā darśayannāha svabhāvabhedaṃ indragopakapratīkāśam śukrībhavati rasād ityāha rasavīryavipākaprabhāvāṇām pratyekaṃ sthānasaṃśrayasya kālabalapravṛttā nirdiśannāha ityāha kāle'patyaphalaprado āha tatra nirdiśannāha bhavantītyādi //
NiSaṃ zu Su, Sū., 14, 25.1, 1.0 darśayitum ityāha spaṣṭayitum pāñcabhautikam bhavataś śastretyādi //
NiSaṃ zu Su, Sū., 14, 5.3, 1.0 bhavati nirdiśannāha kāryakāraṇasambandhaṃ hyannasāmyaṃ nirdiśannāha cātretyādi //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā vayaḥsthāpanaṃ abhighātanimittā taccānnavaiṣamyaṃ yogairiti atheti anyatreti teṣāmiti khaluśabdo yadyapi śarīrasthena rajaḥsaṃjñam visratā vājīkaraṇyastvoṣadhaya yathāhītyavyayaṃ mūlamiti khavaiguṇyāt annāśraddhā dṛṣṭamārtavaṃ prasannamukhavarṇā itthaṃbhūtasyāhārasya tatreti anyatheti māturgarbhiṇyā ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Utt., 1, 9.2, 2.0 kasmād śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam abhidadhāmīti kriyāphalasiddhiṃ itthaṃbhūtena dehadhāraṇadhātuśabde dravabhāvaḥ gacchanneva ātmaprakṛtivikārasaṃmūrchitaṃ ātmādayo dṛṣṭārtavaḥ pañcāśadvarṣāṇi ityādikam śarādiprahāraḥ kāyavāṅmanovihāravaiṣamyam kriyāphalasiddhiṃ dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam prādhānyāttataḥ ca indriyārthavaiṣamyaṃ sa bhayaṃ vyāpnoti saṃbandhaḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 2.0 bhavanti kathayati //
NiSaṃ zu Su, Sū., 14, 7.1, 2.0 bhavane bhavati adhikṛtatvāt cāgneyam //
NiSaṃ zu Su, Sū., 14, 15.3, 2.0 punarasya dehatve mātṛbhuktamāhārarasavīryamabhivahati yacchataṃ nirnimittamanyasya te śiṣyasūtraṃ āpo tu bhavati gamananivṛttiḥ //
NiSaṃ zu Su, Śār., 3, 6.1, 2.0 rasāt ca mukhasya bhavitavyaṃ yāvad hi bhavati //
NiSaṃ zu Su, Śār., 3, 6.1, 2.0 rasāt ca mukhasya bhavitavyaṃ yāvad hi bhavati //
NiSaṃ zu Su, Śār., 3, 29.2, 2.0 punaḥ kiṃcic dhātavaḥ eva lohitīkṛtāḥ prāṇamedhākāmaḥ ārtavaṃ punaruktiḥ bhavet //
NiSaṃ zu Su, Utt., 1, 8.1, 3.0 jñātum śatādhikamapi bhavantīti vikārāṇāmeṣa bhāvāya samudrasyeva yasminnuttaratantre //
NiSaṃ zu Su, Sū., 14, 30.1, 3.0 nanvaṅgapratyaṅgapravyaktībhāve tānyeva harṣautsukyaṃ pāñcabhautikasyeti prāgabhihitaṃ dvādaśarātramiti dhātugrahaṇamiti ādibalapravṛttā icchādveṣabhedair svabalaguṇotkarṣāditi tadadhikṛtyeti puṣpamukulastha talliṅgatvāditi dvādaśarātramiti nanvaṅgapratyaṅgapravyaktībhāve svabalaguṇotkarṣāditi talliṅgatvāditi nanvaṅgapratyaṅgapravyaktībhāve svabalaguṇotkarṣāditi bhavantīti dhātavo atisvedite //
NiSaṃ zu Su, Śār., 3, 9.2, 3.0 pratyekaṃ lohitatvaṃ bhavati ca tad eteṣāṃ cādarśanāt iti te bahu pratīcchati //
NiSaṃ zu Su, Sū., 14, 24.1, 3.0 taddvayamapi pakṣāntaramāha nirgataṃ aṣṭādaśa bhavati utkṛṣṭaṃ vā sampadyate pravartata evaṃ srāvyāḥ //
NiSaṃ zu Su, Śār., 3, 34, 3.0 pravartate iti tadanantaraṃ prastutasyaiva ityāha veti bhavati //
NiSaṃ zu Su, Sū., 14, 15.3, 3.0 bhavati karoti sampadyante //
NiSaṃ zu Su, Sū., 1, 2.1, 3.1 iha pratisaṃskartṛsūtraṃ nāstvevetyeke anye tvastīti bhāṣante yathā ca tadasti tathehaiva naikaṭyena kathayiṣyāmaḥ ekīyasūtraṃ yathā tatra lohitakapilapāṇḍupītanīlaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṃkhyamudakāni bhavantītyeke bhāṣante iti śiṣyasūtraṃ yathā vāyoḥ prakṛtibhūtasya vyāpannasya ca lakṣaṇam /
NiSaṃ zu Su, Sū., 1, 2.1, 3.1 iha pratisaṃskartṛsūtraṃ nāstvevetyeke anye tvastīti bhāṣante yathā ca tadasti tathehaiva naikaṭyena kathayiṣyāmaḥ ekīyasūtraṃ yathā tatra lohitakapilapāṇḍupītanīlaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṃkhyamudakāni bhavantītyeke bhāṣante iti śiṣyasūtraṃ yathā vāyoḥ prakṛtibhūtasya vyāpannasya ca lakṣaṇam /
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Utt., 1, 8.1, 4.0 iti vakṣyata bhavati te iti tu praśame tu tu ṣaṭsaptatyā tu devaśreṣṭhaṃ nānāprakārāḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 4.0 jarāpaharaṇaṃ heturuktaścikitsakaiḥ krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ abhiprāyārtham anye lakṣaṇaiḥ sūtram rasasaṃcārād ete tābhyām bhūtas yāti vividhavarṇam svabalotkarṣāt śukratāṃ raukṣyālpasnehādayaḥ upacāraḥ tv pittaṃ garbhaviṣaye evaṃ taṃ tat trasaratantujātam //
NiSaṃ zu Su, Sū., 1, 25.3, 4.0 vātādikṛtyaṃ śukraśoṇitadoṣānvayā iti ityeṣāṃ tāruṇyaṃ icchanti tu ityāhuḥ vyañjanaiḥ pañcāśataḥ kāścit visratādayaḥ yāti tejobhūto rasenaiva agnīṣomīyo etena tathā yathāsvaṃ kathaṃ bhayaṃ kaphānilayor ātmano ārtavabāhulyāt vāyur samantato bruvanti dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā ityeṣāṃ ityāhuḥ rasenaiva tejobhūto visratādayaḥ kaphānilayor ārtavabāhulyāt dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā visratādayaḥ śukraśoṇitadoṣānvayā naiva jijñāsitam iti bahukālaṃ grahaṇamakṛtvā paṭhanti //
NiSaṃ zu Su, Sū., 14, 7.1, 4.0 annagrahaṇenaitānupalakṣayannetallakṣayati niyatadravaprabhāveṇātmaśaktyanurūpaṃ hetucikitsābhyāṃ tvātmaśiṣyeṣu ityarthaḥ bhavati //
NiSaṃ zu Su, Śār., 3, 5.1, 4.0 evaṃ vastrādilagnaṃ śoṇite ṛtuvyāpatpraśamanaṃ ātmaviṣaye niṣeko vikārajanakatvābhāvāt uta bhavati //
NiSaṃ zu Su, Sū., 14, 9.2, 4.0 mokṣānupapattiḥ taduktaṃ tatprabhṛti tejobhūto homādiḥ taduktaṃ mokṣānupapattiḥ tatprabhṛti vivarṇatāṃ ghṛtavadutpanna iti //
NiSaṃ zu Su, Śār., 3, 12.2, 4.0 yathā bhavatyalpataraṃ bhūtaśabdo rajaḥ //
NiSaṃ zu Su, Śār., 3, 12.2, 4.0 yathā bhavatyalpataraṃ bhūtaśabdo rajaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 4.0 pūrṇasaraḥsalilopasnehas bhūtaśabdo pūrṇasaraḥsalilopasnehas 'tropamānārthaḥ tīrajātatarukadambakaṃ 'tropamānārthaḥ tīrajātatarukadambakaṃ 'tropamānārthaḥ tīrajātatarukadambakaṃ tatra jīvayati tejobhūto tadvat tejobhūto ghṛtākāra prāṇadhāraṇaṃ ghṛtākāra prāṇadhāraṇaṃ ityarthaḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 5.0 tejaḥ svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ samaṃ ete cakāro'tra kecit tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā athavā ke ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ phenilaṃ nanu atrārtavaśabdo'yaṃ tatra athaśabdaḥ nanu prīṇayitā rasādeva sāra evaṃśabdo paricārakāḥ dṛṣṭaphalatvāditi ṣaṣṭhaṃ aṅgasāda saṃyogaṃ yeṣvityādi ādiśabdānnānāyonijanmādikaṃ avabandho bhūṣaṇāni taduktaṃ droṇībhūtaṃ tatastadanantaraṃ yadyevaṃ itareṣāṃ nairṛtabhāgatvāt svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ cakāro'tra tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ rasādeva evaṃśabdo atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ taduktaṃ droṇībhūtaṃ yeṣvityādi yadyevaṃ ādiśabdānnānāyonijanmādikaṃ svābhāvikāśceti śītavātayoriti vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ṛṣigaṇaparivṛtaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā muktāhāraprabhṛtīni //
NiSaṃ zu Su, Sū., 24, 8.4, 5.0 evārthe bhavati upaśamanadarśanāt //
NiSaṃ zu Su, Utt., 1, 9.2, 5.0 suśrutamukhenedam kramaśabdenaiva rasādraktavat te cikitsitaṃ āha bhavati saṃtatyā māṣādayaḥ saptame iti karmaṇā tasmiṃs māṣādayaḥ tathoktāḥ gṛhṇanti //
NiSaṃ zu Su, Sū., 14, 17.1, 5.0 garbhasyetyatrārtavasyāgneyatvam tarhi utkarṣa yadyayamārtavaśabdaḥ grāhake bhavanti saṃcayādijñāpakā yadyayamārtavaśabdaḥ garbhasyetyatrārtavasyāgneyatvam saṃcayādijñāpakā yadyayamārtavaśabdaḥ garbhasyetyatrārtavasyāgneyatvam yadyayamārtavaśabdaḥ garbhasyetyatrārtavasyāgneyatvam vātapūrṇakoṣṭhatādayo sarveṣāṃ ādhikyam //
NiSaṃ zu Su, Śār., 3, 32.2, 5.2 raktājjarāyur bhavati nāḍī caiva rasātmikā //
NiSaṃ zu Su, Sū., 1, 24.1, 6.0 lalitaṃ anyatrāpyuktaṃ bhavantyṛṇasya yonim itiśabdaścatuṣprakārasamāptau //
NiSaṃ zu Su, Sū., 24, 9.2, 6.0 kāraṇād bhavennimnā satputrāḥ bhavedbahutaraṃ āvasthikakāladoṣaḥ nimipraṇītāḥ malasthūlāṇubhāgaviśeṣeṇa atiśayenāsthūlāvayavaḥ bahuvacanamādyarthe bhāvānāmabhivyaktiriti daivaśaktijātā doṣadūṣitarasajātāḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 6.0 kāraṇād bhavennimnā satputrāḥ bhavedbahutaraṃ āvasthikakāladoṣaḥ nimipraṇītāḥ malasthūlāṇubhāgaviśeṣeṇa atiśayenāsthūlāvayavaḥ bahuvacanamādyarthe bhāvānāmabhivyaktiriti daivaśaktijātā doṣadūṣitarasajātāḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 6.0 tadeva prāgudakpravaṇe kāryabhūtānāṃ ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 6.0 tadvadvācyā ityanye bhavati ārtavaṃ kṛṣṇam //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 14, 15.3, 7.0 adhikamadhyahīnabhedena raktavat adhikamadhyahīnabhedena vikāraparimāṇam pradhānabhūtaḥ saptāhenaivotpattir salilādīni vastraṃ vikāraparimāṇam pradhānabhūtaḥ saptāhenaivotpattir salilādīni saptāhenaivotpattir aṣṭau vraṇe iti //
NiSaṃ zu Su, Śār., 3, 3.1, 7.0 durbalānyāśrayadānenānugṛhṇāti ṣaḍatīsārāḥ dūṣyeṣu dravyāntare ṣaḍatīsārāḥ dravyāntare ityādi madhye tu saṃkhyā raktasya salilādibhir ca prādhānyamiti api prādhānyamiti pṛthak śoṇitopādānam caturbhir śoṇitopādānam pṛthaksarvābādhāśca anye balavadbhir pṛthaksarvābādhāśca śārīramānasā tu durbalaṃ śārīramānasā iti doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi sarvametaduttare vyādhyutpattinimittaṃ evaṃvidhāt sarvametaduttare vyādhyutpattinimittaṃ sarvametaduttare vyādhyutpattinimittaṃ tantre bhavati parasparānugrahācca //
NiSaṃ zu Su, Sū., 24, 11.2, 8.0 ārtānāṃ karoti bhavatyevaṃ vināpi nibandhasaṃgrahākhyāyāṃ saṃśleṣaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 10.0 śmaśrupātācchmaśru ityādi riktāvarjyāḥ iti kṛtā na tṛtīyā bhavet caturthādimāseṣvindriyārthaprārthanā unmādādayaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 10.0 śukramala māraṇātmakā prakṛtirbhavet kṣaṇāntare //
NiSaṃ zu Su, Sū., 24, 8.4, 10.0 bavādīni pṛthagbhavantītyarthaḥ //
NiSaṃ zu Su, Sū., 14, 18.1, 10.0 apamānitamalabdhaṃ śivādayaḥ garbhasyāhitaṃ bhavati //
NiSaṃ zu Su, Sū., 24, 9.2, 11.0 bhūtanimittatvādunmādādīnāṃ śalyaśāstraṃ nīlaṃ viśeṣā śmaśruhīnasyāpi artho atra vidhānenāhṛtam kṛtsnaṃ adhikāsthīnītyarthaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 11.0 bhavanti ityādi satyaṃ gacchatīti tiryaggāḥ nirāmapittaduṣṭaṃ ādiśabdāt prāpnoti //
NiSaṃ zu Su, Sū., 14, 3.4, 12.0 bhūtavidyābhihitāḥ stanagarbhāśayayonyabhivṛddhir bhavati tu prāktanakarmaṇety muśalavad tathā bhūtavidyābhihitāḥ stanagarbhāśayayonyabhivṛddhir prāktanakarmaṇety muśalavad bhūtavidyābhihitāḥ prāktanakarmaṇety stanagarbhāśayayonyabhivṛddhir ta mandāgnestu bhavati arthaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 12.0 bhūtavidyābhihitāḥ stanagarbhāśayayonyabhivṛddhir bhavati tu prāktanakarmaṇety muśalavad tathā bhūtavidyābhihitāḥ stanagarbhāśayayonyabhivṛddhir prāktanakarmaṇety muśalavad bhūtavidyābhihitāḥ prāktanakarmaṇety stanagarbhāśayayonyabhivṛddhir ta mandāgnestu bhavati arthaḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 15.0 mukhyatvādādāvasya tadyathā jvarādirogapīḍitajanasamparkād aparaiśca mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād dvitīyajāyategrahaṇena kāsaḥ nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo bhavanti bhāvair nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo kāsāt syāt śukre rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ saṃsargajāśca kṣaya kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād bhāvaḥ kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād rātyaṃ ityādi //
NiSaṃ zu Su, Sū., 24, 7.5, 15.0 uktā atīsārādayaḥ bhavanti //
NiSaṃ zu Su, Śār., 3, 28.2, 19.0 punarindriyadehayor bhavatīti parvagauravasthūlamūlārurjanma ityāha iti mṛgamāṃsāt //
NiSaṃ zu Su, Sū., 24, 7.5, 20.0 tasmānmayāpi bhavanti //
NiSaṃ zu Su, Śār., 3, 4.1, 23.0 ayameva jīvano ye jñāpaka jīvayatīti bhavanti iti jīvayatīti tarpaṇaḥ te darśayannāha prīṇanaḥ kālajāḥ spraṣṭetyādi //
NiSaṃ zu Su, Śār., 3, 28.2, 24.0 tasmin cetasi pāṭhaḥ ye karoti na bhavanti tena tu te samānamityarthaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 26.0 iti adhikṛtya puri bhavantītyādhidaivikāḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 11.0 sthāyī bhavatvanupacitaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 65.1 nanu pramadādibhiḥ kāraṇaiḥ kaṭākṣādibhiḥ kāryaiḥ dhṛtyādibhiśca sahacāribhirliṅgabhūtairyā laukikī kāryarūpā kāraṇarūpā sahacārirūpā ca cittavṛttiḥ pratītiyogyā tadātmakatvena sā naṭacittavṛttiḥ pratibhāti hanta tarhi ratyākāreṇaiva sā pratipanneti dūre ratyanukaraṇatāvācoyuktiḥ /
NŚVi zu NāṭŚ, 6, 72.2, 17.0 tadabhāve 'pyevaṃ sutarāmuttamatvaṃ bhavati //
NŚVi zu NāṭŚ, 6, 72.2, 20.0 anubhāvāśca tathā śliṣṭāstatra kiyante loke yena satyata eva bhīto'yamiti gurvādīnāṃ pratītir bhavati //
NŚVi zu NāṭŚ, 6, 72.2, 46.0 sarvasya hi kṛtakatvamuktaṃ bhavati //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 10.2 ubhābhyām apy ajīvaṃs tu kathaṃ syāditi cedbhavet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 28.3 kṛmibhūtaḥ śvaviṣṭhāyāṃ pitṛbhiḥ saha majjati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 9.1, 2.0 lohasahitena lāṅgalamukhena prāṇināṃ citravadho bhavatīti matsyavadhāt pāpādhikyamuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 5.2 marudeśe bhaved vṛkṣaḥ sa puṣpaphalavarjitaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 6.1 tasyānte mānuṣo bhūtvā kadācit kālaparyayāt /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 3.0 tathā kuryāt ityatideśena brāhmaṇasya kṛṣau vihitetikartavyatā sarvāpyatra vihitā bhavati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 19.2 dvividho hi saṃskāro bhavati brāhmo daivaśca /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 42.0 taccalanaṃ dvitīye vā tṛtīye vā bhavati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 97.3 yasmāccāndrāyaṇāt śuddhisteṣāṃ bhavati nānyathā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 105.1 āśauce tu samutpanne putrajanma yadā bhavet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 135.0 tathā ca bhadrapālo jātavedā ityādi nāma bhavati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 136.2 evaṃ kṛte nāmni śuci tatkulaṃ bhavati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 161.2 jīvikā tasya bālasya tenaiva tu bhaviṣyati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 191.2 yathopapādamūtrapurīṣo bhavati /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 206.2 sāvitrīpatitā vrātyā bhavantyāryavigarhitāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 266.2 sāvitryā trivṛtaṃ kuryānnavasūtraṃ tu tadbhavet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 286.2 sadopavītinā bhāvyaṃ sadā baddhaśikhena ca /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 288.1 sakṛccoddharaṇāttasya prāyaścittī bhaved dvijaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 296.0 daṇḍagrahaṇāntetikartavyatāyuktam upanayanaṃ prāpya gāyatrīmahāvākyārthabhūtaṃ bhāskaramupasthāya so'hamityevaṃ jñātvā agniṃ paricarya bhaikṣyaṃ caredityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 350.1 bhaikṣyeṇa vartayennityaṃ naikānnādī bhaved vratī /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 426.3 vratacaryā bhavetteṣāṃ yāvajjīvam asaṃśayam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 433.0 vaikhānaso vāpi bhavet parivrāḍatha vecchayā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 449.3 pṛthivyāṃ nāsti tad dravyaṃ yad dattvā tvanṛṇī bhavet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 464.2 na jīrṇamalavadvāsā bhavettu vibhave sati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.4 kṣetrācced ubhayataḥ sasyād gṛhṇīyād annavatyasyāḥ prajā bhaviṣyatīti vidyāt /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 513.0 etaduktaṃ bhavati saptānāṃ puruṣāṇāmekapiṇḍakriyānupraveśaḥ sāpiṇḍyahetuḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 550.0 mātṛpakṣe ca kūṭasthamārabhya tatputrādiparigaṇanāyāṃ varavadhvor mātā cet pañcamī bhavati tadā tayoḥ sāpiṇḍyanivṛtter vivāho na doṣāyeti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 579.0 tathāpi yā māturasapiṇḍā bhavati saivodvāhakarmaṇi praśasteti vaktum //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 590.2 brāhmādiṣu vivāheṣu yā tūḍhā kanyakā bhavet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 687.2 yasyāstu na bhaved bhrātā na vijñāyeta vā pitā /
Rasahṛdayatantra
RHT, 1, 3.1 mūrchitvā harati rujaṃ bandhanamanubhūya muktido bhavati /
RHT, 1, 25.2 sarvatra nirviśeṣā bhavanti cidbrahmasaṃsparśāt //
RHT, 2, 11.2 sutarāṃ bhavati rasendro dravye ca rasāyane yogyaḥ //
RHT, 2, 19.2 bhavati yadā rasarājaś cāryo satvādi tadā bījam //
RHT, 3, 4.1 abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ /
RHT, 3, 13.2 grāsaḥ piṣṭī garbhastrilakṣaṇā cāraṇā bhavati //
RHT, 3, 21.2 tāvacca mardanīyaṃ yāvatsā piṣṭikā bhavati //
RHT, 4, 5.1 nādhaḥ patati na cordhvaṃ tiṣṭhati yantre bhaved anudgārī /
RHT, 4, 14.1 mākṣikasahitaṃ gaganaṃ dhmātaṃ satvaṃ mukhapradaṃ bhavati /
RHT, 4, 16.2 vāraistribhiriha satvaṃ bhavati rasendrabandhakāri param //
RHT, 4, 23.2 tadbhasma ca puṭavidhinā nirvyūḍhaṃ satvarañjakaṃ bhavati //
RHT, 5, 11.2 dhūmopalepamātrādbhavanti kṛṣṇāni hemapatrāṇi //
RHT, 5, 15.2 pakvaṃ cūrṇaṃ yāvadbhavati bhṛśaṃ dravati garbhe ca //
RHT, 5, 16.2 sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ //
RHT, 5, 37.2 gandhakaśilālasahitaṃ nirnāgaṃ dīpavartito bhavati //
RHT, 5, 41.1 jñātvā nāgaṃ truṭitaṃ punarapi dadyādyathā bhavettriguṇam /
RHT, 5, 48.1 tāvatpuṭitaṃ kṛtvā yāvatsindūrasaprabhaṃ bhavati /
RHT, 5, 53.2 kartavyaḥ saṃsvedyo yāvatpiṣṭī bhavecchlakṣṇā //
RHT, 5, 54.1 tailena tena vidhinā svinnā piṣṭī bhavedakhilam /
RHT, 5, 54.2 athavā ślakṣṇaṃ śilayā nighṛṣṭabījaṃ bhavetpiṇḍī //
RHT, 5, 56.1 mṛdvagninā supakvaṃ dagdhaṃ yāvanna bhavetpiṇḍam /
RHT, 5, 57.2 punarapi piṇḍe kṣepyaṃ garbhe yāvaddrutirbhavati //
RHT, 6, 7.2 na bhavati yadi daṇḍadharo jīrṇagrāsastadā jñeyaḥ //
RHT, 6, 8.2 svastho bhavati rasendro grāsaḥ pakvaḥ punarjarati //
RHT, 6, 12.1 bhavati jalaukākāras triṃśadbhāgād avipluṣaśca viṃśatyā /
RHT, 6, 14.2 niṣkampo bhavati raso vijñātavyo'bhrajīrṇastu //
RHT, 7, 8.2 kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ //
RHT, 8, 16.1 atha kṛṣṇābhrakacūrṇaṃ puṭitaṃ raktaṃ bhavettathā sakalam /
RHT, 9, 1.1 iti rakto'pi rasendro bījena vinā na karmakṛdbhavati /
RHT, 9, 3.1 yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya /
RHT, 9, 13.2 dhmātaṃ nirguṇḍīrasasaṃsiktaṃ bahuśo bhaveddhi raktaṃ ca //
RHT, 10, 10.2 muñcati soṣṇe grāsam āyasapātre tu piṣṭikā bhavati //
RHT, 10, 12.2 evaṃ tribhiriha vāraiḥ śulvasamaṃ bhavati rañjakaṃ haimam //
RHT, 11, 7.2 mṛtalohoparasādyair nirvyūḍhaṃ bhavati śṛṅkhalābījam //
RHT, 11, 8.2 nirvyūḍhaṃ rasalohairjāraṇakarmocitaṃ bhavati //
RHT, 14, 5.1 tāvadyāvaddhmātā raktābhā khoṭikā bhavati /
RHT, 14, 6.2 eṣaḥ mṛtasūtarājo golakavadbhavati ca sa sukhādhmātaḥ //
RHT, 14, 14.2 sūtaḥ puṭito mriyate dhmātaḥ khoṭaṃ bhavatyeva //
RHT, 15, 2.2 paripakvaṃ niculapuṭairnirlepaṃ bhavati rasarūpam //
RHT, 15, 3.2 drutajātamabhrakasatvaṃ mūṣāyāṃ rasanibhaṃ bhavati //
RHT, 15, 10.2 jalasadṛśī bhavati sadā vāpo deyo drutāyāṃ tu //
RHT, 15, 14.2 etāḥ pūrvadrutayo bhavanti rasarājaphaladāśca //
RHT, 16, 1.2 vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti //
RHT, 16, 8.2 akṣīyamāṇo milati ca bījair baddho bhavatyeva //
RHT, 16, 32.2 sa bhavati lakṣavedhī pratisāritaḥ prayutavedhī ca //
RHT, 17, 8.2 dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ //
RHT, 18, 40.1 anusāraṇā ca paścāttriguṇaṃ bījaṃ bhavedyatra /
RHT, 18, 45.1 yāvadraktā bhavati hi gacchati nāgaṃ samuttārya /
RHT, 18, 46.1 evaṃ hi koṭivedhī rasarājaḥ krāmito bhūtvā /
RHT, 18, 46.2 puṃstvāderucchrāyaprado bhūtvā bhogāndatte //
RHT, 18, 50.2 tāre triguṇaṃ vyūḍhaṃ hemākṛṣṭirbhaveddivyā //
RHT, 18, 52.1 tāre vyūḍhaṃ triguṇaṃ mārjārākṣanibhaṃ bhavettacca /
RHT, 18, 55.1 tāre tannirvyūḍhaṃ yāvatpītaṃ bhavedruciram /
RHT, 18, 55.2 hemasamena ca militaṃ mātrātulyaṃ bhavetkanakam //
RHT, 18, 57.1 hemnā militaṃ vidhinā mātrātulyaṃ bhavatyeva /
RHT, 18, 67.1 bhavati hi kanakaṃ divyamakṣīṇaṃ devayogyaṃ ca /
RHT, 18, 73.2 śulbaṃ viddhamanena tu tārākṛṣṭirbhaveddivyā //
RHT, 18, 75.2 tāradalaṃ bhavati chedanatāḍananikaṣaiśca nirdoṣam //
RHT, 19, 7.2 pītvā payasā sahitaṃ yāvakamamunā bhavecchuddhaḥ //
RHT, 19, 8.2 tasya krāmati na rasaḥ sa rasaḥ sarvāṅgadoṣakṛdbhavati //
RHT, 19, 10.2 pītvā viśuddhakoṣṭho bhavati pumānantaritaśuddhaḥ //
RHT, 19, 17.1 abhrakasahitaḥ pātyo vidhinā yāvatsthiro bhavati /
RHT, 19, 57.1 atyamlalavaṇakaṭukai rasasaṃsrāvo jaro bhavati /
RHT, 19, 58.2 tasya vinaśyatyagnirna khalu krāmati raso bhaved vyādhiḥ //
RHT, 19, 60.2 piṣṭaṃ bhuñjīta rasaṃ balisahitaṃ siddhido bhavati //
RHT, 19, 61.2 strīṣu ca niścalakāmo bhavati valīpalitanirmuktaḥ //
RHT, 19, 64.2 bhartā viṣṇuriva syātsaṃhartā rudravadbhavati //
RHT, 19, 76.2 devāsurasiddhagaṇaiḥ pūjyatamo bhavati cendrādyaiḥ //
Rasamañjarī
RMañj, 1, 2.1 indīvarī bhavati yacca caraṇāravindadvandve purandarapuraḥsaradevatānām /
RMañj, 1, 2.2 vandārutā kalayatāṃ sukirīṭakoṭiḥ śrī śāradā bhavatu sā bhavapāradāya //
RMañj, 1, 12.2 etallakṣaṇasaṃyukto rasavidyāgururbhavet //
RMañj, 1, 31.2 pātayetpātanāyantre samyak śuddho bhavedrasaḥ //
RMañj, 2, 37.1 idamevāyuṣo vṛddhiṃ kartuṃ nānyadalaṃ bhavet /
RMañj, 2, 47.1 ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet /
RMañj, 3, 10.2 tena śuddho bhavatyeṣa dhātūṇāṃ prāṇamūrchakaḥ //
RMañj, 3, 12.1 tena śuddho bhavedgandhaḥ sarvayogeṣu yojayet /
RMañj, 3, 23.2 saptāhaṃ kodravakvāthe kaulatthe vimalaṃ bhavet //
RMañj, 3, 24.3 vajrīkṣīreṇa vā siñcet kuliśaṃ vimalaṃ bhavet //
RMañj, 3, 27.2 triḥ saptakṛtvaḥ saṃtaptaṃ vajrameva mṛtaṃ bhavet //
RMañj, 3, 30.2 rogaghnaṃ mṛtyuharaṇaṃ vajrabhasma bhavatyalam //
RMañj, 3, 36.1 śoṣayitvā dhamet sattvaṃ indragopasamaṃ bhavet /
RMañj, 3, 53.1 ekamekaṃ puṭaṃ dadyād abhrasyaivaṃ mṛtirbhavet /
RMañj, 3, 56.2 niścandrakaṃ bhaved vyoma śuddhadeho rasāyanam //
RMañj, 3, 73.1 svāṅgaśītaṃ samādāya tālakaṃ tu mṛtaṃ bhavet /
RMañj, 3, 81.1 sindūrābhaṃ bhaved yāvat tāvanmṛdvagninā pacet /
RMañj, 3, 83.2 sindūrābhaṃ bhaved bhasma mākṣikasya na saṃśayaḥ //
RMañj, 3, 85.0 sakṛd bhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet //
RMañj, 3, 96.1 śilājatu bhavettiktaṃ kaṭūṣṇaṃ ca rasāyanam /
RMañj, 3, 97.2 ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ //
RMañj, 4, 5.1 citram utpalakandābhaṃ śaktukaṃ śaktuvad bhavet /
RMañj, 4, 9.1 cakrākāraṃ bhaveccakraṃ nīlavarṇaṃ halāhalam /
RMañj, 4, 17.2 saptasarṣapamātreṇa prathamaṃ saptakaṃ bhavet //
RMañj, 4, 22.2 pathye svasthamanā bhūtvātadā siddhirna saṃśayaḥ //
RMañj, 4, 24.1 prathame vega udvego dvitīye vepathurbhavet /
RMañj, 4, 25.1 phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet /
RMañj, 4, 25.2 jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet //
RMañj, 4, 28.0 oṃ namo bhagavate ghoṇeyan hara hara dara dara para para tara tara bara bara vadha vadha vaḥ vaḥ laḥ laḥ raṃ raṃ lāṃ lāṃ lāṃ haralāṃ hara hara bhava sara rāṃ rāṃ kṣīṃ kṣīṃ hīṃ hīṃ bhagavati śrīghoṇeyan saṃ saṃ saṃ vara vara rasaḥ dha vara vara khaṇḍa ca rūpa hrīṃ vara vihaṃgama mānuṣa yogakṣemaṃ vada śeṣāre śeṣāre ṣaṣaḥ svāhā //
RMañj, 5, 3.1 svarṇādilohaparyantaṃ śuddhirbhavati niścitam /
RMañj, 5, 21.1 puṭena jārayettāraṃ mṛtaṃ bhavati niścitam /
RMañj, 5, 22.2 dvitraiḥ puṭaiḥ bhavedbhasma yojyameva rasādiṣu //
RMañj, 5, 27.2 snuhyarkasvarase'pyevaṃ śulbaśuddhirbhaviṣyati //
RMañj, 5, 46.2 tata ekīkṛtaṃ sarvaṃ bhavedaṅgāravarṇakam //
RMañj, 5, 47.2 paścāttīvrāgninā pakvaṃ vaṅgabhasma bhaveddhruvam //
RMañj, 5, 53.2 ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayaṃ bhavet //
RMañj, 5, 59.2 evaṃ caturdaśapuṭairlohaṃ vāritaraṃ bhavet //
RMañj, 5, 61.2 triphalākvāthasaṃyuktaṃ dinaikena mṛtirbhavet //
RMañj, 5, 62.1 lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /
RMañj, 5, 62.2 matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam //
RMañj, 5, 62.2 matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam //
RMañj, 5, 63.2 yadyeva syānnirutthānaṃ satyaṃ vāritaraṃ bhavet //
RMañj, 6, 13.1 syādrasena samaṃ hema mauktikaṃ dviguṇaṃ bhavet /
RMañj, 6, 45.1 kṛṣṇādhānyakasammiśraṃ muhūrtādvijvaro bhavet /
RMañj, 6, 66.2 jvaramukto na seveta yāvanno balavānbhavet //
RMañj, 6, 113.1 varjayenmaithunaṃ tāvadyāvanno balavān bhavet /
RMañj, 6, 121.2 yatheṣṭaceṣṭābhirataḥ prayoge naro bhavetkāñcanarāśigauraḥ //
RMañj, 6, 155.1 lohasya pātre paripācitaśca siddho bhavet saṃgrahaṇīkapāṭaḥ /
RMañj, 6, 192.2 jambīrāmlairdinaṃ piṣṭaṃ bhavedagnikumārakaḥ /
RMañj, 6, 201.2 kravyādanāmā bhavati prasiddho rasaḥ sumanthānakabhairavoktaḥ /
RMañj, 6, 244.2 gharṣayed bahudhā tattu yāvatkajjalikā bhavet //
RMañj, 6, 272.2 itthaṃ kuryāt trisaptāhaṃ rasaṃ śvetāriko bhavet //
RMañj, 6, 286.2 na vikārāya bhavati sādhakānāṃ ca vatsarāt //
RMañj, 6, 300.1 rasaḥ pūrṇendunāmāyaṃ samyag vīryakaro bhavet /
RMañj, 7, 4.2 yatkṣetrīkaraṇe sūtastvamṛto'pi viṣaṃ bhavet //
RMañj, 7, 8.1 tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet /
RMañj, 7, 19.1 andhamūṣāgato dhmāto baddho bhavati vajravat /
RMañj, 7, 20.2 śastrastambhaṃ ca kurute brahmāyurbhavate naraḥ //
RMañj, 8, 4.2 pramāṇaṃ madhyamaṃ sārdhaṃ dviguṇaṃ ca mṛdau bhavet //
RMañj, 8, 19.2 jātā rogāḥ praṇaśyanti na bhavanti kadācana //
RMañj, 8, 24.1 nityameva prakartavyaṃ saptāhaṃ rañjanaṃ bhavet /
RMañj, 9, 21.2 liṅgalepena surate dravo bhavati yoṣitām //
RMañj, 9, 33.2 satyaṃ bhavati vidveṣaṃ nātra kāryā vicāraṇā //
RMañj, 9, 36.2 patitaṃ yauvanaṃ yasyāstasyāḥ stanonnatirbhavet //
RMañj, 9, 48.1 anyad yogavaraṃ vakṣye yena sā saphalā bhavet /
RMañj, 9, 69.2 tāsāṃ kuryāccikitseyaṃ punaḥ puṣpāgamo bhavet //
RMañj, 9, 71.2 tripañcasaptarātreṇa puṣpaṃ bhavati nānyathā //
RMañj, 10, 2.2 adyaiva vā prabhāte vā so'vaśyaṃ bhaviṣyati //
RMañj, 10, 6.1 śarīraṃ śītalaṃ yasya prakṛter vikṛtir bhavet /
RMañj, 10, 17.2 pāśaśaṅkā bhavedyasya durlabhaṃ tasya jīvitam //
RMañj, 10, 21.1 rātrau dāho bhavedyasya divā śītaṃ ca jāyate /
RMañj, 10, 22.2 śirastāpo bhavedyasya tasya mṛtyurna saṃśayaḥ //
RMañj, 10, 23.2 sadā dāho bhavedyasya tasya mṛtyurna saṃśayaḥ //
RMañj, 10, 28.1 sthūlāṅgo'pi kṛśaḥ kṛśo'pi sahasā sthūlatvamālambate śyāmo vā kanakaprabho yadi bhavedgauro'pi kṛṣṇacchaviḥ /
RMañj, 10, 29.1 pīḍā bhavetpāṇitale ca jihvāmūlaṃ samūlaṃ rudhiraṃ ca kṛṣṇam /
RMañj, 10, 38.2 śītaraśmi bhaveccāruhāsaṃ cātha sunirmalam //
RMañj, 10, 43.2 yasya vijñānamātreṇa trikālajño bhavennaraḥ //
RMañj, 10, 47.2 ṣaṇmāsābhyāsayogena bhūcarāṇāṃ patirbhavet //
RMañj, 10, 51.2 pādau gulphaṃ ca jaṭharaṃ vināśakṛśatā bhavet //
Rasaprakāśasudhākara
RPSudh, 1, 46.3 utthāpanaṃ bhavetsamyak mūrchādoṣavināśanam //
RPSudh, 1, 58.2 yāmatritayaparyaṃtaṃ tiryakpāto bhavedrasaḥ //
RPSudh, 1, 91.1 yadā jīrṇo bhaved grāsaḥ pātitaśca viḍena hi //
RPSudh, 1, 92.2 gaṃdhakena samaṃ kṛtvā viḍo 'yaṃ vahnikṛd bhavet //
RPSudh, 1, 112.2 tadābhraṃ jāritaṃ samyak daṇḍadhārī bhavedrasaḥ //
RPSudh, 1, 115.1 samābhre jārite samyak daṇḍadhārī bhavedrasaḥ /
RPSudh, 1, 115.2 bālaśca kathyate so'pi kiṃcitkāryakaro bhavet //
RPSudh, 1, 130.1 bandhamāyāti sūtendraḥ sārito guṇavān bhavet /
RPSudh, 1, 131.1 no jāritaḥ sāritaśca kathaṃ bandhakaro bhavet /
RPSudh, 1, 142.0 siddhasūtena ca samaṃ marditaṃ vedhakṛd bhavet //
RPSudh, 1, 156.2 tanmadhye pāradaṃ kṣiptvā dhmānād rañjanakaṃ bhavet //
RPSudh, 1, 161.2 sevitaḥ sarvarogaghnaḥ sarvasiddhikaro bhavet //
RPSudh, 1, 162.1 yāvanmānena lohasya gadyāṇe vedhakṛdbhavet /
RPSudh, 1, 162.2 tāvanmānena dehasya bhakṣito rogahā bhavet //
RPSudh, 1, 163.2 raktikā caṇako vātha vallamātro bhavedrasaḥ //
RPSudh, 2, 3.2 pāṭaḥ parpaṭikābandho bhasma bhūtisamo bhavet //
RPSudh, 2, 43.0 vaktrastho nidhanaṃ hanyāddehalohakaro bhavet //
RPSudh, 2, 49.2 sarvakāryakaraṃ śubhraṃ rañjitaṃ vedhakṛdbhavet //
RPSudh, 2, 54.0 lāṃgalyāśca rasaistāvadyāvadbhavati bandhanam //
RPSudh, 2, 56.2 śivabhakto bhavetsākṣātsatyavāk saṃyatendriyaḥ //
RPSudh, 2, 57.1 śivayormelanaṃ samyak tasya haste bhaviṣyati /
RPSudh, 2, 79.3 jāyate nātra saṃdeho baddhaḥ śivasamo bhavet //
RPSudh, 2, 93.2 bījaṃ śāṇapramāṇaṃ hi sūtaṃ palamitaṃ bhavet //
RPSudh, 2, 107.3 abhicārādidoṣāśca na bhavanti kadācana //
RPSudh, 2, 108.2 kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ //
RPSudh, 3, 1.2 sasitakṛṣṇasupītakalohitaṃ bhavati varṇacatuṣṭayabhūṣitam //
RPSudh, 3, 4.2 upari tatra jalena niṣiñcayediti bhaveddaradād varasūtakaḥ //
RPSudh, 3, 5.2 bahuladoṣaharo'pi bhavettathā bhavati śuddhatamo daradodbhavaḥ //
RPSudh, 3, 5.2 bahuladoṣaharo'pi bhavettathā bhavati śuddhatamo daradodbhavaḥ //
RPSudh, 3, 9.2 yuvatikāmavilāsavidhāyako bhavati sūtavaraḥ sukhadaḥ sadā /
RPSudh, 3, 11.2 kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ //
RPSudh, 3, 12.1 udayabhāskaranāmaraso hyayaṃ bhavati rogavighātakaraḥ svayam /
RPSudh, 3, 13.2 gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā /
RPSudh, 3, 16.2 dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt //
RPSudh, 3, 17.0 gatabalena nareṇa susevito bhavati vājikaraḥ sukhadaḥ sadā //
RPSudh, 3, 21.1 divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ /
RPSudh, 3, 22.1 nayanarogavināśakaro bhavetsakalakāmukavibhramakārakaḥ /
RPSudh, 3, 26.1 sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet /
RPSudh, 3, 26.2 śataguṇaṃ hi yadā parijīryate rasavaraḥ khalu hemakaro bhavet //
RPSudh, 3, 27.1 saśukapicchasamo'pi hi pārado bhavati khalvatalena ca kuṭṭitaḥ /
RPSudh, 3, 30.2 dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī /
RPSudh, 3, 34.1 supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ /
RPSudh, 3, 41.2 bhavati sāratamā rasaparpaṭī sakalarogavighātakarī hi sā //
RPSudh, 4, 3.3 ete'ṣṭau dhātavo jñeyā lohānyevaṃ bhavanti hi //
RPSudh, 4, 18.2 vidrute hemni nikṣiptaṃ svarṇabhūtiprabhaṃ bhavet /
RPSudh, 4, 52.2 cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet //
RPSudh, 4, 57.2 kāṃtaṃ tathā tīkṣṇavaraṃ hi muṇḍaṃ lohaṃ bhavedvai trividhaṃ krameṇa //
RPSudh, 4, 61.1 viṃdhyācale bhavedaśmā lohaṃ cumbati cādbhutam /
RPSudh, 4, 62.2 suvarṇādīṃśca tadvaddhi tatkāṃtaṃ drāvakaṃ bhavet //
RPSudh, 4, 63.2 pānīyaṃ kvathitaṃ cāsmin hiṃgugaṃdhasamaṃ bhavet //
RPSudh, 4, 64.1 tailabiṃdurjale kṣipto na cātiprasṛto bhavet /
RPSudh, 4, 67.2 nirvāpitaṃ bhavecchuddhaṃ satyaṃ guruvaco yathā //
RPSudh, 4, 99.1 athāparaprakāreṇa nāgamāraṇakaṃ bhavet /
RPSudh, 5, 22.1 ṣaṣṭisaṃkhyapuṭaiḥ pakvaṃ sindūrasadṛśaṃ bhavet /
RPSudh, 5, 24.2 siṃdūrasadṛśaṃ varṇe bhavedviṃśatime puṭe //
RPSudh, 5, 77.2 anayormudraikā kāryā śūlaghnī sā bhavet khalu //
RPSudh, 5, 81.2 guṇālpakaṃ bhavatyetat svalpaṃ sattvaṃ vimuñcati //
RPSudh, 5, 94.1 vāsārase mardito hi śuddho'tivimalo bhavet /
RPSudh, 5, 127.1 pradhmāte kharpare jvālā sitā nīlā bhavedyadā /
RPSudh, 6, 16.2 śyāmā raktā miśravarṇā bhārāḍhyā śyāmikā bhavet //
RPSudh, 6, 32.1 pītavarṇo bhavedyastu sa cokto'malasārakaḥ /
RPSudh, 6, 34.2 saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca //
RPSudh, 6, 37.2 evaṃ saṃśodhito gandhaḥ sarvakāryakaro bhavet //
RPSudh, 6, 54.2 ekameva nalikābhidhānakaṃ reṇukaṃ tadanu cāparaṃ bhavet //
RPSudh, 6, 56.2 tat kṛṣṇapītaṃ bhavatīva recanaṃ tṛtīyamāhurvibudhā bhiṣagvarāḥ //
RPSudh, 6, 80.1 daradākarṣitaḥ sūto guṇairevaṃvidho bhavet /
RPSudh, 6, 89.1 bhavedgurjarake deśe sadalaṃ pītavarṇakam /
RPSudh, 7, 31.1 vajrāṇi sarvāṇi mṛtībhavanti tadbhasmakaṃ vāritaraṃ bhavecca /
RPSudh, 7, 36.2 dhmātaṃ rasādāvapi yojanīyaṃ rasāyanaṃ tadbhavatīha samyak //
RPSudh, 7, 39.1 abhrasatvabhasitaṃ samāṃśakaṃ turyabhāgamiha tāpyakaṃ bhavet /
RPSudh, 7, 57.2 vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam //
RPSudh, 7, 63.1 varṇena sā ratnanibhā ca kāntyā laghvī bhaveddehakarī ca samyak /
RPSudh, 7, 64.1 tadā bhaveyuḥ khalu siddhatā yadā hiṃgvādivargeṇa milanti samyak /
RPSudh, 8, 1.1 bhavati gadagaṇānāṃ nāśanaṃ yena sadyo vividharasavidhānaṃ kathyate 'traiva samyak /
RPSudh, 10, 22.1 aṣṭāṃgulaṃ ca sacchidraṃ bhaved vṛntākamūṣikā /
RPSudh, 10, 23.2 satvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet //
RPSudh, 10, 45.3 adho'gniṃ jvālayetsamyak evaṃ gajapuṭo bhavet //
RPSudh, 11, 1.3 tadahaṃ sampravakṣyāmi yatkṛtvā nā sukhī bhavet //
RPSudh, 11, 8.3 jalena dhautaṃ tāvacca yāvaddhemanibhaṃ bhavet //
RPSudh, 11, 9.2 dolāyaṃtre caturyāmaṃ paścācchuddhatamo bhavet //
RPSudh, 11, 21.1 śuddhahema bhavettena nātra kāryā vicāraṇā /
RPSudh, 11, 41.0 saptavarṇaṃ bhaveddhema haṭṭavikrayayogyakam //
RPSudh, 11, 70.2 bhastrayā dhmāpayetsamyak lohaṃ rasanibhaṃ bhavet //
RPSudh, 11, 72.2 gadyāṇake bhavettāraṃ tattāraṃ śuddhatārake //
RPSudh, 11, 73.0 ardhabhāge bhavecchuddhaṃ tāraṃ doṣavivarjitam //
RPSudh, 11, 105.2 khalve vimardayettāvadyāvannaṣṭo raso bhavet //
RPSudh, 11, 112.1 piṣṭistambho bhavettena paścāttārarajaḥ pṛthak /
RPSudh, 11, 124.2 svacche sūtavare vallaṃ nikṣiptaṃ rūpyakṛdbhavet //
RPSudh, 11, 140.0 svāṃgaśītaṃ samuttārya pravālaṃ ruciraṃ bhavet //
Rasaratnasamuccaya
RRS, 1, 23.2 nṛṇāṃ bhavetsūtakadarśanena yatsarvatīrtheṣu kṛtābhiṣekāt //
RRS, 1, 28.2 śatakratuphalaṃ tasya bhavedityabravīcchivaḥ //
RRS, 1, 34.1 mūrchitvā harati rujaṃ bandhanamanubhūya muktido bhavati /
RRS, 1, 43.1 paramātmanīva satataṃ bhavati layo yatra sarvasattvānām /
RRS, 1, 52.2 sarvatra nirviśeṣā bhavanti cidbrahmasaṃsparśāt //
RRS, 1, 67.2 tadāprabhṛti kūpasthaṃ tadretaḥ pañcadhābhavat //
RRS, 1, 70.2 rasāyino 'bhavaṃstena nāgā mṛtyujarojjhitāḥ //
RRS, 1, 82.2 jalago jalarūpeṇa tvarito haṃsago bhavet //
RRS, 1, 83.1 malago malarūpeṇa sadhūmo dhūmago bhavet /
RRS, 2, 2.1 devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ /
RRS, 2, 3.2 bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //
RRS, 2, 23.3 kṣayādyakhilarogaghnaṃ bhavedrogānupānataḥ //
RRS, 2, 25.2 bhavedviṃśativāreṇa sindūrasadṛśaprabham //
RRS, 2, 26.2 rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam //
RRS, 2, 35.2 iti śuddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane //
RRS, 2, 38.1 agnivarṇaṃ bhavedyāvadvāraṃ vāraṃ vicūrṇayet /
RRS, 2, 92.1 āṭarūṣajale svinno vimalo vimalo bhavet /
RRS, 2, 107.1 vahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam /
RRS, 2, 121.1 dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet /
RRS, 2, 127.2 indragopākṛti caiva sattvaṃ bhavati śobhanam //
RRS, 2, 130.2 tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇād bhavet //
RRS, 2, 134.2 lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavet /
RRS, 2, 152.1 kharpare prahṛte jvālā bhavennīlā sitā yadi /
RRS, 3, 10.2 tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //
RRS, 3, 11.1 rasasya bandhanārthāya jāraṇāya bhavatvayam /
RRS, 3, 11.2 ye guṇāḥ pārade proktāste caivātra bhavantviti //
RRS, 3, 15.1 tathā cāmalasāraḥ syādyo bhavetpītavarṇavān /
RRS, 3, 20.1 gandhakatvaṃ ca samprāptā gandho 'bhūtsaviṣaḥ smṛtaḥ /
RRS, 3, 55.0 sakṛdbhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet //
RRS, 3, 131.2 svedayeddhaṇḍikāmadhye śuddho bhavati mūṣakaḥ //
RRS, 3, 155.1 sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /
RRS, 3, 157.2 trirātraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ //
RRS, 3, 163.2 puṭanātsaptavāreṇa rājāvarto mṛto bhavet //
RRS, 3, 166.1 anena kramayogena gairikaṃ vimalaṃ bhavet /
RRS, 4, 39.3 niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet //
RRS, 4, 42.1 saptavāraṃ paridhmātaṃ vajrabhasma bhavetkhalu /
RRS, 4, 44.3 vajracūrṇaṃ bhavedvaryaṃ yojayecca rasādiṣu //
RRS, 4, 69.3 saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet //
RRS, 5, 6.2 abhūtsarvaṃ samuddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //
RRS, 5, 8.1 tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /
RRS, 5, 22.1 kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet /
RRS, 5, 22.2 tatspṛṣṭaṃ hi sakṛdvyādhināśanaṃ dehināṃ bhavet //
RRS, 5, 55.1 śuṣkaṃ gajapuṭe pacyātsarvadoṣaharaṃ bhavet /
RRS, 5, 85.1 sparśavedhi bhavetpītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane /
RRS, 5, 89.0 sākṣād yaddrāvayellohaṃ tatkāntaṃ drāvakaṃ bhavet //
RRS, 5, 90.0 tadromakāntaṃ sphuṭitād yato romodgamo bhavet //
RRS, 5, 91.1 kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /
RRS, 5, 95.2 pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat //
RRS, 5, 108.2 puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu //
RRS, 5, 132.2 kāntalohaṃ bhavedbhasma sarvadoṣavivarjitam //
RRS, 5, 135.2 saṃpeṣya gālayedvastre satyaṃ vāritaraṃ bhavet /
RRS, 5, 144.2 triḥsaptavāraṃ tatkṣāravāpāt kāntadrutir bhavet //
RRS, 5, 172.3 nāgaḥ śuddho bhavedevaṃ mūrchāsphoṭādi nācaret //
RRS, 5, 190.0 rītikā kākatuṇḍī ca dvividhaṃ pittalaṃ bhavet //
RRS, 5, 204.2 vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham //
RRS, 5, 224.3 dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam //
RRS, 5, 239.0 vākucidevadālyośca karkoṭīmūlato bhavet //
RRS, 6, 4.3 evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet //
RRS, 6, 19.2 tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet //
RRS, 6, 35.3 karṣaikaikaṃ prabhāte tu sā bhavetkālinīsamā //
RRS, 6, 63.2 bhaved vīryavatī guptā nirvīryā ca prakāśanāt //
RRS, 6, 64.2 rogiṇāṃ bahubhirjñātaṃ bhavennirvīryam auṣadham //
RRS, 7, 37.1 rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ /
RRS, 8, 7.2 arkātape tīvratare vimardyāt piṣṭī bhavet sā navanītarūpā //
RRS, 8, 9.2 bhavet pātanapiṣṭī sā rasasyottamasiddhidā //
RRS, 8, 32.1 nirvāpaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā /
RRS, 8, 78.1 evaṃ kṛte raso grāsalolupo mukhavān bhavet /
RRS, 8, 78.2 kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum /
RRS, 8, 101.1 bhavetpaṭhitavāro'yamadhyāyo rasavādinām /
RRS, 9, 16.2 yāvaduṣṇaṃ bhavet sarvaṃ bhājanaṃ tāvadeva hi /
RRS, 9, 61.2 vahnimṛtsnā bhaved ghoravahnitāpasahā khalu //
RRS, 9, 87.3 kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //
RRS, 10, 3.0 upādānaṃ bhavettasyā mṛttikā lohameva ca //
RRS, 10, 25.2 sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet //
RRS, 10, 38.2 bhaved aṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī //
RRS, 10, 48.2 anapsu majjanaṃ rekhāpūrṇatā puṭato bhavet //
RRS, 11, 3.3 māṣā dvādaśa tolaḥ syādaṣṭau tolāḥ palaṃ bhavet //
RRS, 11, 4.2 tābhiḥ ṣaḍbhirbhaved yūkā ṣaḍyūkās tad rajaḥ smṛtam //
RRS, 11, 33.2 mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet //
RRS, 11, 37.2 vaṅganāgau parityajya śuddho bhavati sūtakaḥ //
RRS, 11, 42.1 itthaṃ hy adhaūrdhvapātena pātito 'sau yadā bhavet /
RRS, 11, 42.2 tadā rasāyane yogyo bhaved dravyaviśeṣataḥ //
RRS, 11, 46.2 tadāsau śudhyate sūtaḥ karmakārī bhaveddhruvam //
RRS, 11, 47.0 mardanair mūrchanaiḥ pātair mandaḥ śānto bhaved rasaḥ //
RRS, 11, 69.1 tīvrātape gāḍhatarāvamardātpiṣṭī bhavetsā navanītarūpā /
RRS, 11, 94.1 saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī /
RRS, 11, 107.2 liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ //
RRS, 11, 114.2 kṛtvā sūtaṃ puṭayed dṛḍhamūṣāyāṃ bhavedbhasma //
RRS, 11, 120.3 puṭayedbhūdhare yantre dinānte sa mṛto bhavet //
RRS, 12, 12.0 miśritaṃ lakṣaṇaṃ yattu dvayos triṣu bhavecca tat //
RRS, 12, 16.2 kuryāddinānāṃ tritayaṃ yadītthaṃ jvarasya śaṅkāpi tadā bhavetkim //
RRS, 12, 24.1 anena vidhinā samyak siddho bhavati tadrasaḥ /
RRS, 12, 69.2 vikhyātā bhuvi lokanāthaguṭikā mārīcamātrā hitā syādasyāḥ sahitaṃ dadhīkṣuśakalaṃ vīryaṃ bhavecchītalam //
RRS, 12, 123.1 rasabhāgo bhavedeko gandhako dviguṇo mataḥ /
RRS, 12, 135.1 takrabhaktaṃ bhavetpathyaṃ jvaramuktasya dehinaḥ /
RRS, 12, 138.2 takrabhaktaṃ bhavetpathyaṃ vṛntākaphalasaṃyutam /
RRS, 13, 41.2 eteṣāṃ samabhāgānāṃ samaḥ pūrvaraso bhavet //
RRS, 13, 50.2 sūryāvartaraso hy eṣa dviguñjaḥ śvāsajit bhavet //
RRS, 13, 51.2 jambīrasvarasena marditam idaṃ taptaṃ supakvaṃ bhavet kāsaśvāsasagulmaśūlajaṭharaṃ pāṇḍuṃ lihannāśayet //
RRS, 13, 56.1 rasabhāgo bhavedeko gandhako dviguṇo mataḥ /
RRS, 13, 57.1 vibhītaḥ pañcabhāgastu vāsā ṣaḍguṇitā bhavet /
RRS, 13, 78.2 srotaḥsu te svaravaheṣu gatāḥ pratiṣṭhāṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ //
RRS, 13, 81.1 lohapātre vinikṣiptā lohaparpaṭikā bhavet /
RRS, 13, 81.2 tāmrapātre vinikṣiptā tāmraparpaṭikā bhavet //
RRS, 14, 31.1 tulyaṃ pāradagandhakaṃ trikaṭukaṃ tābhyāṃ rajaḥ kambujaṃ taistulyaṃ ca bhavetkapardabhasitaṃ syātpāradāṭṭaṅkaṇam /
RRS, 14, 31.2 pādāṃśaṃ sakalaiḥ samānamaricaṃ lihyātkramātsājyakaṃ yāvanniṣkamitaṃ bhavetpratidinaṃ māsātkṣayaḥ śāmyati //
RRS, 14, 66.1 tataḥ paraṃ yatheṣṭāśī dvādaśābdaṃ sukhī bhavet /
RRS, 15, 21.2 mṛdvagninā pacetsarvaṃ cūrṇaśeṣaṃ yathā bhavet //
RRS, 16, 82.1 punarvimardayed yatnādekarūpaṃ bhavedyathā /
RRS, 16, 113.1 ṭaṃkaṇaṃ maricaṃ tutthaṃ pṛthak karṣatrayaṃ bhavet /
RRS, 16, 115.1 adyātpathyaṃ tataḥ svalpaṃ tatastāṃbūlabhāgbhavet /
RRS, 16, 115.2 udarāgnirnarasyāsya vaḍavāgnisamo bhavet /
RRS, 16, 159.2 yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ //
RRS, 17, 1.1 kaṭau kukṣipradeśe ca śūlaṃ prathamato bhavet /
RRS, 22, 2.1 raktena ca pṛthagdoṣaiḥ samastaiḥ pañcadhā bhavet /
RRS, 22, 3.0 pumānapi bhavedvandhyo doṣairetaiśca śukrataḥ //
RRS, 22, 11.1 māsatrayaprayogeṇa vandhyā bhavati putriṇī /
RRS, 22, 12.2 ṛtāvṛtāvidaṃ deyaṃ yāvanmāsatrayaṃ bhavet //
RRS, 22, 14.1 sevite'sminrase strīṇāṃ na bhavet sūtikāgadaḥ /
RRS, 22, 14.2 bhavetputraśca dīrghāyuḥ paṇḍito bhāgyamaṇḍitaḥ //
Rasaratnākara
RRĀ, R.kh., 1, 10.2 rūpayauvanalāvaṇyaṃ rasopāsanayā bhavet //
RRĀ, R.kh., 1, 20.1 tattatsarvaṃ parityajya sārabhūtaṃ samuddhṛtam /
RRĀ, R.kh., 2, 2.6 tāvadvaidyaḥ kva siddho bhavati vasubhujāṃ maṇḍale ślāghyayogyaḥ //
RRĀ, R.kh., 2, 12.2 pātayet pātanāyantre samyak śuddho bhavedrasaḥ //
RRĀ, R.kh., 2, 25.2 na krameddehalohābhyāṃ rogahartā bhaveddhruvam //
RRĀ, R.kh., 2, 40.1 kṛṣṇabhasma bhavettacca punarmardyaṃ triyāmakaiḥ /
RRĀ, R.kh., 2, 41.1 mṛtaḥ sūto bhavetsadyastattadyogeṣu yojayet /
RRĀ, R.kh., 3, 7.1 ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ mukhaṃ bhavet /
RRĀ, R.kh., 3, 21.2 mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet //
RRĀ, R.kh., 3, 23.2 tato dhmāte bhavedbhasma cāndhamūṣe kṣayaṃ dhruvam //
RRĀ, R.kh., 3, 28.2 mardayelliptamūṣāstā ruddhvā dhmāto mṛto bhavet //
RRĀ, R.kh., 3, 30.1 yāvat khoṭo bhavettattadrodhayellauhasampuṭe /
RRĀ, R.kh., 3, 32.1 kaṭhinena dhamettāvadyāvannāgo druto bhavet /
RRĀ, R.kh., 4, 4.2 ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet //
RRĀ, R.kh., 4, 21.2 andhamūṣe dinaṃ svedyaṃ bhūdhare mūrchito bhavet //
RRĀ, R.kh., 4, 26.1 pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ bhavet /
RRĀ, R.kh., 4, 30.2 puṭakena bhavetsiddho raso hairaṇyagarbhakaḥ //
RRĀ, R.kh., 4, 33.1 yāmamātre bhavet piṇḍī rasaṃ kande vinikṣipet /
RRĀ, R.kh., 5, 10.2 saptāhāt kaudrave kvāthe kaulatthe vimalaṃ bhavet //
RRĀ, R.kh., 5, 14.0 mṛtyureva bhavedasya vajrākhyasya na saṃśayaḥ //
RRĀ, R.kh., 5, 16.2 rasāyane bhaved vipraḥ śvetaḥ siddhipradāyakaḥ //
RRĀ, R.kh., 5, 17.2 dravakārī bhavedvaiśyaḥ pīto dehasya dārḍhyakṛt //
RRĀ, R.kh., 5, 32.2 ruddhvā gajapuṭe pacyādviprajātir mṛto bhavet //
RRĀ, R.kh., 5, 37.2 nārīstanyena sampiṣya piṣṭvā dhmātaṃ mṛtaṃ bhavet //
RRĀ, R.kh., 5, 45.2 piṇḍitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam //
RRĀ, R.kh., 6, 10.0 adho yadgālitaṃ sūkṣmaṃ śuddhaṃ dhānyābhrakaṃ bhavet //
RRĀ, R.kh., 6, 24.0 piṣṭvā punaḥ puṭe ghṛṣṭaṃ kajjalābhaṃ mṛtaṃ bhavet //
RRĀ, R.kh., 6, 39.0 evaṃ viṃśatpuṭe prāpte mṛto bhavati niścitam //
RRĀ, R.kh., 8, 30.2 suvarṇaṃ ca bhavecchītaṃ tiktaṃ snigdhaṃ himaṃ guru //
RRĀ, R.kh., 8, 34.2 tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatī bhavet //
RRĀ, R.kh., 8, 54.1 anenaiva vidhānena tāmrabhasma bhaveddhruvam /
RRĀ, R.kh., 8, 55.1 sitaśarkarayāpyevaṃ puṭatraye mṛtaṃ bhavet /
RRĀ, R.kh., 8, 57.1 evaṃ saptapuṭe pakvaṃ tāmrabhasma bhaveddhruvam /
RRĀ, R.kh., 8, 69.1 nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet /
RRĀ, R.kh., 8, 69.1 nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet /
RRĀ, R.kh., 8, 70.2 śuṣkaṃ gajapuṭe pacyāt sarvadoṣaharo bhavet //
RRĀ, R.kh., 8, 79.1 yāvadbhasma bhaved etacca bhasma tulyaṃ manaḥśilām /
RRĀ, R.kh., 8, 91.1 satiktamadhuro nāgo mṛto bhavati bhasmasāt /
RRĀ, R.kh., 8, 95.2 evaṃ viṃśatpuṭe paktvā mṛtaṃ bhavati bhasmasāt //
RRĀ, R.kh., 8, 98.2 ruddhvā gajapuṭe pakvaṃ pūrvasaṃkhyā mṛto bhavet //
RRĀ, R.kh., 9, 2.3 pāke dagdhaṃ bhavati śikharākāratā naiva bhūmau /
RRĀ, R.kh., 9, 3.2 svāduryato bhavennimbakalko rātriniveśitaḥ //
RRĀ, R.kh., 9, 34.2 triphalākvāthasaṃyuktaṃ dinaikena mṛtaṃ bhavet //
RRĀ, R.kh., 9, 42.3 yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ bhavet //
RRĀ, R.kh., 9, 49.2 sampiṣya gālayed vastre sadyo vāritaraṃ bhavet //
RRĀ, R.kh., 9, 51.2 annabhūtam āyasādyaṃ sarvarogajvarāpaham //
RRĀ, R.kh., 10, 6.1 vākucīdevadālyāśca karkoṭīmūlataḥ bhavet /
RRĀ, R.kh., 10, 7.1 mūlakvāthaiḥ kumāryāstu tailaṃ jaipālajaṃ bhavet /
RRĀ, R.kh., 10, 8.1 kvāthena cendravāruṇyāstailamāragvadhaṃ bhavet /
RRĀ, R.kh., 10, 22.1 tatkṣaṇācchravarūpaṃ ca keśatailamidaṃ bhavet /
RRĀ, R.kh., 10, 28.2 tridoṣaśamanaṃ yogayuktaṃ sudhāmayaṃ bhavet //
RRĀ, R.kh., 10, 32.1 ātape tridinaṃ śuṣkaṃ nihitaṃ vīryadhṛk bhavet /
RRĀ, R.kh., 10, 51.2 ātape tridinaṃ śuṣkaṃ nihitaṃ vīryadhṛg bhavet //
RRĀ, R.kh., 10, 72.2 bhavet pramāṇaṃ nirdiṣṭaṃ bhiṣagbhir bhāvanāvidhau //
RRĀ, R.kh., 10, 73.1 bhaveddravyaṃ samaṃ kvāthyaṃ kvāthaṃ cāṣṭāvaśeṣitam /
RRĀ, Ras.kh., 1, 9.2 jitendriyo jitakrodhaḥ kṣīraśālyannabhug bhavet //
RRĀ, Ras.kh., 1, 14.1 kāsaśvāsārucicchardibhramamohā bhavanti hi /
RRĀ, Ras.kh., 1, 18.1 āvarjanād bhavecchūlaṃ nidrālasyaṃ jvaro 'ratiḥ /
RRĀ, Ras.kh., 1, 29.1 bhasmasūtaṃ bhavet tadvai yojyaṃ sarvarasāyane /
RRĀ, Ras.kh., 2, 1.2 rakṣyaṃ gātram anantapuṇyanicaye muktiś ca yasmād bhavet tad vakṣye paramādbhutaṃ sukhakaraṃ sāmrājyadaṃ dhīmatām //
RRĀ, Ras.kh., 2, 16.1 māsaṣaṭkaprayogeṇa rudratulyo bhaven naraḥ /
RRĀ, Ras.kh., 2, 18.1 suvarṇaṃ pāradaṃ kāntaṃ mṛtaṃ sarvaṃ samaṃ bhavet /
RRĀ, Ras.kh., 2, 25.2 āragvadhasya mūlaṃ tu cūrṇasya dviguṇaṃ bhavet //
RRĀ, Ras.kh., 2, 37.1 rātrau śuṇṭhīṃ kaṇāṃ khāded varṣaikād amaro bhavet /
RRĀ, Ras.kh., 2, 44.2 tasya mūtrapurīṣeṇa śulbaṃ bhavati kāñcanam //
RRĀ, Ras.kh., 2, 48.2 divyakāyo naraḥ siddho bhaved viṣṇuparākramaḥ //
RRĀ, Ras.kh., 2, 51.2 gandhāmṛto raso nāma vatsarān mṛtyujid bhavet //
RRĀ, Ras.kh., 2, 52.2 tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet //
RRĀ, Ras.kh., 2, 76.2 mṛtapāradasaṃtulyaṃ lohaparpaṭakaṃ bhavet //
RRĀ, Ras.kh., 2, 77.2 marditaṃ taddinaṃ ruddhvā dhmāto baddho bhavedrasaḥ //
RRĀ, Ras.kh., 2, 99.2 rasaḥ khecarabaddho'yaṃ ṣaṇmāsān mṛtyujid bhavet //
RRĀ, Ras.kh., 2, 114.2 varṣaikena na saṃdeho rasakāyo bhaven naraḥ //
RRĀ, Ras.kh., 2, 119.1 icchāvegī mahāsiddhaḥ parāśaktisamo bhavet /
RRĀ, Ras.kh., 2, 119.2 tasya mūtrapurīṣābhyāṃ tāmraṃ bhavati kāñcanam //
RRĀ, Ras.kh., 2, 129.2 marditaṃ lehayenmāṣaṃ māsādbālo bhaven naraḥ //
RRĀ, Ras.kh., 2, 133.1 māṣamātrāṃ vaṭīṃ khādedvatsarān mṛtyujidbhavet /
RRĀ, Ras.kh., 3, 15.2 khadirāṅgārayogena dhamed yāvad drutaṃ bhavet //
RRĀ, Ras.kh., 3, 23.1 mardayec cārdrakadrāvair yāvadbhavati golakaḥ /
RRĀ, Ras.kh., 3, 47.1 varṣaikaṃ dhārayedvaktre sūryatulyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 71.2 vajramūṣāgataṃ ruddhvā dhmāte khoṭo bhavedrasaḥ //
RRĀ, Ras.kh., 3, 73.2 krāmaṇaṃ prapiben nityaṃ tatkṣaṇān mūrchito bhavet //
RRĀ, Ras.kh., 3, 75.1 tasya mūtrapurīṣābhyāṃ tāmraṃ bhavati kāñcanam /
RRĀ, Ras.kh., 3, 77.2 ruddhvā saṃdhiṃ dhamedgāḍhaṃ khoṭabaddho bhavedrasaḥ //
RRĀ, Ras.kh., 3, 84.1 snuhyarkakṣīrabhūnāgaṃ sarvametatsamaṃ bhavet /
RRĀ, Ras.kh., 3, 88.1 tejaḥpuñjo rasendro'sau bhaven mārtaṇḍasaṃnibhaḥ /
RRĀ, Ras.kh., 3, 89.1 varṣamātrān na saṃdeho rudratulyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 89.2 tasya mūtrapurīṣābhyāṃ pūrvavatkāñcanaṃ bhavet //
RRĀ, Ras.kh., 3, 93.2 dhmāto mūṣāśatenāyaṃ tejaḥpuñjo bhavedrasaḥ //
RRĀ, Ras.kh., 3, 94.1 varṣaikaṃ dhārayedvaktre śivatulyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 108.1 nakṣatrābhaṃ bhaved yāvattāvaddhāmyaṃ punaḥ punaḥ /
RRĀ, Ras.kh., 3, 110.1 valīpalitanirmukto divyakāyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 118.2 vaktrasthā varṣamātraṃ tu nanditulyo bhaven naraḥ //
RRĀ, Ras.kh., 3, 132.1 samāṃśaṃ tu bhaved yāvattatastenaiva sārayet /
RRĀ, Ras.kh., 3, 145.1 andhamūṣāgataṃ dhāmyaṃ khoṭo bhavati tadrasaḥ /
RRĀ, Ras.kh., 3, 145.2 dhametprakaṭamūṣāyāṃ yāvan nāgakṣayo bhavet //
RRĀ, Ras.kh., 3, 148.1 triguṇaṃ tu bhavedyāvattato ratnāni vai kramāt /
RRĀ, Ras.kh., 3, 150.2 yasya vaktre sthitā hy eṣā sa bhavedbhairavopamaḥ //
RRĀ, Ras.kh., 3, 152.2 tasya mūtrapurīṣābhyāṃ tāmraṃ bhavati kāñcanam //
RRĀ, Ras.kh., 3, 158.2 yojayetsarvayogeṣu jarāmṛtyuharo bhavet //
RRĀ, Ras.kh., 3, 171.1 tatkhoṭaṃ sūkṣmacūrṇaṃ tu drutasūtasamaṃ bhavet /
RRĀ, Ras.kh., 3, 207.1 sutaptaṃ phenanirmuktaṃ nirdhūmaṃ ca yadā bhavet /
RRĀ, Ras.kh., 3, 209.2 aptattvākhyaṃ rasaṃ tasmin kṣiped raktaṃ bhavet tu tat //
RRĀ, Ras.kh., 3, 210.2 tejoyuktaṃ rasaṃ kṣipyād ghanībhūtaṃ bhavettu tat //
RRĀ, Ras.kh., 3, 214.1 navanāgasahasrāṇāṃ balaṃ tasyādhikaṃ bhavet /
RRĀ, Ras.kh., 3, 217.1 vīrāṇāṃ sādhakānāṃ ca divyasiddhiprado bhavet /
RRĀ, Ras.kh., 3, 218.1 vajrakāyo bhavetsiddho medhāvī divyarūpavān /
RRĀ, Ras.kh., 3, 220.2 bhuñjānaḥ sarvabhogāṃśca yogināṃ sa priyo bhavet /
RRĀ, Ras.kh., 3, 220.3 icchāsiddho mahāvīro nityānandamayo bhavet //
RRĀ, Ras.kh., 4, 14.2 vajrakāyo bhavetsiddho vāyuvego mahābalaḥ //
RRĀ, Ras.kh., 4, 32.2 bṛhaspatisamo vācā vatsarādbhavati dhruvam //
RRĀ, Ras.kh., 4, 38.2 valīpalitanirmukto vatsarānmṛtyujidbhavet //
RRĀ, Ras.kh., 4, 48.1 evaṃ māsatrayaṃ kuryādvajrakāyo bhavennaraḥ /
RRĀ, Ras.kh., 4, 50.1 palaikaikaṃ sadā khādedvatsarānmṛtyujidbhavet /
RRĀ, Ras.kh., 4, 51.2 tulyaiḥ pibedbhavenmūrchā siñcettasya mukhe payaḥ //
RRĀ, Ras.kh., 4, 52.1 bodhe kṣīraudanaṃ dadyānmāsājjñānī bhavennaraḥ /
RRĀ, Ras.kh., 4, 52.2 dvitīye śukratulyaḥ syāttṛtīye vajravadbhavet //
RRĀ, Ras.kh., 4, 53.1 dūraśrāvī caturthe tu pañcame khegatirbhavet /
RRĀ, Ras.kh., 4, 62.2 jīvedbrahmadinaṃ yāvaddivyakāyo bhavennaraḥ //
RRĀ, Ras.kh., 4, 63.2 tathaiva śvetapālāśe bhaveyuḥ sādhakasya vai //
RRĀ, Ras.kh., 4, 68.1 jīvetkalpasahasraṃ tu rudratulyo bhavennaraḥ /
RRĀ, Ras.kh., 4, 87.2 ajāmūtrapalaikena ṣaṇmāsādamaro bhavet //
RRĀ, Ras.kh., 4, 88.1 varṣamātraprayogeṇa śivatulyo bhavennaraḥ /
RRĀ, Ras.kh., 4, 108.1 caturmāsaprayogeṇa vajrakāyo bhavennaraḥ /
RRĀ, Ras.kh., 4, 109.1 tasya mūtrapurīṣābhyāṃ tāmraṃ bhavati kāñcanam /
RRĀ, Ras.kh., 4, 114.3 pratiyogayutaṃ khādetphalaṃ śataguṇaṃ bhavet /
RRĀ, Ras.kh., 5, 25.2 tallepastridinaṃ kāryaḥ keśānāṃ rañjanaṃ bhavet //
RRĀ, Ras.kh., 5, 28.1 tallepaṃ tridinaṃ kuryātkeśānāṃ rañjanaṃ bhavet /
RRĀ, Ras.kh., 5, 29.1 nāgapuṣpādravairmardyaṃ tallepādrañjanaṃ bhavet /
RRĀ, Ras.kh., 5, 31.2 dinaikaṃ ca tato lepyaṃ keśānāṃ rañjanaṃ bhavet //
RRĀ, Ras.kh., 5, 34.2 māsamātraṃ tatastena lepādbhavati rañjanam //
RRĀ, Ras.kh., 5, 43.2 tailaṃ prāhyaṃ tu tallepātkeśānāṃ rañjanaṃ bhavet //
RRĀ, Ras.kh., 5, 47.1 pūrvavatkramayogena saptāhāttatphalaṃ bhavet /
RRĀ, Ras.kh., 5, 50.2 veṣṭayetpūrvayogena kapālarañjanaṃ bhavet //
RRĀ, Ras.kh., 5, 55.1 parīkṣārthaṃ kṣipetpakṣaṃ balākāyā yadā bhavet /
RRĀ, Ras.kh., 5, 57.2 nāgaṃ pātragataṃ cālyaṃ yāvadbhavati mūrchitam //
RRĀ, Ras.kh., 5, 62.3 taccūrṇayuktatailasya lepācchuklā bhavanti hi //
RRĀ, Ras.kh., 5, 63.1 keśāśca sarvaromāṇi śaṅkhavarṇā bhavanti vai /
RRĀ, Ras.kh., 5, 64.1 tebhyastailaṃ gṛhītvā tallepācchuklā bhavanti vai /
RRĀ, Ras.kh., 5, 66.1 tallepena tu romāṇi suśuklāni bhavanti hi /
RRĀ, Ras.kh., 5, 70.2 veṣṭayedarkajaiḥ pattraiḥ śuklavarṇā bhavanti ca //
RRĀ, Ras.kh., 6, 25.1 tatsarvaṃ dinamekaṃ tu kāmadevo raso bhavet /
RRĀ, Ras.kh., 6, 50.2 śatāvarī ca rambhāyāḥ phalaṃ sarvaṃ samaṃ bhavet //
RRĀ, Ras.kh., 6, 56.2 cāturjātakamekaikaṃ karpūrāddviguṇaṃ bhavet //
RRĀ, Ras.kh., 6, 66.2 vāsāgokṣurayormūlaṃ sarvaṃ cūrṇaṃ samaṃ bhavet //
RRĀ, Ras.kh., 7, 1.2 teṣāṃ pragalbhāḥ pramadāśca sarvā bhavanti tṛptāḥ surataprasaṅge //
RRĀ, Ras.kh., 7, 28.2 pādau vīryadharo bhūyātpadbhyāṃ śayyāṃ na saṃspṛśet //
RRĀ, Ras.kh., 7, 45.2 yo vā tāṃ dhārayenmūrdhni vīryaṃ tasya sthiraṃ bhavet //
RRĀ, Ras.kh., 7, 51.2 mardayettadavacchinnaṃ jalaukā yāvatā bhavet //
RRĀ, Ras.kh., 7, 55.2 pūrvavatkramayogena vīryastambhakarī bhavet //
RRĀ, Ras.kh., 7, 69.2 anena mantreṇa sarve vardhanayogāḥ saptābhimantritāḥ siddhā bhavanti /
RRĀ, Ras.kh., 8, 5.1 tadbhavetkanakaṃ divyaṃ jāmbūnadasamaprabham /
RRĀ, Ras.kh., 8, 8.2 tatastuṣṭo bhavecchambhuḥ khecaratvaṃ prayacchati //
RRĀ, Ras.kh., 8, 10.1 sitākṣīraiḥ pibetkarṣaṃ saptāhādamaro bhavet /
RRĀ, Ras.kh., 8, 13.2 vajrakāyo bhavedvīro jīvedācandratārakam //
RRĀ, Ras.kh., 8, 17.1 tasmin kuṇḍe vinikṣipya tāni mīnā bhavanti vai /
RRĀ, Ras.kh., 8, 18.2 kṣaṇaṃ mūrchā bhavettena prabuddho jāyate svayam //
RRĀ, Ras.kh., 8, 22.2 raktavarṇaṃ bhavedvastraṃ kṣīramadhye kṣipettataḥ //
RRĀ, Ras.kh., 8, 27.2 ākaṇṭhāntaṃ pibettattu divyakāvyo bhavennaraḥ //
RRĀ, Ras.kh., 8, 30.2 nirgacchanti tu pāṣāṇāḥ kharasparśā bhavanti vai //
RRĀ, Ras.kh., 8, 35.2 rudrākṣākārapāṣāṇāḥ kharasparśā bhavanti te //
RRĀ, Ras.kh., 8, 37.2 ādāya tān dhamettīvraṃ divyaṃ bhavati kāñcanam //
RRĀ, Ras.kh., 8, 40.2 tayoḥ pattrāṇi saṃbhakṣya tatkṣaṇād amaro bhavet //
RRĀ, Ras.kh., 8, 42.2 nāmnā hastiśiraḥ khyātaṃ saiva hastiśilā bhavet //
RRĀ, Ras.kh., 8, 45.1 rudratulyo bhavetsiddhaḥ krīḍate bhuvanatraye /
RRĀ, Ras.kh., 8, 50.2 tatkhaḍgaṃ dhārayeddhaste trailokyavijayī bhavet //
RRĀ, Ras.kh., 8, 53.2 yatrecchā tatra tatraiva gantā bhavati tatkṣaṇāt //
RRĀ, Ras.kh., 8, 55.2 vaṃśāgrasthaṃ mantrayuktaṃ sparśavedhī bhavettu tat //
RRĀ, Ras.kh., 8, 60.1 snānānte poṭalī grāhyā sarve matsyā bhavanti te /
RRĀ, Ras.kh., 8, 61.1 bhāgaṃ devāya saṃkalpya dvitīyamatitherbhavet /
RRĀ, Ras.kh., 8, 61.2 tṛtīyaṃ sādhako bhuktvā kṣaṇaṃ bhavati mūrchitaḥ //
RRĀ, Ras.kh., 8, 64.1 pāṣāṇāḥ sarpavadvakrā grāhyāḥ sparśā bhavanti te /
RRĀ, Ras.kh., 8, 69.2 kiṃcinmūrchā bhavettena tato bodhe pibetpunaḥ //
RRĀ, Ras.kh., 8, 70.1 evaṃ kuryāttrisaptāhaṃ vajrakāyo bhavennaraḥ /
RRĀ, Ras.kh., 8, 71.1 sarvavāṅmayavettā ca vāyuvegī bhavennaraḥ /
RRĀ, Ras.kh., 8, 78.1 guñjāmātraṃ sadā khādenmāsādbālo bhavennaraḥ /
RRĀ, Ras.kh., 8, 95.2 tena bhakṣitamātreṇa vajrakāyo bhavennaraḥ //
RRĀ, Ras.kh., 8, 104.2 taṃ hāraṃ dhārayetkaṇṭhe sākṣādvāgīśvaro bhavet //
RRĀ, Ras.kh., 8, 114.1 āgatya cāmṛtaṃ datte yatpānādamaro bhavet /
RRĀ, Ras.kh., 8, 115.2 ahaṃ patnī bhaviṣyāmi yāvadbrahmā ca jīvati //
RRĀ, Ras.kh., 8, 118.2 matsyā bhavanti te sarve tāmrapātre vinikṣipet //
RRĀ, Ras.kh., 8, 125.1 sa eva sarvalohānāṃ sparśavedhakaro bhavet /
RRĀ, Ras.kh., 8, 125.2 ahorātroṣito bhūtvā devāgre siddhimāpnuyāt //
RRĀ, Ras.kh., 8, 132.1 tadgolaṃ dhārayedvaktre viṣṇutulyo bhavennaraḥ /
RRĀ, Ras.kh., 8, 134.2 alābupātre saṃgṛhya koṭivedhī bhavettu saḥ //
RRĀ, Ras.kh., 8, 137.2 tasya pṛṣṭhāttṛṇaṃ grāhyaṃ tatsarvaṃ kanakaṃ bhavet //
RRĀ, Ras.kh., 8, 149.1 taptāni saptalohāni tatsekātkāñcanaṃ bhavet /
RRĀ, Ras.kh., 8, 153.2 tasyāgre puṣpamātraṃ tu sparśavedhakaraṃ bhavet //
RRĀ, Ras.kh., 8, 157.2 tena saṃsparśamātreṇa lohaṃ bhavati hāṭakam //
RRĀ, Ras.kh., 8, 163.1 mūrchā bhaveddivārātraṃ prabuddho jāyate naraḥ /
RRĀ, Ras.kh., 8, 173.1 taṃ sarvaṃ nikṣipenmadhye sarvaṃ tatkāñcanaṃ bhavet /
RRĀ, Ras.kh., 8, 175.2 yatheṣṭāni tu saptāhaṃ vajrakāyo bhavennaraḥ //
RRĀ, Ras.kh., 8, 178.1 gṛhītvālābupātre tu koṭivedhī bhavedrasaḥ /
RRĀ, Ras.kh., 8, 181.1 kṣaudratulyaṃ pibettaṃ vai tatkṣaṇānmūrchito bhavet /
RRĀ, Ras.kh., 8, 185.5 kāryaṃ śrīgirisādhanaṃ japaparair āmnāyapāraṃgatair no cetkleśakaraṃ parākṛtamaho vyarthaṃ bhavenniścitam //
RRĀ, V.kh., 1, 14.2 evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet //
RRĀ, V.kh., 1, 31.1 tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanād bhavet /
RRĀ, V.kh., 1, 48.2 karṣaikaikaṃ prabhāte tu sā bhavetkākinīsamā //
RRĀ, V.kh., 2, 3.1 aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet /
RRĀ, V.kh., 2, 3.1 aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet /
RRĀ, V.kh., 2, 13.1 bandhūkaṃ karavīraṃ ca raktavargo hyayaṃ bhavet /
RRĀ, V.kh., 2, 28.1 samuddhṛtya punastadvat saptavārānmṛto bhavet /
RRĀ, V.kh., 2, 38.1 anena kramayogena mṛtaṃ bhavati niścitam /
RRĀ, V.kh., 2, 41.2 pātayetpātanāyaṃtre samyak śuddho bhavedrasaḥ //
RRĀ, V.kh., 2, 44.3 ityevaṃ saptadhā kuryāt samyak śuddho bhavedrasaḥ //
RRĀ, V.kh., 2, 46.2 tasyopari sthitaṃ khalvaṃ taptakhalvamidaṃ bhavet //
RRĀ, V.kh., 2, 52.2 ityevaṃ saptadhā kuryāt samyak śuddho bhaved rasaḥ //
RRĀ, V.kh., 3, 34.1 evaṃ saptapuṭaiḥ pakva ekaikena mṛto bhavet /
RRĀ, V.kh., 3, 40.2 tadgolasya pacedvajraṃ pūrvataile mṛtaṃ bhavet //
RRĀ, V.kh., 3, 43.2 dhāmitaṃ pūrvavatsecyaṃ saptavārairmṛtaṃ bhavet //
RRĀ, V.kh., 3, 45.2 taptaṃ taptaṃ tu tadvajraṃ śatavārānmṛtaṃ bhavet //
RRĀ, V.kh., 3, 53.2 dinaṃ vā dhārayet kakṣe mṛdurbhavati niścitam //
RRĀ, V.kh., 3, 63.1 bhavedvajraudanaṃ sākṣānmāryaṃ paścācca yojayet /
RRĀ, V.kh., 3, 63.2 sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet //
RRĀ, V.kh., 3, 75.2 bhṛṅgarājadravāntasthaṃ samyak śuddhaṃ bhavettu tat //
RRĀ, V.kh., 3, 98.2 dravaṃ tyaktvā tu tacchoṣyaṃ dinaṃ dhānyābhrakaṃ bhavet //
RRĀ, V.kh., 3, 108.1 lohapātre pacennāgaṃ tulyaṃ yāvaddrutaṃ bhavet /
RRĀ, V.kh., 3, 110.3 evaṃ ṣaṣṭipuṭaiḥ pakvo mṛto bhavati pannagaḥ //
RRĀ, V.kh., 3, 121.2 sitaśarkarayā pañcapuṭaṃ deyaṃ mṛtaṃ bhavet //
RRĀ, V.kh., 3, 127.2 evamaṣṭapuṭaiḥ pakvaṃ mṛtaṃ bhavati hāṭakam /
RRĀ, V.kh., 4, 31.2 karāṅguṣṭhena saṃmardya yāmādbhavati piṣṭikā //
RRĀ, V.kh., 4, 45.1 evaṃ punaḥ punaḥ kuryādraktavarṇaṃ mṛtaṃ bhavet /
RRĀ, V.kh., 4, 48.2 pūrvavatkramayogena divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 56.2 catuḥṣaṣṭitamāṃśena divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 62.0 liptvā liptvā puṭaiḥ pacyād yāvacchaṣṭipuṭī bhavet //
RRĀ, V.kh., 4, 67.1 pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate /
RRĀ, V.kh., 4, 74.1 ruddhvā gajapuṭe pacyād divyaṃ bhavati kāñcanam /
RRĀ, V.kh., 4, 80.2 evaṃ vāratrayaṃ kuryād divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 81.2 etāni samabhāgāni dvibhāgaṃ rasakaṃ bhavet //
RRĀ, V.kh., 4, 84.2 evaṃ puṭatrayaṃ deyaṃ divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 86.2 ruddhvā ruddhvā puṭe pacyāt tridhā bhavati kāñcanam //
RRĀ, V.kh., 4, 97.2 saptāhaṃ dhārayettasmindivyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 104.2 dāpayetsaptavāraṃ tu divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 107.1 saptaviṃśatime vāpe tattāraṃ kāñcanaṃ bhavet /
RRĀ, V.kh., 4, 109.2 siddhacūrṇamidaṃ khyātaṃ bhavet pādādikaṃ palam //
RRĀ, V.kh., 4, 112.1 vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ bhavettu tat /
RRĀ, V.kh., 4, 135.1 pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate /
RRĀ, V.kh., 4, 142.1 ruddhvā gajapuṭe paktvā divyaṃ bhavati kāñcanam /
RRĀ, V.kh., 4, 145.2 evaṃ vāratrayaṃ kuryāddivyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 146.2 etāni samabhāgāni dvibhāgo rasako bhavet //
RRĀ, V.kh., 4, 149.2 evaṃ puṭatraye datte divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 4, 151.2 ruddhvā ruddhvā puṭaiḥ pacyāttridhā bhavati kāñcanam //
RRĀ, V.kh., 4, 155.2 tacchulbaṃ triguṇaṃ tāre nirvāpyaṃ kāñcanaṃ bhavet //
RRĀ, V.kh., 5, 8.1 sahasrāṃśe site heme divyaṃ bhavati kāñcanam /
RRĀ, V.kh., 5, 10.1 evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam /
RRĀ, V.kh., 5, 15.1 lepanātpuṭapākācca divyaṃ bhavati kāṃcanam /
RRĀ, V.kh., 5, 17.1 punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet /
RRĀ, V.kh., 5, 20.1 vedhayetpūrvavat siddhaṃ divyaṃ bhavati kāñcanam /
RRĀ, V.kh., 5, 22.2 trivāraṃ vāpayedevaṃ divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 5, 27.1 evaṃ catuḥpuṭaiḥ pakvaṃ svarṇaṃ guñjānibhaṃ bhavet /
RRĀ, V.kh., 5, 29.2 evaṃ vāratrayaṃ vedhyaṃ divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 5, 34.1 guñjāvarṇaṃ bhavetsvarṇaṃ khyāteyaṃ hemaraktikā /
RRĀ, V.kh., 5, 48.2 daśavarṇaṃ bhavettattu nātra kāryā vicāraṇā //
RRĀ, V.kh., 5, 50.3 evaṃ tāmraṃ drutaṃ ḍhālyaṃ kālikārahitaṃ bhavet //
RRĀ, V.kh., 6, 11.1 catvāriṃśatpuṭaiḥ siddhaṃ divyaṃ bhavati kāñcanam /
RRĀ, V.kh., 6, 21.2 samuddhṛtya bhavet pītaṃ stambhanaṃ cāsya kathyate //
RRĀ, V.kh., 6, 42.2 svarṇaṃ bhavati rūpāḍhyaṃ siddhayoga udāhṛtaḥ //
RRĀ, V.kh., 6, 43.2 mahākālasya bījotthatailaṃ pañcapalaṃ bhavet //
RRĀ, V.kh., 6, 45.2 sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 6, 48.2 ityevaṃ śatadhā kuryāddivyaṃ bhavati kāñcanam //
RRĀ, V.kh., 6, 57.1 śulbātītaṃ bhavati kanakaṃ saubalaṃ pānthikānām /
RRĀ, V.kh., 6, 65.2 evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam //
RRĀ, V.kh., 6, 69.2 aṣṭavarṇaṃ bhaveddhema nātra kāryā vicāraṇā //
RRĀ, V.kh., 6, 74.1 evaṃ saptadinaṃ kuryānmṛto bhavati vai rasaḥ /
RRĀ, V.kh., 6, 75.1 samāṃśaṃ cāndhitaṃ dhāmyaṃ divyaṃ bhavati kāñcanam /
RRĀ, V.kh., 6, 80.1 ityevaṃ ca punaḥ kuryātpītavarṇaṃ bhavettu tat /
RRĀ, V.kh., 6, 82.1 ityevaṃ tu tridhā kuryāddivyaṃ bhavati kāñcanam /
RRĀ, V.kh., 6, 85.2 kuṇḍagolakasaṃyuktaṃ mardanātpiṣṭikā bhavet //
RRĀ, V.kh., 6, 88.1 ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ /
RRĀ, V.kh., 6, 89.1 evaṃ punaḥ punaḥ śodhyaṃ yāvadbhavati nirmalam /
RRĀ, V.kh., 6, 92.1 sahasrāṃśena tenaiva candrārkaṃ kāñcanaṃ bhavet /
RRĀ, V.kh., 6, 95.2 śodhayeddhamanenaiva khoṭo bhavati nirmalaḥ //
RRĀ, V.kh., 6, 103.2 drutaṃ śulbaṃ na saṃdeho divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 6, 108.1 svarṇaṃ bhavati rūpāḍhyaṃ ṣaḍvarṇotkarṣaṇaṃ param /
RRĀ, V.kh., 6, 110.1 tenaiva śatamāṃśena ṣaḍvarṇaṃ pūrvavadbhavet /
RRĀ, V.kh., 6, 114.1 ityevaṃ jārayetsūte yāvattulyābhrakaṃ bhavet /
RRĀ, V.kh., 6, 115.1 mardayettaptakhalve tu yāvadbhavati golakaḥ /
RRĀ, V.kh., 7, 7.1 pūrvaṃ yanmarditaṃ sūtaṃ tasya bhāgatrayaṃ bhavet /
RRĀ, V.kh., 7, 9.2 vastramadhyātsamuddhṛtya piṣṭigolamidaṃ bhavet //
RRĀ, V.kh., 7, 12.3 snuhyarkapayasā piṣṭaṃ yāmānte nigaḍo bhavet //
RRĀ, V.kh., 7, 21.2 chāyāśuṣkaṃ dhamedgāḍhaṃ raso bhavati khoṭatām //
RRĀ, V.kh., 7, 23.2 pūrvavatkramayogena khoṭo bhavati tadrasaḥ //
RRĀ, V.kh., 7, 37.1 drutaṃ sūtaṃ bhavetsākṣātpunastasmiṃśca dāpayet /
RRĀ, V.kh., 7, 39.1 āroṭasya samaṃ yāvattāvad deyaṃ drutaṃ bhavet /
RRĀ, V.kh., 7, 48.2 svarṇaṃ bhavati rūpāḍhyaṃ jāmbūnadasamaprabham //
RRĀ, V.kh., 7, 49.2 vedhyaṃ tena śatāṃśena nāgaṃ bhavati kāñcanam //
RRĀ, V.kh., 7, 53.2 liptvā ruddhvā dhamedgāḍhaṃ svarṇaṃ bhavati śobhanam //
RRĀ, V.kh., 7, 58.1 vedhyaṃ tena śatāṃśena śulvaṃ bhavati kāñcanam /
RRĀ, V.kh., 7, 62.1 ruddhvā dhmāte bhavetkhoṭaṃ madhvamlairmardayeddinam /
RRĀ, V.kh., 7, 65.2 ekadvitricatuḥpañcapalāni kramato bhavet //
RRĀ, V.kh., 7, 71.0 sahasrāṃśena tatsiddhaṃ divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 7, 73.4 ityevaṃ jārayettulyaṃ khoṭabaddho bhavedrasaḥ //
RRĀ, V.kh., 7, 83.1 kaṅguṇītailamadhye tu baddho bhavati tadrasaḥ /
RRĀ, V.kh., 7, 84.2 amlairmardyaṃ bhavedgolaṃ kāñjikaiḥ svedayeddinam //
RRĀ, V.kh., 7, 87.2 ityevaṃ hāṭakaṃ yāvajjāritaṃ triguṇaṃ bhavet //
RRĀ, V.kh., 7, 88.2 candrārkaṃ vedhayettena śatāṃśāt kāṃcanaṃ bhavet //
RRĀ, V.kh., 7, 91.1 śatāṃśena hyanenaiva śulbaṃ bhavati kāñcanam /
RRĀ, V.kh., 7, 92.2 dattvātha mardayedamlairyāvadbhavati golakam //
RRĀ, V.kh., 7, 97.2 tulyāṃśamaṃdhamūṣāyāṃ dhmātaṃ khoṭaṃ bhavettu tat //
RRĀ, V.kh., 7, 100.1 rañjayecchatavārāṇi bhavetkuṃkumasannibham /
RRĀ, V.kh., 7, 101.2 candrārkaṃ tāpyaśulbaṃ tu divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 7, 104.2 pakvabījaṃ bhavettattu drutasūte samaṃ dinam //
RRĀ, V.kh., 7, 109.2 deyo vedho bhavetsvarṇaṃ divyābharaṇamuttamam //
RRĀ, V.kh., 7, 123.2 sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 8, 14.2 bhavetṣaṣṭipuṭaiḥ siddhaṃ vaṅgastambhakaraṃ param //
RRĀ, V.kh., 8, 18.0 datte vāratrayaṃ vaṅge tāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 21.2 evaṃ vāratrayaṃ kuryāttāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 22.2 tasyā madhyamakāṇḍārdhe śvetakārpāsavadbhavet //
RRĀ, V.kh., 8, 25.2 tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham //
RRĀ, V.kh., 8, 27.1 tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham /
RRĀ, V.kh., 8, 33.2 amlena mardayet tāvadyāvadbhavati golakam //
RRĀ, V.kh., 8, 39.2 śvetābhrakasya sattvaṃ ca samyagbhāgadvayaṃ bhavet //
RRĀ, V.kh., 8, 41.2 stambhate nātra saṃdehastāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 45.2 ṭeṇṭūchallīdravair mardyaṃ yāvadbhavati golakam //
RRĀ, V.kh., 8, 52.1 mardayeṭṭeṇṭujadrāvair yāvadbhavati golakam /
RRĀ, V.kh., 8, 56.3 śaṃkhakundendusaṃkāśaṃ tāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 64.1 triṣaḍguṇaṃ yadā tāraṃ jīrṇaṃ bhavati pārade /
RRĀ, V.kh., 8, 65.0 drutaṃ śulbaṃ bhavettāraṃ śaṃkhakundendusannibham //
RRĀ, V.kh., 8, 74.3 athavā drāvitaṃ vaṅgaṃ tāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 82.3 catuḥṣaṣṭitamāṃśena tāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 85.2 ruddhvā tīvrāgninā dhāmyaṃ tāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 88.2 ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ //
RRĀ, V.kh., 8, 89.2 daśāṃśaṃ ca kṣipettāraṃ raupyaṃ bhavati śobhanam //
RRĀ, V.kh., 8, 91.1 śulbapatraṃ bhavedyāvajjīrṇaṃ tacca samuddharet /
RRĀ, V.kh., 8, 92.0 tārārdhena samāvartya śuddhaṃ tāraṃ bhavettu tat //
RRĀ, V.kh., 8, 95.2 loṇāranālamadhye tu śatadhā pūrvavadbhavet //
RRĀ, V.kh., 8, 97.0 ityevaṃ saptadhā kuryāddalayogyaṃ bhavettu tat //
RRĀ, V.kh., 8, 99.1 mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat /
RRĀ, V.kh., 8, 105.2 tārārdhena samāvartya tāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 119.1 cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat /
RRĀ, V.kh., 8, 124.3 pādāṃśaṃ dāpayed bījaṃ tāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 128.0 tārārdhaṃ ca drutaṃ drāvyaṃ śuddhaṃ bhavati pūrvavat //
RRĀ, V.kh., 8, 129.2 pradeyaṃ kuṃtavedhena hyardhabījaṃ bhaveddalam //
RRĀ, V.kh., 8, 131.3 tārārdhena samāvartya śuddhatāraṃ bhavettu tat //
RRĀ, V.kh., 8, 133.1 ṣaḍaṃśaṃ dāpayed bījaṃ śuddhatāraṃ bhavettu tat /
RRĀ, V.kh., 8, 138.2 kaṭhine dāpayedvāpaṃ bhavenmṛdutaraṃ mahat //
RRĀ, V.kh., 8, 141.2 ityevaṃ tu tridhā kuryāt dalaṃ bhavati nirmalam //
RRĀ, V.kh., 8, 143.2 ciñcāranālabhāṇḍe tu śubhraṃ bhavati śaṃkhavat //
RRĀ, V.kh., 9, 31.2 caturdaśapuṭairevaṃ bālārkasadṛśaṃ bhavet //
RRĀ, V.kh., 9, 32.2 tadvadvadhyaṃ sitaṃ hema lakṣāṃśātkāṃcanaṃ bhavet //
RRĀ, V.kh., 9, 45.0 raktavarṇaṃ bhaved bhasma sarvayogeṣu yojayet //
RRĀ, V.kh., 9, 57.2 dolāsvedena paktavyaṃ yāvad bhavati golakam //
RRĀ, V.kh., 9, 64.3 svarṇaṃ bhavati rūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam //
RRĀ, V.kh., 9, 79.2 aṃdhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati śobhanam //
RRĀ, V.kh., 9, 80.2 candrārkaṃ vedhayettena pūrvavatkāṃcanaṃ bhavet //
RRĀ, V.kh., 9, 90.1 evaṃ daśapuṭaiḥ pācyaṃ sindūrasadṛśaṃ bhavet /
RRĀ, V.kh., 9, 92.2 catuḥṣaṣṭitamāṃśena divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 9, 97.0 liptvā ruddhvā dhamed gāḍhaṃ divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 9, 100.2 athavā patralepena divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 9, 108.1 svarṇena ca tridhā sāryaṃ śatavedhī bhavecca tat /
RRĀ, V.kh., 9, 108.2 drutaśulbe pradātavyaṃ divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 9, 114.3 sahasrāṃśena tattāraṃ bhavetkuṃdendusannibham //
RRĀ, V.kh., 9, 125.2 kārayedvajrabījena śabdavedhī bhavedrasaḥ //
RRĀ, V.kh., 10, 12.2 tatsvarṇaṃ nāgabījaṃ syādgorocananibhaṃ bhavet //
RRĀ, V.kh., 10, 15.2 raktavarṇaṃ bhavedbhasma tadbhāgaṃ kharpare kṣipet //
RRĀ, V.kh., 10, 19.1 pūrvoktanāgabhūtaiśca kharparasthasya saṃkṣipet /
RRĀ, V.kh., 10, 32.2 yāvaddaśaguṇaṃ tattu tārabījaṃ bhavecchubham //
RRĀ, V.kh., 11, 7.1 pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet /
RRĀ, V.kh., 11, 19.1 jalaiḥ soṣṇāranālair vā lolanādutthito bhavet /
RRĀ, V.kh., 11, 19.2 athavā pātanāyantre pācanādutthito bhavet /
RRĀ, V.kh., 11, 30.3 ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ //
RRĀ, V.kh., 11, 35.2 dinaikaṃ dhārayed gharme mṛtpātre vāsito bhavet //
RRĀ, V.kh., 11, 36.1 svedanādiśubhakarmasaṃskṛtaḥ saptakañcukavivarjito bhavet /
RRĀ, V.kh., 12, 18.3 ityevaṃ ca punaḥ kuryātsūto baddhamukho bhavet //
RRĀ, V.kh., 12, 21.1 khadirāṅgārayogena khoṭabaddho bhavedrasaḥ /
RRĀ, V.kh., 12, 22.0 tejaḥpuñjo raso baddho bālārkasadṛśo bhavet //
RRĀ, V.kh., 12, 26.3 taptakhalve dinaṃ mardyaṃ sūtasyetthaṃ mukhaṃ bhavet //
RRĀ, V.kh., 12, 30.3 ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet //
RRĀ, V.kh., 12, 31.2 trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet //
RRĀ, V.kh., 12, 36.1 yatkiṃcidrasarājasya sādhanārthe vyayo bhavet /
RRĀ, V.kh., 12, 61.1 sahasraguṇite jīrṇe lakṣavedhī bhavedrasaḥ /
RRĀ, V.kh., 12, 61.2 tadvallakṣaguṇe jīrṇe koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 12, 68.1 tenaiva lakṣabhāgena divyaṃ bhavati kāṃcanam /
RRĀ, V.kh., 12, 84.1 kartavyaṃ sūtarāje tu tadvad bhavati kāṃcanam /
RRĀ, V.kh., 13, 18.0 mṛduśubhraṃ bhavetsattvaṃ saptavāraṃ niṣecayet //
RRĀ, V.kh., 13, 24.0 aṃdhamūṣāgataṃ dhmātaṃ sattvaṃ guṃjānibhaṃ bhavet //
RRĀ, V.kh., 13, 25.3 pūrvavaddhamanātsattvam iṃdragopanibhaṃ bhavet //
RRĀ, V.kh., 13, 27.0 mūkamūṣāgataṃ dhmātaṃ sattvaṃ maṇinibhaṃ bhavet //
RRĀ, V.kh., 13, 30.2 vyomavad vaṃkanālena sattvaṃ śulbanibhaṃ bhavet //
RRĀ, V.kh., 13, 32.2 mṛdvagninā pacedyāmaṃ yāvadbhavati golakam /
RRĀ, V.kh., 13, 32.3 sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanād bhavet //
RRĀ, V.kh., 13, 35.1 jāyate tatsamuddhṛtya dhautasattvamidaṃ bhavet /
RRĀ, V.kh., 13, 36.2 pūrvavaddhamanenaiva sattvaṃ lākṣānibhaṃ bhavet //
RRĀ, V.kh., 13, 37.2 tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet /
RRĀ, V.kh., 13, 53.2 madhvājyaṭaṃkaṇaṃ tulyaṃ tutthamebhiḥ samaṃ bhavet //
RRĀ, V.kh., 13, 56.2 haṭhād dhmāte bhavetsattvaṃ varanāgaṃ taducyate //
RRĀ, V.kh., 13, 58.2 ṭaṃkaṇaṃ śigrudhūmaṃ ca bhūnāgaṃ saptamaṃ bhavet //
RRĀ, V.kh., 13, 63.2 ajāmūtrairdinaikaṃ tu sattvaṃ rajatavad bhavet //
RRĀ, V.kh., 13, 69.0 śaṃkhakundendusaṃkāśaṃ sattvaṃ vaikrāṃtajaṃ bhavet //
RRĀ, V.kh., 13, 70.3 pūrvavaddhamanāt sattvam iṃdragopanibhaṃ bhavet //
RRĀ, V.kh., 13, 79.2 gharṣaṇe gairikacchāyaṃ srotoṃjanamidaṃ bhavet //
RRĀ, V.kh., 14, 9.1 hastenaiva bhavedyāvat sudhautaṃ pāradaṃ punaḥ /
RRĀ, V.kh., 14, 9.2 caturguṇena vastreṇa kṣālayennirmalo bhavet //
RRĀ, V.kh., 14, 10.2 dolāyāṃ svedayettadvad bhavejjīrṇaṃ na saṃśayaḥ //
RRĀ, V.kh., 14, 12.3 jīrṇe jīrṇe tvidaṃ kuryād grāsagrāhī bhavedrasaḥ //
RRĀ, V.kh., 14, 23.2 svarṇaśeṣaṃ bhavedyāvattāvatpācyaṃ ca tatpunaḥ //
RRĀ, V.kh., 14, 25.2 siddhabījamidaṃ khyātaṃ dāḍimīpuṣpavad bhavet //
RRĀ, V.kh., 14, 33.0 jāritaḥ sūtarājo'yaṃ vāsanāmukhito bhavet //
RRĀ, V.kh., 14, 36.1 tadvajjāryaṃ prayatnena yāvad bhavati ṣaḍguṇam /
RRĀ, V.kh., 14, 37.2 krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet /
RRĀ, V.kh., 14, 41.2 tāre vedhaṃ śatāṃśena dāpayetkāñcanaṃ bhavet //
RRĀ, V.kh., 14, 57.2 śuddhatāpyasya cūrṇaṃ ca tāmrasya dviguṇaṃ bhavet //
RRĀ, V.kh., 14, 63.0 uddhṛtyāvartayettāni divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 14, 69.2 krāmaṇena samāyuktaṃ divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 14, 72.0 anena ṣaṣṭibhāgena pūrvavatkāṃcanaṃ bhavet //
RRĀ, V.kh., 14, 81.0 kṛtvātha lakṣabhāgena tāraṃ bhavati kāṃcanam //
RRĀ, V.kh., 14, 85.2 ayutāṃśena tenaiva tāraṃ bhavati kāṃcanam //
RRĀ, V.kh., 14, 88.2 mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ /
RRĀ, V.kh., 14, 88.3 krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet //
RRĀ, V.kh., 14, 92.2 śaṃkhakuṃdendusaṃkāśaṃ tāraṃ bhavati śobhanam //
RRĀ, V.kh., 14, 99.2 pūrvavacca tridhā sāryaṃ śatavedhī bhavedrasaḥ //
RRĀ, V.kh., 15, 15.2 lepamaṅgulamānena mūṣāyantramidaṃ bhavet //
RRĀ, V.kh., 15, 30.1 ityevaṃ saptadhā dhāmyaṃ nāgaṃ svarṇanibhaṃ bhavet /
RRĀ, V.kh., 15, 35.2 sahasrāṃśena tenaiva divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 15, 37.3 caṃdrārke tu sahasrāṃśaṃ divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 15, 44.2 cūrṇaṃ yāvad bhavetkṛṣṇaṃ kṣālayeduṣṇakāṃjikaiḥ //
RRĀ, V.kh., 15, 50.1 triguṇaṃ jāritaḥ sūto bhavejjāṃbūnadaprabhaḥ /
RRĀ, V.kh., 15, 53.2 tārāriṣṭaṃ bhavettattu kṛtvā patraṃ pralepayet //
RRĀ, V.kh., 15, 55.0 daśāhānte samuddhṛtya drāvitaṃ kāṃcanaṃ bhavet //
RRĀ, V.kh., 15, 57.2 cārayejjārayettadvat yāvat ṣaṣṭiguṇaṃ bhavet /
RRĀ, V.kh., 15, 71.3 drutaṃ tāmraṃ tu taddivyaṃ bhavetsvarṇaṃ na saṃśayaḥ //
RRĀ, V.kh., 15, 78.2 sahasrāṃśena tatsvarṇaṃ bhavejjāṃbūnadaprabham //
RRĀ, V.kh., 15, 91.2 anena kramayogena bhavellākṣānibho rasaḥ //
RRĀ, V.kh., 15, 94.0 nāge vā koṭibhāgena divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 15, 107.0 daśāhaṃ pācitaṃ drāvyaṃ divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 15, 111.2 krāmaṇena samāyuktaṃ koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 15, 113.1 triguṇaṃ tu bhavedyāvattatastenaiva sārayet /
RRĀ, V.kh., 15, 114.2 koṭibhāgena tattāraṃ bhavetkuṃdendusannibham //
RRĀ, V.kh., 15, 126.1 pūrvavaddrāvitaṃ jāryaṃ triguṇaṃ tu yadā bhavet /
RRĀ, V.kh., 15, 127.2 dhūmāvalokavedhī syāttāmraṃ bhavati kāṃcanam //
RRĀ, V.kh., 16, 10.2 vyomavatkramayogena rasabandhakaraṃ bhavet //
RRĀ, V.kh., 16, 11.2 vajramūṣāndhitaṃ dhmātaṃ satvaṃ bhavati śobhanam //
RRĀ, V.kh., 16, 19.1 māsamātramidaṃ kuryādbhavedagnisaho rasaḥ /
RRĀ, V.kh., 16, 27.0 anena koṭibhāgena caṃdrārkaṃ kāṃcanaṃ bhavet //
RRĀ, V.kh., 16, 29.2 tasmin satve tu taṃ ḍhālyaṃ sarvaṃ khoṭaṃ bhavettu tat //
RRĀ, V.kh., 16, 36.2 koṭibhāgena tenaiva tāmraṃ bhavati kāṃcanam //
RRĀ, V.kh., 16, 40.1 tato ruddhvā dhamed gāḍhaṃ khoṭaṃ bhavati tadrasaḥ /
RRĀ, V.kh., 16, 41.3 vedhayecchatabhāgena caṃdrārkaṃ kāṃcanaṃ bhavet //
RRĀ, V.kh., 16, 52.1 caṃdrārkaṃ vā drutaṃ tāmraṃ nāgaṃ vā kāṃcanaṃ bhavet /
RRĀ, V.kh., 16, 54.2 svarṇaṃ bhavati rūpāḍhyaṃ śaṃbhunā parikīrtitam //
RRĀ, V.kh., 16, 63.0 mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhaved rasaḥ //
RRĀ, V.kh., 16, 70.3 pūrvavat krāmaṇaṃ dattvā tāraṃ bhavati śobhanam //
RRĀ, V.kh., 16, 72.2 tadvanmāryaṃ puṭenaiva bhavedayutavedhakaḥ //
RRĀ, V.kh., 16, 73.2 mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ //
RRĀ, V.kh., 16, 80.0 anena śatamāṃśena tāraṃ bhavati kāṃcanam //
RRĀ, V.kh., 16, 84.0 sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam //
RRĀ, V.kh., 16, 88.3 koṣṭhīyantre haṭhād dhāmyaṃ baddho bhavati tadrasaḥ //
RRĀ, V.kh., 16, 95.1 suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat /
RRĀ, V.kh., 16, 96.1 aruṇābhaṃ bhavecchulbaṃ tena śulbena vedhayet /
RRĀ, V.kh., 16, 96.2 śuddhatāraṃ śatāṃśena tattāraṃ kāṃcanaṃ bhavet //
RRĀ, V.kh., 16, 97.2 sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam //
RRĀ, V.kh., 16, 98.1 suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat /
RRĀ, V.kh., 16, 102.1 tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat /
RRĀ, V.kh., 16, 103.2 tāmreṇa vedhayettāraṃ pūrvavatkāṃcanaṃ bhavet //
RRĀ, V.kh., 16, 107.1 jīrṇe yāvad bhavettattu hyamlaṃ tāvatkṣipanpacet /
RRĀ, V.kh., 16, 108.2 pacejjīrṇaṃ bhavedyāvattatraiva mṛduvahninā //
RRĀ, V.kh., 16, 111.2 pūrvavanmarditaṃ ruddhvā dhamed baddho bhavedrasaḥ //
RRĀ, V.kh., 16, 117.2 jīrṇe śataguṇe gandhe śatavedhī bhavedrasaḥ //
RRĀ, V.kh., 16, 118.2 lakṣajīrṇe lakṣavedhī koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 17, 6.2 evaṃ dinatrayaṃ kuryād drutirbhavati nirmalā //
RRĀ, V.kh., 17, 8.1 kṣārairyāvad bhavetkalkastatkalkaiḥ pūrvapatrakam /
RRĀ, V.kh., 17, 9.0 saptāhānnātra saṃdeho rasarūpā drutirbhavet //
RRĀ, V.kh., 17, 10.3 aṃdhamūṣāgataṃ dhmātaṃ drutirbhavati nirmalā //
RRĀ, V.kh., 17, 12.2 karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā //
RRĀ, V.kh., 17, 15.2 sthāpayenmṛṇmaye pātre tryahād gharme bhavatyalam //
RRĀ, V.kh., 17, 18.0 śarāvasaṃpuṭe taṃ tu ruddhvā dhmāte drutirbhavet //
RRĀ, V.kh., 17, 19.2 snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet //
RRĀ, V.kh., 17, 22.2 sthālyāṃ vā pācayedetān bhavanti navanītavat //
RRĀ, V.kh., 17, 25.2 ahorātraṃ puṭaṃ deyaṃ drutirbhavati nirmalā //
RRĀ, V.kh., 17, 28.2 snuhīkṣīreṇa saptāhaṃ bhāvitaṃ dhamanād bhavet //
RRĀ, V.kh., 17, 32.0 dvitrivāraprayogeṇa drutirbhavati nirmalā //
RRĀ, V.kh., 17, 43.2 trisaptavāraṃ taṃ kṣāraṃ vāpe tīkṣṇadrutirbhavet //
RRĀ, V.kh., 17, 44.2 sāraṃ drutirbhavetsatyam āvartyādau pradāpayet //
RRĀ, V.kh., 17, 63.2 dolāyaṃtreṇa dhānyāmle bhavedyāmāṣṭakaṃ drutam //
RRĀ, V.kh., 17, 67.2 saptāhād uddhṛtaṃ taṃ vai puṭe ruddhvā drutirbhavet //
RRĀ, V.kh., 18, 4.2 dravaḥ punaḥ punardeyo yāvadyāmatrayaṃ bhavet //
RRĀ, V.kh., 18, 62.0 krāmaṇena samāyuktaṃ divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 18, 64.3 tārāraṃ tāmrasaṃyuktaṃ divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 18, 67.2 ayutāṃśena tenaiva pūrvavatkāṃcanaṃ bhavet //
RRĀ, V.kh., 18, 70.2 mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ //
RRĀ, V.kh., 18, 72.3 daśalakṣāṃśayogena divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 18, 74.1 śatavedhī bhavetsūto dvidhā sahasravedhakaḥ /
RRĀ, V.kh., 18, 75.2 evaṃ rasaguṇe jīrṇe koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 18, 78.1 mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavettu saḥ /
RRĀ, V.kh., 18, 82.0 drute baṃge tu tattāraṃ bhavetkuṃdendusannibham //
RRĀ, V.kh., 18, 84.2 anena lakṣabhāgena baṃgastambho bhaved dṛḍhaḥ //
RRĀ, V.kh., 18, 86.0 mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 18, 90.2 bhaveccaturguṇaṃ yāvatpaścādabhrasuvarṇayoḥ //
RRĀ, V.kh., 18, 96.1 mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ /
RRĀ, V.kh., 18, 96.2 krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet //
RRĀ, V.kh., 18, 111.2 trayodaśaguṇe jīrṇe sparśavedhī bhavedrasaḥ //
RRĀ, V.kh., 18, 112.1 caturdaśaguṇe jīrṇe bhavetpāṣāṇavedhakaḥ /
RRĀ, V.kh., 18, 113.1 vedhayenmedinīṃ sarvāṃ sa bhaved bhūcaro rasaḥ /
RRĀ, V.kh., 18, 113.2 evaṃ kalāguṇe jīrṇe trailokyavyāpako bhavet //
RRĀ, V.kh., 18, 115.1 vajrabījena tulyena prathamā sāraṇā bhavet /
RRĀ, V.kh., 18, 119.1 caturguṇā śaṅkhavedhe tadūrdhvaṃ pañcadhā bhavet /
RRĀ, V.kh., 18, 125.2 taddhūmagaṃdhamātreṇa sarvaṃ bhavati kāṃcanam //
RRĀ, V.kh., 18, 126.3 tad bhavetkāṃcanaṃ divyamasaṃkhyaṃ nātra saṃśayaḥ //
RRĀ, V.kh., 18, 128.2 vedhayedagninā taptān sarvaṃ bhavati kāṃcanam //
RRĀ, V.kh., 18, 129.3 medinī sā svarṇamayī bhavetsatyaṃ śivoditam //
RRĀ, V.kh., 18, 130.3 sa bhavetkhecaro divyo mahākāyo mahābalaḥ //
RRĀ, V.kh., 18, 131.1 svecchācārī mahāvīraḥ śivatulyo bhavettu saḥ /
RRĀ, V.kh., 18, 142.3 śabdavedhī bhavetso hi rasaḥ śaṃkarabhāṣitam //
RRĀ, V.kh., 18, 146.2 karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat //
RRĀ, V.kh., 18, 149.3 śabdavedhī bhavetsākṣāttāmraṃ svarṇaṃ karoti vai //
RRĀ, V.kh., 18, 175.2 evaṃ ratnairbhavettṛpto rasarājo mahābalaḥ //
RRĀ, V.kh., 18, 179.1 mukhaṃ baddhvā rasaṃ baddhvā dhūmavedhī bhavettu tat /
RRĀ, V.kh., 18, 183.2 teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //
RRĀ, V.kh., 19, 1.1 saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /
RRĀ, V.kh., 19, 10.2 sarve marakatāstena samīcīnā bhavanti vai //
RRĀ, V.kh., 19, 14.3 bhavanti puṣparāgāste yathā khanyutthitāni ca //
RRĀ, V.kh., 19, 16.3 nīlamāṇikyasadṛśāste bhavanti na saṃśayaḥ //
RRĀ, V.kh., 19, 20.2 yāmamātrādbhavedbaddhaṃ mauktikaṃ cātiśobhanam //
RRĀ, V.kh., 19, 22.3 tenaiva kṣālite muktāphalaṃ bhavati śobhanam //
RRĀ, V.kh., 19, 28.2 bhavanti tāni śubhrāṇi samyaṅ muktāphalāni vai //
RRĀ, V.kh., 19, 30.2 kārayetkṣālanāntaṃ ca mauktikāni bhavanti vai //
RRĀ, V.kh., 19, 32.2 kārayetpūrvavattāni mauktikāni bhavanti vai //
RRĀ, V.kh., 19, 51.1 pītavarṇaṃ bhavedyāvattāvat pacyāt pracālayet /
RRĀ, V.kh., 19, 56.2 raktavarṇaṃ bhavettadvai tadā vahniṃ nivārayet //
RRĀ, V.kh., 19, 57.0 svabhāvaśītalaṃ grāhyaṃ sindhūtthaṃ lavaṇaṃ bhavet //
RRĀ, V.kh., 19, 59.3 suvarcalaṃ bhavettāvan nātra kāryā vicāraṇā //
RRĀ, V.kh., 19, 61.3 pakṣatrayaṃ dhānyarāśau kṣipeddhiṃgu bhavettataḥ //
RRĀ, V.kh., 19, 69.2 chāyāśuṣkaṃ bhavettāvadyāvaddhiṃgu śubhaṃ bhavet //
RRĀ, V.kh., 19, 69.2 chāyāśuṣkaṃ bhavettāvadyāvaddhiṃgu śubhaṃ bhavet //
RRĀ, V.kh., 19, 78.2 ghanībhūtaṃ bhaved yāvaccaṭṭakenaiva cālayet /
RRĀ, V.kh., 19, 85.2 pādāṃśaṃ ca ghṛtaṃ tasmin dadyātsarvaṃ ghṛtaṃ bhavet //
RRĀ, V.kh., 19, 88.2 ghanībhūte ghṛtaṃ cārdhaṃ kṣiptvā sarvaṃ ghṛtaṃ bhavet //
RRĀ, V.kh., 19, 91.0 svabhāvaśītalaṃ grāhyaṃ tanmūlaṃ candanaṃ bhavet //
RRĀ, V.kh., 19, 103.2 samyagbhavati jāvādi varṇaiḥ parimalairapi //
RRĀ, V.kh., 19, 109.1 sāndraṃ bhavati tatsarvaṃ yathā bījaṃ na saṃśayaḥ /
RRĀ, V.kh., 19, 114.3 kastūrīcarmaṇā baddhvā samyaṅ mṛgamado bhavet //
RRĀ, V.kh., 19, 116.2 gairikaṃ vā rajanyardhaṃ tatsarvaṃ kuṃkumaṃ bhavet //
RRĀ, V.kh., 19, 118.2 ghanībhūtaṃ bhavedyāvattāvad gharme pracālayet /
RRĀ, V.kh., 19, 139.3 tathaivātra prakartavyaṃ siddhirbhavati nānyathā //
RRĀ, V.kh., 19, 140.2 tatsarvaṃ dhanavardhanaṃ nigaditaṃ bhūyiṣṭhamadhvāṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ //
RRĀ, V.kh., 20, 4.2 raso'sau vartulākāraḥ ṣaṇḍabaddho bhavatyalam //
RRĀ, V.kh., 20, 7.0 tadvatsūto bhavedbaddhastacchodhyaṃ kācaṭaṃkaṇaiḥ //
RRĀ, V.kh., 20, 14.0 tato gajapuṭaṃ deyaṃ samyagbaddho bhavedrasaḥ //
RRĀ, V.kh., 20, 15.3 tasyāṃ pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ //
RRĀ, V.kh., 20, 17.2 tatra pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ //
RRĀ, V.kh., 20, 29.2 khoṭabaddho bhavetsākṣāt tīvradhāmānalena tu //
RRĀ, V.kh., 20, 30.2 pūrvavatkramayogena khoṭabaddho bhavedrasaḥ //
RRĀ, V.kh., 20, 31.3 pūrvavatkramayogena khoṭabaddho bhavedrasaḥ //
RRĀ, V.kh., 20, 34.3 vajramūṣāgataṃ ruddhvā dhmāte khoṭaṃ bhavettu tat //
RRĀ, V.kh., 20, 36.2 mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam //
RRĀ, V.kh., 20, 38.2 tatsūtaṃ jāyate khoṭaṃ gandhabaddhamidaṃ bhavet //
RRĀ, V.kh., 20, 40.0 covābaddho bhavatyeṣa khoṭo vai sarvakāryakṛt //
RRĀ, V.kh., 20, 41.3 koṣṭhayantragataṃ dhmātaṃ khoṭabaddho bhavedrasaḥ //
RRĀ, V.kh., 20, 43.0 ghaṭṭayellohadaṇḍena khoṭabaddho bhavedrasaḥ //
RRĀ, V.kh., 20, 46.2 khoṭabaddho bhavetso'pi aṃdhamūṣāgato rasaḥ //
RRĀ, V.kh., 20, 49.2 khoṭabaddho bhavetsūtastejasvī sarvakāryakṛt //
RRĀ, V.kh., 20, 55.2 samyaggajapuṭe pacyāt mṛto bhavati niścitam //
RRĀ, V.kh., 20, 65.0 evaṃ puṭatraye pakvaṃ tattāmraṃ kāṃcanaṃ bhavet //
RRĀ, V.kh., 20, 67.2 samāvartya tu tattāmraṃ divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 20, 70.3 punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet //
RRĀ, V.kh., 20, 72.3 tena śulbaṃ bhavetsvarṇaṃ sahasrāṃśena vedhitam //
RRĀ, V.kh., 20, 75.2 tad bhavetkāṃcanaṃ divyaṃ siddhayoga udāhṛtaḥ //
RRĀ, V.kh., 20, 81.2 evaṃ trisaptadhā kuryād divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 20, 82.3 tadvatpacyātpuṭairevaṃ divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 20, 85.2 kṣipte jyotiṣmatītaile sarvaṃ bhavati kāṃcanam //
RRĀ, V.kh., 20, 86.2 śatavāraṃ prayatnena tattāmraṃ kāṃcanaṃ bhavet //
RRĀ, V.kh., 20, 88.2 ityevaṃ saptadhā kuryāt divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 20, 91.0 daśāṃśaṃ tadrasaṃ kṣiptvā divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 20, 93.2 piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet //
RRĀ, V.kh., 20, 94.0 bhūyo bhūyas tvayaṃ vāpyastāraṃ bhavati śobhanam //
RRĀ, V.kh., 20, 96.1 secayetsalilaṃ nityaṃ yāvatphalavatī bhavet /
RRĀ, V.kh., 20, 103.1 mukhaṃ tasya bhavettīvraṃ śuddhaṃ baṃgaṃ dravatyalam /
RRĀ, V.kh., 20, 105.2 eraṇḍabījamajjāpi sarveṣāṃ dviguṇā bhavet //
RRĀ, V.kh., 20, 107.2 drāvyaṃ drāvyaṃ punaḥ kṣepyaṃ yāvadvāraṃ śṛtaṃ bhavet //
RRĀ, V.kh., 20, 108.2 dvitrivāraṃ prayatnena nāgasyetthaṃ mukhaṃ bhavet //
RRĀ, V.kh., 20, 116.1 bhūnāgasūkṣmacūrṇaṃ tu ṭaṃkaṇena samaṃ bhavet /
RRĀ, V.kh., 20, 117.1 guhyākhyaṃ tadbhavetsiddhaṃ grāsaṃ tasyaiva vakṣyate /
RRĀ, V.kh., 20, 125.2 niṣkamekaṃ bhavedyāvattāvanmardyaṃ kṣipan kṣipan //
RRĀ, V.kh., 20, 126.0 tad bhavedrasatulyaṃ tu samādāyātha tatsamam //
RRĀ, V.kh., 20, 138.3 tāravedhaḥ pradātavyo divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 20, 139.2 mārayetpuṭayogena divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 20, 141.2 evaṃ trisaptadhā kuryād divyaṃ bhavati kāṃcanam //
Rasendracintāmaṇi
RCint, 1, 9.1 iha khalu puruṣeṇa duḥkhasya nirupādhidveṣaviṣayatvāt tadabhāvaścikīrṣitavyo bhavati sukhamapi nirupādhipremāspadatayā gaveṣaṇīyam tadetatpuruṣārthadvayam /
RCint, 1, 26.2 tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet //
RCint, 1, 29.2 nāhaṃ trātā bhave tasya janmakoṭiśatairapi //
RCint, 1, 30.2 yāvajjanmasahasrāṇi sa bhavetpāpapīḍitaḥ //
RCint, 2, 20.2 sa bhavetsahasravedhī tāre tāmre bhujaṅge ca //
RCint, 3, 3.1 etatsādhakānyūnaviṃśatikarmāṇi bhavanti /
RCint, 3, 18.1 pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet /
RCint, 3, 34.1 ūrdhvaṃ laghupuṭaṃ deyaṃ labdhāśvāso bhavedrasaḥ /
RCint, 3, 34.2 kadarthanenaiva napuṃsakatvam evaṃ bhavedasya rasasya paścāt /
RCint, 3, 53.1 devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam /
RCint, 3, 98.2 sākalyena careddevi garbhadrāvī bhavedrasaḥ //
RCint, 3, 110.1 catuḥṣaṣṭyaṃśakagrāsāddaṇḍadhārī bhavedrasaḥ /
RCint, 3, 111.1 grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet /
RCint, 3, 111.2 grāsena tu caturthena dadhimaṇḍasamo bhavet //
RCint, 3, 115.2 kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ //
RCint, 3, 120.3 yāvaddaśaguṇaṃ tat tu tāvadbījaṃ bhavecchubham //
RCint, 3, 123.2 etadbīje same jīrṇe śatavedhī bhavedrasaḥ //
RCint, 3, 157.4 kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti /
RCint, 3, 159.3 saptaśṛṅkhalikāyogātkoṭivedhī bhavedrasaḥ /
RCint, 3, 186.1 akṣetrīkaraṇe sūto mṛto'pi viṣavadbhavet /
RCint, 3, 187.2 tasya krāmati na rasaḥ sarvāṅgadoṣakṛdbhavati //
RCint, 3, 192.2 śuddho rasaśca bhuktau vidhinā siddhiprado bhavati //
RCint, 4, 7.2 sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca //
RCint, 4, 8.1 kaṇaśo yadbhavetsattvaṃ mūṣāyāṃ praṇidhāya tat /
RCint, 4, 15.2 evaṃ varṣaprayogena sahasrāyurbhavennaraḥ //
RCint, 4, 28.2 ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet //
RCint, 4, 37.2 pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam //
RCint, 6, 29.3 dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu //
RCint, 6, 33.2 sitaśarkarāpyevaṃ puṭadāne mṛtirbhavet //
RCint, 6, 34.2 mardayedyāmayugmaṃ tu yāvatkajjalikā bhavet //
RCint, 6, 38.2 ekatvena śarīrasya bandho bhavati dehinaḥ //
RCint, 6, 51.2 evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet //
RCint, 6, 55.2 matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam //
RCint, 6, 55.2 matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam //
RCint, 6, 61.1 yāmārdhenoṣṇatā bhūyāddhānyarāśau nyasettataḥ /
RCint, 6, 62.1 piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet /
RCint, 7, 3.1 tatkhalvaṣṭādaśaprakāraṃ bhavati /
RCint, 7, 3.2 yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti //
RCint, 7, 4.1 citramutpalakandābhaṃ supiṣṭaṃ saktuvadbhavet /
RCint, 7, 5.2 kūrmākṛti bhavetkaurmaṃ dārvīko 'hiphaṇākṛti //
RCint, 7, 9.1 āśukārī laghustyāgī śuklakṛṣṇo'nyathā bhavet /
RCint, 7, 13.1 vṛttakando bhavetkṛṣṇo jambīraphalavacca yaḥ /
RCint, 7, 29.1 yavāṣṭakaṃ bhavedyāvadabhyastaṃ tilamātrayā /
RCint, 7, 29.2 sarvarogopaśamanaṃ dṛṣṭipuṣṭikaraṃ bhavet //
RCint, 7, 36.2 pathyaiḥ susthamanā bhūtvā tadā siddhirna saṃśayaḥ //
RCint, 7, 38.1 saṃtāpaḥ prathame vege dvitīye vepathurbhavet /
RCint, 7, 39.1 phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet /
RCint, 7, 39.2 jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet //
RCint, 7, 57.2 hayamūtrasya nirvāpācchuddhaḥ pratipuṭaṃ bhavet //
RCint, 7, 59.3 taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //
RCint, 7, 60.2 taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //
RCint, 7, 61.1 rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate /
RCint, 7, 66.2 maṇimuktāpravālānāṃ yāmaike śodhanaṃ bhavet //
RCint, 7, 70.1 amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /
RCint, 7, 88.2 guṭī bhavati pītābhā varṇotkarṣavidhāyinī //
RCint, 7, 89.2 dhmāpitā ṭaṅkaṇenaiva guṭībhavati pūrvavat //
RCint, 7, 100.3 tutthaṃ śuddhaṃ bhavetkṣaudre puṭitaṃ vā viśeṣataḥ //
RCint, 7, 105.2 sindūrābhaṃ bhavedyāvat tāvanmṛdvagninā pacet /
RCint, 7, 107.2 sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ //
RCint, 7, 110.0 sakṛdbhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet //
RCint, 7, 119.2 ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ //
RCint, 7, 122.2 dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet //
RCint, 8, 3.2 tadyadi rasānupītaṃ bhavettadā tvaritam ullāghaḥ //
RCint, 8, 11.2 bhavetpañcaguṇe siddhaḥ ṣaḍguṇe mṛtyujidbhavet //
RCint, 8, 11.2 bhavetpañcaguṇe siddhaḥ ṣaḍguṇe mṛtyujidbhavet //
RCint, 8, 17.1 tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet /
RCint, 8, 24.2 māṣānnapiṣṭāni bhavanti pathyānyānandadāyīnyaparāṇi cātra //
RCint, 8, 26.2 na vikārāya bhavati sādhakendrasya vatsarāt //
RCint, 8, 28.3 gṛhe ca rasarāḍayaṃ bhavati yasya candrodayaḥ /
RCint, 8, 28.4 sa pañcaśaradarpito mṛgadṛśāṃ bhaved vallabhaḥ //
RCint, 8, 100.2 bhavedyadatisārastu dugdhaṃ pītvā tu taṃ jayet //
RCint, 8, 109.2 tena hi māraṇapuṭanasthālīpākā bhaviṣyanti //
RCint, 8, 153.1 yadi karpūraprāptirbhavati tato vigalite taduṣṇatve /
RCint, 8, 159.1 prakṣipyāyaḥ prāgvatpacedubhābhyāṃ bhavedrajo yāvat /
RCint, 8, 171.1 svāhāntena vimardo bhavati phaḍantena lauhabalarakṣā /
RCint, 8, 177.2 ārtirbhavatu navāntre kūjati bhoktavyamavyājam //
RCint, 8, 199.1 yadbhavati gairikābhaṃ tatpiṣṭam ardhagandhakaṃ tadanu /
RCint, 8, 226.1 malinaṃ yadbhavet tacca kṣālayetkevalāmbhasā /
RCint, 8, 253.2 tridinānte samuddhṛtya piṣṭaṃ vāritaraṃ bhavet //
Rasendracūḍāmaṇi
RCūM, 3, 35.2 rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ /
RCūM, 4, 8.2 arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā //
RCūM, 4, 10.2 bhavetpātanapiṣṭī sā rasasyottamasiddhidā //
RCūM, 4, 35.1 nirvāhaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā /
RCūM, 4, 70.2 bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ //
RCūM, 4, 71.1 mukhaṃ prakaṭamūṣāyāṃ bhaveccātiguṇottaram /
RCūM, 4, 71.2 jīrṇagrāso raso hyeṣa dehalohakaro bhavet /
RCūM, 4, 95.2 evaṃ kṛte raso grāsalolupo mukhavānbhavet //
RCūM, 4, 96.1 kaṭhinānyapi lohāni bhakṣituṃ bhavati kṣamaḥ /
RCūM, 5, 9.1 dvādaśāṅgulivistāraḥ khalvo bhavati vartulaḥ /
RCūM, 5, 13.2 kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ //
RCūM, 5, 38.1 evaṃrūpaṃ bhavedyantramantarālikasaṃjñakam /
RCūM, 5, 59.2 vahnimṛtsnā bhavedghoravahnitāpasahā khalu //
RCūM, 5, 76.1 evaṃ hi ṣaḍguṇaṃ gandhaṃ bhuktvā sūto guṇī bhavet /
RCūM, 5, 92.1 yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ kiṃcideva hi /
RCūM, 5, 92.2 jāyate rasasaṃdhānaṃ ḍhekīyantram idaṃ bhavet //
RCūM, 5, 97.2 upādānaṃ bhavettasyā mṛttikā lohameva ca //
RCūM, 5, 120.2 sattvānāṃ drāvaṇe śuddhau sā mūṣā gostanī bhavet //
RCūM, 5, 133.2 bhavedaṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī //
RCūM, 5, 145.2 anapsumajjanaṃ rekhāpūrṇatā puṭato bhavet //
RCūM, 8, 36.1 śavapattrā bhavedvallī pāte caikaphalānvitā /
RCūM, 10, 3.2 bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //
RCūM, 10, 22.1 rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam /
RCūM, 10, 23.2 agnivarṇaṃ bhavedyāvad vāraṃ vāraṃ ca cūrṇayet //
RCūM, 10, 31.2 kṣayādyanantarogaghnaṃ bhavedyogānupānataḥ //
RCūM, 10, 33.2 bhaved viṃśativāreṇa sindūrasadṛśaṃ ghanam //
RCūM, 10, 34.2 niścandrikaṃ bhaved vārais triṃśadbhirguṇavattaram //
RCūM, 10, 35.2 bhavantyatīva tīvrāṇi rasādapyadhikāni ca //
RCūM, 10, 46.1 iti siddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane /
RCūM, 10, 58.2 puṭanātsaptarātreṇa rājāvartto mṛto bhavet //
RCūM, 10, 73.2 viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet /
RCūM, 10, 79.2 tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet //
RCūM, 10, 88.1 āṭarūṣajalasvinno vimalo vimalo bhavet /
RCūM, 10, 100.2 vahnau kṣiptaṃ bhavedyattu liṅgākāraṃ hyadhūmakam /
RCūM, 10, 120.1 kharpare'pahṛte jvālā bhavennīlā sitā yadi /
RCūM, 10, 145.1 bhaveddhi mṛtamākṣīkaṃ sarvavyādhivināśanam /
RCūM, 11, 3.1 tathā cāmalasāraḥ syād yo bhavetpītavarṇavān /
RCūM, 11, 7.2 gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ //
RCūM, 11, 80.1 sakṛd bhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet /
RCūM, 11, 111.1 sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /
RCūM, 11, 113.2 trivāraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ //
RCūM, 12, 34.2 niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet //
RCūM, 12, 37.1 saptavāraṃ paridhmātaṃ vajrabhasma bhavet khalu /
RCūM, 14, 5.2 abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //
RCūM, 14, 7.1 tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /
RCūM, 14, 20.1 kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane /
RCūM, 14, 27.1 kailāsādyadrisambhūtaṃ rajataṃ sahajaṃ bhavet /
RCūM, 14, 27.2 tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet //
RCūM, 14, 55.2 puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ //
RCūM, 14, 57.2 bhavedrasāyane yogyaṃ dehalohakaraṃ param //
RCūM, 14, 59.2 sarvadoṣavinirmuktaṃ bhavedamṛtasannibham //
RCūM, 14, 93.2 pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
RCūM, 14, 101.1 puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu /
RCūM, 14, 115.1 etatsaṃsevamānānāṃ na bhavantyāmayoccayāḥ /
RCūM, 14, 148.1 nāgaḥ śuddho bhavedevaṃ mūrcchāsphoṭādi nācaret /
RCūM, 14, 161.1 rītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet /
RCūM, 14, 173.2 vidrutena bhavet kāṃsyaṃ tat saurāṣṭrabhavaṃ śubham //
RCūM, 14, 190.2 dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam //
RCūM, 15, 2.2 amartyā bhavituṃ martyā niṣevadhvaṃ mitho yutam //
RCūM, 15, 21.1 itthaṃ bhūtasya sūtasya martyamṛtyugadacchidaḥ /
RCūM, 15, 26.2 anapākṛtya yo dadyāt sa vaidyo brahmahā bhavet //
RCūM, 15, 30.1 sūtaḥ pañcapalānnyūnaḥ śodhito 'lpaphalo bhavet /
RCūM, 15, 51.1 yadā yadā bhavetsūto grāsājīrṇena bādhitaḥ /
RCūM, 15, 52.2 mandavīryo bhavetsūtastasmādāpyāyanaṃ caret //
RCūM, 15, 53.2 punar āpyāyanaṃ prāpya na syāt ṣaṇḍho bhavedbalī //
RCūM, 15, 59.2 sasaṃdhānais tryahaṃ svedād bhavetsūtasya dīpanam //
RCūM, 15, 72.2 rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ //
RCūM, 16, 9.2 grastamapyatiduḥkhena sarvāṅgavyāpi no bhavet //
RCūM, 16, 14.2 abhraśeṣaṃ kṛtaṃ dhmānādbhavetsukarajāraṇam //
RCūM, 16, 29.2 saṃmardito bhavedvāpi roganāśanaśaktimān //
RCūM, 16, 59.3 koṭivedhī bhavatyeva abaddhaḥ kuntavedhakaḥ //
RCūM, 16, 65.2 dhūmavedhī bhavennūnaṃ nātra kāryā vicāraṇā //
RCūM, 16, 71.2 śabdavedhī bhavetso'yaṃ śivavat sarvatomukhaḥ //
RCūM, 16, 75.2 jīrṇābhrako bhavetsūtaḥ chinnapakṣaḥ sa ucyate //
RCūM, 16, 77.1 vṛddhaścaivātivṛddhaśca bhavedaṣṭaguṇābhrakaḥ /
RCūM, 16, 78.1 kumāraḥ piṣṭatāṃ prāpto dehalohakaro bhavet /
RCūM, 16, 79.1 dehalohakaro vṛddho bhavedbhasmatvamāgataḥ /
RCūM, 16, 81.2 kiṃcid agnisahasābho bhavettulyābhrajāritaḥ //
RCūM, 16, 90.2 hiṅgulaśatanirvyūḍhāt tīkṣṇagrāsād rase bhavet //
RCūM, 16, 92.3 kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet //
Rasendrasārasaṃgraha
RSS, 1, 3.1 siddhayogāśca ye kecitkṛtisādhyā bhavanti hi /
RSS, 1, 29.2 pātayetpātanāyantre samyakśuddho bhaved rasaḥ //
RSS, 1, 84.1 kṛṣṇabhasma bhavettacca punarmardyaṃ niyāmakaiḥ /
RSS, 1, 84.3 mṛtaḥ sūto bhavettacca tattadrogeṣu yojayet //
RSS, 1, 127.2 saptāhaṃ kodravakvāthe kaulatthe vimalaṃ bhavet //
RSS, 1, 128.3 vajrīkṣīreṇa vā siñcetkuliśaṃ vimalaṃ bhavet //
RSS, 1, 131.2 triḥsaptakṛtvaḥ saṃtaptaṃ vajramevaṃ mṛtaṃ bhavet //
RSS, 1, 134.2 rogaghnaṃ mṛtyuharaṇaṃ vajrabhasma bhavatyalam //
RSS, 1, 141.2 yanna śabdāyate vahnau naivocchūnaṃ bhaved api /
RSS, 1, 153.1 yāvatsindūrasaṅkāśaṃ na bhavetsthālikābahiḥ /
RSS, 1, 158.2 ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtir bhavet //
RSS, 1, 166.2 niścandrakaṃ bhavedvyoma śuddhadehe rasāyanam //
RSS, 1, 185.1 svāṅgaśītaṃ samuddhṛtya māṇikyābhaṃ bhaved dhruvam /
RSS, 1, 203.3 puṭatrayaṃ pradātavyaṃ tatastu śodhitaṃ bhavet //
RSS, 1, 212.2 sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ //
RSS, 1, 214.2 sakṛdbhṛṅgāmbunā svinnaṃ kāśīśaṃ nirmalaṃ bhavet //
RSS, 1, 234.1 śilājatu bhavettiktaṃ kaṭukaṃ ca rasāyanam /
RSS, 1, 235.2 ete varāṭavacchodhyā bhaveyur doṣavarjitāḥ //
RSS, 1, 264.2 tripuṭaiśca bhavedbhasma yojyametadrasādiṣu //
RSS, 1, 276.2 nirguṇḍyambu himaṃ rasendrakalitaṃ dugdhājyagandhena tattulyenātha mṛtaṃ bhavetsupuṭitaṃ pañcāmṛtena tridhā //
RSS, 1, 291.3 paścāttīvrāgninā pakvaṃ vaṅgabhasma bhaveddhruvam //
RSS, 1, 299.2 niruttho jāyate lauho yathoktaphalado bhavet //
RSS, 1, 337.1 puṭapāke kṣaṇād ūrdhvaṃ sthito bhavati bhasmasāt /
RSS, 1, 337.2 adhastādapakṛṣṭastu mando bhavati vīryyataḥ //
RSS, 1, 340.2 ācchādyairaṇḍajaiḥ patrair uṣṇo yāmadvayādbhavet //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 5.1 śrīvaijayāyenasagotravaryaḥ śrībappanāmā dvijapuṃgavo'bhūt /
RasPr zu GītGov, 1, 1.2, 5.2 haraprasādād apasādarājyaprājyopabhogāya nṛpo'bhavadyaḥ //
RasPr zu GītGov, 1, 1.2, 6.2 śrīmedapāṭe guhilapradhāne yatrābhavanbhūpatayaḥ prasūtāḥ //
RasPr zu GītGov, 1, 1.2, 7.1 tatra kramād bhavyaparamparāḍhye hammīranāmā nṛpatirbabhūva /
RasPr zu GītGov, 1, 1.2, 9.1 tasmādabhūttanayaḥ prabhūtanayaḥ parāyaḥ sadayaḥ śatāyuḥ /
RasPr zu GītGov, 1, 1.2, 10.1 tato'bhavallakṣa udatilakṣavipakṣayakṣakṣapakāradakṣaḥ /
RasPr zu GītGov, 1, 1.2, 18.1 sa kiṃ bandhaḥ ślāghyo vrajati śithilībhāvamasakṛdvicāreṇākṣipto nanu bhavati ṭīkāpi kimu sā /
Rasādhyāya
RAdhy, 1, 1.1 siddhiḥ śrīnāmato yeṣāṃ bhavetsarvepsitaṃ śriyām /
RAdhy, 1, 8.1 rasaguṭyañjanābhijñaḥ śrīkaṅkālayayogyabhūt /
RAdhy, 1, 16.1 pañcavarṇā bhavet śyāmā kālikā kṛṣṇavarṇikā /
RAdhy, 1, 17.1 maladoṣo bhavedeko dvitīyo vahnisambhavaḥ /
RAdhy, 1, 22.2 darpādaṅgaṃ sphuṭatyevonmattād unmattatā bhavet //
RAdhy, 1, 23.2 brahmahatyādikā hatyā bhaveyus tasya sarvadā //
RAdhy, 1, 24.2 mahīyān iha loke syātparatra svargabhāg bhavet //
RAdhy, 1, 27.2 rasasyotthāpanaṃ ṣaṣṭhaḥ saptamaḥ svedano bhavet //
RAdhy, 1, 41.2 itthaṃ dvādaśabhir doṣairmuktaḥ śuddho bhaved rasaḥ //
RAdhy, 1, 83.1 uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ /
RAdhy, 1, 96.2 pakṣachinno bhaven nūnam oṣadhyā puṇyapākataḥ //
RAdhy, 1, 112.1 mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu /
RAdhy, 1, 113.3 svinnastryahe tuṣajale'thabhavetsudīptaḥ //
RAdhy, 1, 128.2 dvitīye kākaviṣṭhābhaṃ tṛtīye tailako bhavet //
RAdhy, 1, 137.2 daśavarṇaṃ bhaveddhema kathitaṃ rasavedibhiḥ //
RAdhy, 1, 153.1 ayaḥprakāśarājau ca jīrṇāyāṃ pītatā bhavet /
RAdhy, 1, 160.1 bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake /
RAdhy, 1, 161.2 tithivarṇaṃ bhavaty evaṃ suvarṇaṃ naiva saṃśayaḥ //
RAdhy, 1, 172.2 hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ //
RAdhy, 1, 175.2 tataḥ koṭiguṇe jīrṇe śaṅkhavedhī bhavedrasaḥ //
RAdhy, 1, 181.2 ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ muṣaṃ bhavet //
RAdhy, 1, 208.2 raktaṣoṭo bhavatyevaṃ saṃskāraḥ sāraṇo mataḥ //
RAdhy, 1, 229.1 vidhinā hi ca tenaivaṃ pattraṃ phāḍītrayaṃ bhavet /
RAdhy, 1, 230.1 madhyaphāḍyāśca cūrṇena hemarājir bhaved dhruvam /
RAdhy, 1, 235.1 yāvatastāmrabhāgasya tatsamānaṃ yadā bhavet /
RAdhy, 1, 237.2 ghoṣarājir bhavejjīrṇe nāge kāṃsyācca ṣaḍguṇe //
RAdhy, 1, 239.2 tāmraśeṣaṃ bhavedyāvadrājirmākṣīkajā matā //
RAdhy, 1, 241.2 nāgarājir bhavecceyam [... au12 Zeichenjh] //
RAdhy, 1, 253.1 kumpodaraṃ bhavedriktaṃ sattvaṃ galati kaṇṭhake /
RAdhy, 1, 262.2 tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet //
RAdhy, 1, 263.1 ṣaḍlohadrutistajjñaiḥ kṛtā bhavet sakarmaṇā /
RAdhy, 1, 297.1 yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ /
RAdhy, 1, 320.2 yo vajrabhasmanā karma prabhāvo 'gre bhaviṣyati //
RAdhy, 1, 322.2 yāvad vyeti payo madhye sa śuddho gandhako bhavet //
RAdhy, 1, 323.2 kṣiptvādho jvālayettāvadyāvattailopamo bhavet //
RAdhy, 1, 333.2 tithivarṇaṃ bhaveddhema niścitaṃ naiṣa saṃśayaḥ //
RAdhy, 1, 346.2 tithivarṇaṃ bhaveddhema kartavyā naiva saṃśayaḥ //
RAdhy, 1, 348.1 khoṭaścandrārkanāmābhūttasya patrāṇi kārayet /
RAdhy, 1, 364.1 nālikerajalābho'bhūtpītatoyo hi gandhakaḥ /
RAdhy, 1, 368.1 gālitā viṃśatiḥ svarṇaṃ bhaveyustithivarṇakam /
RAdhy, 1, 373.1 nirdhūmairjvaladaṅgāraiḥ ṣoṭo 'bhūt pītavarṇakaḥ /
RAdhy, 1, 392.2 satvabhūtāśca te sarve grāhyāḥ kāryavivarjitāḥ //
RAdhy, 1, 400.1 tālarūpyaṃ bhavetṣoṭaḥ śvetaśaṃkhasya sannibhaḥ /
RAdhy, 1, 401.1 tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam /
RAdhy, 1, 401.2 ṣoṭo'bhūttālarūpyo'yaṃ catuḥṣaṣṭipravedhakaḥ //
RAdhy, 1, 403.1 udgacchanti navā dantāḥ keśāḥ kṛṣṇā bhavanti ca /
RAdhy, 1, 403.2 palitaṃ mūlato yāti valināśo bhaved dhruvam //
RAdhy, 1, 405.2 atīvāmlaṃ bhavettacca hyatītaiḥ saptavāsaraiḥ //
RAdhy, 1, 407.1 prakṣipyolūkhale kuṭṭayan yāmadhānyābhrakaṃ bhavet /
RAdhy, 1, 413.2 sukhenāpyanayā yuktyā drutirdhānyābhrakādbhavet //
RAdhy, 1, 436.2 tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam //
RAdhy, 1, 444.2 hemavajrātmakaḥ ṣoṭo bhaved bhūnāgasatvajaḥ //
RAdhy, 1, 456.2 palitaṃ mūlato yāti kṛṣṇāḥ keśā bhavanti ca //
RAdhy, 1, 477.2 bhāvi bhūtaṃ vartamānaṃ sadyaḥ pratyayakārakam //
RAdhy, 1, 480.1 khyātastathā yādavavaṃśaratnabhūjāladevābhidharāulo 'bhūt /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 3.0 yathā kila śṛṅkhalā pūrvapūrvatarāvayavair anyonyānupraveśāt sambaddhā bhavati tathā atrāpi //
RAdhyṬ zu RAdhy, 16.2, 6.0 dugdhe kvathite sati yādṛśī tarā upari bhavati //
RAdhyṬ zu RAdhy, 16.2, 8.0 nāgajā ca kapālikā upari bhavati //
RAdhyṬ zu RAdhy, 16.2, 9.0 śyāmā ṣaṣṭo doṣaḥ pañcavarṇo bhavati kālikā ca pañcamo doṣaḥ kṛṣṇavarṇa iti //
RAdhyṬ zu RAdhy, 18.1, 3.0 ye punaḥ kodraveṣu madavadbhavanti te doṣā iti viśeṣaḥ //
RAdhyṬ zu RAdhy, 38.1, 3.0 athavā vajrākhyaḥ kandaḥ parvatabhūmau bhavati //
RAdhyṬ zu RAdhy, 42.2, 5.0 evaṃ saptadināni yadi marditaḥ pārado bhavati tadā kāñjikena kharalo bhriyate punaḥ śanairmṛdyate tato vastravartayaḥ kṣiptvā tathā mucyante tathā vartiprāntāḥ bhūmau laganti //
RAdhyṬ zu RAdhy, 46.2, 7.0 evaṃ ca kṛte 'sau mūrchitotthitaḥ pārada ityucyate tejasvī ca bhavati //
RAdhyṬ zu RAdhy, 55.2, 2.0 tataḥ pūrvakṛtāṃ tāṃ pīṭhīṃ tatra kaṭāhabundhe kṣiptvopari ācchādanārthaṃ sabalacikkaṇavastrasampuṭaṃ tāḍayitvā tasya vastrasya prāntān kuṇḍalīṃ paritaś cikkaṇamṛdā tathā limpedyathā jaṭitā iva te bhaveyuḥ //
RAdhyṬ zu RAdhy, 69.2, 9.0 evaṃ punaḥ punaḥ saptavāraṃ sūtotthāpane kṛte raso vyāpako bhavati //
RAdhyṬ zu RAdhy, 89.2, 5.0 yāvanmātraṃ chidramadhaḥkhoṭake bhavati tāvatī bhūmir dvitīyakhoṭakasya madhye muktvoparitaḥ kiṃcid utkīryate //
RAdhyṬ zu RAdhy, 89.2, 6.0 tasmiṃścopari datte tatsaindhavasampuṭaṃ bhavati //
RAdhyṬ zu RAdhy, 116.2, 1.0 iti dīpto viśuddhaḥ prabalataravidyucchaṭāsahasrābhaḥ sutarāṃ bhavati //
RAdhyṬ zu RAdhy, 120.2, 4.0 kuṇḍikāyāṃ tathā vālukā kṣepyā yathā tasyā upari kumpikāyāṃ muktāyāṃ tadupari aṅgulacatuḥpañcapramāṇāyāṃ vālukāyāṃ kṣiptāyāṃ kuṇḍikā pūrṇā bhavati //
RAdhyṬ zu RAdhy, 137.2, 13.0 tadā daśavarṇaṃ suvarṇaṃ suvarṇaṃ bhavati //
RAdhyṬ zu RAdhy, 150.2, 4.0 evaṃ kurvatā yadi kāntalohacūrṇacatuḥṣaṣṭitamo jīrṇo bhavati tadā punarapi catuḥṣaṣṭitamabhāgena kāntalohacūrṇaṃ kṣiptvā thūthāviḍena peṣaṇīyam //
RAdhyṬ zu RAdhy, 150.2, 8.0 ityarthaṃ lohacūrṇasya kaṣāyeṇa rasaḥ pāśitaḥ san godhūmavarṇo bhavati //
RAdhyṬ zu RAdhy, 153.2, 5.0 evaṃ ca yadi rasād aṣṭaguṇāyaḥprakāśarājijīrṇā bhavati //
RAdhyṬ zu RAdhy, 153.2, 6.0 tadā sūtaḥ pīto bhavet //
RAdhyṬ zu RAdhy, 161.2, 9.0 evaṃ ca rasāt ṣaḍguṇaśuddhagandhake jīrṇe 'tīvaraktaḥ pārado bhavati //
RAdhyṬ zu RAdhy, 161.2, 10.0 tena ca rasena rūpyaṃ tāmraṃ lohaṃ vaṅgaṃ nāgaṃ pittalaṃ kāṃsyaṃ ceti sapta lohāni abhyañjya gālitāni pañcadaśasuvarṇāni bhavanti //
RAdhyṬ zu RAdhy, 166.2, 13.0 tathā śodhanacūrṇaṃ yadi dhmāyate tadā yo rūpyādidhātuś cīrṇo bhavati so 'pi labhyate //
RAdhyṬ zu RAdhy, 166.2, 14.0 tathā rūpyaṃ karpare kṣiptvoparisīsakaṃ kṣipyate'dho jālyate tato dvāv api sarāvedākatra bhūtvā bhramatas tadāvasīsakarajatamalaṃ caritvā karparalagitāgaraṇarakṣāṅgulapramāṇaś caramadhye milati //
RAdhyṬ zu RAdhy, 166.2, 22.0 evaṃ manaḥśilāsattve jīrṇe pāradena saptalohānyabhyaṅgagālitāni hemarūpāṇi bhavanti //
RAdhyṬ zu RAdhy, 172.2, 4.0 tato hīrake jīrṇe sati rasaḥ sarvavyāpīti dehalohavyāpako bhavati //
RAdhyṬ zu RAdhy, 195.2, 3.0 prathamo garbhaḥ dvitīyaḥ piṇḍastṛtīyaḥ pariṇāmaka iti trividhaṃ lakṣaṇaṃ bhavati //
RAdhyṬ zu RAdhy, 195.2, 7.0 tato yadi vastrātpūrvo 'pi niḥsarati nanu kiṃcil lagati paraṃ tolitaḥ sa tu nijataulyādhiko bhavati tadā jñeyo'sau piṇḍa iti //
RAdhyṬ zu RAdhy, 202.2, 1.0 iha kumbhasya tale chidram aṅgulipraveśayogyaṃ kṛtvā tatra davarakaṃ kṣiptvā madhye bahirapi ca davarake granthiṃ dattvā tathā kāryaṃ yathā satkumbho galadghaṭī bhavati //
RAdhyṬ zu RAdhy, 202.2, 6.0 evaṃ ca yathā yathā kumbhamadhyāḍḍhaṅkaṇī chidreṇa davarakād galitvā tuṣarasaḥ pārade patati tathā tathāgnidagdhaḥ pāradaḥ śvetabhasma bhavati //
RAdhyṬ zu RAdhy, 202.2, 9.0 ko 'rthaḥ anekaśo 'tyarthaṃ dhmāto'pi niścalo bhavati na punaḥ kṣīyate //
RAdhyṬ zu RAdhy, 202.2, 10.0 yaḥ pārado jāryamāṇaḥ san badhyate svayameva nibadhyate nirāyāsabaddho bhavati sa hi siddharasa ityucyate //
RAdhyṬ zu RAdhy, 206.2, 7.0 ākāśe siddharasavidyaśca bhavati //
RAdhyṬ zu RAdhy, 208.2, 3.0 tata ubhayaṃ militvā raktaṣoṭo bhavati //
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 214.2, 2.0 yadi ca jvalitā svayaṃ śītalaṃ bhavati tadā kūpīmadhyāt sa raso grāhyaḥ //
RAdhyṬ zu RAdhy, 218.2, 2.0 tataścūrṇaṃ bhavati //
RAdhyṬ zu RAdhy, 223.2, 4.0 yadi ca jvalitvā na svayaṃ sthito bhavati tadā sampuṭamadhyād auṣadhaṃ gṛhītvā sūkṣmacūrṇaṃ kṛtvā vedhasaṃskṛtasya gālitasya rasasya madhye sarṣapamātraṃ gadyāṇacatuṣṭayaṃ sūkṣmacūrṇaṃ kṣipet //
RAdhyṬ zu RAdhy, 223.2, 12.0 evaṃ sarṣapamātre cūrṇe kṣipte viddhasūtasyodghāṭanaṃ bhavati //
RAdhyṬ zu RAdhy, 230.2, 8.0 evaṃ tāvadyāvadaṣṭaguṇo hemarājiṃ dattvā pūrvoktarītyā jāritā bhavati //
RAdhyṬ zu RAdhy, 235.2, 10.0 tataḥ suvarṇamākṣikasya sārdhasaptapalānyānīya stokena madhye kṣiptvā punaḥ śanaistāvadāvartanīyāni yāvatā tāmrabhāgapramāṇāni bhavanti //
RAdhyṬ zu RAdhy, 235.2, 13.0 tataḥ sarvo rasa āvartayitvā yadā navapalapramāṇo bhavati tadā prathamāsāv ayaḥprakāśarājiḥ kathyate //
RAdhyṬ zu RAdhy, 237.2, 4.0 yadi caivaṃ punaḥ punarjāraṇena kāṃsyāt ṣaḍguṇaṃ nāgaṃ jīrṇaṃ bhavati //
RAdhyṬ zu RAdhy, 239.2, 2.0 yāvatā tāmraśeṣaṃ bhavati //
RAdhyṬ zu RAdhy, 242.2, 2.0 evaṃ dvādaśabhāgāṃścūrṇīkṛtya stokena śulvamadhye kṣiptvā tāvadāvartayed yāvattāmraśeṣaṃ bhavati //
RAdhyṬ zu RAdhy, 253.2, 2.0 tataḥ sattvamuḍḍīya kaṇṭhe lagati kumbhodaraṃ ca riktaṃ bhavati //
RAdhyṬ zu RAdhy, 263.2, 5.0 iyamevaṃ suvarṇadrutir bhavati //
RAdhyṬ zu RAdhy, 263.2, 7.0 tato dravarūpāṇi sarvāṇi bhaveyus tattannāmnī ca drutir bhavati //
RAdhyṬ zu RAdhy, 263.2, 7.0 tato dravarūpāṇi sarvāṇi bhaveyus tattannāmnī ca drutir bhavati //
RAdhyṬ zu RAdhy, 267.2, 3.0 evaṃ punaḥpunarvallamātrakṣepe yadā gadyāṇakamātraṃ bhasma jīrṇaṃ syāttadā kāñcanadrutir bhavati //
RAdhyṬ zu RAdhy, 267.2, 4.0 evaṃ lohādiṣvapi devadālībhasmajāraṇena tattannāmnī drutirbhavati //
RAdhyṬ zu RAdhy, 269.2, 2.0 sarvalohānāṃ drutirbhavati //
RAdhyṬ zu RAdhy, 294.2, 5.0 annavatpakvā bhavanti rase ca jīryante //
RAdhyṬ zu RAdhy, 303.2, 3.0 prathamaṃ hastayor hīrakaṃ kṣiptvā tato viṃśatihīrakān hastayormuktvā hastābhyāṃ te hīrakā mardanīyās teṣāṃ ca madhye ye hīrakāstejorahitā na syustathā yeṣu rekhā ekāpi na bhavati te jātyā hīrakāḥ //
RAdhyṬ zu RAdhy, 303.2, 7.0 tataścātra prathamavāre hīrakāstādṛśā eva bhavanti //
RAdhyṬ zu RAdhy, 320.2, 6.0 evaṃ pañcabhir bhedair hīrakabhasmīkaraṇaṃ bhavati //
RAdhyṬ zu RAdhy, 324.2, 1.0 karṣaṃ vā kuḍachī vā ghṛtenābhyajya tatastatra gandhakaṃ kṣiptvādho 'gnir jvālanīyaḥ tāvad yāvad gandhakas tailopamāno bhavati tatas tadgandhakatailaṃ dugdhamadhye ḍhālyate tato dugdhaṃ na gṛhyate //
RAdhyṬ zu RAdhy, 324.2, 3.0 eva ca prakāradvayena yo gandhakaḥ śodhito bhavati //
RAdhyṬ zu RAdhy, 334.2, 3.0 tataścatuḥṣaṣṭigadyāṇakena rūpyasya gālayitvā madhye eko gandhakapīṭhīcūrṇaṃ gadyāṇakaṃ kṣipyate pañcadaśavarṇikaṃ hema bhavatyeveti //
RAdhyṬ zu RAdhy, 346.2, 3.0 evaṃ punaḥ punaḥ karaṇena yadi sūtena daśaguṇaṃ gandhakatailaṃ jīrṇaṃ bhavati tadā pūrvoktāyā hemarājerdaśa vallān sūtamadhye kṣiptvā bhūdharayantre vinyasya koḍīyakasaṃdhau vastramṛttikāṃ ca dattvā caturbhiśchāṇakaiḥ pūrvavatpuṭaṃ deyam //
RAdhyṬ zu RAdhy, 346.2, 5.0 tataḥ śuddhatārasya patrāṇi tena dravarūpeṇa tena liptvā sarāvasaṃpuṭe tāni patrāṇi muktvā sandhau karpaṭamṛdaṃ dattvā bhūmau chāṇakaiḥ kukkuṭapuṭaṃ dīyate pañcadaśavarṇaṃ hema bhavati //
RAdhyṬ zu RAdhy, 351.2, 3.0 dvitīyaprakāreṇa pañcadaśavarṇikaṃ hema bhavati //
RAdhyṬ zu RAdhy, 351.2, 4.0 tathā pittalapatrāṇi pūrvoktayuktyā jīrṇahemarājisūtena liptvā tathaiva kukkuṭapuṭe datte pañcadaśavarṇikaṃ hema bhavati //
RAdhyṬ zu RAdhy, 357.2, 5.0 tataḥ sahasravedhī ṣoṭo bhavati sa ca saṃgrāhyaḥ //
RAdhyṬ zu RAdhy, 357.2, 6.0 tathā tārasya tāmrasyādiśabdādvaṅgasya ca gadyāṇasahasrakaṃ pṛthak pṛthak mūṣāyāṃ gālayitvā sahasravedhitasyaikaiko gadyāṇakaḥ pṛthak pṛthak sarvaṣoṭamadhye kṣipyate sarvāṇi tārādīni pṛthak hema bhavanti //
RAdhyṬ zu RAdhy, 364.2, 3.1 tāvatā ca kālena gandhakaḥ kumpamadhyaṃ sājīkṣāreṇa saha bhrāmyan pītatoyo nālikerajalasadṛśo bhavati //
RAdhyṬ zu RAdhy, 374.2, 3.0 tataḥ kṛṣṇaṃ rūpyaṃ bhavati //
RAdhyṬ zu RAdhy, 374.2, 4.0 tato'sya kṛṣṇarūpyasya gadyāṇāḥ 8 sarvottamanavakahemagadyāṇāḥ 12 ubhayaṃ viṃśatigadyāṇakā gālyante pañcadaśavarṇikaṃ hema bhavati //
RAdhyṬ zu RAdhy, 374.2, 7.0 evamekaviṃśatidināni nirantaraṃ gandhakavāriṇā siktaḥ susūto niṣpadyate baddhaḥ ṣoṭaśca bhavati //
RAdhyṬ zu RAdhy, 374.2, 9.0 paraṃ nirdhūmairjvaladbhiraṃgārais tathā ca kṛte sa ṣoṭaḥ pīto bhavati tataḥ śuddharūpyasya catuḥṣaṣṭigadyāṇān gālayitvā ṣoṭagadyāṇako madhye kṣipyate sarvottamaṃ hema bhavati yata eṣā gandhakadrutipīṭhī catuḥṣaṣṭipravedhikā vartate //
RAdhyṬ zu RAdhy, 374.2, 9.0 paraṃ nirdhūmairjvaladbhiraṃgārais tathā ca kṛte sa ṣoṭaḥ pīto bhavati tataḥ śuddharūpyasya catuḥṣaṣṭigadyāṇān gālayitvā ṣoṭagadyāṇako madhye kṣipyate sarvottamaṃ hema bhavati yata eṣā gandhakadrutipīṭhī catuḥṣaṣṭipravedhikā vartate //
RAdhyṬ zu RAdhy, 383.2, 1.0 godaṃtī haritālāyāstāvatpatrāṇi kāryāṇi yāvatpunardvidhā na bhavanti //
RAdhyṬ zu RAdhy, 383.2, 8.0 ataḥ pūrvaṃ sā śodhitā amṛtasamānā bhavati //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 403.2, 9.0 tālaṃ rūpyasya khoṭo bhavati //
RAdhyṬ zu RAdhy, 403.2, 10.1 tataḥ śuddhatāmrasya catuḥṣaṣṭigadyāṇakān gālayitvā ekakhoṭagadyāṇo madhye kṣipyate sarvottamaṃ rūpyaṃ bhavati /
RAdhyṬ zu RAdhy, 403.2, 12.0 navā dantā udgacchanti keśāḥ kṛṣṇā bhavanti palitāni yānti valināśaḥ syāt //
RAdhyṬ zu RAdhy, 413.2, 2.0 tacca saptabhirdinair atyamlaṃ bhavati tathānena vidhinā śeṣamāṇadvayenātyartham amlaṃ jalaṃ kṛtvā ekaśaḥ kāryam //
RAdhyṬ zu RAdhy, 413.2, 7.0 anayā yuktyā sukhenāpi dhānyābhrakadrutirbhavati //
RAdhyṬ zu RAdhy, 419.2, 3.0 yathānyatra na yāti tataḥ punaḥ śvetadhānyābhrakagadyāṇadvayaṃ madhyakṣiptaṃ dugdhaṃ pāyyate evaṃ bahubhir dinaiḥ punaḥ punastasya pāne sehulakena yatpurīṣaṃ muktaṃ bhavati tatsarvaṃ tolayitvā caturthabhāgena madhye ṭaṅkakṣāraṃ kṣiptvā ghṛtamadhubhyāṃ piṣṭvā lepasadṛśaṃ kṛtvā tena lepena pūrvakathitatumbīnalayaṃtramūlaṃ liptvā līhālakair vaṅkanālīdhamaṇyā so'dhomukhaṃ kumpako yaṃtro dhmātavyaḥ //
RAdhyṬ zu RAdhy, 419.2, 4.0 tataḥ sa lepo drutirūpo bhavati //
RAdhyṬ zu RAdhy, 438.2, 10.0 sarvottamaṃ rūpyaṃ bhavati //
RAdhyṬ zu RAdhy, 458.2, 6.0 evaṃ trivelaṃ dhmātaḥ sannasau hemavajrabhasmabhūnāgasattvajaḥ ṣoṭo bhavati //
RAdhyṬ zu RAdhy, 458.2, 15.0 śatavedhakaḥ ṣoṭo bhavati //
RAdhyṬ zu RAdhy, 458.2, 17.0 pañcadaśavarṇikaṃ hema bhavati //
RAdhyṬ zu RAdhy, 458.2, 21.0 kṛṣṇāśca keśā bhavanti //
RAdhyṬ zu RAdhy, 458.2, 23.0 suvarṇābhā śarīrakāntirbhavati //
RAdhyṬ zu RAdhy, 478.2, 3.0 evaṃ sarvasaṃkhyayā trayāṇāṃ dvipañcāśadadhikaṃ śatadvayam 252 bhavanti //
RAdhyṬ zu RAdhy, 478.2, 22.0 tasyāḥ śūdrīṃ varjayitvā yadā prathamo garbho bhavati tadā māsaikād anantaraṃ sā guṭikā samarpaṇīyā //
RAdhyṬ zu RAdhy, 478.2, 26.0 yato yathā jñānī yadbhāṣate tatsarvaṃ satyaṃ bhavati //
RAdhyṬ zu RAdhy, 478.2, 27.0 tathā mukhe guṭikākṣepamāhātmyād brāhmaṇī kṣatriyā vaiśyī yāvadvadati tattathaiva bhavati //
RAdhyṬ zu RAdhy, 478.2, 58.0 te ca yadyapi kiṃcic cānumānasambhavena kiṃcit tathāvidhavārttikendrasaṃsargajātasaṃskāreṇa kiṃcidakṣarārthayuktyā vivṛtya vyākhyātāḥ tathāpi yadi kvāpi kimapyalīkaṃ vyākhyānaṃ bhavet tadā prasadya śrīvārttikendraiḥ śrīrasādhyāyena tadadhiṣṭhātṛdevatābhiśca sarvaṃ kṣantavyam //
Rasārṇava
RArṇ, 1, 43.2 tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet //
RArṇ, 1, 47.2 āstike tu bhavetsiddhiḥ tasya sidhyati bhūtale //
RArṇ, 1, 49.2 nāhaṃ trātā bhave tasya janmakoṭiśatairapi //
RArṇ, 1, 52.2 yāvajjanmasahasraṃ tu sa bhavedduḥkhapīḍitaḥ //
RArṇ, 2, 16.2 na tādṛśī bhavennārī yādṛśī rasabandhakī //
RArṇ, 2, 27.2 tasmādguruśca śiṣyaśca pūrvoktaḥ siddhibhāgbhavet //
RArṇ, 2, 32.1 tāsāṃ buddhirbhaveddevi nirmalā rasasādhane /
RArṇ, 2, 88.1 saṃgūhyārādhayed devīṃ sa bhavetsiddhibhājanam /
RArṇ, 2, 113.1 vyāpinī brahmarandhrasthā tasyordhve tūnmanā bhavet /
RArṇ, 4, 24.0 ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet //
RArṇ, 4, 25.1 gandhakasya kṣayo nāsti na rasasya kṣayo bhavet /
RArṇ, 4, 26.1 vahnilakṣyam avijñāya rasasyārdhakṣayo bhavet /
RArṇ, 4, 26.2 yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet //
RArṇ, 4, 27.1 dvimāsena dvitīyāṃśaṃ tṛtīyāṃśaṃ tribhirbhavet /
RArṇ, 4, 51.1 ayaskānte dhūmravarṇā sasyake lohitā bhavet /
RArṇ, 4, 55.1 śukladīptiḥ saśabdaśca yadā vaiśvānaro bhavet /
RArṇ, 6, 4.2 pināke'gniṃ praviṣṭe tu śabdaś ciṭiciṭir bhavet //
RArṇ, 6, 5.1 dardure'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet /
RArṇ, 6, 24.2 snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet //
RArṇ, 6, 25.2 sthāpayenmṛnmaye pātre tadbhavet salilaṃ yathā //
RArṇ, 6, 34.2 sarjakṣāro yavakṣāraṣṭaṅkaṇaścāṣṭamo bhavet //
RArṇ, 6, 36.2 dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet //
RArṇ, 6, 37.2 bhāvayecca tathā tena yāvaccūrṇaṃ tato bhavet //
RArṇ, 6, 43.1 sparśavedhi bhavet pītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane /
RArṇ, 6, 46.1 yatsākṣāddrāvayellohaṃ tat kāntaṃ drāvakaṃ bhavet /
RArṇ, 6, 46.2 tadromakāntaṃ sphuṭitāt yathā romodgamo bhavet //
RArṇ, 6, 47.1 kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /
RArṇ, 6, 54.1 saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet /
RArṇ, 6, 54.2 anena kramayogena drāvakaṃ bhavati priye //
RArṇ, 6, 60.2 saṃsthāpya māsaparyyantaṃ tatra śuddhirbhavetpriye //
RArṇ, 6, 75.1 rasāyane bhavedvipro hyaṇimādiguṇapradaḥ /
RArṇ, 6, 93.2 tatkalkapuṭitaṃ dhmātaṃ vajraṃ caiva mṛtaṃ bhavet //
RArṇ, 6, 97.2 apāmārgakṣārayute vajraṃ siktaṃ mṛtaṃ bhavet //
RArṇ, 6, 101.2 veṣṭitaṃ kuliśaṃ devi puṭapākāt mṛtaṃ bhavet //
RArṇ, 6, 102.2 snuhīkṣīreṇa saṃpeṣya puṭādvipro mṛto bhavet //
RArṇ, 6, 108.2 dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet //
RArṇ, 6, 109.2 ekamāse gate devi guṇapattrasamaṃ bhavet //
RArṇ, 6, 121.2 vāpitaṃ sakṛd ekena mṛtaṃ jalasamaṃ bhavet //
RArṇ, 7, 7.2 puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet //
RArṇ, 7, 39.3 svayaṃ vinirgate cañcvoḥ sasyako'bhūt sa kālikaḥ //
RArṇ, 7, 43.1 ekadhā sasyakas tasmāt dhmāto nipatito bhavet /
RArṇ, 7, 44.2 rasāyane tu yogyaḥ syād vayaḥstambhakaro bhavet //
RArṇ, 7, 60.1 evaṃ saṃkrīḍamānāyāstavābhūt prasṛtaṃ rajaḥ /
RArṇ, 7, 64.0 tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //
RArṇ, 7, 65.1 rasasya bandhanārthāya jāraṇāya bhavatvayam /
RArṇ, 7, 65.2 ye guṇāḥ pārade proktāste caivātra bhavantviti //
RArṇ, 7, 112.2 vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ //
RArṇ, 7, 118.2 drāvayet kanakaṃ vāpāt bhūyo na kaṭhinaṃ bhavet //
RArṇ, 7, 129.1 dhamed drutaṃ bhavellohametaireva niṣecayet /
RArṇ, 8, 3.2 vimalo gairikaṃ caiṣāmekaikaṃ dviguṇaṃ bhavet //
RArṇ, 8, 6.2 rasagarbhe prakāśante jāraṇaṃ tu bhavedyadi //
RArṇ, 8, 17.1 pītāruṇairhemabījaṃ tārabījaṃ sitairbhavet /
RArṇ, 8, 17.2 kalpitaṃ rañjitaṃ pakvamiti bhūyastridhā bhavet //
RArṇ, 8, 20.3 pakvaṃ niviḍitaṃ devi rasapiṣṭikṣamaṃ bhavet //
RArṇ, 8, 23.3 bhavet samarasaṃ garbhe rasarājasya ca dravet //
RArṇ, 8, 64.1 ūrdhvādho mākṣikaṃ dattvā śulvaṃ hemasamaṃ bhavet /
RArṇ, 8, 75.2 dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet //
RArṇ, 10, 11.2 cāraṇena balaṃ kuryāt jāraṇādbandhanaṃ bhavet //
RArṇ, 10, 13.1 jalago jalarūpeṇa tvarito haṃsago bhavet /
RArṇ, 10, 13.2 malago malarūpeṇa sadhūmo dhūmago bhavet //
RArṇ, 10, 21.2 niyamito bhavatyeṣa cullikāgnisahastathā //
RArṇ, 10, 28.1 sāritaḥ sāritaścaiva yathā bhavati sūtakaḥ /
RArṇ, 10, 31.2 viṣeṇa saviṣaṃ vidyāt vahnau kuṣṭhī bhavennaraḥ /
RArṇ, 10, 34.2 māṣā dvādaśa tolaḥ syāt aṣṭau tolāḥ palaṃ bhavet //
RArṇ, 10, 54.2 tadrasairmarditaḥ pātyaḥ saptadhā nirmalo bhavet //
RArṇ, 10, 55.2 vaṅganāgau parityajya śuddho bhavati sūtakaḥ //
RArṇ, 10, 57.1 sṛṣṭyambujanirodhena labdhaprāyo bhavedrasaḥ /
RArṇ, 10, 58.1 rasaṃ niyāmake dadyāt tejasvī nirmalo bhavet /
RArṇ, 11, 17.0 hemakarmaṇi hemaiva tāre tāro mukhaṃ bhavet //
RArṇ, 11, 28.0 golako bhavati kṣipraṃ sarvasiddhipradāyakaḥ //
RArṇ, 11, 47.2 sa khalvevaṃ careddevi garbhadrāvī bhavedrasaḥ //
RArṇ, 11, 52.1 catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhavedrasaḥ /
RArṇ, 11, 53.1 grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet /
RArṇ, 11, 53.2 grāsena tu caturthena dadhimaṇḍasamo bhavet //
RArṇ, 11, 54.1 pañcame carite grāse navanītasamo bhavet /
RArṇ, 11, 57.2 nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet /
RArṇ, 11, 58.2 nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet /
RArṇ, 11, 65.2 sa bhaveddaṇḍadhārī ca jīrṇagrāsastathā rasaḥ //
RArṇ, 11, 70.2 samajīrṇābhrakaḥ sūtaḥ śatavedhī bhavet priye //
RArṇ, 11, 71.2 caturguṇe lakṣavedhī sa bhaved bhūcaro rasaḥ //
RArṇ, 11, 72.2 āyustu ṣaḍguṇe viṣṇoḥ koṭivedhī bhavedrasaḥ //
RArṇ, 11, 77.1 samajīrṇo bhaved bālo yauvanasthaścaturguṇam /
RArṇ, 11, 93.2 gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhavedrasaḥ /
RArṇ, 11, 97.2 saptaśṛṅkhalikāyogāt koṭivedhī bhavedrasaḥ //
RArṇ, 11, 102.2 rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ //
RArṇ, 11, 112.2 karmasaṃkhyāpramāṇena nāgo bhavati kāñcanam //
RArṇ, 11, 124.1 evaṃ caturguṇe jīrṇe sūtako balavān bhavet /
RArṇ, 11, 128.2 tāvattaṃ mardayet prājño yāvat karma dṛḍhaṃ bhavet //
RArṇ, 11, 133.1 anena kramayogena hy ekādaśaguṇaṃ bhavet /
RArṇ, 11, 138.2 puṭena mārayedetadindragopanibhaṃ bhavet //
RArṇ, 11, 140.2 dhūmavedhī bhaveddevi punaḥ sāritajāritaḥ //
RArṇ, 11, 147.2 anena kramayogena koṭivedhī bhavedrasaḥ //
RArṇ, 11, 152.2 dhūmāvalokavedhī syāt bhavennirvāṇado rasaḥ //
RArṇ, 11, 155.1 same tu pannage jīrṇe daśavedhī bhavedrasaḥ /
RArṇ, 11, 157.2 tadvādameti deveśi koṭivedhī bhavedrasaḥ //
RArṇ, 11, 174.2 caturbindūn puṭe prāgvadevaṃ pratidinaṃ bhavet //
RArṇ, 11, 175.0 jāraṇātriguṇāt sūto bhavejjambūphalaprabhaḥ //
RArṇ, 11, 176.2 mūṣāgataṃ bhavedyāvat kācaṃ dattvādharottaram /
RArṇ, 11, 176.3 evaṃ dvādaśavārāṃstu sudhmātaṃ rañjitaṃ bhavet //
RArṇ, 11, 177.2 marditaṃ caṇakāmlena kṣaṇādgarbhadrutirbhavet //
RArṇ, 11, 178.3 kalkena liptaṃ puṭitaṃ bījaṃ garbhe drutaṃ bhavet //
RArṇ, 11, 182.3 karṣvanalena vipacet yāvattat cūrṇitaṃ bhavet //
RArṇ, 11, 184.2 taṃ nāgaṃ dhamayedevaṃ saptadhā hemavadbhavet //
RArṇ, 11, 187.3 tutthena saṃyutenaitannāgābhraṃ dvaṃdvitaṃ bhavet //
RArṇ, 11, 190.2 śilābhāgadvayaṃ caikaṃ sindhusauvarcalaṃ bhavet //
RArṇ, 11, 195.1 dhameddinatrayaṃ mandaṃ yāvadbījaṃ drutaṃ bhavet /
RArṇ, 11, 199.1 nāgavarṇaṃ bhavet sūtaṃ vihāya ghanacāpalam /
RArṇ, 12, 4.2 adho niṣpīḍitaṃ devi raso bhavati cottamaḥ //
RArṇ, 12, 7.2 samajīrṇe rase devi śatavedhī bhavedrasaḥ //
RArṇ, 12, 9.2 gandhake samajīrṇe 'smin śatavedhī raso bhavet //
RArṇ, 12, 14.2 lepamātreṇa tenaiva catuḥṣaṣṭitamo bhavet //
RArṇ, 12, 15.2 śulvaṃ tu dāpayettāre tattāraṃ kāñcanaṃ bhavet /
RArṇ, 12, 19.2 ardhamāsaprayogeṇa pratyakṣo'yaṃ bhavet priye //
RArṇ, 12, 20.1 tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam /
RArṇ, 12, 20.2 māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet //
RArṇ, 12, 34.1 mahauṣadhyā rasenaiva mṛtasaṃjīvanaṃ bhavet /
RArṇ, 12, 39.2 dvipadīrajasā sārdhaṃ niḥsattvaḥ pannago bhavet //
RArṇ, 12, 40.2 tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ //
RArṇ, 12, 49.2 tārahema samāṃśaṃ tu dviguṇaṃ pittalaṃ bhavet //
RArṇ, 12, 80.2 divyauṣadhyā yadā devi rasendro mūrchito bhavet /
RArṇ, 12, 80.3 kālikārahitaḥ sūtastadā bhavati pārvati //
RArṇ, 12, 87.2 bhakṣite tolakaikena sparśavedhī bhavennaraḥ //
RArṇ, 12, 91.2 jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt //
RArṇ, 12, 93.2 mārayet pannagaṃ devi śakragopanibhaṃ bhavet //
RArṇ, 12, 102.0 bhakṣayet taṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet //
RArṇ, 12, 105.0 śatāṃśaṃ vedhakartāyaṃ dehasiddhikaro bhavet //
RArṇ, 12, 109.3 tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye //
RArṇ, 12, 110.2 śulbapattraṃ viliptaṃ tu bhaveddhema puṭatrayāt //
RArṇ, 12, 112.2 ekameva bhavennālaṃ tasya roma tu veṣṭanam //
RArṇ, 12, 113.1 tasyāgre ca bhavet puṣpaṃ śukatuṇḍasya saṃnibham /
RArṇ, 12, 114.2 vedhayet sarvalohāni kāñcanāni bhavanti ca //
RArṇ, 12, 118.2 āvartitaṃ bhaved yāvaj jāmbūnadasamaprabham //
RArṇ, 12, 119.2 tathā śulvasya pattrāṇi vedhyaṃ jāmbunadaṃ bhavet /
RArṇ, 12, 123.2 bhaṅge caiva bhavet kṣīraṃ raktavarṇaṃ suśobhanam //
RArṇ, 12, 126.2 sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam //
RArṇ, 12, 135.2 kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt //
RArṇ, 12, 136.2 dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 12, 137.1 raktāmbaradharo bhūtvā raktamālyānulepanaḥ /
RArṇ, 12, 139.2 ekaviṃśativāreṇa śulvaṃ śuddhaṃ bhaviṣyati //
RArṇ, 12, 141.2 pattralepapramāṇena candrārkaṃ kāñcanaṃ bhavet //
RArṇ, 12, 142.0 raktacitrakasaṃyukto raso'pi sarvado bhavet //
RArṇ, 12, 146.2 ṣaṇmāse tu vyatikrānte sa ghaṭaḥ kāñcanaṃ bhavet //
RArṇ, 12, 147.2 prativāpe niṣiñcet tat hema tāmrasamaṃ bhavet //
RArṇ, 12, 170.2 mardayet pāradaṃ prājño rasabandho bhaviṣyati //
RArṇ, 12, 171.0 toyamadhye vinikṣipya guṭikā vajravad bhavet //
RArṇ, 12, 176.2 taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam //
RArṇ, 12, 178.2 lepayet tārapattrāṇi dhmātaṃ bhavati kāñcanam //
RArṇ, 12, 186.2 anena manunā proktā siddhirbhavati nānyathā /
RArṇ, 12, 188.1 sahaikatra bhavettāraṃ tasya gandhavivarjitam /
RArṇ, 12, 193.3 ahorātroṣito bhūtvā baliṃ tatra nivedayet //
RArṇ, 12, 195.1 pītamātreṇa tenaiva mūrchā bhavati tatkṣaṇāt /
RArṇ, 12, 195.3 saptarātraprayogeṇa candravannirmalo bhavet //
RArṇ, 12, 196.2 ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ //
RArṇ, 12, 197.2 mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādguṭikā bhavet //
RArṇ, 12, 224.1 athavā bhāvayettattu yāvaccūrṇaṃ tu tadbhavet /
RArṇ, 12, 227.2 niṣiktaṃ tacca varte 'yaṃ tāraṃ bhavati śobhanam //
RArṇ, 12, 228.4 andhamūṣāgataṃ dhmātaṃ nirbījaṃ kanakaṃ bhavet //
RArṇ, 12, 251.0 tasya mūtramalasvedaiḥ śulvaṃ bhavati kāñcanam //
RArṇ, 12, 252.2 pītamātre bhavenmūrchā svāsthyaṃ syāt praharatrayāt //
RArṇ, 12, 253.1 ekaviṃśaddinānyevaṃ kṣīrāhāro bhavettataḥ /
RArṇ, 12, 255.2 mardayet khallapāṣāṇe naṣṭapiṣṭaṃ bhavettataḥ //
RArṇ, 12, 257.1 antardhānaṃ kṣaṇādgacchet vidyādharapatirbhavet /
RArṇ, 12, 265.2 tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam //
RArṇ, 12, 267.2 tena lepitamātreṇa śulvaṃ bhavati kāñcanam //
RArṇ, 12, 274.1 tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ /
RArṇ, 12, 274.3 yāvat palaṃ tasya malaiḥ śulvaṃ bhavati kāñcanam //
RArṇ, 12, 275.1 uṣṇodapācitān khādet kulatthān kṣīrapo bhavet /
RArṇ, 12, 276.3 bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ //
RArṇ, 12, 279.1 kṣiptaṃ yadā bhavet kāṣṭhaṃ śailībhūtaṃ ca dṛśyate /
RArṇ, 12, 281.2 yadā tadbudbudākāraṃ tadā śailodakaṃ bhavet /
RArṇ, 12, 291.3 ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ bhavet //
RArṇ, 12, 302.2 māsenaikena deveśi naṣṭapiṣṭaṃ bhaviṣyati //
RArṇ, 12, 303.0 māsamātraṃ samaśnīyāt sa bhavedajarāmaraḥ //
RArṇ, 12, 311.3 kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ //
RArṇ, 12, 315.2 yadā bhavati tacchailaṃ gṛhītvā cūrṇayet tataḥ //
RArṇ, 12, 316.2 bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet //
RArṇ, 12, 320.0 tena tāraṃ ca śulvaṃ ca kāñcanaṃ bhavati dhruvam //
RArṇ, 12, 325.2 tatkālaṃ cittajātānām ūrdhvaṃ bhavati cānilaḥ //
RArṇ, 12, 326.0 kālajñānaṃ bhavettasya jīvedayutapañcakam //
RArṇ, 12, 330.3 kṣipecchailāmbumadhyasthaṃ gulikā vajravadbhavet //
RArṇ, 12, 331.1 pūrvavat sāraṇā kāryā pūrvavat siddhidā bhavet /
RArṇ, 12, 331.2 dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet //
RArṇ, 12, 332.2 dhāryamāṇā mukhe seyamayutāyuḥpradā bhavet //
RArṇ, 12, 335.1 pañcabhir daśakoṭiḥ syāt ṣaḍbhiḥ koṭiśataṃ bhavet /
RArṇ, 12, 343.2 naṣṭacchāyo bhavet so 'yamadṛśyo devadānavaiḥ //
RArṇ, 12, 344.2 bahuvarṣasahasrāṇi nirvalīpalito bhavet //
RArṇ, 12, 349.2 raṇe rājakule dyūte divye kāmye jayo bhavet /
RArṇ, 12, 349.3 yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet //
RArṇ, 12, 350.2 vibhītakādisambhūtakāñcikasya samaṃ bhavet //
RArṇ, 12, 353.2 akṣayo hy ajaraścaiva bhavettena mahābalaḥ /
RArṇ, 12, 373.2 hāṭakena samāyuktaṃ guṭikā khecarī bhavet //
RArṇ, 12, 381.2 taṃ khoṭaṃ dhārayedvaktre adṛśyo bhavati dhruvam //
RArṇ, 13, 3.2 baddhasya jīryate grāso jīrṇasya ca mukhaṃ bhavet //
RArṇ, 13, 5.2 vasudehakaro devi sāmānyo hi bhavedayam //
RArṇ, 13, 6.0 grāsahīnastu yo baddho divyasiddhikaro bhavet //
RArṇ, 13, 10.1 piṇḍikādrutisaṃkocais trividhaṃ bandhanaṃ bhavet /
RArṇ, 13, 14.2 bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ /
RArṇ, 13, 22.1 śatavedhī bhavet so'yamāratāre ca śulvake /
RArṇ, 13, 23.2 sahasravedhī sa bhavet nātra kāryā vicāraṇā //
RArṇ, 13, 29.2 nāgasya prativāpena śatāṃśe stambhanaṃ bhavet //
RArṇ, 14, 9.2 triguṇena tu sūtena dvitīyā saṃkalī bhavet //
RArṇ, 14, 10.1 ṣaḍguṇena tu sūtena tṛtīyā saṃkalī bhavet /
RArṇ, 14, 10.2 daśaguṇena sūtena caturthī saṃkalī bhavet //
RArṇ, 14, 11.1 pañcadaśaguṇeneśi pañcamī saṃkalī bhavet /
RArṇ, 14, 12.2 ṣaṭtriṃśadguṇasambaddhā bhavet saṃkalikāṣṭamī //
RArṇ, 14, 17.2 saṃkalaiḥ saṃkalairbaddho vedho daśaguṇo bhavet //
RArṇ, 14, 33.2 navamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ //
RArṇ, 14, 36.1 svacchandagamano bhūtvā viśvarūpo bhavennaraḥ /
RArṇ, 14, 36.1 svacchandagamano bhūtvā viśvarūpo bhavennaraḥ /
RArṇ, 14, 39.2 bhāvitaṃ puṭitaṃ ratnaiḥ pūrvavat saphalaṃ bhavet //
RArṇ, 14, 40.1 vajrabaddho bhavet siddho devadānavadurjayaḥ /
RArṇ, 14, 42.1 dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ /
RArṇ, 14, 47.2 dvātriṃśāṃśena hemārdhaṃ mātrikābhyadhikaṃ bhavet //
RArṇ, 14, 50.3 svedayeddevadeveśi yāvadbhavati golakam //
RArṇ, 14, 58.1 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /
RArṇ, 14, 61.1 saṃvatsaraprayogeṇa hy ayutāyur bhavennaraḥ /
RArṇ, 14, 62.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 14, 64.2 rañjayet saptavārāṇi bhavet kuṅkumasaṃnibham //
RArṇ, 14, 67.1 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /
RArṇ, 14, 71.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 14, 77.3 mardayenmadhyamāmlena golakaṃ bhavati kṣaṇāt //
RArṇ, 14, 84.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 14, 96.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 14, 101.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 14, 103.1 taptakhalle tu saṃmardya golako bhavati kṣaṇāt /
RArṇ, 14, 108.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 14, 109.2 mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt //
RArṇ, 14, 114.0 mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt //
RArṇ, 14, 124.2 siddhaṃ bhasma bhavellohaśalākena ca cālayet //
RArṇ, 14, 125.2 andhamūṣāgataṃ dhmātaṃ tāraṃ bhavati śobhanam //
RArṇ, 14, 126.2 pattre dāhe kaṣe chede tattāraṃ śāśvataṃ bhavet //
RArṇ, 14, 133.0 mardyamānaṃ prayatnena golakaṃ bhavati kṣaṇāt //
RArṇ, 14, 154.2 susūkṣmā rajakā bhūtvā hy ekībhāvaṃ vrajanti te //
RArṇ, 15, 3.1 naṣṭapiṣṭaṃ ca śuṣkaṃ ca dhmātaṃ khoṭo bhavet priye /
RArṇ, 15, 8.2 eṣa devi raso divyo dehadravyakaro bhavet //
RArṇ, 15, 10.2 sudhmātā mūkamūṣāyāṃ khoṭo bhavati cākṣayaḥ //
RArṇ, 15, 11.3 tat dhmātaṃ khoṭatāṃ yāti dehalohakaraṃ bhavet //
RArṇ, 15, 15.2 ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ //
RArṇ, 15, 18.2 śuddhaṃ bhasma bhavet sarvaṃ punarhemaśataṃ kṣipet /
RArṇ, 15, 19.2 bhavedagnisaho devi tato rasavaro bhavet //
RArṇ, 15, 19.2 bhavedagnisaho devi tato rasavaro bhavet //
RArṇ, 15, 20.0 sparśavedhī bhavet sūtaḥ koṭivedhī mahārasaḥ //
RArṇ, 15, 22.2 ekatra mardayet khalle cūrṇaṃ ca bhavati dvayam //
RArṇ, 15, 24.0 dhamettaccāndhamūṣāyāṃ yāvat khoṭo bhaviṣyati //
RArṇ, 15, 27.1 dhamettad andhamūṣāyāṃ yāvat khoṭo bhaviṣyati /
RArṇ, 15, 29.1 svedayejjārayeccaiva tato vahnisaho bhavet /
RArṇ, 15, 40.2 dinamekamidaṃ devi mardayitvā mṛto bhavet //
RArṇ, 15, 42.1 saptadvaṃdvanamekaikaṃ saptāṣṭamapalaṃ bhavet /
RArṇ, 15, 43.1 kṛṣṇābhrakasya sattvaṃ ca rasaṃ hemasamaṃ bhavet /
RArṇ, 15, 45.1 tenaiva bhasma saṃmiśrya kṛṣṇābhrakasamaṃ bhavet /
RArṇ, 15, 46.1 bhramarāyantramadhyasthaṃ puṭaṃ saptadinaṃ bhavet /
RArṇ, 15, 48.3 mardayecchāgaraktena dhmātaṃ khoṭo bhavet priye //
RArṇ, 15, 49.1 sa sūtaḥ śatavedhī tu sarvavyādhiharo bhavet /
RArṇ, 15, 53.1 tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ /
RArṇ, 15, 54.1 tena nāgaśatāṃśena śulvaṃ raktanibhaṃ bhavet /
RArṇ, 15, 56.0 triṃśadbhāgā militvā tu bhavanti suravandite //
RArṇ, 15, 58.1 andhayitvā dhameddevi khoṭo bhavati śobhanaḥ /
RArṇ, 15, 58.2 tena khoṭaśatāṃśena viddho nāgo'ruṇo bhavet //
RArṇ, 15, 59.1 tena nāgena viddhaṃ tu śulvaṃ guñjānibhaṃ bhavet /
RArṇ, 15, 59.2 tena śulvena tāraṃ tu viddhaṃ bhavati kāñcanam //
RArṇ, 15, 62.1 tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ /
RArṇ, 15, 62.2 pūrvoktaṃ vedhayedetaṃ nirbījaṃ kanakaṃ bhavet //
RArṇ, 15, 64.1 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ /
RArṇ, 15, 68.1 dhamet khoṭo bhavecchvetaḥ kācaṭaṅkaṇayogataḥ /
RArṇ, 15, 73.1 naṣṭapiṣṭaṃ ca tat śulvaṃ dhmātaṃ khoṭo bhavettataḥ /
RArṇ, 15, 75.1 naṣṭapiṣṭaṃ ca tacchulvaṃ dhmātaṃ khoṭo bhavettataḥ /
RArṇ, 15, 76.1 candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam /
RArṇ, 15, 81.1 dvipale brāhmamāyuṣyaṃ tripale vaiṣṇavaṃ bhavet /
RArṇ, 15, 81.2 catuḥpale tu rudratvam īśaḥ pañcapale bhavet //
RArṇ, 15, 82.0 ṣaṭpale bhakṣite devi sadāśivatanurbhavet //
RArṇ, 15, 85.3 gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt //
RArṇ, 15, 91.2 dolayedravitāpena piṣṭikā bhavati kṣaṇāt //
RArṇ, 15, 106.3 saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ //
RArṇ, 15, 108.1 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ /
RArṇ, 15, 114.3 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 15, 118.2 mahāvahnigataṃ dhmātaṃ khoṭo bhavati sūtakam //
RArṇ, 15, 120.2 anena kramayogeṇa koṭivedhī bhavedrasaḥ //
RArṇ, 15, 123.0 dhamayet khadirāṅgāraiḥ khoṭo bhavati cākṣayaḥ //
RArṇ, 15, 124.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 15, 127.2 puṭanaiḥ saptabhirdevi piṣṭikāstambhanaṃ bhavet //
RArṇ, 15, 130.3 varṣeṇaikena sa bhavet valīpalitavarjitaḥ //
RArṇ, 15, 135.2 dattvā laghupuṭaṃ devi khoṭo bhavati śobhanaḥ //
RArṇ, 15, 137.2 pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ //
RArṇ, 15, 145.1 bhakṣaṇādeva sūtasya divyadeho bhavennaraḥ /
RArṇ, 15, 152.0 tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavet priye //
RArṇ, 15, 155.1 pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ /
RArṇ, 15, 156.1 ahorātraṃ trirātraṃ vā cūrṇabandho bhavettataḥ /
RArṇ, 15, 157.2 pūrvavat piṣṭikāyogāt khoṭo bhavati śobhanaḥ //
RArṇ, 15, 163.0 bhavet saṃkalikāyogāt vedho daśaguṇottaraḥ //
RArṇ, 15, 174.0 bhavet saṃkalikāyogād vedho daśaguṇottaraḥ //
RArṇ, 15, 177.2 rasasya pariṇāmāya mahadagnisthito bhavet //
RArṇ, 15, 205.2 evaṃ saṃrañjitaḥ sūtaḥ śarīradhanakṛd bhavet //
RArṇ, 16, 5.2 anena kramayogeṇa mṛtaḥ sūto bhaveddrutaḥ //
RArṇ, 16, 25.1 itthaṃ śuddho bhavet sūtaḥ cintāmaṇiriva svayam /
RArṇ, 16, 30.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 16, 41.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 16, 46.2 rañjayet saha hemnā tu bhavet kuṅkumasannibham //
RArṇ, 16, 55.0 ūrdhvādhastvandhamūṣāyāṃ śubhraṃ hemadalaṃ bhavet //
RArṇ, 16, 60.2 sārayet sāraṇāyantre khoṭo bhavati sūtakaḥ //
RArṇ, 16, 61.3 pācayenmṛnmaye pātre bhavet kuṅkumasannibham //
RArṇ, 16, 68.2 punarapi śatavārānevameva krameṇa bhavati ca rasarājaḥ koṭivedhī krameṇa //
RArṇ, 16, 77.1 sukhasādhyaprayogena tattāraṃ kanakaṃ bhavet /
RArṇ, 16, 88.2 baddhā tu saṃkalābandhair vaṭikā khecarī bhavet //
RArṇ, 16, 91.2 mardayet khallapāṣāṇe yāvanniścetanaṃ bhavet //
RArṇ, 16, 98.1 ahorātraṃ trirātraṃ vā cūrṇaṃ bhavati śobhanam /
RArṇ, 16, 98.2 baddhasaṃkalikābhāvāt bhaveddvedhā tu vedhakam //
RArṇ, 16, 106.1 ahorātraṃ trirātraṃ vā citradharmā bhavanti te /
RArṇ, 16, 107.0 antarbahiśca baddhāste dharmaśuddhā bhavanti te //
RArṇ, 16, 108.3 purāṇakā bhavantyāśu dharmakāmārthamokṣadāḥ //
RArṇ, 17, 3.3 dīrghasaṃdaṃśanenaiva prakṣipet sāritaṃ bhavet //
RArṇ, 17, 5.2 anena vidhinā devi bhaveddvedhā tu vedhakaḥ //
RArṇ, 17, 21.2 hemabhāgaikasaṃyuktaṃ drutaṃ hemāṣṭakaṃ bhavet //
RArṇ, 17, 24.0 tattāre triguṇe vyūḍhaṃ nirbījaṃ kanakaṃ bhavet //
RArṇ, 17, 27.2 puṭatrayapradānena rajataṃ kāñcanaṃ bhavet //
RArṇ, 17, 33.2 kuṅkumābhaṃ bhavedyāvat tena nāgapuṭe pacet //
RArṇ, 17, 34.2 trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //
RArṇ, 17, 35.2 trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //
RArṇ, 17, 40.2 vyūḍhaṃ raktagaṇaiḥ siktaṃ tattāraṃ kanakaṃ bhavet //
RArṇ, 17, 41.2 taṃ nāgaṃ vāhayettāre yāvaddhemadalaṃ bhavet //
RArṇ, 17, 45.2 mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet //
RArṇ, 17, 51.0 pattre dāhe kaṣe chede hema taccākṣayaṃ bhavet //
RArṇ, 17, 53.2 taccūrṇaṃ vāhayettāre hemākṛṣṭiriyaṃ bhavet //
RArṇ, 17, 54.0 kanake yojayeddevi kṛṣṇavarṇaṃ bhavettataḥ //
RArṇ, 17, 55.2 śatadhā śodhanenaiva bhavet kāñcanatārakam //
RArṇ, 17, 61.2 śulvaṃ sindūravarṇaṃ ca varaṃ hemadalaṃ bhavet //
RArṇ, 17, 63.2 dhmātaṃ yadavaśiṣṭaṃ tat tapanīyanibhaṃ bhavet //
RArṇ, 17, 73.2 secayet kaṅguṇītailaṃ taddivyaṃ kanakaṃ bhavet //
RArṇ, 17, 74.3 viliptaṃ śulvapattraṃ tu niṣiktaṃ kanakaṃ bhavet //
RArṇ, 17, 80.0 evaṃ kṛte saptavāraṃ bhavet ṣoḍaśavarṇakam //
RArṇ, 17, 86.2 nāgaṃ rañjati ca kṣipraṃ rañjitaṃ cākṣayaṃ bhavet //
RArṇ, 17, 94.1 tanmadhye ḍhālayecchulvaṃ saptavāraṃ dalaṃ bhavet /
RArṇ, 17, 106.2 nāgavaṅgau bhavettena samaṃ vaṅgena sāraṇāt //
RArṇ, 17, 120.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 17, 122.2 jāyate kanakaṃ divyaṃ dvivarṇotkarṣaṇaṃ bhavet //
RArṇ, 17, 123.1 yāvacchuddhaṃ bhavettāvatpuṭellavaṇabhasmanā /
RArṇ, 17, 130.2 sitārkapattratoyena puṭo varṇaprado bhavet //
RArṇ, 17, 133.2 saṭaṅkaṇapuṭenaiva varṇotkarṣapradaṃ bhavet //
RArṇ, 17, 135.2 aśītyaṃśena tadidaṃ vāpādvarṇapradaṃ bhavet //
RArṇ, 17, 139.2 nikṣipedandhamūṣāyāṃ nityaṃ hemadalaṃ bhavet //
RArṇ, 17, 151.2 taddhi tāre daśāṃśena varṇotkarṣapradaṃ bhavet //
RArṇ, 17, 158.0 punaranyaṃ pravakṣyāmi rasavedho yathā bhavet //
RArṇ, 18, 2.3 anyathā na bhavet siddhiḥ rase caiva rasāyane //
RArṇ, 18, 8.2 tato jātabalo bhūtvā caredrāsāyanaṃ vidhim //
RArṇ, 18, 19.2 evaṃ varṣaprayogeṇa sahasrāyur bhavennaraḥ //
RArṇ, 18, 28.2 pāṣāṇo mṛnmayaṃ tatra spaṣṭaṃ bhavati kāñcanam //
RArṇ, 18, 34.1 tīkṣṇābhrakāntamāṣaikaṃ guñjaikā drāvikā bhavet /
RArṇ, 18, 44.3 tasya tiṣṭhanti kiṃkaryaḥ kāmarūpī bhavennaraḥ //
RArṇ, 18, 45.1 yadyadbhāvayate rūpaṃ tattadrūpadharo bhavet /
RArṇ, 18, 56.2 dvitīye śukravṛddhiḥ syāt tṛtīye balavān bhavet //
RArṇ, 18, 58.2 navapalopayogena suramelāpako bhavet //
RArṇ, 18, 59.0 daśapalaprayogeṇa dvitīyaḥ śaṅkaro bhavet //
RArṇ, 18, 75.2 mardayenmadhyamāmlena golako bhavati kṣaṇāt //
RArṇ, 18, 82.1 tadvṛddhyā jāyate siddho divyatejā bhavennaraḥ /
RArṇ, 18, 82.2 rudrāyuṣaṃ bhavettasya khecaratvaṃ na saṃśayaḥ //
RArṇ, 18, 85.3 mardayettaptakhallena golako bhavati kṣaṇāt //
RArṇ, 18, 87.3 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 18, 89.1 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /
RArṇ, 18, 90.2 mardayenmadhyamāmlena golako bhavati kṣaṇāt //
RArṇ, 18, 94.0 sarvāstā bhakṣayet paścāt rudrāyuḥ sa bhavennaraḥ //
RArṇ, 18, 99.1 guñjāmātraṃ tu deveśi mahākalpāyuṣo bhavet /
RArṇ, 18, 99.2 māṣamātraṃ varārohe mama tulyaguṇo bhavet //
RArṇ, 18, 100.1 mantrahīnena subhage na sa gamyo bhaviṣyati /
RArṇ, 18, 137.1 rasarāje tvajīrṇe tu pratyayo'yaṃ bhavet priye /
RArṇ, 18, 150.1 tvacāvedhena deveśi pannagaḥ kuṭilo bhavet /
RArṇ, 18, 150.2 māṃsavedhena subhage kuṭilaḥ kāñcanaṃ bhavet //
RArṇ, 18, 152.1 kavacasya tu vedhena mṛnmaye kāñcanaṃ bhavet /
RArṇ, 18, 154.1 krāmaṇe tu bhavettakraṃ śarkarā mākṣikaṃ tathā /
RArṇ, 18, 165.2 vistīrṇaṃ jaghanaṃ yasyāḥ saṃkīrṇaṃ hṛdayaṃ bhavet //
RArṇ, 18, 166.1 kṛṣṇapakṣe bhavedyasyā yuvatyāḥ puṣpadarśanam /
RArṇ, 18, 185.1 pūjāṃ kṛtvā kṣipedvaktre ṣaṇmāsāt sa bhavet priye /
RArṇ, 18, 201.2 vistīrṇaṃ jaghanaṃ yasyāḥ saṃkīrṇaṃ hṛdayaṃ bhavet //
RArṇ, 18, 202.1 kṛṣṇapakṣe bhavedyasyā yuvatyāḥ puṣpadarśanam /
RArṇ, 18, 211.1 baddhasyāsya prabhāvena samāvarto yadā bhavet /
RArṇ, 18, 216.1 sutaptaṃ ca vidhātavyaṃ nirdhūmaṃ ca yadā bhavet /
RArṇ, 18, 218.1 kalalaṃ ca bhavet sarvaṃ puraś cāpo vinikṣipet /
RArṇ, 18, 219.1 māṃsapiṇḍaṃ bhavettatra vāyuṃ tatraiva nikṣipet /
RArṇ, 18, 230.2 anenaiva śarīreṇa tadā siddhirbhaviṣyati //
Ratnadīpikā
Ratnadīpikā, 1, 5.1 tatra ratnāni mahāratnoparatnabhedena vividhaprakārāṇi bhavanti /
Ratnadīpikā, 1, 10.3 dhṛtānyajalasampūrṇāste bhavanti bṛhattarā //
Ratnadīpikā, 1, 16.1 putradāradhanaṃ teṣāṃ bhavennityotsavaṃ gṛhe /
Ratnadīpikā, 1, 20.2 vaiśyaḥ śvetaniśāprasūnasadṛśaḥ śītāṃśudīptirbhavet śūdraḥ kṛṣṇarucistathāpi śivasteṣāṃ caturṇāṃ kramāt //
Ratnadīpikā, 1, 24.2 tīkṣṇadhāraṃ ca yad vajraṃ lakṣamūlyaṃ tu tadbhavet //
Ratnadīpikā, 1, 30.1 piṇḍaṃ ca dviguṇaṃ [... au2 Zeichenjh] mūlye vajra [... au2 Zeichenjh] va tathā bhavet /
Ratnadīpikā, 1, 30.2 caturguṇaṃ bhavenmūlyaṃ triguṇo 'ṣṭaguṇaṃ matam //
Ratnadīpikā, 1, 31.1 catuḥpañcaṣaḍādīnāṃ kramavṛddhir bhavedyadi /
Ratnadīpikā, 1, 33.2 śvetapītaṃ ca raktābhaṃ kṛṣṇaṃ vā kuliśaṃ bhavet //
Ratnadīpikā, 1, 35.2 yanmūlyaṃ brāhmaṇaṃ proktaṃ pādādhaḥ kṣatriye bhavet //
Ratnadīpikā, 1, 45.1 vajrāṇi cihnabhūtāni vṛdhā kurvanti cādhamāḥ /
Ratnadīpikā, 1, 53.1 rekhāsu malinaṃ sphoṭaṃ ratnamadhye bhavedyadi /
Ratnadīpikā, 1, 54.2 gajavājijayo raktaḥ pīto vairakṣayo bhavet //
Ratnadīpikā, 1, 58.1 na samarthaṃ bhavettasya śubhāśubhaphalodaye /
Ratnadīpikā, 3, 4.1 sphaṭikotthaṃ bhavecchuddham iti vaśyeśikā guṇāḥ /
Ratnadīpikā, 3, 4.2 ratnaṃ śvetaṃ bhavedvipraḥ suraktaṃ kṣatriyaḥ śrutaḥ //
Ratnadīpikā, 3, 5.1 rakto 'pīto bhavedvaiśyaḥ raktapītastathāntyajaḥ /
Ratnadīpikā, 3, 6.1 pikanetrāruṇaṃ vāpi sārasākṣanibhaṃ bhavet /
Ratnadīpikā, 3, 16.1 vṛttirbhavati ratnānāṃ tattanmūlyaṃ vinirdiśet /
Ratnadīpikā, 3, 22.1 komaladrumayantraśca sa maṇirdoṣado bhavet /
Ratnadīpikā, 3, 24.2 apavādadaridratvaṃ cintāśokabhayaṃ bhavet //
Ratnadīpikā, 4, 5.1 mūlyaṃ ṣoḍaśakaṃ proktaṃ chāyābhadraguṇairbhavet /
Ratnadīpikā, 4, 14.2 payomadhye kṣipennīlaṃ sunīlaṃ tatpayo bhavet //
Rājamārtaṇḍa
RājMār zu YS, 3, 41.1, 4.0 tasmin kṛtasaṃyamasya yoginaḥ divyaṃ śrotraṃ pravartate yugapat sūkṣmavyavahitaviprakṛṣṭaśabdagrahaṇasamarthaṃ bhavatītyarthaḥ //
RājMār zu YS, 3, 43.1, 2.0 tataḥ tasyāṃ kṛtāt saṃyamāt prakāśāvaraṇakṣayaḥ sāttvikasya cittasya yaḥ prakāśas tasya yadāvaraṇaṃ kleśakarmādi tasya kṣayaḥ pravilayo bhavati //
RājMār zu YS, 3, 43.1, 6.1 tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha //
RājMār zu YS, 3, 44.1, 1.0 pañcānāṃ pṛthivyādīnāṃ bhūtānāṃ ye pañcāvasthāviśeṣarūpā dharmāḥ sthūlatvādayaḥ tatra kṛtasaṃyamasya bhūtajayaḥ bhavati bhūtāni vaśyānyasya bhavantītyarthaḥ //
RājMār zu YS, 3, 44.1, 1.0 pañcānāṃ pṛthivyādīnāṃ bhūtānāṃ ye pañcāvasthāviśeṣarūpā dharmāḥ sthūlatvādayaḥ tatra kṛtasaṃyamasya bhūtajayaḥ bhavati bhūtāni vaśyānyasya bhavantītyarthaḥ //
RājMār zu YS, 3, 44.1, 6.0 tadevaṃ bhūteṣu pañcasu uktalakṣaṇāvasthāpanneṣu pratyavasthaṃ saṃyamaṃ kurvan yogī bhūtajayī bhavati //
RājMār zu YS, 3, 44.1, 7.0 tadyathā prathamaṃ sthūlarūpe saṃyamaṃ vidhāya tadanu sūkṣmarūpe ityevaṃ krameṇa tasya kṛtasaṃyamasya saṃkalpānuvidhāyinyo vatsānusāriṇya iva gāvo bhūtaprakṛtayo bhavanti //
RājMār zu YS, 3, 45.1, 8.0 kāmāvasāyitvaṃ sarvatra kāmāvasāyo yasmin viṣaye'sya kāma icchā bhavati tasmin viṣaye yogino 'vasāyo bhavati taṃ viṣayaṃ svīkāradvāreṇābhilāṣasamāptiparyantaṃ nayatītyarthaḥ //
RājMār zu YS, 3, 45.1, 8.0 kāmāvasāyitvaṃ sarvatra kāmāvasāyo yasmin viṣaye'sya kāma icchā bhavati tasmin viṣaye yogino 'vasāyo bhavati taṃ viṣayaṃ svīkāradvāreṇābhilāṣasamāptiparyantaṃ nayatītyarthaḥ //
RājMār zu YS, 3, 45.1, 14.0 taddharmānabhighātaś ca tasya kāyasya ye dharmā rūpādayasteṣāmabhighāto nāśo nāsya kutaścid api bhavati //
RājMār zu YS, 3, 46.1, 2.0 vajrasaṃhananaṃ vajravat kaṭhinā saṃhatirasya śarīre bhavatītyarthaḥ //
RājMār zu YS, 3, 47.1, 5.0 eteṣāmindriyāṇāmavasthāpañcake pūrvavat saṃyamaṃ kṛtvā indriyajayī bhavati //
RājMār zu YS, 3, 49.1, 2.0 guṇānāṃ kartṛtvābhimānaśithilībhāvasvarūpāt tanmāhātmyāt tatraiva sthitasya yoginaḥ sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ vā samādhir bhavati //
RājMār zu YS, 3, 51.1, 1.0 catvāro yogino bhavanti //
RājMār zu YS, 3, 51.1, 6.0 tatra caturthasya samādheḥ prāptasaptavidhaprāntabhūmiprajñasya antyāṃ madhumatīsaṃjñāṃ bhūmiṃ sākṣātkurvataḥ sthānino devā upanimantrayitāro bhavanti divyastrīrasāyanādikam upaḍhaukayanti //
RājMār zu YS, 3, 51.1, 11.1 asyāmeva phalabhūtāyāṃ vivekakhyātau pūrvoktasaṃyamavyatiriktam upāyāntaram āha //
Rājanighaṇṭu
RājNigh, Gr., 17.1 pānīyaḥ kṣīraśālyādikam anu kathito māsamānuṣyakādiḥ siṃhādiḥ syād gadādis tadanu bhavati sattvādhiko miśrako 'nyaḥ /
RājNigh, 2, 2.2 īṣat prakāśasalilaṃ yadi madhyamaṃ tat etac ca nātibahalāmbu bhavet kanīyaḥ //
RājNigh, 2, 15.1 pītasphuradvalayaśarkarilāśmaramyaṃ pītaṃ yad uttamamṛgaṃ caturasrabhūtam /
RājNigh, Dharaṇyādivarga, 8.2 saikataḥ syāt sikatilaḥ sikatāvāṃś ca yo bhavet //
RājNigh, Dharaṇyādivarga, 28.1 arvāgbhāgo 'sya budhnaḥ syāt nitambaḥ sapṛthur bhavet /
RājNigh, Dharaṇyādivarga, 29.1 skandhapramāṇāsya latās tu śākhāḥ skandhotthaśākhās tu bhavanti śālāḥ /
RājNigh, Parp., 30.1 ṛddhir vṛddhiś ca kandau dvau bhavataḥ kośayāmale /
RājNigh, Parp., 92.3 jaṭā vīrā ca nāmnāṃ sā bhaved ekonaviṃśatiḥ //
RājNigh, Pipp., 20.2 āmā bhaved guṇāḍhyā tu śuṣkā svalpaguṇā smṛtā //
RājNigh, Pipp., 137.2 sūryatāpe bhavec chuṣkā yojayet tāṃ bhiṣagvaraḥ //
RājNigh, Pipp., 147.1 śoṣāpahā ca saumyā sthalajā jalajā ca sā dvidhābhūtā /
RājNigh, Śat., 61.2 rucikṛd dīpanī hṛdyā gulmaplīhāpahā bhavet //
RājNigh, Śat., 157.1 karaparṇo vṛttabījo bhaved ekādaśāhvayaḥ /
RājNigh, Śat., 179.2 vikrāntā bhāskareṣṭā ca bhaved aṣṭādaśāhvayā //
RājNigh, Mūl., 189.1 atha bhavati madhurabimbī madhubimbī svādutumbikā tuṇḍī /
RājNigh, Śālm., 18.1 ekavīro bhavec coṣṇaḥ kaṭukas todavātanut /
RājNigh, Śālm., 19.1 atha bhavati pāribhadro mandāraḥ pārijātako nimbataruḥ /
RājNigh, Prabh, 42.1 atha bhavati karṇikāro rājataruḥ pragrahaś ca kṛtamālaḥ /
RājNigh, Prabh, 146.1 kaṭabhī bhavet kaṭūṣṇā gulmaviṣādhmānaśūladoṣaghnī /
RājNigh, Kar., 73.2 śiraārtiśamanī bhūtanāśā caṇḍīpriyā bhavet //
RājNigh, Kar., 182.2 utpalam īṣan nīlaṃ trividham itīdaṃ bhavet kamalam //
RājNigh, Āmr, 15.2 pakvaṃ bhaven madhuram īṣad apāram amlaṃ paṭvādiyuktarucidīpanapuṣṭibalyam //
RājNigh, Āmr, 25.2 śvāsātisārakaphakāsavināśanī ca viṣṭambhinī bhavati rocanapācanī ca //
RājNigh, Āmr, 163.1 ciñcātyamlā bhaved āmā pakvā tu madhurāmlikā /
RājNigh, Āmr, 245.1 atha bhavati nāgavallī tāmbūlī phaṇilatā ca saptaśirā /
RājNigh, Āmr, 262.1 yāny upabhuñjānānāṃ sa bhavati saṃsārapādapaḥ saphalaḥ /
RājNigh, 12, 54.2 kāmāture ca taruṇe kastūrī bahulaparimalā bhavati //
RājNigh, 12, 55.1 yā snigdhā dhūmagandhā vahati vinihitā pītatāṃ pāthaso 'ntar niḥśeṣaṃ yā niviṣṭā bhavati hutavahe bhasmasād eva sadyaḥ /
RājNigh, 13, 64.2 citrāṅgaṃ piñjarakaṃ bhaved ālaṃ tālakaṃ ca tālaṃ ca //
RājNigh, 13, 73.1 śilājatu bhavet tiktaṃ kaṭūṣṇaṃ ca rasāyanam /
RājNigh, 13, 114.2 caturvidhaṃ bhavettasya parīkṣā kathyate kramāt //
RājNigh, 13, 116.2 tadā kilābhrapāradau guhodbhavau babhūvatuḥ //
RājNigh, 13, 156.1 mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā /
RājNigh, 13, 178.2 dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ //
RājNigh, 13, 180.2 yo dadhāti śarīre syāt saurirmaṅgalado bhavet //
RājNigh, 13, 203.1 atha bhavati sūryakāntas tapanamaṇis tapanaśca ravikāntaḥ /
RājNigh, 13, 204.1 sūryakānto bhaveduṣṇo nirmalaśca rasāyanaḥ /
RājNigh, 13, 217.2 yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //
RājNigh, 13, 219.2 avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ //
RājNigh, Pānīyādivarga, 53.2 tadeva baddhamuktaṃ tu viśeṣād doṣadaṃ bhavet //
RājNigh, Pānīyādivarga, 75.2 citrāyāmāśvine tacca guṇāḍhyaṃ gāṅgavadbhavet //
RājNigh, Pānīyādivarga, 131.1 navaṃ madhu bhavet sthaulyaṃ nātiśleṣmakaraṃ param /
RājNigh, Pānīyādivarga, 136.2 hikkāgudāṅkuraviśophakaphavraṇādidoṣāpahaṃ bhavati doṣadam anyathā cet //
RājNigh, Pānīyādivarga, 152.1 aikṣavaṃ tu bhavenmadyaṃ śiśiraṃ ca madotkaṭam /
RājNigh, Kṣīrādivarga, 28.1 pittaghnaṃ śṛtaśītalaṃ kaphaharaṃ pakvaṃ taduṣṇaṃ bhavecchītaṃ yattu na pācitaṃ tadakhilaṃ viṣṭambhadoṣapradam /
RājNigh, Kṣīrādivarga, 77.2 vahnervṛddhikaraṃ vipākamadhuraṃ vṛṣyaṃ vapuḥsthairyadaṃ gavyaṃ havyatamaṃ ghṛtaṃ bahuguṇaṃ bhogyaṃ bhavedbhāgyataḥ //
RājNigh, Kṣīrādivarga, 127.1 tailaṃ na sevayeddhīmān yasya kasya ca yadbhavet /
RājNigh, Śālyādivarga, 7.2 māsair yo 'nyas tribhiḥ syāt sa bhavati nirapo yo 'pi vṛṣṭyambusambhūr eṣa syādvrīhisaṃjñastaditi daśavidhāḥ śālayastu prasiddhāḥ //
RājNigh, Śālyādivarga, 10.2 traividhyādiha taṇḍulāś ca haritāḥ śvetāstathā lohitāḥ sāmānyena bhavanti te 'pyatha guṇaiḥ syuḥ pūrvapūrvottarāḥ //
RājNigh, Śālyādivarga, 79.2 raktaprasādanam idaṃ yadi saindhavena yuktaṃ tadā bhavati sarvarujāpahāri //
RājNigh, Śālyādivarga, 149.2 vātālpadāḥ sukhakarā hy abalāśca rūkṣā hṛdyā bhavanti yuvajarjarabālakānām //
RājNigh, Śālyādivarga, 156.2 dvyabdoṣitaṃ laghu pathyaṃ trivarṣādabalaṃ bhavet //
RājNigh, Śālyādivarga, 158.2 dagdhāyāṃ bhuvi yatnato'pi vipine ye vāpitāḥ śālayo ye ca chinnabhavā bhavanti khalu te viṇmūtrabandhapradāḥ //
RājNigh, Māṃsādivarga, 28.1 aśvamāṃsaṃ bhaved uṣṇaṃ vātaghnaṃ baladaṃ laghu /
RājNigh, Manuṣyādivargaḥ, 8.1 napuṃsakaṃ bhavet klībaṃ tṛtīyā prakṛtistathā /
RājNigh, Manuṣyādivargaḥ, 36.2 madhyaṃ tayorbhavati kūrcamatha śrutistu śrotaḥ śravaḥ śravaṇakarṇavacograhāśca //
RājNigh, Manuṣyādivargaḥ, 51.0 tadadhastādbhavetpārśvaṃ pṛṣṭhaṃ paścāttanoḥ smṛtam //
RājNigh, Manuṣyādivargaḥ, 82.1 karo bhavet saṃhitavistṛtāṅgulas talaś capeṭaḥ pratalaḥ prahastakaḥ /
RājNigh, Manuṣyādivargaḥ, 82.2 muṣṭirbhavet saṃhṛtapiṇḍitāṅgulāv ākuñcito 'gre prasṛtaḥ prakīrtitaḥ //
RājNigh, Manuṣyādivargaḥ, 90.0 lālā bhavenmukhasrāvaḥ sṛṇikā syandinī ca sā //
RājNigh, Manuṣyādivargaḥ, 94.0 palitaṃ ca jarā lakṣma keśaśauklyaṃ ca tadbhavet //
RājNigh, Siṃhādivarga, 37.2 sāmrāṇaśephakamukhā api deśataḥ syur varṇena te 'pi ca punarbahudhā bhavanti //
RājNigh, Siṃhādivarga, 63.0 gonaso maṇḍalītyuktaścitrāṅgo vyantaro bhavet //
RājNigh, Siṃhādivarga, 92.0 bhavennakrastu kumbhīro galagrāho mahābalaḥ //
RājNigh, Siṃhādivarga, 135.2 kāleṣu teṣu dhavalaḥ kila dhārtarāṣṭraḥ so 'pyeṣa dhūsaratanustu bhaved abhavyaḥ //
RājNigh, Rogādivarga, 10.1 gulmastu jāṭharagranthiḥ pṛṣṭhagranthau gaḍurbhavet /
RājNigh, Rogādivarga, 11.1 lūtā carmavraṇo vṛkkaṃ nāḍī nāḍīvraṇo bhavet /
RājNigh, Sattvādivarga, 28.2 vartamāne bhavaccādyatanaṃ syādadhunātanam //
RājNigh, Sattvādivarga, 55.2 dvitīyaṃ tu bhavetparva candrārkātyantasaṃgamaḥ //
RājNigh, Sattvādivarga, 62.0 māsārdhastu bhavetpakṣaḥ sa pañcadaśarātrakaḥ //
RājNigh, Sattvādivarga, 63.0 dvipakṣas tu bhavenmāsaścaitrādyā dvādaśāśca te //
RājNigh, Sattvādivarga, 74.1 bhavedvasanto madhumādhavābhyāṃ syātāṃ tathā śukraśucī nidāghaḥ /
RājNigh, Sattvādivarga, 87.1 vasante dakṣiṇo vāto bhavedvarṣāsu paścimaḥ /
RājNigh, Sattvādivarga, 105.2 tāś catasro bhaveddroṇaḥ khārī teṣāṃ tu viṃśatiḥ //
RājNigh, Miśrakādivarga, 41.2 prokto bhavati yogo'yaṃ pañcaśūraṇasaṃjñakaḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 25.1 kuṅkume rāmaṭhe bāhlir balāyāmodanī bhavet /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 60.1 bhāradvājo bhavedvanyakārpāse cātha guggulau /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 15.2 nānāvarṇo bhavet sūto vihāya ghanacāpalam /
SDS, Rāseśvaradarśana, 37.0 tasmād adiṣṭadehanityatvam atyantādṛṣṭaṃ na bhavatīti puruṣārthakāmukaiḥ puruṣaireṣṭavyam //
SDS, Rāseśvaradarśana, 40.0 kiṃ varṇyate rasasya māhātmyaṃ darśanasparśanādināpi mahatphalaṃ bhavati //
SDS, Rāseśvaradarśana, 45.0 tasmādasmaduktayā rītyā divyaṃ dehaṃ sampādya yogābhyāsavaśāt paratattve dṛṣṭe puruṣārthaprāptirbhavati //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 3.0 tenāyamarthaḥ yat rasādīnāmāśrayabhūtaṃ kāryaṃ dravyaṃ harītakyādi sthāvaraṃ chāgādi vā jaṅgamaṃ tat pañcabhūtātmakam na tu yatkāraṇaṃ dravyamākāśādi //
SarvSund zu AHS, Sū., 9, 1.2, 14.0 yatkāraṇam apṛthag bhavati tatsamavāyikāraṇam //
SarvSund zu AHS, Sū., 9, 1.2, 33.0 api ca yadyākāśasya nīlarūpatā syāt tadā nīlarūpaṃ bhaven nabhaḥ //
SarvSund zu AHS, Sū., 9, 1.2, 88.0 yathā tatra dravye kāṭhinyasya prakarṣo bhavati //
SarvSund zu AHS, Sū., 9, 2.2, 1.0 yatra dravye yad bhūtaṃ bhūyiṣṭham adhikṛtaṃ tena tasya vyapadeśaḥ saṃjñā bhavati //
SarvSund zu AHS, Sū., 9, 2.2, 1.0 yatra dravye yad bhūtaṃ bhūyiṣṭham adhikṛtaṃ tena tasya vyapadeśaḥ saṃjñā bhavati //
SarvSund zu AHS, Sū., 9, 4.1, 2.0 tataḥ tasmātkāraṇāt ekadoṣā rogā jvarādayo na bhavanti api tv anekadoṣāḥ tridoṣā ityarthaḥ //
SarvSund zu AHS, Sū., 9, 10.2, 1.0 evam anena pañcamahābhūtārabdhena gurvādiguṇayogena dravyāṇāṃ jagati bhuvane'smin anauṣadhabhūtaṃ na kiṃcid dravyamasti api tu sarvam eva dravyaṃ yatsikatāpāṃsvādikaṃ tadauṣadhaṃ cikitsitam //
SarvSund zu AHS, Sū., 9, 11.2, 3.0 prāyo bāhulyena ūrdhvagamaṃ dravyam agnipavanādhikaṃ bhavati //
SarvSund zu AHS, Sū., 9, 11.2, 8.0 bhūyiṣṭhaṃ prāyeṇa bhūmitoyolbaṇaṃ dravyamadhogāmi bhavati //
SarvSund zu AHS, Sū., 9, 15.2, 10.0 kiṃca gurvādīnāṃ guṇānāṃ vyavahārāya vyavahārārtham mukhyatvāt anyebhyo guṇebhyo gurvādayaḥ pradhānabhūtā ityarthaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 14.0 tathā bahvagragrahaṇāt bahugrahaṇād agragrahaṇāc ca bahavo dravyarasādayo gurvādibhirgṛhītā bhavanti //
SarvSund zu AHS, Sū., 9, 21.2, 4.0 amlo raso dadhikāñjikādiḥ amlaṃ pacyate amlavipāko bhavati //
SarvSund zu AHS, Sū., 9, 21.2, 5.0 tiktoṣaṇakaṣāyāṇāṃ prāyaśaḥ kaṭur vipāko bhavati //
SarvSund zu AHS, Sū., 9, 23.1, 1.0 rasair jihvāvaiṣayikair madhurāmlakaṭukaiḥ vipākakālopalabhyo madhurāmlakaṭukalakṣaṇo yo raso bhavati asau tulyaphalaḥ tulyaṃ sadṛśaṃ phalaṃ yasya sa tulyaphalaḥ //
SarvSund zu AHS, Sū., 9, 23.1, 2.0 etaduktaṃ bhavati abhyavahṛtasya madhurarasasya jāṭharāgnisaṃyogavaśāt yat rasāntaraṃ phalatayā niṣpannaṃ tat rasaiḥ sadṛśaphalam //
SarvSund zu AHS, Sū., 9, 25.2, 3.0 tau rasavipākau vīryaṃ kartṛbhūtam apohati //
SarvSund zu AHS, Sū., 9, 25.2, 8.0 etaduktaṃ bhavati rasaṃ samabalamapi vipāko'pohati rasavipākau ca samabalāv api vīryaṃ svabhāvādapohati etāni ca samabalānyapi prabhāvo 'pohatīti //
SarvSund zu AHS, Sū., 9, 28.1, 2.0 yair eva mahābhūtai rasavīryādayo dravyāśritā ārabdhāḥ tair eva tathābhūtais tadāśrayam api dravyam //
SarvSund zu AHS, Sū., 9, 28.1, 25.0 etaduktaṃ bhavati rasādīnāmārambhakāṇy anyāni dravyasya cārambhakāṇy anyathābhūtāni mahābhūtāni nobhayatraikarūpāṇīti //
SarvSund zu AHS, Sū., 9, 28.1, 25.0 etaduktaṃ bhavati rasādīnāmārambhakāṇy anyāni dravyasya cārambhakāṇy anyathābhūtāni mahābhūtāni nobhayatraikarūpāṇīti //
SarvSund zu AHS, Sū., 9, 29, 7.0 evaṃ yāni samānapratyayārabdhāni dravyāṇi teṣāṃ rasopadeśenaiva guṇā nirdiṣṭā bhavanti //
SarvSund zu AHS, Sū., 15, 3.2, 10.0 bhavati jagati nau tataḥ parau yair najasahitair jaragaiś ca puṣpitāgrā //
SarvSund zu AHS, Sū., 16, 1.4, 1.0 gurvādiguṇayuktaṃ yad dravyaṃ tat snehanaṃ bhavati //
SarvSund zu AHS, Sū., 16, 1.4, 4.0 tathā ca laghvapi sārṣapaṃ tailaṃ chāgaṃ ca dugdhaṃ tathā viṣkirapratudamṛgākhyaṃ vargatrayaṃ snehanaṃ bhavati //
SarvSund zu AHS, Sū., 16, 1.4, 5.0 tathā uṣṇam api matsyamahiṣamāṃsaṃ snehanaṃ bhavati //
SarvSund zu AHS, Sū., 16, 14.1, 2.0 yathā śītakāle niśi ghṛtopayogāt vātakaphāddheto rogā bhaveyuḥ //
SarvSund zu AHS, Sū., 16, 16.1, 1.0 rasabhedaścaikakatvaṃ ca tābhyāṃ rasabhedaikakatvābhyāṃ snehasyāvacāryamāṇasya catuḥṣaṣṭir vicāraṇā bhavati //
SarvSund zu AHS, Sū., 16, 16.2, 7.0 acchapeya ityasya hyayamarthaḥ acchaḥ kevalo yaḥ snehaḥ pīyate sā vicāraṇā na bhavati //
SarvSund zu AHS, Sū., 16, 19.2, 9.0 madhyamamātrayā snehapāne tu laghubhojino yāmamātre'nnākāṅkṣā bhavati //
SarvSund zu AHS, Utt., 39, 14.2, 3.2 abhayaṃ sarvarogebhyo bhavatyāyuś ca śāśvatam //
SarvSund zu AHS, Utt., 39, 23.2, 13.0 vaikhānasādayo brahmaṇā nirmitametadupayujya rasāyanaṃ tandrādivarjitā medhādiyutā amitajīvitāścābhūvan //
SarvSund zu AHS, Utt., 39, 32.2, 9.0 tato'lpakaireva dinai rūpavāṃstaruṇīviṣaya akṣayaśaktigajasamānasāmarthya utkṛṣṭamedhādir asau bhavati //
SarvSund zu AHS, Utt., 39, 81.2, 1.1 bhallātakāni tīkṣṇāni suniṣpannāni dahanatulyāni tāni yathāvidhi prayuktānyamṛtatulyāni bhavanti //
Skandapurāṇa
SkPur, 1, 13.2 provācedaṃ munīnsarvānvaco bhūtārthavācakam //
SkPur, 1, 16.1 dṛṣṭvaiva sa maheśānaṃ vyāso 'bhūdvigatavyathaḥ /
SkPur, 2, 29.1 etaj jñātvā yathāvaddhi kumārānucaro bhavet /
SkPur, 3, 3.2 kathanīyaṃ mahābrahmandevabhaktāya vā bhavet /
SkPur, 3, 6.2 praṇataḥ prāñjalirbhūtvā tameva śaraṇaṃ gataḥ //
SkPur, 3, 12.2 sa tuṣṭāva nato bhūtvā kṛtvā śirasi cāñjalim //
SkPur, 3, 25.2 abhiṣikto babhūveti prajāpatiratidyutiḥ //
SkPur, 4, 6.2 manmūrtistanayastasmādbhaviṣyati mamājñayā //
SkPur, 4, 7.2 rudro vigrahavānbhūtvā mūḍha tvāṃ vinayiṣyati //
SkPur, 4, 10.3 evaṃ sarvarddhisampannaḥ sutaste sa bhaviṣyati //
SkPur, 4, 15.2 preṣito gaṇapo rudraḥ sadya evābhavattadā //
SkPur, 4, 16.2 bhūtvā lohitamāśveva punarnīlamabhūttadā //
SkPur, 4, 16.2 bhūtvā lohitamāśveva punarnīlamabhūttadā //
SkPur, 4, 17.1 nīlalohita ityeva tenāsāv abhavatprabhuḥ /
SkPur, 5, 27.3 ayaṃ hi tava sammoho vināśāya bhaviṣyati //
SkPur, 5, 30.3 mayā sṛṣṭāni bhūtāni tvamevātra vimuhyase //
SkPur, 5, 37.1 evamukte tadā tena mahāñchabdo babhūva ha /
SkPur, 5, 38.3 vyomagaśca ciraṃ bhūtvā bhūmigaḥ saṃbabhūva ha //
SkPur, 5, 58.1 madīyo gaṇapo yaste manmūrtiśca bhaviṣyati /
SkPur, 5, 59.2 mayaiva kāritā tena nirvṛtaścādhunā bhava //
SkPur, 5, 61.3 uvāca prāñjalirbhūtvā lakṣyālakṣyaṃ tamīśvaram //
SkPur, 5, 69.2 kṛtāvakāśo bhavatīha mānavaḥ śarīrabhede praviśetpitāmaham //
SkPur, 6, 12.2 narastasmāddhi nāmnā tvaṃ priyaścāsya bhaviṣyasi //
SkPur, 7, 7.2 yasmāttvamakṣaro bhūtvā mama vāco viniḥsṛtā /
SkPur, 7, 7.3 sarvavidyādhidevī tvaṃ tasmād devi bhaviṣyasi //
SkPur, 7, 10.2 puṇyā ca sarvasaritāṃ bhaviṣyasi na saṃśayaḥ //
SkPur, 7, 25.1 sthāpitasya kapālasya yathoktamabhavattadā /
SkPur, 7, 27.2 bhaviṣyati na saṃdehaḥ siddhakṣetraṃ mahātmanaḥ //
SkPur, 7, 33.2 kaśmīraḥ so 'bhavannāmnā deśaḥ puṇyatamaḥ sadā //
SkPur, 8, 7.2 svarbhānunā hṛtaḥ somastataste duḥkhitābhavan //
SkPur, 8, 18.2 brūta tatkṛtameveha bhaviṣyati na saṃśayaḥ //
SkPur, 8, 20.3 śyenībhūtā jagāmāśu svarbhānumasuraṃ prati //
SkPur, 8, 25.2 yogapravṛttirabhavatsūkṣmayuktāstatastu te //
SkPur, 8, 35.2 yaṃ dṛṣṭvā na bhavenmṛtyurmartyasyāpi kadācana //
SkPur, 9, 10.2 śivaḥ saumyaśca deveśa bhava no bhaktavatsala //
SkPur, 9, 14.3 tasmācchivaśca saumyaśca dṛśyaścaiva bhavasva naḥ //
SkPur, 9, 18.2 tāmāha bhava nārīti bhagavānviśvarūpadhṛk //
SkPur, 9, 23.2 puṇyaṃ pavitraṃ sthānaṃ vai bhaviṣyati na saṃśayaḥ //
SkPur, 9, 24.1 maināke parvate śreṣṭhe svarṇo 'hamabhavaṃ yataḥ /
SkPur, 10, 5.2 jāyasva duhitā bhūtvā patiṃ rudramavāpsyasi //
SkPur, 11, 17.2 saṃmato balavāṃścaiva rudrasya gaṇapo 'bhavat //
SkPur, 12, 5.1 vibhugnanāsiko bhūtvā kubjaḥ keśāntapiṅgalaḥ /
SkPur, 12, 13.2 varayedyaṃ svayaṃ tatra sa bhartāsyā bhavediti //
SkPur, 12, 24.2 sarvagandhaśca devyāstvaṃ bhaviṣyasi dṛḍhaṃ priyaḥ /
SkPur, 12, 26.2 sa devyāstapasā yukto mahāgaṇapatirbhavet //
SkPur, 12, 31.2 krīḍāhetoḥ saromadhye grāhagrasto 'bhavattadā //
SkPur, 12, 51.3 āditya iva madhyāhne durnirīkṣyas tadābhavat //
SkPur, 12, 61.2 tenaivamakṣayaṃ tubhyaṃ bhaviṣyati sahasradhā //
SkPur, 12, 63.2 sa dehabhedaṃ samavāpya pūto bhavedgaṇastasya kumāratulyaḥ //
SkPur, 13, 1.3 abhavatsa tu kālena śailaputryāḥ svayaṃvaraḥ //
SkPur, 13, 29.1 devyā jijñāsayā śambhurbhūtvā pañcaśikhaḥ śiśuḥ /
SkPur, 13, 29.2 utsaṅgatalasaṃsupto babhūva sahasā vibhuḥ //
SkPur, 13, 45.2 kuru prasādameteṣāṃ yathāpūrvaṃ bhavantvime //
SkPur, 13, 52.1 atha teṣāṃ prasanno 'bhūddevadevo maheśvaraḥ /
SkPur, 13, 59.2 śarveṇa saha sambandho yasya te 'bhūdayaṃ mahān /
SkPur, 13, 103.2 īṣat samudbhinnapayodharāgrā nāryo yathā ramyatamā babhūvuḥ //
SkPur, 13, 112.1 vāpyastatrābhavanramyāḥ kamalotpalabhūṣitāḥ /
SkPur, 13, 123.2 abhavaṃstaṭasaṃghuṣṭakalahaṃsakadambakāḥ //
SkPur, 14, 24.2 śivaḥ saumyaḥ sukho draṣṭuṃ bhava somo hi naḥ prabho //
SkPur, 15, 1.3 sa bahirmanmathaḥ krūro devaṃ veddhumanābhavat //
SkPur, 15, 11.2 tadā tasya suto 'yaṃ syātpatiste sa bhaviṣyati //
SkPur, 15, 33.2 nityaṃ tava bhaviṣyanti amaratvaṃ ca sarvaśaḥ //
SkPur, 16, 3.2 pareṇa cetasā bhaktirabhavadgovṛṣadhvaje //
SkPur, 16, 10.2 bījātmanā na bhavati pariṇāmāntaraṃ gataḥ //
SkPur, 17, 1.3 rakṣasā sa kimarthaṃ ca hṛtacetā abhavannṛpaḥ //
SkPur, 17, 5.2 athāsyāntarhitaṃ rakṣo nṛpaterabhavattadā /
SkPur, 17, 14.3 novāca kiṃcittaṃ sūdaṃ tūṣṇīmeva babhūva ha //
SkPur, 17, 24.2 tasmāttvaṃ karmaṇā tena puruṣādo bhaviṣyasi //
SkPur, 17, 26.1 puruṣādo bhavetyevaṃ māmavocadbhavānyataḥ /
SkPur, 18, 1.3 vanaṃ viveśa tatrābhūtpuruṣādo mahābalaḥ //
SkPur, 18, 5.2 tasyāṃ vipāśaḥ saṃvṛtto vipāśā sābhavattataḥ //
SkPur, 18, 40.3 śrāvayeta śucirbhūtvā na taṃ hiṃsanti rākṣasāḥ //
SkPur, 19, 12.2 bhavantaṃ tapasāṃ yoniṃ śrautasmārtapravartakam //
SkPur, 19, 13.1 tava putro 'bhavaccāpi śuko yogavidāṃ varaḥ /
SkPur, 19, 21.3 tasmāttvaṃ karmaṇānena sāsṛktoyā bhaviṣyasi //
SkPur, 19, 23.2 anugrahaḥ kṛtastasyā yena svacchajalābhavat //
SkPur, 19, 27.2 bhavecca sarvāmararājatulyastripiṣṭape krīḍati cecchayā svayam //
SkPur, 19, 28.1 evaṃ tadabhavadvyāsa viśvāmitravasiṣṭhayoḥ /
SkPur, 20, 5.2 abhūdṛṣiḥ sa dharmātmā śilādo nāma vīryavān /
SkPur, 20, 5.3 tasyābhūc chilakair vṛttiḥ śilādastena so 'bhavat //
SkPur, 20, 5.3 tasyābhūc chilakair vṛttiḥ śilādastena so 'bhavat //
SkPur, 20, 20.2 prasādaṃ paramālambya varado bhava viśvakṛt //
SkPur, 20, 33.2 tasmānnandīti nāmnāyaṃ bhaviṣyati sutastava //
SkPur, 20, 58.1 drakṣyāmi śaṃkaraṃ devaṃ tato mṛtyurna me bhavet /
SkPur, 21, 5.1 uvāca praṇato bhūtvā praṇatārtiharaṃ haram /
SkPur, 21, 16.2 ādityo bhava rudro vā brūhi kiṃ vā dadāni te //
SkPur, 21, 46.2 bhūtāya bhūtanāthāya kuṣmāṇḍapataye namaḥ //
SkPur, 21, 55.3 sa dehabhedamāsādya nandīśvarasamo bhavet //
SkPur, 22, 11.2 japyeśvara iti khyāto mama guhyo bhaviṣyati //
SkPur, 22, 12.3 siddhikṣetraṃ paraṃ guhyaṃ bhaviṣyati na saṃśayaḥ //
SkPur, 22, 14.1 jāpyaṃ mānasaṃ tulyaṃ vai rudrāṇāṃ tadbhaviṣyati /
SkPur, 22, 15.2 uktvā nadī bhavasveti visasarja mahātapāḥ //
SkPur, 22, 18.3 tasmāj jaṭodā nāmnā tvaṃ bhaviṣyasi saridvarā //
SkPur, 22, 23.2 nanarda nādāttasmācca saridanyā tato 'bhavat //
SkPur, 22, 31.1 nandīśvarasyānucaraḥ kṣīrodanilayo bhavet //
SkPur, 22, 32.2 niyamenānyathā vāpi sa me gaṇapatirbhavet //
SkPur, 23, 3.2 hanmo mṛtyumutāmṛtyurna bhavatvadya padmajaḥ //
SkPur, 23, 58.3 prāñjaliḥ prayato bhūtvā jayaśabdaṃ cakāra ha //
SkPur, 23, 64.2 na bhayaṃ tatra bhavati grahebhyo vyāsa sarvadā //
SkPur, 23, 65.2 te devadevasya sahādriputryā iṣṭā variṣṭhāśca gaṇā bhavanti //
SkPur, 25, 12.2 sa evamabhavadvyāsa vivāhastasya dhīmataḥ /
SkPur, 25, 15.3 sadā ca tuṣṭo bhava me sāmbaḥ saha gaṇeśvaraiḥ //
SkPur, 25, 19.1 ajayyaścaiva jetā ca pūjyejyaśca sadā bhava /
SkPur, 25, 20.2 bhaviṣyati gaṇādhyakṣo mahāgaṇapatirmama //
SkPur, 25, 22.1 sthānaṃ śrīparvate cāsya bhaviṣyati supūjitam /
SkPur, 25, 22.3 sa kāmacārī vaibhrāje gaṇapo 'sya bhaviṣyati //
SkPur, 25, 23.3 so 'bravīttvayi bhaktirme sadaivānapagā bhavet //
SkPur, 25, 31.2 tvaṃ bhūto bhūtanetā ca nāyako 'tha vināyakaḥ //
SkPur, 25, 34.2 asmākaṃ varadaścaiva bhava bhūteśvara prabho //
SkPur, 25, 38.2 kṣamāśaucadamopeto bhava naḥ priyakṛtsadā //
SkPur, 25, 51.3 mama saumyāḥ śivāścaiva bhavantu gaṇanāyakāḥ //
Smaradīpikā
Smaradīpikā, 1, 18.2 ṣaḍaṅgulo bhaven meḍhraḥ śrīmāṃś ca śaśako mataḥ //
Smaradīpikā, 1, 30.1 padminī yathā bhavati kamalanetrā nāsikād ūrdhvarandhrā aviralakucayugmā dīrghakeśā kṛśāṅgī //
Smaradīpikā, 1, 34.1 citriṇī yathā bhavati vipulakeśā nātidīrghā na kharvā tilakusumasunāsā snigdhadehotpalākṣī //
Smaradīpikā, 1, 52.2 ramate tulyabhāvena tadā samarataṃ bhavet //
Spandakārikā
SpandaKār, 1, 8.2 api tv ātmabalasparśāt puruṣas tatsamo bhavet //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2 tathā svātmanyadhiṣṭhānāt sarvatraivaṃ bhaviṣyati //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2 niyacchan bhoktṛtām eti tataś cakreśvaro bhavet //
SpandaKār, Caturtho niḥṣyandaḥ, 2.2 vasuguptavacchivāya hi bhavati sadā sarvalokasya //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 5.0 evaṃ hi śāntasvarūpatvād anīśvaram evaitad bhavet //
SpandaKārNir zu SpandaKār, 1, 2.2, 7.0 nanūtpannasya sthityātmā prakāśe bhavati utpattireva tv asya kuta ityāha yasmāc ca nirgatamiti //
SpandaKārNir zu SpandaKār, 1, 2.2, 14.0 nanu nirgatir avasthitasya bhavati tatkimetat kvacid ādāv eva sthitaṃ nānyatra sthitamapitu tatraiva cidātmanītyāha yatra sthitamiti //
SpandaKārNir zu SpandaKār, 1, 2.2, 16.0 ayamarthaḥ yadi cidātmani jagadahaṃprakāśābhedena na bhavet tat katham upādānādinirapekṣaṃ tata udiyāt //
SpandaKārNir zu SpandaKār, 1, 2.2, 25.0 etaduktaṃ bhavati na prasevakādivākṣoṭādi tat tasmān nirgatamapi tu sa eva bhagavān svasvātantryād anatiriktām apyatiriktāmiva jagadrūpatāṃ svabhittau darpaṇanagaravat prakāśayan sthitaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 32.0 yasmān nirgatamapīdaṃ jagadyatra sthitaṃ yatprakāśena prakāśamānaṃ tathābhūtamapi yatra sthitaṃ yatprakāśaikarūpaṃ yatprakāśa eva yasya siddhyai nyakṣeṇekṣyamāṇaṃ bhavati na tv anyaj jagan nāma kiṃcit //
SpandaKārNir zu SpandaKār, 1, 2.2, 38.0 kiṃca yatra sthitam ityuktyopaśamapade yasmāc ca nirgatamiti prasarapade yato'sya na nirodhas tato nimīlanonmīlanasamādhidvaye'pi yoginā svasvabhāvasamāveśapareṇaiva bhavitavyam //
SpandaKārNir zu SpandaKār, 1, 3.2, 2.0 lokaprasiddhe jāgratsvapnasuṣuptānāṃ bhede yogiprasiddhe 'pi vā dhāraṇādhyānasamādhirūpe prasarpati anyānyarūpe pravahati sati arthāt tattattvaṃ nijādanapāyinaḥ sarvasyātmabhūtāc cānubhavitṛrūpāt svabhāvān naiva nivartate //
SpandaKārNir zu SpandaKār, 1, 3.2, 18.0 ataścajāgarādidaśāvasthito 'pi evamimaṃ svasvabhāvaṃ pariśīlayan yaścinute sa śaṃkara evetyupadiṣṭaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 4.2, 5.0 tā ity anenānusaṃdhīyamānāvasthānāṃ smaryamāṇatām abhidadhatkṣaṇikajñānavādimate 'nubhavasaṃskārotpannatvād arthākārārūṣitatve 'pi smṛteḥ kāmam anubhavasadṛśatvaṃ bhavatu na tv anubhavānubhūtātītakālārthavyavasthāpakatvaṃ ghaṭate sarvasaṃvidantarmukhe tu pramātari sati sarvaṃ yujyata iti sūcitavān ity alaṃ sukumārahṛdayopadeśyajanavairasyadāyinībhir ābhiḥ kathābhiḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 8.0 mūḍhabhāvo mūḍhatvaṃ śūnyarūpatāpi yatra nāsti so 'pi hi na prathate kathamasti prathate cet tarhi prathātmakatvān nāsau kaścit prathaivāsti na ca prathāyāḥ kadācidbhāvo bhavati tadabhāve prathābhāvasyāpyasiddheḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 8.0 evaṃ ca golakādirūpakaraṇavargāpravṛttyādikrameṇa tadadhiṣṭhātṛrūpaṃ nijamarīcicakraṃ cinvānenaiva tadubhayapracodakaṃ śrīmacchaṃkarātmakaṃ svasvarūpaṃ parīkṣaṇīyaṃ yatas tatprāptau tadīyākṛtrimā svatantratāsya yoginaḥ syād ity apy anenaivoktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 7.2, 11.3 kṣaṇam apīśa manāgapi maiva bhūt tvadvibhedarasakṣatisāhasam //
SpandaKārNir zu SpandaKār, 1, 8.2, 1.0 ayaṃ laukikaḥ puruṣa icchaiva nodanaṃ pratodastasya prerakatvena karaṇapravartanārthavyāpāraṇāya yasmān na pravartate api tu ātmanaś cidrūpasya yad balaṃ spandatattvātmakaṃ tatsparśāt tatkṛtāt kiyanmātrād āveśāt tatsamo bhavet ahaṃtārasavipruḍabhiṣekādacetano 'pi cetanatām āsādayatyeva //
SpandaKārNir zu SpandaKār, 1, 8.2, 6.0 satyaṃ nāyaṃ puruṣastattvaparīkṣārtham icchāṃ pravartayituṃ śaknoti necchayā tattvaṃ viṣayīkartuṃ kṣamas tasyāvikalpyatvād api tu viṣayān anudhāvantīm icchāṃ tadupabhogapuraḥsaraṃ praśamayya yadā tv antarmukhamātmabalaṃ spandatattvaṃ svakaraṇānāṃ ca cetanāvahaṃ spṛśati tadā tatsamo bhavet tatsamāveśāt tadvat sarvatra svatantratām āsādayatyeva yasmād evaṃ tasmāt tattvaṃ parīkṣyam ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 2.0 na tu tadaiva bhavati tasya nityatvāt //
SpandaKārNir zu SpandaKār, 1, 9.2, 5.0 nijāśuddhiśabdenamalaṃ nāma dravyaṃ pṛthagbhūtam astīti ye pratipannāste dūṣyatvena kaṭākṣitāḥ //
SpandaKārNir zu SpandaKār, 1, 10.2, 2.0 kuta etad abhivyajyata ityāha yatastadā paramapadapraveśasamaye sarvam īpsitamiti yadyaj jijñāsitaṃ cikīrṣitaṃ vāsya tat pravivikṣāyām abhūt tattaj jānāti ca karoti ca //
SpandaKārNir zu SpandaKār, 1, 10.2, 4.0 atha yataḥ karaṇeti nijāśuddhīti sūtrapratipāditonmeṣakramasamādhānasākṣātkṛtasya spandatattvasya dṛḍhāvaṣṭambhād vyutthānamapi samādhyekarasaṃ kurvato bhavocchedo bhavatītyāha //
SpandaKārNir zu SpandaKār, 1, 11.2, 2.3 kṣiptvā madhye hāṭakastambhabhūtas tiṣṭhan viśvākāra eko 'vabhāsi //
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 5.0 iti nyāyād viśvocchedātmanyabhāve bhāvyamāne na kadācit paramārthāptir bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 8.0 satyaṃ yadi cidānandaghanā svatantrā pāramārthikī bhittibhūtā bhūr abhyupeyate yathā vijñānabhairavādau pārameśvarīṃ dikkālakalanātītā //
SpandaKārNir zu SpandaKār, 1, 13.2, 9.0 ityādinā pāramārthikīṃ bhittibhūtāṃ cidbhūmim avasthāpya śūnyabhāvanoktā anyathā na śūnyam iti śūnyaiveyam uktiḥ yadyad evātibhāvyate iti pratipāditatvāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 16.0 nanu dṛṣṭaṃ niścitaṃ nīlādi smaryate na ca śūnyabhūtasya nyagbhūtabuddhivṛtter niścayo 'sti tat kathamuktaṃ tad āsīd ityauttarakālikān niścayān mūḍhatā seti //
SpandaKārNir zu SpandaKār, 1, 13.2, 18.1 saduttarakālaṃ smaryata iti na kācid anupapattir yasmād evamatas tac chūnyātmakaṃ padaṃ kṛtrimam tasmād bhūtamabhūtaṃ vā yad yad evātibhāvyate /
SpandaKārNir zu SpandaKār, 1, 13.2, 22.0 spandatattvasamāvivikṣūṇām api ca śithilībhūtaprayatnānāṃ śūnyam etad vighnabhūtam //
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 11.0 yadi ca kāryonmukhaprayatnalope sa lupyeta tadottarakālam anyasya kasyāpyupalambho na bhavet anyopalambhābhāvaḥ prasajyetety arthaḥ //
SpandaKārNir zu SpandaKār, 1, 17.2, 1.0 tasya prākaraṇikasvabhāvasya yopalabdhiḥ anavacchinnaḥ prakāśaḥ sā kathitayuktyavaṣṭambhāt suṣṭhu prabuddhasyāprabuddhatāsaṃskāreṇāpi śūnyasya satataṃ triṣvapi jāgarasvapnasauṣuptapadeṣu nityamiti ādau madhye'nte cāvyabhicāriṇī anapāyinī syādbhavatyeva sadāsau śaṃkarātmakasvasvabhāvatayā sphuratīty arthaḥ //
SpandaKārNir zu SpandaKār, 1, 19.2, 1.0 guṇāḥ sattvarajastamāṃsi yeṣāṃ prakṛtitattvaṃ vibhavabhūte māyātattvāvasthitā ihābhipretāḥ //
SpandaKārNir zu SpandaKār, 1, 19.2, 4.0 ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 21.2, 2.0 iti gītoktadṛśā satatam evāntarmukhasvarūpanibhālanapravaṇo yaḥ sa jāgradeva jāgarāvasthāsthita eva nijamātmīyaṃ śaṃkarātmakaṃ svasvabhāvam acireṇādhigacchati tathā asya śaṃkarātmā āntaraḥ svabhāvaḥ svayam evonmajjati yena prabuddho nityoditasamāveśāsādanāt suprabuddho jīvanmukto bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 22.2, 7.0 ānandam udgataṃ dhyātvā tallayas tanmanā bhavet //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 4.0 yastu tatrāpi prayatnapāṭavād udyantṛtābalāt kṣaṇamapi na śithilībhavati sa tamasānabhibhūtatvāt cidākāśamayatvenaivāvasthitaḥ prabuddha ucyate ata eva satatodyogavataiva yoginā bhavitavyam ityādiṣṭaṃ gurubhiḥ iti śivam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 18.0 evaṃ ca mantrāṇāmudayapralayakoṭivyāpi pravṛttāv api bhittibhūtamiti abhihitam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 19.0 evaṃ ca daśāṣṭādaśādibhedena bhinne śaive mantrāṇāṃ spandatattvasārataivetyuktaṃ bhavati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 1.0 yato jīvo grāhakaḥ sarvamayaḥ śivavad viśvarūpaḥ tena hetunā śabdeṣu vācakeṣu artheṣu vācyeṣu cintāsu vikalpajñānādirūpāsu ādimadhyāntarūpā sāvasthā nāsti yā śivo na bhavati sarvameva śivasvarūpam ityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 5.3 tasmātsaṃviditaṃ sarvamiti saṃvinmayo bhavet //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 2.1 tenāyamarthaḥ īdṛśī tāvatsaṃvittiḥ durlabhā yasya kasyacid evāpaścimajanmano bhavati so 'khilaṃ jagatkrīḍātvena paśyan nijasaṃvidunmeṣanimeṣābhyāṃ sṛjan saṃharaṃś ca /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.1 iha śivo bhūtvā śivaṃ yajet iti yad udghoṣyate tatra dhyāyinaś cetasi saṃvedane tasyeti na sāvasthā na yā śivaḥ iti pratipāditaśivasvabhāvasya dhyeyasya anyasya vā kasyacit tattatsiddhihetor mantradevatāviśeṣasya ayam evodayaḥ prakaṭībhāvaḥ yā sādhakasya dhyāturācāryādeḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 7.2 naiva cāmṛtayogena kālamṛtyujayo bhavet //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 16.0 tathā dīkṣāvasare yojanikādyarthamayameva śiṣyātmano'nugrahaḥ imāmeva samāpattiṃ vidvānācāryaḥ śiṣyātmānaṃ śive yojayannācāryo bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 18.3 dīkṣā bhavatyasaṃdigdhā tilājyāhutivarjitā //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 20.0 hautrī dīkṣāpi dīkṣaiva tatra mā bhūt kasyacid anāśvāsa ityāśayenātraivakāro na kṛtaḥ śrīmahāgurupravareṇeti śivam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 7.0 iti sampradāyasthityā vamanagrāsasaktatadubhayavisargāraṇicitiśaktiparāmarśamukhena nityaṃ praṇayam anatikrāmato bhagavatprārthanāparasya yoganidrārūḍhasya sphuṭataram anācchāditarūpatayā madhye sauṣumnadhāmani sthito dhātā svapne 'pyabhīṣṭān evāṇavaśāktaśāmbhavasamāveśādīn anyān api samāveśābhyāsarasonmṛṣṭamatimukurasya jijñāsitān arthān avaśyaṃ prakaṭīkaroti nāsya yoginaḥ svapnasuṣuptayor vyāmoho bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 11.0 yadi punarevaṃ sāvadhāno na bhavati tadā nāsya yogitetyāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 4.0 evaṃ svapnasauṣuptanirdalanopāyaṃ svaprabuddhatāyai saṃsādhya spandatattvasamāveśopāyaṃ suprabuddhasya dṛṣṭāntayuktipūrvakaṃ nirūpayati jijñāsitārthajñaptir apītthaṃ bhavatītyādiśati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 4.0 yata evam uktasūtropapattikramānusāreṇedṛk siddhisamudāyo 'smād bhavatītyataḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 2.0 tadajñānaṃ pradarśayiṣyamāṇasvarūpeṇonmeṣarūpeṇa cedviluptaṃ nikṛttaṃ tadāsau glānirajñānātmano hetorabhāvāt kutaḥ syānna bhaved ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 6.1 iti mitasiddhyabhilāṣiṇo yoginaḥ samāveśābhyāsarasena dehaṃ vidhyato valīpalitādivyādhijayo bhavatītyapi bhaṅgyānena pratipāditam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 3.0 evamunmeṣanibhālanodyuktasyāpi dehātmamānino yogino bindunādādayaḥ kṣobhakā bhavantītyuktam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 2.0 tasyopalabdhiḥ satatam iti pratijñāya tadanantaram upapāditam upāyajātaṃ pariśīlayataḥ satataṃ spandatattvasamāviṣṭatvaṃ suprabuddhasya bhavatīti tadanantaprameyasaṃbhinnatvād upadeśyahṛdaye smārayann anupraveśayuktyupasaṃhārabhaṅgyāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 4.0 pūrṇāhaṃtaiva cāsyānuttarānāhataśaktisaṃpuṭīkārasvīkṛtādikṣāntavarṇabhaṭṭārikā tata eva svīkṛtānantavācyavākarūpaṣaḍadhvasphāramayāśeṣaśakticakrakroḍīkārāntaḥ kṛtaniḥśeṣasargapralayādiparamparāpyakramavimarśarūpaiva nityoditānuccāryamahāmantramayī sarvajīvitabhūtā parā vāk //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 6.0 evaṃ ceyad viśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāv evāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 9.2 evaṃ bhavatvidaṃ sarvamiti kāryonmukhī yadā //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 27.0 bhavatvevaṃ bhogyatāṃ tu kathamasau śaktivargasya gataḥ ityatraitad evottaram //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 2.0 asya paśoḥ svasya śivātmano rūpasyāvaraṇe bhittibhūtatvena prathamānasyāpi samyagaparāmarśane tannimittaṃ vyākhyātarūpāḥ śaktayaḥ satatam utthitāḥ yāvaddhi parāmṛtarasātmakasvasvarūpapratyabhijñānam asya na vṛttaṃ tāvad etāḥ svasvarūpāvaraṇāyodyacchantyeva //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.1 yato'sya yaḥ pratyayodbhavo vikalpakāvikalpakajñānaprasaraḥ sa śabdānuvedhena ahamidaṃ jānāmi ityādinā sūkṣmāntaḥśabdānurañjanena sthūlābhilāpasaṃsargeṇa ca vinā na bhavati iti tiraścām apyasāṃketikaḥ nirdeśaprakhyaḥ svātmani ca śironirdeśaprakhyo 'ntarabhyupagamarūpaḥ śabdanavimarśo 'styeva anyathā bālasya prathamasaṃketagrahaṇaṃ na ghaṭeta antarūhāpohātmakavimarśaśūnyatvāt /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 3.0 iti śrīvijñānabhaṭṭārakoktanītyā prāptyupāyaḥ parāśaktistadātmatayāsau kriyāśaktirjñāyate yoginā yadā vā vikalpakāvikalpakaprasare 'pi śivasvarūpasya svātmano 'ṃśabhūtam evāśeṣavedyam anenekṣyate tadāsyāsau parānandamayīṃ parāṃ siddhim upapādayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 2.0 tataś ca prathamasūtranirṇītasya śakticakrasya svamarīcinicayasyeśvaro 'dhipatir bhavet //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 1.0 abhinavā nūtanā bhānavīyā bhānavaḥ sāvitrā raśmayo vo yuṣmabhyaṃ vibhūtyai samṛddhyai bhūyāsurbhavantu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 1.0 abhinavā nūtanā bhānavīyā bhānavaḥ sāvitrā raśmayo vo yuṣmabhyaṃ vibhūtyai samṛddhyai bhūyāsurbhavantu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 6.0 etaduktaṃ bhavati ye svargasthāste udayarāgabhṛtas tān avalokyairāvaṇakumbhasthaṃ sindūrareṇuṃ dadhata iva manyante //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 10.0 evaṃ dīptyā dharāsthānāṃ pratītir bhavati //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 4.0 atanu vistīrṇaṃ yathā bhavati //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 1.0 tīvrabhānorgabhastyudgamaḥ kiraṇodayo vo yuṣmākamanabhimatanude anabhimatam anabhīṣṭaṃ pāpaṃ śatrurvā tasya nodanaṃ nut tasyai stādbhavatāt //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 15.0 bhartari hatatejasi patnyaḥ śokena gatadhṛtayo bhavanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 22.0 pūrvaṃ kila parvatāḥ pakṣavanto 'bhūvaṃsteṣām indras tāṃściccheda //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 25.0 so'pi vāmano bhūtvā prāṃśurabhūt //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 25.0 so'pi vāmano bhūtvā prāṃśurabhūt //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 20.0 tā api payobhirdugdhaiḥ samucitasamayākṛṣṭasṛṣṭaiḥ prajānāṃ dattānandā bhavanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 21.0 pūrvāhṇe pratyuṣasi viprakīrṇā bhavanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 1.0 dinakarakiraṇā ravipādā bhavatāṃ kalmaṣasya pāpasya ketavo vināśakāḥ kalpantāṃ saṃpadyantām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 9.0 karālambabhūtā iti hasteṣvādāyottārayantītyarthaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 16.0 ye hi siddhā yogino bhavanti te hi sūryatanudvāreṇa na skhalanamāsādayanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 26.0 caturaṃ vidagdhaṃ yathā bhavati //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 28.0 cakravākāṇāṃ hi bhagavati gabhastimālinyabhyudite sati viyuktānāṃ parasparaṃ samāgamo bhavatīti sādaraṃ tadruco'rcyanta ityevamabhihitam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 1.0 mārtaṇḍasya bhānorabhīśavo dīdhitayo vo yuṣmākamaśubhabhide'kalyāṇavināśāya bhavantu jāyantām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 19.0 yathā ko'pi pānīyapānātiśayāt prāptavedano mando bhavati tadvadete'pi //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 29.0 ārūḍhaprauḍhileśotkalitakapilimā bhavati //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 1.0 timirariporādityasya sa tviṣāṃ bhāsāmudgama udayastrāṇāya rakṣāyai vo yuṣmākaṃ stādbhavatāt //
Tantrasāra
TantraS, 1, 18.0 dhvastāśeṣamalātmasaṃvidudaye mokṣaś ca tenāmunā śāstreṇa prakaṭīkaromi nikhilaṃ yaj jñeyatattvaṃ bhavet //
TantraS, 3, 7.0 nanu atra bimbaṃ kiṃ syāt mābhūt kiṃcit //
TantraS, 3, 8.0 nanu kim akāraṇakaṃ tat hanta tarhi hetupraśnaḥ tat kiṃ bimbavācoyuktyā hetuś ca parameśvaraśaktir eva svātantryāparaparyāyā bhaviṣyati viśvapratibimbadhāritvāc ca viśvātmakatvaṃ bhagavataḥ saṃvinmayaṃ hi viśvaṃ caitanyasya vyaktisthānam iti tad eva hi viśvam atra pratīpam iti pratibimbadhāritvam asya tac ca tāvat viśvātmakatvaṃ parameśvarasya svarūpaṃ na anāmṛṣṭaṃ bhavati citsvabhāvasya svarūpānāmarśanānupapatteḥ //
TantraS, 3, 8.0 nanu kim akāraṇakaṃ tat hanta tarhi hetupraśnaḥ tat kiṃ bimbavācoyuktyā hetuś ca parameśvaraśaktir eva svātantryāparaparyāyā bhaviṣyati viśvapratibimbadhāritvāc ca viśvātmakatvaṃ bhagavataḥ saṃvinmayaṃ hi viśvaṃ caitanyasya vyaktisthānam iti tad eva hi viśvam atra pratīpam iti pratibimbadhāritvam asya tac ca tāvat viśvātmakatvaṃ parameśvarasya svarūpaṃ na anāmṛṣṭaṃ bhavati citsvabhāvasya svarūpānāmarśanānupapatteḥ //
TantraS, 3, 17.0 tataḥ punaḥ kriyāśaktyante sarvaṃ kāryabhūtaṃ yāvat anuttare pravekṣyati tāvad eva pūrvaṃ saṃvedanasāratayā prakāśamātratvena bindutayā āste am iti //
TantraS, 3, 30.0 vastutas tu ṣaṭ eva parāmarśāḥ prasaraṇapratisaṃcaraṇayogena dvādaśa bhavantaḥ parameśvarasya viśvaśaktipūrṇatvaṃ puṣṇanti //
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 4, 11.0 kiṃ tu guror āgamanirūpaṇe vyāpāraḥ āgamasya ca niḥśaṅkasajātīyatatprabandhaprasavanibandhanasamucitavikalpodaye vyāpāraḥ tathāvidhavikalpaprabandha eva sattarka iti uktaḥ sa eva ca bhāvanā bhaṇyate asphuṭatvāt bhūtam api artham abhūtam iva sphuṭatvāpādanena bhāvyate yayā iti //
TantraS, 4, 19.0 dvaitādhivāso 'pi nāma na kaścana pṛthak vastubhūtaḥ api tu svarūpākhyātimātraṃ tat ato dvaitāpāsanaṃ vikalpena kriyata ity ukteḥ //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 4, 23.0 tathā ubhayātmakaparāmarśodayārthaṃ bāhyābhyantarādiprameyarūpabhinnabhāvānapekṣayaiva evaṃvidhaṃ tat paraṃ tattvaṃ svasvabhāvabhūtam iti antaḥ parāmarśanaṃ japaḥ //
TantraS, 4, 36.0 sṛṣṭau sthitau saṃhāre ca iti dvādaśa bhavanti //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 5, 14.0 tatra prāṇam uccicārayiṣuḥ pūrvaṃ hṛdaya eva śūnye viśrāmyati tato bāhye prāṇodayāt tato 'pi bāhyaṃ prati apānacandrāpūraṇena sarvātmatāṃ paśyati tataḥ anyanirākāṅkṣo bhavati tataḥ samānodayāt saṃghaṭṭaviśrāntim anubhavati tata udānavahnyudaye mātṛmeyādikalanāṃ grasate //
TantraS, 5, 18.0 tad eva sṛṣṭisaṃhārabījoccāraṇarahasyam anusaṃdadhat vikalpaṃ saṃskuryāt āsu ca viśrāntiṣu pratyekaṃ pañca avasthā bhavanti praveśatāratamyāt //
TantraS, 5, 22.0 etāś ca bhūmayaḥ trikoṇakandahṛttālūrdhvakuṇḍalinīcakrapraveśe bhavanti //
TantraS, 6, 4.1 deśādhvasthitis tu tattvapurakalātmanā iti bhaviṣyati svāvasare //
TantraS, 6, 9.0 tatra sapañcāṃśe aṅgule caṣaka iti sthityā ghaṭikodayaḥ ghaṭikā hi ṣaṣṭyā caṣakaiḥ tasmāt dvāsaptatyaṅgulā bhavati //
TantraS, 6, 15.0 tatra kṛṣṇapakṣe prāṇārke apānacandra āpyāyikām ekām ekāṃ kalām arpayati yāvat pañcadaśyāṃ tuṭau dvādaśāntasamīpe kṣīṇapṛthagbhūtakalāprasaraḥ candramāḥ prāṇārka eva līyate //
TantraS, 6, 18.0 tatra prātipade tasmin bhāge sa āmāvasyo bhāgo yadā kāsaprayatnāvadhānādikṛtāt tithicchedāt viśati tadā tatra grahaṇam tatra ca vedyarūpasomasahabhūto māyāpramātṛrāhuḥ svabhāvatayā vilāpanāśaktaḥ kevalam ācchādanamātrasamarthaḥ sūryagataṃ cāndram amṛtaṃ pibati iti //
TantraS, 6, 83.0 evam akhilaṃ kālādhvānaṃ prāṇodaya eva paśyan sṛṣṭisaṃhārāṃś ca vicitrān niḥsaṃkhyān tatraiva ākalayan ātmana eva pāramaiśvaryaṃ pratyabhijānan mukta eva bhavati iti //
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, 8, 10.0 ity evaṃ saṃvedanasvātantryasvabhāvaḥ parameśvara eva viśvabhāvaśarīro ghaṭāder nirmātā kumbhakārasaṃvidas tato 'nadhikatvāt kumbhakāraśarīrasya ca bhāvarāśimadhye nikṣepāt kathaṃ kumbhakāraśarīrasya kartṛtvābhimānaḥ iti cet parameśvarakṛta evāsau ghaṭādivat bhaviṣyati //
TantraS, 8, 12.0 merau hi tatrasthe na bhavet tathāvidho ghaṭaḥ //
TantraS, 8, 28.0 yat saṃkalpe bhāti tat pṛthagbhūtaṃ bahir api asti sphuṭena vapuṣā ghaṭa iva //
TantraS, 8, 35.0 sa ca parameśvaraśaktipātavaśāt tathā bhavati iti vakṣyāmas tatprakāśane //
TantraS, 8, 39.0 māyāgarbhādhikāriṇas tu kasyacid īśvarasya prasādāt sarvakarmakṣaye māyāpuruṣaviveko bhavati yena māyordhve vijñānākala āste na jātucit māyādhaḥ kalāpuṃviveko vā yena kalordhve tiṣṭhati //
TantraS, 8, 65.0 kṣobhaḥ avaśyam eva antarāle abhyupagantavya iti siddhaṃ sāṃkhyāparidṛṣṭaṃ pṛthagbhūtaṃ guṇatattvam //
TantraS, 9, 50.0 yac ca sarvāntarbhūtaṃ pūrṇarūpaṃ tat turyātītaṃ sarvātītaṃ mahāpracayaṃ ca nirūpayanti //
TantraS, 10, 18.0 meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam //
TantraS, 11, 1.0 tatra yāvat idam uktam tat sākṣāt kasyacit apavargāptaye yathoktasaṃgrahanītyā bhavati kasyacit vakṣyamāṇadīkṣāyām upayogagamanāt iti dīkṣādikaṃ vaktavyam //
TantraS, 11, 8.0 bhedadarśana iva anādiśivasaṃnidhau muktaśivānāṃ sṛṣṭilayādikṛtyeṣu mandatīvrāt śaktipātāt sadguruviṣayā yiyāsā bhavati asadguruviṣayāyāṃ tu tirobhāva eva asadgurutas tu sadgurugamanaṃ śaktipātād eva //
TantraS, 11, 11.0 evaṃ yiyāsuḥ guroḥ jñānalakṣaṇāṃ dīkṣāṃ prāpnoti yayā sadya eva mukto bhavati jīvann api atra avalokanāt kathanāt śāstrasambodhanāt caryādarśanāt carudānāt ityādayo bhedāḥ //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 11, 15.0 madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṃ pārameśvaramantrayogopāyatayā yatas tatra autsukyam pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 12, 4.0 tad iha svatantrānandacinmātrasāre svātmani viśvatrāpi vā tadanyarūpasaṃvalanābhimānaḥ aśuddhiḥ sā ca mahābhairavasamāveśena vyapohyate so 'pi kasyacit jhaṭiti bhavet kasyāpi upāyāntaramukhaprekṣī //
TantraS, Trayodaśam āhnikam, 1.0 atha prasannahṛdayo yāgasthānaṃ yāyāt tac ca yatraiva hṛdayaṃ prasādayuktaṃ parameśvarasamāveśayogyaṃ bhavati tad eva na tu asya anyal lakṣaṇam uktāv api dhyeyatādātmyam eva kāraṇam tad api bhāvaprasādād eva iti nānyat sthānam //
TantraS, Trayodaśam āhnikam, 8.0 ata eva hi bhraṣṭavidhir api mantra etannyāsāt pūrṇo bhavati sāñjano 'pi gāruḍavaiṣṇavādir nirañjanatām etya mokṣaprado bhavati //
TantraS, Trayodaśam āhnikam, 8.0 ata eva hi bhraṣṭavidhir api mantra etannyāsāt pūrṇo bhavati sāñjano 'pi gāruḍavaiṣṇavādir nirañjanatām etya mokṣaprado bhavati //
TantraS, Trayodaśam āhnikam, 11.0 evaṃ kriyākrameṇāpi parameśvarīkṛtasamastakārakaḥ tayaiva dṛśā sarvakriyāḥ paśyan vināpi pramukhajñānayogābhyāṃ parameśvara eva bhavati //
TantraS, Trayodaśam āhnikam, 17.0 tatra mumukṣur uttarābhimukhas tiṣṭhet yathā bhagavadaghoratejasā jhaṭity eva pruṣṭapāśo bhavet //
TantraS, Trayodaśam āhnikam, 22.1 yathā yathā ca svacchāyā laṅghayitum iṣṭā satī puraḥ puro bhavati tathā parameśvaramadhyatām eti sarvādhiṣṭhātṛtaiva mādhyasthyam ity uktam //
TantraS, Trayodaśam āhnikam, 28.0 iti ṣoḍhā nyāso bhavati //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, Trayodaśam āhnikam, 40.0 satyataḥ tadāviṣṭasya tathāpi bahir api kāryo yāgo 'vacchedahānaya eva yo 'pi tathā samāveśabhāk na bhavati tasya mukhyo bahiryāgaḥ tadabhyāsāt samāveśalābho yatas tasyāpi tu paśutātirodhānāyāntaryāgaḥ tadarūḍhāv api tatsaṃkalpabalasya śuddhipradatvāt //
TantraS, Caturdaśam āhnikam, 6.0 evaṃ sarvasthānādhiṣṭhātṛtve bhagavatyāḥ sarvaṃ pūrṇaṃ tadadhiṣṭhānāt bhavati iti //
TantraS, Caturdaśam āhnikam, 12.0 te 'pi hi evam anugṛhītā bhavanti iti kāruṇikatayā paśuvidhau na vicikitset //
TantraS, Caturdaśam āhnikam, 21.0 evaṃ krameṇa pādāṅguṣṭhāt prabhṛti dvādaśāntaparyantaṃ svātmadehasvātmacaitanyābhinnīkṛtadehacaitanyasya śiṣyasya āsādya tatraiva anantānandasarasi svātantryaiśvaryasāre samastecchājñānakriyāśaktinirbharasamastadevatācakreśvare samastādhvabharite cinmātrāvaśeṣaviśvabhāvamaṇḍale tathāvidharūpaikīkāreṇa śiṣyātmanā saha ekībhūto viśrāntim āsādayet ity evaṃ parameśvarābhinno 'sau bhavati //
TantraS, Caturdaśam āhnikam, 22.0 tato yadi bhogecchuḥ syāt tato yatraiva tattve bhogecchā asya bhavati tatraiva samastavyastatayā yojayet //
TantraS, 15, 3.1 tataḥ pūrvoktakrameṇa yojanikārthaṃ pūrṇāhutiṃ dadyāt yathā pūrṇāhutyante jīvo niṣkrāntaḥ paramaśivābhinno bhavati //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, 17, 4.0 tato vrateśvaram āhūya pūjayitvā tasya śivājñayā akiṃcitkaraḥ tvam asya bhava iti śrāvaṇāṃ kṛtvā taṃ tarpayitvā visṛjya agniṃ visṛjet iti liṅgoddhāraḥ //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
TantraS, Viṃśam āhnikam, 10.0 ādarśe hi svamukham aviratam avalokayataḥ tatsvarūpaniścitiḥ acireṇaiva bhavet na cātra kaścit kramaḥ pradhānam ṛte tanmayībhāvāt //
TantraS, Viṃśam āhnikam, 23.0 tatra ca ādhārabalād eva adhikādhikamantrasiddhiḥ bhavati iti pūrvaṃ pūrvaṃ pradhānam ādhāraguṇānuvidhāyitvāt ca mantrāṇāṃ tatra tatra sādhye tattatpradhānam iti śāstraguravaḥ //
TantraS, Viṃśam āhnikam, 30.0 yadi mārgaśīrṣādikrameṇa yathāsaṃkhyaṃ bhavati āśvayujaṃ varjayitvā tadā viśeṣaviśeṣaḥ //
TantraS, Viṃśam āhnikam, 50.0 jñānalābhādau laukikotsavānte 'pi sarvatra saṃvidullāsādhikyaṃ devatācakrasaṃnidhiḥ viśeṣato bhavati iti tathāvidhādhikyaparyālocanayā tathāvidham eva viśeṣam anuyāgādau kuryāt //
TantraS, Viṃśam āhnikam, 53.1 tatra nimnāsanasthitebhyaḥ tatparebhyo niyamitavāṅmanaḥkāyebhyo vyākhyā kriyamāṇā phalavatī bhavati prathamaṃ gandhādiliptāyāṃ bhuvi ullikhya saṃkalpya vā padmādhāraṃ caturaśraṃ padmatrayaṃ padmamadhye vāgīśīṃ vāmadakṣiṇayoḥ gaṇapatigurū ca pūjayet ādhārapadme vyākhyeyakalpadevatām //
TantraS, Viṃśam āhnikam, 59.0 atattvajñānī tu caryaikāyattabhogamokṣaḥ samayollaṅghane kṛte prāyaścittam akurvan varṣaśataṃ kravyādo bhavatīti iti prāyaścittavidhiḥ vaktavyaḥ tatra strīvadhe prāyaścittaṃ nāsti anyatra tu balābalaṃ jñātvā akhaṇḍāṃ bhagavatīṃ mālinīm ekavārāt prabhṛti trilakṣāntam āvartayet yāvat śaṅkāvicyutiḥ bhavati tadante viśeṣapūjā tatrāpi cakrayāgaḥ sa hi sarvatra śeṣabhūtaḥ //
TantraS, Viṃśam āhnikam, 59.0 atattvajñānī tu caryaikāyattabhogamokṣaḥ samayollaṅghane kṛte prāyaścittam akurvan varṣaśataṃ kravyādo bhavatīti iti prāyaścittavidhiḥ vaktavyaḥ tatra strīvadhe prāyaścittaṃ nāsti anyatra tu balābalaṃ jñātvā akhaṇḍāṃ bhagavatīṃ mālinīm ekavārāt prabhṛti trilakṣāntam āvartayet yāvat śaṅkāvicyutiḥ bhavati tadante viśeṣapūjā tatrāpi cakrayāgaḥ sa hi sarvatra śeṣabhūtaḥ //
TantraS, Viṃśam āhnikam, 62.0 sarvayāgānteṣu upasaṃhṛte yāge aparedyuḥ gurupūjāṃ kuryāt pūrvaṃ hi sa vidhyaṅgatayā toṣito na tu prādhānyena iti tāṃ prādhānyena akurvan adhikārabandhena baddho bhavati //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, 21, 11.2 tadā bhavati janottīrṇaprasiddhirūḍhaḥ paramaśivaḥ //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 22.2 tacchaktitadvadātmakam anyonyasamunmukhaṃ bhavati //
TantraS, Dvāviṃśam āhnikam, 30.1 tṛptaṃ devīcakraṃ siddhijñānāpavargadaṃ bhavati /
TantraS, Dvāviṃśam āhnikam, 38.1 pānopabhogalīlāhāsādiṣu yo bhaved vimarśamayaḥ /
TantraS, Dvāviṃśam āhnikam, 52.0 evam etebhyo yāgebhyo 'nyatamaṃ kṛtvā yadi tathāvidhanirvicikitsatāpacitritahṛdayaḥ śiṣyo bhavati tadā tasmai tadyāgadarśanapūrvakaṃ tilājyāhutipūrvakanirapekṣam eva pūrvoktavyāptyā anusaṃdhānakrameṇa avalokanayā dīkṣāṃ kuryāt parokṣadīkṣādike naimittikānte tu pūrva eva vidhiḥ //
Tantrāloka
TĀ, 1, 149.1 yattu tatkalpanākᄆptabahirbhūtārthasādhanam /
TĀ, 1, 170.2 yo bhavetsa samāveśaḥ samyagāṇava ucyate //
TĀ, 1, 172.1 sā kathaṃ bhavatītyāha guruṇātigarīyasā /
TĀ, 1, 190.2 tattvavargātpṛthagbhūtasamākhyānyata eva hi //
TĀ, 1, 192.2 ko 'vakāśo bhavettatra bhautāveśādivarṇane //
TĀ, 1, 201.3 antarullikhitacitrasaṃvido no bhaveyuranubhūtayaḥ sphuṭāḥ //
TĀ, 1, 237.2 dīkṣādikā kriyā ceyaṃ sā kathaṃ muktaye bhavet //
TĀ, 1, 238.2 anyasya mocane vāpi bhavetkiṃ nāsamañjasam /
TĀ, 1, 255.1 yāvatyeva bhavedbāhyaprasare prasphuṭātmani /
TĀ, 1, 265.2 iti vā lakṣaṇaṃ śeṣaḥ parīkṣopamitau bhavet //
TĀ, 1, 285.1 āhnikānāṃ samabhyasyet sa sākṣādbhairavo bhavet /
TĀ, 1, 285.2 saptatriṃśatsu sampūrṇabodho yadbhairavo bhavet //
TĀ, 1, 293.2 cakrabhinmantravidyābhid etaccakrodaye bhavet //
TĀ, 2, 10.2 tadabhāve bhavedviśvaṃ jaḍatvādaprakāśakam //
TĀ, 2, 13.2 bhairavīye kathaṃkāraṃ bhavetsākṣādupāyatā //
TĀ, 2, 43.2 jñānena hi mahāsiddho bhavedyogīśvarastviti //
TĀ, 3, 21.2 mūḍhānāṃ vastu bhavati tato 'pyanyatra nāpyalam //
TĀ, 3, 29.1 mukhyagrahaṃ tvapi vinā pratibimbagraho bhavet /
TĀ, 3, 42.1 na tu smṛtānmānasagocarādṛtā bhavetkriyā sā kila vartamānataḥ /
TĀ, 3, 47.1 yathā ca sarvataḥ svacche sphaṭike sarvato bhavet /
TĀ, 3, 52.1 nanu bimbasya virahe pratibimbaṃ kathaṃ bhavet /
TĀ, 3, 59.1 nanu na pratibimbasya vinā bimbaṃ bhavetsthitiḥ /
TĀ, 3, 64.1 ata evāntaraṃ kiṃciddhīsaṃjñaṃ bhavatu sphuṭam /
TĀ, 3, 73.2 svātmapratyavamarśo yaḥ prāgabhūdekavīrakaḥ //
TĀ, 3, 84.2 yadaikyāpattimāsādya tadicchā kṛtinī bhavet //
TĀ, 3, 108.3 yasmin āśu samāveśādbhavedyogī nirañjanaḥ //
TĀ, 3, 160.1 anuttarasya sājātye bhavettu dvitayī gatiḥ /
TĀ, 3, 165.1 bahirbhāvyaṃ sphuṭaṃ kṣiptaṃ śaṣasatritayaṃ sthitam /
TĀ, 3, 214.1 prāgvadbhaviṣyadaunmukhyasaṃbhāvyamitatālayāt /
TĀ, 3, 220.2 sātra kuṇḍalinī bījaṃ jīvabhūtā cidātmikā //
TĀ, 3, 244.2 yā tu sphuṭānāṃ varṇānāmutpattau kāraṇaṃ bhavet //
TĀ, 4, 5.1 tataḥ sphuṭataro yāvadante sphuṭatamo bhavet /
TĀ, 4, 24.1 bhavantyatisughorābhiḥ śaktibhiḥ pātitā yataḥ /
TĀ, 4, 49.2 sa siddhibhāgbhavennityaṃ sa yogī sa ca dīkṣitaḥ //
TĀ, 4, 50.2 dīkṣā bhavediti proktaṃ tacchrītriṃśakaśāsane //
TĀ, 4, 63.1 uktaṃ mukhyatayācāryo bhavedyadi na sasphuraḥ /
TĀ, 4, 71.2 abhiṣekaṃ samāsādya yo bhavetsa tu kalpitaḥ //
TĀ, 4, 123.2 sa ca dvādaśadhā tatra sarvamantarbhavedyataḥ //
TĀ, 4, 133.1 sahasrāraṃ bhaveccakraṃ tābhyāmupari saṃsthitam /
TĀ, 4, 137.2 pañcāre savikāro 'tha bhūtvā somasrutāmṛtāt //
TĀ, 4, 144.1 ity ajānan naiva yogī jānanviśvaprabhurbhavet /
TĀ, 4, 224.2 aśuddhājjalataḥ śudhyeddhareti vyarthatā bhavet //
TĀ, 4, 230.1 vaidikyā bādhiteyaṃ cedviparītaṃ na kiṃ bhavet /
TĀ, 4, 232.2 nārthavādādiśaṅkā ca vākye māheśvare bhavet //
TĀ, 4, 233.1 abuddhipūrvaṃ hi tathā saṃsthite satataṃ bhavet /
TĀ, 4, 243.2 avikalpena bhāvena munayo 'pi tathābhavan //
TĀ, 4, 250.2 bādhate yo vaiparītyātsamūḍhaḥ pāpabhāgbhavet //
TĀ, 5, 11.1 paśyañjaḍātmatābhāgaṃ tirodhāyādvayo bhavet /
TĀ, 5, 18.2 ādyā tu prāṇanābhikhyāparoccārātmikā bhavet //
TĀ, 5, 24.2 vahnyarkasomaśaktīnāṃ tadeva tritayaṃ bhavet //
TĀ, 5, 47.1 samānabhūmimāgatya brahmānandamayo bhavet /
TĀ, 5, 67.1 visṛṣṭaṃ cedbhavetsarvaṃ hutaṃ ṣoḍhādhvamaṇḍalam /
TĀ, 5, 76.2 saṃvidakṣamaruccakraṃ jñeyābhinnaṃ tato bhavet //
TĀ, 5, 78.2 saṃhārabījaviśrānto yogī paramayo bhavet //
TĀ, 5, 137.2 mantrasvarūpaṃ tadbhāvyasvarūpāpattiyojakam //
TĀ, 6, 4.1 ityekādaśadhā bāhyaṃ punastadbahudhā bhavet /
TĀ, 6, 91.1 abuddhasthānamevaitaddinatvena kathaṃ bhavet /
TĀ, 6, 116.1 praveśe tu tulāsthe 'rke tadeva viṣuvadbhavet /
TĀ, 6, 156.2 māyāhastāvatī rātrirbhavetpralaya eṣa saḥ //
TĀ, 6, 192.1 anena jñātamātreṇa dīkṣānugrahakṛdbhavet /
TĀ, 7, 7.2 ṣaṭke sahasratritayaṃ ṣaṭśatī codayo bhavet //
TĀ, 7, 9.1 caturviṃśatiśatyā tu navārṇeṣūdayo bhavet /
TĀ, 7, 14.1 caturviṃśatisaṃkhyāke cakre navaśatī bhavet /
TĀ, 7, 17.1 saptatriṃśatsahārdhena triśatyaṣṭāṣṭake bhavet /
TĀ, 7, 17.2 ardhamardhatribhāgaśca ṣaṭṣaṣṭirdviśatī bhavet //
TĀ, 7, 18.2 cakre tu ṣaṇṇavatyākhye sapādā dviśatī bhavet //
TĀ, 7, 19.1 aṣṭottaraśate cakre dviśatastūdayo bhavet /
TĀ, 7, 26.2 jñānaṃ kiyadbhavettāvattadabhāvo na bhāsate //
TĀ, 7, 28.2 bhavedeva tataḥ prāṇaspandābhāve na sā bhavet //
TĀ, 7, 28.2 bhavedeva tataḥ prāṇaspandābhāve na sā bhavet //
TĀ, 7, 33.1 sa hyeko na bhavetkaścit trijagatyapi jātucit /
TĀ, 7, 38.2 yathā karṇau nartayāmītyevaṃ yatnāttathā bhavet //
TĀ, 7, 41.2 padeṣu kṛtvā mantrajño japādau phalabhāgbhavet //
TĀ, 7, 48.1 dvādaśākhye dvādaśite cakre sārdhaṃ śataṃ bhavet /
TĀ, 7, 48.2 udayastaddhi sacatuścatvāriṃśacchataṃ bhavet //
TĀ, 7, 50.1 ṣoḍaśākhye ṣoḍaśite bhaveccaturaśītigaḥ /
TĀ, 7, 55.2 mantravidyācakragaṇāḥ siddhibhājo bhavanti hi //
TĀ, 7, 57.2 tattvodayayutaṃ nityaṃ pṛthagbhūtaṃ japetsadā //
TĀ, 7, 61.1 viśeccārdhardhikāyogāt tadoktārdhodayo bhavet /
TĀ, 8, 14.1 bodhamadhyaṃ bhavetkiṃcidādhārādheyalakṣaṇam /
TĀ, 8, 15.2 saṃvidekātmatānītabhūtabhāvapurādikaḥ //
TĀ, 8, 17.1 adhvānaṃ ṣaḍvidhaṃ dhyāyansadyaḥ śivamayo bhavet /
TĀ, 8, 95.1 tasyābhavannava sutāstato 'yaṃ navakhaṇḍakaḥ /
TĀ, 8, 123.1 āpyāyakaḥ sa jantūnāṃ tataḥ prācetaso bhavet /
TĀ, 8, 172.1 tathāpi śivamagnānāṃ śaktīnāmaṇḍatā bhavet /
TĀ, 8, 175.1 vināpi vastupiṇḍākhyapadenaikaikaśo bhavet /
TĀ, 8, 177.2 bhavecca tatsamūhatvaṃ patyurviśvavapurbhṛtaḥ //
TĀ, 8, 179.1 mā bhūdaṇḍatvamityāhuranye bhedakayojanam /
TĀ, 8, 192.2 śivajñānaṃ na bhavati dīkṣām aprāpya śāṅkarīm //
TĀ, 8, 207.2 taṃ viśanti mahātmāno vāyubhūtāḥ khamūrtayaḥ //
TĀ, 8, 251.1 tato 'pyaṅguṣṭhamātrāntaṃ mahādevāṣṭakaṃ bhavet /
TĀ, 8, 255.1 guṇasāmyātmikā tena prakṛtiḥ kāraṇaṃ bhavet /
TĀ, 8, 287.2 sādhanamiti vigrahatāyugaṣṭakaṃ bhavati puṃstattve //
TĀ, 8, 346.2 uddharati manonmanyā puṃsasteṣveva bhavati madhyasthaḥ //
TĀ, 8, 354.1 iṣṭā ca tannivṛttirhyabhavastvadhare na bhūyate yasmāt /
TĀ, 8, 361.1 suśuddhāvaraṇādūrdhvaṃ śaivamekapuraṃ bhavet /
TĀ, 8, 400.2 sarveṣāṃ kāraṇānāṃ sā kartṛbhūtā vyavasthitā //
TĀ, 9, 6.1 dehānāṃ bhuvanānāṃ ca na prasaṅgastato bhavet /
TĀ, 9, 13.2 ghaṭaḥ paṭaśceti bhavet kāryakāraṇatā na kim //
TĀ, 9, 17.2 kramo 'kramo vā bhāvasya na svarūpādhiko bhavet //
TĀ, 9, 20.1 svabhāva iti cennāsau svarūpādadhiko bhavet /
TĀ, 9, 26.1 yogīcchānantarodbhūtatathābhūtāṅkuro yataḥ /
TĀ, 9, 29.1 tathābhūte ca niyame hetutadvattvakāriṇi /
TĀ, 9, 33.2 yadi tatra bhavenmerurbhaviṣyanvāpi kaścana //
TĀ, 9, 33.2 yadi tatra bhavenmerurbhaviṣyanvāpi kaścana //
TĀ, 11, 27.2 yadi nāma tataḥ saptatriṃśa eva punarbhavet //
TĀ, 11, 39.2 tena ṣaṭtriṃśato yāvadekatattvavidhirbhavet //
TĀ, 11, 105.1 abhaviṣyadayaṃ sargo mūrtaścenna tu cinmayaḥ /
TĀ, 12, 19.1 vicikitsā galatyantastathāsau yatnavānbhavet /
TĀ, 16, 6.2 madhyasavyānyabhedena pūrṇaṃ sampūjitaṃ bhavet //
TĀ, 16, 16.1 yāgo bhavet susampūrṇastadadhiṣṭhānamātrataḥ /
TĀ, 16, 38.2 paro bhūtvā svaśaktyātra jīvaṃ jīvena veṣṭayet //
TĀ, 16, 50.1 āvṛttiśatayogena paśornirvāpaṇaṃ bhavet /
TĀ, 16, 58.2 paśormahopakāro 'yaṃ tadātve 'pyapriyaṃ bhavet //
TĀ, 16, 69.2 nāpi naiṣa bhavedyogya iti buddhvāpasārayet //
TĀ, 16, 76.2 evaṃ bhavatviti tataḥ śivoktimabhinandayet //
TĀ, 16, 96.2 taṃ dehe nyasya tatrāntarbhāvyamanyaditi sthitiḥ //
TĀ, 16, 162.2 śodhyanyāsaṃ vinā mantrairetairdīkṣā yadā bhavet //
TĀ, 16, 166.2 śataikaviṃśatibhidā jananādyujjhitā bhavet //
TĀ, 16, 177.2 tādṛgeva bhavetkarmaśuddhau tvanyaiva citratā //
TĀ, 16, 197.1 tasmiṃstasminvastuni rūḍhiravaśyaṃ śivātmikā bhavati /
TĀ, 16, 198.1 itthaṃ kramasaṃvittau mūḍho 'pi śivātmako bhavati /
TĀ, 16, 271.1 gurorbhavettadā sarvasāmye ko bheda ucyatām /
TĀ, 16, 279.2 dhātvāpyāyādikānantakāryabhedādbhaviṣyati //
TĀ, 16, 292.2 naca yogādhikāritvam ekamevānayā bhavet //
TĀ, 16, 297.2 tena vijñānayogādibalī prāk samayī bhavan //
TĀ, 16, 302.2 duṣṭānāmeva sarveṣāṃ bhūtabhavyabhaviṣyatām //
TĀ, 16, 302.2 duṣṭānāmeva sarveṣāṃ bhūtabhavyabhaviṣyatām //
TĀ, 16, 302.2 duṣṭānāmeva sarveṣāṃ bhūtabhavyabhaviṣyatām //
TĀ, 16, 306.1 guroḥ svasaṃvidrūḍhasya balāttatprakṣayo bhavet /
TĀ, 17, 18.1 dhyeyodreko bhaved dhyātṛprahvībhāvavaśād yataḥ /
TĀ, 17, 21.2 saṃbodharūpe tattasmin kathaṃ saṃbodhanā bhavet //
TĀ, 17, 24.1 prāgyuktyā pūrṇatādāyi namaḥsvāhādikaṃ bhavet /
TĀ, 17, 61.2 bhāvayenmiśritaṃ vāri śuddhiyogyaṃ tato bhavet //
TĀ, 17, 63.2 karmakṣaye 'pi no muktirbhavedvidyeśvarādivat //
TĀ, 17, 69.2 aśubhaṃ vā bhavadbhūtaṃ bhāvi vātha samastakam //
TĀ, 17, 69.2 aśubhaṃ vā bhavadbhūtaṃ bhāvi vātha samastakam //
TĀ, 17, 74.1 māyānte śuddhimāyāte vāgīśī yā purābhavat /
TĀ, 17, 90.2 tiṣṭhettāvadanudvigno yāvadājyakṣayo bhavet //
TĀ, 17, 111.2 bhaveddhyetatsūcitaṃ śrīmālinīvijayottare //
TĀ, 17, 120.1 pratikarma bhavetṣaṣṭirāhutīnāṃ tritattvake /
TĀ, 19, 27.1 jñānamantrakriyādhyānabalātkartuṃ bhavetprabhuḥ /
TĀ, 21, 41.2 tatra prāṇamanomantrārpaṇayogāttathā bhavet //
TĀ, 26, 19.1 vitate guṇabhūte vā vidhau diṣṭe punarguruḥ /
TĀ, 26, 30.1 kṛtāvaśyakakartavyaḥ śuddho bhūtvā tato gṛham /
TĀ, 26, 43.2 arthakṛtsarvagaṃ mantracakraṃ rūḍhestathā bhavet //
TĀ, 26, 75.1 bhavettathā yathānyeṣāṃ śaṅkā no manasi sphuret /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 13.1 kabandhapūjanāddevi sarvasiddhīśvaro bhavet /
ToḍalT, Dvitīyaḥ paṭalaḥ, 11.2 sarvāḥ samudragāminya ūrdhvasrotā bhavanti hi //
ToḍalT, Dvitīyaḥ paṭalaḥ, 15.1 sarvāḥ pātālagāminya ūrdhvasrotā bhavanti hi /
ToḍalT, Dvitīyaḥ paṭalaḥ, 24.2 śatavaktraṃ yadi bhavet tadā vaktuṃ na śakyate //
ToḍalT, Dvitīyaḥ paṭalaḥ, 25.2 kuṣṭharogaviśiṣṭo'pi sa bhavet kāmarūpakaḥ //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 9.3 yasyāḥ prasaṅgamātreṇa jīvanmukto bhavennaraḥ //
ToḍalT, Caturthaḥ paṭalaḥ, 7.1 bhūtaśuddhiṃ pravakṣyāmi viśeṣamiha yadbhavet /
ToḍalT, Caturthaḥ paṭalaḥ, 41.1 rudrarūpī svayaṃ bhūtvā saṃhāreṇa visarjayet /
ToḍalT, Caturthaḥ paṭalaḥ, 45.2 anyatsaṃcāraṇāddevi kruddhā bhavati tāriṇī //
ToḍalT, Pañcamaḥ paṭalaḥ, 11.2 kaṇṭhe tu garalaṃ devi yadi pūjāparo bhavet //
ToḍalT, Pañcamaḥ paṭalaḥ, 15.2 śūlapāṇe ihoccārya susaṃpratiṣṭhito bhava //
ToḍalT, Pañcamaḥ paṭalaḥ, 28.2 siddhirbhavatu me deva tvatprasādānmaheśvara //
ToḍalT, Pañcamaḥ paṭalaḥ, 31.1 prāsādādīn mahāmantrān yadi dīkṣāparo bhavet /
ToḍalT, Pañcamaḥ paṭalaḥ, 32.1 sa śaiva iti vikhyātaḥ sarvatantreśvaro bhavet /
ToḍalT, Pañcamaḥ paṭalaḥ, 37.1 nyūnādhikaṃ maheśāni yadi caikākṣaraṃ bhavet /
ToḍalT, Pañcamaḥ paṭalaḥ, 37.2 varṇasaṃkhyā maheśāni brahmahatyā bhaviṣyati //
ToḍalT, Pañcamaḥ paṭalaḥ, 40.1 anyathā mūtravat sarvaṃ gaṅgātoyaṃ bhaved yadi /
ToḍalT, Pañcamaḥ paṭalaḥ, 42.1 śivarūpī svayaṃ bhūtvā devīpūjāṃ samācaret /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 2.3 yasyāḥ śravaṇamātreṇa mantrāḥ siddhā bhavanti hi //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 27.2 tadaiva mantracaitanyaṃ kuṇḍalīcakragaṃ bhavet //
ToḍalT, Saptamaḥ paṭalaḥ, 11.3 ṣaṇṇavatisahasrābdaṃ bhaved bhūtalavāsinaḥ //
ToḍalT, Saptamaḥ paṭalaḥ, 14.1 liṅgādinābhiparyantaṃ bhavedṛṣisahasrakam /
ToḍalT, Saptamaḥ paṭalaḥ, 19.2 evaṃ krameṇa deveśi samatā yadi vā bhavet //
ToḍalT, Saptamaḥ paṭalaḥ, 21.2 tathaivābhyāsayogena yadi vāyuḥ samo bhavet //
ToḍalT, Navamaḥ paṭalaḥ, 6.2 brūhi me jagatāṃnātha kathaṃ dīrghāyuṣaṃ bhavet //
ToḍalT, Navamaḥ paṭalaḥ, 7.2 śṛṇu devi pravakṣyāmi yena dīrghāyuṣaṃ bhavet /
ToḍalT, Navamaḥ paṭalaḥ, 12.2 evaṃ krameṇa deveśi sthiramāyuryadā bhavet //
ToḍalT, Navamaḥ paṭalaḥ, 13.1 prajapedakṣamālāyāṃ yena mṛtyuṃjayo bhavet /
ToḍalT, Navamaḥ paṭalaḥ, 21.1 chinne sūtre bhavenmṛtyuḥ puraiva kathitaṃ mayā /
ToḍalT, Navamaḥ paṭalaḥ, 21.2 iti te kathitaṃ kānte yato mṛtyuṃjayo bhavet //
ToḍalT, Navamaḥ paṭalaḥ, 30.1 maṇipūre japādeva bhavet svargasya bhājanam /
ToḍalT, Navamaḥ paṭalaḥ, 34.2 pṛthivyāmavyayo deho bhavatyeva na saṃśayaḥ //
ToḍalT, Navamaḥ paṭalaḥ, 35.2 iti te kathitaṃ devi cirajīvī yathā bhavet //
ToḍalT, Navamaḥ paṭalaḥ, 47.1 tataḥ siddhirbhaved devi satyaṃ satyaṃ hi supriye /
ToḍalT, Daśamaḥ paṭalaḥ, 1.3 yena rūpeṇa deveśa dehāsanaparo bhavet //
ToḍalT, Daśamaḥ paṭalaḥ, 7.1 candrādikaṃ yathā devi cirajīvī tathā bhavet /
ToḍalT, Daśamaḥ paṭalaḥ, 11.1 mahālakṣmīr bhavet buddho durgā syāt kalkirūpiṇī /
ToḍalT, Daśamaḥ paṭalaḥ, 12.2 etāsāṃ pūjanād devi mahādevasamo bhavet /
Vetālapañcaviṃśatikā
VetPV, Intro, 10.2 visphuradraśmitejāḍhyo babhūva kulanandanaḥ //
VetPV, Intro, 18.1 tadā rājā sāścaryo babhūva rājñoktam bho digambara mahad ratnaṃ tvayā kena kāraṇenānītam //
VetPV, Intro, 27.1 ṣaṭkarṇo bhidyate mantraś caturkarṇaḥ sthiro bhavet /
VetPV, Intro, 31.1 sādhite sati aṣṭau mahāsiddhayo bhaviṣyanti /
VetPV, Intro, 32.1 pumāṃstu dhairyasampanno bhavatyuttarasādhakaḥ /
VetPV, Intro, 34.1 tadarthaṃ tvaṃ mamottarasādhako bhava //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 1.0 atitatīvrātitīvrataraviśṛṅkhalaśaktipātāghrātasya svasvarūpasamāviṣṭasya kasyacit kvacit kadācit akasmād eva mahāsāhasavṛttyā ghasmaramahāghanataraparanādollāsasphāreṇa savikalpanirvikalpātmakasamastasaṃvinnivahaghaṭṭanān nirāvaraṇamahāśūnyatāsamāveśaniṣṭhayā svarūpalābhaḥ samastakalpanottīrṇatvād akṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptir bhavati iti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 4.1, 17.0 tasyā niṣṭhā varagurupradarśitadṛśā satatam acyutā gatiḥ keṣāṃcid bhavatīty arthaḥ //
VNSūtraV zu VNSūtra, 4.1, 18.0 evaṃ dvayātmakakulakaulakavalanena nirupādhinīrūpaniḥsvarūpatādātmyaṃ bhavatīty arthaḥ //
VNSūtraV zu VNSūtra, 5.1, 3.0 tenāliṅganena sadaivamahāmelāpodayaḥ mahāmelāpasyāhaṃtedaṃtātmakadvayavigalanāt niruttaracidvyomni satataṃ mahāsāmarasyātmakasya sarvatra pratyakṣatayā udayaḥ samullāso bhavati ity arthaḥ //
VNSūtraV zu VNSūtra, 5.1, 4.0 vedyavedakadvayāprathanapravṛttyā paramādvayasamāveśaḥ sarvatrāvasthita ity uktaṃ bhavati //
VNSūtraV zu VNSūtra, 6.1, 5.0 itthaṃ saṃsthitasya trikañcukasya parityāgāt saṃnyāsāt nirākhyapadāvasthitiḥ nirgatā ākhyā abhidhānaṃ yasya asau nirākhyaḥ avyapadeśyam anuttaraṃ vāguttīrṇaṃ paraṃ dhāma tasmin sarvottīrṇāniketanaparamākāśe 'vasthitiḥ sadaiva aparicyutasvabhāvaniṣṭhā bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 7.1, 7.0 itthaṃ nānābhedollāsaprakāśarūpeṣu varṇanivahodayeṣu madhyāt prativarṇāntare vākcatuṣṭayakrameṇa akhaṇḍitavṛttyā svasvarūpam aparityajya yathāmukhopadiṣṭanītyā svara eva prathate ity uktaṃ bhavati //
VNSūtraV zu VNSūtra, 8.1, 4.0 mūlādhāras tu prathamapratibhollāsamahānādaviśeṣaḥ sṛṣṭisvabhāvaḥ bhedābhedātmakasaṃvitpadārthaprathamāśrayabhittibhūtatvāt //
VNSūtraV zu VNSūtra, 13.1, 15.0 prāṇapuryaṣṭakaśūnyapramātṛniviṣṭābhimānavigalanena nistaraṅgapravikacacciddhāmabaddhāspado daiśikavaro niḥspandānandasundaraparamaśūnyadṛgbalena kāryakaraṇakarmanirapekṣatayā yadyat kiṃcit sarvagatātmasvarūpapratipattau avalokayati tattat parataracinmayam eva satataṃ bhavati iti nāsty atra saṃdehaḥ //
VNSūtraV zu VNSūtra, 13.1, 17.0 iha punaḥ pūjyapūjakapūjanasambandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsa eva sarvottīrṇakharūpāvibhinnaḥ sarvadaiva sarvatra virājate ity akathanakathābalaṃ tena mahāvismayaprāptir bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 13.1, 21.0 tayā hetubhūtayā khasvaratā trayodaśakathākathanasāmarasyātmakaḥ khasvaras tasya bhāvaḥ sāmarasyaprathanaṃ bhavatīty arthaḥ //
VNSūtraV zu VNSūtra, 13.1, 21.0 tayā hetubhūtayā khasvaratā trayodaśakathākathanasāmarasyātmakaḥ khasvaras tasya bhāvaḥ sāmarasyaprathanaṃ bhavatīty arthaḥ //
Ānandakanda
ĀK, 1, 1, 14.1 tat dvidhābhūdbahiḥ prāpya caikaṃ skandaprasūtaye /
ĀK, 1, 2, 7.1 khecarīṃ bhūcarīṃ caiva yo vetti sa gururbhavet /
ĀK, 1, 2, 18.2 kākinyabhāve taruṇī surūpānyāthavā bhavet //
ĀK, 1, 2, 19.2 prātardadyāttu sā nārī kākinīsadṛśā bhavet //
ĀK, 1, 2, 55.2 punaruddhāraṇaṃ caiva sadyojātādibhirbhavet //
ĀK, 1, 2, 71.1 raṃ bījaṃ laṃ bhavet kīlam antyārṇaḥ śaktirīritaḥ /
ĀK, 1, 2, 75.2 divi sthitāśca ye bhūtā bhūmisthā vighnakāriṇaḥ //
ĀK, 1, 2, 78.1 trivāraṃ ghātayedbhūmau prāṇāyāmo bhavetpunaḥ /
ĀK, 1, 2, 79.2 trikoṇavṛttaṣaṭkoṇacaturaśraṃ bhavetkramāt //
ĀK, 1, 2, 154.2 pādyaṃ gandhodakairdadyāt haimenācamanaṃ bhavet //
ĀK, 1, 2, 155.1 ratnodakairbhavetsnānaṃ sarvaṃ mūlena śāmbhavi /
ĀK, 1, 2, 206.1 yatpuṇyaṃ labhate martyaḥ tatkoṭiguṇitaṃ bhavet /
ĀK, 1, 2, 207.1 snānapānādibhiḥ puṇyaṃ tatkoṭiguṇitaṃ bhavet /
ĀK, 1, 2, 212.1 yatpuṇyaṃ rasaliṅgasya pūjayā tatphalaṃ bhavet /
ĀK, 1, 2, 216.2 mahāmerusamaṃ svarṇaṃ dattvā yattat phalaṃ bhavet //
ĀK, 1, 2, 236.2 yastvāmastīti ca vadettasya siddhirbhavetsadā //
ĀK, 1, 2, 244.2 sarvāṅgasauṣṭhavāḥ kāntāḥ snigdhā vaśyā bhavanti ca //
ĀK, 1, 2, 252.1 sa pāpiṣṭho bhavettyājyaḥ sarvadharmabahiṣkṛtaḥ /
ĀK, 1, 3, 5.1 dīkṣāṃ ca vidhivatprāpya śiṣyaḥ sarvārthadṛgbhavet /
ĀK, 1, 3, 27.2 svayaṃ śivatanurbhūtvā śivo'hamiti bhāvayet //
ĀK, 1, 3, 41.2 pūrvoktācāramārgeṇa nirato bhava saṃtatam //
ĀK, 1, 3, 42.1 prahvaḥ kṛtāñjalirbhūtvā kariṣyāmi tathā prabho /
ĀK, 1, 3, 69.1 pūrvoktācāravān bhūtvā rasaliṅgaṃ samarcayet /
ĀK, 1, 3, 79.2 rasāgamaṃ pāṭhayitvā bhava śiṣya cikitsakaḥ //
ĀK, 1, 3, 80.1 rudrarūpī bhavān jātaḥ sarvabhūtahito bhava /
ĀK, 1, 3, 95.2 īśvaro'syadya dhanyo'si sarveṣāṃ deśiko bhava //
ĀK, 1, 3, 96.1 rasāgamānāṃ divyānāṃ vyākhyātā bhava tattvavit /
ĀK, 1, 3, 116.1 yastvāṃ saṃkīrtayettasya sarvamantraphalaṃ bhavet /
ĀK, 1, 3, 118.2 sa eva citsadānandaḥ paramātmā dhruvaṃ bhavet //
ĀK, 1, 4, 35.1 bhavettadutthānavidhiṃ prakurvīta surārcite /
ĀK, 1, 4, 36.2 pātanāyantrayoge vā rasasyotthāpanaṃ bhavet //
ĀK, 1, 4, 53.2 kadarthito bhavetsūtaḥ svedādyaiḥ pañcakarmabhiḥ //
ĀK, 1, 4, 57.1 āpyāyito bhavetsūto'nena ṣaṇḍatvavarjitaḥ /
ĀK, 1, 4, 86.2 grasate guhyasūto'yaṃ sarvasiddhiprado bhavet //
ĀK, 1, 4, 88.2 mukhaṃ bhavati sūtasya cāraṇārhaṃ varānane //
ĀK, 1, 4, 93.2 kuryādevaṃ hi sūtasya mukhaṃ bhavati śobhanam //
ĀK, 1, 4, 141.1 tadabhrakaprabhāvena golakaḥ siddhido bhavet /
ĀK, 1, 4, 170.1 rasendrasyānavasthatvaṃ ca bhavedabhrakacāraṇāt /
ĀK, 1, 4, 171.1 matirbhavenna sandeho jāraṇā bhuktimuktidā /
ĀK, 1, 4, 212.2 dvandvamelanamūṣāyāṃ dhamanānmelanaṃ bhavet //
ĀK, 1, 4, 218.1 bhavet sammelanaṃ samyak mukhyaḥ syādrūpyakarmaṇi /
ĀK, 1, 4, 226.2 mūṣālepo bhavedeṣa vajrahāṭakamelanaḥ //
ĀK, 1, 4, 227.2 dhamettīvrāgninā hemavajramelāpanaṃ bhavet //
ĀK, 1, 4, 247.1 svarṇaśeṣaṃ bhaved yāvat pakvabījam idaṃ bhavet /
ĀK, 1, 4, 247.1 svarṇaśeṣaṃ bhaved yāvat pakvabījam idaṃ bhavet /
ĀK, 1, 4, 252.2 hemabījaṃ tārabījaṃ bhavetāṃ ca rasāyane //
ĀK, 1, 4, 253.2 catvāryetāni bījāni bhaveyū rogaśāntaye //
ĀK, 1, 4, 265.2 taccūrṇayed dvitripuṭaiḥ pañcabhir māritaṃ bhavet //
ĀK, 1, 4, 276.2 etaddrute vaheddhemni yāvaddaśaguṇaṃ bhavet //
ĀK, 1, 4, 281.2 svarṇaśeṣaṃ bhaved yāvat tāvat syāt svarṇabījakam //
ĀK, 1, 4, 283.2 svarṇaśeṣaṃ bhavedyāvat tāvatsyāddhemabījakam //
ĀK, 1, 4, 300.2 triṃśadguṇaṃ bhaved yāvat tāvad vāhyaṃ krameṇa ca //
ĀK, 1, 4, 302.1 dvandvamelopaliptāyāṃ dhamet tatkhoṭakaṃ bhavet /
ĀK, 1, 4, 304.1 dhaman dhaman daśaguṇaṃ yāvad bhavati bhairavi /
ĀK, 1, 4, 312.2 tāraśeṣaṃ bhaved yāvat tāvat syāt tārabījakam //
ĀK, 1, 4, 315.1 rajate dvādaśaguṇaṃ tadbhavettārabījakam /
ĀK, 1, 4, 318.1 tāraśeṣaṃ bhavedyāvat tāvatsyāttārabījakam /
ĀK, 1, 4, 341.2 pracālayellohadarvyā guḍapāko yathā bhavet //
ĀK, 1, 4, 344.2 navasāro'pi ca tathā gandhavatsa biḍo bhavet //
ĀK, 1, 4, 358.1 saptāhena bhavedenaṃ niyuñjyāddhemajāraṇe /
ĀK, 1, 4, 363.1 paceddinaṃ vinikṣipya jīrṇagrāso bhavedrasaḥ /
ĀK, 1, 4, 366.2 grāso 'jīrṇo yadi bhavetpācyaḥ kacchapayantrake //
ĀK, 1, 4, 370.2 navanītasamo dvyaṃśe golābho jārito bhavet //
ĀK, 1, 4, 371.1 abhrake samajīrṇe tu śatavedhī bhavedrasaḥ /
ĀK, 1, 4, 372.1 caturguṇe'bhrake jīrṇe tvayutāyurbhavetpriye /
ĀK, 1, 4, 376.2 vipruṣo muñcate devi chinnapakṣo bhavedrasaḥ //
ĀK, 1, 4, 377.2 vyomaṣaḍguṇajīrṇastu vṛddhasaṃjño bhavedrasaḥ //
ĀK, 1, 4, 380.2 tadabhāve bhavettīkṣṇamevaṃ dvandvāni jārayet //
ĀK, 1, 4, 386.1 jāraṇāyāṃ ca labdhāyāṃ jñānaṃ kaivalyadaṃ bhavet /
ĀK, 1, 4, 391.2 sa bhaveddaṇḍadhārī ca jīrṇagrāsastadā rasaḥ //
ĀK, 1, 4, 395.2 svarṇaśeṣaṃ bhavedyāvattāvaddhāmyaṃ punaḥ punaḥ //
ĀK, 1, 4, 423.1 yenopāyenābhrakādidrutir bhavati tacchṛṇu /
ĀK, 1, 4, 424.2 mūṣāyāṃ drāvayitvā tadabhrasatvaṃ drutir bhavet //
ĀK, 1, 4, 428.2 evaṃ kṛte hīrakasya drutir bhavati sūtavat //
ĀK, 1, 4, 429.1 padmarāgādiratnānāṃ drutireva kṛte bhavet /
ĀK, 1, 4, 439.2 dravaṃ caturguṇaṃ deyaṃ tailaśeṣaṃ yathā bhavet //
ĀK, 1, 4, 450.1 triguṇaṃ tadbhavedbījaṃ rañjakaṃ parameśvari /
ĀK, 1, 4, 457.2 daśavāraṃ bhaved etad bījaṃ sūtendrarañjakam //
ĀK, 1, 4, 462.1 ityevaṃ saptadhā dhāmyaṃ nāgaṃ svarṇanibhaṃ bhavet /
ĀK, 1, 4, 467.1 bījāni rañjitānyevaṃ bhaveyū rasarañjane /
ĀK, 1, 4, 476.2 dhameddhaṭhānmilatyeva vajrabījam idaṃ bhavet //
ĀK, 1, 4, 479.2 saptadhaivaṃ milatyeva vajrabījamidaṃ bhavet //
ĀK, 1, 4, 492.1 anena karmaṇā devi sūto baddhamukho bhavet /
ĀK, 1, 4, 495.2 tejaḥpuñjo bhavedyāvat tāvat kuryād dhaman dhaman //
ĀK, 1, 5, 4.2 gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhaved rasaḥ //
ĀK, 1, 5, 9.1 saptaśṛṅkhalikāyogāt koṭivedhī bhavedrasaḥ /
ĀK, 1, 5, 20.2 karmasaṃkhyāpramāṇena nāgo bhavati kāñcanam //
ĀK, 1, 5, 32.2 evaṃ caturguṇe jīrṇe sūtako balavān bhavet //
ĀK, 1, 5, 36.2 tāvattaṃ mardayetprājño yāvatkarma dṛḍhaṃ bhavet //
ĀK, 1, 5, 39.1 kuliśādi bhaved dagdhaṃ karīṣā tena mardayet /
ĀK, 1, 5, 41.1 anena kramayogena hyekādaśaguṇaṃ bhavet /
ĀK, 1, 5, 46.2 puṭena mārayedetadindragopanibhaṃ bhavet //
ĀK, 1, 5, 48.2 dhūmavedhī bhaveddevi punaḥ punaḥ prasāritaḥ //
ĀK, 1, 5, 55.2 anena kramayogena koṭivedhī bhavedrasaḥ //
ĀK, 1, 5, 60.2 dhūmāvaloke vedhī syāt bhavennirvāṇado'mbaraḥ //
ĀK, 1, 5, 63.1 same tu pannage jīrṇe daśavedhī bhavedrasaḥ /
ĀK, 1, 5, 63.2 dviguṇe śatavedhī syāt sahasraṃ triguṇe bhavet //
ĀK, 1, 5, 65.2 dattvā krameṇa deveśi koṭivedhī bhavedrasaḥ //
ĀK, 1, 5, 66.2 rogahartā rasaḥ syāttu samukhe tavadā bhavet //
ĀK, 1, 5, 67.1 tasmin śataguṇe jīrṇe rugjarāmṛtyuhā bhavet /
ĀK, 1, 5, 68.1 rugjarā maraṇaṃ jitvā śatavedhī raso bhavet /
ĀK, 1, 5, 70.1 brahmāyuḥ ṣoḍaśaguṇe koṭivedhī bhaved rasaḥ /
ĀK, 1, 5, 74.2 samajīrṇo bhavedbālo yauvanasthaścaturguṇaḥ //
ĀK, 1, 5, 79.1 catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhaved rasaḥ /
ĀK, 1, 5, 80.1 grāse rasāt tṛtīye ca kākaviṣṭhāsamo bhavet /
ĀK, 1, 5, 84.2 rasāyanaṃ pātanena rodhādāpyāyanaṃ bhavet //
ĀK, 1, 6, 5.1 laghvāhāro divā bhūtvā kṣudrādhānyākanāgaram /
ĀK, 1, 6, 11.1 sarvam etad bhavet prastham ekāṣṭhīlāgarūbalā /
ĀK, 1, 6, 24.2 pibet prātastridivasaṃ bhavet tat krimipātanam //
ĀK, 1, 6, 27.1 samyagjātabalo bhūtvā tataḥ kuryād rasāyanam /
ĀK, 1, 6, 28.2 māsena kāntirmedhā ca bhavatyeva na saṃśayaḥ //
ĀK, 1, 6, 30.2 tenāmaravapur bhūyānmahātejā bhaved dhruvam //
ĀK, 1, 6, 30.2 tenāmaravapur bhūyānmahātejā bhaved dhruvam //
ĀK, 1, 6, 45.1 dvitīye śukravṛddhiḥ syāt tṛtīye balavān bhavet /
ĀK, 1, 6, 47.1 upayuñjyānnavapalaṃ siddhimelāpakaṃ bhavet /
ĀK, 1, 6, 47.2 viniyuñjyād daśapalaṃ dvitīyaḥ śaṅkaro bhavet //
ĀK, 1, 6, 50.1 etat sarvaṃ rasānāṃ tu krāmaṇaṃ pūrvavad bhavet /
ĀK, 1, 6, 58.2 pāṣāṇaṃ mṛṇmayaṃ tatra spṛṣṭaṃ bhavati kāñcanam //
ĀK, 1, 6, 60.2 śulbāraṃ vaṅgaghoṣaṃ ca tatsvedāt tāratā bhavet //
ĀK, 1, 6, 63.2 tīkṣṇābhrakāntamāṣaikaṃ guṃjaikā dve'thavā bhavet //
ĀK, 1, 6, 66.1 baddhaśca rasarājo'yaṃ dehasiddhiprado bhavet /
ĀK, 1, 6, 72.2 tasya tiṣṭhanti kiṃkaryaḥ kāmarūpī bhavennaraḥ //
ĀK, 1, 6, 73.1 yad yad bhāvayate rūpaṃ tattadrūpadharo bhavet /
ĀK, 1, 6, 84.1 saṃtuṣṭaḥ sumanā bhūtvā rasaṃ seveta siddhidam /
ĀK, 1, 6, 107.1 rasājīrṇe bhavetkānte śoṣo mūrcchā bhramo jvaraḥ /
ĀK, 1, 6, 113.1 sukhībhavet tridivase rasasya krāmaṇaṃ bhavet /
ĀK, 1, 6, 115.2 asthivedhaḥ pañcamaḥ syātṣaṣṭho majjātmako bhavet //
ĀK, 1, 6, 117.2 trapu svarṇaṃ bhavenmāṃsavedhāt tīkṣṇaṃ ca kāñcanam //
ĀK, 1, 6, 118.2 rūpyaṃ svarṇaṃ bhavenmajjavedhāllohāni kāṃcanam //
ĀK, 1, 6, 119.1 śuklavedhena mṛtpātraṃ kāñcanaṃ bhavati priye /
ĀK, 1, 7, 2.1 tadā retaḥ sūtarūpapravāho'bhūttayormahān /
ĀK, 1, 7, 2.2 tatpravāhaprabhāvena vedhitā dṛṣado'bhavan //
ĀK, 1, 7, 24.2 dṛḍhaṃ kurvīta tadvajraṃ bhavedbhasma rasāyanam //
ĀK, 1, 7, 42.1 evaṃ kṛte hīrakasya drutir bhavati sūtavat /
ĀK, 1, 7, 42.2 padmarāgādiratnānāṃ drutir evaṃ kṛte bhavet //
ĀK, 1, 7, 45.2 bhaved bhasma varārohe jarādāridryamṛtyujit //
ĀK, 1, 7, 46.1 rasāyane bhavetsaukhyaṃ bhasma drutimṛdūdbhavam /
ĀK, 1, 7, 50.1 hemotpattiḥ purā proktā tathāpi trividhā bhavet /
ĀK, 1, 7, 50.2 rasavedhād bhaveccaikam itaratkṣetrasambhavam //
ĀK, 1, 7, 61.1 yāvaccheṣaṃ bhavet svarṇaṃ tāvad evaṃ dhamecchanaiḥ /
ĀK, 1, 7, 70.2 vāksiddhirdivyadṛṣṭiśca tripalena bhavetpriye //
ĀK, 1, 7, 71.2 tathā pañcapalenaiva divyātmajñānitā bhavet //
ĀK, 1, 7, 72.1 devi ṣaṭpalayogena siddhasādhyapadaṃ bhavet /
ĀK, 1, 7, 72.2 tathā saptapalenāpi vidyādharapadaṃ bhavet //
ĀK, 1, 7, 94.1 madhyamaṃ syāddvitrimukhaṃ nīcamekamukhaṃ bhavet /
ĀK, 1, 7, 104.2 evaṃ kṛtaṃ tu tatkāntasatvaṃ sattvatamaṃ bhavet //
ĀK, 1, 7, 107.1 tallohakṣiptam uṣṇāmbu śītalaṃ bhavati kṣaṇāt /
ĀK, 1, 7, 122.1 nirutthaṃ tadbhavedbhasma devi yojyaṃ rasāyane /
ĀK, 1, 7, 122.2 yāvatsyāttriphalā tasmād bhavedvāri caturguṇam //
ĀK, 1, 7, 125.2 lohapākaṃ pravakṣyāmi tadbhavettrividhaṃ priye //
ĀK, 1, 7, 129.1 māsamekaṃ tu seveta tasmācchuddhavapurbhavet /
ĀK, 1, 7, 138.2 tathā pañcadaśābde ca sarvalokapriyo bhavet //
ĀK, 1, 7, 140.1 kāntadrutirbhavedbhasma kāntalohasya bhasmavat /
ĀK, 1, 7, 141.2 śatādhiko bhavet kāntastvauṣadhānāṃ rasāyanam //
ĀK, 1, 7, 149.2 raktaṃ tasya rajorūpaṃ kṣaumaṃ śvetam abhūditi //
ĀK, 1, 7, 157.2 tatsevayā mahākuṣṭhaṃ maṇḍalākhyaṃ bhaveddhruvam //
ĀK, 1, 7, 165.1 kāntavatsatvapatanamabhrakasya bhavetpriye /
ĀK, 1, 7, 174.2 nirutthaṃ bhasma bhavati cāyurārogyadāyakam //
ĀK, 1, 7, 177.2 guñjāvṛddhirbhaveddevi sevetetthaṃ rasāyanam //
ĀK, 1, 7, 179.1 trivatsarānmahāroganāśanaṃ bhavati dhruvam /
ĀK, 1, 7, 181.1 navābde siddhatāmeti tato vidyādharo bhavet /
ĀK, 1, 7, 181.2 ekādaśābde tvindratvaṃ dvādaśe brahmatā bhavet //
ĀK, 1, 7, 183.1 aṇimādiyutaḥ svairī sarvajñaḥ sarvakṛdbhavet /
ĀK, 1, 7, 184.2 mūṣāyāṃ drāvayitvā tadabhrasatvadrutirbhavet //
ĀK, 1, 8, 5.2 ataḥ paraṃ ca sthavirāḥ bhaveyuste rasāyane //
ĀK, 1, 8, 6.2 tasmāddviguṇakālena yūnaḥ siddhirbhaveddhruvam //
ĀK, 1, 8, 10.2 ghanāyaskāntahīraṃ ca hemavajraṃ tato bhavet //
ĀK, 1, 8, 12.1 tathābhrarasayogaṃ syāttataḥ kāntarasaṃ bhavet /
ĀK, 1, 8, 12.2 ghanakāntarasaṃ devi paścāddhemarasaṃ bhavet //
ĀK, 1, 8, 13.2 ghanakāntaṃ hemasūtamato vajrarasaṃ bhavet //
ĀK, 1, 8, 19.1 pūrvottarottaraguṇā bhavanti prāṇavallabhe /
ĀK, 1, 8, 19.2 rasasya krāmaṇaṃ vajraṃ hemakāntaghanaṃ bhavet //
ĀK, 1, 8, 20.1 vajrasaṃkrāmaṇaṃ hema kāntaṃ vyoma bhavetpriye /
ĀK, 1, 8, 21.2 ekaikauṣadhasevāyāṃ yathoktaṃ krāmaṇaṃ bhavet //
ĀK, 1, 8, 22.2 triphalāmadhusarpīṃṣi sāmānyakrāmaṇaṃ bhavet //
ĀK, 1, 9, 6.2 sagandhakaṃ mardanaṃ ca pātanaṃ bhavati priye //
ĀK, 1, 9, 10.1 śuddho bhaveccaturyāmātpāradaḥ syādrasāyane /
ĀK, 1, 9, 22.2 mama drohī sa pāpiṣṭho mahāpātakavān bhavet //
ĀK, 1, 9, 36.1 cullyāṃ mṛdvagninā pācyaṃ dinaṃ bhasma bhavedrasaḥ /
ĀK, 1, 9, 45.1 sa bhavetkāntasevārhastvevamabhrakasevayā /
ĀK, 1, 9, 48.2 bhavet ṣoḍaśamāsāntājjarāvyādhibhirujjhitaḥ //
ĀK, 1, 9, 49.1 kāntasya sevayā paścādbhavetkāntābhrakārhakaḥ /
ĀK, 1, 9, 52.2 kāntābhrasatvabhajanāddhemasevārhako bhavet //
ĀK, 1, 9, 55.1 aṣṭaguñjāvadhir vṛddhir bhavet ṣoḍaśamāsataḥ /
ĀK, 1, 9, 56.1 valīpalitanirmuktastrikālaviṣajidbhavet /
ĀK, 1, 9, 59.2 ghanakāñcanayogena svarṇakāntārhako bhavet //
ĀK, 1, 9, 67.1 valladvādaśasaṃkhyātā parā vṛddhir bhavet priye /
ĀK, 1, 9, 67.2 māsaṣoḍaśayoge divyakāyo bhavennaraḥ //
ĀK, 1, 9, 70.1 vallāvadhir bhavedvṛddhirmāsaṣoḍaśayogataḥ /
ĀK, 1, 9, 71.1 vajrasya sevayā yogyo bhavedvajrābhrabhakṣaṇe /
ĀK, 1, 9, 73.2 caturguñjā parā vṛddhirbhavetṣoḍaśamāsataḥ //
ĀK, 1, 9, 74.2 sevayā ghanavajrasya kāntavajrārhako bhavet //
ĀK, 1, 9, 85.2 cirakālaṃ bhavejjīvī valīpalitavarjitaḥ //
ĀK, 1, 9, 90.1 etasya sevayā vajrahemakāntārhako bhavet /
ĀK, 1, 9, 97.1 māsaṣoḍaśayogena sākṣādindrasamo bhavet /
ĀK, 1, 9, 102.2 rasabhasma bhavecchubhraṃ yojyaṃ yoge rasāyane //
ĀK, 1, 9, 105.2 etasya sevayā devi hyabhrasūtārhako bhavet //
ĀK, 1, 9, 111.1 pārade'bhrakasatvasya jāraṇā bhavati priye /
ĀK, 1, 9, 116.1 etasya sevayā kāntasūtasevārhako bhavet /
ĀK, 1, 9, 116.2 mukhīkṛte sūtarāje yathābhūdabhrajāraṇā //
ĀK, 1, 9, 117.1 tathaiva kāntasatvasya jāraṇā bhavati priye /
ĀK, 1, 9, 118.1 evaṃvidhaṃ sabhasma bhāgamekaṃ bhavetpunaḥ /
ĀK, 1, 9, 122.1 etasya sevayā sūtaghanakāntārhako bhavet /
ĀK, 1, 9, 129.1 etasya sevayā sūtasvarṇasevārhako bhavet /
ĀK, 1, 9, 139.1 etasya sevayā kāntahemasūtārhako bhavet /
ĀK, 1, 9, 145.2 etasya sevayā svarṇakāntābhrarasabhug bhavet //
ĀK, 1, 9, 152.1 etasya sevayā sūtavajrasevārhako bhavet /
ĀK, 1, 9, 157.1 etasya sevayā vajrasūtavyomārhako bhavet /
ĀK, 1, 9, 161.2 etasya sevayā kāntavajrasūtārhako bhavet //
ĀK, 1, 9, 166.1 aṣṭaguñjāvadhir vṛddhir bhavetṣoḍaśamāsataḥ /
ĀK, 1, 9, 171.2 anupeyaṃ ca gokṣīraṃ vṛddhirguñjāṣṭakaṃ bhavet //
ĀK, 1, 9, 172.2 etasya sevayā hemavajrasūtārhako bhavet //
ĀK, 1, 9, 181.2 māsaṣoḍaśayogena siddho bhavati śāśvataḥ //
ĀK, 1, 9, 186.1 māsaṣoḍaśayogena bhavet siddhasamaḥ prabhuḥ /
ĀK, 1, 9, 195.2 saccidānandarūpo'yaṃ rasasevī bhaveddhruvam //
ĀK, 1, 10, 41.2 mardayed amlavargeṇa tryahāt piṣṭir bhavedrasaḥ //
ĀK, 1, 10, 78.1 piṣṭir bhavatyeṣa sūtaḥ piṣṭiṃ tāṃ punarāharet /
ĀK, 1, 10, 86.1 taptakhalve'mlavargeṇa tryahāt piṣṭir bhavedrasaḥ /
ĀK, 1, 10, 91.1 piṣṭirbhavet punastāṃ ca samādāya tataḥ priye /
ĀK, 1, 10, 100.1 piṣṭir bhavati sūtendrastāṃ piṣṭiṃ punarāharet /
ĀK, 1, 10, 106.2 etāni krāmaṇārhāṇi cauṣadhāni bhavanti hi //
ĀK, 1, 10, 134.2 sadāśivāyuḥ sa bhavet sarvānugrāhakaḥ prabhuḥ //
ĀK, 1, 10, 136.1 pṛthivyāṃ pṛthivīrūpaḥ śūnye śūnyātmako bhavet /
ĀK, 1, 11, 7.2 jīvātmikā bhavetṣaṣṭhī ghuṭikā piṇḍakoṣṭayuk //
ĀK, 1, 11, 11.1 sūtasevakaśuklaṃ ca jīvatattvaṃ bhavetpriye /
ĀK, 1, 11, 20.1 phenahīnam adhūmaṃ ca saṃtaptaṃ ca yadā bhavet /
ĀK, 1, 11, 22.1 dhamedgāḍhaṃ prayatnena tatkalkaṃ ca yadā bhavet /
ĀK, 1, 11, 25.1 rasaṃ kṣipettvandhritasya svarṇasya tatsamaṃ bhavet /
ĀK, 1, 11, 41.2 abhedyo 'yam akhaṇḍyaśca tvadāhyo bhavati priye //
ĀK, 1, 12, 13.2 kṣīrayuktāṃ ca saptāhaṃ sa sākṣādamaro bhavet //
ĀK, 1, 12, 17.2 koṭimaṃśaṃ tatastāmraṃ divyaṃ bhavati kāñcanam //
ĀK, 1, 12, 20.1 niśīthe candrasalilaṃ candraspṛṣṭaṃ bhavedyadā /
ĀK, 1, 12, 22.1 vajrakāyaḥ saumyarūpaḥ śāntātmā sa bhavennaraḥ /
ĀK, 1, 12, 25.2 kuṇḍe tasmiṃstadā tāni sthūlamīnā bhavanti ca //
ĀK, 1, 12, 27.2 kṣaṇamātraṃ bhavenmūrcchā tena paścādvibudhyate //
ĀK, 1, 12, 37.2 tatkṣīraṃ māsamātraṃ ca pibeddivyatanurbhavet //
ĀK, 1, 12, 42.2 tatphalānāṃ rasaṃ pītvā tena mūrcchā bhavetkṣaṇam //
ĀK, 1, 12, 43.1 prabuddho'sau bhavetsiddho jīved ā candrabhāskaram /
ĀK, 1, 12, 45.2 rudrākṣākārapāṣāṇāḥ sparśabhedā bhavanti te //
ĀK, 1, 12, 47.2 pāṣāṇāstāndhamedgāḍhaṃ tat sarvaṃ kāñcanaṃ bhavet //
ĀK, 1, 12, 54.1 na kaiściddṛśyate so'pi siddho bhavati tatkṣaṇāt /
ĀK, 1, 12, 58.1 vaktrāntardhārayettāṃ tu tatkṣaṇātkhecaro bhavet /
ĀK, 1, 12, 61.1 trailokyavijayī dhīro bhavedvīro jagattraye /
ĀK, 1, 12, 65.2 āveṣṭayettaṃ ca paṭamadṛśyo bhavati kṣaṇāt //
ĀK, 1, 12, 68.1 sparśavedhī bhavedetatsatyaṃ satyaṃ varānane /
ĀK, 1, 12, 72.2 snānānte tāni gṛhṇīyāttāvanmatsyā bhavanti hi //
ĀK, 1, 12, 74.1 tṛtīyāṃśaṃ svayaṃ bhakṣenmūrchito bhavati kṣaṇāt /
ĀK, 1, 12, 74.2 divyo bhavati siddho'yaṃ bilaṃ paśyati bhūtale //
ĀK, 1, 12, 76.2 pāṣāṇā hi phaṇākārāḥ sparśasaṃjñā bhavanti te //
ĀK, 1, 12, 79.2 divyo bhavati siddho'yaṃ valīpalitamṛtyujit //
ĀK, 1, 12, 82.2 kṣaṇaṃ mūrcchā bhavettena mūrcchānte ca payaḥ pibet //
ĀK, 1, 12, 84.2 tarasā vāyunā tulyastatkṣaṇādbhavati priye //
ĀK, 1, 12, 85.2 vaṅgasya palasāhasraṃ drāvitaṃ rajataṃ bhavet //
ĀK, 1, 12, 91.1 guñjāmātraṃ ca māsāntaṃ bālo bhavati mānavaḥ /
ĀK, 1, 12, 107.2 evaṃ gatabhayaś cīraḥ kuryāccet siddhibhāgbhavet //
ĀK, 1, 12, 110.1 vajrakāyo bhavettasya bhakṣaṇādeva mānavaḥ /
ĀK, 1, 12, 119.2 hāraṃ gale dhārayettaṃ tena sārasvataṃ bhavet //
ĀK, 1, 12, 126.1 pratyakṣo bhavatīśāno dadāti hi varaṃ param /
ĀK, 1, 12, 131.2 sthitvā mama patirbhūyā brahmāyuṣyāvadhi prabho //
ĀK, 1, 12, 135.2 tatsevayā bhavetsiddho rudratulyo mahābalaḥ //
ĀK, 1, 12, 136.2 vidyate pūrvavadyuktyā siddhirbhavati nānyathā //
ĀK, 1, 12, 138.1 khecaratvaṃ bhavettasya sādhakasya na saṃśayaḥ /
ĀK, 1, 12, 140.1 kṣipraṃ mūrcchā bhavettasya jīvedbrahmadinatrayam /
ĀK, 1, 12, 143.1 piṣṭvā kṣaudraghṛtābhyāṃ ca pibedyaḥ so'maro bhavet /
ĀK, 1, 12, 147.2 viṣṇutulyo bhavetsiddhaḥ sarvajñaḥ sarvagaḥ sukhī //
ĀK, 1, 12, 152.2 pṛṣṭhāttasya tṛṇaṃ grāhyaṃ tatsarvaṃ kāñcanaṃ bhavet //
ĀK, 1, 12, 153.2 jambūphalābhāḥ pāṣāṇāḥ sparśasaṃjñā bhavanti te //
ĀK, 1, 12, 159.1 mūṣikākārapāṣāṇāḥ sparśasaṃjñā bhavanti te /
ĀK, 1, 12, 164.2 bhavanti sapta lohāni svarṇaṃ taptāni sekataḥ //
ĀK, 1, 12, 169.1 puṣpaṃ patraṃ tadagre'sti sparśavedhakaraṃ bhavet /
ĀK, 1, 12, 178.2 divā naktaṃ bhavenmūrcchā vinidro bhavati svayam //
ĀK, 1, 12, 178.2 divā naktaṃ bhavenmūrcchā vinidro bhavati svayam //
ĀK, 1, 12, 179.2 sparśakāntasya sopānaṃ dvitīyaṃ bhavati priye //
ĀK, 1, 12, 180.2 sparśāḥ sarvā bhavantyete teṣu caikaṃ samāharet //
ĀK, 1, 12, 193.2 alābupātre saṃsthāpya koṭivedhī bhavettu saḥ //
ĀK, 1, 12, 195.1 śuṣkavaṃśaṃ ca tanmadhye kṣaṇaṃ kṣiptaṃ navaṃ bhavet /
ĀK, 1, 12, 195.2 patraṃ puṣpaṃ dinaikena bhavatyeva na saṃśayaḥ //
ĀK, 1, 12, 196.2 madhutulyaṃ pibettaṃ ca mūrcchā bhavati tatkṣaṇāt //
ĀK, 1, 13, 11.2 gandhako'yaṃ bhavatvasya nāmnā jātaṃ tu matpriye //
ĀK, 1, 13, 15.2 kṛṣṇavarṇo bhavecchūdraḥ priye syādadhamādhamaḥ //
ĀK, 1, 13, 24.2 bhṛṅgarājadrave kṣiptvā śuddhaṃ tadgandhakaṃ bhavet //
ĀK, 1, 13, 25.1 rase rasāyane yoge yojyaṃ sukhakaraṃ bhavet /
ĀK, 1, 13, 32.2 sarvavyādhipraśamanaṃ bhavenmāsatrayātpriye //
ĀK, 1, 13, 33.2 evamabdaprayogeṇa siddho bhavati śāmbhavi //
ĀK, 1, 14, 15.2 mustakaṃ saktukaṃ devi cāṣṭamaṃ kardamaṃ bhavet //
ĀK, 1, 14, 20.2 sarṣapākṛtibhiryuktaṃ bindubhiḥ sarṣapaṃ bhavet //
ĀK, 1, 14, 24.2 viṣaṃ yuktyāmṛtaṃ devi tadayuktyā viṣaṃ bhavet //
ĀK, 1, 14, 28.1 śuddhadeho virekādyaiḥ pathyāśī viṣabhugbhavet /
ĀK, 1, 14, 29.2 śarkarāsahitaṃ sevyaṃ kṣvelaṃ tadamṛtaṃ bhavet //
ĀK, 1, 14, 32.1 mātrayā sevitaṃ kṣvelam amṛtaṃ bhavati priye /
ĀK, 1, 14, 32.2 atimātraṃ yadi bhavedamṛtaṃ ca viṣāyate //
ĀK, 1, 14, 33.1 pramādādatimātraṃ cet tadā vegā bhavanti ca /
ĀK, 1, 14, 35.1 saptame ca nirutthānaṃ maraṇaṃ cāṣṭame bhavet /
ĀK, 1, 14, 42.7 hāṃ proṃ hāṃ anena nirviṣīkaraṇamantreṇa nirviṣīkaraṇārthaṃ viṣāturasya sarvāṅgaṃ daṇḍenāpāmārjayet svastho bhavati /
ĀK, 1, 14, 43.2 seveta māṃsaṃ saghṛtaṃ viṣadoṣaharaṃ bhavet //
ĀK, 1, 15, 10.2 niṣkavṛddhir bhavedevaṃ yāvatṣoḍaśaniṣkakam //
ĀK, 1, 15, 12.2 evaṃ tailopayogena māsājjñānī bhavennaraḥ //
ĀK, 1, 15, 14.2 vajradeho divyadṛṣṭiḥ pañcame khecaro bhavet //
ĀK, 1, 15, 16.1 varṣaikasevanāddevi bhavetsākṣātsadāśivaḥ /
ĀK, 1, 15, 20.1 taile jīrṇe samāpanne saṃjñā bhavati bhairavi /
ĀK, 1, 15, 21.2 kṣīrāhārī bhavennityamekaviṃśativāsaram //
ĀK, 1, 15, 22.1 vācāṃ patirbhaveddhīraḥ śrutaṃ dhārayate kṣaṇāt /
ĀK, 1, 15, 31.2 ekaikaṃ pratyekaṃ sevyamevaṃ māsatrayaṃ bhavet //
ĀK, 1, 15, 33.2 nāgāyutabalo dhīro vāyuvegagatirbhavet //
ĀK, 1, 15, 37.2 yāvatpalaṃ bhavedvṛddhistāvadevādhikaṃ na hi //
ĀK, 1, 15, 40.1 jitendriyaśca pathyāśī bhaved ā vatsaraṃ sudhīḥ /
ĀK, 1, 15, 40.2 daśavarṣasahasrāṇi jīvetsiddho bhaveddhruvam //
ĀK, 1, 15, 53.2 saṃvatsarācca brahmāyuḥ siddhaḥ sarvagato bhavet //
ĀK, 1, 15, 61.1 caturvidhā bhavet ca raktā pītā sitāsitā /
ĀK, 1, 15, 69.2 saṃvatsarāt sarvasiddhir bhavedbrahmāyuṣo naraḥ //
ĀK, 1, 15, 70.1 ghṛtopayuktā sā muṇḍī pūrvaphaladā bhavet /
ĀK, 1, 15, 76.2 tasya divyā bhavetprajñā rogahṛnmāsasevayā //
ĀK, 1, 15, 87.1 puṃsaḥ komalabījānāṃ bījaṃ garbhapradaṃ bhavet /
ĀK, 1, 15, 96.2 yāvatpiṇḍaṃ bhavettāvatsevyaṃ tatkarṣamātrakam //
ĀK, 1, 15, 106.2 jīrṇāyāṃ saṃyamī bhūtvā varṣāttejobalānvitaḥ //
ĀK, 1, 15, 107.1 paramāyurbhavenmartyo jarāvyādhivivarjitaḥ /
ĀK, 1, 15, 118.2 āyurviriñcitridinaṃ bhavenmṛtyujarojjhitam //
ĀK, 1, 15, 121.2 dine dine niṣkavṛddhiryāvaddvipalikaṃ bhavet //
ĀK, 1, 15, 137.1 māsaṣaṭkaprayogeṇa divyadeho bhavennaraḥ /
ĀK, 1, 15, 138.1 tasya mūtrapurīṣābhyāṃ śulbaṃ svarṇaṃ bhaveddhruvam /
ĀK, 1, 15, 147.2 ardhakarṣā bhavennīcā pathyā phalamudāhṛtam //
ĀK, 1, 15, 161.1 valīpalitanirmukto vatsarādbhavati dhruvam /
ĀK, 1, 15, 167.1 sauvarṇaṃ paṇamātraṃ ca dvipaṇaṃ rājataṃ bhavet /
ĀK, 1, 15, 172.2 sevetānudinaṃ karṣaṃ varṣādindrāyuṣo bhavet //
ĀK, 1, 15, 177.1 yuvā śatastrīrantā ca dhīraḥ sa subhago bhavet /
ĀK, 1, 15, 192.2 kṛṣṇo rasāyane rakto lohe roge sito bhavet //
ĀK, 1, 15, 212.2 yuvā bhavati vṛddho'pi sa jīveccharadaḥ śatam //
ĀK, 1, 15, 218.2 ṣaṇmāsāt siddhimāpnoti yoṣicchatarato bhavet //
ĀK, 1, 15, 232.2 atyantaṃ varjayenmadhyaṃ khādyaṃ bhavati sarvadā //
ĀK, 1, 15, 236.1 valīpalitanirmuktaḥ ṣoḍaśābdavayā bhavet /
ĀK, 1, 15, 236.2 evaṃ varṣaprayogeṇa bhavatyetair guṇairyutaḥ //
ĀK, 1, 15, 238.2 vidyādharo bhavenmartyo nātra kāryā vicāraṇā //
ĀK, 1, 15, 243.1 divyadṛṣṭiśca tejasvī dvimāsād dviṣahṛdbhavet /
ĀK, 1, 15, 256.2 ṣaṣṭhe māsi bhavedbālo vṛddho'pi balabuddhimān //
ĀK, 1, 15, 259.2 tāmimāṃ bhajatāṃ puṃsāṃ dehasiddhirbhaveddhruvam //
ĀK, 1, 15, 266.1 saṃvatsaraprayogeṇa triśatāyurbhavennaraḥ /
ĀK, 1, 15, 279.1 rodityeva muhuḥ kṛcchrāllabdhasaṃjño bhavennaraḥ /
ĀK, 1, 15, 280.1 kramādevaṃ bhavetsvasthaḥ sādhako'sau na saṃśayaḥ /
ĀK, 1, 15, 289.1 tadgarte vihitaṃ kṛtvā ṣaṇmāsātkanakaṃ bhavet /
ĀK, 1, 15, 290.1 adṛśyo'sau bhavenmartyaḥ sarvaiśvaryayuto balī /
ĀK, 1, 15, 291.2 kuryādvahnau pratapanaṃ tacchulbaṃ kāñcanaṃ bhavet //
ĀK, 1, 15, 292.1 atha pañcamamāse tu sadehaḥ khecaro bhavet /
ĀK, 1, 15, 292.2 sākṣādbrahmā bhaved devi śṛṇu ṣāṇmāsikaṃ phalam //
ĀK, 1, 15, 309.2 lolayitvā niṣkamātraṃ vṛddhiḥ karṣāvadhirbhavet //
ĀK, 1, 15, 311.1 dvādaśābdaprayogeṇa vajrakāyo bhavennaraḥ /
ĀK, 1, 15, 312.2 taistaiḥ sahaiva seveta tattadrogaharaṃ bhavet //
ĀK, 1, 15, 316.1 tataḥ smitamukho bhūtvā śaṅkaro lokaśaṃkaraḥ /
ĀK, 1, 15, 339.1 śivo mūlaṃ bhavedyasyāḥ śivamūlīti kathyate /
ĀK, 1, 15, 367.1 kṣīramadhye sitāṃ kṣiptvā tantupākaṃ bhavedbhiṣak /
ĀK, 1, 15, 390.2 bhavatyeva na sandehaḥ satyaṃ satyaṃ varānane //
ĀK, 1, 15, 394.1 ṣaṣṭhamāse bhavetsiddhir jarāmaraṇavarjitaḥ /
ĀK, 1, 15, 394.2 varṣānmanojavagatir nāgāyutabalo bhavet //
ĀK, 1, 15, 397.1 mantrajāpī bhavennityaṃ ṣaṇmāsādamaro bhavet /
ĀK, 1, 15, 397.1 mantrajāpī bhavennityaṃ ṣaṇmāsādamaro bhavet /
ĀK, 1, 15, 399.2 karṣaṃ prabhāte seveta maṇḍalātsiddhibhāgbhavet //
ĀK, 1, 15, 411.2 svādoścaturguṇaṃ kṣīraṃ madhupākaṃ yathā bhavet //
ĀK, 1, 15, 424.2 sāndrapākaṃ bhaveddhīmān saghṛtaṃ bhakṣayetsadā //
ĀK, 1, 15, 433.2 yauvanasthairyamātanyādāyuṣyaṃ paramaṃ bhavet //
ĀK, 1, 15, 450.1 dvādaśābdopayogena valīpalitahā bhavet /
ĀK, 1, 15, 465.2 bhavedvalijarāhīno dṛśyaḥ syāllaghudehavān //
ĀK, 1, 15, 479.2 tena tena yutā siddhā tattadrogaharā bhavet //
ĀK, 1, 15, 481.1 vākpaṭutvaṃ mukhollāso bhavedvyāyāmapeśalaḥ /
ĀK, 1, 15, 492.2 duḥkhaṃ ca mṛdukalpo'yaṃ svinnāṅgaśca bhavetpriye //
ĀK, 1, 15, 519.2 bhukteḥ prāgupayuñjīta paścātkṣīrāśano bhavet //
ĀK, 1, 15, 526.1 pūrṇamāsyāṃ pañcadaśachadopetā sadā bhavet /
ĀK, 1, 15, 543.2 divā suhṛdbhir viharedvāgyataśca vaśī bhavet //
ĀK, 1, 15, 547.1 pittāvasānaṃ sakṛmi vamanaṃ bhavati priye /
ĀK, 1, 15, 573.2 balaṃ gajasahasrāṇāṃ bhavedasya na saṃśayaḥ //
ĀK, 1, 15, 579.1 aṇimādyaṣṭasiddhiḥ syātsa sākṣādamaro bhavet /
ĀK, 1, 15, 591.1 punarvahnau pacettailaṃ yāvadaṃbhaḥkṣayaṃ bhavet /
ĀK, 1, 15, 603.1 vṛddho'pi taruṇo bhūyādvarṣātsarvagadojjhitaḥ /
ĀK, 1, 15, 608.1 saptāhāt kinnaradhvāno vatsarāt siddhibhāgbhavet /
ĀK, 1, 15, 611.1 yovasāpastadhā jīvennīrujaḥ sa mahānbhavet /
ĀK, 1, 15, 614.2 māsātsarvāmayān hanti varṣādāyuḥ śataṃ bhavet //
ĀK, 1, 15, 615.2 etatsaṃyojya siddhaṃ taccūrṇaṃ vellarikaṃ bhavet //
ĀK, 1, 15, 622.2 rogānaśeṣān ṣaṇmāsāddhanyāt saṃvatsarādbhavet //
ĀK, 1, 15, 634.1 bhavetpuṃrūpavāgdevī sarvaśāstrārthavedinī /
ĀK, 1, 16, 16.1 evaṃ varṣe kṛte nasye sahasrāyurbhavennaraḥ /
ĀK, 1, 16, 18.2 nīlotpalaṃ ca madhukaṃ prasthārdhaṃ ca pṛthagbhavet //
ĀK, 1, 16, 21.2 vatsarātpalitaṃ hanti sahasrāyurbhavennaraḥ //
ĀK, 1, 16, 43.1 jatrūrdhvarogā naśyanti tathā pādahitaṃ bhavet /
ĀK, 1, 16, 55.1 jīveddivyavapur bhūtvā sādhako nātra saṃśayaḥ /
ĀK, 1, 16, 59.1 palārdhaṃ bhakṣayennityaṃ varṣād vajravapur bhavet /
ĀK, 1, 16, 62.1 uddhṛtya lepayecchīrṣaṃ nasyakarmāmunā bhavet /
ĀK, 1, 16, 71.1 tallepāccikurāḥ kṛṣṇā bhaveyuḥ pañcamāsataḥ /
ĀK, 1, 16, 77.1 dinaikalepanāttena keśānāṃ rañjanaṃ bhavet /
ĀK, 1, 16, 84.2 mṛdvagninā pacetsarvaṃ tailaśeṣaṃ yathā bhavet //
ĀK, 1, 16, 102.1 tailena yadi kṛṣṇaṃ tadauṣadhaṃ siddhidaṃ bhavet /
ĀK, 1, 16, 118.2 atraiva tiṣṭha kalyāṇi mama kāryakarī bhava //
ĀK, 1, 16, 125.2 mā utpate mā nipate mā ca te cānyathā bhavet /
ĀK, 1, 17, 16.1 sandhyāvandanakarmādi kurvansvecchāśano bhavet /
ĀK, 1, 17, 28.1 jvarādiroge saṃjāta upavāso bhavedyadi /
ĀK, 1, 19, 2.3 kālādhīnaḥ sa tu bhavedanapāyo'mitaḥ sadā //
ĀK, 1, 19, 7.1 sa kālo lava ityuktastruṭī triṃśallavair bhavet /
ĀK, 1, 19, 10.1 yāmaiścaturbhir divasastathā rātrirbhavetpriye /
ĀK, 1, 19, 13.2 ṛtutrayaṃ syādayanaṃ dvābhyāṃ saṃvatsaro bhavet //
ĀK, 1, 19, 14.2 māghādimāsāḥ kramaśo bhavanti śiśirādayaḥ //
ĀK, 1, 19, 23.1 śleṣmakopaśca bhavati kālaḥ sarvottamo hyayam /
ĀK, 1, 19, 25.1 nairṛto vāyuratyugro vātyā cogrāsukhā bhavet /
ĀK, 1, 19, 29.1 śleṣmakṣayaścānudinaṃ tasmādvāyoścayo bhavet /
ĀK, 1, 19, 45.1 dinamāgneyarūpaṃ syād rātriḥ saumyamayī bhavet /
ĀK, 1, 19, 47.2 tadā jñeyamiti jñeyamādānaṃ tadbhavetpriye //
ĀK, 1, 19, 51.2 balinaḥ syuryatastasmātsūryaḥ kṣīṇarucir bhavet //
ĀK, 1, 19, 53.1 atrāmlalavaṇau svādū rasāḥ snigdhā bhavanti hi /
ĀK, 1, 19, 57.1 atha dairghyānniśānāṃ tu kṣudhā prātastarāṃ bhavet /
ĀK, 1, 19, 73.2 atrādānabhavaṃ rūkṣaṃ bhavecchīto mahattaraḥ //
ĀK, 1, 19, 110.1 tathā nocedbhaved dhātuśoṣo 'ntardāhamohabhāk /
ĀK, 1, 19, 156.1 bhajeduṣṇakaraṃ sarvaṃ śuddhakoṣṭho bhavennaraḥ /
ĀK, 1, 19, 182.2 rogā bhavanti tasmāttacchīlatyāgau śanairvrajet //
ĀK, 1, 19, 188.1 āmāśayāccyutaṃ tacca pittaṃ bhavati nirmalam /
ĀK, 1, 19, 192.2 kiṭṭaṃ tu dvividhaṃ cācchaṃ mūtraṃ sāndraṃ śakṛdbhavet //
ĀK, 1, 19, 193.2 dhātugāstu tato devi rasādraktaṃ bhavettataḥ //
ĀK, 1, 19, 194.1 māṃsaṃ māṃsādbhavenmedastasmādasthi prajāyate /
ĀK, 1, 19, 194.2 asthno majjā tataḥ śukraṃ śukrādgarbho bhavetpriye //
ĀK, 1, 19, 195.2 sirāśca kaṇḍarā māṃsātṣaṭ tvacaśca vasā bhavet //
ĀK, 1, 19, 198.2 kiṭṭaṃ prasādo bhavati dhātūnāṃ paripākataḥ //
ĀK, 1, 19, 202.1 taccāmbusadṛśaṃ svacchaṃ saumyaṃ garbhāya no bhavet /
ĀK, 1, 19, 203.2 evaṃ pākakrameṇaiva bhavetṣāṇmāturāṃbike //
ĀK, 1, 19, 204.2 caṅkramadbhojyadhātūnāṃ parivṛttiḥ sadā bhavet //
ĀK, 1, 19, 206.2 tadvṛddhau ca bhavedvṛddhistanmūlaṃ jīvitaṃ balam //
ĀK, 1, 19, 212.1 samyagbhuktaṃ pacetkāle tvārogyaphalado bhavet /
ĀK, 1, 19, 216.2 paśumartyamṛgāṇāṃ ca yavamātrānalo bhavet //
ĀK, 1, 20, 9.2 tvaṃ bhūstvamāpastvaṃ vahnistvaṃ vāyustvaṃ nabhaḥ śaśī //
ĀK, 1, 20, 19.2 padmapatram ivāmbhobhir nirliptahṛdayo bhavet //
ĀK, 1, 20, 25.1 bhagasaṃdrāvaṇānmuktir bhavecced gardabhādayaḥ /
ĀK, 1, 20, 26.1 retoviṇmūtrasevāyāṃ yadi muktirbhavetpriye /
ĀK, 1, 20, 26.2 kapiśca sūkarādyāśca kathaṃ muktā bhavanti te //
ĀK, 1, 20, 27.1 na kevalāmaratvācca na śivatvādbhavettathā /
ĀK, 1, 20, 32.1 kriyācyutau kuto yogo yogabhraṃśe na cidbhavet /
ĀK, 1, 20, 38.1 vyoma śabdātmakaṃ vāyuḥ śabdasparśātmako bhavet /
ĀK, 1, 20, 39.2 śabdarūparasasparśagandharūpā bhavet priye //
ĀK, 1, 20, 49.2 caturaśītilakṣāṇi hyāsanāni bhavanti hi //
ĀK, 1, 20, 83.1 mahāmudrāṃ ca yaḥ kuryātsa bhaveddehasiddhibhāk /
ĀK, 1, 20, 86.1 karṇāmayasamūhaghnaṃ mṛtyughnaṃ tatparaṃ bhavet /
ĀK, 1, 20, 94.1 mūrcchā bhavati sādhvī ca karmabandhabhayaṃ na hi /
ĀK, 1, 20, 100.2 aikyaṃ tadbindunā yāti tadā divyaṃ vapurbhavet //
ĀK, 1, 20, 115.1 sthire manasi jīvaśca sthiro bhavati bhairavi /
ĀK, 1, 20, 124.2 pūrayedyastu matimānnāḍīśuddhirato bhavet //
ĀK, 1, 20, 127.2 prāṇāyāmādiṣaṭkena pratyāhāro bhavecchive //
ĀK, 1, 20, 130.1 janmamṛtyū na bhavato jarārogaśca naśyati /
ĀK, 1, 20, 130.2 yuktiyuktena yogena cirāyuśca sukhī bhavet //
ĀK, 1, 20, 139.2 dhyātvāmṛtajharīmambām ardhābdena bhavetkaviḥ //
ĀK, 1, 20, 167.2 bhavedbrahmasamo yogī vaśīkṛtamanāḥ priye //
ĀK, 1, 20, 168.2 ghrāṇāgradṛṣṭirātmānaṃ dhyātvānandamayo bhavet //
ĀK, 1, 20, 169.2 nāsāgradṛṣṭirātmānaṃ dhyātvānandamayo bhavet //
ĀK, 1, 20, 170.2 jitaprāṇo bhavedyogī yogānandamayo bhavet //
ĀK, 1, 20, 170.2 jitaprāṇo bhavedyogī yogānandamayo bhavet //
ĀK, 1, 20, 172.1 brahmānandamayo yogī bhavatyeva na saṃśayaḥ /
ĀK, 1, 20, 173.1 śivam ātmānamācintya bhavejjñānamayo vaśī /
ĀK, 1, 20, 177.1 jalasaindhavayoryogādekatvaṃ ca yathā bhavet /
ĀK, 1, 20, 178.1 manaḥ pralīyate cānte yadā prāṇakṣayo bhavet /
ĀK, 1, 21, 28.1 mahāmṛtyuñjayaṃ devaṃ bhāvayenmṛtyujidbhavet /
ĀK, 1, 21, 84.1 vandhyānāṃ putrasampattiḥ kuṭīsaṃdarśanādbhavet /
ĀK, 1, 21, 85.1 kuṭīgatā bhaveyuste ye sevante rasāyanam /
ĀK, 1, 21, 92.2 ekamaṇḍalamātreṇa bāhyāntaḥ śucibhāg bhavet //
ĀK, 1, 21, 94.1 maṇḍalena caturthena nālikerāmbuvad bhavet /
ĀK, 1, 21, 95.2 saptamaṇḍalayogena bhavedindriyapāṭavam //
ĀK, 1, 21, 101.2 pañcatriṃśanmaṇḍalāntaṃ vajrakāyo bhavennaraḥ //
ĀK, 1, 21, 103.1 catvāriṃśanmaṇḍalāntaṃ saśarīraḥ khago bhavet /
ĀK, 1, 21, 108.2 śīlayetsatataṃ devi śuddhadeho bhavennaraḥ //
ĀK, 1, 22, 5.1 muktakeśāmbaro bhūtvā rātrau saṃyatamānasaḥ /
ĀK, 1, 22, 8.2 kṣīreṇa piṣṭamāloḍya pibedaśvabalo bhavet //
ĀK, 1, 22, 10.2 vidhāya tilakaṃ paśyetsarvavaśyo bhaveddhruvam //
ĀK, 1, 22, 12.1 sarvavaśyaṃ bhavetkṣīraiḥ piṣṭvā pāne gadāñjayet /
ĀK, 1, 22, 13.1 sūtreṇa bandhayeddhaste vīryastambho bhaveddhruvam /
ĀK, 1, 22, 14.1 haste baddhvā spṛśedyastu sā nārī vaśagā bhavet /
ĀK, 1, 22, 15.2 badhnīyāddakṣiṇe haste tenādṛśyo bhavennaraḥ //
ĀK, 1, 22, 19.1 strīṇāmañjanamātreṇa patirvaśyo bhaveddhruvam /
ĀK, 1, 22, 19.2 kṛttikāyāṃ śucirbhūtvā jambūvandākam āharet //
ĀK, 1, 22, 21.1 baddhvā haste spṛśedyaṃ yaṃ sarvavaśyo bhavennaraḥ /
ĀK, 1, 22, 25.2 tadeva bandhayeddhaste sarvavaśyo bhaveddhruvam //
ĀK, 1, 22, 30.2 taddadhnā yaḥ pibetprātaḥ sarvavyādhiharo bhavet //
ĀK, 1, 22, 32.2 tasya corabhayaṃ nāsti kare dyūtajayo bhavet //
ĀK, 1, 22, 33.2 haste baddhvā spṛśennārīṃ sā nārī vaśagā bhavet //
ĀK, 1, 22, 35.2 badhnīyāddakṣiṇe haste janavaśyo bhaveddhruvam //
ĀK, 1, 22, 45.1 nidhāpayeddhānyamadhye taddhānyaṃ tvakṣayaṃ bhavet /
ĀK, 1, 22, 46.1 sthāpayeddhānyamadhyena tadakṣayyaṃ kṣaṇādbhavet /
ĀK, 1, 22, 49.2 kare śirasi badhnīyādvyāghrādigrahahṛdbhavet //
ĀK, 1, 22, 50.2 baddhvā haste samastānāṃ sadhvadho bhavati dviṣām //
ĀK, 1, 22, 53.2 badhnanyo dhārayeddhaste tatspṛṣṭā strī vaśā bhavet //
ĀK, 1, 22, 57.1 sā durbhagā bhavetsatyamuddhṛte mokṣa ucyate /
ĀK, 1, 22, 58.1 baddhvā haste naraḥ kṣipraṃ durbhagaḥ subhago bhavet /
ĀK, 1, 22, 59.2 dakṣiṇe bandhayeddhaste strīvaśyaṃ bhavati dhruvam //
ĀK, 1, 22, 60.1 tadeva śirasā dhāryaṃ sarvasiddhirbhaved dhruvam /
ĀK, 1, 22, 61.1 dhārayecchirasā yuddhe sa bhavedaparājitaḥ /
ĀK, 1, 22, 65.2 puṭapākavidhānena tatsvarṇaṃ bhavati dhruvam //
ĀK, 1, 22, 66.2 bandhayeddakṣiṇe haste sadā dyūtajayo bhavet //
ĀK, 1, 22, 67.2 baddhvā kare spṛśedyaṃ yaṃ sa sa dāso bhaveddhruvam //
ĀK, 1, 22, 68.2 kṣīreṇa piṣṭvā prapibanmahānāgabalo bhavet //
ĀK, 1, 22, 70.2 bandhayeddakṣiṇe haste nityaṃ dyūtajayo bhavet //
ĀK, 1, 22, 72.1 kare śirasi badhnīyādvyāghrādigrahahṛdbhavet /
ĀK, 1, 22, 74.1 liṅgalepaṃ prakurvīta vīryastambho bhaveddhruvam /
ĀK, 1, 22, 75.1 vaṅgaṃ tu saptadhā devi tadvaṅgaṃ rajataṃ bhavet /
ĀK, 1, 22, 77.1 baddhvā haste samastānāmavadhyo bhavati dviṣām /
ĀK, 1, 23, 3.1 rasāyaneṣvaśaktānāṃ kathaṃ saukhyaṃ bhavetprabho /
ĀK, 1, 23, 31.1 sagandhakaṃ mardanaṃ ca pātanaṃ bhavati priye /
ĀK, 1, 23, 34.2 śuddho bhaveccaturyāmātpārado yogavāhakaḥ //
ĀK, 1, 23, 52.2 mṛto bhavati sūtendro yogyo roge rasāyane //
ĀK, 1, 23, 68.1 puṭe puṭe ca taddhiṅgu dadyātsūto mṛto bhavet /
ĀK, 1, 23, 75.2 taddrutiṃ patitāṃ kāṃsye kṛṣṇavarṇaṃ ca tadbhavet //
ĀK, 1, 23, 76.2 mṛto bhaveddinaikena tadbhasmākhilarogahṛt //
ĀK, 1, 23, 89.2 raso bhasma bhaveddevi nirutthaḥ syādrasāyanam //
ĀK, 1, 23, 90.2 amlaiḥ saṃmardayedgāḍhaṃ dinaṃ khalve tato bhavet //
ĀK, 1, 23, 93.1 karīṣāgnau bhavetsūtabhasma rogajarāpaham /
ĀK, 1, 23, 95.2 pūrvakrameṇa vipacedrasabhasma bhavecchubham //
ĀK, 1, 23, 98.2 rasabhasma bhaveddivyaṃ rugjarāmaraṇāpaham //
ĀK, 1, 23, 101.2 rasabhasma bhaveddivyaṃ sindūrāruṇasannibham //
ĀK, 1, 23, 104.2 tataśca sarvarogaghnaṃ rasabhasma bhavecchubham //
ĀK, 1, 23, 106.2 mṛto bhavedrasaḥ so'yaṃ sarvarogaharo bhavet //
ĀK, 1, 23, 106.2 mṛto bhavedrasaḥ so'yaṃ sarvarogaharo bhavet //
ĀK, 1, 23, 122.1 divārātraṃ karīṣāgnau pacedbhasma bhavedrasaḥ /
ĀK, 1, 23, 124.1 garbhayantre pacetpaścātkarīṣāgnau mṛto bhavet /
ĀK, 1, 23, 131.2 kuryātsūto bhavetpiṣṭiḥ sarvakarmasu siddhidaḥ //
ĀK, 1, 23, 136.2 svarṇapiṣṭirbhaveddivyā sarvavāñchitadāyinī //
ĀK, 1, 23, 139.1 yāvatpādāṃśakaṃ jīrṇaṃ gandhaṃ ca piṣṭikā bhavet /
ĀK, 1, 23, 146.1 evaṃ kuryāttrivāraṃ ca gandhapiṣṭir bhaved dhruvam /
ĀK, 1, 23, 147.2 karāṅgulyā khare gharme mardayet piṣṭikā bhavet //
ĀK, 1, 23, 149.1 gandhapiṣṭirbhaveddivyā sarvakarmakarī śubhā /
ĀK, 1, 23, 154.1 atha piṣṭiṃ samānīyād bhavetsā stambhitā priye /
ĀK, 1, 23, 171.1 pakvadāḍimabījābho baddho bhavati pāradaḥ /
ĀK, 1, 23, 173.2 yathā jīrṇo bhavedgandho bhūyo bhūyastathāpi ca //
ĀK, 1, 23, 180.2 dhattūrāntaiḥ pacedevaṃ baddho bhavati pāradaḥ //
ĀK, 1, 23, 190.1 vaṅkanālena tīvreṇa vahninā praharaṃ bhavet /
ĀK, 1, 23, 200.1 tato gajapuṭe deyaṃ samyagbaddho bhavedrasaḥ /
ĀK, 1, 23, 201.2 tasyāṃ pūrvarasaṃ kṣiptvā dhmāte baddho bhavedrasaḥ //
ĀK, 1, 23, 203.2 tatra pūrvarasaṃ baddhvā dhmāte baddho bhavedrasaḥ //
ĀK, 1, 23, 209.2 tathā dhamettato mūṣāṃ yathā sindūravad bhavet //
ĀK, 1, 23, 215.2 ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet //
ĀK, 1, 23, 240.2 dinaikena bhavetsiddho raso hairaṇyagarbhakaḥ //
ĀK, 1, 23, 245.2 tato nipīḍyate devi raso bhavati cottamaḥ //
ĀK, 1, 23, 249.1 samajīrṇe tu gagane śatavedhī bhavedrasaḥ /
ĀK, 1, 23, 251.1 gandhake samajīrṇe 'smin śatavedhī bhavedrasaḥ /
ĀK, 1, 23, 252.2 tattāraṃ jārayetsūte tatsūtaṃ bandhitaṃ bhavet //
ĀK, 1, 23, 257.1 ardhamāsaprayogeṇa pratyayogaṃ bhavetpriye /
ĀK, 1, 23, 257.2 tasya mūtrapurīṣeṇa śulbaṃ bhavati kāñcanam //
ĀK, 1, 23, 258.1 māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet /
ĀK, 1, 23, 265.1 caturthe caiva saptāhe koṭivedhī bhavedrasaḥ /
ĀK, 1, 23, 267.2 mahauṣadhyā rasenaiva mṛtasaṃjīvanaṃ bhavet //
ĀK, 1, 23, 272.2 dvipadīrajasā sārdhaṃ niruddhaḥ pannago bhavet //
ĀK, 1, 23, 273.2 tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ //
ĀK, 1, 23, 281.2 tāraṃ hemasamāṃśaṃ tu dvivarṇaṃ patitaṃ bhavet //
ĀK, 1, 23, 310.3 divyauṣadhyā yadā devi rasendro mardito bhavet //
ĀK, 1, 23, 311.1 kālikārahitaḥ sūtastadā bhavati pārvati /
ĀK, 1, 23, 317.1 bhakṣite tolakaikena sparśavedhī bhavennaraḥ /
ĀK, 1, 23, 320.2 jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt //
ĀK, 1, 23, 323.1 mārayetpannagaṃ devi śakragopanibhaṃ bhavet /
ĀK, 1, 23, 331.1 bhakṣayettaṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet /
ĀK, 1, 23, 333.2 śatāṃśavedhakartāyaṃ dehasiddhikaro bhavet //
ĀK, 1, 23, 338.1 tasya mūle tu saṃkṣipte kṣīraṃ raktaṃ bhavetkṣaṇāt /
ĀK, 1, 23, 339.1 śulbapatraṃ viliptaṃ tu bhaveddhema puṭatrayāt /
ĀK, 1, 23, 341.1 ekameva bhavennālaṃ tasyā romapraveṣṭanam /
ĀK, 1, 23, 341.2 tasyāgre ca bhavetpuṣpaṃ śukatuṇḍasya sannibham //
ĀK, 1, 23, 343.2 vedhayetsarvalohāni kāñcanāni bhavanti ca //
ĀK, 1, 23, 345.2 āvartitaṃ bhavedyāvajjāyate'rkasamaprabham //
ĀK, 1, 23, 352.2 sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam //
ĀK, 1, 23, 357.2 kṣīramadhye kṣipetkṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt //
ĀK, 1, 23, 358.2 dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt //
ĀK, 1, 23, 359.1 raktāṃbaradharo bhūtvā raktamālyānulepanaḥ /
ĀK, 1, 23, 362.1 ekaviṃśativāreṇa śuddhaṃ śulbaṃ bhaviṣyati /
ĀK, 1, 23, 364.1 patralepapratīvāpaiścandrārkaṃ kāñcanaṃ bhavet /
ĀK, 1, 23, 368.1 ṣaṇmāse tu vyatikrānte sa ghaṭaḥ kāñcanaṃ bhavet /
ĀK, 1, 23, 369.1 prativāpena siñcet taddhema tāmrasamaṃ bhavet /
ĀK, 1, 23, 390.2 mardayetpāradaṃ prājño rasabandho bhaviṣyati //
ĀK, 1, 23, 391.1 toyamadhye vinikṣipya gulikā vajravadbhavet /
ĀK, 1, 23, 395.2 taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam //
ĀK, 1, 23, 397.2 lepayettārapatrāṇi dhmātaṃ bhavati kāñcanam //
ĀK, 1, 23, 419.2 ahorātroṣito bhūtvā baliṃ tatra nivedayet //
ĀK, 1, 23, 421.2 pītamātreṇa tenaiva mūrchito bhavati kṣaṇāt //
ĀK, 1, 23, 422.2 saptarātraprayogeṇa candravannirmalo bhavet //
ĀK, 1, 23, 423.2 ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ //
ĀK, 1, 23, 424.2 mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādghuṭikā bhavet //
ĀK, 1, 23, 432.1 tatpuṭena bhaveddevi sindūrāruṇasannibham /
ĀK, 1, 23, 433.2 sahasrāṃśena tasyaiva tāraṃ bhavati kāñcanam //
ĀK, 1, 23, 439.2 athavā bhāvayettaṃ tu yāvaccūrṇaṃ tu mardayet tadbhavet //
ĀK, 1, 23, 440.1 tena nāgaṃ pratīvāpya ṣoḍaśāṃśena khaṃ bhavet /
ĀK, 1, 23, 443.1 niṣiktaṃ caiva tattoyaistāraṃ bhavati kāñcanam /
ĀK, 1, 23, 445.1 andhamūṣāgataṃ dhmātaṃ nirbījaṃ kanakaṃ bhavet /
ĀK, 1, 23, 462.1 tasya mūtramalasvedaiḥ śulbaṃ bhavati kāñcanam /
ĀK, 1, 23, 463.1 mardayet khalvapāṣāṇe naṣṭapiṣṭaṃ bhavettataḥ /
ĀK, 1, 23, 464.1 antardhānaṃ kṣaṇādgacchedvidyādharapatir bhavet /
ĀK, 1, 23, 468.1 tasya mūtrapurīṣeṇa śulbaṃ bhavati kāñcanam /
ĀK, 1, 23, 470.1 tena lepitamātreṇa śulvaṃ bhavati kāñcanam /
ĀK, 1, 23, 476.1 taṃ mukhe dhārayenmāsaṃ vajrakāyo bhavettataḥ /
ĀK, 1, 23, 477.1 yāvatpalaṃ tasya malaiḥ śulbaṃ bhavati kāñcanam /
ĀK, 1, 23, 477.2 uṣṇodapācitān khādet kulutthānkṣīrapo bhavet //
ĀK, 1, 23, 504.2 māsenaikena deveśi naṣṭapiṣṭirbhaviṣyati //
ĀK, 1, 23, 505.1 māsamātraṃ samaśnīyātsa bhavedajarāmaraḥ /
ĀK, 1, 23, 511.2 jale kṣiptāni lohāni śailabhūtāni bhakṣayet //
ĀK, 1, 23, 512.1 kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ /
ĀK, 1, 23, 516.2 yadā bhavati tacchailaṃ gṛhītvā cūrṇayettataḥ //
ĀK, 1, 23, 517.2 bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet //
ĀK, 1, 23, 521.1 tena tāraṃ ca śulbaṃ ca kāṃcanaṃ bhavati dhruvam /
ĀK, 1, 23, 529.2 śailodake kṣipettatra gulikā vajravadbhavet //
ĀK, 1, 23, 530.1 pūrvavatsāraṇā kāryā pūrvavatsiddhidā bhavet /
ĀK, 1, 23, 530.2 dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet //
ĀK, 1, 23, 531.2 dhāryamāṇā mukhe saivamayutāyuṣyadā bhavet //
ĀK, 1, 23, 534.1 pañcabhirdaśakoṭiḥ syātṣaḍbhiḥ koṭiśataṃ bhavet /
ĀK, 1, 23, 542.2 naṣṭacchāyo bhavetso'yamadṛśyo devadānavaiḥ //
ĀK, 1, 23, 543.1 lakṣavarṣasahasrāṇi nirvalīpalito bhavet /
ĀK, 1, 23, 548.2 raṇe rājakule dyūte divye kāme jayo bhavet //
ĀK, 1, 23, 549.2 vibhītakādisambhūtakāṃjikasya samaṃ bhavet //
ĀK, 1, 23, 553.1 akṣayo hyajaraścaiva bhavettena mahābalaḥ /
ĀK, 1, 23, 573.2 hāṭakena samāyuktaṃ gulikā khecarī bhavet //
ĀK, 1, 23, 582.1 tatkhoṭaṃ dhārayedvaktre hyadṛśyo bhavati dhruvam /
ĀK, 1, 23, 585.1 baddhasya jīryate grāso jīrṇasya ca mukhaṃ bhavet /
ĀK, 1, 23, 587.1 vasudehakaro devi sāmānyo hi bhavedayam /
ĀK, 1, 23, 587.2 grāsahīnastu yo baddho divyasiddhikaro bhavet //
ĀK, 1, 23, 591.2 pīṭhikādrutisaṃkocais trividhaṃ bandhanaṃ bhavet //
ĀK, 1, 23, 595.2 bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ //
ĀK, 1, 23, 607.1 ṣaḍguṇena tu sūtena tṛtīyā saṅkalī bhavet /
ĀK, 1, 23, 607.2 daśaguṇena sūtena caturthī saṅkalī bhavet //
ĀK, 1, 23, 608.1 pañcādaśaguṇeneśi pañcamī saṅkalī bhavet /
ĀK, 1, 23, 608.2 ekaviṃśadguṇeneśi ṣaṣṭhī saṅkalikā bhavet //
ĀK, 1, 23, 609.2 ṣaṭtriṃśadguṇite baddhā bhavetsaṅkalikāṣṭamī //
ĀK, 1, 23, 614.1 saṃkalaiḥ sakalairbaddhe vedho daśaguṇo bhavet /
ĀK, 1, 23, 625.2 saptamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ //
ĀK, 1, 23, 627.2 svacchandagamano bhūtvā śivarūpo bhavennaraḥ //
ĀK, 1, 23, 627.2 svacchandagamano bhūtvā śivarūpo bhavennaraḥ //
ĀK, 1, 23, 630.1 prāgvaccheṣaṃ kriyājātaṃ pūrvavacca phalaṃ bhavet /
ĀK, 1, 23, 630.2 vajrabandho bhavetsiddho devadānavadurjayaḥ //
ĀK, 1, 23, 632.2 dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ //
ĀK, 1, 23, 638.1 dvātriṃśāṃśena hemārdhaṃ mātṛkāryadhikaṃ bhavet /
ĀK, 1, 23, 641.2 svedayeddevadeveśi yāvadbhavati golakaḥ //
ĀK, 1, 23, 648.2 andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt //
ĀK, 1, 23, 651.2 saṃvatsaraprayogeṇa hyayutāyurbhavennaraḥ //
ĀK, 1, 23, 653.1 andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt /
ĀK, 1, 23, 655.1 rañjayetsaptavārāṇi bhavetkuṅkumasannibhaḥ /
ĀK, 1, 23, 660.1 mardayenmadhyamāmlena golakaṃ bhavati kṣaṇāt /
ĀK, 1, 23, 667.1 andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt /
ĀK, 1, 23, 679.1 andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tadrasaḥ /
ĀK, 1, 23, 684.2 andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt //
ĀK, 1, 23, 686.1 taptakhalve tu saṃmardya golakaṃ bhavati kṣaṇāt /
ĀK, 1, 23, 691.2 andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt //
ĀK, 1, 23, 692.2 mardayenmātuluṅgāmlairgolako bhavati kṣaṇāt //
ĀK, 1, 23, 694.2 mardayenmātuluṅgāmlairgolako bhavati kṣaṇāt //
ĀK, 1, 23, 704.2 siddhaṃ bhasma bhavellohaśalākena ca cālayet //
ĀK, 1, 23, 705.2 andhamūṣāgataṃ dhmātaṃ tāraṃ bhavati śobhanam //
ĀK, 1, 23, 706.2 patre dāhe kaṣe chede tattāraṃ śāśvataṃ bhavet //
ĀK, 1, 23, 713.1 mardyamānaṃ prayatnena golakaṃ bhavati kṣaṇāt /
ĀK, 1, 23, 732.2 susūkṣmā ravakā bhūtvā hyekībhāvaṃ vrajanti ca //
ĀK, 1, 24, 3.1 naṣṭapiṣṭaṃ ca śuṣkaṃ ca dhmātaṃ khoṭo bhavetpriye /
ĀK, 1, 24, 8.1 eṣa devi raso divyo dehadravyakaro bhavet /
ĀK, 1, 24, 9.2 sudhmātā mūkamūṣāyāṃ khoṭo bhavati cākṣayaḥ //
ĀK, 1, 24, 11.1 taddhmātaṃ khoṭatāṃ yātaṃ dehalohakaraṃ bhavet /
ĀK, 1, 24, 14.2 ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ //
ĀK, 1, 24, 17.1 śuddhabhasma bhavetsarvaṃ punarhemnaḥ śataṃ kṣipet /
ĀK, 1, 24, 18.2 bhavedagnisaho devi tato rasavaro bhavet //
ĀK, 1, 24, 18.2 bhavedagnisaho devi tato rasavaro bhavet //
ĀK, 1, 24, 19.1 sarvavedhī bhavetsūtaḥ koṭivedhī mahārasaḥ /
ĀK, 1, 24, 21.2 ekatra mardayet khalve cūrṇaṃ bhavati taddvayam //
ĀK, 1, 24, 23.1 dhamettadandhamūṣāyāṃ yāvatkhoṭo bhaviṣyati /
ĀK, 1, 24, 25.1 svedayejjārayeccaiva tato vahnisaho bhavet /
ĀK, 1, 24, 27.2 svedito marditaścaiva māsādagnisaho bhavet //
ĀK, 1, 24, 33.2 dinamekamidaṃ devi mardayitvā mṛto bhavet //
ĀK, 1, 24, 35.1 saptadvandvajamekaikaṃ saptame'ṣṭapalaṃ bhavet /
ĀK, 1, 24, 37.2 pūrvavadbandhanaṃ devi koṭivedhī bhavedrasaḥ //
ĀK, 1, 24, 39.1 mardayecchāgaraktena dhmātaṃ khoṭo bhavetpriye /
ĀK, 1, 24, 39.2 sa sūtaḥ śatavedhī tu sa tu vyādhiharo bhavet //
ĀK, 1, 24, 43.2 tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ //
ĀK, 1, 24, 44.2 tena nāgaśatāṃśena śulbaṃ raktanibhaṃ bhavet //
ĀK, 1, 24, 46.2 triṃśadbhāgā militvā tu bhavanti suravandite //
ĀK, 1, 24, 48.1 andhayitvā dhameddevi khoṭo bhavati śobhanaḥ /
ĀK, 1, 24, 48.2 tena khoṭadaśāṃśena viddho nāgo'ruṇo bhavet //
ĀK, 1, 24, 49.1 tena nāgena viddhaṃ tu śulbaṃ guñjāruṇaṃ bhavet /
ĀK, 1, 24, 49.2 tena śulbena tāraṃ tu viddhaṃ bhavati kāñcanam //
ĀK, 1, 24, 52.1 tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ /
ĀK, 1, 24, 52.2 pūrvoktaṃ vedhayedetannirbījaṃ kanakaṃ bhavet //
ĀK, 1, 24, 56.1 andhamūṣāgato dhmātaḥ khoṭo bhavati śobhanaḥ /
ĀK, 1, 24, 60.1 dhamet khoṭo bhavecchvetakācaṭaṅkaṇayogataḥ /
ĀK, 1, 24, 65.1 naṣṭapiṣṭaṃ ca śuṣkaṃ ca dhmātaḥ khoṭo bhavettataḥ /
ĀK, 1, 24, 65.2 candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam //
ĀK, 1, 24, 70.2 dvipale brāhmamāyuṣyaṃ tripale vaiṣṇavaṃ bhavet //
ĀK, 1, 24, 71.1 catuṣpale ca pañcatvamīśaḥ pañcapale bhavet /
ĀK, 1, 24, 71.2 ṣaṭpale bhakṣite devi sadāśivatanurbhavet //
ĀK, 1, 24, 75.2 gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt //
ĀK, 1, 24, 81.2 dolayed ravitāpena piṣṭikā bhavati kṣaṇāt //
ĀK, 1, 24, 95.2 saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ //
ĀK, 1, 24, 97.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ //
ĀK, 1, 24, 100.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
ĀK, 1, 24, 106.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
ĀK, 1, 24, 111.1 mahāvartigataṃ dhmātaṃ khoṭaṃ bhavati sūtakaḥ /
ĀK, 1, 24, 113.1 anena kramayogena koṭivedhī bhavedrasaḥ /
ĀK, 1, 24, 115.2 dhamayetkhadirāṅgāraiḥ khoṭo bhavati cākṣayaḥ //
ĀK, 1, 24, 116.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
ĀK, 1, 24, 119.2 puṭanaiḥ saptabhir devi piṣṭikāstambhanaṃ bhavet //
ĀK, 1, 24, 123.2 varṣeṇaikena sa bhavedvalīpalitavarjitaḥ //
ĀK, 1, 24, 126.2 dattvā laghupuṭaṃ dhmātaḥ khoṭo bhavati śobhanaḥ //
ĀK, 1, 24, 128.2 pūrvavat kramayogena khoṭo bhavati śobhanaḥ //
ĀK, 1, 24, 136.1 tatkṣaṇādeva sūtasya divyadeho bhavennaraḥ /
ĀK, 1, 24, 143.2 tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavetpriye //
ĀK, 1, 24, 146.1 pūrvavatkramayogena khoṭo bhavati śobhanaḥ /
ĀK, 1, 24, 147.1 ahorātraṃ trirātraṃ vā cūrṇabandhaṃ bhavettataḥ /
ĀK, 1, 24, 148.2 pūrvavatpiṣṭikāyogāt khoṭo bhavati śobhanaḥ //
ĀK, 1, 24, 149.2 bhavedvahnisahaḥ kṣipraṃ sūtakaḥ sarvakarmakṛt //
ĀK, 1, 24, 154.1 bhavetsaṅkalikāyogādvedho daśaguṇottaraḥ /
ĀK, 1, 24, 163.2 bhavetsaṅkalikāyogādvedho daśaguṇottaraḥ //
ĀK, 1, 24, 186.1 sa raso jāyate devi mūrchito rañjito bhavet /
ĀK, 1, 24, 197.1 yastu tāṃ dhārayenmūrdhni vīryaṃ tasya sthiraṃ bhavet /
ĀK, 1, 24, 207.1 pūrvavatkramayogena vīryastambhakaraṃ bhavet /
ĀK, 1, 25, 5.3 arkātape tīvratare vimardyātpiṣṭirbhavetsā navanītarūpā //
ĀK, 1, 25, 8.1 bhavetpātanapiṣṭī sā tathā rūpyādibhiḥ kṛtā /
ĀK, 1, 25, 32.2 nirvāhaṇaviśeṣeṇa tadvadvarṇaṃ bhavedyadā //
ĀK, 1, 25, 68.2 bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ //
ĀK, 1, 25, 69.1 sukhaṃ prakaṭamūṣāyāṃ bhavec cātiguṇottaraḥ /
ĀK, 1, 25, 69.2 jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet //
ĀK, 1, 25, 95.1 evaṃ kṛte raso grāsalolupo mukhavān bhavet /
ĀK, 1, 25, 95.2 kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum //
ĀK, 1, 26, 5.2 ṣoḍaśāṅgulavistāraḥ khalvo bhavati vartulaḥ //
ĀK, 1, 26, 13.2 kṛtaḥ kāntāyasā so'yaṃ bhavetkoṭiguṇo rasaḥ //
ĀK, 1, 26, 38.1 evaṃrūpaṃ bhavedyantram āntarālikasaṃjñakam /
ĀK, 1, 26, 58.1 vahnimṛtsā bhavedghoravahnitāpasahā khalu /
ĀK, 1, 26, 74.2 evaṃ ca ṣaḍguṇaṃ gandhaṃ bhuktvā sūto 'ruṇo bhavet //
ĀK, 1, 26, 88.2 yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ tāvadeva hi //
ĀK, 1, 26, 89.1 jāyate rasasaṃdhānaṃ ḍhekīyantramidaṃ bhavet /
ĀK, 1, 26, 150.1 upādānaṃ bhavettasyā mṛttikā lohameva ca /
ĀK, 1, 26, 171.2 sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet //
ĀK, 1, 26, 208.1 bhaved ākarakoṣṭhīyaṃ kharāṇāṃ sattvapātane /
ĀK, 1, 26, 220.1 anapsu majjanaṃ rekhāpūrṇatā puṭato bhavet /
ĀK, 1, 26, 241.2 varāhapuṭasaṃjñaṃ hi gajasaṃjñaṃ puṭe bhavet //
ĀK, 2, 1, 19.2 punarevaṃ prakartavyaṃ suśuddho gandhako bhavet //
ĀK, 2, 1, 31.1 evaṃ kṛtaṃ saptavāraṃ śuddhaṃ bhavati gandhakam /
ĀK, 2, 1, 45.2 pakvāmraphalasambhūtarasavarṇā bhaveddrutiḥ //
ĀK, 2, 1, 87.2 tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet //
ĀK, 2, 1, 103.2 śuddhaṃ bhavati mākṣīkaṃ sarvayogeṣu yojayet //
ĀK, 2, 1, 114.2 andhamūṣāgataṃ dhmātaṃ sattvaṃ guñjānibhaṃ bhavet //
ĀK, 2, 1, 116.1 pūrvavaddhamanāt sattvam indragopasamaṃ bhavet /
ĀK, 2, 1, 117.2 mūkamūṣāgataṃ dhmātaṃ satvaṃ maṇinibhaṃ bhavet //
ĀK, 2, 1, 121.1 vyomavadvaṅkanālena sattvaṃ śulbanibhaṃ bhavet /
ĀK, 2, 1, 122.2 pūrvavadvidhamettena sattvaṃ lākṣānibhaṃ bhavet //
ĀK, 2, 1, 125.1 sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanādbhavet /
ĀK, 2, 1, 138.1 śukladīptiraśabdaśca yadā vaiśvānaro bhavet /
ĀK, 2, 1, 148.1 yantraistriḥ saptadhā kuryāttattadrogaharaṃ bhavet /
ĀK, 2, 1, 148.2 ayaṃ viśeṣasaṃskārastattadrogaharo bhavet //
ĀK, 2, 1, 154.2 viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet //
ĀK, 2, 1, 156.2 viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet //
ĀK, 2, 1, 161.2 evaṃ niścandrakaṃ vyoma kajjalābhaṃ mṛtaṃ bhavet //
ĀK, 2, 1, 173.1 ruddhvā ruddhvā puṭaistvevaṃ niścandraṃ cābhrakaṃ bhavet /
ĀK, 2, 1, 212.2 vahnau kṣiptaṃ bhavedyattalliṅgākāraṃ hyadhūmakam //
ĀK, 2, 1, 249.1 bhaved ayastāmranibham etanmāyūratutthakam /
ĀK, 2, 1, 271.1 sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /
ĀK, 2, 1, 286.2 gharṣaṇe gairikacchāyaṃ srotoñjanamidaṃ bhavet //
ĀK, 2, 1, 325.2 dolāyantre pacettāvadyāvannirmalatā bhavet //
ĀK, 2, 2, 7.2 abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //
ĀK, 2, 2, 11.1 raktābhaṃ pītavarṇaṃ ca dvividhaṃ kāñcanaṃ bhavet /
ĀK, 2, 2, 21.2 saptavāraṃ tataḥ karmayogyaṃ hema bhaved dhruvam //
ĀK, 2, 2, 49.1 prajñāvīryasvarakaram aiśvaryaṃ dhāraṇādbhavet //
ĀK, 2, 3, 3.2 kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet //
ĀK, 2, 3, 4.1 tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet /
ĀK, 2, 3, 18.2 catvāriṃśatpuṭairevaṃ pacettāraṃ mṛtaṃ bhavet //
ĀK, 2, 4, 14.1 bhavedrasāyanakaraṃ dehalohakaraṃ param /
ĀK, 2, 4, 15.2 sarvadoṣavinirmuktaṃ bhavedamṛtasannibham //
ĀK, 2, 4, 24.2 sitaśarkarayāpyekaṃ puṭaṃ deyaṃ mṛtaṃ bhavet //
ĀK, 2, 4, 26.2 evaṃ saptapuṭaiḥ pakvaṃ tāmrabhasma bhaved dhruvam //
ĀK, 2, 4, 29.2 svāṅgaśītaṃ tataścūrṇaṃ mṛtaṃ bhavati niścitam //
ĀK, 2, 4, 47.2 nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet //
ĀK, 2, 4, 47.2 nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet //
ĀK, 2, 4, 49.1 śuṣkaṃ gajapuṭe pacyātsarvadoṣaharaṃ bhavet /
ĀK, 2, 5, 14.1 saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet /
ĀK, 2, 5, 14.2 anena kramayogena drāvakaṃ bhavati priye //
ĀK, 2, 5, 47.1 saṃpeṣya gālayedvastre satyaṃ vāritaraṃ bhavet /
ĀK, 2, 5, 61.1 triphalākvāthasaṃyuktaṃ dinaikena mṛto bhavet /
ĀK, 2, 5, 66.3 pāke dugdhaṃ bhavati śikharākāratā naiva bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
ĀK, 2, 5, 72.1 lohamadhyagataṃ tāraṃ pūrvamānaṃ bhavedyadi /
ĀK, 2, 5, 76.2 yadyadrogaharair yogais tattadrogaharaṃ bhavet //
ĀK, 2, 6, 11.1 ekaviṃśatpuṭairvaṅgo mṛto bhavati rogahā /
ĀK, 2, 6, 25.1 vaṅgaṃ śuddhaṃ bhavettadvannāgo nāgāsthimūtrataḥ /
ĀK, 2, 7, 2.1 rītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet /
ĀK, 2, 7, 13.1 vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham /
ĀK, 2, 7, 46.2 mṛdusattvaṃ bhavecchubhraṃ rugjarāmṛtyunāśanam //
ĀK, 2, 7, 51.1 mṛdu śubhraṃ bhavet tasya rugjarāmṛtyunāśanam /
ĀK, 2, 7, 62.2 evaṃ krameṇa dhamayetsaptadhā nirmalaṃ bhavet //
ĀK, 2, 7, 68.2 sindūrapāṭalacchāyam abhrasatvaṃ bhavecchive //
ĀK, 2, 7, 81.2 yadyadrogaharair dravyais tattadrogaharaṃ bhavet //
ĀK, 2, 7, 86.1 evaṃ viṃśatidhā kuryātsindūrābhaṃ bhaveddhruvam /
ĀK, 2, 7, 93.2 yojayedanupānairvā tattadrogaharaṃ bhavet //
ĀK, 2, 8, 10.1 siṃhale tu bhavedraktaṃ padmarāgam anuttamam /
ĀK, 2, 8, 17.1 mātaṅgoragamīnapotriśirasastvaksāraśaṅkhāmbubhṛcchuktīnām udarācca mauktikamaṇiḥ spaṣṭaṃ bhavedaṣṭadhā /
ĀK, 2, 8, 28.1 viddhaṃ kṛṣṇaṃ laghutamaṃ pravālaṃ doṣakṛd bhavet /
ĀK, 2, 8, 33.1 tacchāyāśyāmalo deśaḥ so 'bhūnmarakatākaraḥ /
ĀK, 2, 8, 34.2 bhavedaṣṭavidhā chāyā maṇermarakatasya ca //
ĀK, 2, 8, 73.2 vajraṃ tu vaiśyajātīyaṃ pūrvavattanmṛtaṃ bhavet //
ĀK, 2, 8, 75.1 vajraṃ tacchūdrajātīyaṃ tena samyagbhavenmṛtam /
ĀK, 2, 8, 79.2 samuddhṛtya punastadvatsaptavārairmṛto bhavet //
ĀK, 2, 8, 89.2 anena kramayogena mṛto bhavati niścitam //
ĀK, 2, 8, 98.2 evaṃ saptapuṭaiḥ pakvamekaikena kṛtaṃ bhavet //
ĀK, 2, 8, 105.1 tadgolasthaṃ pacedvajraṃ pūrvataile mṛtaṃ bhavet /
ĀK, 2, 8, 108.1 dhmāpitaṃ pūrvavatsecyaṃ saptavārairmṛtaṃ bhavet /
ĀK, 2, 8, 110.1 taptaṃ taptaṃ ca tadvajraṃ śatavārairmṛtaṃ bhavet /
ĀK, 2, 8, 111.2 secayettāpayedekaviṃśadvārānmṛtaṃ bhavet //
ĀK, 2, 8, 114.2 peṣitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam //
ĀK, 2, 8, 121.2 dinaṃ vā dhārayetkakṣe mṛdurbhavati niścitam //
ĀK, 2, 8, 131.1 bhavedvajraudanaṃ sākṣātpaścādāhārya yojayet /
ĀK, 2, 8, 131.2 sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet //
ĀK, 2, 8, 134.1 ḍolāyantreṇa dhānyāmle drutaṃ māsāṣṭakādbhavet /
ĀK, 2, 8, 141.1 sitacchāyo bhavedvipro raktaḥ kṣatriyajātikaḥ /
ĀK, 2, 8, 149.1 yo dadhāti śarīre'sya saurir maṅgalado bhavet /
ĀK, 2, 8, 166.2 atha bhavati sūryakāntaḥ tapanamaṇistāpanaśca ravikāntaḥ /
ĀK, 2, 8, 169.1 padmarāgodbhave sthāne vividhaṃ sphaṭikaṃ bhavet /
ĀK, 2, 8, 171.1 sūryakānto bhaveduṣṇo nirmalaśca rasāyanam /
ĀK, 2, 8, 186.2 śaṅkhakundendusaṅkāśaṃ satvaṃ vaikrāntajaṃ bhavet //
ĀK, 2, 8, 188.1 pūrvavaddhamanātsatvamindragopanibhaṃ bhavet /
ĀK, 2, 8, 189.1 ajāmūtrairdinaikaṃ tu sattvaṃ rajatavadbhavet /
ĀK, 2, 8, 201.1 puṭanāt saptavāreṇa rājāvarto mṛto bhavet /
ĀK, 2, 8, 205.2 tadā nirgatya taccañcor bahudhā sasyako'bhavat //
ĀK, 2, 8, 213.1 āṭarūṣarase svinno vimalo vimalo bhavet /
ĀK, 2, 9, 13.2 divyauṣadhyā yadā devi rasendro mardito bhavet //
ĀK, 2, 9, 14.1 kālikārahitaḥ sūtaḥ sadā bhavati pārvati /
ĀK, 2, 9, 32.2 ekameva bhavennālaṃ tasyā romapraveṣṭanam //
ĀK, 2, 9, 33.1 tasyāgre ca bhavetpuṣpaṃ śukatuṇḍasya sannibham /
ĀK, 2, 9, 35.1 vedhayetsarvalohāni kāñcanāni bhavanti ca /
ĀK, 2, 9, 80.2 apattrāsau bhaved vindhye nātyuccā rasabandhinī //
ĀK, 2, 9, 81.1 ādye varṣe bhavedamlā bhavettiktā dvitīyake /
ĀK, 2, 9, 81.1 ādye varṣe bhavedamlā bhavettiktā dvitīyake /
Āryāsaptaśatī
Āsapt, 1, 37.2 prāgalbhyam adhikam āptuṃ vāṇī bāṇo babhūveti //
Āsapt, 2, 3.2 bakavighasapaṅkasārā na cirāt kāveri bhavitāsi //
Āsapt, 2, 24.2 tadgatim icchantyaḥ sakhi bhavanti viphalaśramāḥ hāsyāḥ //
Āsapt, 2, 33.2 mama sakhyāḥ patasi kare paśyāmi yathā ṛjur bhavasi //
Āsapt, 2, 44.2 asyāḥ premṇaḥ pātraṃ na bhavasi sarito rasasyeva //
Āsapt, 2, 58.2 khalam api tudanti meḍhībhūtaṃ madhyastham ālambya //
Āsapt, 2, 66.1 antarbhūto nivasati jaḍe jaḍaḥ śiśiramahasi hariṇa iva /
Āsapt, 2, 68.2 jyākārmukayoḥ kaścid guṇabhūtaḥ kaścid api bhartā //
Āsapt, 2, 75.1 āloka eva vimukhī kvacid api divase na dakṣiṇā bhavasi /
Āsapt, 2, 81.1 āropitā śilāyām aśmeva tvaṃ bhaveti mantreṇa /
Āsapt, 2, 189.2 ko bhavati ratnakaṇṭakam amṛte kasyārucir udeti //
Āsapt, 2, 209.2 mama naukādvitayārpitaguṇa iva hṛdayaṃ dvidhā bhavati //
Āsapt, 2, 215.1 granthilatayā kim ikṣoḥ kim apabhraṃśena bhavati gītasya /
Āsapt, 2, 235.2 kānte mama gantavyā bhūr etair eva picchilitā //
Āsapt, 2, 276.2 āśleṣo bālānāṃ bhavati khalānāṃ ca sambhedaḥ //
Āsapt, 2, 293.2 rākeva viṣṭiyuktā bhavato 'bhimatāya niśi bhavatu //
Āsapt, 2, 299.1 dharmārambhe'py asatāṃ parahiṃsaiva prayojikā bhavati /
Āsapt, 2, 309.1 nottapane na snehaṃ harati na nirvāti na malino bhavati /
Āsapt, 2, 317.2 bhāra iva viṣamabhāryaḥ sudurvaho bhavati gṛhavāsaḥ //
Āsapt, 2, 353.1 priya āyāte dūrād abhūta iva saṅgamo 'bhavat pūrvaḥ /
Āsapt, 2, 357.2 jāyājita iti rūḍhā janaśrutir me yaśo bhavatu //
Āsapt, 2, 381.1 priya āyāto dūrād iti yā prītir babhūva gehinyāḥ /
Āsapt, 2, 390.2 kālindīpuṭabhedaḥ kāliyapuṭabhedanaṃ bhavati //
Āsapt, 2, 405.1 bhavati nidāghe dīrghe yatheha yamuneva yāminī tanvī /
Āsapt, 2, 411.1 bhavitāsi rajani yasyām adhvaśramaśāntaye padaṃ dadhatīm /
Āsapt, 2, 432.2 sajjanayoḥ stanayor iva nirantaraṃ saṃgataṃ bhavati //
Āsapt, 2, 473.2 bhavati bhavanaṃ tad anyat prāgvaṃśaḥ parṇaśālā vā //
Āsapt, 2, 480.1 rūpaguṇahīnahāryā bhavati laghur dhūlir anilacapaleva /
Āsapt, 2, 487.2 pūrṇo bhavati suvṛttas tuṣārarucir apacaye vakraḥ //
Āsapt, 2, 509.2 magnamahīnistāre hariḥ paraṃ stabdharomābhūt //
Āsapt, 2, 531.1 vaiguṇye'pi hi mahatā vinirmitaṃ bhavati karma śobhāyai /
Āsapt, 2, 548.1 śocyaiva sā kṛśāṅgī bhūtimayī bhavatu guṇamayī vāpi /
Āsapt, 2, 555.2 phalam etasya bhaviṣyati tava caṇḍīcaraṇareṇumṛjā //
Āsapt, 2, 582.2 vātād avāritād api bhavati gavākṣānilaḥ śītaḥ //
Āsapt, 2, 637.1 subhaga vyajanavicālanaśithilabhujābhūd iyaṃ vayasyāpi /
Āsapt, 2, 646.2 sa vyaṅga eva bhavati prathamo vinatātanūja iva //
Āsapt, 2, 647.1 sajjana eva hi vidyā śobhanāyai bhavati durjane moghā /
Āsapt, 2, 648.2 pīyūṣe'pi hi bheṣajabhāvopanate bhavaty aruciḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //
ĀVDīp zu Ca, Sū., 1, 1, 14.0 tadevaṃ yaducyate prayojanābhidhāyivākyapravṛttāv api prayojanamabhidhātavyaṃ tathā cānavasthā iti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 1, 15.0 athetyādi sūtre 'thaśabdo brahmādipraṇītatantreṣv alpāyurmedhasāmarthānavadhāraṇasya tathābhīṣṭadevatānamaskāraśāstrakaraṇārthagurvājñālābhayor ānantarye prayukto'pi śāstrādau svarūpeṇa maṅgalaṃ bhavatyudakāharaṇapravṛttodakumbhadarśanam iva prasthitānām //
ĀVDīp zu Ca, Sū., 1, 1, 16.0 granthādau maṅgalasevānirastāntarāyāṇāṃ granthakartṛśrotṝṇām avighneneṣṭalābho bhavatīti yuktaṃ maṅgalopādānam //
ĀVDīp zu Ca, Sū., 1, 1, 23.0 granthakaraṇe ca gurvanumatipratipādanena granthasyopādeyatā pradarśitā bhavati //
ĀVDīp zu Ca, Sū., 1, 1, 24.0 yat punaḥ śiṣyapraśnānantaryārthatvam athaśabdasya varṇyate tanna māṃ dhinoti nahi śiṣyān puro vyavasthāpya śāstraṃ kriyate śrotṛbuddhisthīkāre tu śāstrakaraṇaṃ yuktaṃ na ca buddhisthīkṛtāḥ praṣṭāro bhavanti //
ĀVDīp zu Ca, Sū., 1, 1, 31.0 tena dīrghaṃjīvitīyaṃ vyākhyāsyāma ityanena tantraṃ prati vyākhyānapratijñā labdhā bhavati punar dīrghaṃjīvitīyam iti padam āvartyādhyāyapadasamabhivyāhṛtam adhyāyavyākhyānapratijñāṃ lambhayati //
ĀVDīp zu Ca, Sū., 1, 1, 33.0 ataśca yaducyate akṛtatantrapratijñasyādhyāyapratijñā ūnakāyamāneti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 1, 34.0 yadi vā adhyāyapratijñaivāstu tayaiva tantrapratijñāpyarthalabdhaiva na hy adhyāyas tantravyatiriktaḥ tenāvayavavyākhyāne tantrasyāpyavayavino vyākhyā bhavatyeva yathā aṅgulīgrahaṇena devadatto'pi gṛhīto bhavati //
ĀVDīp zu Ca, Sū., 1, 1, 34.0 yadi vā adhyāyapratijñaivāstu tayaiva tantrapratijñāpyarthalabdhaiva na hy adhyāyas tantravyatiriktaḥ tenāvayavavyākhyāne tantrasyāpyavayavino vyākhyā bhavatyeva yathā aṅgulīgrahaṇena devadatto'pi gṛhīto bhavati //
ĀVDīp zu Ca, Sū., 1, 1, 50.0 yenāvyavahitaḥ sajātīyavyavahito vā dhātor upasargo bhavati //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 3.0 atra smāha iti smaśabdaprayogena bhūtamātra eva liḍarthe laṭ sme iti laṭ na bhūtānadyatanaparokṣe ātreyopadeśasyāgniveśaṃ pratyaparokṣatvāt //
ĀVDīp zu Ca, Sū., 1, 2, 4.0 yathā ca bhūtamātre liḍ bhavati tathāca darśayiṣyāmaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 4.0 yathā ca bhūtamātre liḍ bhavati tathāca darśayiṣyāmaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 5.0 bhagaṃ pūjitaṃ jñānaṃ tadvān yathoktam utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim //
ĀVDīp zu Ca, Sū., 1, 2, 8.0 atrerapatyamātreyaḥ anena viśuddhavaṃśatvaṃ darśitaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 2, 9.0 atrānye varṇayanti caturvidhaṃ sūtraṃ bhavati gurusūtraṃ śiṣyasūtraṃ pratisaṃskartṛsūtram ekīyasūtraṃ ceti //
ĀVDīp zu Ca, Sū., 1, 2, 12.2 itiśabdena ca prakāravācinā dīrghaṃjīvitīyaṃ vyākhyāsyāma iti parāmṛśyate tenāha smeti bhūtānadyatanaparokṣa eva bhavati pratisaṃskartāraṃ pratyātreyopadeśasya parokṣatvāt //
ĀVDīp zu Ca, Sū., 1, 2, 13.0 anena ca nyāyena tamuvāca bhagavānātreya ityādāv api liḍvidhir upapanno bhavati //
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 1, 2, 22.0 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya vā gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 2, 23.0 bhavati tu bhāvayituṃ yathā purā vyākhyātaṃ tasmāttadeva nyāyyamiti //
ĀVDīp zu Ca, Sū., 1, 18.1, 7.0 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti //
ĀVDīp zu Ca, Sū., 1, 23.2, 8.0 anena prakaraṇena bharadvājasyāyurvedāgame viśeṣeṇārthitvānna preraṇamiti darśitaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 23.2, 11.0 atra cendreṇa divyadṛśā bharadvājābhiprāyam agrata eva buddhvāyurveda upadiṣṭaḥ tena bharadvājasyendrapṛcchādīha na darśitaṃ kiṃvā bhūtam apīndrapṛcchādi granthavistarabhayād iha na likhitam //
ĀVDīp zu Ca, Sū., 1, 29.2, 4.0 eṣāṃ cottaratra lakṣaṇaṃ ṣaṇṇāṃ padārthānāṃ viśvarūpāṇāṃ bhaviṣyati tenaitat tatraiva vyākaraṇīyam //
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Sū., 1, 43.2, 7.0 jīvitapradātṛtvādāyurvedasya puṇyatamatvaṃ boddhavyaṃ yataś caturvargasādhanībhūtajīvitapradam eva sarvottamaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 44.2, 3.0 sarvabhāvānāmityatra sarvaśabdaḥ kṛtsnavācī bhavanti sattāmanubhavantīti bhāvā dravyaguṇakarmāṇītyarthaḥ natu bhavantyutpadyanta iti bhāvāḥ tathā sati pṛthivyādiparamāṇūnāṃ nityānāṃ sāmānyasya pārthivadvyaṇukādivṛddhaṃ kāryam asaṃgṛhītaṃ syāt //
ĀVDīp zu Ca, Sū., 1, 44.2, 3.0 sarvabhāvānāmityatra sarvaśabdaḥ kṛtsnavācī bhavanti sattāmanubhavantīti bhāvā dravyaguṇakarmāṇītyarthaḥ natu bhavantyutpadyanta iti bhāvāḥ tathā sati pṛthivyādiparamāṇūnāṃ nityānāṃ sāmānyasya pārthivadvyaṇukādivṛddhaṃ kāryam asaṃgṛhītaṃ syāt //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 6, 2, 1.0 mātrāśitīye mātrāvadāhārasya balādihetutvaṃ pratipāditaṃ tacca ṛtusātmyamapekṣya kṛtasyāhārasya bhavati tena ṛtupravibhāgapūrvakam ṛtusātmyābhidhāyakaṃ tasyāśitīyaṃ brūte //
ĀVDīp zu Ca, Sū., 6, 5.2, 11.0 nanvetāvataivādityacandravātānāṃ balavattvamabalavattvaṃ ca kathaṃ bhavatītyāha tāvetāvityādi //
ĀVDīp zu Ca, Sū., 6, 5.2, 15.0 kālartvādīnāṃ nirvṛtipratyayabhūtā niṣpattikāraṇabhūtāḥ upadiśyante ācāryaiḥ iti śeṣaḥ kālaḥ saṃvatsaro'yanadvayaṃ ca ṛtavaḥ śiśirādayaḥ dehasya balaṃ dehabalam //
ĀVDīp zu Ca, Sū., 6, 5.2, 15.0 kālartvādīnāṃ nirvṛtipratyayabhūtā niṣpattikāraṇabhūtāḥ upadiśyante ācāryaiḥ iti śeṣaḥ kālaḥ saṃvatsaro'yanadvayaṃ ca ṛtavaḥ śiśirādayaḥ dehasya balaṃ dehabalam //
ĀVDīp zu Ca, Sū., 6, 5.2, 17.0 pratyayabhūtā ityatra bhūtaśabda upamāne //
ĀVDīp zu Ca, Sū., 6, 5.2, 17.0 pratyayabhūtā ityatra bhūtaśabda upamāne //
ĀVDīp zu Ca, Sū., 6, 6, 6.0 tīvrāśca rūkṣāśca tīvrarūkṣāḥ yadi vā tīvraṃ raukṣyaṃ yeṣāṃ te tīvrarūkṣāḥ etaccādāne tīvreṇa raviṇā sambandhād vāyorbhavati yogavāhitvādvāyoḥ //
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
ĀVDīp zu Ca, Sū., 6, 7, 6.0 vātastviha meghasambandhāhitaśaityo'rkatāpaparipanthī bhavati śaśino'vyāhatabalatvaṃ sūryasya paripanthino'bhihatapratāpatvād anuguṇamedhavātavarṣaṇayogācca //
ĀVDīp zu Ca, Sū., 6, 8.3, 1.0 samprati śiśirādau balahrāsaḥ pratipādito varṣādau ca balotkarṣas tatra śiśire durbalā varṣāsu balavantaḥ prāṇino bhavantītyādidurgrahaṃ niṣeddhum āha ādāvante cetyādi //
ĀVDīp zu Ca, Sū., 6, 8.3, 3.0 evaṃ manyate visargaprakarṣāhitabalaprakarṣaḥ puruṣa ādānasyādau śiśire stokakṣīyamāṇabalo'pi balavān bhavati yathā pauṣamāsāntāhitavṛddhiprakarṣā niśā māghaphālgunayoḥ kṣīyamāṇāpi divasānmahatyeva bhavati //
ĀVDīp zu Ca, Sū., 6, 8.3, 3.0 evaṃ manyate visargaprakarṣāhitabalaprakarṣaḥ puruṣa ādānasyādau śiśire stokakṣīyamāṇabalo'pi balavān bhavati yathā pauṣamāsāntāhitavṛddhiprakarṣā niśā māghaphālgunayoḥ kṣīyamāṇāpi divasānmahatyeva bhavati //
ĀVDīp zu Ca, Sū., 11, 43, 2.0 vikārāṇāṃ hetavo bhavantīti sambandhaḥ tathā samayogayuktāḥ samyagyogayuktāḥ prakṛtihetavo bhavantīti yojyaṃ prakṛtiḥ ārogyam //
ĀVDīp zu Ca, Sū., 11, 43, 2.0 vikārāṇāṃ hetavo bhavantīti sambandhaḥ tathā samayogayuktāḥ samyagyogayuktāḥ prakṛtihetavo bhavantīti yojyaṃ prakṛtiḥ ārogyam //
ĀVDīp zu Ca, Sū., 12, 4, 1.2 dāruṇatvaṃ calatvaṃ calatvāt evaṃ dīrghaṃjīvitīyoktaṃ calatvamuktaṃ bhavati yadi vā dāruṇatvaṃ śoṣaṇatvātkāṭhinyaṃ karotīti /
ĀVDīp zu Ca, Sū., 12, 7.2, 1.7 etenaitaduktaṃ bhavati yadyapi vāyunā vātakāraṇānāṃ vātaśamanānāṃ vā tathā sambandho nāsti tathāpi śarīrasambaddhais tair vātasya śarīracāriṇaḥ sambandho bhavati tataśca vātasya samānaguṇayogādvṛddhir viparītaguṇayogācca hrāsa upapanna eveti //
ĀVDīp zu Ca, Sū., 12, 7.2, 1.7 etenaitaduktaṃ bhavati yadyapi vāyunā vātakāraṇānāṃ vātaśamanānāṃ vā tathā sambandho nāsti tathāpi śarīrasambaddhais tair vātasya śarīracāriṇaḥ sambandho bhavati tataśca vātasya samānaguṇayogādvṛddhir viparītaguṇayogācca hrāsa upapanna eveti //
ĀVDīp zu Ca, Sū., 12, 8.5, 1.0 śarīrāśarīracarasyeti vātasvarūpakathanaṃ tena śarīreṣu carata iti bahiḥ śarīrebhyo veti ca punaruktaṃ na bhavati //
ĀVDīp zu Ca, Sū., 20, 8, 2.0 yadyapi prāṇādibhedabhinnasya vāyoḥ pṛthageva sthānāni vakṣyati yathā sthānaṃ prāṇasya śīrṣoraḥkaṇṭhajihvāsyanāsikāḥ ityādi tathāpīdaṃ vaiśeṣikaṃ sthānaṃ jñeyaṃ yato'tra prāyo vātavikārā bhavanti bhūtāśca durjayāḥ atra ca vijite vāte sarvavātavikārāvajaya iti //
ĀVDīp zu Ca, Sū., 20, 8, 2.0 yadyapi prāṇādibhedabhinnasya vāyoḥ pṛthageva sthānāni vakṣyati yathā sthānaṃ prāṇasya śīrṣoraḥkaṇṭhajihvāsyanāsikāḥ ityādi tathāpīdaṃ vaiśeṣikaṃ sthānaṃ jñeyaṃ yato'tra prāyo vātavikārā bhavanti bhūtāśca durjayāḥ atra ca vijite vāte sarvavātavikārāvajaya iti //
ĀVDīp zu Ca, Sū., 20, 11.2, 19.0 atra kasyacidaṅgasya pādādeḥ śūlādayo'bhihitā na hastādīnāṃ tatra ye'bhihitāste pradhānabhūtāḥ prāyobhāvitvena anuktāstu vātavikārāṇām aparisaṃkhyeyatvena grāhyāḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 14.0 tatra dravyabhedād ādhārabhedenāśritasyāpi rasasya bhedo bhavati āśrayo hi kāraṇaṃ kāraṇabhedācca kāryabhedo 'vaśyaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 14.0 tatra dravyabhedād ādhārabhedenāśritasyāpi rasasya bhedo bhavati āśrayo hi kāraṇaṃ kāraṇabhedācca kāryabhedo 'vaśyaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 10.0 kiṃbhūtā bhaumādayo bhūtavikārā āśrayā ityāha prakṛtivikṛtivicāradeśakālavaśā iti vaśaśabdo 'dhīnārthaḥ sa ca prakṛtyādibhiḥ pratyekaṃ yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 32.0 yathā dūrād avijñāyamānaviśeṣavarṇe vastuni rūpasāmānyapratītir bhavati na śuklatvādiviśeṣabuddhiḥ tathānurase 'vyaktībhāvo bhavati pradhānaṃ vyaktaṃ rasamanugato 'vyaktatvenetyanurasaḥ yathā veṇuyave madhure kaṣāyo 'nurasaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 32.0 yathā dūrād avijñāyamānaviśeṣavarṇe vastuni rūpasāmānyapratītir bhavati na śuklatvādiviśeṣabuddhiḥ tathānurase 'vyaktībhāvo bhavati pradhānaṃ vyaktaṃ rasamanugato 'vyaktatvenetyanurasaḥ yathā veṇuyave madhure kaṣāyo 'nurasaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 39.0 eṣāmāśrayaguṇakarmasaṃsvādānāṃ viśeṣān ekaiko 'pi madhurādir āśrayate na ca tasmād āśrayādibhedād anyatvam āśritasya madhurāder bhavati //
ĀVDīp zu Ca, Sū., 26, 9.3, 40.0 evaṃ manyate yadyapi śālimudgaghṛtakṣīrādayo madhurasyāśrayā bhinnāḥ tathāpi tatra madhuratvajātyākrānta eka eva raso bhavati balākākṣīrakārpāsādiṣu śuklavarṇa iva //
ĀVDīp zu Ca, Sū., 26, 9.3, 41.0 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 43.0 nanu maivaṃ bhavatv aparisaṃkhyeyatvaṃ rasānāṃ parasparasaṃyogāt tu ya āsvādaviśeṣaḥ sa kāryaviśeṣakaro 'pi na hi yanmadhurāmlena kriyate tanmadhureṇa vāmlena vā śakyam atastena parasparasaṃyogenāparisaṃkhyeyatvaṃ bhaviṣyatītyāha parasparetyādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 43.0 nanu maivaṃ bhavatv aparisaṃkhyeyatvaṃ rasānāṃ parasparasaṃyogāt tu ya āsvādaviśeṣaḥ sa kāryaviśeṣakaro 'pi na hi yanmadhurāmlena kriyate tanmadhureṇa vāmlena vā śakyam atastena parasparasaṃyogenāparisaṃkhyeyatvaṃ bhaviṣyatītyāha parasparetyādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 48.0 yata eva heto rasānāṃ saṃsṛṣṭānāṃ nānye guṇakarmaṇī bhavataḥ ata eva saṃsṛṣṭānāṃ rasānāṃ pṛthakkarma śāstrāntare 'pi noktam ityāha tasmād ityādi //
ĀVDīp zu Ca, Sū., 26, 11, 1.0 bahulaśabdo gurvādibhiḥ pratyekaṃ sambadhyate kiṃvā gandhenaiva yato gandhaguṇabahulā pṛthivyeva bhavati ata eva dravyāntaralakṣaṇe 'pi vaiśeṣikaguṇo 'nta eva paṭhyate rasaguṇabahulāni ityādi tena tatrāpi rasādibhir eva bahulaśabdo yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 12, 1.0 aneneti pratiniyatadravyaguṇopadeśena yat pārthivādi dravyaṃ yadguṇaṃ tadguṇe dehe saṃpādye tad bheṣajaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 12, 3.0 yuktim iti upāyam arthamiti prayojanam abhipretyeti adhikṛtya tena kenacidupāyena kvacit prayojane kiṃcid dravyamauṣadhaṃ bhavati na sarvatra //
ĀVDīp zu Ca, Sū., 26, 12, 4.0 tena yaducyate vairodhikānāṃ sarvadāpathyatvena nānauṣadhaṃ dravyam iti vaco virodhi tanna bhavati vairodhikāni hi saṃyogasaṃskāradeśakālādyapekṣāṇi bhavanti vairodhikasaṃyogādyabhāve tu pathyānyapi kvacit syuḥ //
ĀVDīp zu Ca, Sū., 26, 12, 4.0 tena yaducyate vairodhikānāṃ sarvadāpathyatvena nānauṣadhaṃ dravyam iti vaco virodhi tanna bhavati vairodhikāni hi saṃyogasaṃskāradeśakālādyapekṣāṇi bhavanti vairodhikasaṃyogādyabhāve tu pathyānyapi kvacit syuḥ //
ĀVDīp zu Ca, Sū., 26, 12, 5.0 yānyapi sarvadāpi svabhāvādeva viṣamandakādīnyapathyāni tānyapy upāyayuktāni kvacit pathyāni bhavanti yathā udare viṣasya tilaṃ dadyāt ityādi //
ĀVDīp zu Ca, Sū., 26, 14, 2.0 prabhāvaśabdo dravyadeśakālaiḥ pratyekaṃ yujyate tatra dravyaprabhāvād yathā somaguṇātirekān madhuraḥ ityādi deśaprabhāvād yathā himavati drākṣādāḍimādīni madhurāṇi bhavantyanyatrāmlānītyādi kālaprabhāvādyathā bālāmraṃ sakaṣāyaṃ taruṇamamlaṃ pakvaṃ madhuraṃ tathā hemante oṣadhyo madhurā varṣāsv amlā ityādi //
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 26, 21.1, 1.0 catūrase svādvamlāv ādisthitau lavaṇādibhir ekaikaśyena yuktau śeṣaiḥ kaṭvādibhir yogāt ṣaḍ bhavanti //
ĀVDīp zu Ca, Sū., 26, 23.2, 6.0 madhuramadhurataramadhuratamādibhedād asaṃkhyeyatā rasānāṃ bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 26.2, 3.0 etadeva saṃyuktāsaṃyuktarasakalpanaṃ bhinnarasadravyamelakād vānekarasaikadravyaprayogād ekarasadravyaprayogādvā bhavatīti darśayannāha dravyāṇītyādi //
ĀVDīp zu Ca, Sū., 26, 27.2, 6.0 rasabhedavijñānādeva vaktavyaṃ yato rasabhedavad dravyameva vikārāṇāṃ heturbheṣajaṃ ca bhavatīti evaṃ doṣabhedaṃ jñātvā ca tasya samānaṃ hetuṃ pratyeti doṣavirodhi ca dravyaṃ bheṣajamiti //
ĀVDīp zu Ca, Sū., 26, 35.2, 6.0 kiṃvā paratvāparatve vaiśeṣikokte jñeye tatra deśāpekṣayā saṃnikṛṣṭadeśasambandhinam apekṣya vidūradeśasambandhini paratvaṃ saṃnikṛṣṭadeśasambandhini cāparatvaṃ bhavati evaṃ saṃnikṛṣṭaviprakṛṣṭakālāpekṣayā ca sthavire paratvaṃ yūni cāparatvaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 35.2, 6.0 kiṃvā paratvāparatve vaiśeṣikokte jñeye tatra deśāpekṣayā saṃnikṛṣṭadeśasambandhinam apekṣya vidūradeśasambandhini paratvaṃ saṃnikṛṣṭadeśasambandhini cāparatvaṃ bhavati evaṃ saṃnikṛṣṭaviprakṛṣṭakālāpekṣayā ca sthavire paratvaṃ yūni cāparatvaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 35.2, 8.0 yuktiścetyādau yojanā doṣādyapekṣayā bheṣajasya samīcīnakalpanā ata evoktaṃ yā tu yujyate yā kalpanā yaugikī bhavati sā tu yuktir ucyate ayaugikī tu kalpanāpi satī yuktir nocyate putro 'pyaputravat //
ĀVDīp zu Ca, Sū., 26, 35.2, 21.0 vibhāgaśo vibhaktatvena grahaṇaṃ yato bhavatīti bhāvaḥ tena vibhaktirityeṣā bhāvarūpā pratītir na saṃyogābhāvamātraṃ bhavati kiṃtarhi bhāvarūpavibhāgaguṇayuktā ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 21.0 vibhāgaśo vibhaktatvena grahaṇaṃ yato bhavatīti bhāvaḥ tena vibhaktirityeṣā bhāvarūpā pratītir na saṃyogābhāvamātraṃ bhavati kiṃtarhi bhāvarūpavibhāgaguṇayuktā ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 22.0 pṛthaktvaṃ tu idaṃ dravyaṃ paṭalakṣaṇaṃ ghaṭāt pṛthag ityādikā buddhiryato bhavati tat pṛthaktvaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 35.2, 22.0 pṛthaktvaṃ tu idaṃ dravyaṃ paṭalakṣaṇaṃ ghaṭāt pṛthag ityādikā buddhiryato bhavati tat pṛthaktvaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 35.2, 27.0 tathaikajātīyānāmapy avilakṣaṇānāṃ māṣāṇāṃ pṛthaktvaṃ bhavatītyāha anekateti //
ĀVDīp zu Ca, Sū., 26, 35.2, 28.0 ekajātīyeṣu hi saṃyukteṣu na vailakṣaṇyaṃ nāpyasaṃyogaḥ atha cānekatā pṛthaktvarūpā bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 36.2, 7.0 iha ca dravyaguṇānāṃ raseṣu yadupacaraṇaṃ tasyāyamabhiprāyo yat madhurādinirdeśenaiva snigdhaśītādiguṇā api prāyo madhurādyavyabhicāriṇo dravye nirdiṣṭā bhavantīti na madhuratvaṃ nirdiśya snigdhatvādipratipādanaṃ punaḥ pṛthak kriyata iti //
ĀVDīp zu Ca, Sū., 26, 37.2, 3.0 deśāntaraṃ buddhveti yathā śirasi śodhane 'bhidhīyamāne krimivyādhau iti tacchirogatakrimivyādhāv eva bhavati //
ĀVDīp zu Ca, Sū., 26, 38.2, 2.0 ṣaṭ pañcabhūtaprabhavā iti pañcabhūtaprabhavāḥ santo yathoktena prakāreṇa somaguṇātirekāt ityādinā yathā ṣaṭ saṃkhyātāḥ ṣaṭsaṃkhyāparicchinnā bhavanti tathā vakṣyāmīti yojanā //
ĀVDīp zu Ca, Sū., 26, 39, 3.0 bhraśyamānā iti vadatā bhūmisambandhavyatirekeṇāntarīkṣeritaiḥ pṛthivyādiparamāṇvādibhiḥ sambandho rasārambhako bhavatīti darśyate //
ĀVDīp zu Ca, Sū., 26, 39, 7.0 atra cāntarīkṣamudakaṃ rasakāraṇatve pradhānatvāduktaṃ tena kṣitistham api sthāvarajaṅgamotpattau rasakāraṇaṃ bhavatyeva //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 26, 40.2, 4.0 nanu uṣṇaśītābhyāmagnisalilābhyāṃ kṛtasya lavaṇasyāpy uṣṇaśītatvena bhavitavyaṃ tal lavaṇaṃ katham uṣṇaṃ bhavati naivaṃ yato bhūtānām ayaṃ svabhāvo yat kenacit prakāreṇa saṃniviṣṭāḥ kaṃcid guṇam ārabhante na sarvam //
ĀVDīp zu Ca, Sū., 26, 40.2, 4.0 nanu uṣṇaśītābhyāmagnisalilābhyāṃ kṛtasya lavaṇasyāpy uṣṇaśītatvena bhavitavyaṃ tal lavaṇaṃ katham uṣṇaṃ bhavati naivaṃ yato bhūtānām ayaṃ svabhāvo yat kenacit prakāreṇa saṃniviṣṭāḥ kaṃcid guṇam ārabhante na sarvam //
ĀVDīp zu Ca, Sū., 26, 40.2, 12.0 rasānāṃ ṣaṭtvaṃ mahābhūtānāṃ nyūnātirekaviśeṣāt somaguṇātirekapṛthivyagnyatirekādeḥ ṣaḍutpādakāraṇādupapannaṃ ṣaḍbhyaḥ kāraṇebhyaḥ ṣaṭ kāryāṇi bhavantīti yuktameveti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 43.3, 1.0 hṛdayaṃ tarpayatīti hṛdyo bhavati //
ĀVDīp zu Ca, Sū., 26, 43.4, 3.0 sarvarasapratyanīkabhūta iti yatra mātrātirikto lavaṇo bhavati tatra nānyo rasa upalakṣyate //
ĀVDīp zu Ca, Sū., 26, 43.4, 3.0 sarvarasapratyanīkabhūta iti yatra mātrātirikto lavaṇo bhavati tatra nānyo rasa upalakṣyate //
ĀVDīp zu Ca, Sū., 26, 45.2, 2.0 yaddravyaṃ rase pāke ca madhuraṃ tacchītaṃ vīryeṇa jñeyaṃ tathā tayoriti rasapākayor yadamlaṃ dravyaṃ taduṣṇaṃ vīryeṇa tathā yacca dravyaṃ tayoriti rasapākayoḥ kaṭukam uktaṃ taccoṣṇaṃ vīryeṇa bhavati iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 1.0 samprati yathoktavipākalakṣaṇānāṃ dravyabhede kvacidalpatvaṃ kvacinmadhyatvaṃ kvacic cotkṛṣṭatvaṃ yathā bhavati tad āha vipāketyādi //
ĀVDīp zu Ca, Sū., 26, 63.2, 3.0 etena dravyeṣu yad guṇavaiśeṣyaṃ madhuratvamadhurataratvamadhuratamatvādi tato hetor vipākānāmalpatvādayo viśeṣā bhavantītyuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 3.0 etena dravyeṣu yad guṇavaiśeṣyaṃ madhuratvamadhurataratvamadhuratamatvādi tato hetor vipākānāmalpatvādayo viśeṣā bhavantītyuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 4.0 atra kecidbruvate pratirasaṃ pāko bhavati yathā madhurādīnāṃ ṣaṇṇāṃ ṣaṇmadhurādayaḥ pākā iti kecid bruvate balavatāṃ rasānāmabalavanto rasā vaśatāṃ yānti tataś cānavasthitaḥ pākaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 6.0 dvaividhyaṃ ca pañcabhūtātmake dravye gurubhūtapṛthivītoyātirekānmadhuraḥ pāko bhavati śeṣalaghubhūtātirekāt tu kaṭukaḥ pāko bhavati yaduktaṃ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 6.0 dvaividhyaṃ ca pañcabhūtātmake dravye gurubhūtapṛthivītoyātirekānmadhuraḥ pāko bhavati śeṣalaghubhūtātirekāt tu kaṭukaḥ pāko bhavati yaduktaṃ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 10.0 pratirasapāke tathānavasthitapāke ca dravyaṃ rasaguṇenaiva tulyaṃ pākāvasthāyāmapi bhavati tena na kaścidviśeṣo vipākena tatra bodhyata iti suśrutena tatpakṣadvayam upekṣitamiti sādhu kṛtam //
ĀVDīp zu Ca, Sū., 26, 63.2, 13.0 kiṃca pṛthivīsomaguṇātirekān madhuraḥ pāko bhavati vāyvagnyākāśātirekācca kaṭur bhavatīti pakṣe yadā vyāmiśraguṇātirekatā bhavati tadā somāgnyātmakasyāmlasyotpādaḥ kathaṃ pratikṣepaṇīyaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 13.0 kiṃca pṛthivīsomaguṇātirekān madhuraḥ pāko bhavati vāyvagnyākāśātirekācca kaṭur bhavatīti pakṣe yadā vyāmiśraguṇātirekatā bhavati tadā somāgnyātmakasyāmlasyotpādaḥ kathaṃ pratikṣepaṇīyaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 13.0 kiṃca pṛthivīsomaguṇātirekān madhuraḥ pāko bhavati vāyvagnyākāśātirekācca kaṭur bhavatīti pakṣe yadā vyāmiśraguṇātirekatā bhavati tadā somāgnyātmakasyāmlasyotpādaḥ kathaṃ pratikṣepaṇīyaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 17.0 etena yaducyate lavaṇe madhuro vipākaścedrasavīryābhyāṃ bādhitaḥ san svakāryakaro na bhavati tatkiṃ tenopadiṣṭeneti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 17.0 etena yaducyate lavaṇe madhuro vipākaścedrasavīryābhyāṃ bādhitaḥ san svakāryakaro na bhavati tatkiṃ tenopadiṣṭeneti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 22.0 naca vācyaṃ kasmāt traya eva vipākā bhavanti na punastiktādayo'pīti yato bhūtasvabhāva evaiṣaḥ yena madhurādayas traya eva bhavanti bhūtasvabhāvāś cāparyanuyojyāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 22.0 naca vācyaṃ kasmāt traya eva vipākā bhavanti na punastiktādayo'pīti yato bhūtasvabhāva evaiṣaḥ yena madhurādayas traya eva bhavanti bhūtasvabhāvāś cāparyanuyojyāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
ĀVDīp zu Ca, Sū., 26, 63.2, 25.0 tathā yatra vipākasya rasāḥ samānaguṇatayānuguṇā bhavanti tatra balavat kāryaṃ bhavati viparyaye tu durbalam iti jñeyam //
ĀVDīp zu Ca, Sū., 26, 63.2, 25.0 tathā yatra vipākasya rasāḥ samānaguṇatayānuguṇā bhavanti tatra balavat kāryaṃ bhavati viparyaye tu durbalam iti jñeyam //
ĀVDīp zu Ca, Sū., 26, 73.1, 9.0 naiyāyikaśaktivāde yā ca viṣasya viṣaghnatve upapattir uktā ūrdhvādhogāmitvavirodhalakṣaṇā sāntarbhāgatvāt prabhāvād eva bhavati //
ĀVDīp zu Ca, Sū., 26, 79.2, 2.0 pralīyanniti vilīno bhavan //
ĀVDīp zu Ca, Sū., 26, 81, 1.0 dehadhātupratyanīkabhūtānīti dehadhātūnāṃ rasādīnāṃ vātādīnāṃ ca prakṛtisthānāṃ pratyanīkasvarūpāṇi //
ĀVDīp zu Ca, Sū., 26, 81, 3.0 yathābhūtāni dravyāṇi dehadhātubhirvirodhamāpadyante tadāha parasparaviruddhāni kānicid ityādi //
ĀVDīp zu Ca, Sū., 26, 81, 6.2 virodhaśca viruddhaguṇatve satyapi kvacid eva dravyaprabhāvād bhavati tena ṣaḍrasāhāropayoge madhurāmlayor viruddhaśītoṣṇavīryayor virodho nodbhāvanīyaḥ //
ĀVDīp zu Ca, Sū., 26, 84.19, 7.0 sarvagrahaṇenaiva dravādravāmle prāpte punardravādravavacanaṃ sarvaśabdasya dravādravāmlakārtsnyārthatāpratiṣedhārthaṃ bhavati hi prakaraṇād ekadeśe 'pi sarvavyapadeśaḥ yathā sarvān bhojayediti kiṃvā sarvagrahaṇam amlavipākānāṃ vrīhyādīnāṃ grahaṇārtham //
ĀVDīp zu Ca, Sū., 26, 103.2, 5.0 kiṃvā anekadravyasaṃyogād atra virodhinām avirodhaḥ virodhimātrasaṃyoga eva virodhī bhavati //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Sū., 27, 4.2, 26.0 iha ca ṣaḍrasasyaiva kathanametattrayeṇaiva anuktānāṃ lavaṇatiktakaṣāyāṇām api pākadvārā grahaṇāt yato lavaṇaḥ pākāt prāyo madhuraḥ tiktakaṣāyau kaṭukau pākato bhavataḥ //
ĀVDīp zu Ca, Sū., 27, 7.2, 3.0 rasādinirdeśaśca yathāyogyatayā jñeyaḥ tena na sarvadravye sarvarasādyabhidhānaṃ bhaviṣyati //
ĀVDīp zu Ca, Sū., 27, 22.2, 1.0 godhūmasya svāduśītasnigdhādiguṇopayogāc chleṣmakartṛtvaṃ bhavatyeva ata eva suśrute śleṣmakara ityuktam //
ĀVDīp zu Ca, Sū., 27, 34.2, 8.0 uṣṇa ityādinā kulatthaguṇaḥ kulatthaśca śuklakṛṣṇacitralohitabhedena caturvidho bhavati tathā grāmyavanyabhedena ca dvividho'pi ata eva tantrāntare vanyaḥ kulatthastadvacca viśeṣān netraroganut ityuktam //
ĀVDīp zu Ca, Sū., 27, 37.1, 3.0 vṛkaḥ kukkurānukārī paśuśatruḥ tarakṣuḥ vyāghrabhedaḥ taraccha iti khyātaḥ babhruḥ atilomaśaḥ kukkuraḥ parvatopakaṇṭhe bhavati kecid bṛhannakulam āhuḥ //
ĀVDīp zu Ca, Sū., 27, 63.1, 2.0 etena śītagurusnigdhatvena yuktam apyājamāṃsaṃ śarīradhātusāmyāt kaphaṃ na karotītyuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 27, 88.1, 7.0 evamanye 'pi ye gavādayo dhanvānūpaniṣeviṇas te 'pi tittirisamānaguṇā bhavanti tittiristu viśeṣeṇeti tittiriḥ sākṣāduktaḥ //
ĀVDīp zu Ca, Sū., 27, 124.2, 12.0 amlikā svalpaviṭapā prāyaḥ kāmarūpādau bhavati //
ĀVDīp zu Ca, Sū., 27, 165.2, 19.0 badaraṃ madhyapramāṇaṃ taddhi madhurameva bhavati //
ĀVDīp zu Ca, Sū., 27, 165.2, 24.0 avadaṃśakṣamamiti lavalīphalaṃ prāśya dravyāntare rucir bhavati //
ĀVDīp zu Ca, Sū., 27, 177.2, 2.0 ārdrakamiti viśeṣaṇaṃ śuṇṭhīvyāvṛttyarthaṃ śuṇṭhīguṇaścāhārasaṃyogivarge bhaviṣyati //
ĀVDīp zu Ca, Sū., 27, 177.2, 5.0 tantrāntaravacanaṃ hi yāvaddhi cāvyaktarasānvitāni navaprarūḍhāni ca mūlakāni bhavanti tāvallaghudīpanāni pittānilaśleṣmaharāṇi caiva //
ĀVDīp zu Ca, Sū., 27, 177.2, 12.0 jalapippalī jale pippalyākārā bhavati //
ĀVDīp zu Ca, Sū., 27, 177.2, 22.0 śuṣkāṇītyādinā yadyapi śuṣkāṇām api śuṇṭhīprabhṛtīnāṃ guṇa ukto bhavati tathāpi viśeṣaguṇāntarakathanārthaṃ punastadabhidhānam āhārasaṃyogivarge bhaviṣyatīti na paunaruktyam //
ĀVDīp zu Ca, Sū., 27, 177.2, 22.0 śuṣkāṇītyādinā yadyapi śuṣkāṇām api śuṇṭhīprabhṛtīnāṃ guṇa ukto bhavati tathāpi viśeṣaguṇāntarakathanārthaṃ punastadabhidhānam āhārasaṃyogivarge bhaviṣyatīti na paunaruktyam //
ĀVDīp zu Ca, Sū., 28, 2, 1.0 pūrvādhyāye annaṃ prāṇāḥ ityuktaṃ tadyena prakāreṇānnaṃ prāṇahetur bhavati tadabhidhānārthaṃ vividhāśitapītīyo 'bhidhīyate //
ĀVDīp zu Ca, Sū., 28, 3.2, 12.0 tathā anavasthitasarvadhātupākamityetadapi aśitādiviśeṣaṇaṃ tena anavasthitaḥ sarvadhātuṣu pāko yasyāśitādestattathā etena kvacidapi dhātau sthagitasyāśitāde rasarūpasya pākavigamanān nopacayādir bhavatīti darśayati //
ĀVDīp zu Ca, Sū., 28, 3.2, 14.0 anupahatetyādi anupahatāni sarvadhātūnām ūṣmamārutasrotāṃsi yasya tattathā yadā hi eko 'pi dhātupācako'gnirupahataḥ māruto vā dhātupoṣakarasavāhī vyānarūpaḥ kvacid upahato bhavati tathā sroto vā dhātupoṣakarasavaham upahataṃ syāt tadā aśitādikaṃ dhātūnām avardhakatvānnopacayādikārakam iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 15.0 kevalamiti kṛtsnaṃ śarīraṃ kiṃvā kevalamiti adharmarahitam adharmayukte hi śarīre viphalamaśitādi bhavatīti //
ĀVDīp zu Ca, Sū., 28, 4.7, 6.1 kiṭṭād iti kiṭṭāṃśāt tena annādyaḥ kiṭṭāṃśas tato mūtrapurīṣe bhavato vāyuśca rasāt pacyamānānmalaḥ kaphaḥ evamādi grahaṇyadhyāye vakṣyamāṇam anusartavyaṃ vakṣyati hi /
ĀVDīp zu Ca, Sū., 28, 4.7, 17.0 atrāpi ca pakṣe kecid bruvate kṣīrād yathā sarvātmanā dadhi bhavati tathā kṛtsno raso raktaṃ bhavati evaṃ raktādayo'pi māṃsādirūpā bhavanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 17.0 atrāpi ca pakṣe kecid bruvate kṣīrād yathā sarvātmanā dadhi bhavati tathā kṛtsno raso raktaṃ bhavati evaṃ raktādayo'pi māṃsādirūpā bhavanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 17.0 atrāpi ca pakṣe kecid bruvate kṣīrād yathā sarvātmanā dadhi bhavati tathā kṛtsno raso raktaṃ bhavati evaṃ raktādayo'pi māṃsādirūpā bhavanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 18.0 anye tv āhuḥ kedārīkulyānyāyena rasasya dhātupoṣaṇaṃ tatrānnādutpanno raso dhāturūpaṃ rasamadhigamya kiyatāpyaṃśena taṃ rasaṃ vardhayati aparaśca rasarāśistatra gataḥ san śoṇitagandhavarṇayuktatvācchoṇitam iva bhūtvā kiyatāpi śoṇitasamānenāṃśena dhāturūpaṃ śoṇitaṃ puṣṇāti śeṣaśca bhāgo māṃsaṃ yāti tatrāpi śoṇitavadvyavasthā tathā medaḥprabhṛtiṣvapīti //
ĀVDīp zu Ca, Sū., 28, 4.7, 19.1 ata eva ca mukhyārtho 'yaṃ grantho bhavati yathā /
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 26.0 khalekapotapakṣe tu yaddhātupoṣako rasabhāgo duṣṭaḥ sa eva duṣyati na sarve taditareṣāmaduṣṭakāraṇatvāt tathā medovṛddhau satyāṃ bhūrikāraṇatvenāsthnāpi bhūyasā bhavitavyaṃ dṛśyate ca bhūrimedasa itaradhātuparikṣayaḥ vacanaṃ ca medasvino meda evopacīyate na tathetare dhātavaḥ iti evamādi pariṇāmavāde dūṣaṇam //
ĀVDīp zu Ca, Sū., 28, 4.7, 29.1 yattu rasaduṣṭau śoṇitadūṣaṇaṃ tanna bhavati dhātubhūtaśoṇitāṃśapoṣakasya rasabhāgasyāduṣṭatvāt iti samānaṃ pūrveṇa //
ĀVDīp zu Ca, Sū., 28, 4.7, 36.0 malākhyā api svedamūtrādayaḥ svamānāvasthitā dehadhāraṇāddhātavo bhavantītyuktaṃ dhātavo malākhyā iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 49.0 paryayaḥ viparyayaḥ tena śītoṣṇaviparītaguṇair ityarthaḥ tena śītasamutthe male uṣṇaṃ tathoṣṇasamutthe śītamupacāro bhavati //
ĀVDīp zu Ca, Sū., 28, 4.7, 52.0 etena vṛddhamalānāṃ trividho 'pyupakramo nidānavarjanaśodhanaśamanarūpa ukto bhavati tatra nidānavarjanaṃ vṛddhamale malavṛddhihetvāhāraparityāgād alpamalāhāropayogād vā boddhavyaṃ saṃśodhanaṃ ca utsargiṇa ityanenoktaṃ śamanaṃ ca śītoṣṇetyādi granthenoktam //
ĀVDīp zu Ca, Sū., 28, 5.5, 1.0 ayanāni ca tāni mukhāni cetyayanamukhāni atra āyāntyanenetyayanāni mārgāṇi mukhāni tu yaiḥ praviśanti etena malānāṃ dhātūnāṃ ca yadevāyanaṃ tadeva praveśamukhamiti nānyena praveśo nānyena ca gamanam ityuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 5.5, 10.0 hitarūpo'śitādiviśeṣaḥ śubharūpaviśeṣakārakaḥ ahitarūpastvaśitādiviśeṣo 'śubharūpaviśeṣakaro bhavati tena naikarūpāt kāraṇād viruddhakāryodaya iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 7.0 anenāpathyasya rogajananaṃ prati kālāntaravikārakartṛtvaṃ prāyo bhavatīti darśayati anyathā sadya ityanarthakaṃ syāt kālāntare 'pi doṣākartṛtvāt //
ĀVDīp zu Ca, Sū., 28, 7.9, 14.0 tatra deśādīnāṃ yogāditi anuguṇadeśādiyogāt yathā vrīhiḥ pittakartṛtvenāpathyaḥ sa cānūpadeśayogādbhūyastaram apathyo bhavati dhanvadeśe tu hīnabalo bhavati tathā śaratkālasyānuguṇasya yogādbalavānbhavati hemante durbalaḥ saṃyogād yathā sa vrīhir dadhiphāṇitādiyukto balavān madhvādiyuktaśca durbalaḥ vīryād yathā sa evoṣṇīkṛto balavān śītastu durbalaḥ sa eva ca pramāṇātiyogād balī hīnamātrastvabalaḥ ityādyanusartavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 14.0 tatra deśādīnāṃ yogāditi anuguṇadeśādiyogāt yathā vrīhiḥ pittakartṛtvenāpathyaḥ sa cānūpadeśayogādbhūyastaram apathyo bhavati dhanvadeśe tu hīnabalo bhavati tathā śaratkālasyānuguṇasya yogādbalavānbhavati hemante durbalaḥ saṃyogād yathā sa vrīhir dadhiphāṇitādiyukto balavān madhvādiyuktaśca durbalaḥ vīryād yathā sa evoṣṇīkṛto balavān śītastu durbalaḥ sa eva ca pramāṇātiyogād balī hīnamātrastvabalaḥ ityādyanusartavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 14.0 tatra deśādīnāṃ yogāditi anuguṇadeśādiyogāt yathā vrīhiḥ pittakartṛtvenāpathyaḥ sa cānūpadeśayogādbhūyastaram apathyo bhavati dhanvadeśe tu hīnabalo bhavati tathā śaratkālasyānuguṇasya yogādbalavānbhavati hemante durbalaḥ saṃyogād yathā sa vrīhir dadhiphāṇitādiyukto balavān madhvādiyuktaśca durbalaḥ vīryād yathā sa evoṣṇīkṛto balavān śītastu durbalaḥ sa eva ca pramāṇātiyogād balī hīnamātrastvabalaḥ ityādyanusartavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 16.0 saṃsṛṣṭā militā bahavo yonayaḥ kāraṇāni yasya sa tathā kiṃvā saṃsṛṣṭayonir iti anuguṇadūṣyaḥ yathā pittasya raktaṃ dūṣyam āsādya kaṣṭatvaṃ kṣiprakāritvaṃ ca bhavati //
ĀVDīp zu Ca, Sū., 28, 7.9, 25.0 cakārāt saṃsṛṣṭayonitvādihetūnām alpatvena kaṣṭakaṣṭatarakṣiprakārikṣiprakāritarādiviśeṣāś ca bhavantīti darśayati yathoktasarvahetumelake kaṣṭatamaḥ kṣiprakāritamaś ca bhavatīti jñeyaṃ kaṣṭatamatvādi ca yathāyogyatayā jñeyaṃ viruddhopakramo doṣaḥ kaṣṭa eva bhavati na kṣiprakārī //
ĀVDīp zu Ca, Sū., 28, 7.9, 25.0 cakārāt saṃsṛṣṭayonitvādihetūnām alpatvena kaṣṭakaṣṭatarakṣiprakārikṣiprakāritarādiviśeṣāś ca bhavantīti darśayati yathoktasarvahetumelake kaṣṭatamaḥ kṣiprakāritamaś ca bhavatīti jñeyaṃ kaṣṭatamatvādi ca yathāyogyatayā jñeyaṃ viruddhopakramo doṣaḥ kaṣṭa eva bhavati na kṣiprakārī //
ĀVDīp zu Ca, Sū., 28, 7.9, 25.0 cakārāt saṃsṛṣṭayonitvādihetūnām alpatvena kaṣṭakaṣṭatarakṣiprakārikṣiprakāritarādiviśeṣāś ca bhavantīti darśayati yathoktasarvahetumelake kaṣṭatamaḥ kṣiprakāritamaś ca bhavatīti jñeyaṃ kaṣṭatamatvādi ca yathāyogyatayā jñeyaṃ viruddhopakramo doṣaḥ kaṣṭa eva bhavati na kṣiprakārī //
ĀVDīp zu Ca, Sū., 28, 7.9, 28.0 upacitānīti saṃvardhitāni asātmyapuṣṭaṃ hi śarīraṃ bhūridoṣabhāvitameva bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 31.0 etacca śarīramadhikṛtya vaiparītyaṃ vyādhisahatve udāharaṇārtham upanyastaṃ tena yathoktāpathyabalavaiparītyaṃ doṣabalavaiparītyaṃ ca na sadyo vyādhikārakaṃ bhavatītyetad apyuktaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 33.0 viśeṣā yathoktā uktaviparītāśca tatroktaviparītaviśeṣān mṛdavastathā cirakāriṇaśca bhavanti yathoktāpathyādiviśeṣāttu dāruṇāḥ kṣiprakāriṇaśca bhavantīti mantavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 33.0 viśeṣā yathoktā uktaviparītāśca tatroktaviparītaviśeṣān mṛdavastathā cirakāriṇaśca bhavanti yathoktāpathyādiviśeṣāttu dāruṇāḥ kṣiprakāriṇaśca bhavantīti mantavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 34.0 anena prasaṅgena vātādīnāṃ rasādisthānaviśeṣeṣu kupitānāṃ ye vyādhayo bhavanti tān darśayitum āha ta evetyādi //
ĀVDīp zu Ca, Sū., 28, 8, 2.0 satyapi doṣabhede 'trāśrayasyābhedād āśrayaprabhāveṇaivāśraddhādayo bhavanti paraṃ doṣabhede aśraddhādāv eva vātādiliṅgaṃ viśiṣṭaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 8, 2.0 satyapi doṣabhede 'trāśrayasyābhedād āśrayaprabhāveṇaivāśraddhādayo bhavanti paraṃ doṣabhede aśraddhādāv eva vātādiliṅgaṃ viśiṣṭaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 8, 3.0 kiṃvā yathāyogyatayā rasāśrayiṇā vātādinā aśraddhādikaraṇaṃ boddhavyaṃ yato na gauravaṃ vātaduṣṭarase bhavitumarhati etacca nātisundaraṃ tena pūrva eva pakṣo jyāyān //
ĀVDīp zu Ca, Sū., 28, 11.1, 1.0 aśraddhāyāṃ mukhapraviṣṭasyāhārasyābhyavaharaṇaṃ bhavatyeva paraṃ tv anicchā arucau tu mukhapraviṣṭaṃ nābhyavaharatīti bhedaḥ //
ĀVDīp zu Ca, Sū., 28, 32.2, 9.0 yasmād bhūyo hetupratīkṣiṇas te 'lpabalā doṣāstasmādīraṇādyapekṣante etena bhūyo ye 'hetupratīkṣiṇo bhavanti balavattvānna te īraṇādyapekṣante ata evoktaṃ kadāciditi //
ĀVDīp zu Ca, Sū., 28, 38.2, 5.0 parīkṣakamāśrayantīti parīkṣake bhavanti kiṃvā buddhyādidevatāḥ parīkṣakamāśrayante yad uktaṃ viviśur jñānadevatāḥ iti //
ĀVDīp zu Ca, Sū., 28, 40.2, 1.0 yathā aparīkṣake rajastamomūlā rogā bhavanti tadāha prajñāparādhād ityādi //
ĀVDīp zu Ca, Sū., 28, 44.2, 1.0 nanu pathyasevāyāṃ kriyamāṇāyām api balavatprāktanādharmavaśādapi vyādhayo bhavanti tat kim anena pathyasevanenetyāha parihāryāṇītyādi //
ĀVDīp zu Ca, Sū., 28, 44.2, 2.0 anṛṇatām iva prāpto'nṛṇatāṃ prāptaḥ etena parihāryaparihāreṇa puruṣakāre'naparādhaḥ puruṣo bhavatīti darśayati //
ĀVDīp zu Ca, Sū., 30, 12.1, 5.0 yat sāramādau garbhasyeti śukraśoṇitasaṃyoge jīvādhiṣṭhitamātre yat sārabhūtaṃ tatrāpi tiṣṭhati //
ĀVDīp zu Ca, Sū., 30, 12.1, 6.0 yat tadgarbharasād rasa iti garbharasācchukraśoṇitasaṃyogapariṇāmena kalalarūpāt rasa iti sārabhūtam //
ĀVDīp zu Ca, Sū., 30, 12.1, 8.0 etena garbhāvasthātraye'pi tad ojas tiṣṭhatītyucyate paraṃ garbhādau śukraśoṇitasārarūpatayā kalalāvasthāyāṃ tu rasasārarūpatayā avayavaniṣpattau tu svalakṣaṇayuktam eva bhavatyoja ityojasaḥ sarvāvasthāvyāpakatvena mahattvam ucyate //
ĀVDīp zu Ca, Sū., 30, 12.1, 15.0 dvitīyāṃ niruktimāha bahudhā vā tāḥ phalantīti tā hṛdayāśritā daśadhamanyo bahudhā anekaprakāraṃ phalantīti niṣpadyante etena mūle hṛdaye daśarūpāḥ satyo mahāsaṃkhyāḥ śarīre pratānabhedādbhavantītyuktam //
ĀVDīp zu Ca, Nid., 1, 4, 1.0 hetorhetutvaṃ kārye bhavatīti hetukāryaṃ vyādhimāha atastrividhā ityādi //
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 5.0 eṣu ca balakāleṣu yadyapi vyādher abhūtaprādurbhāvarūpā saṃprāptirna bhavati tathāpi vyādhisaṃtāne tatkālaṃ vyādhyutpattau saṃprāptir bhinnaiva bhavatīti mantavyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 5.0 eṣu ca balakāleṣu yadyapi vyādher abhūtaprādurbhāvarūpā saṃprāptirna bhavati tathāpi vyādhisaṃtāne tatkālaṃ vyādhyutpattau saṃprāptir bhinnaiva bhavatīti mantavyam //
ĀVDīp zu Ca, Vim., 1, 2, 1.0 nidāne jñātahetvādipañcakasya cikitsopayogitayā doṣabheṣajādiviśeṣajñānam apekṣitaṃ bhavati ato vakṣyamāṇadoṣabheṣajādiviśeṣajñāpakaṃ vimānasthānaṃ brūte //
ĀVDīp zu Ca, Vim., 1, 3.3, 2.0 iha samprāptibhedasaṃkhyāprādhānyādigrahaṇenaiva samprāptim upadiśan saṃkhyādibhedena sarvaiva samprāptiḥ kathitā bhavatīti darśayati //
ĀVDīp zu Ca, Vim., 1, 6.2, 2.0 anena ca rasakarmopadeśena doṣāṇāmapi tattadrasotpādyatvaṃ tathā tattadrasopaśamanīyatvam uktaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 7.2, 4.0 rasānāṃ tu yathā upācārādguṇā bhavanti tadabhihitaṃ guṇāguṇāśrayā noktāḥ ityādinā sūtre //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
ĀVDīp zu Ca, Vim., 1, 10.2, 8.0 tena nānātmakatvād ityādibhir vikṛtisamavāyaviṣamasamavāyau bhavataḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 9.0 nānātmakānāmiti nānārūpahetujanitānāṃ tena hetubhedabalādeva rasadoṣayor vikṛto viṣamo vā melako bhavatītyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 13.0 parasparaguṇopaghātastu yadyapi doṣāṇāṃ prāyo nāstyeva tathāpyadṛṣṭavaśāt kvacid bhavatīti jñeyaṃ rasānāṃ tu prabalenānyopaghāto bhavatyeva //
ĀVDīp zu Ca, Vim., 1, 10.2, 13.0 parasparaguṇopaghātastu yadyapi doṣāṇāṃ prāyo nāstyeva tathāpyadṛṣṭavaśāt kvacid bhavatīti jñeyaṃ rasānāṃ tu prabalenānyopaghāto bhavatyeva //
ĀVDīp zu Ca, Vim., 1, 10.2, 14.0 anyaiśca vikalpanairiti anyaiśca bhedakaiḥ tatra rasasya bhedakāḥ svarasakalkādayaḥ ekasyaiva hi dravyasya kalpanāviśeṣeṇa guṇāntarāṇi bhavanti //
ĀVDīp zu Ca, Vim., 1, 10.2, 15.0 doṣasya tu dūṣyāntarāṇyeva guṇāntarayogādbhedakāni bhavanti //
ĀVDīp zu Ca, Vim., 1, 10.2, 18.0 asminvyākhyāne rasānāṃ doṣāṇāṃ ca ya utkarṣāpakarṣakṛto viṣamasamavāyaḥ pṛthagucyate sa na yujyate yato viṣamasamavāye 'pyutkṛṣṭasya rasasya tathā doṣasya cotkṛṣṭā guṇā apakṛṣṭasya cāpakṛṣṭā guṇā bhavantīti kṛtvāvayavaprabhāvān anumānenaiva samudāyaprabhāvānumānaṃ śakyam //
ĀVDīp zu Ca, Vim., 1, 10.2, 19.0 athocyate viṣamamelake rasasya doṣasya ca na ta eva guṇā utkṛṣṭā apakṛṣṭā vā bhavanti kiṃtu guṇāntarameva bhavati hanta tarhi vikṛta evāyaṃ samavāyo visadṛśakāryakāraṇatvāt //
ĀVDīp zu Ca, Vim., 1, 10.2, 19.0 athocyate viṣamamelake rasasya doṣasya ca na ta eva guṇā utkṛṣṭā apakṛṣṭā vā bhavanti kiṃtu guṇāntarameva bhavati hanta tarhi vikṛta evāyaṃ samavāyo visadṛśakāryakāraṇatvāt //
ĀVDīp zu Ca, Vim., 1, 10.2, 20.0 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 20.0 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 20.0 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 20.0 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 11, 10.0 yatra vārtāke kaṭutiktatvena vātakaratvaṃ prāptamapi ca vikṛtiviṣamasamavāyāttanna bhavati tatrācāryeṇa vārtākaṃ vātaghnam ityuktam eva //
ĀVDīp zu Ca, Vim., 1, 13.3, 3.0 upadiṣṭo bhavatīti saṃkṣepeṇa kathito bhavati //
ĀVDīp zu Ca, Vim., 1, 13.3, 3.0 upadiṣṭo bhavatīti saṃkṣepeṇa kathito bhavati //
ĀVDīp zu Ca, Vim., 1, 13.3, 4.0 anye tu tatraiṣa rasaprabhāva uddiṣṭo bhavati iti paṭhanti //
ĀVDīp zu Ca, Vim., 1, 14.4, 5.0 satatopayogena hi tailaṃ vātād adhikaṃ bhavati tena vātaṃ jayatītyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 8.0 iha ca prabhāvaśabdena sāmānyena dravyaśaktir ucyate nācintyaśaktiḥ tena tailādīnāṃ snehauṣṇyādiguṇādapi vātādiśamanaṃ dravyaprabhāvādeva bhavati //
ĀVDīp zu Ca, Vim., 1, 14.4, 10.0 yadā tu rasadvārā kāryaṃ dravyasya cintyate tadā rasaprabhāva iti vyapadeśo bhavati //
ĀVDīp zu Ca, Vim., 1, 16, 4.0 śubhāśubhakāriṇyo bhavantīti sadyaḥ śubhakāriṇyaḥ atyabhyāsaprayoge tv aśubhakāriṇyaḥ //
ĀVDīp zu Ca, Vim., 1, 16, 6.0 prayogasamasādguṇyād iti samasya prayogasya sadguṇatvāt same 'lpakāle alpamātre ca pippalyādiprayoge sadguṇā bhavantītyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 19.2, 5.0 alpadoṣam adoṣaṃ veti pakṣadvaye 'tyarthasātmyam alpadoṣaṃ bhavati anyattvadoṣam iti vyavasthā //
ĀVDīp zu Ca, Vim., 1, 22.4, 1.0 dravyāṇām iti vaktavye svābhāvikānām iti yat karoti tenotpattikāle janakabhūtaiḥ svaguṇāropaṇaṃ saṃskārastūtpannasyaiva toyādinā guṇāntarādhānamiti darśayati //
ĀVDīp zu Ca, Vim., 1, 22.4, 8.0 bhāvanayā ca svarasādikṛtayā sthitasyaivāmalakāder guṇasyotkarṣo bhavati //
ĀVDīp zu Ca, Vim., 1, 22.5, 4.0 madhusarpiṣī hi pratyekamamārake milite tu mārake bhavataḥ kṣīramatsyādisaṃyogaśca kuṣṭhādikaro bhavati //
ĀVDīp zu Ca, Vim., 1, 22.5, 4.0 madhusarpiṣī hi pratyekamamārake milite tu mārake bhavataḥ kṣīramatsyādisaṃyogaśca kuṣṭhādikaro bhavati //
ĀVDīp zu Ca, Vim., 1, 22.8, 3.0 yaduktaṃ tasya jñānārtham ucitapramāṇam anucitapramāṇaṃ ca rāśisaṃjñaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 22.9, 3.0 ācaṣṭa iti dravyasyotpattipracārādikṛtaguṇajñānahetur bhavati //
ĀVDīp zu Ca, Vim., 1, 22.9, 4.0 tatrotpattyā himavati jātaṃ guṇavadbhavati marau jātaṃ laghu bhavati ityādi //
ĀVDīp zu Ca, Vim., 1, 22.9, 4.0 tatrotpattyā himavati jātaṃ guṇavadbhavati marau jātaṃ laghu bhavati ityādi //
ĀVDīp zu Ca, Vim., 1, 22.11, 2.0 teneha ajalpann ahasan nātidrutaṃ nātivilambitam ityādyupayoganiyamamapyapekṣata eva ajīrṇabhojane tu mahāṃstridoṣakopalakṣaṇo doṣo bhavatītyayam evodāhṛtaḥ //
ĀVDīp zu Ca, Vim., 1, 22.13, 1.0 yadāyattam okasātmyam iti bhoktṛpuruṣāpekṣaṃ hy abhyāsasātmyaṃ bhavati kasyaciddhi kiṃcid evābhyāsāt pathyamapathyaṃ vā sātmyaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 22.13, 1.0 yadāyattam okasātmyam iti bhoktṛpuruṣāpekṣaṃ hy abhyāsasātmyaṃ bhavati kasyaciddhi kiṃcid evābhyāsāt pathyamapathyaṃ vā sātmyaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 23, 1.0 eṣāmityādau śubhaphalā viśeṣā aśubhaphalāśca parasparopakārakā bhavantīti jñeyam //
ĀVDīp zu Ca, Vim., 1, 24, 4.0 keṣāṃcidbhuñjānānām idam āhāravidhividhānaṃ hitatamaṃ bhavatīti yojanā //
ĀVDīp zu Ca, Vim., 1, 24, 5.0 prakṛtyaiveti svabhāvenaiva hitatamaṃ hitatamam ityuktaṃ tena yat prakṛtyā hitaṃ tat kadācideva kaṃcideva puruṣam āsādyāhitaṃ bhavati tacca kādācitkatvād anādṛtaṃ tena prāyikatvādenaṃ hitatamaṃ vakṣyāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 1, 25.6, 2.0 tatheṣṭaiśca sarvopakaraṇair bhuñjāno manovighātaṃ na prāpnotīti yojanā aniṣṭabhojanāder manovighāto bhavati //
ĀVDīp zu Ca, Vim., 1, 25.7, 4.0 bhojyagatānāṃ doṣāṇāṃ keśādīnāṃ sādguṇyasya ca svādutvādeḥ upalabdhir na niyatā bhavati kadācidupalabhyate kadācin neti //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 11.0 yadi dṛṣṭamāyuḥ kāraṇaṃ syāt na tadā bheṣajaiḥ samyagupapāditānāṃ mṛtyuḥ syāt yataśca satyapi cikitsite karmavaśāttu mṛtyur bhavati tena yatrāpi cikitsā jīvayatīti manyante tatrāpi karmaivāsti jīvanakāraṇamiti dṛṣṭaśaktitvād avadhārayāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 13.1 na kvacit karma na bhavati yaducyate /
ĀVDīp zu Ca, Vim., 8, 7.2, 10.0 samyag buddhvārthatattvaṃ buddhvā cādhīyāno nirdoṣādhyayano bhavati samyagadhyayanajñānācca parasya sadoṣamadhyayanaṃ pratipadyate //
ĀVDīp zu Ca, Vim., 8, 7.2, 12.0 yathoktena vidhinādhyayanaṃ kriyamāṇaṃ susaṃgṛhītaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 2.1, 1.0 nidānasthāne jñātahetvādinā tathā vimāne pratītarasadoṣādimānena kartavyacikitsāyā adhikaraṇaṃ śarīraṃ jñātavyaṃ bhavati yato'pratipanne 'śeṣāviśeṣataḥ śarīre na śarīravijñānādhīnā cikitsā sādhvī bhavati ataḥ śarīraṃ kāraṇotpattisthitivṛddhyādiviśeṣaiḥ pratipādayituṃ śārīraṃ sthānamucyate //
ĀVDīp zu Ca, Śār., 1, 2.1, 1.0 nidānasthāne jñātahetvādinā tathā vimāne pratītarasadoṣādimānena kartavyacikitsāyā adhikaraṇaṃ śarīraṃ jñātavyaṃ bhavati yato'pratipanne 'śeṣāviśeṣataḥ śarīre na śarīravijñānādhīnā cikitsā sādhvī bhavati ataḥ śarīraṃ kāraṇotpattisthitivṛddhyādiviśeṣaiḥ pratipādayituṃ śārīraṃ sthānamucyate //
ĀVDīp zu Ca, Śār., 1, 15.2, 13.0 sākṣibhūta iti sākṣisadṛśaḥ //
ĀVDīp zu Ca, Śār., 1, 19.2, 2.0 yathā jñānasyābhāvo jñānasya bhāvaśca manogamako bhavati tadāha satītyādi //
ĀVDīp zu Ca, Śār., 1, 19.2, 4.0 evaṃ manyate yadā yugapad indriyārthā indriyaiḥ saṃyujyante tadā kvacid indriyārthe jñānaṃ bhavati kvacinna bhavatīti dṛṣṭaṃ tenemau jñānabhāvābhāvau jñānakāraṇāntaraṃ darśayataḥ yacca tat kāraṇāntaraṃ tanmanaḥ //
ĀVDīp zu Ca, Śār., 1, 19.2, 4.0 evaṃ manyate yadā yugapad indriyārthā indriyaiḥ saṃyujyante tadā kvacid indriyārthe jñānaṃ bhavati kvacinna bhavatīti dṛṣṭaṃ tenemau jñānabhāvābhāvau jñānakāraṇāntaraṃ darśayataḥ yacca tat kāraṇāntaraṃ tanmanaḥ //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Śār., 1, 21.2, 4.0 ūhyaṃ ca yat sambhāvanayā ūhyate evametadbhaviṣyati iti //
ĀVDīp zu Ca, Śār., 1, 21.2, 15.0 tena dhṛtyā kāraṇabhūtayā ātmānaṃ niyamayatīti na svātmani kriyāvirodhaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 25.0 buddhirhi tyajāmyenamupādadāmīti vādhyavasāyaṃ kurvatī ahaṃkārābhimata eva viṣaye bhavati tena buddhivyāpāreṇaivāhaṃkāravyāpāro 'pi gṛhyate //
ĀVDīp zu Ca, Śār., 1, 21.2, 26.0 buddhau hi sarvakaraṇavyāpārārpaṇaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 23.2, 8.0 vyavasyatīti anuṣṭhānaṃ karoti udyukto bhavatītyarthaḥ buddhyadhyavasitamarthaṃ vaktuṃ kartuṃ vānutiṣṭhatīti yāvat //
ĀVDīp zu Ca, Śār., 1, 23.2, 9.0 buddhipūrvakamityanena yadeva buddhipūrvakam anuṣṭhānaṃ tad evaivaṃvidhaṃ bhavati nonmattādyanuṣṭhānamiti darśayati //
ĀVDīp zu Ca, Śār., 1, 28.2, 7.0 tena khe pūrve pūrvaḥ śabdaguṇo vartate vāyau tu sparśaḥ kramaprāptaḥ pūrvo bhavati pūrvaguṇaśca śabda iti dviguṇatvam evamagnyādau ca jñeyam //
ĀVDīp zu Ca, Śār., 1, 28.2, 8.0 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 30.2, 2.0 apratīghātaḥ apratihananam asparśatvam iti yāvat sparśavaddhi gativighātakaṃ bhavati nākāśaḥ asparśavattvāt //
ĀVDīp zu Ca, Śār., 1, 31.1, 4.0 evacagrahaṇāt śabdādayaśca vyaktāḥ sūkṣmāṇāṃ śarīrasthānāṃ bhūtānāṃ lakṣaṇaṃ bhavantīti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 34.2, 2.0 yadindriyamāśrityeti yadindriyapraṇālikām āśritya mahacchabdākhyasya buddhitattvasya vṛttiviśeṣarūpāṇi jñānānīndriyapraṇālikayā bhavanti tadindriyajanyatvenaiva tāni vyapadiśyante cakṣurbuddhiḥ śrotrabuddhirityādivyapadeśena //
ĀVDīp zu Ca, Śār., 1, 34.2, 5.0 kāryasya indriyārthasya ca bhedāt tatsaṃbandhena bhidyamānā bahvyo buddhayo bhavanti kāryaṃ sukhaduḥkhabhedāḥ sukhaduḥkhaprapañcena hi tatkāryeṇa kāraṇaṃ jñānamapi bahu bhavati //
ĀVDīp zu Ca, Śār., 1, 34.2, 5.0 kāryasya indriyārthasya ca bhedāt tatsaṃbandhena bhidyamānā bahvyo buddhayo bhavanti kāryaṃ sukhaduḥkhabhedāḥ sukhaduḥkhaprapañcena hi tatkāryeṇa kāraṇaṃ jñānamapi bahu bhavati //
ĀVDīp zu Ca, Śār., 1, 34.2, 11.0 etena yathā śabdo'ṅgulādyanyatamavaikalye'pi na bhavati tathā buddhir apyātmādīnām anyatamavaikalye'pi na bhavatīti darśayati //
ĀVDīp zu Ca, Śār., 1, 34.2, 11.0 etena yathā śabdo'ṅgulādyanyatamavaikalye'pi na bhavati tathā buddhir apyātmādīnām anyatamavaikalye'pi na bhavatīti darśayati //
ĀVDīp zu Ca, Śār., 1, 35.2, 1.0 atra ca buddhivṛttīnāṃ jñānānāṃ kathanenaivāhaṃkāro'pi sūcita eva yato'haṅkāropajīvitaivātmādisaṃvaliteyaṃ buddhiḥ ahaṃ paśyāmi ityādirūpā bhavati tena buddherahaṅkārasya coktatvād avaśiṣṭam avyaktaṃ kāryadvārā brūte buddhītyādi //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 36.2, 4.0 sattvavṛddhyā kāraṇabhūtayā rajastamonivṛttyā puruṣarūpaḥ saṃyogo nivartate mokṣo bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 36.2, 4.0 sattvavṛddhyā kāraṇabhūtayā rajastamonivṛttyā puruṣarūpaḥ saṃyogo nivartate mokṣo bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 38.2, 6.0 jñānaṃ ca yadyapi caturviṃśatitattvātiriktasyodāsīnasyaiva tathāpi taccetanayā prakṛtirapi cetanāmāpadya cetanaiva bhavatīti yuktam atra jñānam iti //
ĀVDīp zu Ca, Śār., 1, 42.2, 6.0 gatiśca prayojanānusaṃdhānād bhavati evam āgatirapi //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 11.0 na ca taiḥ syāt prayojanam iti bhādīnām ātmārthatvenāsatyātmani bhādyutpatteḥ prayojanaṃ na syāt prayojanābhāvāccotpādo na syāt sarveṣāmeva hi bhāvānām ātmasthau dharmādharmau puruṣabhogārthamutpādakau asati bhoktari bhojyenāpi na bhavitavyaṃ kāraṇābhāvāt //
ĀVDīp zu Ca, Śār., 1, 47.2, 2.0 asmiñśarīre te ka eva pṛthivījalādayo bhāvāḥ ye ta eveti vyapadiśyante te na bhavanti pūrvānubhūtā nānubhavantītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 47.2, 3.0 yadi te na bhavanti kathaṃ tarhi te ityabhijñānamityāha tatsadṛśāstvanye pūrvasadṛśā ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 51.2, 3.0 atyaya iti vināśe śarīrasya svāgnipacyamānasya nimeṣakālādapi śīghraṃ vināśo bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 51.2, 5.0 tena yena śarīreṇa yat kṛtaṃ taccharīraṃ tatphalaṃ na prāpnotītyuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 51.2, 6.0 atha mā bhavatvevaṃ tataḥ kimityāha kṛtamityādi //
ĀVDīp zu Ca, Śār., 1, 52.2, 2.0 ete'haṅkārādayaḥ sthira eva paramātmani bhavanti pūrvāparakālāvasthāyivastudharmatvād iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 52.2, 3.0 dehamantareti dehaṃ vinā dehātirikte kāraṇe satyahaṅkāro bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 53.2, 5.0 mohāddhi bhāveṣu icchā dveṣaśca bhavati tataḥ pravṛttiḥ pravṛtterdharmādharmau tau ca śarīraṃ janayato bhogārtham //
ĀVDīp zu Ca, Śār., 1, 55.2, 4.0 nanu yadyayam ātmā jñaḥ tat kimityasya sarvadā jñānaṃ na bhavatītyāha paśyato'pītyādi //
ĀVDīp zu Ca, Śār., 1, 55.2, 7.0 tena mlāne darpaṇe jale vā darśanaṃ bhavadapyayathārthagrāhitayā na tattvarūpaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 55.2, 7.0 tena mlāne darpaṇe jale vā darśanaṃ bhavadapyayathārthagrāhitayā na tattvarūpaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 2.0 eko bhāvaḥ kāraṇarūpaḥ sahakārikāraṇāntararahito na kāryakaraṇe vartata ityarthaḥ evaṃ tāvadekaṃ kāraṇaṃ kārye na vartate kāryaṃ ca hetuṃ vinā na bhavatītyāha vartate nāpyahetuka iti hetuṃ vinā bhāva utpattidharmā na vartate na bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 2.0 eko bhāvaḥ kāraṇarūpaḥ sahakārikāraṇāntararahito na kāryakaraṇe vartata ityarthaḥ evaṃ tāvadekaṃ kāraṇaṃ kārye na vartate kāryaṃ ca hetuṃ vinā na bhavatītyāha vartate nāpyahetuka iti hetuṃ vinā bhāva utpattidharmā na vartate na bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 3.0 tena karaṇayuktātmajanyaṃ kāryaṃ na kevalādātmano heturūpād bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 58.2, 3.0 tena karaṇayuktātmajanyaṃ kāryaṃ na kevalādātmano heturūpād bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 58.2, 4.0 atha hetuṃ vinā cedbhāvo na bhavati tat kimabhāve'pi śārīrāṇāṃ bhāvānāṃ hetvapekṣā na vetyāha śīghragatvādityādi //
ĀVDīp zu Ca, Śār., 1, 58.2, 6.0 tena ahetuka evābhāvo bhavati bhāvastu sahetukaḥ //
ĀVDīp zu Ca, Śār., 1, 59.2, 8.0 tena hetujanyasyāpi pradhvaṃsasyāvināśitvaṃ parihṛtaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 62.2, 3.0 tannityatvaṃ na kuto'pi bhāvādbhavati nityaṃ hi na kuto'pi bhavati //
ĀVDīp zu Ca, Śār., 1, 62.2, 3.0 tannityatvaṃ na kuto'pi bhāvādbhavati nityaṃ hi na kuto'pi bhavati //
ĀVDīp zu Ca, Śār., 1, 67.1, 1.0 saṃprati mahāpralayāntaraṃ yathādisarge buddhyādyutpādo bhavati tadāha jāyata ityādi //
ĀVDīp zu Ca, Śār., 1, 67.1, 5.0 yathākramamiti yasmādahaṅkārādutpadyate tena krameṇa tatra vaikṛtāt sāttvikādahaṅkārāttaijasasahāyād ekādaśendriyāṇi bhavanti bhūtādestvahaṅkārāttāmasāttaijasasahāyāt pañcatanmātrāṇi //
ĀVDīp zu Ca, Śār., 1, 69.2, 11.0 ayaṃ ca layakramo mokṣe'pi bhavati //
ĀVDīp zu Ca, Śār., 1, 69.2, 13.0 ayaṃ saṃsāraḥ kuto bhavatītyāha raja ityādi //
ĀVDīp zu Ca, Śār., 1, 69.2, 19.0 ato'nyatheti ye rāgadveṣavimuktā nirahaṃkārāśca teṣāṃ nodayapralayau bhavataḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 14.0 pañcatvaṃ tu yadyapi jīvato na bhavati kiṃtu mṛtasyaiva tathāpi pañcatvaṃ mṛtaśarīre dṛśyamānaṃ viparyayāt pañcatvābhāvājjīvaccharīraliṅgaṃ bhavatīti jñeyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 14.0 pañcatvaṃ tu yadyapi jīvato na bhavati kiṃtu mṛtasyaiva tathāpi pañcatvaṃ mṛtaśarīre dṛśyamānaṃ viparyayāt pañcatvābhāvājjīvaccharīraliṅgaṃ bhavatīti jñeyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 15.0 atraivodāhṛtāśca prāṇāpānādayo na bhūtamātre bhavanti nirātmakeṣviṣṭakāmṛtaśarīrādiṣvadarśanāt //
ĀVDīp zu Ca, Śār., 1, 74.2, 16.0 na ca mana eva bhūtātiriktam ātmā bhavitumarhati yatastasyāpi karaṇarūpasya preraṇādyātmanā kartrā kartavyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 17.0 nāpīndriyāṇyātmatvena svīkartuṃ pāryante yatastathā sati indriyāntaropalabdham arthaṃ nendriyāṇi yajñadattopalabdham arthaṃ devadatta iva pratisaṃdhātuṃ samarthāni bhaveyuḥ asti cendriyāntaropalabdhārthapratisaṃdhānaṃ yathā surabhicandanaṃ spṛśāmītyatra //
ĀVDīp zu Ca, Śār., 1, 74.2, 23.0 ṣaḍdhātukaṃ śarīraṃ tatra ṣaṣṭhe ātmani gate pañcabhūtātmakaṃ śarīraṃ bhavati tena pañcatvaṃ gatamucyate //
ĀVDīp zu Ca, Śār., 1, 77.2, 4.0 idameva cāsyāniṣṭayonigamane svātantryaṃ yad aniṣṭayonigamanahetvadharmakaraṇe svātantryam adharmakaraṇārabdhasvakarmaṇaivāyam anicchannapi nīyata ityaniṣṭayonigamanaṃ bhavati svātantryaṃ ca yathoktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 77.2, 4.0 idameva cāsyāniṣṭayonigamane svātantryaṃ yad aniṣṭayonigamanahetvadharmakaraṇe svātantryam adharmakaraṇārabdhasvakarmaṇaivāyam anicchannapi nīyata ityaniṣṭayonigamanaṃ bhavati svātantryaṃ ca yathoktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 78.2, 3.0 etena kartavye karmaṇyasya vaśitvaṃ kṛtakarmaphalaṃ tv asyānicchato 'pi bhavati tena tatprati nāsya vaśitvam //
ĀVDīp zu Ca, Śār., 1, 81.2, 6.0 vibhutvaṃ vyutpādya kuḍyatirohitajñānaṃ naikāntena bhavatīti darśayannāha manasa ityādi //
ĀVDīp zu Ca, Śār., 1, 81.2, 12.0 etena yadyapyātmā kuḍyādibhir atirohitas tathāpi yad asyopalabdhisādhanaṃ manastasyaikasminneva śarīre vyavasthitasya vyavadhānānna paśyatyayaṃ tiraskṛtam ityuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 82.2, 2.0 kṣetrapāraṃparyamiti kṣetrasyāvyaktavarjitasya mahadāditrayoviṃśatikasya paramparasaṃtater anāditvenaiva kṣetrakṣetrajñayor idaṃ prathamamiti vyapadeśo naiva bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Śār., 1, 83.2, 1.0 sākṣibhūtaśca kasyāyam ityasyottaraṃ jña ityādi //
ĀVDīp zu Ca, Śār., 1, 85.2, 7.0 nanvevamapi caturviṃśatyantarniviṣṭasya bhūtātmano'pi vedanākṛtaviśeṣeṇa bhavitavyaṃ yataḥ samudāyadharmaḥ samudāyināmeva bhavati yathā māṣarāśer gurutvaṃ pratyekaṃ māṣāṇāmeva gauraveṇa bhavatītyāha vedanetyādi //
ĀVDīp zu Ca, Śār., 1, 85.2, 7.0 nanvevamapi caturviṃśatyantarniviṣṭasya bhūtātmano'pi vedanākṛtaviśeṣeṇa bhavitavyaṃ yataḥ samudāyadharmaḥ samudāyināmeva bhavati yathā māṣarāśer gurutvaṃ pratyekaṃ māṣāṇāmeva gauraveṇa bhavatītyāha vedanetyādi //
ĀVDīp zu Ca, Śār., 1, 85.2, 7.0 nanvevamapi caturviṃśatyantarniviṣṭasya bhūtātmano'pi vedanākṛtaviśeṣeṇa bhavitavyaṃ yataḥ samudāyadharmaḥ samudāyināmeva bhavati yathā māṣarāśer gurutvaṃ pratyekaṃ māṣāṇāmeva gauraveṇa bhavatītyāha vedanetyādi //
ĀVDīp zu Ca, Śār., 1, 85.2, 10.0 buddhyādigatena guṇatrayapariṇāmarūpeṇa sukhaduḥkhādinā asukhaduḥkha evātmā tatsaṃbandhāt sukhaduḥkhādimān bhavati //
ĀVDīp zu Ca, Śār., 1, 94.2, 7.0 pūrvarūpaṃ yadyapi bhaviṣyatām eva bhavati rogāṇāṃ tathāpi bhaviṣyatāmiti padena bhūte'pi vyādhau yāni rūpāṇi bhavanti tāni nirākaroti //
ĀVDīp zu Ca, Śār., 1, 94.2, 7.0 pūrvarūpaṃ yadyapi bhaviṣyatām eva bhavati rogāṇāṃ tathāpi bhaviṣyatāmiti padena bhūte'pi vyādhau yāni rūpāṇi bhavanti tāni nirākaroti //
ĀVDīp zu Ca, Śār., 1, 94.2, 7.0 pūrvarūpaṃ yadyapi bhaviṣyatām eva bhavati rogāṇāṃ tathāpi bhaviṣyatāmiti padena bhūte'pi vyādhau yāni rūpāṇi bhavanti tāni nirākaroti //
ĀVDīp zu Ca, Śār., 1, 94.2, 7.0 pūrvarūpaṃ yadyapi bhaviṣyatām eva bhavati rogāṇāṃ tathāpi bhaviṣyatāmiti padena bhūte'pi vyādhau yāni rūpāṇi bhavanti tāni nirākaroti //
ĀVDīp zu Ca, Śār., 1, 94.2, 7.0 pūrvarūpaṃ yadyapi bhaviṣyatām eva bhavati rogāṇāṃ tathāpi bhaviṣyatāmiti padena bhūte'pi vyādhau yāni rūpāṇi bhavanti tāni nirākaroti //
ĀVDīp zu Ca, Śār., 1, 94.2, 22.0 tadarthaṃ bhūtā naiṣṭhikī //
ĀVDīp zu Ca, Śār., 1, 94.2, 23.0 vinopadhāmiti tṛṣṇāṃ vinā tṛṣṇāśūnyā pravṛttirmokṣaphalā bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 8.0 asaṃyogāditi ārambhaśūnyatvena dharmādharmocchedakṛtāccharīrāsaṃyogāt śarīrābhāve ca nirāśrayam akāraṇakaṃ duḥkhaṃ na bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 99.2, 2.0 viṣamābhiniveśaḥ ayathābhūtatvenādhyavasānaṃ nitye'nityam iti evaṃ hite'hitam ahite vā hitamiti yā buddhiḥ sa buddhibhraṃśaḥ //
ĀVDīp zu Ca, Śār., 1, 100.2, 4.0 dhṛtirhi niyamātmiketi yasmād dhṛtirakāryaprasaktaṃ mano nivartayati svarūpeṇa tasmānmanoniyamaṃ kartumaśaktā dhṛtiḥ svakarmabhraṣṭā bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 101.2, 4.0 tatra ca tattvajñānasya śiṣṭānāṃ smartavyatvena saṃmatasya yadasmaraṇaṃ tat smṛtyaparādhādbhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 109.2, 5.0 viṣamapravartanaṃ ca manogocarajanyatvenopacārād uktaṃ visadṛśamanoviṣayajñānād viṣamavāgdehapravṛttir api bhavati //
ĀVDīp zu Ca, Śār., 1, 112.2, 2.3 bhavantyekaikaśaḥ ṣaṭsu kāleṣvabhrāgamādiṣu //
ĀVDīp zu Ca, Śār., 1, 112.2, 11.0 annākāle cājīrṇalakṣaṇe bhojanāt trayo'pi doṣā bhavantīti jñeyam //
ĀVDīp zu Ca, Śār., 1, 113.2, 6.0 ukta eva kāle yasmād balavanto bhavanti tasmāttatraiva saṃjātabalāḥ santo vyajyanta ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 115.2, 2.0 jarāmṛtyurūpān nimittājjātā jarāmṛtyunimittajāḥ mṛtyuśabdeneha yugānurūpāyuḥparyavasānabhavakālamṛtyur grāhyaḥ kiṃvā jarāmṛtyvor yannimittaṃ tasmājjātā jarāmṛtyunimittajāḥ jarāmṛtyunimittaṃ ca prāṇināṃ sādhāraṇadehanivartakabhūtasvabhāvo'dṛṣṭaṃ ca //
ĀVDīp zu Ca, Śār., 1, 115.2, 5.0 asya prayogāccyavanaḥ suvṛddho'bhūt punaryuvā ityādirasāyanaprayogeṇa samaṃ na virodhaḥ kiṃvā svābhāvikā jarādayo rasāyanajanitaprakarṣāduttarakālaṃ punaravaśyaṃ bhavantīti niṣpratikriyatvenoktāḥ //
ĀVDīp zu Ca, Śār., 1, 115.2, 5.0 asya prayogāccyavanaḥ suvṛddho'bhūt punaryuvā ityādirasāyanaprayogeṇa samaṃ na virodhaḥ kiṃvā svābhāvikā jarādayo rasāyanajanitaprakarṣāduttarakālaṃ punaravaśyaṃ bhavantīti niṣpratikriyatvenoktāḥ //
ĀVDīp zu Ca, Śār., 1, 116.2, 2.0 kāleneti pacyamānatālakṣitena kālena yuktaṃ sat karma kāraṇaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 117.2, 4.0 tatkṣayāditi karmakṣayāt karmakṣayaśca karmaphalopabhogādeva paraṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 127.2, 3.0 ātmatām avikṛtarūpatāṃ na yāti etena yad upayuktaṃ prākṛtarūpopaghātakaṃ bhavati tadasātmyam iti //
ĀVDīp zu Ca, Śār., 1, 128.2, 1.0 itthamasātmyārthajasya vyādher indriyadvārabhūtatvenaindriyakatvaṃ darśayannāha mithyetyādi //
ĀVDīp zu Ca, Śār., 1, 128.2, 3.0 aindriyaka iti indriyadvārabhūtaḥ //
ĀVDīp zu Ca, Śār., 1, 129.2, 6.0 prāyo hi kālādīnāṃ madhye anyatareṇāpyayogādinā puruṣaḥ sambadhyate tena ca nityāturā eva puruṣā bhavanti alpaṃ ca rogam anādṛtya svasthavyapadeśaḥ puruṣāṇāṃ kriyata iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 4.0 tatra ātmānaṃ vinā na loṣṭādau sukhaduḥkhe bhavataḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 8.0 yad boddhavyaṃ sukhaduḥkhaṃ yathā boddhavyaṃ kāryavaśādbhavati tattathaivocyate nānyathā //
ĀVDīp zu Ca, Śār., 1, 132.2, 9.0 tena sātmyāsātmyendriyārthajanyatvena sukhaduḥkhe iha pratīyamāne cikitsāyām upayukte bhavataḥ nātmādijanyatveneha sukhaduḥkhe abhidhīyete na hyātmādayo duḥkhahetutayā pratipannā apīha heyatayā pratipādyante kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas tūpādīyanta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 7.0 anupādāna iti avidyamānārtharūpe sparśakāraṇe arthaṃ vinā nārthasya sparśo bhavati //
ĀVDīp zu Ca, Śār., 1, 135.2, 8.0 atha na bhavatvarthasparśaḥ tataḥ kimityāha nāspṛṣṭo vetti vedanā iti arthasparśaśūnyaḥ san na sukhaduḥkhe anutpannatvādeva vettītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 137.2, 4.0 niḥśeṣeti na punarbhavati //
ĀVDīp zu Ca, Śār., 1, 137.2, 5.0 etena yoge nivṛttā vedanā punar bhavatīti sūcayati //
ĀVDīp zu Ca, Śār., 1, 139.2, 1.0 yathā yogo vedanānivartako bhavati yaśca yogastenāha ātmetyādi //
ĀVDīp zu Ca, Śār., 1, 139.2, 8.0 saśarīrasyetipadena śarīreṇa sahaiva vaśitvaṃ bhavatīti darśayati //
ĀVDīp zu Ca, Śār., 1, 142.2, 1.0 atha kathaṃ mokṣo bhavati kaścetyāha mokṣa ityādi //
ĀVDīp zu Ca, Śār., 1, 142.2, 4.0 na punaḥ śarīrādisaṃbandho bhavatītyapunarbhavaḥ //
ĀVDīp zu Ca, Śār., 1, 149.2, 6.0 saviparyayāditi atyarthavaisādṛśyādapi smaraṇaṃ bhavati yathā atyarthakurūpaṃ dṛṣṭvā pratiyoginamatyarthasurūpaṃ smarati //
ĀVDīp zu Ca, Śār., 1, 155.3, 2.0 brahmabhūta iti prakṛtyādirahitaḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 4.0 riṣṭākhyā hi vikṛtirmaraṇe tasyaivāvabodhane vā nimittaṃ bhavati //
ĀVDīp zu Ca, Indr., 1, 7.6, 23.0 anye tu evaṃbhūtavaidyadūtasamāgamaḥ parihartavyatvena jñātaḥ san yadā daivādbhavati tadā daivanimittaḥ san riṣṭaṃ bhavati tena sarvariṣṭavyāpikaiveyam animittatā bhūyaścetyādigranthena tu pretaliṅgānurūpāṃ vikṛtiṃ bhūya āyuṣo'ntargatasya jñānārtham upadiśanti tathā puruṣasaṃśrayāṇi bhūya upadekṣyante puruṣā nāśrayāṇi tu svalpagranthenopadekṣyante iti vyākhyānayanti //
ĀVDīp zu Ca, Indr., 1, 7.6, 23.0 anye tu evaṃbhūtavaidyadūtasamāgamaḥ parihartavyatvena jñātaḥ san yadā daivādbhavati tadā daivanimittaḥ san riṣṭaṃ bhavati tena sarvariṣṭavyāpikaiveyam animittatā bhūyaścetyādigranthena tu pretaliṅgānurūpāṃ vikṛtiṃ bhūya āyuṣo'ntargatasya jñānārtham upadiśanti tathā puruṣasaṃśrayāṇi bhūya upadekṣyante puruṣā nāśrayāṇi tu svalpagranthenopadekṣyante iti vyākhyānayanti //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 8.2, 3.0 vāksiddhiḥ yad ucyate tad avaśyaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 12.2, 2.0 apatyasaṃtānaḥ apatyaparamparā tena putrapautrakaram ityarthaḥ vājīkaraṇajanitācchukrāj jātaḥ putraḥ putrajananasamartho bhavatītyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 74.2, 4.0 gatarasatvamiha dravyāṇāṃ caturbhāgasthitajale bhavati //
ĀVDīp zu Ca, Cik., 2, 3.4, 1.0 nidrāharatvaṃ rasāyanasya vaikārikanidrāharatvena kiṃvā devavatsarvadā prabuddho nidrārahito bhavati //
ĀVDīp zu Ca, Cik., 2, 6.2, 2.0 ekaikapākasādhanaṃ pṛthak kartavyaṃ tena triśatadhā pāko bhavati //
ĀVDīp zu Ca, Cik., 2, 6.2, 3.0 atra ca kalkopalepādi nopakṣīṇamapi yadavaśiṣṭaṃ bhavati tadeva grāhyaṃ vacanabalāt //
ĀVDīp zu Ca, Cik., 2, 7.3, 2.0 kṣārodakottaramiti yathā kṣārodakaṃ bhāvyādupari bhavati tathā kartavyamiti darśayati //
ĀVDīp zu Ca, Cik., 2, 13.6, 5.0 sahasraparo bhallātakaprayoga iti upayuktabhallātakasaṃpiṇḍanayā yadā sahasraṃ pūryate tadaivoparamaḥ kartavyaḥ sahasrādarvāgapi ca prayogaparityāgaḥ prakṛtyādyapekṣayā bhavatyeva //
ĀVDīp zu Ca, Cik., 2, 13.6, 6.0 sahasrasaṃkhyāpūraṇaṃ cehaikena vardhanahrāsakrameṇa na bhavati tena punar āvṛttyā ca triṃśatparyantaṃ prayogaḥ kartavyaḥ yathā hi bhallātakaprayogābhyāsena sahasrasaṃkhyāpūraṇaṃ bhavati tathā kṛtvā parityāgaḥ kartavyaḥ //
ĀVDīp zu Ca, Cik., 2, 13.6, 6.0 sahasrasaṃkhyāpūraṇaṃ cehaikena vardhanahrāsakrameṇa na bhavati tena punar āvṛttyā ca triṃśatparyantaṃ prayogaḥ kartavyaḥ yathā hi bhallātakaprayogābhyāsena sahasrasaṃkhyāpūraṇaṃ bhavati tathā kṛtvā parityāgaḥ kartavyaḥ //
ĀVDīp zu Ca, Cik., 22, 2, 1.0 visarpe prāyeṇa tṛṣṇā upadravarūpā bhavatīti visarpānantaraṃ tṛṣṇācikitsitam ucyate //
ĀVDīp zu Ca, Cik., 22, 7.2, 13.0 upasargabhūtā iti upadravarūpā //
ĀVDīp zu Ca, Cik., 22, 8.2, 6.0 tena pūrvarūpāvasthāyāṃ vakṣyamāṇalakṣaṇāni kānicin na bhavantyeva yāni ca bhavanti tānyalpatayāsphuṭāni bhavanti //
ĀVDīp zu Ca, Cik., 22, 8.2, 6.0 tena pūrvarūpāvasthāyāṃ vakṣyamāṇalakṣaṇāni kānicin na bhavantyeva yāni ca bhavanti tānyalpatayāsphuṭāni bhavanti //
ĀVDīp zu Ca, Cik., 22, 8.2, 6.0 tena pūrvarūpāvasthāyāṃ vakṣyamāṇalakṣaṇāni kānicin na bhavantyeva yāni ca bhavanti tānyalpatayāsphuṭāni bhavanti //
ĀVDīp zu Ca, Cik., 22, 8.2, 8.0 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //
ĀVDīp zu Ca, Cik., 22, 16.2, 3.0 tasya kṣayāditi rasakṣayāt tṛṣyate rasakṣayād ambukṣayo bhavati tena cāmbukṣayeṇa puruṣaḥ pānīyaprārthanārūpatṛṣṇayā yukto bhavatīti yuktam iti darśayati //
ĀVDīp zu Ca, Cik., 22, 16.2, 3.0 tasya kṣayāditi rasakṣayāt tṛṣyate rasakṣayād ambukṣayo bhavati tena cāmbukṣayeṇa puruṣaḥ pānīyaprārthanārūpatṛṣṇayā yukto bhavatīti yuktam iti darśayati //
ĀVDīp zu Ca, Cik., 22, 17.2, 1.0 bhavatītyādinopasargajām āha //
ĀVDīp zu Ca, Si., 12, 41.1, 14.0 etena tantreṣu yatsārabhūtaṃ taccarakācāryaiḥ saṃgṛhītaṃ mayā tu urvaritaṃ pariśiṣṭaṃ kṛtvā pūritam iti darśayati //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 3.0 svarasa ihāmalakasyaiva bhavati adhikārāt //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 6.0 iha gomayāgnyādyupakaraṇaniyamenaiva śaktyutkarṣo bhavatīti ṛṣivacanād unnīyate //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 1.0 samprati rasāyanasya tapobrahmacaryadhyānādiyuktasyaiva mahāphalatvaṃ bhavatīti darśayannāha tapasetyādi //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 3.0 hemādiśabdeneha hemādisambhavasthānabhūtaśilocyate yato na sākṣāt suvarṇādibhya eva śilājatu sravati //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 6.0 vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate //
ĀVDīp zu Ca, Cik., 1, 4, 7, 4.0 soma iva vardhate hīyata iti yathāsomavṛddhikṣayau tathā tatkālameva tasya vṛddhikṣayau bhavataḥ //
ĀVDīp zu Ca, Cik., 1, 4, 7, 5.0 pralīyata iti druto bhavati anye tu mūrchatīti varṇayanti //
ĀVDīp zu Ca, Cik., 1, 4, 10.2, 2.0 viṣayābhijā iti svocitapuṇyadeśe jātā ityarthaḥ apuṇye tu deśe divyauṣadhijanmaiva na bhavati bhavantyo 'pi nirvāryā bhavantīti bhāvaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 10.2, 2.0 viṣayābhijā iti svocitapuṇyadeśe jātā ityarthaḥ apuṇye tu deśe divyauṣadhijanmaiva na bhavati bhavantyo 'pi nirvāryā bhavantīti bhāvaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 10.2, 2.0 viṣayābhijā iti svocitapuṇyadeśe jātā ityarthaḥ apuṇye tu deśe divyauṣadhijanmaiva na bhavati bhavantyo 'pi nirvāryā bhavantīti bhāvaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 12.2, 1.0 samprati brahmasuvarcalādīnāṃ yathā mṛduvīryatvaṃ bhavati tadāha yās tv ityādi //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 9.0 dhūmrāś ca paśava iti dhūmravarṇapaśavaḥ evaṃvarṇāś ca paśavaḥ śreṣṭhā bhavanti //
ĀVDīp zu Ca, Cik., 1, 4, 54.2, 2.0 tena vidyāyogād vaidyatvaṃ tathā vidyāsamāptilakṣaṇajanmanā dvijatvaṃ bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 1, 4, 54.2, 2.0 tena vidyāyogād vaidyatvaṃ tathā vidyāsamāptilakṣaṇajanmanā dvijatvaṃ bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 1, 4, 54.2, 3.0 brāhmaṃ vā ārṣaṃ vā iti vikalpo vaidyaviśeṣābhiprāyād bhavati tayor yo naiṣṭhikacikitsārthastasya brāhmam itarasya tu lokānugrāhiṇa ārṣamiti vyavasthā //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 9.0 dharmādayo vṛṣyāyattā eva yathā bhavanti tadāha putrasyetyādi //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 5.0 striyā lakṣmyāḥ saṃyoge dhanasampad bhavatīti strīṣu lakṣmīḥ pratiṣṭhitetyarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 1.0 rūpādivyatirekeṇāpi kācit kasyacit karmavaśādvṛṣyā strī bhavatīti darśayannāha nānetyādi //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 10.0 pāśabhūteti manaindriyabandhahetutvāt //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 5.0 prakṣepyacūrṇapramāṇam āha yaiḥ sa sāndrībhaved rasa iti yāvanmānena cūrṇena rasasya sāndratā bhavati tāvanmātraṃ cūrṇaṃ grāhyam //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 7.0 atra ca prayogamahimnaiva madhuyuktasyāpi prayogasya bharjanakriyāyām agnisaṃyogo na virodham āvahati tathā hi suśrute 'pi triphalāyaskṛtau madhuno 'gnisambandho bhavatyeva //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 8.0 ātmajamiti harṣabhūtātmajaṃ śukramiti yāvat //
ĀVDīp zu Ca, Cik., 2, 2, 26.2, 1.0 yuktyeti yathā kaṭutvādyadhikaṃ na bhavati tathā maricādiyogaḥ kartavyaḥ //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 4.0 ūrdhvaśṛṅgatvaṃ viśuddhabahukṣīrāyā eva bhavatīti vacanājjñeyam //
ĀVDīp zu Ca, Cik., 2, 3, 7.2, 1.0 paryāyeṇeti pṛthak pṛthak prayoktavyaṃ tena pañcabhirgaṇaiḥ pañca yogā bhavanti //
ĀVDīp zu Ca, Cik., 2, 3, 10.2, 3.0 saptatikasya tu yadyapi śukranivṛttiruktā tathāpi vṛṣyaprabhāvād bhavatīti vijñeyam //
ĀVDīp zu Ca, Cik., 2, 3, 11.2, 1.0 jātarūpasyeti suvarṇasya maṇḍalarūpākṛtir iha suvarṇasya prabhāvādvṛṣyaprayogopakāriṇī bhavatīti vacanājjñeyam //
ĀVDīp zu Ca, Cik., 2, 3, 14.2, 2.0 kṣīradhārāvadohitā iti pippalīkalkād upari kṣīradhārāvadohaḥ kartavyaḥ kṣīraṃ ca tāvaddohyaṃ yāvatā pānayogyāḥ pippalyo bhavanti //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 5.0 vṛṣāyata iti upacitapravṛttyunmukhaśukro bhavati //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 1.0 jātabalatve saty api nāvaśyam apatyabhāgitvaṃ bhavatīti vā yathā jātabalaḥ ityukte'pi yathā cāpatyavān bhavet yuktam //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 1.0 jātabalatve saty api nāvaśyam apatyabhāgitvaṃ bhavatīti vā yathā jātabalaḥ ityukte'pi yathā cāpatyavān bhavet yuktam //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 5.0 alpāśrayā alpaśarīrāḥ ete ca śukrasāratvena narīṣu balavanto bahuprajāśca bhavanti //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 7.0 kālayogena hemantādikālasambandhena vyavāye balavanto bhavantīti kālayogabalāḥ //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 8.0 abhyasanadhruvā iti vyavāyābhyāsenaiva vyavāyasamarthā bhavanti //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 11.0 nirūhānuvāsanaśuddhānāṃ vṛṣyaprayogāḥ phaladā bhavantīti nirūhānuvāsanābhidhānam //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 5.0 nanu tṛptasya śarīrabalaṃ bhavatyeva tat kiṃ tṛptasya striyo gantumasāmarthyam ityāha dehetyādi //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 6.0 etena satyapi tṛptijanite bale kṣayādinā dehamanasor upahatatvāddharṣo na bhavati harṣābhāvād vyavāyaśaktir na bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 6.0 etena satyapi tṛptijanite bale kṣayādinā dehamanasor upahatatvāddharṣo na bhavati harṣābhāvād vyavāyaśaktir na bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 6.0 etena satyapi tṛptijanite bale kṣayādinā dehamanasor upahatatvāddharṣo na bhavati harṣābhāvād vyavāyaśaktir na bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 18.0 etena avyaktasyātmano vyaktaśarīranirvṛttau śukraṃ hetur ityuktaṃ bhavati //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 3.2 vyāsāt tvayā vai viditaṃ hi samyag yuddhaṃ yathābhūd anayor hataḥ saḥ //
ŚivaPur, Dharmasaṃhitā, 4, 7.2 garbho babhūvātha karānanasya bhayaṅkaraḥ krodhaparaḥ kṛtaghnaḥ //
ŚivaPur, Dharmasaṃhitā, 4, 20.2 sa procyate puttra ihāpyamutra puttrī sa tenāpi bhavet pitāsau //
ŚivaPur, Dharmasaṃhitā, 4, 34.1 mṛtyor bhayaṃ me bhagavan sadaiva pitāmahābhūnna kadācidevam /
ŚivaPur, Dharmasaṃhitā, 4, 37.1 uttiṣṭha rājyaṃ kuru dānavānāṃ śrutvā giraṃ tāṃ sa sukhī babhūva /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 8.0 acetyamānaṃ kasyāpi vapuḥ kim api no bhavet //
ŚSūtraV zu ŚSūtra, 1, 1.1, 9.0 cetyamānaṃ tu cidrūpatādātmyāc cinmayaṃ bhavet //
ŚSūtraV zu ŚSūtra, 1, 5.1, 4.2 vyutthānaṃ ca bhavec chāntabhedābhāsam itīryate //
ŚSūtraV zu ŚSūtra, 1, 11.1, 1.0 yathā sātiśayānande kasyacid vismayo bhavet //
ŚSūtraV zu ŚSūtra, 1, 12.1, 2.0 tasyaiva yogino yecchā śaktiḥ saiva bhavaty umā //
ŚSūtraV zu ŚSūtra, 1, 13.1, 18.0 svāṅgakalpatayā tasya yathāvatprathanaṃ bhavet //
ŚSūtraV zu ŚSūtra, 1, 16.1, 6.0 ānando yo bhavaty antas tat samādhisukhaṃ smṛtam //
ŚSūtraV zu ŚSūtra, 1, 18.1, 6.0 etat sarvaṃ bhavec chaktisaṃdhāne sati yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 20.1, 13.0 yoginaḥ sāvadhānasya bhavatīty eva śiṣyate //
ŚSūtraV zu ŚSūtra, 2, 7.1, 2.0 bhavaty uktaguroḥ prītāt sādhakasyeti śiṣyate //
ŚSūtraV zu ŚSūtra, 2, 9.1, 5.0 yadā tv avahitaḥ śaśvad yogī naivaṃ bhavaty asau //
ŚSūtraV zu ŚSūtra, 2, 10.1, 5.0 unmajjanaṃ bhavaty asya prāgvyākhyātottamātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 1.1, 9.0 viśvasvabhāvabhūtaṃ tat tāttvikaṃ rūpam īritam //
ŚSūtraV zu ŚSūtra, 3, 2.1, 10.0 pratyabhijñā bhavaty eṣā tadā satyaṃ tvadīritam //
ŚSūtraV zu ŚSūtra, 3, 5.1, 15.0 ity evaṃ dehaśuddhyādyaiḥ samādhyantaiś ca yā bhavet //
ŚSūtraV zu ŚSūtra, 3, 6.1, 2.0 pūrvoktadhāraṇādyuktyā siddhiḥ parimitā bhavet //
ŚSūtraV zu ŚSūtra, 3, 6.1, 21.0 paratattvasamāveśo bhavaty eveti kathyate //
ŚSūtraV zu ŚSūtra, 3, 7.1, 4.0 bhavet sahajavidyāyā jayo lābho yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 8.1, 5.0 tathābhūto bhavaty eṣa svakarībhūtaviṣṭapaḥ //
ŚSūtraV zu ŚSūtra, 3, 12.1, 3.0 sphurattārūpiṇaḥ siddhir abhivyaktiḥ sphuṭaṃ bhavet //
ŚSūtraV zu ŚSūtra, 3, 13.1, 1.0 siddhaḥ sampanna evāsya bhavet paramayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 14.1, 2.0 yathā tatra tathānyatra dehe bhavati yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 14.1, 4.0 na caivam apy udāsīnena bhāvyaṃ yogināpi tu //
ŚSūtraV zu ŚSūtra, 3, 18.1, 4.0 vināśo mūlavidhvaṃso bhavaty asyeti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 19.1, 8.0 tasmād bhāvyaṃ sadānena sāvadhānena yoginā //
ŚSūtraV zu ŚSūtra, 3, 19.1, 11.0 paśvadhiṣṭhānabhūtābhir mohyate mātṛbhis tv iti //
ŚSūtraV zu ŚSūtra, 3, 19.1, 14.0 tathā sarvāsv avasthāsu yukto bhūyād itīryate //
ŚSūtraV zu ŚSūtra, 3, 22.1, 5.0 saṃvedanaṃ bhavaty arthāt sarvāvasthāsu yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 23.1, 4.0 vyutthānātmā tato yogī sāvadhānaḥ sadā bhavet //
ŚSūtraV zu ŚSūtra, 3, 24.1, 5.0 turyasya punar utthānaṃ bhūya unmajjanaṃ bhavet //
ŚSūtraV zu ŚSūtra, 3, 25.1, 5.0 arjitaṃ dīkṣayā dagdhaṃ bhaviṣyanti yamādibhiḥ //
ŚSūtraV zu ŚSūtra, 3, 25.1, 8.0 bhaviṣyad api saṃruddhaṃ yenedaṃ taddhi bhogataḥ //
ŚSūtraV zu ŚSūtra, 3, 36.1, 6.0 yathābhilāṣanirmeyanirmātṛtvaṃ sphuṭaṃ bhavet //
ŚSūtraV zu ŚSūtra, 3, 37.1, 5.0 sarvasādhāraṇāśeṣanirmitiś ca bhavet tadā //
ŚSūtraV zu ŚSūtra, 3, 38.1, 10.0 samyaguttejanaṃ kuryād yenāsau tanmayo bhavet //
ŚSūtraV zu ŚSūtra, 3, 39.1, 5.0 tanmayaṃ bhavatīty arthāt tadā sarvaṃ carācaram //
ŚSūtraV zu ŚSūtra, 3, 39.1, 7.0 yatheṣṭabhāvanirmāṇakāriṇī bhavati sphuṭam //
ŚSūtraV zu ŚSūtra, 3, 41.1, 5.0 puryaṣṭakasvabhāvasya praśamas tattvato bhavet //
ŚSūtraV zu ŚSūtra, 3, 41.1, 8.0 tasmāt kathaṃ tadārūḍhapramitiḥ sādhako bhavet //
ŚSūtraV zu ŚSūtra, 3, 44.1, 2.0 sarvāsāṃ mukhyabhūteṣu sarvāvaṣṭambhadāyiṣu //
ŚSūtraV zu ŚSūtra, 3, 45.1, 2.0 parayogādhirūḍhasya bhavet paramayoginaḥ //
Śukasaptati
Śusa, 1, 2.2 tatra vikramaseno nāma rājā babhūva /
Śusa, 1, 2.4 tatputro madanavinodanāmā babhūva /
Śusa, 1, 6.2 abhavatkīrtimāṃlloke parataḥ kīrtibhājanam //
Śusa, 1, 7.1 tasmādvaṇigdharmaṃ svakulodbhavaṃ smara pitrośca vinayaparo bhava /
Śusa, 1, 7.3 paścāttatpatnī katiciddināni śokayuktā nirvāhya svairiṇībhiḥ sakhībhiḥ pratibodhitā puruṣāntarābhilāṣukābhavat /
Śusa, 1, 8.9 yadi nāsti tadā parābhavapadaṃ bhaviṣyasi /
Śusa, 1, 11.13 śīrṣa chidyatām atha bhavatu bandhanaṃ calatu savathā lakṣmīḥ /
Śusa, 1, 11.14 pratipannapālane supuruṣāṇāṃ yad bhavatu tad bhavatu //
Śusa, 1, 11.14 pratipannapālane supuruṣāṇāṃ yad bhavatu tad bhavatu //
Śusa, 1, 12.4 dṛḍhalohaśṛṅkhalānāṃ bhavatu vivadhapāśabandhanam /
Śusa, 1, 14.7 svabhartari samāyāte sā kathaṃ bhavatviti kathaṃ gṛhaṃ yātviti tvaṃ sakhyastava vā kathayantu /
Śusa, 2, 3.8 tāṃ dhanasenasuto vīranāmā dṛṣṭvā sakāmaḥ san jvarapīḍito 'bhūt /
Śusa, 2, 3.14 atha śukaḥ sā yaśodevī ekāṃ śunīṃ bhojanādyairāvarjayitvā ābharaṇāni paridhāyātmanā sārdhaṃ gṛhītvā śaśiprabhāpārśve gatvā tāṃ vijane sagadgadā jagādāhaṃ ca tvaṃ ca iyaṃ ca pūrvabhave bhaginyo 'bhūvan /
Śusa, 2, 3.22 yo dānaṃ kuryātsa bhavetsarvasampadāṃ sthānam /
Śusa, 3, 2.9 vimalo 'yaṃ dhanādyanityatāṃ śrutvā dātā babhūveti parijano 'navarataṃ cintayati /
Śusa, 3, 3.4 paścātkiṃ jalpitaṃ prathamasaṅgena ca kā vārttā bhartrā sahābhūt /
Śusa, 4, 2.4 tatputrī rūpaudāryaguṇopetā viṣakanyeti vijñātābhūt /
Śusa, 4, 6.15 madīyāṃ ca bhāryāmeṣa pathiko mārge dṛṣṭvā grahilo babhūva /
Śusa, 5, 2.12 sa kathaṃ bhavatviti praśnaḥ /
Śusa, 5, 8.1 eṣa rājā ā bālyātsevito 'pi mayi viparīto babhūva /
Śusa, 5, 10.2 prāyeṇa bhūmipatayaḥ pramadā latāśca yaḥ pārśvato bhavati taṃ pariveṣṭayanti //
Śusa, 6, 2.5 paścāttāpo 'tra bhavitā bhāryāyā vaṇijo yathā /
Śusa, 6, 6.5 bubhukṣitaḥ kiṃ na karoti pāpaṃ kṣīṇā narā niṣkaruṇā bhavanti /
Śusa, 6, 7.4 kathite tu madvaco vitathaṃ bhaviṣyati /
Śusa, 6, 8.6 ānīya jhaṭiti ghaṭayati vidhirabhimatamabhimukhobhūtaḥ //
Śusa, 6, 10.2 patirāha asminkathite mahatī hāniḥ paścāttāpaśca bhaviṣyati /
Śusa, 6, 12.13 tava paścāttāpo bhaviṣyati /
Śusa, 7, 1.3 devāgraho na kartavyaḥ paścāttāpo bhaviṣyati /
Śusa, 7, 1.4 sthagikāsaktacittasya viprasyābhūtpurā yathā //
Śusa, 7, 10.4 dhūrto 'sau matsutālubdho dhanahīno bhavatyasau /
Śusa, 7, 12.3 tato rājanvikramāditya sthagikāprītinibandhanāttenākhyāte ca sindūre sthagikā naiva viprasya babhūva na ca sindūram /
Śusa, 7, 12.4 evaṃ tavāpi rājan ratiḥ prītiśca na bhaviṣyati /
Śusa, 8, 2.1 ākhyāte ca tava mayā vaṇikputryā yathābhavat /
Śusa, 8, 2.2 na bahirna gṛhaṃ rājaṃstathā te 'pi bhaviṣyati //
Śusa, 8, 3.15 na gṛhaṃ na bahirbhūpa vaṇigvadhvā yathābhavat /
Śusa, 8, 3.16 tathā tava mahārāja bhaviṣyati suniścayam //
Śusa, 9, 1.9 iyaṃ ca kathāpararājyamaṇḍaleṣu khyātābhūt /
Śusa, 9, 1.11 teṣu samāyāteṣu tena na hasitaṃ puṣpaprakaro 'pi nābhūt /
Śusa, 9, 1.14 bālapaṇḍitā prāha tarhi kathamidaṃ daṇḍaṃ kurvanpāpabhāk na bhavasi /
Śusa, 9, 4.4 puṣpahāso 'pi tāmavalokya sahāso babhūva puṣpotkaraśca samajani /
Śusa, 10, 3.2 tadā sā kathaṃ bhavatviti praśnaḥ uttaramāha śukaḥ tataḥ śṛṅgāradevyā sā nagnīkṛtya gṛhādbahirniṣkāsitā /
Śusa, 11, 10.1 chidyatāṃ śīrṣamatha bhavatu bandhanaṃ calatu sarvathā lakṣmīḥ /
Śusa, 11, 10.2 pratipannapālane supuruṣāṇāṃ yad bhavatu tad bhavatu //
Śusa, 11, 10.2 pratipannapālane supuruṣāṇāṃ yad bhavatu tad bhavatu //
Śusa, 11, 13.3 pitṛmātṛmayairbhūtvā bhoktavyā kāminī raiḥ //
Śusa, 12, 2.5 tadanantaraṃ sā kathaṃ bhavatviti praśnaḥ //
Śusa, 14, 7.2 yattvayā bhavati tat śīghraṃ vidhehi /
Śusa, 14, 7.6 tadā sā kathaṃ bhavatviti praśnaḥ /
Śusa, 15, 2.4 tayoḥ suto guṇākaro nāmābhūt /
Śusa, 15, 6.13 yaḥ kaścitsatyo bhavati sa jaṅghayorantarān niṣkrāmyatīti prasiddham /
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Śusa, 16, 2.12 patirapi kūpe patitā bhaviṣyatīti jñātvā dvāramudghāṭyabahirnirgataḥ /
Śusa, 17, 3.7 guṇāḍhya iti viśruto babhūva /
Śusa, 17, 3.13 tadyatra asmadīyasya balīvardasya sthānaṃ bhavati tatrāhaṃ svapimi /
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
Śusa, 20, 2.10 prātiveśmikayoktam evamastviti śrutvā patistuṣṭo bhūtvālakṣita eva jagāma /
Śusa, 21, 2.11 sāpannasattvā bhūtā garbhasaṃbhavātsaṃjāte dohade rājavallabhaṃ mayūraṃ mārayitvā bhakṣitavatī /
Śusa, 21, 6.2 vrajanti te mūḍhadhiyaḥ parābhavaṃ bhavanti māyāviṣu ye na māyinaḥ /
Śusa, 21, 8.1 mā bhava sukhagrāhī mā pratyehi yanna dṛṣṭaṃ pratyakṣam /
Śusa, 21, 13.1 durjanajanānāṃ saṃge kāyatyāgo 'pi bhavati vibudhānām /
Śusa, 21, 15.2 yaḥ kaścidarthapramāṇo me bhavati sa kathyatām /
Śusa, 23, 5.3 haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ //
Śusa, 23, 14.5 avalambanāya dinabharturabhūnna patiṣyataḥ karasahasramapi //
Śusa, 23, 21.3 tatheti tayā pratijñāte putraṃ samākṣikaṃ tasyai dattvā yadyasmatputraḥ kvāpi veśyāyāḥ kapaṭena jito bhavati tadāhaṃ dviguṇaṃ kanakaṃ grahīṣye /
Śusa, 23, 30.8 piṇḍaṃ gṛhāṇa piṣa vāri yathopanītaṃ daivādbhavanti vipadaḥ kila sampado vā //
Śusa, 23, 41.2 tatastasminsarvo 'pi paurajanaḥ prīto babhūva /
Śusa, 24, 2.3 tatrābhūdvardhakiḥ sūrapālākhyaḥ śrīmān /
Śusa, 27, 2.2 tatrāryo vaṇigabhūt /
Śyainikaśāstra
Śyainikaśāstra, 1, 7.1 sevyamānāḥ sukhāyālaṃ bhavanti prāṇināṃ ca te /
Śyainikaśāstra, 1, 9.2 punnāmno narakāt trātrī bhavet kva janiraurasī //
Śyainikaśāstra, 1, 12.2 bandhaḥ saṅgena bhavatītyeva bhāgavatoktayaḥ //
Śyainikaśāstra, 1, 15.1 yadi niḥśreyase saṅgajihāsā karmaṇāmbhavet /
Śyainikaśāstra, 2, 9.2 tadāpatsu ca śobhāyai bhaveddhāsyāya cānyadā //
Śyainikaśāstra, 2, 25.2 rudrasyānucaro bhūtvā tenaiva saha modate //
Śyainikaśāstra, 3, 39.1 parāvṛtto yadi bhavettadāsya purayāyinā /
Śyainikaśāstra, 3, 39.2 viśrambhāttu nijāśvasya sādinā bhāvyamañjasā //
Śyainikaśāstra, 3, 40.1 tasyābhisāre cānyena vedhyo bhavati pṛṣṭhataḥ /
Śyainikaśāstra, 3, 54.3 vṛthāyāso bhaveddhvaṃsaḥ svīyeṣvevānudṛśyate //
Śyainikaśāstra, 3, 72.1 śyenapātā mṛgavyeti svairaṃ vānyasya vā bhavet /
Śyainikaśāstra, 4, 27.2 rañjitā rañjanāyālaṃ bhṛtyā iva bhavanti te //
Śyainikaśāstra, 4, 29.2 bhavanti tena sāmānyaṃ vājavattvaṃ patatriṇām //
Śyainikaśāstra, 4, 35.1 bhavatyaṅge tathorvośca sukhasādhyaḥ prakīrtitaḥ /
Śyainikaśāstra, 4, 42.1 auraṅganā bahuvidhā bhavantyuccāvacā api /
Śyainikaśāstra, 4, 50.2 bhavanti te ca vistārabhayānnātra pradarśitāḥ //
Śyainikaśāstra, 4, 55.2 bhavanti vāñchitārthāptyai śyenāḥ susacivā iva //
Śyainikaśāstra, 5, 2.2 kuhīcarakavājānāṃ vaharīṇāṃ ca sā bhavet //
Śyainikaśāstra, 5, 4.2 pakṣakākalikāyāstu pañcahīnā tato bhavet //
Śyainikaśāstra, 5, 16.2 teṣāṃ dāvāgnisaṃkāśo grīṣmo bhavati duḥsahaḥ //
Śyainikaśāstra, 5, 40.1 tajjñaiḥ suśikṣitāḥ śyenā bhavantyānandadāyinaḥ /
Śyainikaśāstra, 5, 41.1 teṣāmapi bhavantīha rogāstasmācca śāntaye /
Śyainikaśāstra, 5, 53.1 sthūlānāṃ śyāmanetrāṇāṃ rattikātritayaṃ bhavet /
Śyainikaśāstra, 5, 54.2 sūkṣmāṇāṃ kṛṣṇalaikā tu mātrā bhavati cauṣadhe //
Śyainikaśāstra, 6, 18.1 samāyāṃ bhuvi vistāro mārgaṇe sādināṃ bhavet /
Śyainikaśāstra, 6, 21.2 śyainiko yena no lakṣyakṛtodvego bhaveddvayoḥ //
Śyainikaśāstra, 6, 25.2 yathā bhavenna kuhyādervāsādermiśraṇādbhayam //
Śyainikaśāstra, 6, 31.2 prakrīḍayettadā tajjñairbhāvyaṃ vetribhirādarāt //
Śyainikaśāstra, 6, 34.1 sāvadhānena devena bhāvyamutpatate hyasau /
Śyainikaśāstra, 6, 54.2 nābhisāraṃ narāḥ kuryuryadi neṣṭā ca sā bhavet //
Śyainikaśāstra, 7, 22.1 sarvabhūtātmabhūtaistaiḥ [... au2 letterausjhjh] parāvaraiḥ /
Śāktavijñāna
ŚāktaVij, 1, 29.1 śivībhūto bhavatyātmā pariṇāmaḥ sa eva hi /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 6.1 jvarakopeṇa dhamanī soṣṇā vegavatī bhavet /
ŚdhSaṃh, 1, 3, 7.1 mandāgneḥ kṣīṇadhātośca nāḍī mandatarā bhavet /
ŚdhSaṃh, 1, 3, 7.2 asṛkpūrṇā bhavetkoṣṇā gurvī sāmā garīyasī //
ŚdhSaṃh, 2, 11, 16.2 evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //
ŚdhSaṃh, 2, 11, 20.1 suvarṇaṃ ca bhavetsvādu tiktaṃ snigdhaṃ himaṃ guru /
ŚdhSaṃh, 2, 11, 26.2 evaṃ puṭadvayenaiva bhasmāraṃ bhavati dhruvam //
ŚdhSaṃh, 2, 11, 35.1 svāṅgaśītaṃ samuddhṛtya mṛtaṃ tāmraṃ śubhaṃ bhavet /
ŚdhSaṃh, 2, 11, 38.2 yāmaikena bhavedbhasma tattulyāṃ ca manaḥśilām //
ŚdhSaṃh, 2, 11, 45.2 puṭaṣaṭkaṃ tato dadyādevaṃ tīkṣṇamṛtirbhavet //
ŚdhSaṃh, 2, 11, 48.1 stanyena cārkadugdhena tīkṣṇasyaivaṃ mṛtirbhavet /
ŚdhSaṃh, 2, 11, 50.2 yāmārdhenoṣṇatāṃ bhūyāddhānyarāśau nyasettataḥ //
ŚdhSaṃh, 2, 11, 51.2 piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet //
ŚdhSaṃh, 2, 11, 56.1 bhavet tatastu saṃśuddhiṃ svarṇamākṣikamṛcchati /
ŚdhSaṃh, 2, 11, 71.1 dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet /
ŚdhSaṃh, 2, 11, 81.1 matkuṇaistālakaṃ piṣṭvā yāvadbhavati golakam /
ŚdhSaṃh, 2, 11, 84.1 taptaṃ taptaṃ punarvajraṃ bhūyāccūrṇaṃ trisaptadhā /
ŚdhSaṃh, 2, 11, 85.2 taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //
ŚdhSaṃh, 2, 11, 89.1 maṇimuktāpravālāni yāmaikaṃ śodhanaṃ bhavet /
ŚdhSaṃh, 2, 11, 97.2 bhūyātkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet //
ŚdhSaṃh, 2, 11, 97.2 bhūyātkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet //
ŚdhSaṃh, 2, 12, 29.1 gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu /
ŚdhSaṃh, 2, 12, 59.1 śuddho bubhukṣitaḥ sūto bhāgadvayamito bhavet /
ŚdhSaṃh, 2, 12, 88.1 lāṅgalyā vā rasaistāvadyāvadbhavati piṣṭikā /
ŚdhSaṃh, 2, 12, 104.1 yadā chardirbhavettasya dadyācchinnāśṛtaṃ tadā /
ŚdhSaṃh, 2, 12, 114.2 dhūrtabījaṃ triśāṇaṃ syātsarvebhyo dviguṇā bhavet //
ŚdhSaṃh, 2, 12, 123.2 saṃlagno yo bhavetsūtastaṃ gṛhṇīyācchanaiḥ śanaiḥ //
ŚdhSaṃh, 2, 12, 127.1 yadā tāpo bhavettasya madhuraṃ tatra dīyate /
ŚdhSaṃh, 2, 12, 130.2 jalayogaśca kartavyastena vīryaṃ bhavedrase //
ŚdhSaṃh, 2, 12, 134.2 yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ //
ŚdhSaṃh, 2, 12, 155.1 ācchādyairaṇḍapatreṇa yāmārdhe'tyuṣṇatā bhavet /
ŚdhSaṃh, 2, 12, 156.1 saṃcūrṇya gālayedvastre satyaṃ vāritaraṃ bhavet /
ŚdhSaṃh, 2, 12, 161.1 navabhāgonmitairetaiḥ samaḥ pūrvaraso bhavet /
ŚdhSaṃh, 2, 12, 166.1 sūryāvarto raso hyeṣa dviguñjaḥ śvāsajidbhavet /
ŚdhSaṃh, 2, 12, 190.2 tridinānte bhavetsphoṭaḥ saptāhādvā kilāsake //
ŚdhSaṃh, 2, 12, 211.2 virecanaṃ bhavettena takrabhaktaṃ sasaindhavam //
ŚdhSaṃh, 2, 12, 242.1 vālukābhiḥ prapūryātha vahniryāmadvayaṃ bhavet /
ŚdhSaṃh, 2, 12, 290.0 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhirmale māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimalaṃ khalve savāso'rditam liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //
ŚdhSaṃh, 2, 12, 293.1 śudhyatyevaṃ viṣaṃ tacca yogyaṃ bhavati cārtijit /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 3.0 śabdavāhinī nāḍī dhamanī jīvanaṃ tanau ityato dhamanī jīvasākṣiṇīti prāṇavāyoḥ sākṣibhūtā ata eva kutracij jīvanāḍīti kathitā //
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 10.0 etena mandagativāhinī bhavatītyabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 2.0 jvarakopeṇa sāmānyajvarasya prakopeṇa kṛtvā dhamanī nāḍī soṣṇā uṣṇayuktā bhavet //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 3.0 jvarasyoṣṇātmakatvānna kevalaṃ soṣṇā vegavatī bhavet //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 11.0 tatra śramād glāneḥ mandāgneḥ kṣīṇadhātośca puruṣasya nāḍī mandatarā bhavet atyarthaṃ mandagatir ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 12.0 asṛkpūrṇā rudhiraprakopāt pūritā nāḍī koṣṇā gurvī ca bhavet //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 15.0 sāmā āmayuktā nāḍī garīyasī syāt atyarthaṃ gurvī bhavatīti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 24.0 etena kim uktaṃ bhavati sāmadoṣāt sāmadūṣyāt sāmadūṣitāt sāmarogācceti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 3.0 evaṃ suvarṇādīnāṃ caturṇāṃ viśuddhirbhavati svarṇādilohānāmiti grahaṇena tīkṣṇādīnāmapi śuddhirevaṃ boddhavyā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 8.0 nirutthatātrātyarthamūrchanā kathyate na tu svarṇasya mṛtirbhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 9.2, 7.0 kecidatra vanopalair viṃśatisaṃkhyakaireva manyante evamityanena prakāreṇa saptapuṭaiḥ kṛtvā hemabhasma bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 9.0 jvālāmukhī jayantī sā caturvidhā bhavati śvetā raktā tathā pītā kṛṣṇā jvālāmukhī bhavet iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 9.0 jvālāmukhī jayantī sā caturvidhā bhavati śvetā raktā tathā pītā kṛṣṇā jvālāmukhī bhavet iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 16.2, 2.0 śilā manaḥśilā sindūraḥ prasiddhaḥ samayoḥ samānamānayoḥ bhāvanāparimāṇaṃ ca yāvad dravyaṃ plutaṃ bhavati gālite pradrāvite hemni suvarṇe kalko'yamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 24.2, 2.0 pūrvoktaharitālavidhānavan mākṣikavidhānena kṛtvā caturdaśapuṭāni yāvad bhavanti tāvat tāraṃ raupyaṃ bhasma syāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 11.1 tāmraṃ bhavati sakṛṣṇaṃ tacchuddhaṃ kālimārahitam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 31.0 anena tat kṣaṇena bhakṣaṇayogyaṃ bhavati ardhagandhakaṃ tāmraparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 33.0 ghṛtamapi gandhakasāmyaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 37.1, 7.0 evaṃ dvātriṃśatpuṭāni prasiddhāni bhavanti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 3.0 tena yāvannāgasya bhasma bhavati tāvatkṣāraṃ deyaṃ paścānnāgabhasmanaḥ śilāṃ ca kāñjikena samaṃ piṣṭvā saha dṛḍhapuṭe gajapuṭasaṃjñake pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 4.0 evaṃ ṣaṣṭipuṭaiḥ kṛtvā mṛtirbhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.0 mṛtpātraṃ kharparaṃ ciñcā amlikā aśvatthaḥ pippalaḥ rajaścūrṇamanayorvalkalasya kṣiptvā kṣiptvā iti vāraṃvāraṃ caturthāṃśamiti vaṅgaparimāṇāt valkalacūrṇasya etat parimāṇamekavāraṃ kṣepaṇārtham atastāvat kṣipedyāvadbhasma bhavati tena vaṅgaparimāṇasamaṃ valkalarajaḥ kāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 4.0 tālaṃ haritālaṃ tadvaṅgabhasma sāmyaṃ bhavati tena kimuktaṃ vaṅgabhasma haritālaṃ ca samamātraṃ saṃgṛhya amlena kāñjikādinā vimardya tadgolakākāraṃ kṛtvā śarāvasampuṭe dhāryaṃ saṃpuṭanirodhaṃ ca kṛtvā gajapuṭe pacet tatpaścāt tamuddhṛtya punardaśamāṃśena tālakena saha saṃmardyāmlarasaiḥ kṛtvā tataḥ puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 6.0 agnipuṭaṃ tu kiṃcin nyūnam iti sampradāyaḥ evaṃ daśapuṭaiḥ kṛtvā vaṅgo mṛto bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 21.2 pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ bhavati tadidaṃ lakṣaṇoktaṃ nacānyat //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 21.2 pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ bhavati tadidaṃ lakṣaṇoktaṃ nacānyat //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 24.1 tacca kāntaṃ caturvidhaṃ bhavati /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 24.4 caturvidhaṃ bhavet kāntamekaikaṃ dviguṇaṃ matam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 6.0 evamityanena saptapuṭaiḥ kṛtvā siddhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 11.0 etadyogacatuṣṭayaṃ daradasaṃbandhi bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 3.0 kanyakā kumārī yāmārdhenoṣṇatā bhūyādityanena taddravyapiṇḍaṃ ghaṭikācatuṣṭayaṃ yāvadgharme dhārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 8.2 ācchādyairaṇḍapatraiśca yāmārdhenoṣṇatā bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 12.0 satyamityanena vāritaraṃ bhavedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 3.0 yatastvabhrakaṃ tu caturvidhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 3.3 ādāyādhogataṃ śuddhaṃ śukraṃ dhānyābhrakaṃ bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 4.0 manaḥśilāṃ kaṇaśaḥ kṛtvā kadalīdalaiḥ saṃveṣṭya tadanu caturguṇena vastreṇa ca poṭṭalīṃ baddhvā mūtrapūrite bhāṇḍe vidhivat svedayet yāvaddinatrayaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 8.1 bhavenna ca talasparśā bhāṇḍasyāpi kadācana /
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 13.0 bhāvanārthadravastu yāvad dravyaṃ drāvitaṃ bhavati evaṃ śuddhimṛcchatīti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 3.0 taccaturvidhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 4.3 rasāyane bhavedvipraḥ śubhraḥ siddhyaṣṭadāyakaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 5.2 dhanaprado bhavedvaiśyaḥ pīto dehasya dārḍhyakṛt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 19.0 evaṃ trisaptadhā kṛtvā mṛtaṃ vajraṃ śreṣṭhaṃ bhavatītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 20.0 kecit tu dolāyantre svedanam ahorātreṇaiva bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 5.0 keṣāṃcinmate caturvidhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 6.0 te'pi bahudhā bhavanti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 9.0 evaṃ saptadhā kṛtvā mṛtāni bhavantītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 21.2 atidīpto bhavedyastu padmarāgaḥ sa ucyate /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 9.3 kṛṣṇaṃ bhavenmūtrasamānagandhi tadeva ramyaṃ tu śilājatu syāt /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 13.2 lohādbhavati tadyasmācchilājatu jatuprabham /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 16.0 caturṇāmapi mukhyānāṃ prasravaṃ śilājatu catuṣṭayam atra guṇakhyāpanāya cānyayonivāraṇāya ca bhavatīti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 18.2 teṣu kṛṣṇaṃ malaṃ snigdhaṃ laghu niḥśarkaraṃ bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 19.0 grīṣmataḥ praśilācyutam iti yadyapyanyasmin kāle śilājatuprasravaṃ dṛśyate tathāpi grīṣme kharatarakiraṇatāpitābhyaḥ śilābhyo guṇavattaraṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 11.2 tadā tyajet tacchrimalaṃ śilājatu syājjalamaśuddham evam iti bhūyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 15.0 vahnau kṣiptamiti evaṃ saṃkāritasyāsya śreṣṭhatvaṃ tadā syād yadāgnau kṣipte sati nirdhūmaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 16.0 liṅgopamaṃ ca bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 17.2 vahnau kṣiptaṃ tu nirdhūmaṃ yacca liṅgopamaṃ bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 16.0 śreṣṭhatāsyāñjanasādṛśyāt bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 9.0 evaṃ kṣārasya dvaividhyaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 17.0 dhīmāniti grahaṇaṃ kṣārakarmaṇi caturo bhiṣak tathā prayateta na yathā kṣāro'guṇo bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 7.2 upaskaraṃ na yo vetti tasya siddhiḥ kathaṃ bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 14.0 yantrāṇi ca tadyathā śilāyantraṃ pāṣāṇayantraṃ bhūdharayantraṃ vaṃśanalikāyantraṃ gajadantabhājanayantraṃ dolāyantram adhaḥpātanayantram ūrdhvapātanayantraṃ niyāmakayantraṃ ḍamarukayantraṃ kaṭāhayantraṃ kāṃsyabhājanayantraṃ pātālayantraṃ tulāyantraṃ kacchapayantraṃ cakrayantraṃ cākīyantraṃ vālukāyantram agnisomayantraṃ gandhakaṭahikāyantraṃ mūṣāyantraṃ bāṇayantraṃ garuḍayantraṃ sāraṇayantraṃ jālikāyantraṃ cāraṇayantrādīni anyānyapi yathāyogyaṃ bhavanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 18.0 yāvaddinatrayaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 23.1 bhavenna ca talasparśo bhāṇḍasyāpi kadācana /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 29.2 bhaved ekaikasaṃskāraprānteṣu dṛḍhamardanam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 29.3 marditaṃ sthāpayed gharme yāvacchuṣkataro bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 36.2 tasyopari sthitaṃ khalvaṃ taptakhalvamidaṃ bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 38.0 anāratamiti anālasyaṃ yathā bhavati tathā mardayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 42.3 dravyeṇa yāvatā sarvaṃ plutaṃ bhavati mardane /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 71.1 karpaṭena samāyuktā sā hi vajropamā bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 74.2 ekatra kuṭṭayet sarvaṃ mṛttikā vajravadbhavet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 81.0 doṣavivarjita iti yadgrahaṇaṃ vṛntaṃ tatsarvaṃ doṣarahitaḥ pāradaḥ ebhiḥ pañcabhiḥ saṃskāropāyaireva bhavatītyasyābhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 84.1 nanu pātanatrayeṇaiva nāgavaṅgakṛtadoṣo vinaṣṭo bhavati nānyaiḥ tathāhi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 85.0 tatkatham atra pañcabhireva sarvadoṣavivarjito bhavati satyam ūrdhvapātanāntargatam adhastiryakpātanam astīti tasyābhiprāyaḥ tatpātanadvayaṃ tantrāntarād avagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 103.2 anudgārī bhavettena grāsājīrṇe 'pi jīryati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 104.1 anenaiva bhavecchuddhaḥ sarvadoṣavivarjitaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 6.0 pātayet sūtayuktivad iti sūtayuktiḥ pūrvaṃ kathitā sā tu pātanayantrādhikṛtā bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 5.2 cakrākāraṃ bhavedvakraṃ nīlaṃ hālāhalaṃ matam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 6.2 citramutpalakandābhaṃ saktukaṃ saktuvad bhavet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 3.0 raso yadā bhavati tadā tasya tvarā śīghraṃ dhātuhṛt suvarṇādidhātugrahaṇasamarthaṃ mukhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 3.0 raso yadā bhavati tadā tasya tvarā śīghraṃ dhātuhṛt suvarṇādidhātugrahaṇasamarthaṃ mukhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 10.0 tena ṣaḍguṇagandhakaṃ ṣaṭpuṭaiḥ kṛtvā bhavati pāradaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 15.1 ayaskāntamayīṃ vāpi paittalīṃ bhūtavigraham /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 20.0 tīkṣṇāgniriti atyarthaṃ bubhukṣito bhavati rākṣasasaṃjñaka ityapare sarvakarmasviti yojya ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 4.0 sā jvālāmukhī caturdhā bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 5.2 śuklā pītā tathā raktā kṛṣṇā jvālāmukhī bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 10.0 vajrī sehuṇḍabhedaḥ dantīmūlasvarasabhāve kvātho grāhyaḥ śyāmā niśothaḥ tasyā mūlasvarasabhāve kvāthaṃ vā evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 11.0 asmatsampradāye'pi dravyacatuṣṭayena bhāvanāṃ dattvā paścāt pūrvoktavidhānena gajapuṭe paktvā siddho bhavatīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 5.0 tacca kuṣṭhagandhikaphalasadṛśaṃ bhavati loke prasiddhaṃ ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 15.0 amī elīyapramukhaṣaḍdravyaviśeṣāś caturbhāgamitā bhavanti bhāgo'tra pāradaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 18.0 tacca yāvaccūrṇaṃ plāvitaṃ bhavati tāvaddeyamiti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 7.2 kāñcanāro vṛkṣaviśeṣaḥ prasiddha eva jvālāmukhī jayantī sā caturvidhā bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 8.2 śvetā raktā tathā pītā kṛṣṇā jvālāmukhī bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 9.0 lāṅgalī kalahārikā yāvadbhavati piṣṭiketi ko'rthaḥ tat suvarṇarasadravyaṃ yāvad dravatvaṃ prāpya piṣṭikā syāt tāvadrasair mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 asmatsampradāye tu pūrvoktaśodhitarase suvarṇapatrāṇi dattvā tadanu īṣadgandharajo dattvā upari pātraṃ saṃsthāpya gāḍhaṃ mardayet yāvad ghanabhasmavad bhavati paścāduktarasaiḥ saha saṃmardya golakārthaṃ piṣṭikāṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 12.0 tataḥ piṣṭīkaraṇānantaraṃ tatra piṣṭīkṛtadravye ṭaṅkaṇaṃ saubhāgyakṣāraṃ hemnaḥ suvarṇasya caturthāṃśaṃ kṣipet tena yadā suvarṇaṃ catuḥśāṇaṃ bhavati tadā ṭaṅkaṇaṃ śāṇamekamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 19.0 paścāt svāṅgaśītatvaṃ dravyaṃ saṃgṛhya yāvatparimāṇaṃ pāradaṃ pūrvaṃ tāvatparimāṇam anyad gandhakaṃ ca dattvā saṃmardya ca pūrvavat puṭet mardanamatra pūrvoktarasair evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 7.0 tayoḥ pāradasuvarṇayordviguṇaḥ parimāṇāt tena pāradasuvarṇayoreko bhāgaḥ gandhakasya dvau bhāgau kāñcanāro vṛkṣaviśeṣaḥ tasya patrāṇāṃ svarasena mardayet yāvat piṣṭikākāraṃ bhavati mūṣāsampuṭe śarāvasampuṭe saṃdhau ca mudrāṃ kārayet mudrā sāmpradāyikī kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 11.0 asmatsampradāye'pi gomayaiḥ kṛtvā punaḥ punaragniṃ prajvālayet yāvaddinatrayaṃ bhavati ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 22.0 anena pāvako'gniḥ śaktaḥ samartho bhavati pākārthamiti yāvat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 5.0 sādhanaṃ tu vahnau tāvaduktaṃ yāvatkṣīrahīnaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 8.0 anyathā bahutarajvalanasamparkād dagdhena tvanarthakaro bhavati anupānaṃ doṣāpekṣayā pṛthageva tena daśapippalikākṣaudraiḥ sahāvaleho rasasya jñātavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 4.0 gandhakam apyatra śodhitaṃ grāhyaṃ tayoḥ samaṃ tīkṣṇacūrṇamiti tīkṣṇacūrṇaṃ pāṣāṇādigharṣaṇānniṣpannaṃ mṛtalohacūrṇaṃ ceti tayoḥ samamiti gandhakapāradasāmyaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 6.0 hastapāṭhyāṃ tu pūrvoktadravyapiṇḍaṃ saṃgṛhya eraṇḍapatrairāveṣṭya paścāttāmrasampuṭake dhṛtvā tadanu sampuṭamapi patrairācchādya gharme dhārayedyāvaduṣṇaṃ bhavati paścāt tatsampuṭaṃ yathoktameva dhānyarāśau saṃsthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 3.0 yāvadgatadravaṃ bhavati ityanena mṛtatāmraśuddhiḥ kathitetyabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 4.0 tadgolaṃ saṃdhayed iti taddravyagolakaṃ mūṣāsampuṭe melayitvā tanmukhaṃ saṃmudrya vālukāyantre saṃpācya siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 8.3 viśīrṇakarṇāṅgulināsiko'pi bhavedanena smaratulyamūrtiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 13.0 yāvad yāmadvayaṃ bhavati tāvat kharāgninā pacedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 14.0 atha paścātkāryamāha evaṃ niṣpanno'yaṃ rasaḥ saṃcūrṇya paścāt kāṣṭhodumbarikādīnāṃ kvāthena bhāvayet tena siddho bhavati dinaikamiti pratyekaṃ dravyamekaikaṃ dinaṃ bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 3.0 rajanīprabhṛtipañcadravyāṇi pṛthagdvibhāgayutāni bhavanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 3.0 yāvadekaviṃśatisaṃkhyakaṃ bhavati tāvadbhāvayed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 6.2 śaṅkhaṃ cāśvatthamūlaṃ vā vāriṇājīrṇajid bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 2.0 mṛtasūtaṃ pāradaṃ bhavati tāvat parimāṇaṃ pṛthak ṣaḍdravyāṇi grāhyāṇi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 12.0 yāmārdhamityanena ghaṭikācatuṣṭayaṃ yāvat etatsiddhaṃ bhavati tadā prativiṣāṃ mocarasaṃ ca pṛthaksiddhaṃ rasatulyaṃ melayitvā paścāduktadravyasya rasaiḥ kṛtvā bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 7.0 gharma iti kharatarasūryāṃśutāpite ata eva tasya soṣṇo mahān dhūmodgamo bhavati iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 9.0 svamate tu dhānyakuśūloṣitaṃ trirātraṃ yāvadbhavati paścād yaduddharet tatkālameva gharme dhāraṇena mṛtiḥ syāt //
Abhinavacintāmaṇi
ACint, 1, 6.2 kartuṃ yady api śakyate laghutayā sāraś cikitsārṇavo doṣo jātu bhaviṣyatīti manasā nyūnādhiko na kṛtaḥ //
ACint, 1, 9.1 rasavaidyo bhaved daivo mānuṣo mūlakādibhiḥ /
ACint, 1, 16.2 eko netra rujāvabhakṣitatanu kṛṣṭī bhavet ślīpadī //
ACint, 1, 22.1 syād ebhis tribhir eva toḍitatanu gaurāhvayaḥ sarṣapaḥ ṣaḍbhis taiś ca yavo bhaved atha yavair etais tribhī raktikā /
ACint, 1, 24.1 bilve dve 'pi mānika ca prasṛtaṃ nāmnā caturbhiḥ palaiḥ yuktaḥ syāt kuḍavo 'ñjaliś ca palikāny aṣṭau śarāvo bhavet /
ACint, 1, 24.2 tanmānaṃ dharaṇaṃ palasya daśamo bhāgo bhavet yatsthitaṃ vidyāc cāpi śataṃ palāni ca tulā bhāras tulāviṃśatiḥ //
ACint, 1, 25.1 prasthaḥ ṣoḍaśabhiḥ palair atha catuḥ prasthaṃ bhaved āḍhakaṃ kaṃsaḥ pātram athāḍhakāni ca punaś catvāri saṃjāyate /
ACint, 1, 28.1 bhavet ṣoḍaśabhir māṣaiḥ suvarṇas tat punaḥ smṛtaḥ /
ACint, 1, 44.2 sitābhāve bhavet khaṇḍaḥ śālyabhāve ca ṣaṣṭikam //
ACint, 1, 51.1 tatas tu kuḍavo yāvat toyam aṣṭaguṇaṃ bhavet /
ACint, 1, 52.1 mṛdau caturguṇaṃ deyaṃ kaṭhine 'ṣṭaguṇaṃ bhavet /
ACint, 1, 74.1 dravyam ādyaṃ śilāpiṣṭaṃ śuṣkaṃ vā sajalaṃ bhavet /
ACint, 1, 80.2 kaṣāyaṃ ca daśaguṇaṃ pācanaṃ dvādaśam bhavet //
ACint, 1, 85.2 bhavaty ardhāvaśiṣṭaṃ ca tad uṣṇodakam ucyate //
ACint, 1, 87.2 madhu śeṣe bhaved yāvat tāvat paktvāvatārayet //
ACint, 1, 91.1 siddhaṃ bhavati tacchuktaṃ yadāvatarya gṛhyate /
ACint, 1, 94.2 caitre cāmalakī grāhyā triphalā saphalā bhavet //
ACint, 1, 117.2 yadi bhavati ca raktaṃ tajjalaṃ pītavarṇaṃ na bhavati mṛganābhiḥ kṛtrimo 'sau vikāraḥ //
ACint, 1, 117.2 yadi bhavati ca raktaṃ tajjalaṃ pītavarṇaṃ na bhavati mṛganābhiḥ kṛtrimo 'sau vikāraḥ //
ACint, 2, 1.2 mṛtāś cāmṛtatulyā hi bhavanti sarvadhātavaḥ //
ACint, 2, 4.2 pātayet pātanayantre samyak śuddho raso bhavet //
ACint, 2, 24.3 nirdravaṃ marditaḥ patrarasaiḥ śuddhi bhaved rasaḥ //
ACint, 2, 26.1 sadugdhabhāṇḍārddhapurasthito 'yaṃ śuddho bhavet kūrmapuṭena gandhaḥ /
Agastīyaratnaparīkṣā
AgRPar, 1, 12.2 dūrāt tasya praṇaśyanti vajraṃ yasya gṛhe bhavet //
AgRPar, 1, 13.2 pañcāśad bhavati maulyaṃ ratnaśāstre hy udāhṛtam //
AgRPar, 1, 14.1 piṇḍato dviguṇasthaulyaṃ taulyaṃ caiva yadā bhavet /
AgRPar, 1, 14.2 caturguṇaṃ bhaven mūlyaṃ triguṇe tv aṣṭamaṃ yathā //
AgRPar, 1, 15.1 śveto raktas tathā pītaḥ kṛṣṇaś ca kuliśo bhavet /
AgRPar, 1, 25.2 jaṭhare vajrasaṃsargād garbhāśravo bhaviṣyati //
AgRPar, 1, 36.1 śvetavarṇo bhaved vipraḥ kṣatriyaś cārkasaṃnibhaḥ /
AgRPar, 1, 36.2 pītacchāyo bhaved vaiśyaḥ śūdrarucir bhavet [... au3 Zeichenjh] //
AgRPar, 1, 36.2 pītacchāyo bhaved vaiśyaḥ śūdrarucir bhavet [... au3 Zeichenjh] //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 8.1 rātrirgamiṣyati bhaviṣyati suprabhātaṃ bhāsvānudeṣyati hasiṣyati padmajālam /
Bhāvaprakāśa
BhPr, 6, 2, 42.1 yasya yasya phalasyeha vīryaṃ bhavati yādṛśam /
BhPr, 6, 2, 49.1 vibandhabhedinī yā tu sā kathaṃ grāhiṇī bhavet /
BhPr, 6, 2, 68.1 bhaveccavyaṃ tu cavikā kathitā sā tathoṣaṇā /
BhPr, 6, 2, 134.2 yathā syāt kṣīrakākolī kākolyapi tathā bhavet //
BhPr, 6, 2, 135.1 eṣā kiṃcid bhavet kṛṣṇā bhedo 'yam ubhayor api /
BhPr, 6, 2, 138.1 ṛddhirvṛddhiśca kandau dvau bhavataḥ kośale 'cale /
BhPr, 6, 2, 145.2 anyat klītanakaṃ tattu bhavettoye madhūlikā //
BhPr, 6, 2, 159.1 kvacidindrasya nāmaiva bhavettadabhidhāyakam /
BhPr, 6, 2, 203.2 kaṭaṃkaṭerī pītā ca bhavetsaiva pacampacā /
BhPr, 6, 2, 221.2 tadā tato'patad binduḥ sa rasono'bhavadbhuvi //
BhPr, 6, 2, 237.2 syāt khākhasaphalādbhūtaṃ valkalaṃ śītalaṃ laghu //
BhPr, 6, Karpūrādivarga, 7.1 kāmarūpodbhavā śreṣṭhā naipālī madhyamā bhavet /
BhPr, 6, Karpūrādivarga, 75.1 kāśmīradeśaje kṣetre kuṅkumaṃ yadbhaveddhi tat /
BhPr, 6, Karpūrādivarga, 100.1 bhavedgandhapalāśī tu kaṣāyā grāhiṇī laghuḥ /
BhPr, 6, Guḍūcyādivarga, 42.1 tayoḥ phalaṃ kaṭu rase pāke ca kaṭukaṃ bhavet /
BhPr, 6, 8, 5.1 kṛtrimaṃ cāpi bhavati tadrasendrasya vedhataḥ /
BhPr, 6, 8, 17.1 kṛtrimaṃ ca bhavettaddhi vaṅgādirasayogataḥ /
BhPr, 6, 8, 43.1 ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca /
BhPr, 6, 8, 48.2 taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam //
BhPr, 6, 8, 62.1 tāramākṣikamanyattu tadbhavedrajatopamam /
BhPr, 6, 8, 66.2 tutthaṃ tāmropadhāturhi kiṃcit tāmreṇa tadbhavet //
BhPr, 6, 8, 69.2 upadhāturbhavetkāṃsyaṃ dvayostaraṇiraṅgayoḥ //
BhPr, 6, 8, 83.1 sauvarṇaṃ tu japāpuṣpavarṇaṃ bhavati tadrasāt /
BhPr, 6, 8, 85.1 lauhaṃ jaṭāyupakṣābhaṃ tattiktaṃ lavaṇaṃ bhavet /
BhPr, 6, 8, 87.2 taddehasārajātatvācchuklam accham abhūcca tat //
BhPr, 6, 8, 88.2 śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ tattu bhavetkramāt //
BhPr, 6, 8, 93.1 svastho raso bhavedbrahmā baddho jñeyo janārdanaḥ /
BhPr, 6, 8, 95.1 asādhyo yo bhavedrogo yasya nāsti cikitsitam /
BhPr, 6, 8, 97.3 vaṅgena kuṣṭhaṃ bhujagena ṣaṇḍho bhavedato'sau pariśodhanīyaḥ //
BhPr, 6, 8, 187.1 kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām /
BhPr, 6, 8, 196.1 yasmingośṛṅgake baddhe dugdhaṃ bhavati lohitam /
BhPr, 6, 8, 197.4 so 'hikṣetre śṛṅgavere koṅkaṇe malaye bhavet //
BhPr, 6, 8, 199.1 varṇataḥ kapilo yaḥ syāttathā bhavati sārataḥ /
BhPr, 7, 3, 4.2 evaṃ hemnaḥ pareṣāṃ ca dhātūnāṃ śodhanaṃ bhavet //
BhPr, 7, 3, 17.3 evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //
BhPr, 7, 3, 21.2 salile taraṇaṃ cāpi tatsiddhiḥ puṭanādbhavet //
BhPr, 7, 3, 66.0 pācyaṃ gajapuṭe kṣiptaṃ mṛtaṃ bhavati niścitam //
BhPr, 7, 3, 77.3 evaṃ daśapuṭaiḥ pakvaṃ vaṅgaṃ bhavati māritam //
BhPr, 7, 3, 85.1 yāmaikena bhavedbhasma tattulyā syānmanaḥśilā /
BhPr, 7, 3, 93.2 puṭaṣaṭkaṃ tato dadyād evaṃ tīkṣṇamṛtirbhavet //
BhPr, 7, 3, 98.2 yāmadvayādbhaveduṣṇaṃ dhānyarāśau nyasettataḥ //
BhPr, 7, 3, 99.2 piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet //
BhPr, 7, 3, 109.2 bhavettatastu saṃśuddhiḥ svarṇamākṣikam ṛcchati //
BhPr, 7, 3, 125.1 rītikā tu bhaved rūkṣā satiktā lavaṇā rase /
BhPr, 7, 3, 133.1 bhavetkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet /
BhPr, 7, 3, 133.1 bhavetkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet /
BhPr, 7, 3, 136.2 svaiḥ svairevaṃ kvāthair bhāvyaṃ vārān bhavetsapta //
BhPr, 7, 3, 138.2 śilājamevaṃ dehasya bhavatyatyupakārakam //
BhPr, 7, 3, 156.2 svedāttīvro bhavetsūto mardanācca sunirmalaḥ //
BhPr, 7, 3, 164.1 svedanādikriyābhistu śodhito'sau yadā bhavet /
BhPr, 7, 3, 167.2 evaṃ kadarthitaḥ sūtaḥ ṣaṇḍho bhavati niścitam //
BhPr, 7, 3, 168.1 bahvauṣadhikaṣāyeṇa sveditaḥ sa balī bhavet /
BhPr, 7, 3, 206.3 evaṃ sa gandhakaḥ śuddhaḥ sarvakarmocito bhavet //
BhPr, 7, 3, 229.2 tālakaṃ tvatipītaṃ syādbhavedraktā manaḥśilā //
BhPr, 7, 3, 244.2 taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //
BhPr, 7, 3, 256.1 guṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham /
Caurapañcaśikā
CauP, 1, 38.2 dṛṣṭaṃ tayoḥ sadṛśayoḥ khalu yena rūpaṃ śakto bhaved yadi saiva naro na cānyaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 2.1, 3.0 anena vākyena anayoḥ kāryakāraṇasaṃgatiḥ upapāditā bhavati tathā cāyam arthaḥ anutarṣasvīkaraṇe kṛte sati nidhuvanavyāpāre ratyānando 'nirvacanīya utpadyate netarathā sāmudrikaṇāmiśritasya sūpaśākādidravyasyeva nīrasaḥ svāduḥ prādurbhūyate ity arthaḥ //
KādSvīSComm zu KādSvīS, 3.1, 2.0 pāśinaḥ ātmajayā saha atiprītyupacayena tādātmyabhāvaṃ gamite sati nimittakāraṇasyātyupakārakatayā taddvārā svakīyānandasyānirvacanīyāhlāde prayojakībhūtaṃ bhavatīty arthaḥ //
KādSvīSComm zu KādSvīS, 3.1, 3.0 anena vākyenātyāvaśyakatayā tādṛgvyāpārasya purastāt tādṛṅnirveśanaṃ sampādya tatpurastāt saptatantoḥ karmādhikāre 'dhikāritā itarathā nimittakāraṇe utsāhaśaktibhraṃśāt sākalyena narmavyāpāradhvaṃso bhavatīty arthaḥ //
KādSvīSComm zu KādSvīS, 5.1, 2.0 pūrvasmin sūtre vāhyatantre yat kiṃcid avacchedenādhikārikatvaṃ nirūpitam asmin sūtre tu prayojakasya sākalyena narmapravṛttinimittasyābhāve jāyamāne sati prayojyavyāpāre 'pi atyantābhāvasya vidhānaṃ nirvyavasāyenaiva prāptaṃ bhavati kiṃcid viśeṣavidhānaṃ yatra nopalabhyata iti bhāvaḥ //
KādSvīSComm zu KādSvīS, 7.1, 4.0 atra puṣkarādhipatiśabdena pratīcyāḥ kāṣṭhāyāḥ adhipatir lakṣyate tasya ātmajāyāḥ vāruṇyā anuprāśane kriyamāṇe lalitavibhramabandhānāṃ prakaṭīkaraṇe prayojikā bhavati netarathā kṛtsnavāṅmayasyādhidaivikarūpatvāt nirvyavasāyenaiva antaḥkaraṇasyāhlādakāḥ rucikaraprabandhāḥ atalapradeśāt kamalaniḥsaraṇam iva prāśanakartur mukhapadmanīḍāt prādurbhūyanta ity arthaḥ //
KādSvīSComm zu KādSvīS, 8.1, 2.0 śyāmāvasthāyā upa samīpe vartate sā upaśyāmā tayā caturdaśapañcadaśahāyanātmikayā yoṣayā saha madhuvārā madhupānāvṛttiḥ udañjidhārṣṭye atyantadṛḍhataratve prayojako bhavati anena vākyena parisaṃkhyāvidheḥ svarūpaṃ prakāśitaṃ bhavati //
KādSvīSComm zu KādSvīS, 8.1, 2.0 śyāmāvasthāyā upa samīpe vartate sā upaśyāmā tayā caturdaśapañcadaśahāyanātmikayā yoṣayā saha madhuvārā madhupānāvṛttiḥ udañjidhārṣṭye atyantadṛḍhataratve prayojako bhavati anena vākyena parisaṃkhyāvidheḥ svarūpaṃ prakāśitaṃ bhavati //
KādSvīSComm zu KādSvīS, 13.1, 3.0 etad uktaṃ bhavati kāpiśāyanasya anuprāśanamātreṇātisaṃkucitatvaṃ prāptasya yoṣāyāḥ varāṅgasya atidṛḍhatamasyāpy udañjeḥ varāṅgamukhavidīrṇane sāmarthyābhāvāt parābhavaṃ prāpta evety arthaḥ //
KādSvīSComm zu KādSvīS, 16.1, 1.0 tīyapratyayasya prakṛtibhūtāyām iti //
KādSvīSComm zu KādSvīS, 16.1, 2.0 tīyapratyayasya prakṛtibhūtāyām avasthāyāṃ dvitīyāyām avasthāyāṃ dves tīya ity anena dviśabdāt tīyapratyaye sati dvitīyaśabdo niṣpadyate tasyām avasthāyāṃ kaśyasvīkaraṇasyātyāvaśyakatvam sati pūrvarūpasaṃyoge tādṛgavasthāvatyāḥ yoṣāyāḥ saṃnidhāne satīti jñeyam //
KādSvīSComm zu KādSvīS, 16.1, 4.0 saṃprasāraṇaviśiṣṭatīyapratyayasya prakṛtibhūtāyām avasthāyāṃ tu nātyāvaśyakam ity āha //
KādSvīSComm zu KādSvīS, 32.1, 2.0 yoṣāyāḥ āsyapadmena prāśane kriyamāṇe yathecchikī bhāṣāyāḥ anusphurtir bhavatīty arthaḥ //
KādSvīSComm zu KādSvīS, 33.1, 2.0 śyāmāyāḥ kamalaprasūnāt anuprāśanaṃ pratyakṣānubhavena sākṣāt mūlaprakṛteḥ svarūpānudarśane hetuḥ kāraṇam iti tayā saha saṃprāśane kriyamāṇe kṛtsnasya prapañcasya kāraṇabhūtāyāḥ mūlaprakṛteḥ sākaṃ saṃgato bhavati //
KādSvīSComm zu KādSvīS, 33.1, 2.0 śyāmāyāḥ kamalaprasūnāt anuprāśanaṃ pratyakṣānubhavena sākṣāt mūlaprakṛteḥ svarūpānudarśane hetuḥ kāraṇam iti tayā saha saṃprāśane kriyamāṇe kṛtsnasya prapañcasya kāraṇabhūtāyāḥ mūlaprakṛteḥ sākaṃ saṃgato bhavati //
KādSvīSComm zu KādSvīS, 33.1, 11.0 iti śrīmahārājarṣivaryeṇa purūravasā viracitaṃ kāmijanānāṃ vinodāya rativilāsāṅgabhūtaṃ kādambarasvīkaraṇasūtraṃ savyākhyānaṃ samāptim agamat //
Devīmāhātmya
Devīmāhātmya, 1, 2.2 sa babhūva mahābhāgaḥ sāvarṇistanayo raveḥ //
Dhanurveda
DhanV, 1, 9.2 dvābhyāṃ caiva bhavedyoddhā ekena gaṇako bhavet //
DhanV, 1, 9.2 dvābhyāṃ caiva bhavedyoddhā ekena gaṇako bhavet //
DhanV, 1, 20.1 īdṛśaṃ kārayennyāsaṃ yena śreyo bhaviṣyati /
DhanV, 1, 23.1 māṃsavedhaṃ tataḥ kuryādevaṃ vedho bhavettridhā /
DhanV, 1, 24.1 vedhane caivamākṛṣya śarapāto yadā bhavet /
DhanV, 1, 25.2 paścime dhanadhānyaṃ ca sarvaṃ caivottare bhavet //
DhanV, 1, 28.2 nijabāhubalonmānaṃ kiṃcidūnaṃ śubhaṃ bhavet //
DhanV, 1, 34.1 caturviṃśāṅgulo hastaś caturhastaṃ dhanur bhavet /
DhanV, 1, 34.2 tad bhavenmānuṣaṃ cāpaṃ sarvalakṣaṇasaṃyutam //
DhanV, 1, 36.2 keṣāṃcicca bhaveccāpaṃ vitastinavasaṃmitam //
DhanV, 1, 56.2 phalāni deśadeśeṣu bhavanti bahurūpataḥ //
DhanV, 1, 83.3 śravaṇe vatsakarṇaśca grīvāyāṃ bharato bhavet //
DhanV, 1, 89.2 calācalaṃ bhavettatra svapnameyam udīritam //
DhanV, 1, 100.1 catvāriṃśat ṣoḍaśaiva nārācānāṃ bhavettataḥ /
DhanV, 1, 100.3 sūryodaye cāstakāle sa jyeṣṭho dhanvināṃ bhavet //
DhanV, 1, 102.1 ūrdhvavedhī bhavecchreṣṭho nābhivedhī tu madhyamaḥ /
DhanV, 1, 102.2 yaḥ pādavedhī lakṣyasya sa kaniṣṭhatamo bhavet //
DhanV, 1, 109.1 agre sthūlā bhavennārī paścātsthūlo bhavennaraḥ /
DhanV, 1, 109.1 agre sthūlā bhavennārī paścātsthūlo bhavennaraḥ /
DhanV, 1, 112.1 akālagarjito devo durdinaṃ vā yadā bhavet /
DhanV, 1, 115.2 yeṣāṃ vijñānamātreṇa siddhirbhavati nānyathā //
DhanV, 1, 130.0 nityābhyāsavaśāt tasya śīghrasādhanatā bhavet //
DhanV, 1, 138.2 saṃmukhīsyād dhanurmuṣṭistadā vāme gatirbhavet //
DhanV, 1, 140.1 ūrdhvaṃ bhaveccāpamuṣṭir guṇamuṣṭiradho bhavet /
DhanV, 1, 140.1 ūrdhvaṃ bhaveccāpamuṣṭir guṇamuṣṭiradho bhavet /
DhanV, 1, 141.1 ākarṣaṇe caiva bāṇasya cāpe muṣṭiradho bhavet /
DhanV, 1, 141.2 guṇamuṣṭir bhavedūrdhvaṃ tadādhogāminī gatiḥ //
DhanV, 1, 142.1 lakṣyabāṇāgradṛṣṭīṇāṃ saṃhatistu yadā bhavet /
DhanV, 1, 147.2 tāni bhittvaikabāṇena dṛḍhaghātī bhavennaraḥ //
DhanV, 1, 151.2 bindukaṃ caiva yugakaṃ yo vetti sa jayī bhavet //
DhanV, 1, 179.1 gṛhītaṃ hastanakṣatre cūrṇaṃ chuchundarī bhavet /
DhanV, 1, 185.1 prathamaṃ kriyate snānaṃ śvetavastrāvṛto bhavet //
DhanV, 1, 210.2 tasmin vinaṣṭe kila sarvabhūte sarve'pi yodhāstvabalā bhavanti //
DhanV, 1, 210.2 tasmin vinaṣṭe kila sarvabhūte sarve'pi yodhāstvabalā bhavanti //
DhanV, 1, 211.1 saṃgrāmasārabhūtaṃ ca śāstrajñam anuvāsi cet /
Gheraṇḍasaṃhitā
GherS, 1, 11.1 ṣaṭkarmaṇā śodhanaṃ ca āsanena bhaved dṛḍham /
GherS, 1, 22.2 kevalaṃ dhautimātreṇa devadeho bhaved dhruvam //
GherS, 1, 25.3 kevalaṃ dhautimātreṇa devadeho bhaved dhruvam //
GherS, 1, 42.2 ārogyaṃ balapuṣṭiś ca bhavet tasya dine dine //
GherS, 1, 48.2 bhavet svacchandadehaś ca kāmadevasamo bhavet //
GherS, 1, 48.2 bhavet svacchandadehaś ca kāmadevasamo bhavet //
GherS, 1, 60.2 evam abhyāsayogena kāmadevasamo bhavet //
GherS, 1, 61.2 bhavet svacchandadehaś ca kaphadoṣaṃ nivārayet //
GherS, 2, 10.2 bhadrāsanaṃ bhaved etat sarvavyādhivināśakam //
GherS, 2, 12.2 vajrāsanaṃ bhaved etad yogināṃ siddhidāyakam //
GherS, 2, 15.2 siṃhāsanaṃ bhaved etat sarvavyādhivināśakam //
GherS, 2, 30.2 harati sakalarogān āśu gulmajvarādīn bhavati vigatadoṣaṃ hy āsanaṃ śrīmayūram //
GherS, 2, 38.2 viparītaṃ spṛśed bhūmiṃ vṛṣāsanam idaṃ bhavet //
GherS, 2, 45.2 yogāsanaṃ bhaved etad yogināṃ yogasādhane //
GherS, 3, 9.2 ūrdhvajihvaḥ sthiro bhūtvā dhārayet pavanaṃ sadā /
GherS, 3, 9.3 nabhomudrā bhaved eṣā yogināṃ roganāśinī //
GherS, 3, 11.2 uḍḍīyāne samabhyaste muktiḥ svābhāvikī bhavet //
GherS, 3, 16.2 virale sugupto bhūtvā mudrām etāṃ samabhyaset //
GherS, 3, 17.1 abhyāsād bandhanasyāsya marutsiddhir bhaved dhruvam /
GherS, 3, 27.3 bhruvor madhye gatā dṛṣṭir mudrā bhavati khecarī //
GherS, 3, 30.1 lāvaṇyaṃ ca bhaved gātre samādhir jāyate dhruvam /
GherS, 3, 35.2 ūrdhvapādaḥ sthiro bhūtvā viparītakarī matā //
GherS, 3, 40.1 śaktimayaṃ svayaṃ bhūtvā paraṃ śivena saṃgamam /
GherS, 3, 41.2 ānandamānaso bhūtvā ahaṃ brahmeti sambhavet //
GherS, 3, 47.1 etad yogaprasādena bindusiddhir bhaved dhruvam /
GherS, 3, 48.2 tathāpi sakalā siddhis tasya bhavati niścitam //
GherS, 3, 56.2 baddhaśvāsas tato bhūtvā ca ūrdhvamātraṃ prapadyate /
GherS, 3, 60.2 tasya vigrahasiddhiḥ syād rogāṇāṃ saṃkṣayo bhavet //
GherS, 3, 64.2 sā bhavec chāmbhavī mudrā sarvatantreṣu gopitā //
GherS, 3, 69.2 manogatir bhavet tasya khecaratvaṃ na cānyathā //
GherS, 3, 73.2 jale ca gabhīre ghore maraṇaṃ tasya no bhavet //
GherS, 3, 82.2 sā bhaved aśvinī mudrā śaktiprabodhakāriṇī //
GherS, 3, 86.2 kākī mudrā bhaved eṣā sarvarogavināśinī //
GherS, 3, 87.2 asyāḥ prasādamātreṇa na rogī kākavad bhavet //
GherS, 3, 92.2 sā bhaved bhujagī mudrā jarāmṛtyuvināśinī //
GherS, 4, 12.1 samaḥ samāsano bhūtvā saṃhṛtya caraṇāv ubhau /
GherS, 5, 1.3 yasya sādhanamātreṇa devatulyo bhaven naraḥ //
GherS, 5, 3.2 yogārambhaṃ na kurvīta kṛtaś cet siddhihā bhavet //
GherS, 5, 9.2 tadā yogo bhavet siddho rogān mukto bhaved dhruvam //
GherS, 5, 9.2 tadā yogo bhavet siddho rogān mukto bhaved dhruvam //
GherS, 5, 15.2 tadā yogo bhavet siddho vināyāsena kathyate //
GherS, 5, 16.2 nānārogo bhavet tasya kiṃcid yogo na sidhyati //
GherS, 5, 35.3 prāṇāyāmaḥ kathaṃ sidhyet tattvajñānaṃ kathaṃ bhavet /
GherS, 5, 37.2 śṛṇuṣva samanuṃ caṇḍa nāḍīśuddhir yathā bhavet //
GherS, 5, 45.2 dvātriṃśena lakāreṇa dṛḍhaṃ bhāvyaṃ virecayet //
GherS, 5, 46.2 dṛḍho bhūtvāsanaṃ kṛtvā prāṇāyāmaṃ samācaret //
GherS, 5, 58.3 ānando jāyate citte prāṇāyāmī sukhī bhavet //
GherS, 5, 65.3 bhaved dhanaṃjayāc chabdaṃ kṣaṇamātraṃ na niḥsaret //
GherS, 5, 72.2 na bhavet kapharogaś ca krūravāyur ajīrṇakam //
GherS, 5, 91.2 vāyunā ghaṭasambandhe bhavet kevalakumbhakaḥ //
GherS, 6, 6.2 dhyāyet tatra sthiro bhūtvā mahāmāṇikyamaṇḍapam //
GherS, 6, 19.2 bahubhāgyavaśād yasya kuṇḍalī jāgratī bhavet //
GherS, 6, 23.2 ātmā sākṣād bhaved yasmāt tasmād dhyānaṃ viśiṣyate //
GherS, 7, 2.2 dine dine yasya bhavet sa yogī suśobhanābhyāsam upaiti sadyaḥ //
GherS, 7, 8.3 sadānandamayo bhūtvā samādhistho bhaven naraḥ //
GherS, 7, 8.3 sadānandamayo bhūtvā samādhistho bhaven naraḥ //
GherS, 7, 10.2 mandaṃ mandaṃ recayed vāyuṃ bhṛṅganādaṃ tato bhavet //
GherS, 7, 12.1 yonimudrāṃ samāsādya svayaṃ śaktimayo bhavet /
GherS, 7, 21.3 sarveṣu nirmamo bhūtvā samādhiṃ samavāpnuyāt //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 8.1 viśrānto 'bhūc ciraṃ tasyāṃ sabhāyāṃ sūtanandanaḥ /
GokPurS, 1, 10.3 bhavantaṃ draṣṭumāyātaḥ śatānīkaṃ ca pārthivam //
GokPurS, 1, 29.2 karṇacchidreṇa me deva hrasvo bhūtvordhvam utpata //
GokPurS, 1, 30.2 bhavitā tanayaś caṇḍavīryo 'ṅgārakanāmakaḥ //
GokPurS, 1, 32.1 pātālād ūrdhvagamane yonikalpam abhūd yataḥ /
GokPurS, 1, 43.1 didhakṣor mama saṃsthityā bhūyād īśānabhūr iyam /
GokPurS, 1, 46.2 svapratijñā vṛthā mā bhūd iti brahmādiṣu svayam //
GokPurS, 1, 57.1 yuddho babhūva tumulo devās tatra parājitāḥ /
GokPurS, 1, 69.2 pratiṣṭhitaṃ bhavec chīghraṃ prayatadhvaṃ tathā surāḥ //
GokPurS, 2, 4.1 tataḥ kalakalaḥ śabdas tatrātyantam abhūn nṛpa /
GokPurS, 2, 12.2 paścimābhimukho bhūtvā catvāriṃśatpade sthitaḥ //
GokPurS, 2, 36.1 mahābalasamaṃ liṅgaṃ na bhūtaṃ na bhaviṣyati /
GokPurS, 2, 36.1 mahābalasamaṃ liṅgaṃ na bhūtaṃ na bhaviṣyati /
GokPurS, 2, 37.1 dvāpare pītavarṇaṃ ca kalau śyāmaṃ bhaviṣyati /
GokPurS, 2, 42.2 tad anyatrābdalakṣeṇa bhaviṣyati susambhṛtam //
GokPurS, 2, 77.1 ravīndusaumyavāreṣu yadā darśo bhaviṣyati /
GokPurS, 2, 82.2 pitṛsthālīṃ samāsādya pitṝṇāṃ piṇḍado bhavet //
GokPurS, 2, 93.2 tena satyena gokarṇe tīrtheṣv āvāhito bhava //
GokPurS, 3, 3.1 paścime śaṅkarasthānaṃ kailāsādrir abhūn nṛpa /
GokPurS, 3, 16.3 na matto 'nyo 'dhiko loke bhavitavyaḥ parākrame //
GokPurS, 3, 27.1 rudrājñayā sārabhūtaṃ sarvaṃ tatrāgataṃ hy abhūt /
GokPurS, 3, 27.1 rudrājñayā sārabhūtaṃ sarvaṃ tatrāgataṃ hy abhūt /
GokPurS, 3, 29.2 tasmin snātaḥ sarvatīrthe snāto bhavati mānavaḥ //
GokPurS, 3, 33.2 avantiviṣaye rājā viṣṇuvarmeti cābhavat //
GokPurS, 3, 36.1 atīva pāpasaṃdohād rājayakṣmābhavat tataḥ /
GokPurS, 3, 42.1 janmāntarārjitāt puṇyād bhavato darśanaṃ hy abhūt /
GokPurS, 3, 60.3 sarvapāpaviśuddhaḥ san yena tvaṃ nīrujo bhaveḥ //
GokPurS, 4, 11.2 purā jagatpatir brahmā dhyānastho 'bhūn nṛpottama /
GokPurS, 4, 12.2 prādur babhūva cārvaṅgī kanyakā varavarṇinī //
GokPurS, 4, 13.1 tāṃ dṛṣṭvā bhagavān brahmā prītimān abhavat tadā /
GokPurS, 4, 13.2 āha sma rudrakāntā tvaṃ bhaviṣyasi varānane //
GokPurS, 4, 23.1 tadā prabhṛti rājan sa girir vaivāhiko 'bhavat /
GokPurS, 4, 23.2 vivāhas trijagatpitror yatas tatra girāv abhūt //
GokPurS, 4, 24.1 tāmrācalasya sambandhāt tāmragaurīti sābhavat /
GokPurS, 4, 39.1 mukhamātram abhūt tasya kamanīyaṃ narākṛti /
GokPurS, 4, 40.1 vicitram idam ālokya rājā cintākulo 'bhavat /
GokPurS, 4, 48.2 śeṣāṅgaṃ vānarākāraṃ yathāpūrvam abhūn nṛpa //
GokPurS, 4, 52.1 sadyaḥ sa rājaputro'bhūd divyamānavadehavān /
GokPurS, 5, 3.1 yasyāḥ kṣīrād abhūt kṣīravārdhis tasmād abhūt sudhā /
GokPurS, 5, 3.1 yasyāḥ kṣīrād abhūt kṣīravārdhis tasmād abhūt sudhā /
GokPurS, 5, 16.3 sthānaṃ caitan mahāliṅgaṃ trailokyatilakaṃ bhavet //
GokPurS, 5, 17.1 pitṛsthālīti nāmnaitat sthānaṃ bhavatu viśrutam /
GokPurS, 5, 18.1 akṣayyaṃ tad bhaved bhadre nau prasādād asaṃśayam /
GokPurS, 5, 23.2 sā dhenuḥ kāmadhugbhūtvā dātāram upatiṣṭhate //
GokPurS, 5, 27.3 brahmā jagatpatiḥ pūrvaṃ sandhyārūpī babhūva ha //
GokPurS, 5, 30.2 siddhir bhavatu te bhadre saputrāyās tvad īpsitā //
GokPurS, 5, 31.1 sthānam etan mahābhāge sarvapāpaharaṃ bhavet /
GokPurS, 5, 32.1 pitṝṇāṃ paramaṃ kṣetraṃ matprasādād bhaviṣyati /
GokPurS, 5, 33.1 akṣayyaṃ tad bhaved bhadre matprasādād asaṃśayam /
GokPurS, 5, 42.1 yady ekavatsaraṃ daivāt sandhyā luptā bhavet tadā /
GokPurS, 5, 55.2 śapanti taṃ divārātraṃ piśāco 'yaṃ bhavatv iti //
GokPurS, 5, 60.2 kadācit paryaṭan tīrthān kutsas tatrāgato hy abhūt //
GokPurS, 5, 62.1 atha kutsasparśamātrān naṣṭapāpo 'bhavad vaṇik /
GokPurS, 6, 5.1 guroḥ prasādād vedānāṃ pāragaḥ sa babhūva ha /
GokPurS, 6, 6.1 dṛṣṭvā nanandatuḥ putraṃ duḥkhitau ca babhūvatuḥ /
GokPurS, 6, 21.2 prasannas tapasā tasya pratyakṣo 'bhūddhariḥ svayam //
GokPurS, 6, 25.3 rudrasyālokanād eva jīvayukto babhūva ha //
GokPurS, 6, 27.2 ajarāmaratā vipra matprasādād bhaviṣyati /
GokPurS, 6, 34.1 jñātvā sūryaṃ viśeṣāc ca vāyubhūtaḥ sanātanaḥ /
GokPurS, 6, 36.1 siddhir bhavatu te sūrya matprasādād asaṃśayam /
GokPurS, 6, 36.2 liṅgam etat pūjakānāṃ sarvasiddhikaraṃ bhavet //
GokPurS, 6, 42.2 loke śreṣṭhatamaṃ bhūyāt sarvapāpapraṇāśanam //
GokPurS, 6, 49.2 siddho 'si pūrvam eva tvaṃ devasenāpatir bhava /
GokPurS, 6, 52.2 prajāḥ pālayatas tasya babhūvuḥ śatravo nṛpa /
GokPurS, 6, 55.1 uvāca sāñjalir bhūtvā sanakaṃ yoginaṃ tadā /
GokPurS, 6, 58.1 tataḥ prasanno bhavati pārvatyā sahitaḥ śivaḥ /
GokPurS, 6, 62.3 tathā kuru mahādeva tvayi bhaktir bhaven mama //
GokPurS, 6, 68.1 tasmān mukhād babhūvāśu śuddhavarṇā sarasvatī /
GokPurS, 6, 70.1 dvidhā tvaṃ bhava kalyāṇi hy ekāṃśena nadī bhava /
GokPurS, 6, 70.1 dvidhā tvaṃ bhava kalyāṇi hy ekāṃśena nadī bhava /
GokPurS, 6, 70.2 divyastrīrūpiṇī bhūtvā bhaja māmeva bhāmini //
GokPurS, 6, 72.1 dakṣasya duhitā bhūtvā gokarṇe vyacarat tapaḥ /
GokPurS, 7, 3.1 vedeṣu sārabhūtatvāt sāvitrīty api kathyate /
GokPurS, 7, 8.3 siddhim icchāmi bhagavan tīrthaṃ śreṣṭhatamaṃ bhavet //
GokPurS, 7, 9.2 siddhir bhavatu te bhadre tīrthe ye snānti bhāmini /
GokPurS, 7, 15.1 mātṛśāpo na bhavitā matprasādān na saṃśayaḥ /
GokPurS, 7, 18.1 mātṛśāpo na bhavitā sarpaśāpo vinaśyati /
GokPurS, 7, 22.1 babhūvātitarāṃ loke hy adharmo lokanāśakaḥ /
GokPurS, 7, 26.2 rājanvatī bhava śubhe kāśyapīti prathā bhavet /
GokPurS, 7, 26.2 rājanvatī bhava śubhe kāśyapīti prathā bhavet /
GokPurS, 7, 27.1 atra praviśatāṃ nṝṇāṃ na bhaved garbhasaṃsthitiḥ /
GokPurS, 7, 30.2 tadanvaye hy abhūd bhūpo nimiḥ paramadhārmikaḥ //
GokPurS, 7, 40.1 tad ārabhya narāḥ sarve sanimeṣā nṛpābhavan /
GokPurS, 7, 43.3 kuśanābhis tasya suto gādhis tasya hy abhūt sutaḥ //
GokPurS, 7, 46.1 putras te bhavitā bhadre mātus te 'pi na saṃśayaḥ /
GokPurS, 7, 49.1 āliṅgane 'nyathā bhadre yuvābhyāṃ hi kṛtaṃ hy abhūt /
GokPurS, 7, 49.2 tasmāt tava suto bhadre kṣatrācāro bhaviṣyati //
GokPurS, 7, 50.1 kṣatriyo 'pi tava bhrātā tapasā brāhmaṇo bhavet /
GokPurS, 7, 50.3 putro me muniśārdūla brāhmaṇācāravān bhavet //
GokPurS, 7, 51.2 tathāstu bhadre pautras te kṣatrācāro bhavet dhruvam /
GokPurS, 7, 63.3 ity uktā sā tu muninā kopād ākāśagābhavat //
GokPurS, 7, 71.3 tīrthaṃ liṅgaṃ suraśreṣṭhās trailokye cottamaṃ bhavet //
GokPurS, 7, 74.2 loke śreṣṭhatamo bhūtvā cacāra sa mahāmuniḥ //
GokPurS, 7, 76.1 saptajanma bhaved vipro vedavedāṅgapāragaḥ /
GokPurS, 8, 3.2 yasya mūrdhni kṣipe hastaṃ bhasmasāt sa bhaved vibho /
GokPurS, 8, 8.1 yanmūrdhni nikṣipe hastaṃ sa bhaved bhasmasāt dhruvam /
GokPurS, 8, 12.1 kāmāndhas tāṃ copasṛtya parirambhodyato 'bhavat /
GokPurS, 8, 13.1 mūrdhni dakṣakaraṃ nyasyāśapad bhasmī bhaveti tam /
GokPurS, 8, 13.2 kharāsuraḥ sadya eva bhasmaśeṣo babhūva ha //
GokPurS, 8, 17.2 dṛśyādṛśyā nadī bhūtvā koṭitīrthaṃ samāviśat //
GokPurS, 8, 22.2 dṛṣṭvātisundaraṃ rūpaṃ śaṅkaro vismito 'bhavat //
GokPurS, 8, 23.3 ity uktvāliṅgya tāṃ devo naranārīśvaro 'bhavat //
GokPurS, 8, 34.1 tataḥ śaśāpa tāṃ bhartā śoṇitodā nadī bhava /
GokPurS, 8, 36.2 tatas tayoḥ prasādena śāpamokṣo bhavet dhruvam //
GokPurS, 8, 37.1 ity uktā patinā sā tu rudhirodā nadī hy abhūt /
GokPurS, 8, 38.1 tapasā toṣya tau devau śāpān muktā babhūva sā /
GokPurS, 8, 39.2 tasyāṃ snātaḥ sarvatīrthe snāto bhavati mānavaḥ //
GokPurS, 8, 56.2 pratyakṣīkṛtya sa śivaṃ trilokīdāhano hy abhūt //
GokPurS, 8, 59.2 ante saṃhārakas tvaṃ vai bhava vipra madājñayā //
GokPurS, 8, 60.1 tīrtham aurvākhyam iti tat khyātaṃ bhavatu sarvataḥ /
GokPurS, 8, 62.2 tatrābhavac cāndratīrthaṃ sarvarogavināśakaṃ //
GokPurS, 8, 66.2 kṣayarogī bhava tvaṃ hi strīṇāṃ bhedakaro yataḥ //
GokPurS, 8, 68.2 tadā śāpād vimukto 'bhūt siddhiṃ prāpya maheśvarāt //
GokPurS, 8, 69.3 tvaṣṭuḥ prajāpateḥ kanyā bhāryā sūryasya cābhavat //
GokPurS, 8, 73.2 tatra snātaḥ sarvatīrthe snāto bhavati mānavaḥ //
GokPurS, 8, 75.4 bale dhairye tathā dhurye na matto hy adhiko bhavet //
GokPurS, 8, 76.1 jñānaṃ dehi mahādeva tīrthaṃ śreṣṭhaṃ bhaved idam /
GokPurS, 8, 79.2 tasmint snātaḥ sarvatīrthe snāto bhavati mānavaḥ //
GokPurS, 8, 80.1 dṛṣṭvā tac ca śilāmārgaṃ sarvapāpakṣayo bhavet /
GokPurS, 8, 83.1 tīrthaṃ mannāmakaṃ bhūyāt snātāḥ siddhā bhavantu vai /
GokPurS, 8, 83.1 tīrthaṃ mannāmakaṃ bhūyāt snātāḥ siddhā bhavantu vai /
GokPurS, 8, 83.3 siddhir bhavatu te cātra snātāḥ siddhā bhavantu vai //
GokPurS, 8, 83.3 siddhir bhavatu te cātra snātāḥ siddhā bhavantu vai //
GokPurS, 8, 85.2 prāṇināṃ kṣetrabhūtaṃ tad gokarṇaṃ kṣetram uttamam //
GokPurS, 9, 3.3 yogeśvarābhidhānena trailokye viśrutaṃ bhavet //
GokPurS, 9, 6.2 pūrṇa āsīn nākaloko nāvakāśo hy abhūn nṛpa //
GokPurS, 9, 14.1 cakreṇa khaṇḍitatvāc ca cakrakhaṇḍeśvaro hy abhūt /
GokPurS, 9, 17.2 adyāparāhṇe grahaṇaṃ bhaviṣyati varānane /
GokPurS, 9, 18.2 sarve yadi divaṃ yānti nāvakāśo bhaved divi /
GokPurS, 9, 19.3 kriyate yādṛśaṃ karma phalaṃ bhavati tādṛśam //
GokPurS, 9, 37.1 tataḥ śatrur abhūt tasya sumatir nāma pārthivaḥ /
GokPurS, 9, 42.3 na śokas te bhaved bhūyaḥ sarvaṃ prāpsyasi cintitam //
GokPurS, 9, 49.3 taddoṣaśāntir me bhūyāc charīraṃ ca vṛṇe prabho //
GokPurS, 9, 54.3 aghanāśananāmnīyaṃ nadīnāṃ pravarā bhavet //
GokPurS, 9, 55.2 yad uktaṃ tu tvayā kāma tat sarvaṃ bhavati dhruvam /
GokPurS, 9, 62.1 tena pāpena mahatā lokadūṣyo 'bhavan nṛpa /
GokPurS, 9, 71.2 kṛtakṛtyas tato bhūtvā yayau svabhavanaṃ dvijaḥ //
GokPurS, 9, 72.1 svācāranirataḥ śānto babhūva dvijasattamaḥ /
GokPurS, 9, 76.2 avadhyatvaṃ sarvabhūtaiḥ ṛte mānuṣamātrataḥ //
GokPurS, 9, 79.1 dīrghāyuṣo bhavanty addhā gokarṇe tadvane nṛpa /
GokPurS, 9, 87.1 kārtike tu trayodaśyāṃ tasya lakṣmīḥ sthirā bhavet //
GokPurS, 10, 1.2 purā vivādo hy abhavad brahmaviṣṇvor nṛpottama /
GokPurS, 10, 1.3 ahaṃ śreṣṭhaś cāham iti tayor yuddham abhūt tadā //
GokPurS, 10, 2.2 śivo 'py uvāca tau devau mābhūd vāṃ kalaho mithaḥ //
GokPurS, 10, 9.2 kūṭasākṣyāparādhena ayogyā bhava me 'rcane //
GokPurS, 10, 10.1 brahmāṇaṃ cāśapad rudro hy apūjyo bhava viṣṭape /
GokPurS, 10, 10.2 tena prīto hariṃ prāha bhava tvaṃ lokapūjitaḥ //
GokPurS, 10, 16.1 tanmūrtiṃ pūjayed rājan dīrghāyuṣmān bhavet dhruvam /
GokPurS, 10, 17.2 śivarātrau puṇyadine pūjāyogyā babhūva sā //
GokPurS, 10, 18.2 sarvakratuphalaṃ tasya bhavaty eva na saṃśayaḥ //
GokPurS, 10, 23.3 pātā sukṛtināṃ tvaṃ hi śāstā duṣkṛtināṃ bhava //
GokPurS, 10, 29.2 itaḥ paraṃ na tasyāṅgaṃ cittajanmā bhaviṣyati /
GokPurS, 10, 30.1 ity ukte śambhunā kāmaḥ śivacetasy abhūt tataḥ /
GokPurS, 10, 31.1 svasyākṛtiḥ kumāro 'bhūd gauryai taṃ pradadau śivaḥ /
GokPurS, 10, 32.2 tato jñātvātmajaṃ krodhād aśapad vikṛto bhava //
GokPurS, 10, 33.2 lambodaraḥ śūrpakarṇaḥ so 'bhūn mātuś ca śāpataḥ //
GokPurS, 10, 36.1 idam eva yathā bhūyāt punaḥ saurūpyam ātmanaḥ /
GokPurS, 10, 37.2 tapaś cacāra suciraṃ prasanno 'bhūn maheśvaraḥ //
GokPurS, 10, 39.2 vairūpyaṃ tava saurūpyaṃ bhavaty eva gajānana /
GokPurS, 10, 39.3 gaṇānām adhipaś caiva vighnānām adhipo bhava //
GokPurS, 10, 46.3 pitṛdrohād vimuktas tvaṃ lokapūjyo bhavādhunā //
GokPurS, 10, 49.3 adṛṣṭvā svasya pautraṃ tu kṛṣṇaś cintāparo 'bhavat //
GokPurS, 10, 55.1 tapaḥ kṛtvā tu gokarṇe yogasiddho babhūva ha /
GokPurS, 10, 60.1 saptajanma bhaveyur vai tadante mokṣam āpnuyuḥ /
GokPurS, 10, 62.2 evaṃ tapasyatas tasya prasanno 'bhūn maheśvaraḥ //
GokPurS, 10, 67.3 gautamena purā śakraḥ śapto 'bhūt kāmalolupaḥ //
GokPurS, 10, 81.2 yudhyamānasya me deva jayo bhavatu sarvadā /
GokPurS, 10, 88.2 tapas taptvā tu niyataṃ kāṣṭhabhūtā vane 'vasan //
GokPurS, 10, 90.3 adhigamya paraṃ brahma brahmabhūtāś cariṣyatha //
GokPurS, 10, 95.2 tadā bhīmagadātīrtham iti khyātam abhūn nṛpa //
GokPurS, 11, 11.2 kena puṇyena bhavatāṃ svargaloko bhavet dhruvam //
GokPurS, 11, 13.1 purā mitrasaho rājā rakṣo 'bhūd guruśāpataḥ /
GokPurS, 11, 21.2 yadi tuṣṭaḥ asi deveśa pitṝṇāṃ muktido bhava /
GokPurS, 11, 21.4 pitṝṇāṃ tava viprendra svargaloko bhavet dhruvam //
GokPurS, 11, 30.2 dharmasya tanayān hatvā svayaṃ ca balino 'bhavan //
GokPurS, 11, 35.1 tīrtheṣu teṣu snātānāṃ guṇās teṣāṃ bhavet dhruvam /
GokPurS, 11, 37.1 meruṃ vijitya svastho 'bhūt putrābhyāṃ saha pārthiva /
GokPurS, 11, 39.1 tīrtheṣu teṣu snātānāṃ svargaloko bhaved dhruvam /
GokPurS, 11, 47.1 tvayā pītā hi gaṅgeti lokavādo 'bhavan mune /
GokPurS, 11, 54.1 vedam abhyastavān so 'pi matsevātatparo hy abhūt /
GokPurS, 11, 61.1 tasmāt tvam api viprarṣe kiṃcid duṣkṛtavān abhūḥ /
GokPurS, 11, 66.1 gaṅgāṃ trailokyajananīṃ nadī bhūtvā tu sāgatā /
GokPurS, 11, 77.2 tasmād gaṅgāvalī nāmnā nadī khyātā bhaviṣyati //
GokPurS, 11, 83.2 vyālo bhūtvā tato mukto gokarṇe tapa ācarat //
GokPurS, 12, 8.1 siddhakuṇḍam iti khyātam aṣṭasiddhipradaṃ bhavet /
GokPurS, 12, 12.2 bhūtanāthas tapas taptvā pratyakṣīkṛtya śaṅkaram //
GokPurS, 12, 17.2 umāvanam iti khyātam āśramaḥ so 'py abhūn mahān //
GokPurS, 12, 20.2 teṣāṃ hradād abhūt tīrtham umāhradam iti prabho //
GokPurS, 12, 30.1 vāyubhūtau viviśatur devaṃ devīṃ kurūdvaha /
GokPurS, 12, 42.1 pāpahānir abhūt tasya lubdhakasya durātmanaḥ /
GokPurS, 12, 42.2 daivavān abhavat sadyas tyaktvā svābhāvikīṃ matim //
GokPurS, 12, 45.1 utthāya prāñjalir bhūtvā idaṃ vacanam abravīt /
GokPurS, 12, 48.1 tvāṃ dṛṣṭvāhaṃ hantum agāṃ bhayāt tvaṃ kṣiptavān abhūḥ /
GokPurS, 12, 48.2 mantrapūtaṃ jalaṃ vipra pāpahānir abhūt tataḥ //
GokPurS, 12, 77.1 paścāt sānaṅgalekhā tu babhūva nakulī dvija /
GokPurS, 12, 80.1 saṃvartakāya rājendra sarvaṃ tābhyāṃ śrutaṃ hy abhūt /
GokPurS, 12, 80.2 tato viyonijād duḥkhād vimuktau tau babhūvatuḥ //
GokPurS, 12, 84.2 aṅgadeśādhipaḥ so 'bhūt kanakāṅgadanāmavān //
GokPurS, 12, 94.2 rājā bhūtvā hy aṅgadeśe dvijendrāḥ patnyā sārdhaṃ bhūtale bhūri bhogān //
Gorakṣaśataka
GorŚ, 1, 7.2 dhyānaṃ samādhir etāni yogāṅgāni bhavanti ṣaṭ //
GorŚ, 1, 22.1 svaśabdena bhavet prāṇaḥ svādhiṣṭhānaṃ tadāśrayaḥ /
GorŚ, 1, 44.2 anayā sadṛśaṃ jñānaṃ na bhūtaṃ na bhaviṣyati //
GorŚ, 1, 44.2 anayā sadṛśaṃ jñānaṃ na bhūtaṃ na bhaviṣyati //
GorŚ, 1, 53.2 abdād ūrdhvaṃ bhavet siddho nātra kāryā vicāraṇā //
GorŚ, 1, 59.2 yāvat tulyā bhavet saṃkhyā tato mudrāṃ visarjayet //
GorŚ, 1, 63.2 bhruvor antargatā dṛṣṭir mudrā bhavati khecarī //
GorŚ, 1, 64.2 na ca mūrchā bhavet tasya yo mudrāṃ vetti khecarīm //
GorŚ, 1, 74.2 bindunaiti sahaikatvaṃ bhaved divyaṃ vapus tadā //
GorŚ, 1, 81.2 yuvā bhavati vṛddho 'pi satataṃ mūlabandhanāt //
GorŚ, 1, 89.1 cale vāte calo bindur niścale niścalo bhavet /
GorŚ, 1, 96.2 dhyātvā candramaso bimbaṃ prāṇāyāmī sukhī bhavet //
GorŚ, 1, 98.2 dhyātvā nābhisthitaṃ yogī prāṇāyāme sukhī bhavet //
GorŚ, 1, 99.2 sūryacandramasor anena vidhinā bimbadvayaṃ dhyāyataḥ śuddhā nāḍigaṇā bhavanti yamino māsatrayād ūrdhvataḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 3.2, 2.0 natvekasya jantorgatyā nāmnāṃ prakupitasya doṣasya bodho bhavedato dvitrijantūnāṃ gatiḥ darśitā yathā vikṛtimāpanno vāyuḥ sarpagatiṃ dhatte //
ŚGDīp zu ŚdhSaṃh, 2, 11, 16.2, 4.0 yathā kalko na tiṣṭhati evaṃ kṣāratrayaṃ dadyāt svarṇamṛtirbhavet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 4.4 dvitripuṭairbhavedbhasma yojyametadrasādiṣu /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 8.0 viśeṣatastālena mṛta uṣṇa eva bhavatīti //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 20.1 evaṃ krameṇa cūrṇena vaṅgaṃ niścandrikaṃ bhavet /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 11.1 svāduryatra bhavennimbakalko rātridivoṣitaḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 58.1, 1.0 yāvat pātraṃ lohitaṃ raktaṃ bhavati tāvat pacet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 58.1, 4.0 mākṣikaṃ kṛdbhūtaṃ napuṃsakatvāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 1.1 athetyanantaraṃ śārṅgadharānuktamapi ratnasaṃkhyām āha tatra pañca navaratnāni bhavanti tānyāha /
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 5.2 bhramaraśikhikaṇṭhavarṇaśikhāsamaprabho bhujaṅgānāṃ bhavati maṇiḥ kila mūrdhapriyo'narghyaguṇaḥ sa vijñeyaḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 9.0 tatra jalaṃ dattvā tasmādanyasmin evaṃ dvimāsābhyāṃ jyeṣṭhāṣāḍhābhyāṃ niḥsārayet tato vahnikṣiptau liṅgopamaṃ liṅgākāraṃ bhavet tadā kāryakṣamaṃ kāryasādhakaṃ bhūyāditi parīkṣā //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 9.0 tatra jalaṃ dattvā tasmādanyasmin evaṃ dvimāsābhyāṃ jyeṣṭhāṣāḍhābhyāṃ niḥsārayet tato vahnikṣiptau liṅgopamaṃ liṅgākāraṃ bhavet tadā kāryakṣamaṃ kāryasādhakaṃ bhūyāditi parīkṣā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 34.2, 1.0 dhūmasāram aṅgāradhūmaṃ śuddhaṃ pāradaṃ torī gurjaradeśodbhavā sphaṭikā yā raktavarṇā bhavati //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 kāñcanārastadrasena jvālāmukhī jayantī tadrasena vā lāṅgalyā kalihāryā vā rasena yāvat piṣṭikā bhavati tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ saubhāgyapiṣṭamauktikacūrṇaṃ hema dviguṇam āvapet melayet teṣu sarvasamaṃ svarṇādisamaṃ gandhaṃ gandhakaṃ kṣipet śuddhaṃ teṣāṃ sarveṣāṃ golaṃ vāsobhirveṣṭayitvā śoṣayitvā ca dhārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 174.2, 1.0 mṛtaṃ tāmram ajākṣīraṃ tulyaṃ pācyaṃ tolakamitaṃ dugdhaṃ tulyād aṣṭaguṇam adhikaṃ deyam anyathā pākaḥ samyagbhavati //
ŚGDīp zu ŚdhSaṃh, 2, 12, 194.1, 4.0 atha citralepaḥ guñjāphalam agniścitrakastaccūrṇaṃ lepitaṃ śvetakuṣṭhanudbhavati //
Haribhaktivilāsa
HBhVil, 1, 69.2 evambhūtāḥ parityājyāḥ śiṣyatve nopakalpitāḥ //
HBhVil, 1, 70.2 bhavantīha daridrās te putradāravivarjitāḥ //
HBhVil, 1, 83.1 anāpṛcchya na gantavyaṃ bhavet priyahite rasaḥ /
HBhVil, 1, 118.3 samatvenaiva vīkṣeta sa pāṣaṇḍī bhaved dhruvam //
HBhVil, 1, 128.1 śaṅkhinaś cakriṇo bhūtvā brahmāyur vanamālinaḥ /
HBhVil, 1, 144.1 bhūtvordhvabāhur adyāhaṃ satyapūrvaṃ bravīmi vaḥ /
HBhVil, 1, 145.3 namo nārāyaṇeti mantraikaśaraṇo bhavet //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 1, 161.5 kasya jñānenākhilaṃ jñātaṃ bhavati /
HBhVil, 1, 161.9 gopījanavallabhajñānenākhilaṃ jñātaṃ bhavati /
HBhVil, 1, 161.15 yo dhyāyati rasati bhajati so 'mṛto bhavati so 'mṛto bhavatīti /
HBhVil, 1, 161.15 yo dhyāyati rasati bhajati so 'mṛto bhavati so 'mṛto bhavatīti /
HBhVil, 1, 163.1 vāyur yathaiko bhuvanaṃ praviṣṭo janye janye pañcarūpo babhūva /
HBhVil, 1, 169.1 tasmād anye pañcapadād abhūvan govindasya manavo mānavānām /
HBhVil, 1, 170.6 teṣv akṣareṣu bhaviṣyajjagadrūpaṃ prakāśayat /
HBhVil, 1, 174.1 ata eva hi viśvasya layaḥ svāhārṇake bhavet //
HBhVil, 1, 186.1 sarvaśāstrārthapārajño bhavaty eva na saṃśayaḥ /
HBhVil, 1, 196.2 kathañcid āśrayād yasya prākṛto 'py uttamo bhavet //
HBhVil, 1, 199.1 śūdrāṇāṃ caiva bhavati nāmnā vai devatārcanam /
HBhVil, 1, 204.3 tāvatyaś ca catuṣkoṣṭhacatuṣkaṃ maṇḍalaṃ bhavet //
HBhVil, 2, 18.1 āṣāḍhe bandhunāśaḥ syāt pūrṇāyuḥ śrāvaṇe bhavet /
HBhVil, 2, 18.2 prajānāśo bhaved bhādre āśvine ratnasañcayaḥ //
HBhVil, 2, 19.1 kārttike mantrasiddhiḥ syāt mārgaśīrṣe tathā bhavet /
HBhVil, 2, 30.2 yatra yad yat kṛtaṃ sarvam anantaphaladaṃ bhavet /
HBhVil, 2, 34.1 kriyāvatyādibhedena bhaved dīkṣā caturvidhā /
HBhVil, 2, 45.2 anyathā bahavo doṣā bhaveyur bahuduḥkhadāḥ //
HBhVil, 2, 46.3 anekadoṣadaṃ kuṇḍaṃ yatra nyūnādhikām bhavet //
HBhVil, 2, 48.3 khātādhikye bhaved yogī hīne tu dhanasaṃkṣayaḥ /
HBhVil, 2, 123.1 pradyumnaś cāniruddhaś ca bhavantu vibhavāya te /
HBhVil, 2, 191.2 alakṣmīvān aputras tu yo bhavet puruṣo bhuvi /
HBhVil, 2, 191.3 tasya sadyo bhavel lakṣmīr āyur vittaṃ sutāḥ sukham //
HBhVil, 2, 195.3 tasya sadyo bhavet tuṣṭiḥ pāpadhvaṃso 'py aśeṣataḥ //
HBhVil, 2, 196.1 sa sāmānyo hi devānāṃ bhavatīti na saṃśayaḥ //
HBhVil, 2, 219.2 bhaved avyāhatajñānaḥ śrīmāṃś ca puruṣaḥ sadā //
HBhVil, 2, 232.1 dīkṣitātmā guror bhūtvā vārāhaṃ śṛṇuyād yadi /
HBhVil, 2, 234.1 graheṇa viṣuve caiva yat phalaṃ japatāṃ bhavet /
HBhVil, 2, 236.1 dīkṣitāś ca bhaviṣyāmo vārāhaṃ śṛṇumaḥ kadā /
HBhVil, 2, 236.3 paśyāmaḥ paramaṃ sthānaṃ yad gatvā na punar bhavet //
HBhVil, 2, 256.1 vidyādānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati /
HBhVil, 2, 256.1 vidyādānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati /
HBhVil, 3, 7.2 bhavanti yaḥ sadācāraṃ samullaṅghya pravartate //
HBhVil, 3, 19.1 ācāra eva nṛpapuṅgava sevyamāno dharmārthakāmaphalado bhaviteha puṃsām /
HBhVil, 3, 34.3 gaṅgādisarvatīrtheṣu snāto bhavati putraka //
HBhVil, 3, 76.2 nirāśīr nirmamo yas tu viṣṇor dhyānaparo bhavet /
HBhVil, 3, 98.2 āsīta prāṅmukho bhūtvā śuddhasthāne śubhāsane //
HBhVil, 3, 99.3 āsane prāṅmukho bhūtvā vihite copaviśya vai //
HBhVil, 3, 108.2 cintayaṃś cetasā kṛṣṇaṃ mukto bhavati saṃsṛteḥ //
HBhVil, 3, 117.3 bhūtas tapasvī bhavati paṅktipāvanapāvanaḥ //
HBhVil, 3, 117.3 bhūtas tapasvī bhavati paṅktipāvanapāvanaḥ //
HBhVil, 3, 153.2 brāhme muhūrte cotthāya śucir bhūtvā samāhitaḥ /
HBhVil, 3, 198.3 akṛtvā pādayoḥ śaucam ācānto 'py aśucir bhavet //
HBhVil, 3, 208.2 utthāya netraṃ prakṣālya śucir bhūtvā samāhitaḥ /
HBhVil, 3, 222.2 mukhe paryuṣite yasmād bhaved aśucibhāg naraḥ /
HBhVil, 3, 231.2 dantollekho vitastyā bhavati parimitād annam ity ādimantrāt prātaḥ kṣīryādikāṣṭhād vaṭakhadirapalāśair vinārkāmrabilvaiḥ /
HBhVil, 3, 231.3 bhuktvā gaṇḍūṣaṣaṭkaṃ dvir api kuśam ṛte deśinīm aṅgulībhir nandābhūtāṣṭaparvaṇy api na khalu navamyarkasaṅkrāntipāte //
HBhVil, 3, 239.2 aśiraskaṃ bhavet snānam aśaktau karmiṇāṃ sadā /
HBhVil, 3, 249.1 duḥsvapnā duṣṭacintāś ca bandhyā bhavanti sarvadā /
HBhVil, 3, 260.2 kurvan na phalam āpnoti kṛtā cen niṣphalā bhavet //
HBhVil, 3, 291.2 tīrthaṃ yadi bhavet puṇyaṃ śālagrāmaśilodbhavam //
HBhVil, 3, 338.1 kṛtopavīto devebhyo nivītī ca bhavet tataḥ /
HBhVil, 3, 350.3 anyathā kurute yas tu snānaṃ tasyāphalaṃ bhavet //
HBhVil, 3, 351.3 vṛthā snānaṃ bhavet tasya niṣpīḍayati cāmbuni //
HBhVil, 4, 9.3 rajastamobhyāṃ nirmuktaḥ sa bhaven nātra saṃśayaḥ //
HBhVil, 4, 17.1 śālmalau tatparibhraṣṭo rājā bhavati dhārmikaḥ /
HBhVil, 4, 28.3 sa śāntatāpo bhavati nātra kāryā vicāraṇā //
HBhVil, 4, 73.2 alpāśauce bhavecchuddhiḥ śoṣaṇaprokṣaṇādibhiḥ //
HBhVil, 4, 119.3 śarīraśuddhir vijñeyā na tu snānaphalaṃ bhavet //
HBhVil, 4, 135.3 ahorātroṣito bhūtvā pañcagavyena śudhyati //
HBhVil, 4, 139.2 mucyate sarvapāpebhyo yadyapi brahmahā bhavet //
HBhVil, 4, 141.2 yo vahecchirasā nityaṃ dhṛtā bhavati jāhnavī //
HBhVil, 4, 149.2 mohāt kurvann adho gacchet tad bhaved āsuraṃ smṛtam //
HBhVil, 4, 150.1 japahomopavāseṣu dhautavastradharo bhavet /
HBhVil, 4, 152.2 śuklavāso bhaven nityaṃ raktaṃ caiva vivarjayet //
HBhVil, 4, 156.1 kākaviṣṭhāsamaṃ hy uktam avidhautaṃ ca yad bhavet /
HBhVil, 4, 156.2 rajakād āhṛtaṃ yac ca na tad vastraṃ bhavecchuci //
HBhVil, 4, 178.3 vyarthaṃ bhavati tat sarvam ūrdhvapuṇḍraṃ vinā kṛtam //
HBhVil, 4, 182.3 draṣṭavyaṃ naiva tat tāvat śmaśānasadṛśaṃ bhavet //
HBhVil, 4, 195.1 tasmād yasya śarīre tu ūrdhvapuṇḍraṃ dhṛto bhavet /
HBhVil, 4, 201.3 śucir eva bhaven nityam ūrdhvapuṇḍrāṅkito naraḥ //
HBhVil, 4, 220.3 sa parasya priyo bhavati sa puṇyavān /
HBhVil, 4, 220.4 madhye chidram ūrdhvapuṇḍraṃ yo dhārayati sa muktibhāg bhavati //
HBhVil, 4, 221.2 anāmikā kāmadoktā madhyam āyuṣkarī bhavet /
HBhVil, 4, 227.3 gopīcandanasamparkāt pūto bhavati tatkṣaṇāt //
HBhVil, 4, 232.3 karoti nityaṃ tv atha cordhvapuṇḍraṃ kriyāphalaṃ koṭiguṇaṃ sadā bhavet //
HBhVil, 4, 237.2 prayāti lokaṃ kamalālayaṃ prabhor gobālaghātī yadi brahmahā bhavet //
HBhVil, 4, 247.3 samarcayeddhariṃ nityaṃ nānyathā pūjanaṃ bhavet //
HBhVil, 4, 252.2 ebhir vayam urukramasya cihnair aṅkitā loke subhagā bhavema /
HBhVil, 4, 273.2 nityaṃ naimittikaṃ kāmyaṃ pratyahaṃ cākṣayaṃ bhavet //
HBhVil, 4, 277.1 bhavate yasya dehe tu ahorātraṃ dine dine /
HBhVil, 4, 289.2 aṣṭākṣarāṅkitā mudrā yasya dhātumayī bhavet /
HBhVil, 4, 296.3 bhavanti martyaloke te śāpānugrahakārakāḥ //
HBhVil, 4, 319.3 yad yat karoti tat sarvam anantaphaladaṃ bhavet //
HBhVil, 4, 329.2 tāvadyugasahasrāṇi vaikuṇṭhe vasatir bhavet //
HBhVil, 4, 344.3 kurvan siddhim avāpnoti hy anyathā niṣphalaṃ bhavet //
HBhVil, 4, 351.2 ajño bhavati vai bālaḥ pitā bhavati mantradaḥ /
HBhVil, 4, 351.2 ajño bhavati vai bālaḥ pitā bhavati mantradaḥ /
HBhVil, 4, 353.3 gurur yasya bhavet tuṣṭas tasya tuṣṭo hariḥ svayam /
HBhVil, 4, 357.3 bhavanty atithayo loke brahmaṇas te viśāṃ vara //
HBhVil, 4, 369.2 śūkaratvaṃ bhavaty eva teṣāṃ janmaśateṣv api //
HBhVil, 5, 18.1 tatra kṛṣṇārcakaḥ prāyo divase prāṅmukho bhavet /
HBhVil, 5, 33.3 arghyaṃ dattvā tathā raupyeṇāyurājyaṃ śubhaṃ bhavet /
HBhVil, 5, 56.1 paṭhan oṃ śāntiḥ śrīkṛṣṇapādapadmārādhaneṣu śāntir bhavatu /
HBhVil, 5, 62.1 śarīrākārabhūtānāṃ bhūtānāṃ yad viśodhanam /
HBhVil, 5, 63.2 bhavanti niṣphalāḥ sarvā yathāvidhy apy aniṣṭhitāḥ //
HBhVil, 5, 73.1 recaḥ ṣoḍaśamātrābhiḥ pūro dvātriṃśatā bhavet /
HBhVil, 5, 73.2 catuḥṣaṣṭyā bhavet kumbha evaṃ syāt prāṇasaṃyamaḥ //
HBhVil, 5, 112.3 medhāyuḥsmṛtidhṛtikīrtikāntilakṣmīsaubhāgyaiś ciram upabṛṃhito bhavet saḥ //
HBhVil, 5, 117.2 nyāsenānena loko hi bhavet pūjādhikāravān //
HBhVil, 5, 127.1 yaḥ kuryāt tattvavinyāsaṃ sa pūto bhavati dhruvam /
HBhVil, 5, 132.4 yo jano dinaśaḥ pratyahaṃ ṣoḍaśaprāṇāyāmān ācaret sa māsataḥ māsenaikena aṃhasaḥ pāpāt paripūyate śuddho bhavatīti sāmānyataḥ phalam /
HBhVil, 5, 221.2 svāgataṃ devadeveśa sannidhau bhava keśava /
HBhVil, 5, 260.1 asthirāyāṃ vikalpaḥ syāt sthaṇḍile tu bhaved dvayam /
HBhVil, 5, 316.2 śuṣiraṃ chidrabahulaṃ dīrghākāraṃ tu tad bhavet //
HBhVil, 5, 318.1 saubhāgyaṃ keśavo dadyāt catuṣkoṇo bhavet tu yaḥ /
HBhVil, 5, 321.3 brahmacaryeṇa pūjyo 'sāv anyathā vighnado bhavet //
HBhVil, 5, 322.3 brahmacaryādhikārī syān nānyathā pūjanaṃ bhavet //
HBhVil, 5, 325.2 sampūjya muktim āpnoti saṃgrāme vijayī bhavet //
HBhVil, 5, 330.2 matsyarūpaṃ tu deveśaṃ dīrghākāraṃ tu yad bhavet /
HBhVil, 5, 334.2 hayagrīvāṅkuśākāre rekhāḥ pañca bhavanti hi /
HBhVil, 5, 335.2 hāyagrīvā yathā lambā rekhāṅkā yā śilā bhavet /
HBhVil, 5, 335.3 tathāsau syāddhayagrīvaḥ pūjito jñānado bhavet //
HBhVil, 5, 336.3 padmākṛtir bhaved vāpi hayaśīrṣas tv asau mataḥ //
HBhVil, 5, 340.2 vāmanākhyo bhaved devo hrasvo yaḥ syān mahādyutiḥ /
HBhVil, 5, 342.2 cakrākāreṇa paṅktiḥ sā yatra rekhāmayī bhavet /
HBhVil, 5, 345.2 sthūlo dāmodaro jñeyaḥ sūkṣmarandhro bhavet tu yaḥ /
HBhVil, 5, 349.2 tulasyā pūjayen nityaṃ daridras tv īśvaro bhavet //
HBhVil, 5, 357.2 vajrakīṭodbhavā rekhāḥ paṅktībhūtāś ca yatra vai /
HBhVil, 5, 362.1 tatrāpy āmalakītulyā sūkṣmā cātīva yā bhavet /
HBhVil, 5, 365.2 tatprasādo bhaven nṛṇāṃ śālagrāmaśilārcanāt //
HBhVil, 5, 380.2 yatra dānaṃ japo homaḥ sarvaṃ koṭiguṇaṃ bhavet //
HBhVil, 5, 385.2 śālagrāmaśilāṃ vipra sampūjyaivācyuto bhavet //
HBhVil, 5, 400.1 yo hi māheśvaro bhūtvā vaiṣṇavaliṅgam uttamam /
HBhVil, 5, 402.2 śālagrāmaśilāyāṃ tu ekenāpi hi tad bhavet //
HBhVil, 5, 413.2 śālagrāmaśilāṃ spṛṣṭvā sadya eva śucir bhavet //
HBhVil, 5, 417.3 tenoḍhaṃ tu bhavet sarvaṃ trailokyaṃ sacarācaram //
HBhVil, 5, 420.2 tatra dānaṃ ca homaś ca sarvaṃ koṭiguṇaṃ bhavet //
HBhVil, 5, 425.3 saṃśodhya teṣāṃ pāpāni muktaye buddhito bhavet //
HBhVil, 5, 431.2 yat syād dvādaśakāleṣu dinenaikena tad bhavet //
HBhVil, 5, 434.2 kāśīvāse yugāny aṣṭau dinenaikena tad bhavet //
HBhVil, 5, 478.3 ardhacandrākṛtir yā ca pūjyās tā na bhavanti hi //
HBhVil, 5, 480.2 ardhacandrākṛtir yā tu pūjārhā na bhavet tu sā /
Haṃsadūta
Haṃsadūta, 1, 5.2 parāvṛttaśvāsāṅkuracalitakaṇṭhīṃ kalayatāṃ sakhīsaṃdohānāṃ pramadabharaśālī dhvanirabhūt //
Haṃsadūta, 1, 11.1 nirastapratyūhaṃ bhavatu bhavato vartmani śivaṃ samuttiṣṭha kṣipraṃ manasi mudamādhāya sadayam /
Haṃsadūta, 1, 15.2 tamādau panthānaṃ racaya caritārthā bhavatu te virājantī sarvopari paramahaṃsasthitiriyam //
Haṃsadūta, 1, 20.2 taveyaṃ na vyarthā bhavatu śucitā kaḥ sa hi sakhe guṇo yaśvāṇūradviṣi matiniveśāya na bhavet //
Haṃsadūta, 1, 20.2 taveyaṃ na vyarthā bhavatu śucitā kaḥ sa hi sakhe guṇo yaśvāṇūradviṣi matiniveśāya na bhavet //
Haṃsadūta, 1, 24.2 tvamāsīnastasyāṃ na yadi parito nandasi tato babhūva vyarthā te ghanarasaniveśavyasanitā //
Haṃsadūta, 1, 44.2 iti brūte yasyāṃ śukamithunamindrānuja kṛte yadābhīrīvṛndairupahṛtamabhūduddhavakare //
Haṃsadūta, 1, 46.2 bhavān draṣṭā hemollikhitadaśamaskandhacaritair lasadbhittiprāntaṃ muravijayinaḥ kelinilayam //
Haṃsadūta, 1, 53.1 na nirvaktuṃ dāmodarapadakaniṣṭhāṅgulinakhadyutīnāṃ lāvaṇyaṃ bhavati caturāsyo 'pi caturaḥ /
Haṃsadūta, 1, 57.2 yataḥ kalpasyādau sanakajanakotpattivaḍabhī gabhīrāntaḥkakṣādhṛtabhuvanam ambhoruham abhūt //
Haṃsadūta, 1, 62.2 parānando yasminnayanapadavībhāji bhavitā tvayā vijñātavyo madhurarava so'yaṃ madhuripuḥ //
Haṃsadūta, 1, 66.1 prayatnādāvālyaṃ navakamalinīpallavakulais tvayā bhūyo yasyāḥ kṛtamahaha saṃvardhanam abhūt /
Haṃsadūta, 1, 66.2 cirād ūdhobhāraspuraṇagarimākrāntajaghanā babhūva praṣṭhauhī muramathana seyaṃ kapilikā //
Haṃsadūta, 1, 70.1 tvayā nāgantavyaṃ kathamiha hare goṣṭhamadhunā latāśreṇī vṛndāvanabhuvi yato'bhūdviṣamayī /
Haṃsadūta, 1, 86.2 yadeṣā kaṃsāre bhidurahṛdayaṃ tvāmavayatī satīnāṃ mūrdhanyā bhidurahṛdayābhūd anudinam //
Haṃsadūta, 1, 90.2 hare dattasvāntā bhavati tadimāṃ kiṃ prabhavati smaro hantuṃ kiṃtu vyadhayati bhavāneva kutukī //
Haṃsadūta, 1, 92.1 gurorantevāsī sa bhajati yadūnāṃ sacivatāṃ sakhī kālindīyaṃ kila bhavati kālasya bhaginī /
Haṃsadūta, 1, 92.2 bhavedanyaḥ ko vā narapatipure matparicito daśāmasyāḥ śaṃsan yadutilaka yastvāmanunayet //
Haṃsadūta, 1, 98.1 abhūt ko 'pi premā mayi murāriripor yaḥ sakhi purā parāṃ karmāpekṣāmapi tadavalambānna gaṇayet /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 11.2 bhaved vīryavatī guptā nirvīryā tu prakāśitā //
HYP, Prathama upadeśaḥ, 25.1 kūrmāsanaṃ bhaved etad iti yogavido viduḥ /
HYP, Prathama upadeśaḥ, 27.1 bhavet kūrmavad uttāna etad uttānakūrmakam /
HYP, Prathama upadeśaḥ, 36.1 tebhyaś catuṣkam ādāya sārabhūtaṃ bravīmy aham /
HYP, Prathama upadeśaḥ, 38.2 gulphāntaraṃ ca nikṣipya siddhāsanam idaṃ bhavet //
HYP, Prathama upadeśaḥ, 55.2 siṃhāsanaṃ bhaved etat pūjitaṃ yogipuṃgavaiḥ //
HYP, Prathama upadeśaḥ, 58.1 bhadrāsanaṃ bhaved etat sarvavyādhivināśanam /
HYP, Prathama upadeśaḥ, 61.2 abdād ūrdhvaṃ bhavet siddho nātra kāryā vicāraṇā //
HYP, Prathama upadeśaḥ, 70.1 kriyāyuktasya siddhiḥ syād akriyasya kathaṃ bhavet /
HYP, Dvitīya upadeśaḥ, 2.1 cale vāte calaṃ cittaṃ niścale niścalaṃ bhavet /
HYP, Dvitīya upadeśaḥ, 4.2 kathaṃ syād unmanībhāvaḥ kāryasiddhiḥ kathaṃ bhavet //
HYP, Dvitīya upadeśaḥ, 10.2 sūryacandramasor anena vidhinābhyāsaṃ sadā tanvatāṃ śuddhā nāḍigaṇā bhavanti yamināṃ māsatrayād ūrdhvataḥ //
HYP, Dvitīya upadeśaḥ, 12.1 kanīyasi bhavet svedaḥ kampo bhavati madhyame /
HYP, Dvitīya upadeśaḥ, 12.1 kanīyasi bhavet svedaḥ kampo bhavati madhyame /
HYP, Dvitīya upadeśaḥ, 15.1 yathā siṃho gajo vyāghro bhaved vaśyaḥ śanaiḥ śanaiḥ /
HYP, Dvitīya upadeśaḥ, 16.1 prāṇāyāmena yuktena sarvarogakṣayo bhavet /
HYP, Dvitīya upadeśaḥ, 17.2 bhavanti vividhāḥ rogāḥ pavanasya prakopataḥ //
HYP, Dvitīya upadeśaḥ, 40.1 abhūvann antakabhayāt tasmāt pavanam abhyaset /
HYP, Dvitīya upadeśaḥ, 48.1 yogī jarāvimuktaḥ san ṣoḍaśābdavayā bhavet /
HYP, Dvitīya upadeśaḥ, 56.1 bhavet sattvaṃ ca dehasya sarvopadravavarjitaḥ /
HYP, Dvitīya upadeśaḥ, 59.2 padmāsanaṃ bhaved etat sarvapāpapraṇāśanam //
HYP, Dvitīya upadeśaḥ, 63.2 yadā śramo bhaved dehe tadā sūryeṇa pūrayet //
HYP, Dvitīya upadeśaḥ, 64.1 yathodaraṃ bhavet pūrṇam anilena tathā laghu /
HYP, Dvitīya upadeśaḥ, 75.2 kumbhakāt kuṇḍalībodhaḥ kuṇḍalībodhato bhavet /
HYP, Tṛtīya upadeshaḥ, 12.1 ṛjvī bhūtā tathā śaktiḥ kuṇḍalī sahasā bhavet /
HYP, Tṛtīya upadeshaḥ, 12.1 ṛjvī bhūtā tathā śaktiḥ kuṇḍalī sahasā bhavet /
HYP, Tṛtīya upadeshaḥ, 15.2 yāvattulyā bhavet saṃkhyā tato mudrāṃ visarjayet //
HYP, Tṛtīya upadeshaḥ, 22.2 rājadantasthajihvāyā bandhaḥ śasto bhaved iti //
HYP, Tṛtīya upadeshaḥ, 32.2 bhruvor antargatā dṛṣṭir mudrā bhavati khecarī //
HYP, Tṛtīya upadeshaḥ, 37.2 sā bhavet khecarī mudrā vyomacakraṃ tad ucyate //
HYP, Tṛtīya upadeshaḥ, 39.2 na ca mūrchā bhavet tasya yo mudrāṃ vetti khecarīm //
HYP, Tṛtīya upadeshaḥ, 44.1 ūrdhvajihvaḥ sthiro bhūtvā somapānaṃ karoti yaḥ /
HYP, Tṛtīya upadeshaḥ, 60.2 uḍḍiyāne dṛḍhe bandhe muktiḥ svābhāvikī bhavet //
HYP, Tṛtīya upadeshaḥ, 65.2 yuvā bhavati vṛddho'pi satataṃ mūlabandhanāt //
HYP, Tṛtīya upadeshaḥ, 81.1 alpāhāro yadi bhaved agnir dahati tatkṣaṇāt /
HYP, Tṛtīya upadeshaḥ, 102.2 atītānāgataṃ vetti khecarī ca bhaved dhruvam //
HYP, Tṛtīya upadeshaḥ, 124.2 āsanaprāṇasaṃyāmamudrābhiḥ saralā bhavet //
HYP, Tṛtīya upadeshaḥ, 130.1 tasya vākyaparo bhūtvā mudrābhyāse samāhitaḥ /
HYP, Caturthopadeśaḥ, 28.1 manaḥ sthairyaṃ sthiro vāyus tato binduḥ sthiro bhavet /
HYP, Caturthopadeśaḥ, 37.2 mudreyaṃ khalu śāmbhavī bhavati sā labdhā prasādād guroḥ śūnyāśūnyavilakṣaṇaṃ sphurati tat tattvaṃ padaṃ śāmbhavam //
HYP, Caturthopadeśaḥ, 38.2 bhavec cittalayānandaḥ śūnye citsukharūpiṇi //
HYP, Caturthopadeśaḥ, 47.1 purastāc caiva pūryeta niścitā khecarī bhavet /
HYP, Caturthopadeśaḥ, 70.1 brahmagranther bhaved bhedo hy ānandaḥ śūnyasambhavaḥ /
HYP, Caturthopadeśaḥ, 71.2 sampūrṇahṛdayaḥ śūnya ārambhe yogavān bhavet //
HYP, Caturthopadeśaḥ, 72.1 dvitīyāyāṃ ghaṭīkṛtya vāyur bhavati madhyagaḥ /
HYP, Caturthopadeśaḥ, 72.2 dṛḍhāsano bhaved yogī jñānī devasamas tadā //
HYP, Caturthopadeśaḥ, 73.2 atiśūnye vimardaś ca bherīśabdas tadā bhavet //
HYP, Caturthopadeśaḥ, 76.2 niṣpattau vaiṇavaḥ śabdaḥ kvaṇadvīṇākvaṇo bhavet //
HYP, Caturthopadeśaḥ, 77.2 sṛṣṭisaṃhārakartāsau yogīśvarasamo bhavet //
HYP, Caturthopadeśaḥ, 83.2 pakṣād vikṣepam akhilaṃ jitvā yogī sukhī bhavet //
HYP, Caturthopadeśaḥ, 114.1 yāvan naiva praviśati caran māruto madhyamārge yāvad vidur na bhavati dṛḍhaḥ prāṇavātaprabandhāt /
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 7.0 tejaḥ sarvadhātūnāṃ dīpto'ṃśa oja iti niṣkarṣaḥ vāyunā cālitaṃ sat dhātugrahaṇaniḥsṛtaṃ dhātavo gṛhyanta ebhiriti dhātugrahaṇāni vakṣyamāṇāni srotāṃsi tebhyo niḥsṛtaṃ nirgataṃ bhavati tasmāddehino visraṃsayati sarvebhya eva karmabhyo bahiṣkaroti natu sadyo mārayatīti tātparyam //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 8.0 etenaujasaḥ kṣaye mriyate mūlasthānātpracyāvite tu sarvakarmaṇāmatipatito bhavatītyuktaṃ bhavati //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 8.0 etenaujasaḥ kṣaye mriyate mūlasthānātpracyāvite tu sarvakarmaṇāmatipatito bhavatītyuktaṃ bhavati //
Janmamaraṇavicāra
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 21.0 eteṣāṃ ca uktarūpāṇāṃ tattvānāṃ pramātṛbhede vaicitryāt prameyavaicitryaṃ bhavati iti śrīpūrvaśāstre kathitam tathā hi śaktimacchaktibhedena dharātattvaṃ vibhidyate //
JanMVic, 1, 42.0 bhavanti cātra dīkṣāparighaṭanasaṃgrahaślokāḥ padamantravarṇam ekaṃ puraṣoḍaśakaṃ dhareti ca nivṛttiḥ //
JanMVic, 1, 49.0 tatra upabhuktasya annapānasya pākavaśāt rasarūpatayā sthitasya raktamāṃsamedo'sthimajjātmanā śukradhātau viśrāntir bhavati tatra imāḥ prajāḥ prajāyante //
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
JanMVic, 1, 54.3 strīṇāṃ tathaiva māsena bhaved ārtavasambhavaḥ //
JanMVic, 1, 59.2 caturthe vyaṅgatāṅgānāṃ cetanā pañcame bhavet //
JanMVic, 1, 60.2 tejo 'ṣṭame saṃcarati navame vedanaṃ bhavet //
JanMVic, 1, 89.0 strīṇāṃ ca stanayor gartād aṣṭātriṃśadadhikāḥ sapeśyo dhamanyo bhavanti iti sauśrutaḥ //
JanMVic, 1, 111.0 ityādi ayaṃ tu uktayātanasya niyogaḥ advayarūpasya ātmanaḥ kutastyo 'yaṃ bhedaḥ iti cet māyāmahāmohavikalpakalpita ity āha ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet //
JanMVic, 1, 114.0 na ca apakvakaṣāyasya kadācid api uktarūpam ātmajñānaṃ bhavati tathā ca malino hi yathādarśo rūpālokasya na kṣamaḥ //
JanMVic, 1, 122.0 tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ //
JanMVic, 1, 122.0 tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ //
JanMVic, 1, 122.0 tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ //
JanMVic, 1, 128.1 tathā ca jāgradavasthāyāṃ dṛḍhakaraṇasya pramātur indriyāṇi śrotrādīni śabdādayaś ca viṣayā bhavanti tathā prameyasamaye pracalitam antaḥkaraṇam indriyaṃ yiyāsutā ca viṣayaḥ tām eva yiyāsutām adhikṛtya pravaramuniḥ pārāśaryaḥ samādhitavān /
JanMVic, 1, 129.0 ayam atra saṃkṣepārthaḥ sambhavabhogaḥ janmabhogaḥ sthitibhogaś ca iti tisraḥ śarīrasya prāgavasthā bhavanti hi tathā hi jaṭhare cetanāyāṃ saṃjātāyāṃ garbhabhogaḥ prasavasamaye janmabhogaḥ prasūtasya bālyādivayaḥparāvṛttyā vicitraḥ sthitibhogaḥ //
JanMVic, 1, 131.1 ityādi pravṛttam ata eva bhūtabhaviṣyadarthahitārthavādinaḥ smarann iti śabdapratyayasya yathārthaḥ prayogaḥ syāt etad eva ca vitatya śrītantrāloke pratipāditam /
JanMVic, 1, 131.1 ityādi pravṛttam ata eva bhūtabhaviṣyadarthahitārthavādinaḥ smarann iti śabdapratyayasya yathārthaḥ prayogaḥ syāt etad eva ca vitatya śrītantrāloke pratipāditam /
JanMVic, 1, 156.3 samyagyuktaḥ pare tattve na bhūyo janmabhāg bhavet //
JanMVic, 1, 193.1 śrīsvātmacidamṛtavapuḥśaṃkarārpaṇaṃ bhūyāt //
Kaiyadevanighaṇṭu
KaiNigh, 2, 56.1 āyase cāmalasaṃyukte ghṛṣṭaṃ tāmrasamaṃ bhavet /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 18, 4.0 gātrāṇīti ca nābhipradeśasya mā bhūt //
KauśSDār, 5, 8, 30, 1.0 pūrvatretikaraṇabhāve tu mantraḥ śastrapradānaṃ māraṇārthaṃ mā bhūt //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 10.0 vānaspatyā bhavanti //
KaṭhĀ, 2, 1, 15.0 bṛhaspatir eva bhūtvottiṣṭhati //
KaṭhĀ, 2, 1, 22.0 bṛhaspatir eva bhūtvā pratitiṣṭhati //
KaṭhĀ, 2, 1, 42.0 tad varāho bhūtvānvavindat //
KaṭhĀ, 2, 1, 44.0 yad varāhavihatam bhavaty asyā eva tejo yajñiyaṃ saṃbharati //
KaṭhĀ, 2, 1, 50.0 te pūtīkā abhavan //
KaṭhĀ, 2, 1, 58.0 madhavyo bhavati //
KaṭhĀ, 2, 1, 77.0 prādeśamātro bhavati //
KaṭhĀ, 2, 1, 80.0 mukhena saṃmita upariṣṭātpātro bhavati devatānāṃ tṛptyai //
KaṭhĀ, 2, 1, 101.0 uttiṣṭha bṛhan bhavordhvas tiṣṭha dhruvas tvam iti dṛṃhaty evainam //
KaṭhĀ, 2, 3, 4.0 sa prajāpatiḥ pṛthivīm abravīd rajataṃ bhūtvā mahāvīraṃ dhārayasveti //
KaṭhĀ, 2, 3, 6.0 divam abravīddharitaṃ bhūtvopariṣṭān mahāvīram sahasveti //
KaṭhĀ, 2, 5-7, 11.0 sa śivo 'bhavat //
KaṭhĀ, 2, 5-7, 15.0 taṃ devā abruvan bhavasya bhūtasya bhavyasyādhipatyam iti //
KaṭhĀ, 2, 5-7, 15.0 taṃ devā abruvan bhavasya bhūtasya bhavyasyādhipatyam iti //
KaṭhĀ, 2, 5-7, 42.0 āyurdās tvam asmabhyaṃ gharmāsi varcodāḥ pitā no 'si pitā no bodhīty ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 5-7, 49.0 tā abrūtām vāryaṃ vṛṇāvahai āvayor eva pravargyo bhavatv iti //
KaṭhĀ, 2, 5-7, 56.0 yad audumbarāṇi pātrāṇi bhavanti yajña evorjaṃ dadhāti //
KaṭhĀ, 2, 5-7, 65.0 yo vai vedānāṃ guhyāni nāmāni veda sarvam āyur eti brahmavarcasī bhavati pratitiṣṭhaty annavān annādo bhavati //
KaṭhĀ, 2, 5-7, 65.0 yo vai vedānāṃ guhyāni nāmāni veda sarvam āyur eti brahmavarcasī bhavati pratitiṣṭhaty annavān annādo bhavati //
KaṭhĀ, 2, 5-7, 67.0 sarvam āyur eti brahmavarcasī bhavati pratitiṣṭhaty annavān annādo bhavati ya evaṃ veda //
KaṭhĀ, 2, 5-7, 67.0 sarvam āyur eti brahmavarcasī bhavati pratitiṣṭhaty annavān annādo bhavati ya evaṃ veda //
KaṭhĀ, 2, 5-7, 112.0 te devā abhavan //
KaṭhĀ, 2, 5-7, 114.0 [... au1 letterausjhjh] dvitīyāṃ tad evāsyātmane hutaṃ vaṣaṭkṛtam bhavati //
KaṭhĀ, 2, 5-7, 116.0 atho vaṣaṭkṛtam bhavati //
KaṭhĀ, 2, 5-7, 118.0 tad evāsyātmane hutam bhavati //
KaṭhĀ, 2, 5-7, 123.0 brahmavarcasāya pinvasveti brahmavarcasī bhavati //
KaṭhĀ, 3, 1, 1.0 gharmājaṭharānnādam māsmiñ jane kurutam annādo 'ham asmiñ jane bhūyāsam iti //
KaṭhĀ, 3, 1, 5.0 annādo bhavati ya evaṃ veda //
KaṭhĀ, 3, 1, 7.0 puṣṭivān aham asmiñ jane bhūyāsam iti //
KaṭhĀ, 3, 1, 11.0 puṣṭivān bhavati ya evaṃ veda //
KaṭhĀ, 3, 1, 13.0 cakṣuṣmān aham asmiñ jane bhūyāsam iti //
KaṭhĀ, 3, 1, 17.0 cakṣuṣmān bhavati ya evaṃ veda //
KaṭhĀ, 3, 1, 19.0 śrotravān aham asmiñ jane bhūyāsam iti //
KaṭhĀ, 3, 1, 23.0 śrotravān bhavati ya evaṃ veda //
KaṭhĀ, 3, 1, 25.0 āyuṣmān aham asmiñ jane bhūyāsam iti //
KaṭhĀ, 3, 1, 29.0 āyuṣmān bhavati ya evaṃ veda //
KaṭhĀ, 3, 1, 37.0 āyuṣmān bhavati //
KaṭhĀ, 3, 1, 41.0 cakṣuṣmān bhavati //
KaṭhĀ, 3, 1, 45.0 ūrjasvān bhavati //
KaṭhĀ, 3, 2, 22.0 na vā eṣa tarhi śrutabrahmā bhavati //
KaṭhĀ, 3, 2, 24.0 tasmād āhur adhvaryur vā adhvaraṃ vedādhvaryur anyeṣām agraṇīr bhavati //
KaṭhĀ, 3, 2, 25.0 acikradad vṛṣā harir mahān mitro na darśata iti yad vā eṣa varuṇo bhūtvā prajā abhitapen na kaṃcanāvaśiṃsyāt //
KaṭhĀ, 3, 2, 26.0 mitra eva bhūtvā prajā abhitapati //
KaṭhĀ, 3, 2, 27.0 saṃ sūryeṇa didyutad iti sūryasyeva vā eṣa etasya prakāśo bhavati yasyaiṣa pravṛjyate //
KaṭhĀ, 3, 4, 24.0 [... au1 letterausjhjh] vedā bhavanti //
KaṭhĀ, 3, 4, 35.0 abhito dhavitre bhavataḥ //
KaṭhĀ, 3, 4, 37.0 madhya upayāmo rajjvoś ca vaiṇavāni bhavanti //
KaṭhĀ, 3, 4, 41.0 abhito mayūkhā bhavanti //
KaṭhĀ, 3, 4, 56.0 āghātuka enaṃ rudro bhavati //
KaṭhĀ, 3, 4, 90.0 dvādaśa vā eṣa varṣāṇi dīkṣito bhavati yo brahmacārī //
KaṭhĀ, 3, 4, 95.0 audumbarīr bhavanti //
KaṭhĀ, 3, 4, 98.0 parṇamayīr bhavanti //
KaṭhĀ, 3, 4, 101.0 śamīmayīr bhavanti //
KaṭhĀ, 3, 4, 107.0 vratyo bhavati //
KaṭhĀ, 3, 4, 111.0 vratyo bhavati //
KaṭhĀ, 3, 4, 115.0 vratyo bhavati //
KaṭhĀ, 3, 4, 137.0 atho tejasvī prajāvān paśumān brahmavarcasy anūrādho bhavati ya evaṃ veda //
KaṭhĀ, 3, 4, 153.0 sa pravargyo 'bhavat //
KaṭhĀ, 3, 4, 158.0 nainaṃ rudra āruko bhavati ya evaṃ veda //
KaṭhĀ, 3, 4, 163.0 tasmād yas sapravargyeṇa yajñena yajate mukhyo brahmavarcasī bhavati //
KaṭhĀ, 3, 4, 185.0 sucakṣā aham akṣibhyāṃ suvarcā mukhena suśrut karṇābhyāṃ bhūyāsam iti yathāyajuḥ //
KaṭhĀ, 3, 4, 187.0 śivā naś śantamā bhava sumṛḍīkā sarasvatīti vāg vai sarasvatī //
KaṭhĀ, 3, 4, 202.0 triśukriyo bhavati ya evaṃ veda //
KaṭhĀ, 3, 4, 222.0 śīrṣaṇyo mukhyo bhavati ya evaṃ veda //
KaṭhĀ, 3, 4, 233.0 bhagavān bhūyāsam iti cakṣur evātman dhatte //
KaṭhĀ, 3, 4, 248.0 te devā abhavan parāsurā abhavan //
KaṭhĀ, 3, 4, 248.0 te devā abhavan parāsurā abhavan //
KaṭhĀ, 3, 4, 249.0 yat pravargyam etair avakāśair avekṣate bhavati prajāvān paśumān madhavyo bhavati //
KaṭhĀ, 3, 4, 249.0 yat pravargyam etair avakāśair avekṣate bhavati prajāvān paśumān madhavyo bhavati //
KaṭhĀ, 3, 4, 256.0 prajāvān paśumān bhavati ya evaṃ veda yaḥ pravargyopaniṣadaṃ veda //
KaṭhĀ, 3, 4, 259.0 sa prajāpatir abravīd anyenainam upatiṣṭhata śivo bhaviṣyatīti //
KaṭhĀ, 3, 4, 282.0 yaṃ kāmayate tejasvī bhūyāsam brahmavarcasī bhūyāsam iti tasyaitam uduhya mādhyandine savane pravargyeṇa careta //
KaṭhĀ, 3, 4, 282.0 yaṃ kāmayate tejasvī bhūyāsam brahmavarcasī bhūyāsam iti tasyaitam uduhya mādhyandine savane pravargyeṇa careta //
KaṭhĀ, 3, 4, 303.0 tejasvī brahmavarcasī manuṣyeṣu bhavati //
KaṭhĀ, 3, 4, 316.0 brahmavarcasī bhavati //
KaṭhĀ, 3, 4, 319.0 śārgam bhavati //
KaṭhĀ, 3, 4, 323.0 śukracandre bhavataḥ //
KaṭhĀ, 3, 4, 327.0 gharmasya tanvau bhavataḥ //
KaṭhĀ, 3, 4, 330.0 [... au1 letterausjhjh] vratapakṣau bhavataḥ //
KaṭhĀ, 3, 4, 334.0 aśvinau vrate bhavataḥ //
KaṭhĀ, 3, 4, 339.0 rājanarauhiṇe bhavataḥ //
KaṭhĀ, 3, 4, 344.0 āṅgirasam bhavati //
KaṭhĀ, 3, 4, 348.0 yad āṅgirasam bhavaty ārūḍhavat sa svargo lokas svargasya lokasya samaṣṭyai //
KaṭhĀ, 3, 4, 367.0 sa pramāyuko yajamāno bhavati //
KaṭhĀ, 3, 4, 396.0 śarkarābhir dhṛtyā armyaiḥ kapālaiḥ [... au1 letterausjhjh] audumbarāsandī bhavati //
KaṭhĀ, 3, 4, 398.0 mauñjāvivānā bhavati //
KaṭhĀ, 3, 4, 400.0 prādeśamātrapādā bhavati //
Kokilasaṃdeśa
KokSam, 1, 10.2 kāntodantaḥ suhṛdupanato viprayogārditānāṃ prāyaḥ strīṇāṃ bhavati kimapi prāṇasandhāraṇāya //
KokSam, 1, 29.2 tatrārāmāḥ surabhisacivaṃ tvāṃ sakhe mānayeyus tulyaprītirbhavati hi jano rājavad rājamitre //
KokSam, 1, 36.2 lakṣmīnārāyaṇapuramiti khyātamantarmurāreḥ prāpyāvāsaṃ bhava pikapate pāvanānāṃ purogaḥ //
KokSam, 1, 37.2 nāsāmuktābharaṇakiraṇonmiśramandasmitānāṃ veśastrīṇāṃ bhavati vivaśo vibhramairdarpako 'pi //
KokSam, 1, 45.2 yuddhe yeṣāmahitahataye caṇḍikā saṃnidhatte teṣāmeṣāṃ stutiṣu na bhavet kasya vaktraṃ pavitram //
KokSam, 1, 49.2 yātrodyukte subhaga bhavati vyañjayedātmasādaṃ muktāścyotanmadhurasamiṣān muñcatī bāṣpaleśam //
KokSam, 1, 56.2 bimbavyājādviśati bhavati syādamuṣyeti śaṅke spaṣṭāṅkasya kṣaṇamudayagasyendubimbasya lakṣmīḥ //
KokSam, 1, 75.2 lumpestasya śramajalakaṇān komalaiḥ pakṣavātair bhūyāt prītyai laghu ca samaye sevanaṃ hi prabhūṇām //
KokSam, 2, 3.2 yatrārabdhe dinakarakarair apyahārye 'ndhakāre lolākṣīṇāṃ bhavati divase nirviśaṅko 'bhisāraḥ //
KokSam, 2, 21.2 kamraṃ cakraṃ mṛdukarikaradvandvamabje salīle sarvaṃ caitanmadanaghaṭitaṃ saumya sambhūya sābhūt //
KokSam, 2, 24.2 tādṛgbhūte manasi vivaśe kiṃ nu kurvīta seyaṃ yadyacceto vimṛśati girāṃ tattadevābhidheyam //
KokSam, 2, 26.2 tasmin asyā bhavati niyataṃ hanta cintākulāyā gaṇḍanyastaḥ karakisalayaḥ karṇajāhe 'vataṃsaḥ //
KokSam, 2, 39.2 itthaṃ baddhāñjali kṛtaruṣaṃ bhāvitāmagratastāṃ sāhaṃbhūtā priyacaṭuśatairudyatā vānunetum //
KokSam, 2, 45.1 vakturvaktraṃ tamasi bhavato naiva dṛśyeta rātrāv āmadhyāhnaṃ bhavati niyamavyākulā vāsare sā /
KokSam, 2, 45.1 vakturvaktraṃ tamasi bhavato naiva dṛśyeta rātrāv āmadhyāhnaṃ bhavati niyamavyākulā vāsare sā /
KokSam, 2, 64.1 pratyākhyātaḥ praṇayini ruṣā bimbito 'haṃ stane te sairandhryajñā sthagayitumabhūccandanena pravṛttā /
KokSam, 2, 69.2 mānyaśrīḥ syānmadananṛpateḥ kokilā te 'nukūlā bhūyānmaivaṃ sakṛdapi tayā viprayogaprasaṅgaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 4.1 jyeṣṭho'bhūd bhuvi pārijātakataruḥ khaṇḍelavālānvaye tatputraḥ kila nāthaballavasudaḥ prāṇair yaśo'rthānvitaḥ /
MuA zu RHT, 1, 1.2, 14.0 kiṃbhūtvā galitvā dravitvā galitasya sthānāccyutir iti yuktam //
MuA zu RHT, 1, 1.2, 21.0 kiṃbhūtasya harasya dainyagadākulaṃ jagat saṃsāraṃ paśyataḥ dainyayaṃ ca gadāśca tair ākulaṃ vyāptaṃ dainyaṃ dīnabhāvo dāridryaṃ gadā vyādhaya iti //
MuA zu RHT, 1, 2.2, 5.0 kiṃbhūto hariḥ pītāmbaraḥ pīte ambare vastre yasya saḥ dukūlayugmatvāt //
MuA zu RHT, 1, 2.2, 7.0 punaḥ kiṃbhūtaḥ nāgakṣayetyādi nāgānāṃ śeṣādīnāṃ kṣayāya nāśāya bahalarāgo bahuprīto yo 'sau garuḍaḥ khageśvaraḥ tatra carati gacchati tathoktaḥ //
MuA zu RHT, 1, 3.2, 2.0 kiṃbhūtvā mūrchitvā mūrchito bhūtvā //
MuA zu RHT, 1, 3.2, 2.0 kiṃbhūtvā mūrchitvā mūrchito bhūtvā //
MuA zu RHT, 1, 3.2, 5.0 punarbandhanamanubhūya dhṛtvā muktido bhavati muktiṃ dadātīti //
MuA zu RHT, 1, 3.2, 15.3 dhmāto druto bhavetkhoṭas tv āhataścūrṇatāṃ vrajet //
MuA zu RHT, 1, 3.2, 16.2 jalaukā pāṭabandhaśca bhasma bhasmanibhaṃ bhavet //
MuA zu RHT, 1, 6.2, 8.0 punā rasāyanavaśājjarāniṣedho bhaved iti yuktam //
MuA zu RHT, 1, 9.2, 5.0 tulanam iti tulayā svatantrabuddhirūpayā sakalamahītalasya tulanaṃ bhavatyeveti yuktaṃ kimākārā kiyanmānā kaiḥ śritā kair dhṛtā ca bhūr iti jyotiṣasiddhāntavidhānād adṛṣṭāntā bhūr buddhyopalakṣyate //
MuA zu RHT, 1, 9.2, 11.0 bhogāḥ śarīre santi bhavanti //
MuA zu RHT, 1, 10.2, 2.0 kiṃ yathā śarīraṃ nityasthāyi bhavati śarīre nitye sarvaṃ nityam ityarthaḥ //
MuA zu RHT, 1, 10.2, 3.0 tasya śarīrasya nityasya jñānāt sarvotkṛṣṭenānenaiva śarīraṃ nityaṃ bhaved ityavabodhāt tasyaivābhyāsācca muktir bhavati //
MuA zu RHT, 1, 10.2, 3.0 tasya śarīrasya nityasya jñānāt sarvotkṛṣṭenānenaiva śarīraṃ nityaṃ bhaved ityavabodhāt tasyaivābhyāsācca muktir bhavati //
MuA zu RHT, 1, 11.2, 9.0 sūtalohādinā dehamanityaṃ nityaṃ bhavet ayameva yatna iti tātparyārthaḥ //
MuA zu RHT, 1, 13.2, 11.0 ātmani brahmaṇi niyataṃ niścitaṃ sarvasattvānāṃ sakalajīvānāṃ layo bhavati layo'ntarbhāvaḥ vā tasminsarve //
MuA zu RHT, 1, 14.2, 4.0 tadvattenaiva prakāreṇa rasarāje pārade kavalitagagane grāsīkṛtābhrake sati hemalohādyā līnāḥ santaḥ amṛtatvaṃ pīyūṣabhāvaṃ bhajante amarīkaraṇayogyā bhavanti //
MuA zu RHT, 1, 18.2, 4.0 anaśvaraṃ śarīraṃ bhavatu cet tad amalaṃ nirañjanaṃ tattvaṃ brahmāvaśyaṃ prāpyate //
MuA zu RHT, 1, 19.2, 2.0 atyantaṃ śreya iti adhikatarakalyāṇaṃ sarvopadravanivāraṇātmakaṃ bhaved ityadhyāhāraḥ //
MuA zu RHT, 1, 20.2, 3.0 punaḥ kīdṛk sarvārthavivarjitaḥ sarve ca te arthāśca tair vivarjitāḥ samyagrahito bhavati kāryāṇāṃ smaraṇakaraṇayorabhāva ityarthaḥ //
MuA zu RHT, 1, 20.2, 5.0 prakāśahetunā ānandatā bhavet jaḍahetunā tadviparyayaḥ //
MuA zu RHT, 1, 21.2, 2.3 bhruvor antargatā dṛṣṭirmudrā bhavati khecarī //
MuA zu RHT, 1, 23.2, 2.0 tasminnādhāyeti pūrvanirūpite tasminnevātmani mana ādhāya saṃsthāpya pumān utsannakarmabandho bhavet tyaktakarmapāśaḥ syāt //
MuA zu RHT, 1, 23.2, 3.0 sa ihaiva janmani brahmatvaṃ prāpnotīti viśeṣaḥ brahmavid brahmaiva bhavati iti śruteḥ //
MuA zu RHT, 1, 23.2, 10.0 viśeṣaśca yathā rajjau sarpabhramo yathā śuktau rajatajñānaṃ yathā gandharvanagaraṃ yathā marusthale vāri tathaiva saṃsāro nāsīt nāsti na bhaviṣyatīti advaitavādānmithyaiva //
MuA zu RHT, 1, 24.2, 2.0 prāṇāntaḥkaraṇasaṃyogāt na indriyāṇāṃ sphuraṇaṃ bhavet //
MuA zu RHT, 1, 30.2, 7.0 punaḥ ṣoḍaśavarṣebhyaḥ paraḥ viṣayarasāsvādalampaṭo bhavati viṣayāḥ śabdasparśarūparasagandhā rasāḥ śṛṅgārahāsyakaruṇaraudravīrabhayānakabībhatsādbhutaśāntāḥ //
MuA zu RHT, 1, 30.2, 9.0 ataḥ parato jātaviveko bhavati utpannavicāro bhavati //
MuA zu RHT, 1, 30.2, 9.0 ataḥ parato jātaviveko bhavati utpannavicāro bhavati //
MuA zu RHT, 2, 7.2, 1.0 sūto nāgavaṅgaparimukto bhavati nāgavaṅgābhyāṃ doṣābhyāṃ virahitaḥ pārado bhavatītyarthaḥ kiṃviśiṣṭaḥ san samutthitaḥ san //
MuA zu RHT, 2, 7.2, 1.0 sūto nāgavaṅgaparimukto bhavati nāgavaṅgābhyāṃ doṣābhyāṃ virahitaḥ pārado bhavatītyarthaḥ kiṃviśiṣṭaḥ san samutthitaḥ san //
MuA zu RHT, 2, 7.2, 5.0 amunā virecanena uktaśodhanena sūtaḥ suviśuddho bhavet viśeṣaśuddho bhaved ityutthāpanam //
MuA zu RHT, 2, 7.2, 5.0 amunā virecanena uktaśodhanena sūtaḥ suviśuddho bhavet viśeṣaśuddho bhaved ityutthāpanam //
MuA zu RHT, 2, 7.2, 6.0 anena vidhinā hiṅgulasthasya sūtasyāpi utthāpanaṃ bhavati //
MuA zu RHT, 2, 8.2, 4.0 tathā uktavidhānena nipatati sati pātanakarmaṇi kṛte sati śuddhaḥ sūto bhavet //
MuA zu RHT, 2, 8.2, 9.2 sutarāṃ bhavati rasendro jīrṇagrāso'pi pātyo'sau //
MuA zu RHT, 2, 8.2, 13.0 ūrdhvapāte rasasyordhvagamanaṃ tatrādhaḥpātre vahniḥ jalamūrdhvapātre adhaḥpāte tu rasasyādhastādgamanaṃ bhavati yantraṃ tadeva paraṃ tu agnijalayorvyatyāsaḥ jalam atrādhaḥpātre agnirūrdhvapātre tiryakpāte tu rasastiryak patati tatraikapātrapṛṣṭhe jalam anyapātrādho vahniḥ //
MuA zu RHT, 2, 16.2, 2.0 etair mardanamūrchanapātaiḥ saṃskāraviśeṣaṃ kṛtvā mandavīryatvāt kadarthito bhavati //
MuA zu RHT, 2, 16.2, 3.0 kutsitavidhānena kadarthito bhavatītyarthaḥ punaḥ sūtaḥ sṛṣṭyambujaiḥ saha mardanānantaraṃ nirodhāt mūṣādvayasampuṭe kūpikāyāṃ vā nirodhāt rundhanāt labdhāpyāyaḥ prāptabalaḥ san na ṣaṇḍhaḥ syāt na śukrarahito bhavati //
MuA zu RHT, 2, 16.2, 3.0 kutsitavidhānena kadarthito bhavatītyarthaḥ punaḥ sūtaḥ sṛṣṭyambujaiḥ saha mardanānantaraṃ nirodhāt mūṣādvayasampuṭe kūpikāyāṃ vā nirodhāt rundhanāt labdhāpyāyaḥ prāptabalaḥ san na ṣaṇḍhaḥ syāt na śukrarahito bhavati //
MuA zu RHT, 2, 19.2, 2.0 iti pūrvoktaprakāreṇa rasarājo dīpitaḥ san kṣudutpīḍitaḥ san viśuddho bhavati //
MuA zu RHT, 2, 19.2, 3.0 yadīdṛśo bhavati rasarājastadā cāryaḥ cāraṇakarma kāryam //
MuA zu RHT, 2, 21.1, 3.0 tataścetpītakriyā bhavanti svarṇasambandhīni kāryāṇi bhavanti tadā pītaṃ svarṇaṃ deyam //
MuA zu RHT, 2, 21.1, 3.0 tataścetpītakriyā bhavanti svarṇasambandhīni kāryāṇi bhavanti tadā pītaṃ svarṇaṃ deyam //
MuA zu RHT, 3, 3.2, 3.0 kaiḥ kṛtvā kṣārauṣadhipaṭvamlaiḥ kṣārauṣadhayo 'himārādayaḥ paṭu saindhavam amlam amlavetasādi etaiḥ kṣudutpattir bhaved ityarthaḥ //
MuA zu RHT, 3, 3.2, 13.0 ityetaiḥ kṣārauṣadhipaṭvamlaiḥ kṣudbodho bhavet rāgabandhane ca bhavetāṃ rāgo rañjanaṃ bandhanaṃ pūrvam upavarṇitam //
MuA zu RHT, 3, 3.2, 13.0 ityetaiḥ kṣārauṣadhipaṭvamlaiḥ kṣudbodho bhavet rāgabandhane ca bhavetāṃ rāgo rañjanaṃ bandhanaṃ pūrvam upavarṇitam //
MuA zu RHT, 3, 3.2, 16.0 pakṣacchedaḥ rasapakṣāpakartanaṃ yathā sthiro bhavati dravyatvaṃ guṇavattvaṃ vā gaganamabhrakaṃ vinā na bhavatītyarthaḥ //
MuA zu RHT, 3, 3.2, 16.0 pakṣacchedaḥ rasapakṣāpakartanaṃ yathā sthiro bhavati dravyatvaṃ guṇavattvaṃ vā gaganamabhrakaṃ vinā na bhavatītyarthaḥ //
MuA zu RHT, 3, 4.2, 2.0 balarahite atikṣudbodhe ṣaṇḍhatā bhavet //
MuA zu RHT, 3, 4.2, 6.0 ato raso'ṣṭasaṃskārānantaram abhrakajīrṇaḥ kartavyaḥ yato'bhrakajīrṇaṃ balavān bhavati //
MuA zu RHT, 3, 5.2, 2.0 hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmlair bhāvitaṃ plāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mlā amlavetasajambīrādyāḥ pūrvoktāḥ //
MuA zu RHT, 3, 5.2, 3.0 nanu kṣārā rucirāḥ kathaṃ bhavanti ucyate yathā sarjikācūrṇabhāgaikaṃ viṃśadbhāgaṃ jalasya ca //
MuA zu RHT, 3, 5.2, 4.0 tāvatkvāthyaṃ kṣiped bhāṇḍe yāvatphenaṃ sitaṃ bhavet //
MuA zu RHT, 3, 9.2, 11.1 evaṃ kṛte raso grāsalolupo mukhavān bhavet /
MuA zu RHT, 3, 9.2, 11.2 kaṭhinānyapi lohāni kṣamo bhavati bhakṣaṇe //
MuA zu RHT, 3, 13.2, 3.0 samukhaṃ mukhasahitaṃ cāraṇaṃ bhavatu vātha nirmukhaṃ mukhavarjitaṃ cāraṇaṃ bhavatu ubhayatrāpi tulyaṃ samānaṃ sūtaṃ cārayet dhātvādīniti śeṣaḥ //
MuA zu RHT, 3, 13.2, 3.0 samukhaṃ mukhasahitaṃ cāraṇaṃ bhavatu vātha nirmukhaṃ mukhavarjitaṃ cāraṇaṃ bhavatu ubhayatrāpi tulyaṃ samānaṃ sūtaṃ cārayet dhātvādīniti śeṣaḥ //
MuA zu RHT, 3, 13.2, 6.0 cāraṇā trilakṣaṇā bhavati trīṇi lakṣaṇāni cihnāni yasyāṃ sā tathoktā //
MuA zu RHT, 3, 15.2, 2.0 gaganamabhrakaṃ yair auṣadhaiḥ piṣṭaṃ peṣitaṃ bhavati tair evauṣadhair nālpamānair bahumānair nānāvidhabhaṅgasaṃskṛtaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 3, 15.2, 7.1 kiṃ gandhakaniṣpiṣṭiśulbapiṣṭirajo gandhakena yā niṣpiṣṭiḥ piṣṭībhūtā śulbena yā piṣṭiḥ piṣṭībhūtā tāmrapiṣṭītyarthaḥ gandhakaniṣpiṣṭiśca śulbapiṣṭiśca tayoryadrajaḥ pāṃśuḥ gandhakapiṣṭī yathā /
MuA zu RHT, 3, 15.2, 7.1 kiṃ gandhakaniṣpiṣṭiśulbapiṣṭirajo gandhakena yā niṣpiṣṭiḥ piṣṭībhūtā śulbena yā piṣṭiḥ piṣṭībhūtā tāmrapiṣṭītyarthaḥ gandhakaniṣpiṣṭiśca śulbapiṣṭiśca tayoryadrajaḥ pāṃśuḥ gandhakapiṣṭī yathā /
MuA zu RHT, 3, 15.2, 9.0 dolāyantre'pi tāpena piṣṭikā bhavati kṣaṇāt //
MuA zu RHT, 3, 19.2, 1.2 yenopadeśena gandhābhrakapraveśanaṃ gandhapāṣāṇasaṃyogād yadabhrapraveśena bhavati abhrasya pāradāntaḥpraveśo bhavati tamupadeśamahaṃ kavir vakṣyāmi kathayiṣye //
MuA zu RHT, 3, 19.2, 1.2 yenopadeśena gandhābhrakapraveśanaṃ gandhapāṣāṇasaṃyogād yadabhrapraveśena bhavati abhrasya pāradāntaḥpraveśo bhavati tamupadeśamahaṃ kavir vakṣyāmi kathayiṣye //
MuA zu RHT, 3, 19.2, 8.0 gandhābhrakapraveśena pakṣachinno 'calo bhaved iti bhāvaḥ //
MuA zu RHT, 3, 24.1, 2.0 ādau prathamaṃ khalve lohārkāśmamaye gandhakaṃ truṭiśo dattvā alpamātraṃ vāraṃ vāraṃ gandharasau dattvā tāvanmardanīyaṃ yāvat sā piṣṭikā ekaśarīratā bhavati kajjaliketi vyaktārthaḥ //
MuA zu RHT, 3, 24.1, 10.0 sā pūrvoktā rasagandhābhrapiṣṭir athetyanantaraṃ dīpikāyantre 'dhaḥpātane raso nirmuktamalas tyaktadoṣo bhavati //
MuA zu RHT, 3, 24.1, 11.0 tasminnirmuktamale sati nikṛntapakṣaḥ chinnapakṣo bhavati //
MuA zu RHT, 3, 24.1, 12.0 kābhyām abhragandhābhyām abhraṃ ca gandhaśca abhragandhau tābhyāṃ gandhakāntaḥ saṃyogāt sukhaṃ rasābhrapiṣṭirbhavet yato gandhako dvaṃdvamelanasamarthaḥ kiṃ punarbalivasayeti tṛtīyaślokārthaḥ //
MuA zu RHT, 3, 24.1, 16.0 tato'dhaḥpātanād raso bhasmākāro bhasmasadṛśo bhavet //
MuA zu RHT, 3, 25.2, 8.0 alpakriyāntarakaraṇānmṛto bhavatīti bhāvaḥ //
MuA zu RHT, 3, 26.2, 1.0 etāvatā rasapakṣakartanena nālaṃ bhavitavyamityāha itare ityādi //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 4, 1.2, 4.0 vajriṇo lakṣaṇaṃ dhmāto'pi haṭhāgnau saṃyojito 'pi yaḥ sthūlatārakārahito bhavati sthūlāśca tāstārakāśca tābhī rahitaḥ dalasamuccayarūpāḥ sthūlatārakāḥ //
MuA zu RHT, 4, 3.2, 2.0 abhrasattvamekaṃ muktvā tyaktvā anyo 'paro rasapakṣāpakartanasamartho na pāradapakṣacchettā na tena sattvena sukhaṃ yathā syāttathā rasaḥ pārado niyamyate pāradasya niyamanaṃ bhavedityarthaḥ badhyate ca bandhanaṃ prāpyate raso baddho bhavatītyarthaḥ //
MuA zu RHT, 4, 3.2, 2.0 abhrasattvamekaṃ muktvā tyaktvā anyo 'paro rasapakṣāpakartanasamartho na pāradapakṣacchettā na tena sattvena sukhaṃ yathā syāttathā rasaḥ pārado niyamyate pāradasya niyamanaṃ bhavedityarthaḥ badhyate ca bandhanaṃ prāpyate raso baddho bhavatītyarthaḥ //
MuA zu RHT, 4, 5.2, 3.0 sa kaḥ yo nādhaḥ patati adhaḥpātane kṛte ūrdhvato 'dhobhāgo na patati punaradhobhāgata ūrdhvapātane kṛte ūrdhvaṃ na yāti anudgārī acañcalo bhavet yantre svastha eva tiṣṭhatītyarthaḥ //
MuA zu RHT, 4, 6.2, 2.0 ye dhmātāḥ sthūlatārakārahitāḥ pattracayena varjitā raktapītakṛṣṇāḥ kathitāḥ pūrvaṃ varṇitāste śvetādicaturvarṇā bhavanti //
MuA zu RHT, 4, 6.2, 3.0 trayāṇāṃ raktapītakṛṣṇavarṇābhrāṇāṃ cet śvetavarṇa ādau yujyate tadā caturvarṇā bhavantītyarthaḥ //
MuA zu RHT, 4, 9.2, 3.0 punaḥ kācaṃ kiṭṭaṃ ca parihṛtya sattvaṃ patitakācakiṭṭayuktaṃ yadā bhavati tadā prayatnena grāhyam ityarthaḥ //
MuA zu RHT, 4, 12.2, 4.3 atidīpte bhavedbuddhā aṅgārāḥ kṣayamāgatāḥ //
MuA zu RHT, 4, 12.2, 5.2 yadā dīpto bhavedvahniḥ śuddhajvālo mahābalaḥ //
MuA zu RHT, 4, 14.2, 3.0 mākṣike bhavaṃ mākṣikaṃ mākṣikasatvaṃ tena sahitaṃ pūrvasatvaṃ cet dhmātaṃ tadubhayasatvaṃ mukhapradaṃ bhavati rasasya iti śeṣaḥ //
MuA zu RHT, 4, 14.2, 6.0 vā sukhapradaṃ iti pāṭhaḥ asmin yoge bahukleśaṃ vihāya sukhena cāraṇaṃ bhavatīti vikalpārthaḥ //
MuA zu RHT, 4, 15.2, 7.0 evamamunā vidhānena saha sūtakaḥ pārado rajyate rāgavān bhavati badhyate baddhaśca bhavatītyarthaḥ //
MuA zu RHT, 4, 15.2, 7.0 evamamunā vidhānena saha sūtakaḥ pārado rajyate rāgavān bhavati badhyate baddhaśca bhavatītyarthaḥ //
MuA zu RHT, 4, 16.2, 2.0 ghanasyābhrasya satvaṃ tathā kāntaṃ lohaviśeṣaṃ tālakayuktaṃ tālakena haritālena yuktaṃ surundhitaṃ dhmātaṃ sat trayamapi satvarūpaṃ bhavati yadaikavāradhamanena satvaṃ na milati tathā punardvistrivelābhir dhamanaṃ kāryam //
MuA zu RHT, 4, 16.2, 3.0 samabhāgatālakayojanaṃ ghanasatvamākṣikasatvayogadrāvaṇāddhamitādatyarthaṃ tatsatvaṃ rakhe pārade bandhakāri bhavati paramamutkṛṣṭaṃ bandhanapradaṃ bhavati //
MuA zu RHT, 4, 16.2, 3.0 samabhāgatālakayojanaṃ ghanasatvamākṣikasatvayogadrāvaṇāddhamitādatyarthaṃ tatsatvaṃ rakhe pārade bandhakāri bhavati paramamutkṛṣṭaṃ bandhanapradaṃ bhavati //
MuA zu RHT, 4, 16.2, 5.3 pāke dugdhaṃ bhavati śikharākāratāṃ naiva bhūmau kāntaṃ lohaṃ viduriti ca tallakṣaṇoktaṃ na cānyat /
MuA zu RHT, 4, 23.2, 4.0 puṭavidhinā vahnipuṭavidhānena tatkṛtaṃ khoṭaṃ bhasma kāryaṃ punaḥ tadbhasma satve nirvyūḍhaṃ nirvāhitaṃ sat satvarañjakaṃ bhavati khasatve abhrasatve rāgadāyi bhavati rañjitaṃ tatsatvaṃ rasarañjakaṃ bhavediti //
MuA zu RHT, 4, 23.2, 4.0 puṭavidhinā vahnipuṭavidhānena tatkṛtaṃ khoṭaṃ bhasma kāryaṃ punaḥ tadbhasma satve nirvyūḍhaṃ nirvāhitaṃ sat satvarañjakaṃ bhavati khasatve abhrasatve rāgadāyi bhavati rañjitaṃ tatsatvaṃ rasarañjakaṃ bhavediti //
MuA zu RHT, 4, 23.2, 4.0 puṭavidhinā vahnipuṭavidhānena tatkṛtaṃ khoṭaṃ bhasma kāryaṃ punaḥ tadbhasma satve nirvyūḍhaṃ nirvāhitaṃ sat satvarañjakaṃ bhavati khasatve abhrasatve rāgadāyi bhavati rañjitaṃ tatsatvaṃ rasarañjakaṃ bhavediti //
MuA zu RHT, 4, 26.2, 5.0 abhrasatvasya yasya dhāto rūpaṃ tena saha yasya dhātorvā saṃyogo bhavati dvandvabhāvāt saṅkarataḥ tatsaṃyuktamabhidhānaṃ bhavati yathā śulvābhraṃ nāgābhraṃ vaṅgābhraṃ mākṣikābhraṃ hemābhram iti evaṃ sarvatra saṃyogānnāmaniṣpattiḥ //
MuA zu RHT, 4, 26.2, 5.0 abhrasatvasya yasya dhāto rūpaṃ tena saha yasya dhātorvā saṃyogo bhavati dvandvabhāvāt saṅkarataḥ tatsaṃyuktamabhidhānaṃ bhavati yathā śulvābhraṃ nāgābhraṃ vaṅgābhraṃ mākṣikābhraṃ hemābhram iti evaṃ sarvatra saṃyogānnāmaniṣpattiḥ //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 5, 2.2, 2.0 cīrṇo 'pi grāsaḥ cāraṇatāṃ prāpto 'pi kavalaḥ yadi garbhadrutyā rahito bhavet rasasyodare rasarūpakaraṇavarjito bhavet tadā ekatāṃ na yāti rasarūpo na bhavati //
MuA zu RHT, 5, 2.2, 2.0 cīrṇo 'pi grāsaḥ cāraṇatāṃ prāpto 'pi kavalaḥ yadi garbhadrutyā rahito bhavet rasasyodare rasarūpakaraṇavarjito bhavet tadā ekatāṃ na yāti rasarūpo na bhavati //
MuA zu RHT, 5, 2.2, 2.0 cīrṇo 'pi grāsaḥ cāraṇatāṃ prāpto 'pi kavalaḥ yadi garbhadrutyā rahito bhavet rasasyodare rasarūpakaraṇavarjito bhavet tadā ekatāṃ na yāti rasarūpo na bhavati //
MuA zu RHT, 5, 6.2, 2.0 yadi grāsaḥ samarasatāṃ yāto bhavedrasatulyarūpatāṃ prāpto bhavet punarvastrādgalito bhavet caturguṇaśvetavastrānniḥsṛto bhavet punastulanāyāṃ tulākarmaṇi yadādhiko'pi syāttadā garbhe pāradasyāntar druto grāso jñātavyaḥ garbhadruto raso veditavya iti vyaktārthaḥ //
MuA zu RHT, 5, 6.2, 2.0 yadi grāsaḥ samarasatāṃ yāto bhavedrasatulyarūpatāṃ prāpto bhavet punarvastrādgalito bhavet caturguṇaśvetavastrānniḥsṛto bhavet punastulanāyāṃ tulākarmaṇi yadādhiko'pi syāttadā garbhe pāradasyāntar druto grāso jñātavyaḥ garbhadruto raso veditavya iti vyaktārthaḥ //
MuA zu RHT, 5, 6.2, 2.0 yadi grāsaḥ samarasatāṃ yāto bhavedrasatulyarūpatāṃ prāpto bhavet punarvastrādgalito bhavet caturguṇaśvetavastrānniḥsṛto bhavet punastulanāyāṃ tulākarmaṇi yadādhiko'pi syāttadā garbhe pāradasyāntar druto grāso jñātavyaḥ garbhadruto raso veditavya iti vyaktārthaḥ //
MuA zu RHT, 5, 6.2, 2.0 yadi grāsaḥ samarasatāṃ yāto bhavedrasatulyarūpatāṃ prāpto bhavet punarvastrādgalito bhavet caturguṇaśvetavastrānniḥsṛto bhavet punastulanāyāṃ tulākarmaṇi yadādhiko'pi syāttadā garbhe pāradasyāntar druto grāso jñātavyaḥ garbhadruto raso veditavya iti vyaktārthaḥ //
MuA zu RHT, 5, 12.2, 14.0 tato'gniṃ pradīpayet yantrādhastād yantrādhobhāge vahniṃ prajvālayet tadā tāni hemapatrāṇi kṛṣṇāni śyāmavarṇāni bhavanti //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 16.2, 3.0 gandhakāśmā gandhapāṣāṇaḥ śataguṇasaṃkhyaṃ yathā syāttathā uttame hemni pūrṇavarṇe vyūḍho nirvāhyaḥ tadgandhavyūḍhaṃ hema sūte pārade piṣṭirbhavati hi niścitaṃ garbhe rasāntardravati garbhadrutir bhavatītyatravismayo //
MuA zu RHT, 5, 17.2, 2.0 athaveti samuccaye rasakavaraṃ śreṣṭhaṃ kharparikaṃ śuddhahemni pūrṇavarṇe śatanirvyūḍhaṃ kuryāt śataguṇanirvāhaḥ kāryaḥ ekaguṇasvarṇe śataguṇanirvāha iti yuktaṃ evaṃ kṛte sati varabījaṃ śreṣṭhabījaṃ bhavati tadbījaṃ garbhe rasodare dravati garbhe drutirbhavati rasendre pārade śīghraṃ avilambitaṃ jarati ca niḥśeṣatām āpnoti vidhānena iti śeṣaḥ atra dravaṇe jaraṇe ca na sandehaḥ //
MuA zu RHT, 5, 17.2, 2.0 athaveti samuccaye rasakavaraṃ śreṣṭhaṃ kharparikaṃ śuddhahemni pūrṇavarṇe śatanirvyūḍhaṃ kuryāt śataguṇanirvāhaḥ kāryaḥ ekaguṇasvarṇe śataguṇanirvāha iti yuktaṃ evaṃ kṛte sati varabījaṃ śreṣṭhabījaṃ bhavati tadbījaṃ garbhe rasodare dravati garbhe drutirbhavati rasendre pārade śīghraṃ avilambitaṃ jarati ca niḥśeṣatām āpnoti vidhānena iti śeṣaḥ atra dravaṇe jaraṇe ca na sandehaḥ //
MuA zu RHT, 5, 21.2, 3.0 tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśilāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śilā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt //
MuA zu RHT, 5, 21.2, 8.0 anena vidhinā uktavidhānena nāgaṃ sīsakaṃ puṭitaṃ sat mriyate mṛtaṃ bhavatīti vāmunā vidhānenaiva nirutthatāṃ gataṃ aśarīratāṃ prāptaṃ vaṅgaṃ sarvakarmasu cāraṇajāraṇabhakṣaṇādikāryeṣu niyujyate rasajñairiti śeṣaḥ //
MuA zu RHT, 5, 35.2, 3.3 evaṃlakṣaṇasaṃyukto rasavidyāgururbhavet /
MuA zu RHT, 5, 38.2, 2.0 varanāgaṃ śreṣṭhajāti sīsakaṃ jāraṇayogyaṃ rasarājaṃ uktasaṃskāraiḥ saṃskṛtaṃ pāradaṃ bījavaraṃ hemabījaṃ etattrayaṃ sāritaṃ militaṃ kāryaṃ punargandhakaśilālasahitaṃ gandhakaṃ pratītaṃ śilā manaḥśilā ālaṃ haritālaṃ dvandvastāni taiḥ sahitaṃ ca kāryaṃ etat sarvaṣaṭkaṃ dīpavartitaḥ prajvālitadīpavartiyogāt nirnāgaṃ nāgavarjitaṃ bhavati nāgaṃ jaratītyarthaḥ //
MuA zu RHT, 5, 41.2, 3.0 yathā nāgaṃ triguṇitaṃ bhavettathaiva kuryāt //
MuA zu RHT, 5, 49.2, 3.0 tadauṣadhaṃ puṭitaṃ kṛtvā punastatpuṭitamauṣadhaṃ tatpādaśeṣaṃ caturthāṃśaṃ lavaṇaṃ saindhavaṃ dattvā haṇḍikāpākena haṇḍikāyāṃ mṛdbhājane yaḥ pākastena pācitaṃ vahnau puṭitaṃ tāvatkuryād yāvat sindūrasaṃprabhaṃ sindūratulyavarṇaṃ bhavati //
MuA zu RHT, 5, 51.2, 2.0 tena pūrvoktena vidhinā vidhānena tu punaḥ hemavare pūrvavarṇite vaṅgaṃ kṣepya tālavāpena haritālanikṣepeṇa nirvyūḍhaṃ kuryāt vā tāre āvartye vaṅgaṃ nikṣipya nirvyūḍhaṃ nirvāhitaṃ sadbījavaraṃ bhavet //
MuA zu RHT, 5, 51.2, 3.0 kasmāt truṭitasaṃyogāt truṭitaṃ bhavati tathā bījavaramiti vaṅgabījaṃ tat pūrvavat dravati jarati ca //
MuA zu RHT, 5, 52.2, 2.0 bhujaṅgāt sīsakāt niḥsṛtaḥ bhujaṅgaśilāvāpena kṣayaṃ nītvā yaḥ pṛthagbhūtaḥ sa rasakesarīvajrapañjaraḥ kathitaḥ rasa eva kesarī siṃhaḥ tadarthaṃ vajrapañjaraḥ vajreṇa vyadhitaḥ pañjaro'tidṛḍhatvāt siṃharakṣaṇasamartha ityarthaḥ //
MuA zu RHT, 5, 52.2, 6.0 kasmāt kuṭilāt kimapi vastuharaṇāt kuṭilo vakro bhavati duṣṭasvabhāva eva anena hemnā nāgaharaṇaṃ kṛtam //
MuA zu RHT, 5, 52.2, 7.0 kathaṃbhūtāt kuṭilāt phaṇī bhujaṅgaḥ hema svarṇaṃ tayorguṇā vidyante yasmin evaṃvidhāt kuṭilādeśo yuktaḥ aṅkuśo'pi vakro bhavatīti //
MuA zu RHT, 5, 58.2, 3.0 atra kimavadhistatkartavyo yāvat ślakṣṇā spaṣṭā piṣṭī ekaśarīratā bhavet rasabījayoriti śeṣaḥ //
MuA zu RHT, 5, 58.2, 5.0 tena pūrvoktena vidhinā vadhavidhānena tilatailena svinnā sveditā satī piṣṭirbhavati vahnāviti śeṣaḥ //
MuA zu RHT, 5, 58.2, 7.0 śilayā dṛṣanmayayā nighṛṣṭabījaṃ nighṛṣṭaṃ gharṣitaṃ yadbījaṃ nāgākhyaṃ tat sūteneti śeṣaḥ akhilaṃ samastaṃ yathā syāttathā piṣṭirbhavatīti //
MuA zu RHT, 5, 58.2, 10.0 kiṃ kṛtvā krāmaṇapiṇḍe kṣiptvā biḍapiṇḍamadhye sthāpya ca punarmāṣair annaviśeṣair dṛḍhapiṇḍatvaṃ syāt māṣacūrṇaveṣṭitaṃ krāmaṇapiṇḍaṃ dṛḍhaṃ bhavediti vyaktiḥ //
MuA zu RHT, 5, 58.2, 12.0 māṣacūrṇitajātaṃ krāmaṇapiṇḍaṃ tāvat supakvaṃ kartavyaṃ yāvaddagdhaṃ na bhavet //
MuA zu RHT, 6, 7.2, 14.0 yadi sakalaḥ sarvaḥ vastrātparigalitaḥ caturguṇavastrāt cyuto bhavati pātre iti śeṣaḥ //
MuA zu RHT, 6, 7.2, 15.0 punaryadi grāsena saha ekatāṃ yātaḥ san militaḥ san raso daṇḍadharo na bhavati sthirarūpo na syāt tadā jīrṇagrāso jñātavya ityarthaḥ //
MuA zu RHT, 6, 8.2, 3.0 evaṃ grāsātpṛthakkṛtya patitaḥ svastho nirmalo bhavati //
MuA zu RHT, 6, 9.2, 4.0 jāraṇe kimavadhiḥ yāvaddviguṇādikaṃ jarati pāradāddviguṇitaṃ ādiśabdena dviguṇānnyūnaṃ na kāryaṃ adhikamadhikaṃ ca bhavatu //
MuA zu RHT, 6, 12.2, 7.0 punaścatvāriṃśadbhāgapraveśato rasodare iti śeṣaḥ tadā pāyasākāraḥ kvathitadugdhākāro bhavet nibiḍatvāt //
MuA zu RHT, 6, 12.2, 8.0 tadevāha bhavatītyādi //
MuA zu RHT, 6, 12.2, 9.0 viṃśadbhāgāt triṃśadbhāgasya jāraṇato jalaukākāro bhavet rasa ityadhyāhāraḥ //
MuA zu RHT, 6, 12.2, 10.0 punaḥ viṃśatyā viṃśadbhāgajāraṇena avipluṣo bhaved āsanānna calati //
MuA zu RHT, 6, 12.2, 11.0 punaḥ ṣoḍaśāṃśāt ṣoḍaśāṃśabhāgajāraṇataḥ chedī bhavet kṣurikādibhiḥ chede kṛte pṛthaktvamāpnoti //
MuA zu RHT, 6, 12.2, 12.0 ataḥ ṣoḍaśabhāgādūrdhvaṃ grāso durjaro bhavet //
MuA zu RHT, 6, 15.2, 2.0 abhrajīrṇarasa evaṃvidho bhavati abhraṃ jīrṇaṃ yasmin sa tathoktaḥ //
MuA zu RHT, 6, 15.2, 3.0 vahniyogāt prathamaṃ dhūmro dhūmrābho bhavati punaściṭiciṭiśabdo bhavati tato maṇḍūkagatirbhavati punastathā tena prakāreṇa dhṛte sati sakampo bhavati punarvahnau niṣkampaḥ svastho bhavati abhrasatvadrutasya lakṣaṇamiti //
MuA zu RHT, 6, 15.2, 3.0 vahniyogāt prathamaṃ dhūmro dhūmrābho bhavati punaściṭiciṭiśabdo bhavati tato maṇḍūkagatirbhavati punastathā tena prakāreṇa dhṛte sati sakampo bhavati punarvahnau niṣkampaḥ svastho bhavati abhrasatvadrutasya lakṣaṇamiti //
MuA zu RHT, 6, 15.2, 3.0 vahniyogāt prathamaṃ dhūmro dhūmrābho bhavati punaściṭiciṭiśabdo bhavati tato maṇḍūkagatirbhavati punastathā tena prakāreṇa dhṛte sati sakampo bhavati punarvahnau niṣkampaḥ svastho bhavati abhrasatvadrutasya lakṣaṇamiti //
MuA zu RHT, 6, 15.2, 3.0 vahniyogāt prathamaṃ dhūmro dhūmrābho bhavati punaściṭiciṭiśabdo bhavati tato maṇḍūkagatirbhavati punastathā tena prakāreṇa dhṛte sati sakampo bhavati punarvahnau niṣkampaḥ svastho bhavati abhrasatvadrutasya lakṣaṇamiti //
MuA zu RHT, 6, 15.2, 3.0 vahniyogāt prathamaṃ dhūmro dhūmrābho bhavati punaściṭiciṭiśabdo bhavati tato maṇḍūkagatirbhavati punastathā tena prakāreṇa dhṛte sati sakampo bhavati punarvahnau niṣkampaḥ svastho bhavati abhrasatvadrutasya lakṣaṇamiti //
MuA zu RHT, 6, 15.2, 7.0 punarniṣkampaḥ svasthaḥ punargatirahitaḥ pakṣacchinnaḥ iti lakṣaṇānyabhrajīrṇasya bhavanti //
MuA zu RHT, 6, 18.2, 10.0 tato 'gnibalenaiva sarvalohānāṃ svarṇādīnāṃ asminnantarāle garbhadrutirbhavati atrāgnibalameva mukhyaṃ //
MuA zu RHT, 7, 3.2, 5.0 balivasayā śataṃ śatavāraṃ kṣārabhūtaṃ bhasma bhāvyaṃ punaḥ tacchatabhāvyam auṣadhaṃ tatkṣaṇataḥ tatkālato hema svarṇaṃ jāryate raso grāsabhūtaṃ hema jaratīti biḍayogāditi bhāvaḥ //
MuA zu RHT, 7, 3.2, 5.0 balivasayā śataṃ śatavāraṃ kṣārabhūtaṃ bhasma bhāvyaṃ punaḥ tacchatabhāvyam auṣadhaṃ tatkṣaṇataḥ tatkālato hema svarṇaṃ jāryate raso grāsabhūtaṃ hema jaratīti biḍayogāditi bhāvaḥ //
MuA zu RHT, 7, 8.2, 2.0 kṣārā uktavṛkṣodbhavāḥ nitarām atiśayena garbhadrutijāraṇe rasāntargrāsajāraṇe śastā utkṛṣṭā bhavanti //
MuA zu RHT, 8, 2.2, 4.0 rasendro yadā jīrṇābhro bhavati tadā ghanānurūpiṇīṃ jīrṇābhrasamavarṇāṃ chāyāṃ darśayati //
MuA zu RHT, 8, 2.2, 8.0 kṛṣṇābhrakeṇa jīrṇena raso balavān bhavet tu punaḥ asitarāgaiḥ kṛṣṇarāgairyujyate //
MuA zu RHT, 8, 3.2, 2.0 athānantaraṃ rasaḥ rasendro yadā vakṣyamāṇaiḥ śvetādibhiḥ rāgaiḥ rajyate tadā nijakarme varṇaṃ svakīyameva svābhāvikaṃ rūpaṃ na jahāti na tyajati punastaireva rāgaiḥ nirṇikto raktaḥ san rañjanaṃ kurute rāgadāyī bhavatīti //
MuA zu RHT, 8, 4.2, 3.0 punastīkṣṇe lohabhede jāraṇarāgā jāraṇena tīkṣṇasthā rāgāḥ pratiṣṭhitā bhavantītyarthaḥ //
MuA zu RHT, 8, 9.2, 3.0 iti kiṃ kuṭile balaṃ abhyadhikaṃ sarvādhikaṃ punastīkṣṇe'bhyadhiko rāgaḥ rañjanaṃ tu punaḥ pannage nāge'bhyadhikaṃ snehaḥ snigdhatvaṃ tu punaḥ rāgasnehabalāni trīṇyevoktāni kamale tāmre kuṭilatīkṣṇapannagānāṃ jāraṇādrase yathā balarāgasnehā bhavanti tathaikatāmrajāraṇāt trayo bhavantītyarthaḥ //
MuA zu RHT, 8, 9.2, 3.0 iti kiṃ kuṭile balaṃ abhyadhikaṃ sarvādhikaṃ punastīkṣṇe'bhyadhiko rāgaḥ rañjanaṃ tu punaḥ pannage nāge'bhyadhikaṃ snehaḥ snigdhatvaṃ tu punaḥ rāgasnehabalāni trīṇyevoktāni kamale tāmre kuṭilatīkṣṇapannagānāṃ jāraṇādrase yathā balarāgasnehā bhavanti tathaikatāmrajāraṇāt trayo bhavantītyarthaḥ //
MuA zu RHT, 8, 15.2, 2.0 kramavṛttau ravirasakau saṃśuddhau viśeṣavidhānena śodhitau vā uttamajātīyau mūkamūṣikādhmātau andhamūṣāyāṃ dhmātau vahniyogīkṛtau kāryau etattriguṇaṃ yathā syāttathā cīrṇo jīrṇaśca sūtaḥ hemanibho jāyate etena cāraṇamāpannaḥ paścāttenaiva jāraṇām āpanno rasaḥ svarṇaprabho bhavedityarthaḥ //
MuA zu RHT, 8, 16.2, 2.0 atha rasakayogānantaraṃ kṛṣṇavarṇābhrakacūrṇaṃ śyāmavarṇābhrakarajaḥ tathā ravirasakavidhānena kharparakeṇa sahitaṃ puṭitaṃ sat sakalaṃ samastaṃ raktaṃ bhavet tadraktabhūtamabhraṃ triguṇaṃ yathā syāttathā cīrṇaḥ cāraṇamāpannas tato jīrṇo jāraṇamāpannaśca san sūto hemadrutisannibhaḥ svarṇadravasadṛśo bhaved ityarthaḥ //
MuA zu RHT, 8, 16.2, 2.0 atha rasakayogānantaraṃ kṛṣṇavarṇābhrakacūrṇaṃ śyāmavarṇābhrakarajaḥ tathā ravirasakavidhānena kharparakeṇa sahitaṃ puṭitaṃ sat sakalaṃ samastaṃ raktaṃ bhavet tadraktabhūtamabhraṃ triguṇaṃ yathā syāttathā cīrṇaḥ cāraṇamāpannas tato jīrṇo jāraṇamāpannaśca san sūto hemadrutisannibhaḥ svarṇadravasadṛśo bhaved ityarthaḥ //
MuA zu RHT, 8, 16.2, 2.0 atha rasakayogānantaraṃ kṛṣṇavarṇābhrakacūrṇaṃ śyāmavarṇābhrakarajaḥ tathā ravirasakavidhānena kharparakeṇa sahitaṃ puṭitaṃ sat sakalaṃ samastaṃ raktaṃ bhavet tadraktabhūtamabhraṃ triguṇaṃ yathā syāttathā cīrṇaḥ cāraṇamāpannas tato jīrṇo jāraṇamāpannaśca san sūto hemadrutisannibhaḥ svarṇadravasadṛśo bhaved ityarthaḥ //
MuA zu RHT, 8, 18.2, 2.0 tu punaḥ triguṇena mākṣikeṇa svarṇatriguṇitena tāpyena yatkanakaṃ mṛtaṃ tatkanakaṃ indragopako varṣākālīno raktavarṇo jīvaviśeṣaḥ tadvannibhā dīptiryasya tadindragopanibhaṃ bhavatīti śeṣaḥ //
MuA zu RHT, 8, 18.2, 5.0 mṛtakanakacūrṇaṃ sūtavare pārade triguṇaṃ cīrṇaṃ jīrṇaṃ cāritaṃ jāritaṃ ca sat sūto drutahemanibho bhavet galitasvarṇaprabha ityarthaḥ //
MuA zu RHT, 9, 1.2, 2.1 nirvāpaṇaviśeṣeṇa tadvadvarṇaṃ bhavedyadā /
MuA zu RHT, 9, 1.2, 5.0 ityuktavidhānena rakto'pi rasendro bījena vinā karmakṛnna bhavati bījenaiva karmakārī syādityarthaḥ //
MuA zu RHT, 9, 3.2, 2.0 punarviśeṣeṇa yaḥ saṃskārakṛdetairgaganādyair aśuddhaiḥ kṛtvā rasasya karma kurute tasya puruṣasya rasaḥ pārado 'vyāpako 'saraṇaśīlo bhavet pataṅgī ūrdhvagāmī ca bhavet yantrasyādhobhāge na tiṣṭhatītyarthaḥ //
MuA zu RHT, 9, 3.2, 2.0 punarviśeṣeṇa yaḥ saṃskārakṛdetairgaganādyair aśuddhaiḥ kṛtvā rasasya karma kurute tasya puruṣasya rasaḥ pārado 'vyāpako 'saraṇaśīlo bhavet pataṅgī ūrdhvagāmī ca bhavet yantrasyādhobhāge na tiṣṭhatītyarthaḥ //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 9, 13.2, 4.0 tarhi svarṇaṃ rūpyaṃ ca raktaṃ āraktachaviyutaṃ bhavedityarthaḥ caśabdācchudhyati //
MuA zu RHT, 9, 14.2, 2.0 nāgaḥ sīsakaḥ nirguṇḍīrasasekaiḥ śephālīrasaṃsecanaiḥ śudhyati nirdoṣo bhavati vaṅgaśca śudhyati //
MuA zu RHT, 9, 16.2, 2.0 sarvo loho dhātuvargaḥ śudhyati mṛtaśca bhavati punaḥ rajyati ca //
MuA zu RHT, 9, 16.2, 3.0 kena bhṛśaṃ atyarthaṃ yathā syāttathā mākṣikadaradena tāpyahiṅgulena kṛtvā yo vāpaḥ galiteṣu loheṣu mākṣikadaradaprakṣepaṇaṃ tasmāt suragopasaṃnibha indragopasadṛśaḥ sarvo loho bhavet //
MuA zu RHT, 10, 3.2, 11.0 nānāvidhasaṃsthānaṃ kutaḥ dhārodambhasi dhārābhirudanta unmattamambho yatra samaye tasmin varṣākāle śailodakaṃ śilāsaṃbandhi yadudakaṃ jalaṃ tat prāpya śreṣṭhaṃ tadaśma vaikrāntābhidhānaṃ nānāvarṇaṃ bhavati yataḥ śilodakasya nānāvidhatvam //
MuA zu RHT, 10, 9.2, 2.0 raktaṃ lohitaṃ nāgasamaṃ sīsakatulyaṃ mṛdu komalaṃ evaṃvidhaṃ satvaṃ yasmāddhetor mākṣikāt patati tāpyāt nirgacchati tadvattasmāddhetor vā tasmādvidhānataḥ gandhāśmano gandhakasya yatnena mṛdubhāvaṃ kāryaṃ yathā gandhako'pi mṛdurbhavatītyarthaḥ //
MuA zu RHT, 10, 10.2, 5.0 tu punaḥ soṣṇe āyasapātre vahnau tāpite lohapātre piṣṭikā bhavati raktavarṇarajorūpety arthaḥ //
MuA zu RHT, 10, 12.2, 3.0 tato vāraistribhireva dhmātaṃ sat haimaṃ svarṇamākṣikaṃ tasyedaṃ haimaṃ satvaṃ śulbasamaṃ tāmranibhaṃ bhavati rañjakaṃ rase rāgadāyī syātkanake'pi ca //
MuA zu RHT, 11, 2.1, 1.2 abhūcca dhanadharmajño hārī kuñjanasaṃpadām //
MuA zu RHT, 11, 7.2, 3.0 etaiḥ pūrvoktaireva rase nirvyūḍhe raso rāgādi rañjanādi gṛhṇāti ādiśabdāt sāraṇaṃ ca vijñeyaṃ punarbandham upayāti bandhanamāpnoti punaḥ mṛtalohoparasādyaiḥ mṛtāśca te lohāśca dhātavaśca ta eva uparasā gandhakādyāḥ ādyaśabdāt rasā api tairnirvyūḍhaiḥ kṛtvā śṛṅkhalābījaṃ uttarottaraṃ rañjakaṃ bhavatītyarthaḥ //
MuA zu RHT, 12, 5.2, 4.0 tadrasavaikrāntasattvaṃ hemnā saha nirvyūḍhaṃ kuryāt tena rasavaikrāntasattvahemayogena raso bandhamupayāti baddho bhavatīti //
MuA zu RHT, 13, 7.2, 2.0 ādau prathamaṃ sarveṣāṃ bījānāṃ yathoktaṃ saṃyogaṃ catuḥṣaṣṭīnāṃ uktasaṃjñānāṃ dravyāṇāṃ saṃyogaṃ ekatrīkaraṇaṃ kṛtvā yadekatrīkṛtaṃ vahnau drāvitaṃ bhavati tatsarvaṃ śatavāpyaṃ bījaṃ siddhaṃ prayatnena syāditi śabdārthaḥ //
MuA zu RHT, 14, 1.2, 2.0 bījajāraṇātkiṃ bhavati tadāha samādītyādi //
MuA zu RHT, 14, 1.2, 5.0 samādijīrṇasya sūtasya rūpyādiṣu prayogātkanakaṃ bhavediti vyaktiḥ //
MuA zu RHT, 14, 8.1, 4.2 mṛdnīyātkhalu tāvat piṣṭamañjanasadṛśaṃ bhavedyāvat /
MuA zu RHT, 14, 8.1, 14.0 sandhiliptā pūrvoktā lohaśarāvikā tāvadavadhau dhmātā kāryā yāvatkālapramāṇaṃ raktābhā raktadyutiyuktā khoṭikā bhavati khoṭasyeva ākṛtiryasyāḥ sā khoṭikā //
MuA zu RHT, 14, 8.1, 20.0 sa ca sukhādhmātaḥ san golakavadbhavati vajramūṣāyāṃ iti śeṣaḥ //
MuA zu RHT, 14, 8.1, 21.0 kācaḥ pratītaḥ ṭaṅkaṇaṃ saubhāgyaṃ tataḥ raso 'ti maryādāmatikramya dhmātaḥ san ekaraso bhavati samarasa ityarthaḥ //
MuA zu RHT, 14, 8.1, 24.0 paścāt triguṇasīsakadānānantaraṃ hemnā kanakena saha rasabījaṃ mahābījaṃ yojyaṃ hemnā sārdhaṃ mahābījaṃ kīdṛgbhavati //
MuA zu RHT, 14, 9.3, 3.0 kena dhūmarodhena saindhavārdramṛdā lepena vā tābhyāṃ śilāmākṣikābhyām ubhābhyāṃ tālakayogavat sādhitaḥ san sūtaḥ śuklavarṇo bhaved iti //
MuA zu RHT, 14, 14.2, 6.0 punaḥ dhmātaḥ san khoṭo bhavati //
MuA zu RHT, 14, 16.2, 2.0 kiṭṭaṃ lohamalaṃ puro gugguluḥ tayoḥ saṃyogāt dhmātaiḥ mākṣikarasadaradarūpaiḥ pūrvoktaiḥ kiṭṭo bhavet punaḥ kiṭṭato rasasākaṃ sūtamiśritaṃ sattvaṃ sāraṃ nipatati tatsattvaṃ bhasma janayati utpādayati //
MuA zu RHT, 15, 1.2, 5.0 sā rasabhūtā drutiḥ rasaṃ sūtāṃ nibadhnāti niścayena badhnātītyarthaḥ //
MuA zu RHT, 15, 2.2, 3.0 kiṃviśiṣṭaṃ gaganaṃ niculapuṭair vetasadravabhāvanābhiḥ pakvaṃ vahnipuṭitaṃ tatpakvaṃ san nirlepaṃ saṃparkavarjitaṃ rasarūpaṃ bhavati pāradasya rūpamityarthaḥ //
MuA zu RHT, 15, 3.2, 2.0 drujātarabhrakasattvaṃ abhrakasatvaṃ gaganasāraṃ mūṣāyāṃ vajrasaṃjñāyāṃ drutaṃ sat rasasaṃnibhaṃ bhavati pāradabhūtam ityarthaḥ //
MuA zu RHT, 15, 3.2, 2.0 drujātarabhrakasattvaṃ abhrakasatvaṃ gaganasāraṃ mūṣāyāṃ vajrasaṃjñāyāṃ drutaṃ sat rasasaṃnibhaṃ bhavati pāradabhūtam ityarthaḥ //
MuA zu RHT, 15, 5.2, 2.0 gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ //
MuA zu RHT, 15, 6.2, 2.0 ihāsmin śāstre sattve gaganasāre jāte sāṅgatayā gaganadrutiḥ bhavatītyadhyāhāryam //
MuA zu RHT, 15, 10.2, 2.0 kūrmāsthi śilājatukaṃ pratītaṃ meṣī meṣapatnī mṛgo hariṇaḥ gauḥ pratītā pratīto vā teṣāṃ yānyasthīni tair nirvāpitā yā kāñcī svarṇamākṣikaṃ sā jalasadṛśī bhavati kiyatkālaparimāṇaṃ sadā nityaṃ punaḥ drutāyāṃ galitāyāṃ vāpo deyaḥ vāpo nikṣepaṇam //
MuA zu RHT, 15, 12.2, 4.0 kṛṣṇāgarukastūrikāghanasāraiḥ kṛtvā na kevalametaiḥ rasonasitarāmaṭhaiśca laśunaśarkarāhiṅgubhiḥ punaḥ strīkusumapalāśabījarasaiḥ strīkusumaṃ ca palāśasya bījāni ca rasaśceti dvaṃdvaḥ etaistribhiryogaiḥ pṛthagbhūtairmilanti sarvaiśceti //
MuA zu RHT, 15, 14.2, 2.0 atha drutiyogānantaraṃ rasaḥ sūtaḥ pūrvoktagrāsakramāt yojitakavalakramāt vidhivat śāstroktavidhānena biḍādinā jarate ca punaretāḥ pūrvoktadrutayo rasarājaphaladā bhavanti sūte prayuktāḥ phaladāḥ syurityarthaḥ //
MuA zu RHT, 15, 15.2, 1.0 adhikadruter jāraṇād adhikaguṇe raso bhavatītyāha samajīrṇa iti //
MuA zu RHT, 15, 16.2, 2.0 yadā ṣoḍaśagrāsā vā dvātriṃśadgrāsā vā catuḥṣaṣṭigrāsā jīrṇā jāraṇamāpannā bhavanti tadā rasendraḥ sūtaḥ lohaṃ dhātusaṃjñakaṃ vidhyati vedhaṃ karoti kutaḥ dhūmāvalokanataḥ dhūmasya yadavalokanaṃ darśanaṃ //
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
MuA zu RHT, 16, 8.2, 9.0 sūte milati baddho jñeyaḥ bījaiḥ saha milito baddho bhavatītyarthaḥ //
MuA zu RHT, 16, 23.2, 2.0 punaḥ sā vitastimātranalikā prakāśamūṣā ardhāṅgulasuniviṣṭā mūṣāntaḥ praviṣṭā nyubjā adhomukhī kāryā tasyāḥ prakāśamūṣāyāḥ nalikā praṇālikā vidhinā śāstravārtikasaṃpradāyena kāryā yathordhve sūto bhavedadho bījamityarthaḥ mūṣām ityādi //
MuA zu RHT, 16, 29.2, 3.0 alaghunā bījena analpaparimāṇena mahābījena sāritaḥ san samasāritaḥ san baddho bhavet ityadhyāhāraḥ //
MuA zu RHT, 16, 37.1, 2.0 kanakaṃ hema dattvā śanakair nīcais tāvadanuvāhayet yāvaddivyaṃ pravaraṃ kanakaṃ bhavediti śeṣaḥ //
MuA zu RHT, 17, 1.2, 1.2 tathā parocitāḥ pūtā bhavantyamarajā giraḥ //
MuA zu RHT, 17, 1.2, 3.0 uktavidhānena kṛtaḥ sāraṇasya vidhir yasmin sūtarāje evaṃvidhiḥ sūtarāṭ balavān bhavediti śeṣaḥ //
MuA zu RHT, 18, 13.2, 1.2 rasaḥ sūtaḥ daradaṃ hiṅgulaḥ vimalaṃ tāpyabhedaḥ paṭu saiṃdhavaṃ śilā manohvā mākṣikaṃ pratītaṃ vaṇigdravyaṃ nṛpo rājāvartaḥ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ ṭaṅkaṇaṃ saubhāgyaṃ gairikaṃ pratītaṃ etaiḥ prativāpitaṃ sitadravyaṃ kanakaṃ bhavet ityadhyāhāryam //
MuA zu RHT, 18, 46.2, 15.0 pūrvakalkasaṃyutāṃ piṣṭiṃ kiyatkālaṃ pacet yāvadraktā bhavati nāgaṃ ca gacchati nāganāśaḥ syāt nāge gacchati sati samuttārya punastāvatsarvasminsāraṇādau ca kṣepakrameṇa kṣepaṃ kṣipet //
MuA zu RHT, 18, 48.2, 4.0 pūrvoktāyāṃ piṣṭyāṃ ṣaḍguṇagandhakadāhaḥ kāryaḥ punaḥ ṣaḍguṇaśilayā kṛtvā nāgaṃ samuttārya sīsakamapahāya sā niṣpannā piṣṭī ṣoḍaśāṃśena tāre rūpye militā satī hemākṛṣṭiḥ syātkanakoddhāraṇaṃ bhavet tāmranāgādiṣu dhātuṣu hema sthitameva tata ākṛṣṭiśabdo yuktaḥ //
MuA zu RHT, 18, 52.2, 5.0 pūrvoktaṃ cūrṇaṃ śulbajaṃ tīkṣṇajaṃ vā tāre triguṇaṃ vyūḍhaṃ vāhitaṃ sat mārjārākṣasaṃnibha otunetrābhaṃ tāraṃ bhavet //
MuA zu RHT, 18, 55.2, 7.0 tannirutthanāgacūrṇaṃ yāvatpītaṃ pītavarṇaṃ tāraṃ bhavet tāvadvāraṃ nirvyūḍhaṃ kuryāt //
MuA zu RHT, 18, 55.2, 8.0 punarhemasamena kanakatulyāṃśena mātrātulyaṃ militaṃ sat ruciraṃ manoramaṃ kanakaṃ sarvaṃ bhavedityarthaḥ //
MuA zu RHT, 18, 63.2, 4.0 lepanavidhiṃ vakṣyāmi yathā patreṣu lepaḥ kāryaḥ punar yathā patreṣu kramati svaguṇān prakāśayati punaryena vidhinā rañjanaṃ rāgaṃ dadāti samāsataḥ saṃkṣepataḥ vidhinā vidhānataḥ sūtarāja evaṃvidho bhavet tamupāyaṃ vakṣyāmīti //
MuA zu RHT, 18, 67.2, 10.0 evaṃ kṛte sati akṣīṇaṃ akṣayaṃ divyaṃ pravaraṃ devayogyaṃ devā indrādayastadyogyaṃ kanakaṃ bhavati //
MuA zu RHT, 18, 73.2, 2.0 kāñcī svarṇamākṣikaṃ brāhmī somāhvā kuṭilaṃ sīsaṃ tālakaṃ pratītaṃ etatsamayojitaṃ samāṃśamelitaṃ sat dhmātaṃ kuryāt punaranena kāñcyādigaṇena viddhaṃ śulbaṃ divyā manoramā tārākṛṣṭirbhavet //
MuA zu RHT, 18, 75.2, 2.0 evaṃ uktavidhānena sāritena sāraṇākarmakṛtena liptvā viddhā satī tārākṛṣṭirbhavet //
MuA zu RHT, 18, 75.2, 5.0 iti pūrvoktavidhānena miśrīkṛtaṃ militaṃ viddhaṃ kramitaṃ mātṛkātulyaṃ samāṃśaṃ sat tāradalaṃ rūpyapatraṃ bhavati tadrūpyadalaṃ chedanatāḍananikaṣaiḥ chedanaṃ khaṇḍanaṃ tāḍanaṃ ghanaghātaḥ nikaṣaṃ śilopari parīkṣaṇaṃ tairiti tāpaiśca nirdoṣaṃ tadbhavati //
MuA zu RHT, 18, 75.2, 5.0 iti pūrvoktavidhānena miśrīkṛtaṃ militaṃ viddhaṃ kramitaṃ mātṛkātulyaṃ samāṃśaṃ sat tāradalaṃ rūpyapatraṃ bhavati tadrūpyadalaṃ chedanatāḍananikaṣaiḥ chedanaṃ khaṇḍanaṃ tāḍanaṃ ghanaghātaḥ nikaṣaṃ śilopari parīkṣaṇaṃ tairiti tāpaiśca nirdoṣaṃ tadbhavati //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 7.2, 6.2 amunā vakṣyamāṇavirecanena yāvakādinā śuddhaśarīraḥ san parihatasaṃsargadoṣabalī bhavati saṃsargeṇa ye doṣāḥ śarīrābhyantarāste saṃsargadoṣāḥ te parihatā jitā yena saḥ parihatasaṃsargadoṣaḥ tena balī balayuktaḥ doṣanivṛttau guṇapravṛttir ityavaśyam //
MuA zu RHT, 19, 7.2, 7.0 kiṃ kṛtvā parihatadoṣaḥ amunā payasā uṣṇodakena yāvakaṃ alaktaṃ pītvā śuddho bhavedityarthaḥ //
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
MuA zu RHT, 19, 9.2, 2.0 pūrvoktavidhānena śuddhaḥ san yo jātabalo bhavati sa kṣetrīkṛtanijadehaḥ akṣetraṃ kṣetraṃ kriyata iti kṣetrīkṛto nijadehaḥ śarīraṃ yena saḥ matimān rasāyanaṃ vidhivatprakurvīta //
MuA zu RHT, 19, 11.2, 2.0 antaritaśuddhaḥ antaritaṃ śuddhaṃ yasya saḥ grahaṇīrogādivarjita ityarthaḥ etāni auṣadhāni nirmathya pītvā viśuddhakoṣṭho bhavati viśuddhaṃ malavarjitaṃ koṣṭhaṃ udaraṃ kasyetyevaṃvidho bhavati //
MuA zu RHT, 19, 11.2, 2.0 antaritaśuddhaḥ antaritaṃ śuddhaṃ yasya saḥ grahaṇīrogādivarjita ityarthaḥ etāni auṣadhāni nirmathya pītvā viśuddhakoṣṭho bhavati viśuddhaṃ malavarjitaṃ koṣṭhaṃ udaraṃ kasyetyevaṃvidho bhavati //
MuA zu RHT, 19, 11.2, 5.0 asya auṣadhasya māsena māsapramāṇena bhakṣaṇāt kāntir bhavati medhā ceti dvābhyāṃ dvimāsābhyāṃ doṣanikaraṃ gadasamudāyaṃ praśamayati śāntiṃ nayati punarmāsatritayena trimāsapramāṇena svāt svasāmānyaśarīrāt amaravapurdevaśarīro mahātejāḥ dīptimān syādityarthaḥ //
MuA zu RHT, 19, 18.1, 7.0 punastāvadyāvatsthiro bhavati //
MuA zu RHT, 19, 18.1, 8.0 athavā vidhyantare sūto mākṣikasahitaḥ pātyo vidhānena ayamapi yāvatsthiro bhavati //
MuA zu RHT, 19, 22.2, 2.0 ghanaṃ niścandrikamapi śuddhaṃ candrikārahitamapi nirdoṣaṃ viḍaṅgatriphalājyamadhurasamāyuktaṃ kṛmighnaharītakīvibhītakāmalakaghṛtakṣaudramilitaṃ pratidivasaṃ pratidinaṃ ekapalapramāṇaṃ sarvaṃ bhuktvā vidhinā śuddhaśarīravidhānena kṣīrāśano bhavet kṣīreṇa saha śālyodanāśanaṃ samācaredityarthaḥ //
MuA zu RHT, 19, 26.2, 5.0 kāṣṭhe dāruṇi sthitaḥ san nijakāryaṃ na kurute tu punaḥ yathā ghṛtaṃ payasi dugdhe sthitaṃ sat svīkāryaṃ na kurute cāgrahir iva dhanasthamiva madhye sthitaṃ kāryaṃ kurute'tiniḥsṛtaṃ sat pṛthagbhūtaṃ sat nijakāryaṃ kuruta iti bhāvaḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 38.2, 6.3 asya prabhāvādvegena vyāptirbhavati niścitam /
MuA zu RHT, 19, 49.2, 2.0 rasāyanakartā parame brahmaṇi citsvarūpe līnaḥ tanmayatāṃ prāpto bhavet praśāntacittaśca viṣayebhyo nivṛttamanā bhavet samatvamāpannaḥ svasute śatrau ca nirvairo yathā syāt tathā trivargaṃ dharmārthakāmarūpaṃ vijitya rasānandaparitṛpto bhavet harṣaparipūrita ityarthaḥ //
MuA zu RHT, 19, 49.2, 2.0 rasāyanakartā parame brahmaṇi citsvarūpe līnaḥ tanmayatāṃ prāpto bhavet praśāntacittaśca viṣayebhyo nivṛttamanā bhavet samatvamāpannaḥ svasute śatrau ca nirvairo yathā syāt tathā trivargaṃ dharmārthakāmarūpaṃ vijitya rasānandaparitṛpto bhavet harṣaparipūrita ityarthaḥ //
MuA zu RHT, 19, 49.2, 2.0 rasāyanakartā parame brahmaṇi citsvarūpe līnaḥ tanmayatāṃ prāpto bhavet praśāntacittaśca viṣayebhyo nivṛttamanā bhavet samatvamāpannaḥ svasute śatrau ca nirvairo yathā syāt tathā trivargaṃ dharmārthakāmarūpaṃ vijitya rasānandaparitṛpto bhavet harṣaparipūrita ityarthaḥ //
MuA zu RHT, 19, 57.2, 2.0 atyamlaṃ cukrādi atilavaṇaṃ kṣārādi atikaṭukaṃ nimbakaṭukītyādi etai rasasaṃsrāvo jaro jāraṇakaro bhavati jaratīti jaraḥ //
MuA zu RHT, 19, 58.2, 3.0 tarhi kiṃ bhavedityāha vyādhirbhaved ityarthaḥ //
MuA zu RHT, 19, 58.2, 3.0 tarhi kiṃ bhavedityāha vyādhirbhaved ityarthaḥ //
MuA zu RHT, 19, 59.2, 1.0 rasācchatasahasralakṣavedhī bhavet sa yatnāt anayā pūrvoktakriyayā sidhyati //
MuA zu RHT, 19, 60.2, 4.0 evaṃ kṛtaḥ san rasaḥ siddhido yathoktaguṇakṛdbhavatītyarthaḥ //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
MuA zu RHT, 19, 64.2, 6.0 evamamunā prakāreṇa rasasaṃsiddhaḥ puruṣaḥ rasaḥ pāradaḥ saṃsiddhaḥ samyak siddho yasya vā rasena saṃsiddhaḥ jarāmaraṇavarjito bhavati vṛddhatvavyādhirahita ityarthaḥ guṇavāṃśca bhavati guṇā medhādayaḥ //
MuA zu RHT, 19, 64.2, 6.0 evamamunā prakāreṇa rasasaṃsiddhaḥ puruṣaḥ rasaḥ pāradaḥ saṃsiddhaḥ samyak siddho yasya vā rasena saṃsiddhaḥ jarāmaraṇavarjito bhavati vṛddhatvavyādhirahita ityarthaḥ guṇavāṃśca bhavati guṇā medhādayaḥ //
MuA zu RHT, 19, 64.2, 8.0 dātā bhuvanatritaye svargamṛtyupātāle bhavati sarvādhika ityabhiprāyaḥ //
MuA zu RHT, 19, 64.2, 9.0 so'pi pumān iha bhuvanatritaye svargamṛtyupātāle sraṣṭā sarjako bhavati //
MuA zu RHT, 19, 64.2, 11.0 punaḥ bhartā pālanārthaṃ trikasya viṣṇuriva ca bhavati //
MuA zu RHT, 19, 64.2, 12.0 punaḥ saṃhartā rudravat bhavati sṛṣṭisthitivināśeṣu brahmādīnāṃ trayīva syādityarthaḥ //
MuA zu RHT, 19, 66.2, 6.0 itthaṃ kṛtaṃ khoṭaṃ piṣṭistambhaḥ golākāraṃ bhavati //
MuA zu RHT, 19, 72.2, 3.0 punaḥ samāṃśanāgais tulyāṃśasīsakaiḥ sūto yuktaḥ kāryaḥ suralohāyaskāntatāpyasattvaiśca yuktaḥ kāryaḥ suralohaṃ kanakaṃ ayaskāntaḥ kāntalohaṃ tāpyasattvaṃ mākṣikasāraṃ etaiḥ abhrakasattvasametā satī mṛtasaṃjīvanī nāma guṭikā bhavati punastatra mūṣāyāmiyaṃ hemayutā kāryā //
MuA zu RHT, 19, 72.2, 4.0 punar iyaṃ guṭikā nityaṃ yasya gulucchake nihitā bhavati vā mukuṭe kirīṭe vā kaṇṭhasūtrakarṇe kaṇṭhasūtraṃ ca karṇaśca kaṇṭhasūtrakarṇaṃ tasmin vā aṅge hastapādādau tasya mṛtyubhayaśokarogaśastrajarāsatataduḥkhasaṃghātaṃ naśyati ityadhyāhāraḥ //
MuA zu RHT, 19, 72.2, 5.0 eteṣu sthāneṣu yasyeyaṃ nihitā sthāpitā bhavati sa asurayakṣakinnarapūjyatamaḥ asurā daityāḥ yakṣā devayonayaḥ kinnarāḥ turaṅgavaktrāḥ teṣāṃ pūjyatamo bhavati atiśayena pūjyaḥ pūjyatamaḥ //
MuA zu RHT, 19, 72.2, 5.0 eteṣu sthāneṣu yasyeyaṃ nihitā sthāpitā bhavati sa asurayakṣakinnarapūjyatamaḥ asurā daityāḥ yakṣā devayonayaḥ kinnarāḥ turaṅgavaktrāḥ teṣāṃ pūjyatamo bhavati atiśayena pūjyaḥ pūjyatamaḥ //
MuA zu RHT, 19, 76.2, 3.0 punar mākṣikakāntaprayuktena tāpyacumbakamilitena bījena rase gaganasattve sārite sati khecarasaṃjñā guṭikā bhavati //
MuA zu RHT, 19, 76.2, 4.0 tasmin guṭikārūpe rase kṣiptamātreṇa mukhe patati sati indrādyaiḥ devāsurasiddhagaṇaiśca pūjyatamo bhavati indro maghavā ādyo yeṣāṃ te taiḥ //
MuA zu RHT, 19, 76.2, 5.0 devā amarāḥ asurāḥ daityāḥ siddhā devaviśeṣāḥ teṣāṃ ye gaṇāḥ samūhāḥ taiḥ kṛtvā atiśayena pūjyo bhavatītyarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 12.1 vāte'dhike bhavennāḍī pravyaktā tarjanītale /
Nāḍīparīkṣā, 1, 13.2 tarjanyanāmikāmadhye vyaktā vātakaphe bhavet //
Nāḍīparīkṣā, 1, 14.1 madhyamānāmikāmadhye sphuṭā pittakaphe bhavet /
Nāḍīparīkṣā, 1, 25.1 bhavetkṣīṇagatirnāḍī jñātavyā vaidyasattamaiḥ /
Nāḍīparīkṣā, 1, 25.2 kṣīṇadhātośca mandāgnerbhavenmandatarā dhruvam //
Nāḍīparīkṣā, 1, 26.2 sāmā gurvī bhavennāḍī mandāsṛkpūrṇitāpi ca //
Nāḍīparīkṣā, 1, 27.2 sukhinastu bhavennāḍī sthirā balavatī tathā //
Nāḍīparīkṣā, 1, 28.1 capalā kṣudhitasya syātsthirā tṛptasya sā bhavet /
Nāḍīparīkṣā, 1, 29.1 ajīrṇe tu bhavennāḍī kaṭhinā parito jaḍā /
Nāḍīparīkṣā, 1, 36.0 gambhīrā yā bhavennāḍī sā bhavenmāṃsavāhinī //
Nāḍīparīkṣā, 1, 36.0 gambhīrā yā bhavennāḍī sā bhavenmāṃsavāhinī //
Nāḍīparīkṣā, 1, 53.1 vakrā ca capalā śītasparśā vātajvare bhavet /
Nāḍīparīkṣā, 1, 53.2 drutā ca saralā dīrghā śīghrā pittajvare bhavet //
Nāḍīparīkṣā, 1, 54.1 mandā ca susthirā śītā picchilā śleṣmake bhavet /
Nāḍīparīkṣā, 1, 59.2 śleṣmakāse sthirā mandā śvāse tīvragatirbhavet //
Nāḍīparīkṣā, 1, 63.1 mūtrāghāte muhurbhede sphuraṇe saṃplutā bhavet /
Nāḍīparīkṣā, 1, 65.2 balāse sphuraṇopetā sūkṣmā drutagatirbhavet //
Nāḍīparīkṣā, 1, 71.1 mṛtyukāle bhavennāḍī jīrṇā ḍamarukopamā /
Nāḍīparīkṣā, 1, 82.1 jvaro vahnisamo'tyarthaṃ bhavetpūrvadine yadi /
Nāḍīparīkṣā, 1, 84.2 tadā dinasya madhye tu maraṇaṃ rogiṇo bhavet //
Nāḍīparīkṣā, 1, 85.2 calā nāḍī tu rugṇasya dinaikānmaraṇaṃ bhavet //
Nāḍīparīkṣā, 1, 86.2 bhūtvā bhūtvā mriyetaiva tadā vidyādasādhyatām //
Nāḍīparīkṣā, 1, 86.2 bhūtvā bhūtvā mriyetaiva tadā vidyādasādhyatām //
Nāḍīparīkṣā, 1, 95.1 śarīraṃ śītalaṃ nāḍī nūnaṃ coṣṇatarā bhavet /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 2.1 bhagavān paramaśivabhaṭṭārakaḥ śrutyādyaṣṭādaśavidyāḥ sarvāṇi darśanāni līlayā tattadavasthāpannaḥ praṇīya saṃvinmayyā bhagavatyā bhairavyā svātmābhinnayā pṛṣṭaḥ pañcabhiḥ mukhaiḥ pañcāmnāyān paramārthasārabhūtān praṇināya //
Paraśurāmakalpasūtra, 1, 43.1 śiṣyo 'pi pūrṇatāṃ bhāvayitvā kṛtārthas taṃ guruṃ yathāśakti vittair upacarya viditaveditavyo 'śeṣamantrādhikārī bhaved iti śivam //
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Paraśurāmakalpasūtra, 2, 4.1 prathamaṃ dvādaśavāraṃ mūlamantreṇa tarpayitvā mantrāṣṭāviṃśativarṇān svāhāntān ekaikaṃ caturvāraṃ mūlaṃ ca caturvāraṃ tarpayitvā punaḥ śrīśrīpatigirijāgirijāpatiratiratipatimahīmahīpatimahālakṣmīmahālakṣmīpatiṛddhyāmodasamṛddhipramodakāntisumukhamadanāvatīdurmukhamadadravāvighnadrāviṇīvighnakartṛvasudhārāśaṅkhanidhivasumatīpadmanidhitrayodaśamithuneṣv ekaikāṃ devatāṃ caturvāraṃ mūlaṃ caturvāraṃ ca tarpayet evaṃ catuścatvāriṃśadadhikacatuśśatatarpaṇāni bhavanti //
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 9.1 kṛtāñjalipuṭo bhūtvā vyāsas tu ṛṣibhiḥ saha /
ParDhSmṛti, 1, 37.2 ācārabhraṣṭadehānāṃ bhaved dharmaḥ parāṅmukhaḥ //
ParDhSmṛti, 1, 64.2 anyathā kurute kiṃcit tad bhavet tasya niṣphalam //
ParDhSmṛti, 2, 15.1 bhavanty alpāyuṣas te vai nirayaṃ yānty asaṃśayaṃ /
ParDhSmṛti, 3, 6.2 nāmadhārakavipras tu daśāhaṃ sūtakī bhavet //
ParDhSmṛti, 3, 7.2 janmany api vipattau ca teṣāṃ tat sūtakaṃ bhavet //
ParDhSmṛti, 3, 11.2 na trirātram ahorātraṃ sadyaḥ snātvā śucir bhavet //
ParDhSmṛti, 3, 16.1 ā caturthād bhavet srāvaḥ pātaḥ pañcamaṣaṣṭhayoḥ /
ParDhSmṛti, 3, 16.2 ata ūrdhvaṃ prasūtiḥ syād daśāhaṃ sūtakaṃ bhavet //
ParDhSmṛti, 3, 17.2 agnisaṃskaraṇe teṣāṃ trirātram aśucir bhavet //
ParDhSmṛti, 3, 19.2 saṃparkaṃ na ca kurvanti na teṣāṃ sūtakaṃ bhavet //
ParDhSmṛti, 3, 26.2 sūtakaṃ tu bhavet tasya yadi vipraḥ ṣaḍaṅgavit //
ParDhSmṛti, 3, 44.2 ekāham aśucir bhūtvā pañcagavyena śudhyati //
ParDhSmṛti, 3, 46.2 anugacchen nīyamānaṃ trirātram aśucir bhavet //
ParDhSmṛti, 4, 21.2 sa bhavet karmacāṇḍālo yas tu dharmaparāṅmukhaḥ //
ParDhSmṛti, 4, 24.2 dadyān mātā pitā vāpi sa putro dattako bhavet //
ParDhSmṛti, 5, 2.2 samudradarśanād vāpi śunā daṣṭaḥ śucir bhavet //
ParDhSmṛti, 5, 5.1 avrataḥ savrato vāpi śunā daṣṭo bhaved dvijaḥ /
ParDhSmṛti, 5, 5.2 praṇipatya bhavet pūto vipraiś cakṣurnirīkṣitaḥ //
ParDhSmṛti, 5, 7.2 uditaṃ grahanakṣatraṃ dṛṣṭvā sadyaḥ śucir bhavet //
ParDhSmṛti, 5, 9.2 vṛṣaṃ pradakṣiṇīkṛtya sadyaḥ snātvā śucir bhavet //
ParDhSmṛti, 5, 25.2 bhavanty alpāyuṣas te vai patanti narake 'śucau //
ParDhSmṛti, 6, 39.1 bhasmanā tu bhavecchuddhir ubhayos tāmrakāṃsyayoḥ /
ParDhSmṛti, 6, 48.2 kṛmir utpadyate yasya prāyaścittaṃ kathaṃ bhavet //
ParDhSmṛti, 6, 49.2 tryahaṃ snātvā ca pītvā ca kṛmiduṣṭaḥ śucir bhavet //
ParDhSmṛti, 6, 53.1 sarvaṃ bhavati niśchidraṃ brāhmaṇair upapāditam /
ParDhSmṛti, 6, 56.1 ato 'nyathā bhaved doṣas tasmān nānugrahaḥ smṛtaḥ /
ParDhSmṛti, 6, 61.1 kuryād vākyaṃ dvijānāṃ tu anyathā bhrūṇahā bhavet /
ParDhSmṛti, 6, 61.2 brāhmaṇā jaṅgamaṃ tīrthaṃ tīrthabhūtā hi sādhavaḥ //
ParDhSmṛti, 6, 72.1 svalpam annaṃ tyajed vipraḥ śuddhir droṇāḍhake bhavet /
ParDhSmṛti, 6, 72.2 annasyoddhṛtya tanmātraṃ yacca lālāhataṃ bhavet //
ParDhSmṛti, 6, 74.1 viprāṇāṃ brahmaghoṣeṇa bhojyaṃ bhavati tatkṣaṇāt /
ParDhSmṛti, 6, 74.2 sneho vā goraso vāpi tatra śuddhiḥ kathaṃ bhavet //
ParDhSmṛti, 7, 4.2 aṣṭavarṣā bhaved gaurī navavarṣā tu rohiṇī //
ParDhSmṛti, 7, 5.1 daśavarṣā bhavet kanyā ata ūrdhvaṃ rajasvalā /
ParDhSmṛti, 8, 1.1 gavāṃ bandhanayoktreṣu bhaven mṛtyur akāmataḥ /
ParDhSmṛti, 8, 1.2 akāmakṛtapāpasya prāyaścittaṃ kathaṃ bhavet //
ParDhSmṛti, 8, 5.2 tat pāpaṃ śatadhā bhūtvā tadvaktṝn adhigacchati //
ParDhSmṛti, 8, 6.2 prāyaścittī bhavet pūtaḥ kilbiṣaṃ parṣadi vrajet //
ParDhSmṛti, 8, 8.2 teṣām udvijate pāpaṃ sadbhūtaguṇavādinām //
ParDhSmṛti, 8, 13.2 vedavrateṣu snātānām eko 'pi pariṣad bhavet //
ParDhSmṛti, 8, 24.1 gāyatrīrahito vipraḥ śūdrād apy aśucir bhavet /
ParDhSmṛti, 8, 29.2 tat pāpaṃ śatadhā bhūtvā rājānam anugacchati //
ParDhSmṛti, 9, 8.1 gopatir mṛtyum āpnoti yoktro bhavati tadvadhaḥ /
ParDhSmṛti, 9, 20.2 yavasaś copahartavyo yāvad dṛḍhabalo bhavet //
ParDhSmṛti, 9, 22.1 yady asaṃpūrṇasargāṅgo hīnadeho bhavet tadā /
ParDhSmṛti, 9, 25.2 taptakṛcchre bhavanty aṣṭāv atikṛcchre trayodaśa //
ParDhSmṛti, 9, 35.1 yadi tatra bhavet kāṣṭhaṃ prāyaścittaṃ kathaṃ bhavet /
ParDhSmṛti, 9, 35.1 yadi tatra bhavet kāṣṭhaṃ prāyaścittaṃ kathaṃ bhavet /
ParDhSmṛti, 9, 37.1 ārādhitas tu yaḥ kaścid bhinnakakṣo yadā bhavet /
ParDhSmṛti, 9, 47.2 anivārayatāṃ teṣāṃ sarveṣāṃ pātakaṃ bhavet //
ParDhSmṛti, 9, 50.1 hate tu rudhiraṃ dṛśyaṃ vyādhigrastaḥ kṛśo bhavet /
ParDhSmṛti, 9, 50.2 lālā bhavati daṣṭeṣu evam anveṣaṇaṃ bhavet //
ParDhSmṛti, 9, 50.2 lālā bhavati daṣṭeṣu evam anveṣaṇaṃ bhavet //
ParDhSmṛti, 9, 53.1 dviguṇe vrata ādiṣṭe dviguṇā dakṣiṇā bhavet /
ParDhSmṛti, 10, 21.1 ekabhaktaṃ caret paścād yāvat puṣpavatī bhavet /
ParDhSmṛti, 10, 32.1 advitīyā gatā caiva punarāgamanaṃ bhavet /
ParDhSmṛti, 10, 35.2 puṃso yadi gṛhe gacchet tad aśuddhaṃ gṛhaṃ bhavet //
ParDhSmṛti, 11, 22.2 saṃskārāt tu bhaved dāsaḥ asaṃskārāt tu nāpitaḥ //
ParDhSmṛti, 11, 25.2 akāmatas tu yo bhuṅkte prāyaścittaṃ kathaṃ bhavet //
ParDhSmṛti, 11, 44.1 prāyaścittaṃ bhavet puṃsaḥ krameṇaitena sarvaśaḥ /
ParDhSmṛti, 12, 4.2 pañcagavyaṃ ca kurvīta snātvā pītvā śucir bhavet //
ParDhSmṛti, 12, 11.2 tatra snātvā tu gaṅgāyāṃ snāto bhavati mānavaḥ //
ParDhSmṛti, 12, 12.2 vāyubhūtās tu gacchanti tṛṣārtāḥ salilārthinaḥ //
ParDhSmṛti, 12, 16.2 vinā yajñopavītena ācānto 'py aśucir bhavet //
ParDhSmṛti, 12, 17.2 ubhe spṛṣṭvā samācānta ubhayatra śucir bhavet //
ParDhSmṛti, 12, 29.2 antardaśāhe viprasya hy ūrdhvam ācamanaṃ bhavet //
ParDhSmṛti, 12, 31.2 kuśena coddhṛtaṃ toyaṃ somapānasamaṃ bhavet //
ParDhSmṛti, 12, 39.2 brāhmaṇas tu bhavecchūdraḥ śūdras tu brāhmaṇo bhavet //
ParDhSmṛti, 12, 39.2 brāhmaṇas tu bhavecchūdraḥ śūdras tu brāhmaṇo bhavet //
Rasakāmadhenu
RKDh, 1, 1, 9.2 anyatra tu kṛtaḥ kāntāyase khalve bhavet koṭiguṇo rasaḥ //
RKDh, 1, 1, 11.1 dvādaśāṅgulavistāraḥ khalvo bhavati vartulaḥ /
RKDh, 1, 1, 20.2 kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //
RKDh, 1, 1, 75.1 tālādisattvaṃ cakrasaikatādiyantreṣvapi bhavatītyādyanekadhā buddhyā yantrāṇi jñeyāni /
RKDh, 1, 1, 76.4 bhāṇḍasthavālukā kaṇṭhalagnā tatsaikataṃ bhavet //
RKDh, 1, 1, 100.1 liptvā tatra mukhaṃ ruddhvā garbhayantramidaṃ bhavet /
RKDh, 1, 1, 110.2 adhobhāṇḍe jale magnaṃ śarāvaṃ ca tathā bhavet //
RKDh, 1, 1, 137.2 aṅguladvayamitoṣṭhasaṃyutā pātane bhavati nimnagā ghaṭī //
RKDh, 1, 1, 171.1 bhāgaikaṃ lohakiṭṭasya dvayaṃ dagdhatuṣādbhavet /
RKDh, 1, 1, 172.1 ekatra kuṭṭayet sarvaṃ mṛttikā vajravad bhavet /
RKDh, 1, 1, 182.1 pāṣāṇabhedapatrāṇi kṛṣṇā mṛtsnā samā bhavet /
RKDh, 1, 1, 188.1 andhabhūtā tu kartavyā gostanākārasaṃnibhā /
RKDh, 1, 1, 205.1 vahnau mṛtsnā bhaved ghoravahnitāpasahā khalu /
RKDh, 1, 1, 213.0 lepitaṃ puṭitaṃ tābhirdivyaṃ bhavati kāñcanam //
RKDh, 1, 1, 223.2 uparyagniṃ tathā dadyātsaṃdhiśleṣo bhavedbhṛśam //
RKDh, 1, 1, 234.2 kācabhāgo bhaved eko dviguṇaṃ mṛtabhāskaram /
RKDh, 1, 1, 235.2 mūṣāṃ viracayetsatyaṃ rasasya nigaḍo bhavet //
RKDh, 1, 1, 255.1 sikthatulyaṃ tu tadyāvatsiddhā bhavati mudrikā /
RKDh, 1, 1, 256.2 vaṭārkodumbarakṣīrair dinamekaṃ haṭhā bhavet //
RKDh, 1, 1, 259.1 yāvattalasthitaṃ sikthaṃ tāvattoye bhṛtaṃ bhavet /
RKDh, 1, 1, 267.2 kācakūpīkaṇṭhagataṃ yāvadbhirgalitaṃ bhavet //
RKDh, 1, 2, 5.1 bhavedekamukhī culhī pātanādikriyākarī /
RKDh, 1, 2, 10.2 bhastrā bhavyā prakartavyā dhamanī dhātuhetave //
RKDh, 1, 2, 16.1 ayaskānte dhūmravarṇā sasyake lohitā bhavet /
RKDh, 1, 2, 20.2 śukladīptiḥ saśabdastu yadā vaiśvānaro bhavet //
RKDh, 1, 2, 25.3 auṣadhīnāṃ rasairyāvat kardamābho bhavedrasaḥ /
RKDh, 1, 2, 27.2 anapsumajjatā rekhāpūrṇatā puṭato bhavet //
RKDh, 1, 2, 49.2 tena hi māraṇapuṭanasthālīpākā bhaviṣyanti //
RKDh, 1, 2, 56.10 śirojā iti bhūpatitadānavaśiraḥprajātā lauhāḥ kajjalābhā bhavanti /
RKDh, 1, 2, 60.8 na nyūnādhikamādadyādanyathā doṣakṛdbhavet /
RKDh, 1, 2, 63.2 māṣā dvādaśa tolaḥ syāt taccaturthiḥ palaṃ bhavet //
RKDh, 1, 2, 71.1 prakartavyā ghanā bhavyā dhātūnāṃ kuṭṭane hitā /
RKDh, 1, 5, 18.1 paktvā niṣpādyatāṃ devi rasapiṣṭisamaṃ bhavet /
RKDh, 1, 5, 20.2 mṛdu śubhraṃ bhavettacca hitaṃ sūtasya jāraṇe //
RKDh, 1, 5, 32.1 pītāruṇair haimabījaṃ tārabījaṃ sitairbhavet /
RKDh, 1, 5, 32.2 kalpitaṃ rañjitaṃ pakvam iti bhūyastridhā bhavet //
RKDh, 1, 5, 45.2 bhavanti sarvabījāni rañjitāni na saṃśayaḥ //
RKDh, 1, 5, 65.2 ūrdhvādho mākṣikaṃ dattvā śulbaṃ hemasamaṃ bhavet //
RKDh, 1, 5, 100.2 jārite sārite bīje śatavedhī bhavedrasaḥ /
RKDh, 1, 5, 101.2 hemaśeṣaṃ bhaved bījaṃ śatavedhasya kārakam //
RKDh, 1, 5, 102.2 tāmraśeṣaṃ bhavedraktaṃ hemavyūḍhaṃ subījakam //
RKDh, 1, 5, 103.2 tacchulvaṃ hemanirvyūḍhaṃ bījaṃ bhavati śobhanam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 5, 33.2, 3.0 atrāyaṃ vidhiḥ nāgabhasmaṭaṅkaṇacūrṇe jalena piṣṭvā tatpiṇḍena mṛtkharparaṃ paritaḥ ālavālaṃ racayitvā tanmadhye samasīsacūrṇapiṣṭaraupyaṃ nikṣipya tāvat bhastrayā dhamet yāvat sīsakṣayo na bhavediti //
RRSBoṬ zu RRS, 5, 154.2, 1.0 niḥśabdaṃ pattrībhūtamapi śabdarahitaṃ pattrībhūtaṃ raṅgāntaraṃ yathā saśabdaṃ bhavati tathā na ityarthaḥ //
RRSBoṬ zu RRS, 8, 28.2, 2.0 tadrekhāntare tayoḥ tarjanyaṅguṣṭhayoḥ rekhāntare rekhāvakāśe aṅguṣṭhatarjanībhyāṃ gharṣaṇe kṛte yatra lauhe tayoraṅgulyoḥ rekhāsamūhaḥ aṅkito bhavedityarthaḥ //
RRSBoṬ zu RRS, 8, 32.2, 2.0 pūrvanirdiṣṭasādhyalohe tattallohamārakānyalohanikṣeparūpanirvāhaṇākhyasaṃskāraviśeṣeṇa yadā sādhyalohaṃ prakṣiptalauhavarṇaṃ bhavet tadā mṛdulaṃ sukhasparśaṃ citrasaṃskāram āhitāpūrvaguṇāntaraṃ tat bījamiti jñeyam //
RRSBoṬ zu RRS, 8, 83.2, 2.0 nirlepatvaṃ niḥ niścayena niḥśeṣeṇa vā lepatvaṃ liptatvaṃ drāvāntareṇa saha niḥśeṣeṇa ekībhavanamityarthaḥ yadvā niḥ nirgataḥ lepaḥ liptapadārthaḥ malādiryasmāt tattvaṃ pṛthagbhūtamalādikam ityarthaḥ //
RRSBoṬ zu RRS, 9, 16.3, 5.0 evaṃ yāvat sarvaṃ pātraṃ uṣṇaṃ bhavet tāvat kuryāt //
RRSBoṬ zu RRS, 9, 35.3, 16.0 tad uktaprakāraṃ yantraṃ lavaṇāśrayam api bhavatīti śeṣaḥ lavaṇayantram api vālukāyantram bhavatītyarthaḥ //
RRSBoṬ zu RRS, 9, 35.3, 16.0 tad uktaprakāraṃ yantraṃ lavaṇāśrayam api bhavatīti śeṣaḥ lavaṇayantram api vālukāyantram bhavatītyarthaḥ //
RRSBoṬ zu RRS, 9, 84.2, 3.0 putrikā adhobhāge cipiṭavadvistīrṇā uparibhāge ca sukhena yathā dhāraṇīyā bhavati tathā kartavyā ityarthaḥ //
RRSBoṬ zu RRS, 11, 24.2, 1.0 parpaṭyādi sapta kañcukānāṃ saṃjñāḥ tatra parpaṭīsadṛśaśoṣakatvāt parpaṭī parpaṭī yathā śoṣiṇī grāhiṇī ca pāradasya parpaṭyākhyakañcuko'pi naradehe tatkriyājananī vidārakatvāt pāṭanī malabhedakatvād bhedinī śārīradhātūnāṃ dravatvasaṃpādanād drāvī doṣavardhakatvāt malakarī andhatvajananād andhakārī dhvāṅkṣo yathā karkaśasvaro bhavati tathā svarapāruṣyajananād dhvāṅkṣīti jñeyam //
RRSBoṬ zu RRS, 11, 76.2, 5.0 akhilānāṃ sarveṣāṃ lohānāṃ svarṇādīnāmityarthaḥ mauliḥ śirobhūṣaṇasvarūpaḥ sarvalohopayoge ye guṇā bhavanti tebhyo'pyadhikaguṇaprada ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 16.0 nābhiyantrabhūdharalohamūṣādiyantrādinā nirdhūmajāraṇāyāmapi mahatā prayatnenāpi teṣāṃ sthiratvaṃ mīmāṃsyaṃ bhavati bhavennanveti //
RRSṬīkā zu RRS, 1, 85.1, 16.0 nābhiyantrabhūdharalohamūṣādiyantrādinā nirdhūmajāraṇāyāmapi mahatā prayatnenāpi teṣāṃ sthiratvaṃ mīmāṃsyaṃ bhavati bhavennanveti //
RRSṬīkā zu RRS, 2, 12.2, 1.0 grāsābhāve hyupoṣita iva rasaḥ kāryakaro na bhavedityāha sacandrikamiti //
RRSṬīkā zu RRS, 2, 18.1, 1.0 tatastadabhrakaṃ dhānyābhrakaṃ kṛtvā matsyākṣikārasenaikadinaparyantaṃ saṃmardya cakrīṃ vartulasthūlavaṭikāṃ vidhāyāvaśoṣya śarāvasaṃpuṭitaṃ kṛtvārdhe'bhrake puṭe puṭed ardhe'bhrake puṭam ardhagajapuṭaṃ tacca gajapuṭagatārdhabhāgaṃ vanopalaiḥ pūrayitvā bhavati //
RRSṬīkā zu RRS, 2, 91.2, 3.0 tāramākṣīkasya guṇair alpāntaro 'pyayaṃ tatparyāyo bhavituṃ nārhati //
RRSṬīkā zu RRS, 3, 130.2, 1.0 trividhasya tasya svarūpamāha yaḥ kiṃcit pītavarṇo vikaṭakarāla āhataḥ saṃcūrṇarūpo bhavati sa gaurīpāṣāṇa ityucyate //
RRSṬīkā zu RRS, 3, 155.2, 2.0 arbudagireḥ pārśve nāgakhanisthānabhūte ca jātam utpannaṃ yad viśiṣṭaṃ kṣudrapāṣāṇātmakaṃ dravyaṃ sadalapītavarṇātmakaṃ tanmṛddāraśṛṅganāmnā prathitaṃ bhavet //
RRSṬīkā zu RRS, 3, 155.2, 2.0 arbudagireḥ pārśve nāgakhanisthānabhūte ca jātam utpannaṃ yad viśiṣṭaṃ kṣudrapāṣāṇātmakaṃ dravyaṃ sadalapītavarṇātmakaṃ tanmṛddāraśṛṅganāmnā prathitaṃ bhavet //
RRSṬīkā zu RRS, 4, 4.2, 1.0 vaiḍūryaṃ tad yadākāśe sajalameghaśabdād aṅkuraviśiṣṭaṃ bhavati //
RRSṬīkā zu RRS, 4, 34.2, 8.0 yatrāntaḥ koṭara ivāntaḥ śuṣiraviśiṣṭajalābhāso bhavati tādṛśatvam //
RRSṬīkā zu RRS, 5, 8.2, 4.1 pāṇḍuvarṇo bhavedreṇau ketakīpuṣpaje tathā /
RRSṬīkā zu RRS, 5, 8.2, 7.1 bhaved dhūmro rocanābhaḥ piṅgo'tho syātpiśaṅgakaḥ /
RRSṬīkā zu RRS, 5, 9.2, 4.0 kāṣṭhāṃ prāptau pītaraktavarṇau paripūrṇau vihāya caturdaśavarṇapūrṇaṃ khanijaṃ bhavati //
RRSṬīkā zu RRS, 5, 78.2, 7.0 yad uktam eva kharalohaṃ tadyadi lohādbhaṅguraṃ lohamayaghanaghātena bhaṅguraṃ bhavati paraṃtu pogaraṃ pogaraviśiṣṭaṃ dṛśyeta tarhi tat kharaloham api paramuttamaṃ matam //
RRSṬīkā zu RRS, 5, 84.1, 1.0 tasya cokto vyastaḥ samasto vā bhedo'yaṃ jāraṇāyāṃ sakaladhātubhakṣaṇārthaṃ pāradasya mukharūpo bhavatītyāha ekadvitrīti //
RRSṬīkā zu RRS, 5, 84.1, 2.0 kevalabhrāmakasattvasya prathamaṃ yathāvidhijāraṇenāpi pāradasya mukhaṃ bhavati //
RRSṬīkā zu RRS, 5, 84.1, 4.0 ata ekabhedo'pi kaścitpāradamukhaṃ bhavati //
RRSṬīkā zu RRS, 5, 84.1, 8.0 vijātīyadravyagrāsāntarasahitam apyetat prathamaṃ jāritaṃ cenmukhaṃ bhavatītyataḥ sarvatomukham ityuktam //
RRSṬīkā zu RRS, 5, 84.1, 9.0 sajātīyavijātīyavyastasamastaṃ bhedaviśiṣṭam etanmukhaṃ bhavatītyarthaḥ //
RRSṬīkā zu RRS, 5, 178.2, 6.0 tena vidhinā nāgabhasma raktavarṇaṃ kapotacchāyaṃ kṛṣṇamiśraraktavarṇaṃ vā bhavet //
RRSṬīkā zu RRS, 5, 178.2, 7.0 tāpasphoṭādikaratvarūpadoṣarahitaṃ bhasmībhūtaṃ nāgaṃ rasāyanaṃ bhavati //
RRSṬīkā zu RRS, 8, 7.2, 7.0 yathoktabhāgam ubhayaṃ pṛthaggṛhītvā tīvre'rkātape lohe khalve truṭiśa īṣanmānena punaḥ punardattvā mardanānnavanītarūpā mṛdulā navanītākhyā ca piṣṭī bhavati //
RRSṬīkā zu RRS, 8, 9.2, 4.0 tadanantaraṃ pāradāt pṛthagbhūtvādhobhāgasthatatsvarṇacūrṇam ūrdhvalagnapāradaṃ ca yantrād bahirniṣkāsyaikīkṛtya punastaptalohakhalve'mlena rasena pūrvavanmardayitvā pūrvavat pātayet //
RRSṬīkā zu RRS, 8, 9.2, 5.0 evaṃ śatadhā pātanena kṣīṇo gatirahito nirdoṣaḥ pāradaḥ sthiro'gnisaho bhavati //
RRSṬīkā zu RRS, 8, 9.2, 6.0 tataśca bījādijāraṇakrameṇālpāyāsenaiva dehalohakaratvarūpottamasiddhipradaśca bhavatītyarthaḥ //
RRSṬīkā zu RRS, 8, 12, 10.0 evameva hīnavarṇatāre tārakṛṣṭyāḥ kṣepeṇāpi tāraṃ pūrṇavarṇaṃ bhavatītyartho'pi bodhyaḥ //
RRSṬīkā zu RRS, 8, 12, 12.0 bījaṃ śuddhaṃ svarṇotpādakaṃ lohadhātvādipāradasya pītavarṇatvakaraṃ bhavet //
RRSṬīkā zu RRS, 8, 18.2, 2.0 mṛtena bhasmībhūtena pāradena yena kenaciddravyeṇa baddho yaḥ pāradastena baddhapāradena mṛtena lohena vā sādhitaṃ saṃskṛtam anyalohaṃ vijātīyaṃ lohaṃ sitatvam upāgataṃ prāptaṃ śvetavarṇaviśiṣṭam athavā pītatvam upāgataṃ prāptaṃ pītavarṇaviśiṣṭaṃ bhavet //
RRSṬīkā zu RRS, 8, 21.2, 2.0 taccūrṇaṃ pāradena samabhāgena śuddhena sahājamūtreṇa saṃmardya vajramūṣāyāṃ dhmānena jātaṃ khoṭaṃ śodhanagaṇena saha dhmānācchuddhaṃ kṛtvā taṃ khoṭabaddhaṃ pāradaṃ mukhamadhye yo dhārayettasya mehasamūhanāśo bhavet //
RRSṬīkā zu RRS, 8, 23.2, 2.0 yathā jasadaṃ mūṣāyāṃ tāmre nikṣipya dhmānenaikībhūtaṃ patrajādyauṣadhīrase pītavargajarase vā nikṣepātpittalaṃ bhavati tadvadanyadapi tādṛgvarṇaṃ saṃkīrṇalohaṃ piñjarīvācyaṃ bhavati //
RRSṬīkā zu RRS, 8, 23.2, 2.0 yathā jasadaṃ mūṣāyāṃ tāmre nikṣipya dhmānenaikībhūtaṃ patrajādyauṣadhīrase pītavargajarase vā nikṣepātpittalaṃ bhavati tadvadanyadapi tādṛgvarṇaṃ saṃkīrṇalohaṃ piñjarīvācyaṃ bhavati //
RRSṬīkā zu RRS, 8, 23.2, 4.0 yasyā utpattau kāraṇaṃ bījasthāne patrameva bhavati //
RRSṬīkā zu RRS, 8, 26.2, 2.0 yasyāṃ kriyāyāṃ sādhyalohe nirvāhye lohe drute sati tasmiṃstatrānyalohaṃ vaṅkanālataḥ prakṣiptaṃ vaṅkanālajadhmānenaiva drutaṃ kṛtvā prakṣiptaṃ bhavatītyarthaḥ //
RRSṬīkā zu RRS, 8, 26.2, 12.0 evaṃ saṃskṛtaṃ svarṇaṃ varabījaṃ bhavati //
RRSṬīkā zu RRS, 8, 31.2, 4.2 lohamadhvājyagaṃ tāraṃ svapramāṇaṃ bhavedyadā /
RRSṬīkā zu RRS, 8, 32.2, 5.0 tena nirvāhaṇena nirvyūḍhaṃ yadbījopādānarasalohādi tattadvarṇaṃ nirvāhaṇadravyasya samānavarṇaṃ śāstranirdiṣṭavarṇaṃ ca bhavati //
RRSṬīkā zu RRS, 8, 32.2, 6.0 vāpanadravyeṇa mṛdu ca bhavettathā sattvabhasmotpādakavidhibhyāṃ ca prāptamārdavam //
RRSṬīkā zu RRS, 8, 32.2, 16.0 punarapi sarvam etattridhā bhavati //
RRSṬīkā zu RRS, 8, 32.2, 18.0 tatra tatkalpitaśabdavācyaṃ yacchuddharasoparasaśuddhamāritaṃ mithaḥ saṃyuktaṃ miśraṃ vā lohādidvaṃdvīkṛtam ekaikaṃ sattvakaraṇavidhinā nirvāhaṇena dvaṃdvamelāpakavidhinā ca militaṃ śuddhaṃ jātamārdavaṃ tad evaikībhāvaṃ vrajati ca raktādivargeṣu secanena prāptavarṇaṃ rañjitasaṃjñakaṃ bhavati //
RRSṬīkā zu RRS, 8, 37.2, 2.0 śikharaparyantaṃ paripūrṇakokilānāṃ dhmānena mūṣākaṇṭhaparyantaṃ yadāpacayo bhavati tāvaddhmānasyaikakolīsaka iti saṃjñā //
RRSṬīkā zu RRS, 8, 40.2, 4.0 raṅgasya tāmrātpṛthagbhūtvā vināśārthaṃ tadupayogo bodhyaḥ //
RRSṬīkā zu RRS, 8, 41.2, 2.0 samabhāganīlāñjanasaṃyutaṃ tīkṣṇalohaṃ samabhāgena ṭaṅkaṇaṃ dattvāndhamūṣāyāṃ dṛḍhaṃ dhmātaṃ sadyadā nāgāpekṣayāpyatimṛdu kṛṣṇavarṇaṃ śīghradrāvaṃ ca bhavettadaitad varanāgam ucyate //
RRSṬīkā zu RRS, 8, 41.2, 5.0 mṛdukṛṣṭaṃ drutadrāvamiti pāṭhe dhmātvā mūṣātaḥ kṛṣṭaṃ bahirākṛṣṭaṃ śītaṃ sadapi saṃjātamārdavam agniyogena śīghradrāvaṃ ca bhavedityarthaḥ //
RRSṬīkā zu RRS, 8, 51.2, 2.0 anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa vā yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati //
RRSṬīkā zu RRS, 8, 52.2, 3.2 yaḥ punaretaiḥ kurute karmāśuddhair bhaved rasastasya /
RRSṬīkā zu RRS, 8, 62.2, 26.0 iti sapta kañcukākhyā ityevaṃ dvādaśa doṣā devaiḥ prārthitamaheśvareṇa pārade saṃyojitā bhavanti //
RRSṬīkā zu RRS, 8, 63.2, 4.0 tathā kāñjikairapi pāradasya yatpeṣaṇaṃ tridinaparyantaṃ kṛtaṃ tad bahirmalavināśanaṃ bhavati //
RRSṬīkā zu RRS, 8, 63.2, 5.0 bahirmalaḥ svedenāntarviśliṣṭo bhūtvā pāradadehādbahiḥ saṃśliṣṭo rāgato naisargikadoṣaṃ vihāya navavidho yo malastadvināśako bhavatīti //
RRSṬīkā zu RRS, 8, 63.2, 5.0 bahirmalaḥ svedenāntarviśliṣṭo bhūtvā pāradadehādbahiḥ saṃśliṣṭo rāgato naisargikadoṣaṃ vihāya navavidho yo malastadvināśako bhavatīti //
RRSṬīkā zu RRS, 8, 63.2, 6.0 kevalaṃ svedamardanābhyāṃ na sarvathā bhujakañcukadoṣanāśanaṃ bhavati //
RRSṬīkā zu RRS, 8, 64.2, 4.0 tacca mardanapākābhyāṃ bhavatīti mardanottaraṃ yantrapuṭānyatareṇa pāko'pyaṅgatvena bodhya iti dvau yaugikau //
RRSṬīkā zu RRS, 8, 70.2, 6.0 ghaṭamadhyago ghaṭayantramadhyagaḥ pāradastridinaparyantaṃ svedyo bhavati yasmin karmaṇi tad dīpanam iti khyātam //
RRSṬīkā zu RRS, 8, 72.2, 2.0 śreṣṭhai rasavārttākuśalaiḥ sarvavidhā jāraṇā trirūpā triprakārā kathitā bhavati //
RRSṬīkā zu RRS, 8, 73, 5.0 punar jāraṇā dvividhā bhavati //
RRSṬīkā zu RRS, 8, 88.2, 7.0 vedhādhikyaṃ vedho bhittvāntaḥpraveśaḥ so'dhiko bhavati //
RRSṬīkā zu RRS, 8, 91.2, 4.0 atra lepottaraṃ varṇotkarṣārthaṃ yat puṭaṃ deyaṃ bhavati tat puṭaṃ saukaraṃ varāhapuṭaṃ kāryam //
RRSṬīkā zu RRS, 9, 16.3, 4.0 bhājanaṃ sampuṭaghaṭakam adhobhājanam uṣṇaṃ yāvadbhaved ghaṭe tāvadagniḥ kārya ityarthaḥ //
RRSṬīkā zu RRS, 9, 25.2, 4.0 samasthūlānāmeva saṃpuṭaṃ bhavati na tu mahadatyalpayoriti //
RRSṬīkā zu RRS, 9, 26.2, 13.1 etadeva yantraṃ nābhirahitaṃ kṛtvā vaiparītyenāgnijalasthāpanena prāptāgnīṣomākhyaṃ pāradabandhakaraṃ bhavatītyapi tadgranthe evābhihitam /
RRSṬīkā zu RRS, 9, 46.3, 2.0 yantrabhūte lohapātra ābhyantaropakaṇṭhe pārśvayor avasañjanārthaṃ valayadvayaṃ kāryaṃ //
RRSṬīkā zu RRS, 9, 46.3, 6.0 atra yatsvalpaṃ pātraṃ tatkāntamayaṃ kṛtvā yantre tatpātramadhye pārado dhṛtaśced atiśayena guṇavānbhavati //
RRSṬīkā zu RRS, 9, 55.2, 5.0 jīrṇe ca gandhake pārado raktavarṇo bhavet //
RRSṬīkā zu RRS, 9, 65.3, 4.0 anena hi svodare ruddhagatiḥ pārado grastaḥ pīḍito mārakabheṣajena mārito vā bhavati //
RRSṬīkā zu RRS, 9, 73.2, 3.0 jaḍadravyasya dhāraṇārtham āśrayabhūtaṃ pātraṃ jalādhāraśabdavācyam //
RRSṬīkā zu RRS, 9, 73.2, 8.0 uktavidhānena hatāni patrāṇi kṛṣṇāni bhavanti //
RRSṬīkā zu RRS, 10, 11.2, 4.0 atha jāraṇāyāṃ sā pāradagarbhitā koṣṭhīyantre bhastrikayā dhmātā cettayā sādhito jāritatāmrasattvādiḥ khoṭādirūpaśca pārado guṇavattaro bhavati //
RRSṬīkā zu RRS, 10, 16.3, 7.1 tāre tannirvyūḍhaṃ yāvat pītaṃ bhavedruciram /
RRSṬīkā zu RRS, 10, 16.3, 7.2 hemnā samena militaṃ mātrātulyaṃ bhavet kanakam //
RRSṬīkā zu RRS, 10, 18.2, 8.0 tathā kāsaghnaratnakaraṇḍakarasārśonāśakasarvalokāśrayarasaprabhṛtinānāvidharogaghnarasavidhau sādhanatvena yogārthā cetīyaṃ caturvidhakāryopayoginī bhavati //
RRSṬīkā zu RRS, 10, 24.2, 3.0 dvādaśāṅgulaṃ dīrgham ūrdhvam uttānamūṣāyā ūrdhvatanamukhabhāgo dhattūrapuṣpavat krameṇa vistīrṇastadvadeva ca saṃśleṣeṇa tricatuṣkoṇayuto dhmānāvasare pihite'pi mukhe sati tatkoṇamārgeṇāntaḥsthadhūmasya bahirnirgamanārthaṃ koṇaghaṭanenaiva tanmukhaṃ sacchidraṃ bhavati //
RRSṬīkā zu RRS, 10, 29.3, 5.0 piṇḍībaddhasya koṣṭhayantrodare mūṣāyāṃ laghubhastrayā dhamanādbhavati sattvanipātanam //
RRSṬīkā zu RRS, 10, 38.2, 14.0 atra vitastidīrghā tāvad bhittireva sārdhavitastidīrghā ca dvāradvayārthaṃ paryāptā na bhavati //
RRSṬīkā zu RRS, 10, 38.2, 24.0 punaḥ punaḥ pratiprakṣepakālāvasaraṃ saṃtataṃ dhmātvā yadāṅgārāḥ kārśyaṃ prāpnuyuḥ śvetabhasmāvṛtāśca bhaveyustadā punaḥ kokilān dattvā punardhamanaṃ kāryam //
RRSṬīkā zu RRS, 10, 46.3, 1.0 atha siddharasānāṃ khoṭabaddhādīnām abhrakādisattvānāṃ ca kācaṭaṅkaṇasauvīrādinā śodhayituṃ sādhanabhūtāṃ koṣṭhīmāha dvādaśāṅguleti //
RRSṬīkā zu RRS, 10, 50.2, 5.0 etadgartāpūritopalāgninaikaḥ supāko'bhavaditi tatpuṭaviśeṣāvṛttiḥ kāryā //
RRSṬīkā zu RRS, 10, 50.2, 8.0 adhipākena tu dravyaṃ niḥsāraṃ dagdhaṃ bhavatyodanavat //
RRSṬīkā zu RRS, 10, 56.2, 2.0 bhūmipṛṣṭhabhāge kuḍyena nirmitaṃ caturviṃśatyaṅgulocchrāyaṃ tāvanmānameva tale mukhe ca vistṛtametādṛśaṃ yadgartaṃ bheṣajaṃ paktumupalādibhiḥ pūryate tatkukkuṭapuṭasaṃjñaṃ bhavati //
RRSṬīkā zu RRS, 11, 24.2, 2.0 rasopari parpaṭī parpaṭākārā bhavati //
RRSṬīkā zu RRS, 11, 67.2, 1.0 ābhāsalakṣaṇamāha yaḥ pārado dhātubhir manaḥśilāgandhakādibhistathā mūlikādyaiḥ sarpākṣyādimūlikābhiḥ patrapuṣpādibhiśca saha bhāvito dravaṃ dattvā marditastato bhūdharayantre puṭena puṭito bhasmīkṛtaḥ svabhāvataḥ svabhāvaṃ cāñcalyadurgrahatvādi muktvā dhātvādiyogaṃ yāti tattadroganāśakayogaguṇaṃ ca yāti guṇaprado bhavati //
RRSṬīkā zu RRS, 11, 70.2, 2.0 bhasmīkṛtānāṃ śaṅkhaśuktyādīnāṃ vṛkṣakṣārādīnāṃ ca mūṣāṃ kṛtvā tatsaṃpuṭe pāradaṃ prakṣipya saṃpuṭitaḥ pārado laghupuṭadānena bhasmībhavatīti kṣārabandho 'sāvagnidīptyādikṛd bhavet //
RRSṬīkā zu RRS, 11, 71.2, 13.2 dhmāto druto bhavet khoṭa āhataścūrṇatāṃ vrajet /
RRSṬīkā zu RRS, 11, 80.2, 2.0 bījānāṃ jāraṇena yadi raso mahāprabhāvo bhavatīti tanna citram //
RRSṬīkā zu RRS, 11, 86.2, 5.0 tena cūrṇīkṛtena saha mardanādapi raso baddho bhavatīti so'pi mūrtibaddha ityucyate //
RRSṬīkā zu RRS, 11, 87.2, 6.1 kṣiptaṃ jale bhavet kāṣṭhaṃ śilābhūtaṃ ca dṛśyate /
RRSṬīkā zu RRS, 11, 87.2, 6.1 kṣiptaṃ jale bhavet kāṣṭhaṃ śilābhūtaṃ ca dṛśyate /
RRSṬīkā zu RRS, 11, 88.2, 2.0 ādau ṣaḍguṇenābhrakajāraṇenāgnisahaḥ pārado maṇijīrṇaḥ pātanāyantreṇotthāpitaḥ sa druto bhavati //
RRSṬīkā zu RRS, 11, 88.2, 3.0 sa ca kevalastīkṣṇalohayukto vā dhmātaḥ san guṭikākṛtiścāgnāvakṣayaśca bhavati //
RRSṬīkā zu RRS, 11, 88.2, 5.0 ayaṃ mukhe dhṛtaścet puruṣasyākāśagāmitvaśastrāgnyabhedyatvasāyujyasārūpyādimuktikaro bhavet //
RRSṬīkā zu RRS, 13, 81.2, 3.0 kadalīdalasthāne snigdhe lohapatre vinikṣiptā cellohaparpaṭikā bhavet //
RRSṬīkā zu RRS, 13, 81.2, 4.0 athavā tāmrapatre snigdhe vinikṣiptā tāmraparpaṭikā bhavet //
Rasasaṃketakalikā
RSK, 1, 4.1 paścimāyāṃ vimuktaṃ tat sūto'bhūt sarvakāryakṛt /
RSK, 1, 10.2 kālāṃśairmarditaḥ sūto bhavecchuddho dinaikataḥ //
RSK, 1, 12.2 hiṅgulād uddhṛtaḥ sūto bhavedvā doṣavarjitaḥ //
RSK, 1, 14.2 kuṭṭanāt kuṭṭanāt piṣṭaṃ bhavedvā tāmrapātragam //
RSK, 1, 18.2 jalaukā pakvabandhaḥ syādbhasma bhasmanibho bhavet //
RSK, 1, 29.1 talabhasma bhavedyogavāhi syāt sarvarogahṛt /
RSK, 1, 31.1 raktavarṇaṃ bhavedbhasma dāḍimīkusumopamam /
RSK, 1, 32.1 kācakūpyāṃ caturyāmaṃ pakvaḥ pīto bhavedrasaḥ /
RSK, 1, 33.1 kṛṣṇavarṇaṃ bhavedbhasma devānāmapi durlabham /
RSK, 1, 34.1 śyāmavarṇaṃ bhavedbhasma valīpalitanāśanam /
RSK, 2, 36.2 pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat //
RSK, 2, 43.2 trisaptadhātape śoṣyaṃ peṣyaṃ vāritaraṃ bhavet //
RSK, 2, 44.2 gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat //
RSK, 2, 45.2 triṃśaddināni gharme tu tato vāritaraṃ bhavet //
RSK, 2, 47.2 sitā lohamitā tāmre pakvaṃ cāmṛtavadbhavet //
RSK, 2, 63.2 mṛdvagninā pacellohe cāmṛtīkaraṇaṃ bhavet //
RSK, 4, 58.2 ghṛtamalpaṃ pradātavyaṃ śvitrakuṣṭhī varo bhavet //
RSK, 4, 81.1 jambīrakena saṃmardyaṃ bhavedagnikumārakaḥ /
RSK, 4, 92.2 pakvaḥ suśītalo grāhyo haragaurīraso bhavet //
Rasataraṅgiṇī
RTar, 2, 43.2 aparasya ca lohasya bhavecca parisādhanam //
RTar, 2, 74.4 bhavatu vibudhakaṇṭhālambinī sā nitāntam //
RTar, 3, 4.2 ācchādakaṃ bhaved yattu pidhānaṃ tadihocyate //
RTar, 3, 33.1 bhavedyataḥ puṭādeva doṣahānirguṇodayaḥ /
RTar, 3, 34.2 bhavedvāritaratvaṃ ca puṭapākastataḥ smṛtaḥ //
RTar, 3, 40.2 puṭanamiha bhaved yacchāṇapūrṇe 'rdhe bhāge gajapuṭam iha tantre bhāṣitaṃ tad rasajñaiḥ //
RTar, 4, 6.2 aṅguladvayamitoṣṭhasaṃyutā pātane bhavati nimnagā ghaṭī //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 4.0 kena krameṇaivaṃvidhā babhūvetyāha gāḍhetyādi //
RSaṃjīv zu AmaruŚ, 36.2, 14.2 vastuni yatraikasminnanekaviṣayastu bhavati saṃdehaḥ /
Rasārṇavakalpa
RAK, 1, 65.2 sūkṣmavastragalitā sutālake miśrake bhavati niścalo rasaḥ //
RAK, 1, 79.2 gandhake samajīrṇe'smin śatavedhī bhavedrasaḥ //
RAK, 1, 82.2 taṃ tāraṃ bhāvayetsūtaṃ tatsūtaṃ bandhanaṃ bhavet //
RAK, 1, 83.1 lepamātreṇa tenaiva catuḥṣaṣṭitamo bhavet /
RAK, 1, 83.2 śulvaṃ tu dāpayettārais tattāraṃ kāñcanaṃ bhavet //
RAK, 1, 94.2 ardhamāsaprayogena pratyakṣo'yaṃ bhavetpriye //
RAK, 1, 95.1 tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam /
RAK, 1, 95.2 māsamātraprayogena pannagaḥ kāñcanaṃ bhavet //
RAK, 1, 102.1 mahauṣadhyā rasenaiva mṛtānāṃ jīvanaṃ bhavet /
RAK, 1, 140.2 divyauṣadhyā ca yaddevi rasendro mūrchito bhavet /
RAK, 1, 146.1 bhakṣitas tolakaikena sparśavedhī bhavennaraḥ /
RAK, 1, 147.2 prajāpatisamo bhūtvā kṣaṇādbadhnāti sūtakam //
RAK, 1, 149.1 jārayedvālukāyantre sthiraṃ bhavati tatkṣaṇāt /
RAK, 1, 157.1 tadrasaṃ bhakṣayetprātaḥ ṣaṇmāsādamaro bhavet /
RAK, 1, 160.2 ṣaṇmāsasya prayogena vajradeho bhavennaraḥ //
RAK, 1, 163.1 mriyate nātra sandeho lakṣavedhī bhavedrasaḥ /
RAK, 1, 164.2 śulvapatraṃ viliptaṃ tu bhaveddhemapuṭatrayam //
RAK, 1, 166.2 ekameva bhavennālaṃ tasya romaṃ ca veṣṭitam //
RAK, 1, 167.1 tasyāgre ca bhavetpuṣpaṃ śukatuṇḍasya sannibham /
RAK, 1, 172.2 patralepapramāṇaṃ tu candrārkaḥ kāñcanaṃ bhavet //
RAK, 1, 176.1 ṣaṇmāse ca vyatikrānte tatsarvaṃ kāñcanaṃ bhavet /
RAK, 1, 177.1 dagdhārohāṃ pravakṣyāmi rasabandhakarīṃ bhavet /
RAK, 1, 186.2 dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt //
RAK, 1, 189.2 patralepapramāṇaṃ tu candrārkaḥ kāñcanaṃ bhavet //
RAK, 1, 195.2 toyamadhye vinikṣipya guṭikā sā ca tadbhavet //
RAK, 1, 202.2 lepayettārapatrāṇi dhmātaṃ bhavati kāñcanam //
RAK, 1, 205.2 devadālīrasairbhāvyaṃ vaṅgaṃ stambhayate kṣaṇāt //
RAK, 1, 267.2 takrasārasamaṃ kṣīraṃ gomūtraṃ dviguṇaṃ bhavet //
RAK, 1, 274.2 bhavetsūryasamaṃ tejaḥ sa bhavettu sadāśivaḥ //
RAK, 1, 274.2 bhavetsūryasamaṃ tejaḥ sa bhavettu sadāśivaḥ //
RAK, 1, 282.1 nirdahet puṭapākena nirbījaṃ kāñcanaṃ bhavet /
RAK, 1, 283.1 brahmatvaṃ jāyate tasya śarīraṃ nūtanaṃ bhavet /
RAK, 1, 283.2 ṣaṇmāsena tu nirdehasiddhir bhavati nānyathā //
RAK, 1, 316.2 navanāgabalaṃ dhatte sarvajño vijayī bhavet //
RAK, 1, 321.2 kṣīrāśīś ca bhavennityaṃ vātātapavivarjitaḥ //
RAK, 1, 322.2 anenaiva vidhānena sādhakaḥ siddhibhāg bhavet //
RAK, 1, 327.2 gandhaka iti samākhyātaḥ nāmnā loke babhūva ha //
RAK, 1, 353.2 ṣaṇmāsātpalitaṃ hanti kāmarūpo bhavennaraḥ //
RAK, 1, 355.2 sarvavyādhivinirmukto dṛḍhakāyo bhavennaraḥ //
RAK, 1, 366.2 nirbījaṃ tu samākhyātaṃ hemaṃ bhavati śobhanam //
RAK, 1, 372.2 karīṣāgnau tato dhmātvā yāvattāmradravaṃ bhavet //
RAK, 1, 373.1 tat tāmraṃ ca bhavetpītamaṣṭavarṇaṃ na saṃśayaḥ /
RAK, 1, 381.2 navanāgabalo bhūtvā jīvedācandratārakam //
RAK, 1, 384.1 prathame saptake pūrṇe etadbhavati lakṣaṇam /
RAK, 1, 393.1 naṣṭapiṣṭaṃ bhavedyāvattāvatkhalve caturdine /
RAK, 1, 394.2 narendra surayā siktaṃ tāraṃ bhavati śobhanam //
RAK, 1, 399.2 dhānyarāśau vinikṣipya māsenāgnisaho bhavet //
RAK, 1, 404.1 naṣṭapiṣṭaṃ bhavettāvadyāvatsvedyaṃ dinatrayam /
RAK, 1, 412.1 tadbhāvyaṃ puṭapākena kāñcanaṃ doṣavarjitam /
RAK, 1, 416.2 ekanālā bhavetsā tu varṇena vaṃśanālikā //
RAK, 1, 417.1 tasyāḥ puṣpaṃ bhavedraktaṃ śukatuṇḍanibhaprabham /
RAK, 1, 423.0 mārkaṇḍaṃ iva dīrghāyuḥ satyaṃ saubhāgyavān bhavet //
RAK, 1, 425.2 kharadāhaṃ kṛte caiva hemaṃ bhavati śobhanam //
RAK, 1, 432.1 pibenmadhughṛtair yuktamasaṃjño bhavati kṣaṇāt /
RAK, 1, 438.3 tasyāḥ pūrvottare caiva dhanvantarī guhā bhavet //
RAK, 1, 440.2 tadrasāt sindūravarṇo hasto bhavati niścitam //
RAK, 1, 443.1 divyauṣadhīprabhāvena kanakaṃ śobhanaṃ bhavet /
RAK, 1, 450.2 kṛṣṇanālā bhavetsā tu patraistāmbūlasannibhā //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.8 tad yathā mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena avalokiteśvareṇa ca mahāsthāmaprāptena ca sarvārthanāmnā ca nityodyuktena ca anikṣiptadhureṇa ca ratnapāṇinā ca bhaiṣajyarājena ca bhaiṣajyasamudgatena ca vyūharājena ca pradānaśūreṇa ca ratnacandreṇa ca ratnaprabheṇa ca pūrṇacandreṇa ca mahāvikrāmiṇā ca anantavikrāmiṇā ca trailokyavikrāmiṇā ca mahāpratibhānena ca satatasamitābhiyuktena ca dharaṇīdhareṇa ca akṣayamatinā ca padmaśriyā ca nakṣatrarājena ca maitreyeṇa ca bodhisattvena mahāsattvena siṃhena ca bodhisattvena mahāsattvena /
SDhPS, 1, 10.1 tena khalu punaḥ samayena bhagavāṃścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito 'rcito 'pacāyito mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthito 'niñjaprāptena ca cittena //
SDhPS, 1, 12.1 sarvāvacca buddhakṣetraṃ ṣaḍvikāraṃ prakampitamabhūccalitaṃ saṃpracalitaṃ vedhitaṃ saṃpravedhitaṃ kṣubhitaṃ samprakṣubhitam //
SDhPS, 1, 13.1 tena khalu punaḥ samayena tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ rājānaśca maṇḍalino balacakravartinaś caturdvīpakacakravartinaśca //
SDhPS, 1, 25.1 atha khalu maitreyasya bodhisattvasya mahāsattvasyaitad abhūn mahānimittaṃ prātihāryaṃ batedaṃ tathāgatena kṛtam //
SDhPS, 1, 26.1 ko nvatra heturbhaviṣyati kiṃ kāraṇaṃ yadbhagavatā idamevaṃrūpaṃ mahānimittaṃ prātihāryaṃ kṛtaṃ bhagavāṃśca samādhiṃ samāpannaḥ //
SDhPS, 1, 28.2 tasyaitadabhūd ayaṃ mañjuśrīḥ kumārabhūtaḥ pūrvajinakṛtādhikāro 'varopitakuśalamūlo bahubuddhaparyupāsitaḥ //
SDhPS, 1, 28.2 tasyaitadabhūd ayaṃ mañjuśrīḥ kumārabhūtaḥ pūrvajinakṛtādhikāro 'varopitakuśalamūlo bahubuddhaparyupāsitaḥ //
SDhPS, 1, 29.1 dṛṣṭapūrvāṇi ca anena mañjuśriyā kumārabhūtena pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃrūpāṇi nimittāni bhaviṣyanty anubhūtapūrvāṇi ca mahādharmasāṃkathyāni //
SDhPS, 1, 29.1 dṛṣṭapūrvāṇi ca anena mañjuśriyā kumārabhūtena pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃrūpāṇi nimittāni bhaviṣyanty anubhūtapūrvāṇi ca mahādharmasāṃkathyāni //
SDhPS, 1, 30.1 yannvahaṃ mañjuśriyaṃ kumārabhūtametamarthaṃ paripṛccheyam //
SDhPS, 1, 31.1 tāsāṃ catasṛṇāṃ parṣadāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ bahūnāṃ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇām imamevaṃrūpaṃ bhagavato mahānimittaṃ prātihāryāvabhāsaṃ dṛṣṭvā āścaryaprāptānām adbhutaprāptānāṃ kautūhalaprāptānām etadabhavat kiṃ nu khalu vayamimamevaṃrūpaṃ bhagavato maharddhiprātihāryāvabhāsaṃ kṛtaṃ paripṛcchema //
SDhPS, 1, 32.1 atha khalu maitreyo bodhisattvo mahāsattvastasminneva kṣaṇalavamuhūrte tāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ mañjuśriyaṃ kumārabhūtametadavocat /
SDhPS, 1, 33.1 atha khalu maitreyo bodhisattvo mahāsattvo mañjuśriyaṃ kumārabhūtam ābhirgāthābhiradhyabhāṣata //
SDhPS, 1, 37.2 avabhāsayī ekakṣaṇena sarve suvarṇavarṇā iva bhonti kṣetrāḥ //
SDhPS, 1, 90.1 atha khalu mañjuśrīḥ kumārabhūto maitreyaṃ bodhisattvaṃ mahāsattvaṃ taṃ ca sarvāvantaṃ bodhisattvagaṇamāmantrayate sma mahādharmaśravaṇasāṃkathyamidaṃ kulaputrāstathāgatasya kartumabhiprāyaḥ /
SDhPS, 1, 91.1 yathā mama kulaputrāḥ pratibhāti yathā ca mayā pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmidamevaṃrūpaṃ pūrvanimittaṃ dṛṣṭamabhūt teṣāmapi pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃ raśmipramocanāvabhāso 'bhūt //
SDhPS, 1, 91.1 yathā mama kulaputrāḥ pratibhāti yathā ca mayā pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmidamevaṃrūpaṃ pūrvanimittaṃ dṛṣṭamabhūt teṣāmapi pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃ raśmipramocanāvabhāso 'bhūt //
SDhPS, 1, 100.1 iti hi ajita etena paraṃparodāhāreṇa candrasūryapradīpanāmakānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām ekanāmadheyānām ekakulagotrāṇāṃ yad idaṃ bharadvājasagotrāṇāṃ viṃśatitathāgatasahasrāṇyabhūvan //
SDhPS, 1, 101.1 tatra ajita teṣāṃ viṃśatitathāgatasahasrāṇāṃ pūrvakaṃ tathāgatamupādāya yāvat paścimakastathāgataḥ so 'pi candrasūryapradīpanāmadheya eva tathāgato 'bhūdarhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 1, 106.1 tasya khalu punarajita bhagavataścandrasūryapradīpasya tathāgatasyārhataḥ samyaksaṃbuddhasya pūrvaṃ kumārabhūtasyānabhiniṣkrāntagṛhāvāsasya aṣṭau putrā abhūvan //
SDhPS, 1, 106.1 tasya khalu punarajita bhagavataścandrasūryapradīpasya tathāgatasyārhataḥ samyaksaṃbuddhasya pūrvaṃ kumārabhūtasyānabhiniṣkrāntagṛhāvāsasya aṣṭau putrā abhūvan //
SDhPS, 1, 107.1 tadyathā matiśca nāma rājakumāro 'bhūt //
SDhPS, 1, 108.1 sumatiśca nāma rājakumāro 'bhūt //
SDhPS, 1, 109.1 anantamatiśca nāma ratnamatiśca nāma viśeṣamatiśca nāma vimatisamudghāṭī ca nāma ghoṣamatiśca nāma dharmamatiśca nāma rājakumāro 'bhūt //
SDhPS, 1, 110.1 teṣāṃ khalu punarajita aṣṭānāṃ rājakumārāṇāṃ tasya bhagavataścandrasūryapradīpasya tathāgatasya putrāṇāṃ vipularddhirabhūt //
SDhPS, 1, 111.1 ekaikasya catvāro mahādvīpāḥ paribhogo 'bhūt //
SDhPS, 1, 114.1 sarve ca anuttarāṃ samyaksaṃbodhimabhisaṃprasthitā dharmabhāṇakāścābhuvan //
SDhPS, 1, 115.1 sadā ca brahmacāriṇo bahubuddhaśatasahasrāvaropitakuśalamūlāśca te rājakumārā abhuvan //
SDhPS, 1, 116.1 tena khalu punarajita samayena sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddho mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṃnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthitena aniñjamānena cittena //
SDhPS, 1, 118.1 taṃ bhagavantaṃ saparṣadamabhyavākirat sarvāvacca tad buddhakṣetraṃ ṣaḍvikāraṃ prakampitamabhūt calitaṃ saṃpracalitaṃ vedhitaṃ saṃpravedhitaṃ kṣubhitaṃ samprakṣubhitam //
SDhPS, 1, 119.1 tena khalu punarajita samayena tena kālena ye tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca te sarve saparivārāstaṃ bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ //
SDhPS, 1, 123.1 tena khalu punarajita samayena tasya bhagavato viṃśatibodhisattvakoṭyaḥ samanubaddhā abhuvan //
SDhPS, 1, 124.1 ye tasyāṃ parṣadi dharmaśravaṇikāḥ te āścaryaprāptā abhūvan adbhutaprāptā audbilyaprāptāḥ kautūhalasamutpannā etena mahāraśmyavabhāsenāvabhāsitaṃ lokaṃ dṛṣṭvā //
SDhPS, 1, 125.1 tena khalu punarajita samayena tasya bhagavataḥ śāsane varaprabho nāma bodhisattvo 'bhūt //
SDhPS, 1, 126.1 tasyāṣṭau śatānyantevāsināmabhūvan //
SDhPS, 1, 130.1 na ca tasyāṃ parṣadi ekasattvasyāpi kāyaklamatho 'bhūt na ca cittaklamathaḥ //
SDhPS, 1, 133.1 vimalanetro nāma tathāgato 'rhan samyaksaṃbuddho bhaviṣyati //
SDhPS, 1, 137.1 tatra ajita ye tasya bhagavato 'ṣṭau putrā abhūvan matipramukhāḥ te tasyaiva varaprabhasya bodhisattvasyāntevāsino 'bhūvan //
SDhPS, 1, 137.1 tatra ajita ye tasya bhagavato 'ṣṭau putrā abhūvan matipramukhāḥ te tasyaiva varaprabhasya bodhisattvasyāntevāsino 'bhūvan //
SDhPS, 1, 138.1 te tenaiva paripācitā abhūvannanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 1, 141.1 paścimakaśca teṣāṃ dīpaṃkaro 'bhūttathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 1, 142.1 teṣāṃ ca aṣṭānāmantevāsiśatānāmeko bodhisattvo 'dhimātraṃ lābhaguruko 'bhūt satkāraguruko jñātaguruko yaśaskāmaḥ //
SDhPS, 1, 144.1 tasya yaśaskāma ityeva saṃjñābhūt //
SDhPS, 1, 145.1 tenāpi tena kuśalamūlena bahūni buddhakoṭīnayutaśatasahasrāṇyārāgitānyabhūvan //
SDhPS, 1, 147.2 anyaḥ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo 'bhūddharmabhāṇakaḥ //
SDhPS, 1, 149.2 ahaṃ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo 'bhūddharmabhāṇakaḥ //
SDhPS, 1, 150.1 yaścāsau yaśaskāmo nāma bodhisattvo 'bhūt kausīdyaprāptaḥ tvameva ajita sa tena kālena tena samayena yaśaskāmo nāma bodhisattvo 'bhūt kausīdyaprāptaḥ //
SDhPS, 1, 150.1 yaścāsau yaśaskāmo nāma bodhisattvo 'bhūt kausīdyaprāptaḥ tvameva ajita sa tena kālena tena samayena yaśaskāmo nāma bodhisattvo 'bhūt kausīdyaprāptaḥ //
SDhPS, 1, 152.1 atha khalu mañjuśrīḥ kumārabhūta etamevārthaṃ bhūyasyā mātrayā pradarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 2, 9.1 alaṃ śāriputra etāvadeva bhāṣituṃ bhavatu /
SDhPS, 2, 36.1 atha khalu ye tatra parṣatsaṃnipāte mahāśrāvakā ājñātakauṇḍinyapramukhā arhantaḥ kṣīṇāsravā dvādaśa vaśībhūtaśatāni ye cānye śrāvakayānikā bhikṣubhikṣuṇyupāsakopāsikā ye ca pratyekabuddhayānasamprasthitās teṣāṃ sarveṣāmetadabhavat /
SDhPS, 2, 68.1 teṣāṃ tad bhaviṣyati dīrgharātramarthāya hitāya sukhāyeti //
SDhPS, 2, 101.2 ye 'pi tu śāriputra atīte 'dhvanyabhūvan daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 2, 104.1 yairapi śāriputra sattvaisteṣāmatītānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt saddharmaḥ śrutas te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino 'bhūvan //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 106.1 ye 'pi te śāriputra sattvās teṣām anāgatānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt taṃ dharmaṃ śroṣyanti te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti //
SDhPS, 2, 108.1 ye 'pi te śāriputra sattvāsteṣāṃ pratyutpannānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt taṃ dharmaṃ śṛṇvanti te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti //
SDhPS, 2, 111.1 ye 'pi te śāriputra sattvā etarhi mamemaṃ dharmaṃ śṛṇvanti te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti //
SDhPS, 2, 118.2 na hi śāriputra śrāvakāstasmin kāle tasmin samaye parinirvṛte tathāgate eteṣāmevaṃrūpāṇāṃ sūtrāntānāṃ dhārakā vā deśakā vā bhaviṣyanti //
SDhPS, 2, 119.1 anyeṣu punaḥ śāriputra tathāgateṣvarhatsu samyaksaṃbuddheṣu niḥsaṃśayā bhaviṣyanti //
SDhPS, 3, 5.1 evaṃ ca me bhagavaṃstasmin samaye bhavati /
SDhPS, 3, 39.1 mama ca tvaṃ śāriputra dīrgharātram anuśikṣito 'bhūt //
SDhPS, 3, 44.1 api khalu punaḥ śāriputra bhaviṣyasi tvamanāgate 'dhvani aprameyaiḥ kalpair acintyairapramāṇair bahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 44.1 api khalu punaḥ śāriputra bhaviṣyasi tvamanāgate 'dhvani aprameyaiḥ kalpair acintyairapramāṇair bahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 45.1 tena khalu punaḥ śāriputra samayena tasya bhagavataḥ padmaprabhasya tathāgatasya virajaṃ nāma buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ paramasudarśanīyaṃ pariśuddhaṃ ca sphītaṃ ca ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca bahujananārīgaṇākīrṇaṃ ca maruprakīrṇaṃ ca vaiḍūryamayaṃ suvarṇasūtrāṣṭāpadanibaddham //
SDhPS, 3, 46.1 teṣu ca aṣṭāpadeṣu ratnavṛkṣā bhaviṣyanti saptānāṃ ratnānāṃ puṣpaphalaiḥ satatasamitaṃ samarpitāḥ //
SDhPS, 3, 49.1 mahāratnapratimaṇḍitaśca nāma śāriputra sa kalpo bhaviṣyati //
SDhPS, 3, 51.1 te tasmin kāle tasyāṃ virajāyāṃ lokadhātau bahavo bodhisattvā bhaviṣyantyaprameyā asaṃkhyeyā acintyā atulyā amāpyā gaṇanāṃ samatikrāntā anyatra tathāgatagaṇanayā //
SDhPS, 3, 53.1 tena khalu punaḥ śāriputra samayena bodhisattvāstasmin buddhakṣetre yadbhūyasā ratnapadmavikrāmiṇo bhaviṣyanti //
SDhPS, 3, 54.1 anādikarmikāśca te bodhisattvā bhaviṣyanti //
SDhPS, 3, 56.1 bhūyiṣṭhena śāriputra evaṃrūpāṇāṃ bodhisattvānāṃ paripūrṇaṃ tadbuddhakṣetraṃ bhaviṣyati //
SDhPS, 3, 57.1 tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya dvādaśāntarakalpā āyuṣpramāṇaṃ bhaviṣyati sthāpayitvā kumārabhūtatvam //
SDhPS, 3, 57.1 tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya dvādaśāntarakalpā āyuṣpramāṇaṃ bhaviṣyati sthāpayitvā kumārabhūtatvam //
SDhPS, 3, 58.1 teṣāṃ ca sattvānāmaṣṭāntarakalpā āyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 3, 61.1 padmavṛṣabhavikrāmī nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 62.1 tasyāpi śāriputra padmavṛṣabhavikrāmiṇastathāgatasya evaṃrūpameva buddhakṣetraṃ bhaviṣyati //
SDhPS, 3, 91.1 yāni ca imāni bhagavan dvādaśa vaśībhūtaśatāni bhagavatā pūrvaṃ śaikṣabhūmau sthāpitāni evamavavaditāni evamanuśiṣṭānyabhūvan etatparyavasāno me bhikṣavo dharmavinayo yadidaṃ jātijarāvyādhimaraṇaśokasamatikramo nirvāṇasamavasaraṇaḥ //
SDhPS, 3, 93.1 tatsādhu bhagavān bhāṣatāmeṣāṃ bhikṣūṇāṃ kaukṛtyavinodanārthaṃ yathā bhagavannetāścatasraḥ parṣado niṣkāṅkṣā nirvicikitsā bhaveyuḥ //
SDhPS, 3, 99.1 mahaccāsya niveśanaṃ bhaveducchritaṃ ca vistīrṇaṃ ca cirakṛtaṃ ca jīrṇaṃ ca dvayorvā trayāṇāṃ vā caturṇāṃ vā pañcānāṃ vā prāṇiśatānāmāvāsaḥ //
SDhPS, 3, 100.1 ekadvāraṃ ca tanniveśanaṃ bhavet //
SDhPS, 3, 101.1 tṛṇasaṃchannaṃ ca bhavet //
SDhPS, 3, 102.1 vigalitaprāsādaṃ ca bhavet //
SDhPS, 3, 103.1 pūtistambhamūlaṃ ca bhavet //
SDhPS, 3, 104.1 saṃśīrṇakuḍyakaṭalepanaṃ ca bhavet //
SDhPS, 3, 105.1 tacca sahasaiva mahatāgniskandhena sarvapārśveṣu sarvāvantaṃ niveśanaṃ pradīptaṃ bhavet //
SDhPS, 3, 108.1 atha khalu śāriputra sa puruṣastaṃ svakaṃ niveśanaṃ mahatāgniskandhena samantāt samprajvalitaṃ dṛṣṭvā bhītastrasta udvignacitto bhaved evaṃ cānuvicintayet /
SDhPS, 3, 110.1 sa ca śāriputra puruṣo balavān bhaved bāhubalikaḥ //
SDhPS, 3, 127.1 sa ca puruṣasteṣāṃ kumārakāṇāmāśayajño bhaved adhimuktiṃ ca vijānīyāt //
SDhPS, 3, 128.1 teṣāṃ ca kumārakāṇāmanekavidhānyanekāni krīḍanakāni bhaveyurvividhāni ca ramaṇīyakānīṣṭāni kāntāni priyāṇi manaāpāni tāni ca durlabhāni bhaveyuḥ //
SDhPS, 3, 128.1 teṣāṃ ca kumārakāṇāmanekavidhānyanekāni krīḍanakāni bhaveyurvividhāni ca ramaṇīyakānīṣṭāni kāntāni priyāṇi manaāpāni tāni ca durlabhāni bhaveyuḥ //
SDhPS, 3, 134.1 ahaṃ vo yasya yasya yenārtho yena prayojanaṃ bhaviṣyati tasmai tasmai tatpradāsyāmi //
SDhPS, 3, 137.1 atha sa puruṣaḥ kṣemasvastinā tān kumārakān nirgatān dṛṣṭvā abhayaprāptāniti viditvā ākāśe grāmacatvare upaviṣṭaḥ prītiprāmodyajāto nirupādāno vigatanīvaraṇo 'bhayaprāpto bhavet //
SDhPS, 3, 142.2 tathā hi śāriputra sa puruṣa āḍhyaśca bhavenmahādhanaśca prabhūtakoṣṭhāgāraśca //
SDhPS, 3, 149.1 te ca dārakāstasmin samaye teṣu mahāyāneṣvabhiruhya āścaryādbhutaprāptā bhaveyuḥ //
SDhPS, 3, 152.1 anenaiva tāvad bhagavan kāraṇena sa puruṣo na mṛṣāvādī bhaved yattena puruṣeṇopāyakauśalyena te dārakāstasmādādīptād gṛhānniṣkāsitā jīvitena ca abhicchāditāḥ //
SDhPS, 3, 153.2 ātmabhāvapratilambhenaiva bhagavan sarvakrīḍanakāni labdhāni bhavanti //
SDhPS, 3, 154.1 yadyapi tāvad bhagavan sa puruṣasteṣāṃ kumārakāṇāmekarathamapi na dadyāt tathāpi tāvad bhagavan sa puruṣo na mṛṣāvādī bhavet //
SDhPS, 3, 156.1 anenāpi bhagavan paryāyeṇa tasya puruṣasya na mṛṣāvādo bhavet //
SDhPS, 3, 188.1 mahatā ca sukhasaumanasyena samanvāgatā bhaviṣyatha //
SDhPS, 3, 189.1 tatra śāriputra ye sattvāḥ paṇḍitajātīyā bhavanti te tathāgatasya lokapitur abhiśraddadhanti //
SDhPS, 3, 204.1 ye cāpi te śāriputra sattvāstraidhātukāt parimuktā bhavanti teṣāṃ tathāgato dhyānavimokṣasamādhisamāpattīr āryāṇi paramasukhāni krīḍanakāni ramaṇīyakāni dadāti sarvāṇyetānyekavarṇāni //
SDhPS, 3, 205.0 tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhaved yena trīṇi yānānyupadarśayitvā teṣāṃ kumārakāṇāmekameva mahāyānaṃ sarveṣāṃ dattaṃ saptaratnamayaṃ sarvālaṃkāravibhūṣitam ekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṃ bhavet //
SDhPS, 3, 205.0 tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhaved yena trīṇi yānānyupadarśayitvā teṣāṃ kumārakāṇāmekameva mahāyānaṃ sarveṣāṃ dattaṃ saptaratnamayaṃ sarvālaṃkāravibhūṣitam ekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṃ bhavet //
SDhPS, 3, 206.1 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddho na mṛṣāvādī bhavati yena pūrvamupāyakauśalyena trīṇi yānānyupadarśayitvā paścānmahāyānenaiva sattvān parinirvāpayati //
SDhPS, 4, 3.1 yadāpi bhagavān dharmaṃ deśayati ciraṃ niṣaṇṇaśca bhagavān bhavati vayaṃ ca tasyāṃ dharmadeśanāyāṃ pratyupasthitā bhavāmas tadāpyasmākaṃ bhagavan ciraṃ niṣaṇṇānāṃ bhagavantaṃ ciraṃ paryupāsitānāmaṅgapratyaṅgāni duḥkhanti saṃdhivisaṃdhayaśca duḥkhanti /
SDhPS, 4, 3.1 yadāpi bhagavān dharmaṃ deśayati ciraṃ niṣaṇṇaśca bhagavān bhavati vayaṃ ca tasyāṃ dharmadeśanāyāṃ pratyupasthitā bhavāmas tadāpyasmākaṃ bhagavan ciraṃ niṣaṇṇānāṃ bhagavantaṃ ciraṃ paryupāsitānāmaṅgapratyaṅgāni duḥkhanti saṃdhivisaṃdhayaśca duḥkhanti /
SDhPS, 4, 6.1 tato bhagavan asmābhirapyanye bodhisattvā avavaditā abhūvannanuttarāyāṃ samyaksaṃbodhāv anuśiṣṭāśca //
SDhPS, 4, 7.1 na ca bhagavaṃstatrāsmābhirekamapi spṛhācittamutpāditamabhūt //
SDhPS, 4, 8.1 te vayaṃ bhagavannetarhi bhagavato 'ntikācchrāvakāṇāmapi vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhavatīti śrutvā āścaryādbhutaprāptā mahālābhaprāptāḥ smaḥ //
SDhPS, 4, 16.1 atha sa bhagavan mahān puruṣo bhavet //
SDhPS, 4, 20.1 bahudhanadhānyahiraṇyakośakoṣṭhāgāraśca bhavet //
SDhPS, 4, 21.1 bahusuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatasamanvāgataśca bhavet //
SDhPS, 4, 22.1 bahudāsīdāsakarmakarapauruṣeyaśca bhavet //
SDhPS, 4, 23.1 bahuhastyaśvarathagaveḍakasamanvāgataśca bhavet //
SDhPS, 4, 24.1 mahāparivāraśca bhavet //
SDhPS, 4, 26.1 āyogaprayogakṛṣivaṇijyaprabhūtaśca bhavet //
SDhPS, 4, 27.1 atha khalu bhagavan sa daridrapuruṣa āhāracīvaraparyeṣṭihetor grāmanagaranigamajanapadarāṣṭrarājadhānīṣu paryaṭamāno 'nupūrveṇa yatrāsau puruṣo bahudhanahiraṇyasuvarṇakośakoṣṭhāgāras tasyaiva pitā vasati tannagaramanuprāpto bhavet //
SDhPS, 4, 32.1 mā haiva mama kālakriyā bhavet //
SDhPS, 4, 34.2 aho nāmāhaṃ nirvṛtiprāpto bhaveyaṃ yadi me sa putra imaṃ dhanaskandhaṃ paribhuñjīta //
SDhPS, 4, 45.1 dṛṣṭvā ca punastuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto bhavet /
SDhPS, 4, 54.2 mā tāvadahaṃ vadhyo daṇḍyo bhaveyam //
SDhPS, 4, 57.1 āsanne cāsya sa pitā bhavet //
SDhPS, 4, 69.1 atha khalu sa daridrapuruṣa idaṃ vacanaṃ śrutvā āścaryādbhutaprāpto bhavet //
SDhPS, 4, 72.2 gacchatāṃ bhavantau yo 'sau puruṣa ihāgato 'bhūt taṃ yuvāṃ dviguṇayā divasamudrayā ātmavacanenaiva bharayitveha mama niveśane karma kārāpayethām //
SDhPS, 4, 78.1 dṛṣṭvā ca punarāścaryaprāpto bhavet //
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena //
SDhPS, 4, 89.1 nirvṛtastvaṃ bhoḥ puruṣa bhava //
SDhPS, 4, 95.1 yādṛśo me putra aurasas tādṛśastvaṃ mama adyāgreṇa bhavasi //
SDhPS, 4, 99.1 atha viṃśatervarṣāṇāmatyayena sa daridrapuruṣastasya gṛhapaterniveśane viśrabdho bhavenniṣkramaṇapraveśe tatraiva ca kaṭapalikuñcikāyāṃ vāsaṃ kalpayet //
SDhPS, 4, 100.1 atha khalu bhagavaṃstasya gṛhapaterglānyaṃ pratyupasthitaṃ bhavet //
SDhPS, 4, 105.1 icchāmyetaṃ yasya dātavyaṃ yataśca grahītavyaṃ yacca nidhātavyaṃ bhavet /
SDhPS, 4, 109.1 ātmanā ca tato niḥspṛho bhavet //
SDhPS, 4, 121.1 atha khalu bhagavan sa daridrapuruṣastasmin samaye imamevaṃrūpaṃ ghoṣaṃ śrutvā āścaryādbhutaprāpto bhavet //
SDhPS, 4, 125.1 vayaṃ ca bhagavaṃstisṛbhirduḥkhatābhiḥ saṃpīḍitā abhūma //
SDhPS, 4, 131.1 tena ca vayaṃ bhagavan nirvāṇena pratilabdhena tuṣṭā bhavāmaḥ //
SDhPS, 4, 133.2 yo 'yaṃ tathāgatasya jñānakośa eṣa eva yuṣmākaṃ bhaviṣyatīti //
SDhPS, 4, 141.2 yathā vayaṃ bhagavato bhūtāḥ putrā bhagavāṃścāsmākaṃ smārayati tathāgatajñānadāyādān //
SDhPS, 4, 142.2 yathāpi nāma vayaṃ tathāgatasya bhūtāḥ putrāḥ ity api tu khalu punarhīnādhimuktāḥ //
SDhPS, 5, 2.1 sādhu khalu punaryuṣmākaṃ kāśyapa yadyūyaṃ tathāgatasya bhūtān guṇavarṇān bhāṣadhve //
SDhPS, 5, 3.1 ete ca kāśyapa tathāgatasya bhūtā guṇāḥ //
SDhPS, 5, 6.1 yaṃ ca kāśyapa tathāgato dharmaṃ yatropanikṣipati sa tathaiva bhavati //
SDhPS, 5, 22.1 ahamimaṃ ca lokaṃ paraṃ ca lokaṃ samyak prajñayā yathābhūtaṃ prajānāmi sarvajñaḥ sarvadarśī //
SDhPS, 5, 27.1 yayā kathayā te sattvāḥ dṛṣṭa eva dharme sukhitā bhavanti kālaṃ ca kṛtvā sugatīṣūpapadyante yatra prabhūtāṃśca kāmān paribhuñjante dharmaṃ ca śṛṇvanti //
SDhPS, 5, 28.1 śrutvā ca taṃ dharmaṃ vigatanīvaraṇā bhavanti //
SDhPS, 5, 93.1 tatra kānicid guḍabhājanāni bhavanti kānicid ghṛtabhājanāni kānicid dadhikṣīrabhājanāni kānicid hīnānyaśucibhājanāni bhavanti na ca mṛttikāyā nānātvam atha ca dravyaprakṣepamātreṇa bhājanānāṃ nānātvaṃ prajñāyate //
SDhPS, 5, 93.1 tatra kānicid guḍabhājanāni bhavanti kānicid ghṛtabhājanāni kānicid dadhikṣīrabhājanāni kānicid hīnānyaśucibhājanāni bhavanti na ca mṛttikāyā nānātvam atha ca dravyaprakṣepamātreṇa bhājanānāṃ nānātvaṃ prajñāyate //
SDhPS, 5, 123.1 tena ca samayena pañcābhijñā ṛṣayo bhaveyur divyacakṣurdivyaśrotraparacittajñānapūrvanivāsānusmṛtijñānarddhivimokṣakriyākuśalāḥ /
SDhPS, 5, 142.1 pūrvaṃ cāhamalpaprajño 'lpapratisaṃvedī andhabhūto 'smyāsīt //
SDhPS, 5, 147.1 avidyāndhāśca saṃskārānupavicinvati saṃskārapratyayaṃ ca nāmarūpaṃ yāvadevamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati //
SDhPS, 5, 161.1 avidyānirodhāt saṃskāranirodho yāvadevamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati //
SDhPS, 5, 170.1 sa utpannabodhicitto na saṃsārasthito na nirvāṇaprāpto bhavati //
SDhPS, 5, 177.2 bhavanti bhājanā tasya guḍakṣīradhṛtāmbhasām //
SDhPS, 5, 178.1 aśuceḥ kānicittatra dadhno 'nyāni bhavanti tu /
SDhPS, 5, 188.2 evaṃ cāsya bhavetpūrvajñānāttadudāhṛtam //
SDhPS, 5, 193.2 bhavatyevaṃ mayā prāptaṃ nirvāṇamamalaṃ śivam //
SDhPS, 5, 195.2 kathayanti ca mūḍho 'si mā te 'bhūjjñānavānaham //
SDhPS, 5, 196.1 abhyantarāvasthitastvaṃ yadā bhavasi koṣṭhake /
SDhPS, 6, 3.1 sa paścime samucchraye avabhāsaprāptāyāṃ lokadhātau mahāvyūhe kalpe raśmiprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 4.1 dvādaśa cāsyāntarakalpānāyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 6, 7.1 taccāsya buddhakṣetraṃ śuddhaṃ bhaviṣyati śuci apagatapāṣāṇaśarkarakaṭhalyam apagataśvabhraprapātam apagatasyandanikāgūthoḍigallaṃ samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ vaiḍūryamayaṃ ratnavṛkṣapratimaṇḍitaṃ suvarṇasūtrāṣṭāpadanibaddhaṃ puṣpābhikīrṇam //
SDhPS, 6, 9.1 aprameyāṇi ca tatra śrāvakakoṭīnayutaśatasahasrāṇi bhaviṣyanti //
SDhPS, 6, 11.1 bhaviṣyanti tatra khalu punarmāraśca māraparṣadaśca //
SDhPS, 6, 12.1 api tu khalu punastatra lokadhātau tasyaiva bhagavato raśmiprabhāsasya tathāgatasya śāsane saddharmaparigrahāyābhiyuktā bhaviṣyanti //
SDhPS, 6, 34.1 evaṃrūpāṃścādhikārān kṛtvā paścime samucchraye śaśiketurnāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 35.1 ratnasaṃbhavaṃ ca nāmāsya tad buddhakṣetraṃ bhaviṣyati //
SDhPS, 6, 36.1 ratnāvabhāsaśca nāma sa kalpo bhaviṣyati //
SDhPS, 6, 37.1 samaṃ ca tad buddhakṣetraṃ bhaviṣyati ramaṇīyaṃ sphaṭikamayaṃ ratnavṛkṣavicitritamapagataśvabhraprapātamapagatagūtholigallaṃ manojñaṃ puṣpābhikīrṇam //
SDhPS, 6, 39.1 bahavaścāsya śrāvakā bhaviṣyantyaparimāṇā yeṣāṃ na śakyaṃ gaṇanayā paryanto 'dhigantum //
SDhPS, 6, 40.1 bahūni cātra bodhisattvakoṭīnayutaśatasahasrāṇi bhaviṣyanti //
SDhPS, 6, 41.1 tasya ca bhagavato dvādaśāntarakalpān āyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 6, 46.2 sthaviraḥ subhūtirmama śrāvako 'yaṃ bhaviṣyate buddha anāgate 'dhvani //
SDhPS, 6, 60.1 sa paścime samucchraye paścime ātmabhāvapratilambhe jāmbūnadaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 61.1 pariśuddhaṃ cāsya buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ suvarṇasūtrāchoḍitaṃ puṣpasaṃstarasaṃstṛtam apagatanirayatiryagyoniyamalokāsurakāyaṃ bahunaradevapratipūrṇaṃ bahuśrāvakaśatasahasropaśobhitaṃ bahubodhisattvaśatasahasrālaṃkṛtam //
SDhPS, 6, 62.1 dvādaśa cāsya antarakalpānāyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 6, 78.1 paścime ca ātmabhāvapratilambhe tamālapatracandanagandho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 79.1 manobhirāmaṃ ca nāmāsya tadbuddhakṣetraṃ bhaviṣyati //
SDhPS, 6, 80.1 ratiprapūrṇaśca nāma sa kalpo bhaviṣyati //
SDhPS, 6, 81.1 pariśuddhaṃ cāsya tadbuddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ sudarśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ muktakusumābhikīrṇaṃ bahunaradevapratipūrṇamṛṣiśatasahasraniṣevitaṃ yaduta śrāvakaiśca bodhisattvaiśca //
SDhPS, 6, 82.1 caturviṃśatiṃ cāsya antarakalpānāyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 7, 1.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asaṃkhyeyaiḥ kalpair asaṃkhyeyatarair vipulairaprameyair acintyair aparimitair apramāṇaistataḥ pareṇa paratareṇa yadāsīt /
SDhPS, 7, 2.0 kiyaccirotpannaḥ sa bhikṣavastathāgato 'bhūt //
SDhPS, 7, 13.0 yāvantaḥ kalpāstasya bhagavato mahābhijñājñānābhibhuvas tathāgatasya parinirvṛtasyaitāvān sa kālo 'bhūd evamacintya evamapramāṇaḥ //
SDhPS, 7, 23.0 tasya khalu punarbhikṣavo mahābhijñājñānābhibhuvas tathāgatasyārhataḥ samyaksaṃbuddhasya catuṣpañcāśatkalpakoṭīnayutaśatasahasrāṇyāyuṣpramāṇamabhūt //
SDhPS, 7, 32.1 tasya khalu punarbhikṣavo bhagavato bodhimaṇḍavarāgragatasya devaistrāyastriṃśairmahāsiṃhāsanaṃ prajñaptamabhūd yojanaśatasahasraṃ samucchrayeṇa yatra sa bhagavān niṣadya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ //
SDhPS, 7, 42.1 samanantarābhisaṃbuddhaṃ ca taṃ viditvā ye tasya bhagavataḥ kumārabhūtasya ṣoḍaśa putrā abhūvannaurasā jñānākaro nāma teṣāṃ jyeṣṭho 'bhūt //
SDhPS, 7, 42.1 samanantarābhisaṃbuddhaṃ ca taṃ viditvā ye tasya bhagavataḥ kumārabhūtasya ṣoḍaśa putrā abhūvannaurasā jñānākaro nāma teṣāṃ jyeṣṭho 'bhūt //
SDhPS, 7, 42.1 samanantarābhisaṃbuddhaṃ ca taṃ viditvā ye tasya bhagavataḥ kumārabhūtasya ṣoḍaśa putrā abhūvannaurasā jñānākaro nāma teṣāṃ jyeṣṭho 'bhūt //
SDhPS, 7, 43.1 teṣāṃ ca khalu punarbhikṣavaḥ ṣoḍaśānāṃ rājakumārāṇāmekaikasya ca vividhāni krīḍanakāni rāmaṇīyakānyabhūvan vicitrāṇi darśanīyāni //
SDhPS, 7, 54.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāḥ kumārabhūtā eva bālakās taṃ bhagavantaṃ mahābhijñājñānābhimukhaṃ tathāgatamarhantaṃ samyaksaṃbuddhamābhiḥ sārūpyābhir gāthābhiḥ saṃmukhamabhiṣṭutya taṃ bhagavantamadhyeṣante sma dharmacakrapravartanatāyai /
SDhPS, 7, 59.1 tena khalu punarbhikṣavaḥ samayena tena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena anuttarāṃ samyaksaṃbodhimabhisaṃbudhyamānena daśasu dikṣvekaikasyāṃ diśi pañcāśallokadhātukoṭīnayutaśatasahasrāṇi ṣaḍvikāraṃ prakampitānyabhūvan mahatā cāvabhāsena sphuṭānyabhūvan //
SDhPS, 7, 59.1 tena khalu punarbhikṣavaḥ samayena tena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena anuttarāṃ samyaksaṃbodhimabhisaṃbudhyamānena daśasu dikṣvekaikasyāṃ diśi pañcāśallokadhātukoṭīnayutaśatasahasrāṇi ṣaḍvikāraṃ prakampitānyabhūvan mahatā cāvabhāsena sphuṭānyabhūvan //
SDhPS, 7, 60.1 sarveṣu ca teṣu lokadhātuṣu yā lokāntarikāstāsu ye akṣaṇāḥ saṃvṛtā andhakāratamisrā yatra imāvapi candrasūryau evaṃmaharddhikau evaṃmahānubhāvau evaṃmahaujaskau ābhayāpyābhāṃ nānubhavato varṇenāpi varṇaṃ tejasāpi tejo nānubhavatas tāsvapi tasmin samaye mahato 'vabhāsasya prādurbhāvo 'bhūt //
SDhPS, 7, 63.1 sarveṣu ca teṣu lokadhātuṣu yāni devabhavanāni devavimānāni ca yāvad brahmalokāt ṣaḍvikāraṃ prakampitānyabhūvan mahatā cāvabhāsena sphuṭānyabhūvan atikramya devānāṃ devānubhāvam //
SDhPS, 7, 63.1 sarveṣu ca teṣu lokadhātuṣu yāni devabhavanāni devavimānāni ca yāvad brahmalokāt ṣaḍvikāraṃ prakampitānyabhūvan mahatā cāvabhāsena sphuṭānyabhūvan atikramya devānāṃ devānubhāvam //
SDhPS, 7, 64.1 iti hi bhikṣavastasmin samaye teṣu lokadhātuṣu mahataḥ pṛthivīcālasya mahataśca audārikasyāvabhāsasya loke prādurbhāvo 'bhūt //
SDhPS, 7, 66.1 atha khalu bhikṣavasteṣāṃ mahābrahmaṇāmetadabhavat /
SDhPS, 7, 67.1 kasya khalvidaṃ pūrvanimittaṃ bhaviṣyatīti /
SDhPS, 7, 87.1 tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 93.1 atha khalu bhikṣavasteṣāṃ brahmaṇāmetadabhavat /
SDhPS, 7, 94.1 kasya khalvidaṃ pūrvanimittaṃ bhaviṣyatīti /
SDhPS, 7, 118.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 124.1 atha khalu bhikṣavasteṣāṃ mahābrahmaṇāmetadabhavat /
SDhPS, 7, 125.1 kasya khalvidamevaṃrūpaṃ pūrvanimittaṃ bhaviṣyati /
SDhPS, 7, 144.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 152.1 atha khalu bhikṣavasteṣāṃ mahābrahmaṇāmetadabhavat /
SDhPS, 7, 153.1 kasya khalvidamevaṃrūpaṃ pūrvanimittaṃ bhaviṣyatīti /
SDhPS, 7, 182.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 189.1 evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati //
SDhPS, 7, 191.1 evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati //
SDhPS, 7, 196.1 tataḥ paścād bhikṣavastasya bhagavato gaṇanāsamatikrāntaḥ śrāvakasaṃgho 'bhūt //
SDhPS, 7, 197.1 tena khalu punarbhikṣavaḥ samayena te ṣoḍaśa rājakumārāḥ kumārabhūtā eva samānāḥ śraddhayā agārād anāgārikāṃ pravrajitāḥ //
SDhPS, 7, 198.1 sarve ca te śrāmaṇerā abhūvan paṇḍitā vyaktā medhāvinaḥ kuśalā bahubuddhaśatasahasracaritāvino 'rthinaścānuttarāyāḥ samyaksaṃbodheḥ //
SDhPS, 7, 204.1 tena khalu punarbhikṣavaḥ samayena tān bālān dārakān rājakumārān pravrajitān śrāmaṇerān dṛṣṭvā yāvāṃstasya rājñaścakravartinaḥ parivāras tato 'rdhaḥ pravrajito 'bhūdaśītiprāṇikoṭīnayutaśatasahasrāṇi //
SDhPS, 7, 209.1 te ca ṣoḍaśa śrāmaṇerā bahūni ca prāṇikoṭīnayutaśatasahasrāṇi vicikitsāprāptānyabhūvan //
SDhPS, 7, 220.2 sarve te kṣipramanuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti /
SDhPS, 7, 221.1 taiḥ khalu punarbhikṣavaḥ ṣoḍaśabhiḥ kulaputraistasya bhagavataḥ śāsane 'yaṃ saddharmapuṇḍarīko dharmaparyāyaḥ punaḥ punaḥ saṃprakāśito 'bhūt //
SDhPS, 7, 222.1 taiḥ khalu punarbhikṣavaḥ ṣoḍaśabhiḥ śrāmaṇerairbodhisattvairmahāsattvairyāni tānyekaikena bodhisattvena mahāsattvena ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi bodhāya samādāpitānyabhūvan sarvāṇi ca tāni taireva sārdhaṃ tāsu tāsu jātiṣvanupravrajitāni //
SDhPS, 7, 227.1 ye te ṣoḍaśa rājakumārāḥ kumārabhūtā ye tasya bhagavataḥ śāsane śrāmaṇerā dharmabhāṇakā abhūvan sarve te 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ //
SDhPS, 7, 227.1 ye te ṣoḍaśa rājakumārāḥ kumārabhūtā ye tasya bhagavataḥ śāsane śrāmaṇerā dharmabhāṇakā abhūvan sarve te 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ //
SDhPS, 7, 239.1 ye punaste bhikṣavastadā asmākaṃ śrāmaṇerabhūtānāṃ sattvā dharmaṃ śrutavantaḥ tasya bhagavataḥ śāsana ekaikasya bodhisattvasya mahāsattvasya bahūni gaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi yānyasmābhiḥ samādāpitānyanuttarāyāṃ samyaksaṃbodhau tānyetāni bhikṣavo 'dyāpi śrāvakabhūmāvevāvasthitāni //
SDhPS, 7, 243.2 yūyaṃ te bhikṣavastena kālena tena samayena sattvā abhūvan //
SDhPS, 7, 244.1 ye ca mama parinirvṛtasya anāgate 'dhvani śrāvakā bhaviṣyanti bodhisattvacaryāṃ ca śroṣyanti na cāvabhotsyante bodhisattvā vayamiti kiṃcāpi te bhikṣavaḥ sarve parinirvāṇasaṃjñinaḥ parinirvāsyanti api tu khalu punarbhikṣavo yadahamanyāsu lokadhātuṣvanyonyairnāmadheyairviharāmi tatra te punarutpatsyante tathāgatajñānaṃ paryeṣamāṇāḥ //
SDhPS, 7, 252.1 mahāṃścātra janakāyaḥ pratipanno bhaved ratnadīpaṃ gamanāya //
SDhPS, 7, 253.1 deśikaścaiṣāmeko bhaved vyaktaḥ paṇḍito nipuṇo medhāvī kuśalaḥ khalvaṭavīdurgāṇām //
SDhPS, 7, 266.1 yasya punaḥ kāryaṃ bhaviṣyati sa taṃ mahāratnadvīpaṃ gamiṣyati //
SDhPS, 7, 267.1 atha khalu bhikṣavaste kāntāraprāptāḥ sattvā āścaryaprāptā adbhutaprāptā bhaveyuḥ /
SDhPS, 7, 269.1 atha khalu bhikṣavaste puruṣāstadṛddhimayaṃ nagaraṃ praviśeyur āgatasaṃjñinaśca bhaveyur nistīrṇasaṃjñinaśca bhaveyuḥ //
SDhPS, 7, 269.1 atha khalu bhikṣavaste puruṣāstadṛddhimayaṃ nagaraṃ praviśeyur āgatasaṃjñinaśca bhaveyur nistīrṇasaṃjñinaśca bhaveyuḥ //
SDhPS, 7, 280.1 yasmiṃśca bhikṣavaḥ samaye te sattvāstatra sthitā bhavanty atha khalu bhikṣavastathāgato 'pyevaṃ saṃśrāvayati /
SDhPS, 8, 1.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavato 'ntikādidamevaṃrūpamupāyakauśalyajñānadarśanaṃ saṃdhābhāṣitanirdeśaṃ śrutvā eṣāṃ ca mahāśrāvakāṇāṃ vyākaraṇaṃ śrutvā imāṃ ca pūrvayogapratisaṃyuktāṃ kathāṃ śrutvā imāṃ ca bhagavato vṛṣabhatāṃ śrutvā āścaryaprāpto 'bhūdadbhutaprāpto 'bhūnnirāmiṣeṇa ca cittena prītiprāmodyena sphuṭo 'bhūt //
SDhPS, 8, 1.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavato 'ntikādidamevaṃrūpamupāyakauśalyajñānadarśanaṃ saṃdhābhāṣitanirdeśaṃ śrutvā eṣāṃ ca mahāśrāvakāṇāṃ vyākaraṇaṃ śrutvā imāṃ ca pūrvayogapratisaṃyuktāṃ kathāṃ śrutvā imāṃ ca bhagavato vṛṣabhatāṃ śrutvā āścaryaprāpto 'bhūdadbhutaprāpto 'bhūnnirāmiṣeṇa ca cittena prītiprāmodyena sphuṭo 'bhūt //
SDhPS, 8, 1.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavato 'ntikādidamevaṃrūpamupāyakauśalyajñānadarśanaṃ saṃdhābhāṣitanirdeśaṃ śrutvā eṣāṃ ca mahāśrāvakāṇāṃ vyākaraṇaṃ śrutvā imāṃ ca pūrvayogapratisaṃyuktāṃ kathāṃ śrutvā imāṃ ca bhagavato vṛṣabhatāṃ śrutvā āścaryaprāpto 'bhūdadbhutaprāpto 'bhūnnirāmiṣeṇa ca cittena prītiprāmodyena sphuṭo 'bhūt //
SDhPS, 8, 5.1 sa bhagavataḥ pādau śirasābhivandya ekānte sthito 'bhūd bhagavantameva namaskurvan animiṣābhyāṃ ca netrābhyāṃ samprekṣamāṇaḥ //
SDhPS, 8, 6.2 paśyatha bhikṣavo yūyamimaṃ śrāvakaṃ pūrṇaṃ maitrāyaṇīputraṃ yo mayāsya bhikṣusaṃghasya dharmakathikānāmagryo nirdiṣṭo bahubhiśca bhūtairguṇairabhiṣṭuto bahubhiśca prakārairasmin mama śāsane saddharmaparigrahāyābhiyuktaḥ //
SDhPS, 8, 11.1 tadyathāpi nāma mama etarhi sarvatra cāgryo dharmakathikānāmabhūt sarvatra ca śūnyatāgatiṃ gato 'bhūt //
SDhPS, 8, 11.1 tadyathāpi nāma mama etarhi sarvatra cāgryo dharmakathikānāmabhūt sarvatra ca śūnyatāgatiṃ gato 'bhūt //
SDhPS, 8, 12.1 sarvatra ca pratisaṃvidāṃ lābhī abhūt sarvatra ca bodhisattvābhijñāsu gatiṃ gato 'bhūt //
SDhPS, 8, 12.1 sarvatra ca pratisaṃvidāṃ lābhī abhūt sarvatra ca bodhisattvābhijñāsu gatiṃ gato 'bhūt //
SDhPS, 8, 13.1 suviniścitadharmadeśako nirvicikitsadharmadeśakaḥ pariśuddhadharmadeśakaścābhūt //
SDhPS, 8, 17.1 sarvatra ca buddhakṛtyena sattvānāṃ pratyupasthito 'bhūt //
SDhPS, 8, 19.1 sattvānāṃ ca paripākāyābhiyukto 'bhūt //
SDhPS, 8, 20.1 eṣāmapi bhikṣavo vipaśyipramukhānāṃ saptānāṃ tathāgatānāṃ yeṣāmahaṃ saptama eṣa evāgryo dharmakathikānāmabhūt //
SDhPS, 8, 21.1 yadapi tadbhikṣavo bhaviṣyatyanāgate 'dhvani asmin bhadrakalpe caturbhirbuddhairūnaṃ buddhasahasraṃ teṣāmapi śāsane eṣa eva pūrṇo maitrāyaṇīputro 'gryo dharmakathikānāṃ bhaviṣyati saddharmaparigrāhakaśca bhaviṣyati //
SDhPS, 8, 21.1 yadapi tadbhikṣavo bhaviṣyatyanāgate 'dhvani asmin bhadrakalpe caturbhirbuddhairūnaṃ buddhasahasraṃ teṣāmapi śāsane eṣa eva pūrṇo maitrāyaṇīputro 'gryo dharmakathikānāṃ bhaviṣyati saddharmaparigrāhakaśca bhaviṣyati //
SDhPS, 8, 21.1 yadapi tadbhikṣavo bhaviṣyatyanāgate 'dhvani asmin bhadrakalpe caturbhirbuddhairūnaṃ buddhasahasraṃ teṣāmapi śāsane eṣa eva pūrṇo maitrāyaṇīputro 'gryo dharmakathikānāṃ bhaviṣyati saddharmaparigrāhakaśca bhaviṣyati //
SDhPS, 8, 23.1 satatasamitaṃ cābhiyukto bhaviṣyatyātmano buddhakṣetrapariśuddhaye sattvaparipācanāya //
SDhPS, 8, 25.1 dharmaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 8, 27.1 tena khalu punarbhikṣavaḥ samayena gaṅgānadīvālukopamās trisāhasramahāsāhasralokadhātava ekaṃ buddhakṣetraṃ bhaviṣyati //
SDhPS, 8, 28.1 samaṃ pāṇitalajātaṃ saptaratnamayamapagataparvataṃ saptaratnamayaiḥ kūṭāgāraiḥ paripūrṇaṃ bhaviṣyati //
SDhPS, 8, 29.1 devavimānāni cākāśasthitāni bhaviṣyanti //
SDhPS, 8, 31.1 tena khalu punarbhikṣavaḥ samayena idaṃ buddhakṣetramapagatapāpaṃ bhaviṣyati apagatamātṛgrāmaṃ ca //
SDhPS, 8, 32.1 sarve ca te sattvā aupapādukā bhaviṣyanti brahmacāriṇo manomayairātmabhāvaiḥ svayaṃprabhā ṛddhimanto vaihāyasaṃgamā vīryavantaḥ smṛtimantaḥ prajñāvantaḥ suvarṇavarṇaiḥ samucchrayair dvātriṃśadbhir mahāpuruṣalakṣaṇaiḥ samalaṃkṛtavigrahāḥ //
SDhPS, 8, 33.1 tena khalu punarbhikṣavaḥ samayena tasmin buddhakṣetre teṣāṃ sattvānāṃ dvāvāhārau bhaviṣyataḥ //
SDhPS, 8, 35.1 aprameyāṇi cāsaṃkhyeyāni bodhisattvakoṭīnayutaśatasahasrāṇi bhaviṣyanti sarveṣāṃ ca mahābhijñāprāptānāṃ pratisaṃvidgatiṃgatānāṃ sattvāvavādakuśalānām //
SDhPS, 8, 36.1 gaṇanāsamatikrāntāścāsya śrāvakā bhaviṣyanti maharddhikā mahānubhāvā aṣṭavimokṣadhyāyinaḥ //
SDhPS, 8, 37.1 evamaparimitaguṇasamanvāgataṃ tad buddhakṣetraṃ bhaviṣyati //
SDhPS, 8, 38.1 ratnāvabhāsaśca nāma sa kalpo bhaviṣyati //
SDhPS, 8, 39.1 suviśuddhā ca nāma sā lokadhāturbhaviṣyati //
SDhPS, 8, 40.1 aprameyānasaṃkhyeyāṃścāsya kalpānāyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 8, 41.1 parinirvṛtasya ca tasya bhagavato dharmaprabhāsasya tathāgatasyārhataḥ samyaksaṃbuddhasya saddharmaścirasthāyī bhaviṣyati //
SDhPS, 8, 42.1 ratnamayaiśca stūpaiḥ sā lokadhātuḥ sphuṭā bhaviṣyati //
SDhPS, 8, 43.1 evamacintyaguṇasamanvāgataṃ bhikṣavastasya bhagavatastadbuddhakṣetraṃ bhaviṣyati //
SDhPS, 8, 66.1 atha khalu teṣāṃ dvādaśānāṃ vaśībhūtaśatānāmetadabhavat /
SDhPS, 8, 70.1 tatra kāśyapa kauṇḍinyo bhikṣurmahāśrāvako dvāṣaṣṭīnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ pareṇa parataraṃ samantaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 8, 71.1 tatra kāśyapa anenaikena nāmadheyena pañca tathāgataśatāni bhaviṣyanti //
SDhPS, 8, 73.1 sarvāṇyeva samantaprabhāsanāmadheyāni bhaviṣyanti //
SDhPS, 8, 94.2 asyedaṃ maṇiratnaṃ bhavatviti //
SDhPS, 8, 97.1 sa tatra kṛcchraprāpto bhavet //
SDhPS, 8, 100.1 tena ca saṃtuṣṭo bhavedāttamanaskaḥ pramuditaḥ //
SDhPS, 8, 108.1 evameva bhagavan asmākamapi tathāgatena pūrvameva bodhisattvacaryāṃ caratā sarvajñatācittānyutpāditānyabhūvan //
SDhPS, 9, 2.2 asmākamapi tāvad bhagavan avasaro bhavatu //
SDhPS, 9, 3.1 asmākamapi tāvat sugata avasaro bhavatu //
SDhPS, 9, 6.1 tannāma bhagavan kṣiprameva pratirūpaṃ bhaved yad bhagavānasmākaṃ vyākuryādanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 9, 8.2 bhaviṣyasi tvamānanda anāgate 'dhvani sāgaravaradharabuddhivikrīḍitābhijño nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 9, 11.1 samṛddhaṃ ca te buddhakṣetraṃ bhaviṣyati vaiḍūryamayaṃ ca //
SDhPS, 9, 12.1 anavanāmitavaijayantī ca nāma sā lokadhāturbhaviṣyati //
SDhPS, 9, 13.1 manojñaśabdābhigarjitaśca nāma sa kalpo bhaviṣyati //
SDhPS, 9, 14.1 aparimitāṃśca kalpāṃstasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya āyuṣpramāṇaṃ bhaviṣyati yeṣāṃ kalpānāṃ na śakyaṃ gaṇanayā paryanto 'dhigantum //
SDhPS, 9, 15.1 tāvadasaṃkhyeyāni tāni kalpakoṭīnayutaśatasahasrāṇi tasya bhagavata āyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 9, 16.1 yāvacca ānanda tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasyāyuṣpramāṇaṃ bhaviṣyati taddviguṇaṃ parinirvṛtasya saddharmaḥ sthāsyati //
SDhPS, 9, 25.1 atha khalu tasyāṃ parṣadi navayānasamprasthitānāmaṣṭānāṃ bodhisattvasahasrāṇāmetadabhavat /
SDhPS, 9, 25.3 kaḥ khalvatra heturbhaviṣyati kaḥ pratyaya iti /
SDhPS, 9, 26.1 tatraiṣa kulaputrā bāhuśrutye ca satatasamitamabhiyukto 'bhūd ahaṃ ca vīryārambhe 'bhiyuktaḥ //
SDhPS, 9, 28.1 ayaṃ punarānandabhadro buddhānāṃ bhagavatāṃ saddharmakośadhara eva bhavati sma /
SDhPS, 9, 29.1 atha khalvāyuṣmānānando bhagavato 'ntikādātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhāv ātmanaśca buddhakṣetraguṇavyūhān śrutvā pūrvapraṇidhānacaryāṃ ca śrutvā tuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto 'bhūt //
SDhPS, 9, 34.2 bhaviṣyasi tvaṃ rāhulabhadra anāgate 'dhvani saptaratnapadmavikrāntagāmī nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān daśalokadhātuparamāṇurajaḥsamāṃstathāgatānarhataḥ samyaksaṃbuddhān satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā //
SDhPS, 9, 35.1 sadā teṣāṃ buddhānāṃ bhagavatāṃ jyeṣṭhaputro bhaviṣyasi tadyathāpi nāma mamaitarhi //
SDhPS, 9, 36.1 tasya khalu punā rāhulabhadra bhagavataḥ saptaratnapadmavikrāntagāminastathāgatasyārhataḥ samyaksaṃbuddhasya evaṃrūpamevāyuṣpramāṇaṃ bhaviṣyaty evaṃrūpaiva sarvākāraguṇasaṃpad bhaviṣyati tadyathāpi nāma tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sarvākāraguṇopetā buddhakṣetraguṇavyūhā bhaviṣyanti //
SDhPS, 9, 36.1 tasya khalu punā rāhulabhadra bhagavataḥ saptaratnapadmavikrāntagāminastathāgatasyārhataḥ samyaksaṃbuddhasya evaṃrūpamevāyuṣpramāṇaṃ bhaviṣyaty evaṃrūpaiva sarvākāraguṇasaṃpad bhaviṣyati tadyathāpi nāma tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sarvākāraguṇopetā buddhakṣetraguṇavyūhā bhaviṣyanti //
SDhPS, 9, 36.1 tasya khalu punā rāhulabhadra bhagavataḥ saptaratnapadmavikrāntagāminastathāgatasyārhataḥ samyaksaṃbuddhasya evaṃrūpamevāyuṣpramāṇaṃ bhaviṣyaty evaṃrūpaiva sarvākāraguṇasaṃpad bhaviṣyati tadyathāpi nāma tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sarvākāraguṇopetā buddhakṣetraguṇavyūhā bhaviṣyanti //
SDhPS, 9, 37.1 tasyāpi rāhula sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya tvameva jyeṣṭhaputro bhaviṣyasi //
SDhPS, 9, 47.1 ratnaketurājā nāma tathāgatā arhantaḥ samyaksaṃbuddhā bhaviṣyanti //
SDhPS, 9, 48.1 paripūrṇaṃ caiṣāṃ kalpamāyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 9, 49.1 samāścaiṣāṃ buddhakṣetraguṇavyūhā bhaviṣyanti //
SDhPS, 9, 50.1 samaḥ śrāvakagaṇo bodhisattvagaṇaśca bhaviṣyati //
SDhPS, 9, 51.1 samaṃ caiṣāṃ parinirvāṇaṃ bhaviṣyati //
SDhPS, 10, 5.1 paripūrṇabuddhakoṭīnayutaśatasahasraparyupāsitāvinaste bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyanti //
SDhPS, 10, 6.1 buddhakoṭīnayutaśatasahasrakṛtapraṇidhānās te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyanti //
SDhPS, 10, 11.2 kīdṛśāḥ khalvapi te sattvā bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā iti /
SDhPS, 10, 12.1 ayaṃ sa kulaputro vā kuladuhitā vā yo hyanāgate 'dhvani tathāgato 'rhan samyaksaṃbuddho bhaviṣyati //
SDhPS, 10, 23.1 yaḥ khalu punarbhaiṣajyarāja kaścideva sattvo duṣṭacittaḥ pāpacitto raudracittastathāgatasya saṃmukhaṃ kalpamavarṇaṃ bhāṣed yaśca teṣāṃ tathārūpāṇāṃ dharmabhāṇakānāmasya sūtrāntasya dhārakāṇāṃ gṛhasthānāṃ vā pravrajitānāṃ vā ekāmapi vācamapriyāṃ saṃśrāvayed bhūtāṃ vā abhūtāṃ vedam āgāḍhataraṃ pāpakaṃ karmeti vadāmi //
SDhPS, 10, 52.1 pratyātmikaṃ ca teṣāṃ śraddhābalaṃ bhaviṣyati kuśalamūlabalaṃ ca praṇidhānabalaṃ ca //
SDhPS, 10, 53.1 tathāgatavihāraikasthānanivāsinaśca te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyanti tathāgatapāṇiparimārjitamūrdhānaśca te bhaviṣyanti ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya śraddadhiṣyanti vācayiṣyanti likhiṣyanti satkariṣyanti gurukariṣyanti pareṣāṃ ca saṃśrāvayiṣyanti //
SDhPS, 10, 53.1 tathāgatavihāraikasthānanivāsinaśca te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyanti tathāgatapāṇiparimārjitamūrdhānaśca te bhaviṣyanti ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya śraddadhiṣyanti vācayiṣyanti likhiṣyanti satkariṣyanti gurukariṣyanti pareṣāṃ ca saṃśrāvayiṣyanti //
SDhPS, 10, 56.2 ekaghanameva tasmiṃstathāgataśarīramupanikṣiptaṃ bhavati yasmin pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā paṭhyeta vā saṃgāyeta vā likhyeta vā likhito vā pustakagatastiṣṭhet //
SDhPS, 10, 61.1 na tāvatte bhaiṣajyarāja bodhisattvacaryāyāṃ kuśalā bhavanti yāvannemaṃ dharmaparyāyaṃ śṛṇvanti //
SDhPS, 10, 62.1 ye tvimaṃ dharmaparyāyaṃ śṛṇvanti śrutvā cādhimucyanti avataranti vijānanti parigṛhṇanti tasmin samaye te āsannasthāyino bhaviṣyantyanuttarāyāṃ samyaksaṃbodhāvabhyāśībhūtāḥ //
SDhPS, 10, 63.1 tadyathāpi nāma bhaiṣajyarāja kaścideva puruṣo bhavedudakārthī udakagaveṣī //
SDhPS, 10, 66.1 atha pareṇa samayena sa puruṣa ārdrapāṃsum udakasaṃmiśraṃ kardamapaṅkabhūtam udakabindubhiḥ sravadbhirnirvāhyamānaṃ paśyet tāṃśca puruṣānudapānakhānakān kardamapaṅkadigdhāṅgān atha khalu punarbhaiṣajyarāja sa puruṣastatpūrvanimittaṃ dṛṣṭvā niṣkāṅkṣo bhavennirvicikitsaḥ /
SDhPS, 10, 66.1 atha pareṇa samayena sa puruṣa ārdrapāṃsum udakasaṃmiśraṃ kardamapaṅkabhūtam udakabindubhiḥ sravadbhirnirvāhyamānaṃ paśyet tāṃśca puruṣānudapānakhānakān kardamapaṅkadigdhāṅgān atha khalu punarbhaiṣajyarāja sa puruṣastatpūrvanimittaṃ dṛṣṭvā niṣkāṅkṣo bhavennirvicikitsaḥ /
SDhPS, 10, 67.1 evameva bhaiṣajyarāja dūre te bodhisattvā mahāsattvā bhavantyanuttarāyāṃ samyaksaṃbodhau yāvannemaṃ dharmaparyāyaṃ śṛṇvanti nodgṛhṇanti nāvataranti nāvagāhante na cintayanti //
SDhPS, 10, 68.1 yadā khalu punarbhaiṣajyarāja bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śṛṇvanti udgṛhṇanti dhārayanti vācayanti avataranti svādhyāyanti cintayanti bhāvayanti tadā te 'bhyāśībhūtā bhaviṣyantyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 10, 85.1 sacetkhalu punararaṇyagato bhaviṣyati tatrāpyahamasya bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragān saṃpreṣayiṣyāmi dharmaśravaṇāya //
SDhPS, 10, 87.1 yāni ca asya asmāddharmaparyāyāt padavyañjanāni paribhraṣṭāni bhaviṣyanti tāni tasya svādhyāyataḥ pratyuccārayiṣyāmi //
SDhPS, 11, 3.1 tena ca gandhena sarvāvatīyaṃ lokadhātuḥ saṃmūrchitābhūt //
SDhPS, 11, 4.0 chatrāvalī cāsya yāvaccāturmahārājakāyikadevabhavanāni samucchritābhūt saptaratnamayī tadyathā suvarṇasya rūpyasya vaiḍūryasya musāragalvasyāśmagarbhasya lohitamukteḥ karketanasya //
SDhPS, 11, 14.1 tasyāṃ prabhūtaratno nāma tathāgato 'rhan samyaksaṃbuddho 'bhūt //
SDhPS, 11, 15.1 tasyaitadbhagavataḥ pūrvapraṇidhānamabhūt /
SDhPS, 11, 15.2 ahaṃ khalu pūrvaṃ bodhisattvacaryāṃ caramāṇo na tāvanniryāto 'nuttarāyāṃ samyaksaṃbodhau yāvanmayāyaṃ saddharmapuṇḍarīko dharmaparyāyo bodhisattvāvavādo na śruto 'bhūt //
SDhPS, 11, 16.1 yadā tu mayā ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ śrutas tadā paścādahaṃ pariniṣpanno 'bhūvamanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 11, 19.1 tasya khalu punarmahāpratibhāna bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasyaitadadhiṣṭhānamabhūt /
SDhPS, 11, 25.2 tasya khalu punarmahāpratibhāna bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya praṇidhānaṃ gurukamabhūt //
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 11, 29.1 te sarve khalvihānayitavyā bhaviṣyanti //
SDhPS, 11, 47.1 iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūd apagatadevamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā //
SDhPS, 11, 48.1 iti hi tasmin samaye ye 'syāṃ sahāyāṃ lokadhātau ṣaḍgatyupapannāḥ sattvās te sarve 'nyeṣu lokadhātuṣūpanikṣiptā abhūvan sthāpayitvā ye tasyāṃ parṣadi saṃnipatitā abhūvan //
SDhPS, 11, 48.1 iti hi tasmin samaye ye 'syāṃ sahāyāṃ lokadhātau ṣaḍgatyupapannāḥ sattvās te sarve 'nyeṣu lokadhātuṣūpanikṣiptā abhūvan sthāpayitvā ye tasyāṃ parṣadi saṃnipatitā abhūvan //
SDhPS, 11, 51.1 ekaikaśca ratnavṛkṣaḥ pañcayojanaśatānyuccaistvenābhūt anupūrvaśākhāpatrapalāśapariṇāhaḥ puṣpaphalapratimaṇḍitaḥ //
SDhPS, 11, 52.1 ekaikasmiṃśca ratnavṛkṣamūle siṃhāsanaṃ prajñaptamabhūt pañcayojanaśatānyuccaistvena mahāratnapratimaṇḍitam //
SDhPS, 11, 53.1 tasminnekaikastathāgataḥ paryaṅkaṃ baddhvā niṣaṇṇo 'bhūt //
SDhPS, 11, 54.1 anena paryāyeṇa sarvasyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau sarvaratnavṛkṣamūleṣu tathāgatāḥ paryaṅkaṃ baddhvā niṣaṇṇā abhūvan //
SDhPS, 11, 55.1 tena khalu punaḥ samayena iyaṃ trisāhasramahāsāhasrī lokadhātustathāgataparipūrṇābhūt //
SDhPS, 11, 56.1 na tāvad bhagavataḥ śākyamunestathāgatasyātmabhāvanirmitā ekasmādapi digbhāgāt sarva āgatā abhūvan //
SDhPS, 11, 62.1 sarvasmiṃśca ratnavṛkṣamūle pañcayojanaśatānyārohapariṇāhaṃ divyaratnamayaṃ vicitraṃ darśanīyaṃ siṃhāsanaṃ prajñaptamabhūt //
SDhPS, 11, 72.1 te cāgatā aṣṭāsu dikṣu niṣaṇṇā abhūvan //
SDhPS, 11, 73.1 tena khalu punaḥ samayenaikaikasyāṃ diśi triṃśallokadhātukoṭīśatasahasrāṇyaṣṭabhyo digbhyaḥ samantāttaistathāgatairākrāntā abhūvan //
SDhPS, 11, 89.1 atha khalu tāścatasraḥ parṣadastaṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bahukalpakoṭīnayutaśatasahasraparinirvṛtaṃ tathā bhāṣamāṇaṃ dṛṣṭvā āścaryaprāptā adbhutaprāptā abhūvan //
SDhPS, 11, 94.1 atha khalu tāsāṃ catasṛṇāṃ parṣadāmetadabhavat /
SDhPS, 11, 142.2 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ahamaprameyāsaṃkhyeyān kalpān saddharmapuṇḍarīkaṃ sūtraṃ paryeṣitavān akhinno 'viśrāntaḥ //
SDhPS, 11, 143.1 pūrvaṃ ca ahamanekān kalpānanekāni kalpaśatasahasrāṇi rājābhūvamanuttarāyāṃ samyaksaṃbodhau kṛtapraṇidhānaḥ //
SDhPS, 11, 144.1 na ca me cittavyāvṛttirabhūt //
SDhPS, 11, 145.1 ṣaṇṇāṃ ca pāramitānāṃ paripūryā udyukto 'bhūvamaprameyadānapradaḥ suvarṇamaṇimuktāvaidūryaśaṅkhaśilāpravālajātarūparajatāśmagarbhamusāragalvalohitamuktāgrāmanagaranigamajanapadarāṣṭrarājadhānībhāryāputraduhitṛdāsīdāsakarmakarapauruṣeyahastyaśvarathaṃ yāvadātmaśarīraparityāgī karacaraṇaśirottamāṅgapratyaṅgajīvitadātā //
SDhPS, 11, 147.1 tena ca samayena ayaṃ loko dīrghāyur abhūt //
SDhPS, 11, 149.1 so 'haṃ jyeṣṭhaṃ kumāraṃ rājye 'bhiṣicya caturdiśaṃ jyeṣṭhadharmagaveṣaṇāya udyukto 'bhūvam //
SDhPS, 11, 150.2 yo me jyeṣṭhaṃ dharmamanupradāsyaty arthaṃ cākhyāsyati tasyāhaṃ dāso bhūyāsam //
SDhPS, 11, 151.1 tena ca kālena ṛṣirabhūt //
SDhPS, 11, 158.1 na ca me kāyaklamo na cetasi klamo 'bhūt //
SDhPS, 11, 166.1 tatkiṃ manyadhve bhikṣavo 'nyaḥ sa tena kālena tena samayena rājābhūt /
SDhPS, 11, 167.2 ahaṃ sa tena kālena tena samayena rājābhūvam //
SDhPS, 11, 168.1 syātkhalu punarbhikṣavo 'nyaḥ sa tena kālena tena samayenarṣirabhūt /
SDhPS, 11, 169.1 ayameva sa tena kālena tena samayena devadatto bhikṣurṛṣirabhūt //
SDhPS, 11, 173.2 eṣa devadatto bhikṣuranāgate 'dhvani aprameyaiḥ kalpairasaṃkhyeyairdevarājo nāma tathāgato 'rhan samyaksaṃbuddho bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca bhagavān devasopānāyāṃ lokadhātau //
SDhPS, 11, 174.1 devarājasya khalu punarbhikṣavastathāgatasya viṃśatyantarakalpānāyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 11, 178.1 gaṅgānadīvālukāsamāśca sattvā anuttarāyāṃ samyaksaṃbodhau cittamutpādayiṣyanty avaivartikakṣāntipratilabdhāśca bhaviṣyanti //
SDhPS, 11, 181.1 ekaghanaṃ cāsya śarīraṃ bhaviṣyati saptaratnastūpaṃ praviṣṭam //
SDhPS, 11, 182.1 sa ca stūpaḥ ṣaṣṭiyojanaśatānyuccaistvena bhaviṣyati catvāriṃśadyojanānyāyāmena //
SDhPS, 11, 185.1 ye ca taṃ stūpaṃ pradakṣiṇaṃ kariṣyanti praṇāmaṃ vā teṣāṃ kecid agraphalamarhattvaṃ sākṣātkariṣyanti kecit pratyekabodhimanuprāpsyante acintyāścāprameyā devamanuṣyā anuttarāyāṃ samyaksaṃbodhau cittānyutpādya avinivartanīyā bhaviṣyanti //
SDhPS, 11, 186.2 yaḥ kaścit bhikṣavo 'nāgate 'dhvani kulaputro vā kuladuhitā vā imaṃ saddharmapuṇḍarīkaṃ sūtraparivartaṃ śroṣyati śrutvā ca na kāṅkṣiṣyati na vicikitsiṣyati viśuddhacittaścādhimokṣyate tena tisṛṇāṃ durgatīnāṃ dvāraṃ pithitaṃ bhaviṣyati /
SDhPS, 11, 188.1 devamanuṣyalokopapannasya cāsya viśiṣṭasthānaprāptirbhaviṣyati //
SDhPS, 11, 192.2 muhūrtaṃ tāvat kulaputra āgamayasva yāvanmadīyena bodhisattvena mañjuśriyā kumārabhūtena sārdhaṃ kaṃcideva dharmaviniścayaṃ kṛtvā paścāt svakaṃ buddhakṣetraṃ gamiṣyasi //
SDhPS, 11, 193.1 atha khalu tasyāṃ velāyāṃ mañjuśrīḥ kumārabhūtaḥ sahasrapatre padme śakaṭacakrapramāṇamātre niṣaṇṇo 'nekabodhisattvaparivṛtaḥ puraskṛtaḥ samudramadhyāt sāgaranāgarājabhavanādabhyudgamya upari vaihāyasaṃ khagapathena gṛdhrakūṭe parvate bhagavato 'ntikamupasaṃkrāntaḥ //
SDhPS, 11, 194.1 atha mañjuśrīḥ kumārabhūtaḥ padmādavatīrya bhagavataḥ śākyamuneḥ prabhūtaratnasya ca tathāgatasya pādau śirasābhivanditvā yena prajñākūṭo bodhisattvastenopasaṃkrāntaḥ //
SDhPS, 11, 196.1 atha khalu prajñākūṭo bodhisattvo mañjuśriyaṃ kumārabhūtametadavocat /
SDhPS, 11, 199.1 samanantarabhāṣitā ceyaṃ mañjuśriyā kumārabhūtena vāk tasyāṃ velāyāmanekāni padmasahasrāṇi samudramadhyādabhyudgatāni upari vaihāyasam //
SDhPS, 11, 203.1 sarve ca te mañjuśriyā kumārabhūtena vinītā anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 11, 204.1 tatra ye bodhisattvā mahāyānasamprasthitāḥ pūrvamabhūvaṃs te mahāyānaguṇān ṣaṭ pāramitāḥ saṃvarṇayanti //
SDhPS, 11, 207.1 atha khalu mañjuśrīḥ kumārabhūtaḥ prajñākūṭaṃ bodhisattvametadavocat /
SDhPS, 11, 209.1 atha khalu prajñākūṭo bodhisattvo mañjuśriyaṃ kumārabhūtaṃ gāthābhigītena paripṛcchati //
SDhPS, 11, 219.2 dṛṣṭo mayā bhagavān śākyamunistathāgato bodhāya ghaṭamāno bodhisattvabhūto 'nekāni puṇyāni kṛtavān //
SDhPS, 11, 240.1 atha tasyāṃ velāyāṃ sāgaranāgarājaduhitā sarvalokapratyakṣaṃ sthavirasya ca śāriputrasya pratyakṣaṃ tat strīndriyamantarhitaṃ puruṣendriyaṃ ca prādurbhūtaṃ bodhisattvabhūtaṃ cātmānaṃ saṃdarśayati //
SDhPS, 11, 245.1 ye ca sattvāstasya tathāgatasya dharmadeśanāṃ śṛṇvanti sarve te 'vinivartanīyā bhavantyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 11, 247.1 bhagavataśca śākyamuneḥ parṣanmaṇḍalānāṃ trayāṇāṃ prāṇisahasrāṇāmanutpattikadharmakṣāntipratilābho 'bhūt //
SDhPS, 11, 248.1 trayāṇāṃ ca prāṇiśatasahasrāṇāmanuttarāyāṃ samyaksaṃbodhau vyākaraṇapratilābho 'bhūt //
SDhPS, 11, 249.1 atha prajñākūṭo bodhisattvo mahāsattvaḥ sthaviraśca śāriputrastūṣṇīmabhūtām //
SDhPS, 12, 1.2 alpotsuko bhagavān bhavatvasminnarthe //
SDhPS, 12, 3.1 kiṃcāpi bhagavan śaṭhakāḥ sattvāstasmin kāle bhaviṣyanti parīttakuśalamūlā adhimānikā lābhasatkārasaṃniśritā akuśalamūlapratipannā durdamā adhimuktivirahitā anadhimuktibahulā api tu khalu punarvayaṃ bhagavan kṣāntibalamupadarśayitvā tasmin kāle idaṃ sūtramuddekṣyāmo dhārayiṣyāmo deśayiṣyāmo likhiṣyāmaḥ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ //
SDhPS, 12, 5.1 alpotsuko bhagavān bhavatviti //
SDhPS, 12, 7.2 alpotsuko bhagavān bhavatu //
SDhPS, 12, 10.1 atha khalu mahāprajāpatī gautamī bhagavato mātṛbhaginī ṣaḍbhir bhikṣuṇīsahasraiḥ sārdhaṃ śaikṣāśaikṣābhir bhikṣuṇībhiḥ utthāyāsanād yena bhagavāṃs tenāñjaliṃ praṇamayya bhagavantamullokayantī sthitābhūt //
SDhPS, 12, 13.1 api tu khalu punastvaṃ gautami ita upādāya aṣṭātriṃśatāṃ buddhakoṭīniyutaśatasahasrāṇāmantike satkāraṃ gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kṛtvā bodhisattvo mahāsattvo dharmabhāṇako bhaviṣyasi //
SDhPS, 12, 14.1 imānyapi ṣaḍ bhikṣuṇīsahasrāṇi śaikṣāśaikṣāṇāṃ bhikṣuṇīnāṃ tvayaiva sārdhaṃ teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike bodhisattvā dharmabhāṇakā bhaviṣyanti //
SDhPS, 12, 15.1 tataḥ pareṇa paratareṇa bodhisattvacaryāṃ paripūrya sarvasattvapriyadarśano nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 12, 17.1 atha khalu rāhulamāturyaśodharāyā bhikṣuṇyā etadabhavat /
SDhPS, 12, 19.1 tvamapi daśānāṃ buddhakoṭīsahasrāṇāmantike satkāraṃ gurukāraṃ mānanāṃ pūjanām arcanāmapacāyanāṃ kṛtvā bodhisattvo dharmabhāṇako bhaviṣyasi //
SDhPS, 12, 20.1 bodhisattvacaryāṃ ca anupūrveṇa paripūrya raśmiśatasahasraparipūrṇadhvajo nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidhācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān bhadrāyāṃ lokadhātau //
SDhPS, 12, 21.1 aparimitaṃ ca tasya bhagavato raśmiśatasahasraparipūrṇadhvajasya tathāgatasyārhataḥ samyaksaṃbuddhasyāyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 12, 30.1 alpotsukastvaṃ bhagavan bhavasva vayaṃ tadā te parinirvṛtasya /
SDhPS, 13, 1.1 atha khalu mañjuśrīḥ kumārabhūto bhagavantametadavocata /
SDhPS, 13, 2.2 evamukte bhagavān mañjuśriyaṃ kumārabhūtametadavocat /
SDhPS, 13, 4.1 kathaṃ ca mañjuśrīrbodhisattvo mahāsattva ācāragocarapratiṣṭhito bhavati /
SDhPS, 13, 4.2 yadā ca mañjuśrīrbodhisattvo mahāsattvaḥ kṣānto bhavati dānto dāntabhūmimanuprāpto 'nutrastāsaṃtrastamanā anabhyasūyako yadā ca mañjuśrīrbodhisattvo mahāsattvo na kasmiṃściddharme carati yathābhūtaṃ ca dharmāṇāṃ svalakṣaṇaṃ vyavalokayati //
SDhPS, 13, 12.1 na ca taiḥ saha samavadhānagocaro bhavati caṃkrame vā vihāre vā //
SDhPS, 13, 15.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvo na mātṛgrāmasya anyatarānyataramanunayanimittamudgṛhya abhīkṣṇaṃ dharmaṃ deśayati na ca mātṛgrāmasya abhīkṣṇaṃ darśanakāmo bhavati //
SDhPS, 13, 22.1 sa ca pratisaṃlayanaguruko bhavaty abhīkṣṇaṃ ca pratisaṃlayanaṃ sevate //
SDhPS, 13, 24.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitān acalān akampyān avivartyān aparivartān sadā yathābhūtasthitān ākāśasvabhāvān niruktivyavahāravivarjitān ajātān abhūtān anasambhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtān asaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān //
SDhPS, 13, 25.1 evaṃ hi mañjuśrīrbodhisattvo mahāsattvo 'bhīkṣṇaṃ sarvadharmān vyavalokayan viharaty anena vihāreṇa viharan bodhisattvo mahāsattvo gocare sthito bhavati //
SDhPS, 13, 53.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye saddharmavipralope vartamāne imaṃ dharmaparyāyaṃ saṃprakāśayitukāmaḥ sukhasthito bhavati //
SDhPS, 13, 55.1 pareṣāṃ ca deśayamāno nādhimātramupālambhajātīyo bhavati na cānyān dharmabhāṇakān bhikṣūn parivadati na cāvarṇaṃ bhāṣate na cāvarṇaṃ niścārayati na cānyeṣāṃ śrāvakayānīyānāṃ bhikṣūṇāṃ nāma gṛhītvāvarṇaṃ bhāṣate na cāvarṇaṃ cārayati na ca teṣāmantike pratyarthikasaṃjñī bhavati //
SDhPS, 13, 55.1 pareṣāṃ ca deśayamāno nādhimātramupālambhajātīyo bhavati na cānyān dharmabhāṇakān bhikṣūn parivadati na cāvarṇaṃ bhāṣate na cāvarṇaṃ niścārayati na cānyeṣāṃ śrāvakayānīyānāṃ bhikṣūṇāṃ nāma gṛhītvāvarṇaṃ bhāṣate na cāvarṇaṃ cārayati na ca teṣāmantike pratyarthikasaṃjñī bhavati //
SDhPS, 13, 74.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmakṣayāntakāle vartamāne idaṃ sūtraṃ dhārayamāṇo bodhisattvo mahāsattvo 'nīrṣuko bhavatyaśaṭho 'māyāvī na cānyeṣāṃ bodhisattvayānīyānāṃ pudgalānāmavarṇaṃ bhāṣate nāpavadati nāvasādayati //
SDhPS, 13, 79.1 na ca dharmavivādābhirato bhavati na ca dharmavivādaṃ karoti sarvasattvānāṃ cāntike maitrībalaṃ na vijahāti //
SDhPS, 13, 84.1 bhavanti cāsya dharmasaṃgītyāṃ sahāyakāḥ //
SDhPS, 13, 95.1 ye ca sattvā bodhāya samprasthitā bhavanti teṣāṃ sarveṣāmantike spṛhotpādayitavyā //
SDhPS, 13, 98.1 kiṃcāpyete sattvā imaṃ dharmaparyāyaṃ nāvataranti na budhyante api tu khalu punarahametāmanuttarāṃ samyaksaṃbodhimabhisaṃbudhya yo yasmin sthito bhaviṣyati taṃ tasminneva ṛddhibalenāvarjayiṣyāmi pattīyāpayiṣyāmi avatārayiṣyāmi paripācayiṣyāmi //
SDhPS, 13, 99.1 anenāpi mañjuśrīścaturthena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ saṃprakāśayamāno 'vyābādho bhavati satkṛto gurukṛto mānitaḥ pūjito bhikṣubhikṣuṇyupāsakopāsikānāṃ rājñā rājaputrāṇāṃ rājāmātyānāṃ rājamahāmātrāṇāṃ naigamajānapadānāṃ brāhmaṇagṛhapatīnām //
SDhPS, 13, 100.1 antarīkṣāvacarāścāsya devatāḥ śrāddhāḥ pṛṣṭhato 'nubaddhā bhaviṣyanti dharmaśravaṇāya //
SDhPS, 13, 101.1 devaputrāścāsya sadānubaddhā bhaviṣyantyārakṣāyai grāmagatasya vā vihāragatasya vā //
SDhPS, 13, 103.1 tasya ca vyākaraṇena tuṣṭā udagrā āttamanaskā bhaviṣyanti //
SDhPS, 13, 107.1 tadyathāpi nāma mañjuśrī rājā bhavati balacakravartī balena taṃ svakaṃ rājyaṃ nirjināti //
SDhPS, 13, 108.1 tato 'sya pratyarthikāḥ pratyamitrāḥ pratirājānastena sārdhaṃ vigrahamāpannā bhavanti //
SDhPS, 13, 109.1 atha tasya rājño balacakravartino vividhā yodhā bhavanti //
SDhPS, 13, 111.1 atha sa rājā tān yodhān yudhyamānān dṛṣṭvā teṣāṃ yodhānāṃ prīto bhavatyāttamanaskaḥ //
SDhPS, 13, 116.1 yadā punar mañjuśrī rājā tamapi cūḍāmaṇiṃ dadāt tadā sa sarvo rājñaś caturaṅgabalakāya āścaryaprāpto bhavatyadbhutaprāptaḥ //
SDhPS, 13, 124.1 tatra mañjuśrīryathā sa rājā balacakravartī teṣāṃ yodhānāṃ yudhyatāṃ mahatā puruṣakāreṇa vismāpitaḥ samānaḥ paścāttaṃ sarvasvabhūtaṃ paścimaṃ cūḍāmaṇiṃ dadāti sarvalokāśraddheyaṃ vismayabhūtam //
SDhPS, 13, 124.1 tatra mañjuśrīryathā sa rājā balacakravartī teṣāṃ yodhānāṃ yudhyatāṃ mahatā puruṣakāreṇa vismāpitaḥ samānaḥ paścāttaṃ sarvasvabhūtaṃ paścimaṃ cūḍāmaṇiṃ dadāti sarvalokāśraddheyaṃ vismayabhūtam //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 14, 1.1 atha khalu anyalokadhātvāgatānāṃ bodhisattvānāṃ mahāsattvānāmaṣṭau gaṅgānadīvālukāsamā bodhisattvā mahāsattvāstasmin samaye tataḥ parṣanmaṇḍalādabhyutthitā abhūvan //
SDhPS, 14, 7.1 samanantarabhāṣitā ceyaṃ bhagavatā vāg atheyaṃ sahā lokadhātuḥ samantāt sphuṭitā visphuṭitā abhūt //
SDhPS, 14, 17.1 tāṃśca pañcāśadantarakalpān sa bhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhas tūṣṇīmabhūt //
SDhPS, 14, 18.1 tāścatasraḥ parṣadastāneva pañcāśadantarakalpāṃs tūṣṇīṃbhāvenāvasthitā abhūvan //
SDhPS, 14, 21.1 tasya khalu punarmahato bodhisattvagaṇasya mahato bodhisattvarāśeścatvāro bodhisattvā mahāsattvā ye pramukhā abhūvaṃs tadyathā viśiṣṭacāritraśca nāma bodhisattvo mahāsattvo 'nantacāritraśca nāma bodhisattvo mahāsattvo viśuddhacāritraśca nāma bodhisattvo mahāsattvaḥ supratiṣṭhitacāritraśca nāma bodhisattvo mahāsattvaḥ //
SDhPS, 14, 22.1 ime catvāro bodhisattvā mahāsattvāstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhā abhūvan /
SDhPS, 14, 32.1 yatra ye 'pi śrāvakabhūmau vā pratyekabuddhabhūmau vā kṛtaparicaryā abhuvaṃs te 'pi mayaiva etarhi buddhadharmajñānamavatāritāḥ saṃśrāvitāśca paramārtham //
SDhPS, 14, 37.1 tena khalu punaḥ samayena maitreyasya bodhisattvasya mahāsattvasya anyeṣāṃ cāṣṭānāṃ gaṅgānadīvālukopamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇām etadabhavat /
SDhPS, 14, 75.2 tena hi kulaputrāḥ sarva eva prayatā bhavadhvam //
SDhPS, 14, 76.1 susaṃnaddhā dṛḍhasthāmāśca bhavadhvaṃ sarvaścāyaṃ bodhisattvagaṇaḥ //
SDhPS, 14, 99.1 atha khalu maitreyo bodhisattvo mahāsattvastāni ca saṃbahulāni bodhisattvakoṭīnayutaśatasahasrāṇy āścaryaprāptānyabhūvan adbhutaprāptāni vismayaprāptāni /
SDhPS, 14, 100.2 kathamidānīṃ bhagavaṃstathāgatena kumārabhūtena kapilavastunaḥ śākyanagarān niṣkasya gayānagarānnātidūre bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddhā /
SDhPS, 14, 103.1 tadyathāpi nāma bhagavan kaścideva puruṣo navo daharaḥ śiśuḥ kṛṣṇakeśaḥ prathamena vayasā samanvāgataḥ pañcaviṃśativarṣo jātyā bhavet //
SDhPS, 14, 106.1 tasya ca puruṣasya bhagavaṃstadvacanamaśraddheyaṃ bhavellokasya duḥśraddheyam //
SDhPS, 14, 113.1 tataste bhagavan dharmavyasanasaṃvartanīyena karmābhisaṃskāreṇa samanvāgatā bhaviṣyanti //
SDhPS, 14, 114.1 tatsādhu bhagavan etamevārthaṃ deśaya yadvayaṃ niḥsaṃśayā asmin dharme bhavemānāgate 'dhvani bodhisattvayānīyāḥ kulaputrā vā kuladuhitaro vā śrutvā na vicikitsām āpadyeranniti //
SDhPS, 15, 1.2 avakalpayadhvaṃ me kulaputrā abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ //
SDhPS, 15, 2.2 avakalpayadhvaṃ me kulaputrā abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ //
SDhPS, 15, 3.2 avakalpayadhvaṃ me kulaputrā abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ //
SDhPS, 15, 19.1 tāvadaprameyā bhagavaṃste lokadhātavo bhaveyuriti //
SDhPS, 15, 32.1 na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā //
SDhPS, 15, 32.1 na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā //
SDhPS, 15, 42.1 api tu khalu punaḥ kulaputrā adyāpi taddviguṇena me kalpakoṭīnayutaśatasahasrāṇi bhaviṣyanti āyuṣpramāṇasyāparipūrṇatvāt //
SDhPS, 15, 44.3 mā haiva me 'ticiraṃ tiṣṭhato 'bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannās tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyur na ca tathāgate durlabhasaṃjñām utpādayeyuḥ /
SDhPS, 15, 44.3 mā haiva me 'ticiraṃ tiṣṭhato 'bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannās tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyur na ca tathāgate durlabhasaṃjñām utpādayeyuḥ /
SDhPS, 15, 47.2 tathā hi teṣāṃ sattvānāṃ bahubhiḥ kalpakoṭīnayutaśatasahasrairapi tathāgatadarśanaṃ bhavati vā na vā //
SDhPS, 15, 50.1 apaśyantaśca tathāgatānarhataḥ samyaksaṃbuddhān tṛṣitā bhaviṣyanti tathāgatadarśanāya //
SDhPS, 15, 51.1 teṣāṃ tāni tathāgatārambaṇamanaskārakuśalamūlāni dīrgharātramarthāya hitāya sukhāya ca bhaviṣyanti //
SDhPS, 15, 55.1 tadyathāpi nāma kulaputrāḥ kaścideva vaidyapuruṣo bhavet paṇḍito vyakto medhāvī sukuśalaḥ sarvavyādhipraśamanāya //
SDhPS, 15, 56.1 tasya ca puruṣasya bahavaḥ putrā bhaveyurdaśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā //
SDhPS, 15, 57.1 sa ca vaidyaḥ pravāsagato bhavet te cāsya sarve putrā garapīḍā vā viṣapīḍā vā bhaveyuḥ //
SDhPS, 15, 57.1 sa ca vaidyaḥ pravāsagato bhavet te cāsya sarve putrā garapīḍā vā viṣapīḍā vā bhaveyuḥ //
SDhPS, 15, 58.1 tena gareṇa vā viṣeṇa vā duḥkhābhir vedanābhirabhitūrṇā bhaveyuḥ //
SDhPS, 15, 62.1 kecidviparītasaṃjñino bhaveyuḥ kecidaviparītasaṃjñino bhaveyuḥ //
SDhPS, 15, 62.1 kecidviparītasaṃjñino bhaveyuḥ kecidaviparītasaṃjñino bhaveyuḥ //
SDhPS, 15, 67.1 idaṃ yūyaṃ putrā mahābhaiṣajyaṃ pītvā kṣipramevāsmād garādvā viṣādvā parimokṣyadhve svasthā bhaviṣyatha arogāśca //
SDhPS, 15, 69.1 te cābhyavaharantas tasmād ābādhāt sarveṇa sarvaṃ vimuktā bhaveyuḥ //
SDhPS, 15, 83.1 te khalvanāthabhūtamātmānaṃ samanupaśyanto 'śaraṇamātmānaṃ samanupaśyanto 'bhīkṣṇaṃ śokārtā bhaveyuḥ //
SDhPS, 15, 83.1 te khalvanāthabhūtamātmānaṃ samanupaśyanto 'śaraṇamātmānaṃ samanupaśyanto 'bhīkṣṇaṃ śokārtā bhaveyuḥ //
SDhPS, 15, 84.1 teṣāṃ ca tayābhīkṣṇaṃ śokārtatayā sā viparītasaṃjñā aviparītasaṃjñā bhavet //
SDhPS, 15, 87.1 te cābhyavaharantastasmādābādhāt parimuktā bhaveyuḥ //
SDhPS, 15, 91.1 na ca me kaścidatra sthāne mṛṣāvādo bhavati //
SDhPS, 16, 1.1 asmin khalu punastathāgatāyuṣpramāṇanirdeśe nirdiśyamāne aprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaḥ kṛto 'bhūt //
SDhPS, 16, 3.1 ebhyaḥ sahasraguṇena yeṣāṃ bodhisattvānāṃ mahāsattvānāṃ dhāraṇīpratilambho 'bhūt //
SDhPS, 16, 4.1 anyeṣāṃ ca sāhasrikalokadhātuparamāṇurajaḥsamānāṃ bodhisattvānāṃ mahāsattvānāmimaṃ dharmaparyāyaṃ śrutvā asaṅgapratibhānatāpratilambho 'bhūt //
SDhPS, 16, 5.1 anyeṣāṃ ca dvisāhasrikalokadhātuparamāṇurajaḥsamānāṃ bodhisattvānāṃ mahāsattvānāṃ koṭīnayutaśatasahasraparivartāyā dhāraṇyāḥ pratilambho 'bhūt //
SDhPS, 16, 8.1 anye ca kṣudrakalokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā aṣṭajātipratibaddhā abhūvan anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 16, 9.1 anye ca catuścāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā caturjātipratibaddhā abhūvan anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 16, 10.1 anye ca tricāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā trijātipratibaddhā abhūvan anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 16, 11.1 anye ca dvicāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā dvijātipratibaddhā abhūvannanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 16, 12.1 anye caikacāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā ekajātipratibaddhā abhūvannanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 16, 25.1 pṛthak pṛthag gāthābhinirhārair bhūtairbuddhastavais tāṃstathāgatān abhiṣṭuvanti sma //
SDhPS, 16, 78.1 na me tenājita kulaputreṇa vā kuladuhitrā vā stūpāḥ kartavyā na vihārāḥ kartavyā na bhikṣusaṃghāya glānapratyayabhaiṣajyapariṣkārās tenānupradeyā bhavanti //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 16, 80.1 imaṃ dharmaparyāyaṃ mama parinirvṛtasya dhārayitvā vācayitvā likhitvā prakāśayitvā vihārā api tena ajita kṛtā bhavanti vipulā vistīrṇāḥ pragṛhītāśca lohitacandanamayā dvātriṃśatprāsādā aṣṭatalā bhikṣusahasrāvāsā ārāmapuṣpopaśobhitāścaṃkramavanopetāḥ śayanāsanopastabdhāḥ khādyabhojyānnapānaglānapratyayabhaiṣajyapariṣkāraparipūrṇāḥ sarvasukhopadhānapratimaṇḍitāḥ //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
SDhPS, 16, 87.1 yasya kasyacidajita bodhisattvasya mahāsattvasya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayataḥ ime evaṃrūpā guṇā bhaveyurye mayā parikīrtitāḥ so 'jita kulaputro vā kuladuhitā vā evaṃ veditavyaḥ /
SDhPS, 17, 3.2 śrutvā cābhyanumodeyā kiyantaṃ kuśalaṃ bhavet //
SDhPS, 17, 7.1 atha khalvajita yo 'sau pañcāśattamaḥ puruṣo bhavet paraṃparāśravānumodakas tasyāpi tāvadahamajita kulaputrasya vā kuladuhiturvā anumodanāsahagataṃ puṇyābhisaṃskāram abhinirdekṣyāmi //
SDhPS, 17, 21.1 śrutvā ca ekakṣaṇena ekamuhūrtena ekalavena sarve srotaāpannāḥ syuḥ sakṛdāgāmino 'nāgāmino 'nāgāmiphalaṃ prāpnuyur yāvad arhanto bhaveyuḥ kṣīṇāsravā dhyāyino mahādhyāyino 'ṣṭavimokṣadhyāyinaḥ //
SDhPS, 17, 35.1 sa sattvastanmātreṇa puṇyābhisaṃskāreṇa kṛtenopacitena jātivinivṛtto dvitīye samucchraye dvitīye ātmabhāvapratilambhe gorathānāṃ lābhī bhaviṣyaty aśvarathānāṃ hastirathānāṃ śibikānāṃ goyānānām ṛṣabhayānānāṃ divyānāṃ ca vimānānāṃ lābhī bhaviṣyati //
SDhPS, 17, 35.1 sa sattvastanmātreṇa puṇyābhisaṃskāreṇa kṛtenopacitena jātivinivṛtto dvitīye samucchraye dvitīye ātmabhāvapratilambhe gorathānāṃ lābhī bhaviṣyaty aśvarathānāṃ hastirathānāṃ śibikānāṃ goyānānām ṛṣabhayānānāṃ divyānāṃ ca vimānānāṃ lābhī bhaviṣyati //
SDhPS, 17, 36.1 sacet punastatra dharmaśravaṇe muhūrtamātramapi niṣadya idaṃ dharmaparyāyaṃ śṛṇuyāt paraṃ vā niṣādayed āsanasaṃvibhāgaṃ vā kuryādaparasya sattvasya tena sa puṇyābhisaṃskāreṇa lābhī bhaviṣyati śakrāsanānāṃ brahmāsanānāṃ cakravartisiṃhāsanānām //
SDhPS, 17, 40.1 ajaḍaśca bhavati tīkṣṇendriyaḥ prajñāvān //
SDhPS, 17, 41.1 na tasya jātiśatasahasrairapi pūti mukhaṃ bhavati na durgandhi //
SDhPS, 17, 42.1 nāpyasya jihvārogo bhavati na mukharogo bhavati //
SDhPS, 17, 42.1 nāpyasya jihvārogo bhavati na mukharogo bhavati //
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
SDhPS, 17, 44.1 na cipiṭanāso bhavati na vakranāso bhavati //
SDhPS, 17, 44.1 na cipiṭanāso bhavati na vakranāso bhavati //
SDhPS, 17, 45.1 na dīrghamukho bhavati na vaṅkamukho bhavati na kṛṣṇamukho bhavati nāpriyadarśanamukhaḥ //
SDhPS, 17, 45.1 na dīrghamukho bhavati na vaṅkamukho bhavati na kṛṣṇamukho bhavati nāpriyadarśanamukhaḥ //
SDhPS, 17, 45.1 na dīrghamukho bhavati na vaṅkamukho bhavati na kṛṣṇamukho bhavati nāpriyadarśanamukhaḥ //
SDhPS, 17, 46.1 api tu khalvajita sūkṣmasujātajihvādantoṣṭho bhavati āyatanāsaḥ //
SDhPS, 17, 47.1 praṇītamukhamaṇḍalaḥ subhrūḥ suparinikṣiptalalāṭo bhavati //
SDhPS, 17, 48.1 suparipūrṇapuruṣavyañjanapratilābhī ca bhavati //
SDhPS, 18, 2.1 tasyaibhir bahubhirguṇaśataiḥ ṣaḍindriyagrāmaḥ pariśuddhaḥ supariśuddho bhaviṣyati //
SDhPS, 18, 16.1 evaṃrūpaḥ satatasamitābhiyukta tasya bodhisattvasya mahāsattvasya śrotrendriyapratilambho bhavati na ca tāvaddivyaṃ śrotramabhinirharati //
SDhPS, 18, 44.1 bhūtān gandhān vindati na ca tairgandhaiḥ saṃhriyate na saṃmuhyati //
SDhPS, 18, 99.1 yaṃ ca dharmaṃ vyāhariṣyati parṣanmadhyagatas tena tasya te sattvāḥ prīṇitendriyā bhaviṣyanti tuṣṭāḥ paramatuṣṭāḥ prāmodyajātāḥ //
SDhPS, 18, 101.1 tenāsya te sattvāstuṣṭā udagracittā bhaviṣyanti //
SDhPS, 18, 110.1 bhikṣubhikṣuṇyupāsakopāsikā api darśanakāmā bhaviṣyanti //
SDhPS, 18, 111.1 rājāno 'pi rājaputrā api rājāmātyā api rājamahāmātrā api darśanakāmā bhaviṣyanti //
SDhPS, 18, 112.1 balacakravartino 'pi rājānaś cakravartino 'pi saptaratnasamanvāgatāḥ sakumārāḥ sāmātyāḥ sāntaḥpuraparivārā darśanakāmā bhaviṣyanti satkārārthinaḥ //
SDhPS, 18, 114.1 anye 'pi brāhmaṇagṛhapatayo naigamajānapadāstasya dharmabhāṇakasya satatasamitaṃ samanubaddhā bhaviṣyanti yāvad āyuṣparyavasānam //
SDhPS, 18, 115.1 tathāgataśrāvakā api asya darśanakāmā bhaviṣyanti //
SDhPS, 18, 116.1 pratyekabuddhā apyasya darśanakāmā bhaviṣyanti //
SDhPS, 18, 117.1 buddhā apyasya bhagavanto darśanakāmā bhaviṣyanti //
SDhPS, 18, 118.1 yasyāṃ ca diśi sa kulaputro vā kuladuhitā vā vihariṣyati tasyāṃ diśi tathāgatābhimukhaṃ dharmaṃ deśayiṣyati buddhadharmāṇāṃ ca bhājanabhūto bhaviṣyati //
SDhPS, 18, 118.1 yasyāṃ ca diśi sa kulaputro vā kuladuhitā vā vihariṣyati tasyāṃ diśi tathāgatābhimukhaṃ dharmaṃ deśayiṣyati buddhadharmāṇāṃ ca bhājanabhūto bhaviṣyati //
SDhPS, 18, 131.1 tasya kāyaḥ śuddhaḥ pariśuddho vaiḍūryapariśuddhacchavivarṇo bhaviṣyati priyadarśanaḥ sattvānām //
SDhPS, 18, 143.1 punaraparaṃ satatasamitābhiyukta asya bodhisattvasya mahāsattvasya tathāgate parinirvṛte imaṃ dharmaparyāyaṃ dhārayato deśayataḥ saṃprakāśayato likhato vācayatas tair dvādaśabhir manaskāraguṇaśataiḥ samanvāgataṃ manaindriyaṃ pariśuddhaṃ bhaviṣyati //
SDhPS, 18, 150.1 apratilabdhe ca tāvadāryajñāne evaṃrūpaṃ cāsya manaindriyaṃ pariśuddhaṃ bhaviṣyati //
SDhPS, 18, 151.1 yāṃ yāṃ ca dharmaniruktimanuvicintya dharmaṃ deśayiṣyati sarvaṃ tad bhūtaṃ deśayiṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 4.1 nāśayatu duritamakhilaṃ bhūtaṃ bhavyaṃ bhavacca bhuvi bhavinām /
SkPur (Rkh), Revākhaṇḍa, 1, 4.1 nāśayatu duritamakhilaṃ bhūtaṃ bhavyaṃ bhavacca bhuvi bhavinām /
SkPur (Rkh), Revākhaṇḍa, 1, 4.1 nāśayatu duritamakhilaṃ bhūtaṃ bhavyaṃ bhavacca bhuvi bhavinām /
SkPur (Rkh), Revākhaṇḍa, 1, 4.2 sakalapavitri tava sudhā puṇyajalā narmadā bhavati //
SkPur (Rkh), Revākhaṇḍa, 1, 27.1 pravṛttiḥ sarvaśāstrāṇāṃ purāṇasyābhavattataḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 4.1 kiṃ tvayāścaryabhūtaṃ hi dṛṣṭaṃ ca bhramatānagha /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 23.1 agādhe bhramate so 'pi tamobhūte mahārṇave /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 36.1 kṛtāñjalipuṭo bhūtvā praṇamya śirasā vibhum /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 37.2 bhave bhave namastubhyaṃ bhaktigamyāya te namaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 37.2 bhave bhave namastubhyaṃ bhaktigamyāya te namaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 6.1 kā sā padmapalāśākṣī tamobhūte mahārṇave /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 11.2 kālarātrirbhavetsākṣāt prakṛtirvā sukhocitā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 20.3 prasādāttava deveśa akṣayāhaṃ bhave prabho //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 21.2 tava prasādāddeveśa puṇyā kṣayyā bhave prabho //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 23.2 bhavāmi dakṣiṇe mārge yadyevaṃ surapūjitā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 24.2 tathā dakṣiṇagaṅgeti bhaveyaṃ tridaśeśvara //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 27.2 avagāhena tatsarvaṃ bhavatviti matirmama //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 29.2 te gatāstava lokaṃ syur etad eva bhavecchiva //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 32.2 bhavāmi devadeveśa prasanno yadi manyase //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 34.2 evaṃ bhavatu kalyāṇi yattvayoktamanindite /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 45.1 kathitā pṛcchyate yā te mā te bhavatu vismayaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 7.1 kīdṛgrūpā bhaveddevī sarid ekārṇavīkṛte /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 8.2 mandākinī kimarthaṃ ca śoṇaśceti kathaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 22.1 ā jaṅgamaṃ tamobhūtam aprajñātamalakṣaṇam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 26.2 taccāṇḍam abhavad divyaṃ dvādaśādityasannibham //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 37.1 balena tejasā caiva hyadhiko yo bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 47.2 bhaviṣyasi varārohe saricchreṣṭhā tu narmadā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 2.2 nirdagdhāṃ tu mahīṃ kṛtsnāṃ kālo bhūtvā maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 3.1 tato mahāghano bhūtvā plāvayāmāsa vāriṇā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 5.1 tato 'haṃ bhramamāstu tamobhūte mahārṇave /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 5.2 divyaṃ varṣasahasraṃ tu vāyubhūte maheśvare //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 10.2 kā tvaṃ śubhe śāśvatadehabhūtā kṣayaṃ na yātāsi mahākṣayānte //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 20.1 evaṃ jagadidaṃ sarvaṃ mayūrādabhavatpurā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 24.1 tvayā saha bhaviṣyāmi ekenāṃśena suvrate /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 24.2 mahāpātakayuktānām auṣadhaṃ tvaṃ bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 41.2 tamobhūte mahāghore yasmādeṣā mahāprabhā //
SkPur (Rkh), Revākhaṇḍa, 8, 9.2 kim arthamāturo bhūtvā bhramasītthaṃ mahārṇave //
SkPur (Rkh), Revākhaṇḍa, 8, 13.1 tadārṇavajalaṃ sarvaṃ saṃkṣiptaṃ sahasābhavat /
SkPur (Rkh), Revākhaṇḍa, 8, 39.3 mā te 'bhūtsmṛtivibhraṃśaḥ sā cāhaṃ kalpavāhinī //
SkPur (Rkh), Revākhaṇḍa, 8, 46.1 punardṛśyā bhaviṣyanti sṛjamānāḥ svayaṃbhuvā /
SkPur (Rkh), Revākhaṇḍa, 9, 33.1 tau vāyubhūtau sūkṣmau ca paṭhato 'smātpitāmahāt /
SkPur (Rkh), Revākhaṇḍa, 9, 44.2 ekā eva tridhā bhūtā gaṅgā revā sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 10, 2.2 kalpānte yadbhavetkaṣṭaṃ lokānāṃ tattvameva ca //
SkPur (Rkh), Revākhaṇḍa, 10, 13.1 brahmaputrāśca ye kecitkalpādau na bhavanti ha /
SkPur (Rkh), Revākhaṇḍa, 10, 13.2 trailokyaṃ te parityajya anādhāraṃ bhavanti ca //
SkPur (Rkh), Revākhaṇḍa, 10, 16.1 anāvṛṣṭirabhūttatra mahatī śatavārṣikī /
SkPur (Rkh), Revākhaṇḍa, 10, 25.1 bhūtaṃ bhavyaṃ bhaviṣyacca sarvaṃ tava hṛdi sthitam /
SkPur (Rkh), Revākhaṇḍa, 10, 25.1 bhūtaṃ bhavyaṃ bhaviṣyacca sarvaṃ tava hṛdi sthitam /
SkPur (Rkh), Revākhaṇḍa, 10, 25.1 bhūtaṃ bhavyaṃ bhaviṣyacca sarvaṃ tava hṛdi sthitam /
SkPur (Rkh), Revākhaṇḍa, 10, 36.2 bhinne yugādikalane hāhābhūte vicetane //
SkPur (Rkh), Revākhaṇḍa, 10, 42.1 babhūva narmadā devī prāvṛṭkāla iva śarvarī /
SkPur (Rkh), Revākhaṇḍa, 10, 53.1 yajanti narmadātīre na punaste bhavanti ca /
SkPur (Rkh), Revākhaṇḍa, 10, 61.2 revāṃ samāśritya mahānubhāvaḥ sa devadevo 'tha bhavetpinākī //
SkPur (Rkh), Revākhaṇḍa, 10, 62.2 te divyarūpāstu kulaprasūtāḥ śataṃ samā dharmaparā bhavanti //
SkPur (Rkh), Revākhaṇḍa, 10, 69.1 te vañcitāḥ paṅgujaḍāndhabhūtā lokeṣu martyāḥ paśubhiśca tulyāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 69.2 ye nāśritā rudraśarīrabhūtāṃ sopānapaṅktiṃ tridivasya revām //
SkPur (Rkh), Revākhaṇḍa, 10, 71.2 te caiva sarvasya hitārthabhūtā vandyāśca te sarvajanasya mānyāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 3.1 mokṣāvāptirbhavedyeṣāṃ niyamaiśca pṛthagvidhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 13.2 devatraye bhavedbhaktiḥ kṣayātpāpasya karmaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 22.1 tasmātsnāyī bhavennityaṃ tathā bhasmavilepanaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 30.2 te tapojñānahīnāstu kākā gṛdhrā bhavanti te //
SkPur (Rkh), Revākhaṇḍa, 11, 52.2 śivaviṣṇuparāṇāṃ hi narāṇāṃ kiṃ bhayaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 11, 72.2 narmadājalamāśritya tatsarvaṃ cākṣayaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 11, 79.1 tato 'bhavadanāvṛṣṭirlokakṣayakarī tadā /
SkPur (Rkh), Revākhaṇḍa, 11, 82.2 niḥśeṣam abhavat sarvaṃ śuṣkaṃ sthāvarajaṅgamam //
SkPur (Rkh), Revākhaṇḍa, 11, 83.2 anāvṛṣṭihataṃ sarvaṃ bhūmaṇḍalam abhūdbhṛśam //
SkPur (Rkh), Revākhaṇḍa, 11, 84.2 yugasvabhāvamāviṣṭā hīnasattvā abhavannṛpa //
SkPur (Rkh), Revākhaṇḍa, 11, 85.2 kiṃ kāryaṃ kva nu yāsyāmaḥ ko 'smākaṃ śaraṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 12, 1.2 etacchrutvā vaco rājansaṃhṛṣṭā ṛṣayo 'bhavan /
SkPur (Rkh), Revākhaṇḍa, 12, 7.2 mahānilodbhūtataraṅgabhūtaṃ yāvattavāmbho hi na saṃspṛśanti //
SkPur (Rkh), Revākhaṇḍa, 12, 9.1 nadyaśca pūtā vimalā bhavanti tvāṃ devi samprāpya na saṃśayo 'tra /
SkPur (Rkh), Revākhaṇḍa, 12, 12.2 muktā bhavantīha bhayāttu ghorānniḥsaṃśayaṃ te'pi kimatra citram //
SkPur (Rkh), Revākhaṇḍa, 13, 12.2 matsyānāṃ sañcayaṃ dṛṣṭvā vismitāścābhavaṃstadā //
SkPur (Rkh), Revākhaṇḍa, 13, 26.2 prāṇāyāmaparā bhūtvā māṃ viśadhvaṃ samāhitāḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 28.2 ekāham abhavaṃ pūrvaṃ mahāghore janakṣaye //
SkPur (Rkh), Revākhaṇḍa, 13, 40.1 yadāhamapi nābhūvaṃ purākalpeṣu pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 14, 2.3 babhūva raudrasaṃhāraḥ sarvabhūtakṣayaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 6.2 sṛṣṭisaṃhārarakṣārthaṃ bhavedevaṃ maheśvara //
SkPur (Rkh), Revākhaṇḍa, 14, 15.1 tatastrayaste bhagavantamīśaṃ samprāpya saṃkṣipya bhavantyarthakam /
SkPur (Rkh), Revākhaṇḍa, 14, 17.1 prakṛtyā saha saṃyuktaḥ kālo bhūtvā maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 20.2 bhagarūpo bhavedviṣṇurliṅgarūpo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 28.3 ambā bhūtvā viceṣṭaṃ na bhakṣayāmi bhṛśāturam //
SkPur (Rkh), Revākhaṇḍa, 14, 32.2 tatkṣaṇāccābhavad raudrā kālarātrīva bhārata //
SkPur (Rkh), Revākhaṇḍa, 14, 39.2 kheladbhūtānugā krūrā niḥśvāsocchvāsakāriṇī //
SkPur (Rkh), Revākhaṇḍa, 14, 46.2 caṇḍaśīlābhavaccaṇḍī jagatsaṃhārakarmaṇi //
SkPur (Rkh), Revākhaṇḍa, 14, 52.1 evaṃrūpā 'bhavaddevī śivasyānujñayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 14, 66.1 jagad etad abhūt sarvamaśaraṇyaṃ nirāśrayam //
SkPur (Rkh), Revākhaṇḍa, 15, 6.2 babhūva ghorā dharaṇī samantāt kapālakośākulakarburāṅgī //
SkPur (Rkh), Revākhaṇḍa, 15, 29.2 naṣṭacandrārkakiraṇam abhūd etaccarācaram //
SkPur (Rkh), Revākhaṇḍa, 15, 41.1 nandī ca bhṛṅgī ca gaṇādayaśca taṃ sarvabhūtaṃ praṇamanti devam /
SkPur (Rkh), Revākhaṇḍa, 16, 6.2 kimetadityākulacetanāste vitrastarūpā ṛṣayo babhūvuḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 12.3 pūrṇe ca śete parivatsarāṇāṃ bhaviṣyatīśānavibhurna citram //
SkPur (Rkh), Revākhaṇḍa, 16, 24.1 bhayaṃ ca teṣāṃ na bhavetkadācitpaṭhanti ye tāta idaṃ dvijāgryāḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 12.1 tato ravijvālasahasramāli babhūva vaktraṃ calajihvadaṃṣṭram /
SkPur (Rkh), Revākhaṇḍa, 17, 15.2 dhūmākulamabhūtsarvaṃ praṇaṣṭagrahatārakam //
SkPur (Rkh), Revākhaṇḍa, 17, 16.2 jvālāmālākulaṃ sarvamabhūdetaccarācaram //
SkPur (Rkh), Revākhaṇḍa, 17, 20.1 saptadvīpapramāṇastu so 'gnirbhūtvā maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 24.2 viśīrṇaśailaśṛṅgaughā kūrmapṛṣṭhopamābhavat //
SkPur (Rkh), Revākhaṇḍa, 18, 6.1 samāvṛtāṅgaḥ sa babhūva devaḥ saṃvartakonāma gaṇaḥ sa raudraḥ /
SkPur (Rkh), Revākhaṇḍa, 18, 9.2 āpūryamāṇāḥ salilaughajālair ekārṇavaṃ sarvamidaṃ babhūva //
SkPur (Rkh), Revākhaṇḍa, 19, 10.2 payo 'mṛtāśrayaṃ divyaṃ tatpītvā nirvṛto bhava //
SkPur (Rkh), Revākhaṇḍa, 19, 11.2 na kṣuttṛṣā pītamātre stane mahyaṃ tadābhavat //
SkPur (Rkh), Revākhaṇḍa, 19, 17.2 mā mṛṣāvacanaḥ śambhurbhavediti ca satvarā //
SkPur (Rkh), Revākhaṇḍa, 19, 20.2 vyacaraṃ vai tamobhūte sarvataḥ salilāvṛte //
SkPur (Rkh), Revākhaṇḍa, 19, 35.1 kiṃ kāryamityeva vicintayitvā vārāharūpo 'bhavadadbhutāṅgaḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 37.1 sa eva rudraḥ sa jagajjahāra sṛṣṭyarthamīśaḥ prapitāmaho 'bhūt /
SkPur (Rkh), Revākhaṇḍa, 19, 48.2 mukhācca vahnirmanasaśca candraścakṣośca sūryaḥ sahasā babhūva //
SkPur (Rkh), Revākhaṇḍa, 19, 50.1 jagatsamastaṃ manasā babhūva yatsthāvaraṃ kiṃcidihāṇḍajaṃ vā /
SkPur (Rkh), Revākhaṇḍa, 19, 56.1 kva sāṃprataṃ seti vicintya rājanvibhrāntacittastvabhavaṃ tadaiva /
SkPur (Rkh), Revākhaṇḍa, 19, 60.2 mahāvarāhasya maheśvarasya dine dine te vimalā bhavanti //
SkPur (Rkh), Revākhaṇḍa, 20, 7.2 kāṣṭhabhūte tu saṃjāte trailokye sacarācare //
SkPur (Rkh), Revākhaṇḍa, 20, 56.1 bhūtaṃ bhavyaṃ tatheṣṭaṃ ca pārvaṇaṃ ca tataḥ param //
SkPur (Rkh), Revākhaṇḍa, 20, 59.1 ebhir aṣṭacatvāriṃśadbhiḥ saṃskāraiḥ saṃkṛto brāhmaṇo bhavati //
SkPur (Rkh), Revākhaṇḍa, 20, 80.1 evaṃ jñātvā śamaṃ gaccha svastho bhava mahāmune /
SkPur (Rkh), Revākhaṇḍa, 21, 29.2 snānaistuṣṭirbhavetteṣāṃ gandhamālyānulepanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 30.1 prītāste 'pi bhavantyatra rudrā rājan na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 32.1 tatra snātvā śucirbhūtvā brahmacārī jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 37.1 dvitīye janmani bhaveddhradasyānucarotkaṭaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 41.2 tataḥ svargātparibhraṣṭo rājā bhavati vīryavān //
SkPur (Rkh), Revākhaṇḍa, 21, 46.1 evaṃ teṣāṃ bhavetsarvaṃ ye mṛtā hyamareśvare /
SkPur (Rkh), Revākhaṇḍa, 21, 48.1 purāṇe śrūyate rājansarvaṃ koṭiguṇaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 21, 54.2 pitaro dvādaśābdāni tarpitāstu bhavanti vai //
SkPur (Rkh), Revākhaṇḍa, 21, 59.1 tatra taccābhavattīrthaṃ puṇyaṃ siddhaniṣevitam /
SkPur (Rkh), Revākhaṇḍa, 21, 61.1 ahorātroṣito bhūtvā mucyate sarvakilbiṣaiḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 62.1 īśvarānugrahātsarvaṃ tatra koṭiguṇaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 21, 63.1 śivasvarūpasya tataḥ kṛtamātrākṣaraṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 21, 65.1 snātvā dattvā yathānyāyaṃ tatrāpi sukṛtī bhavet /
SkPur (Rkh), Revākhaṇḍa, 21, 69.3 kathaṃ vā narmadāputraḥ śalyayukto 'bhavanmune //
SkPur (Rkh), Revākhaṇḍa, 21, 70.1 āścaryabhūtaṃ lokasya śrotumicchāmi suvrata //
SkPur (Rkh), Revākhaṇḍa, 21, 75.1 galitaṃ tena kapilā varṇato nāmato 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 22, 1.2 ataḥ paraṃ pravakṣyāmi sā viśalyā hyabhūdyathā /
SkPur (Rkh), Revākhaṇḍa, 22, 1.3 āścaryabhūtā lokasya sarvapāpakṣayaṃkarī //
SkPur (Rkh), Revākhaṇḍa, 22, 3.1 tasya svāhābhavatpatnī smṛtā dākṣāyaṇī tu sā /
SkPur (Rkh), Revākhaṇḍa, 22, 3.2 tasyāṃ mukhyā mahārāja trayaḥ putrāstadā 'bhavan //
SkPur (Rkh), Revākhaṇḍa, 22, 9.3 bhavantu mama patnyastāstvatprasādānmaheśvara //
SkPur (Rkh), Revākhaṇḍa, 22, 11.2 etāstu dhiṣṇināmnyo vai bhaviṣyanti saridvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 12.1 tāsāṃ putrā bhaviṣyanti hyagnayo ye 'dhvare smṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 13.2 narmadā ca saricchreṣṭhā tasya bhāryā babhūva ha //
SkPur (Rkh), Revākhaṇḍa, 22, 18.2 babhūva putro balavānrūpeṇāpratimo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 22, 19.1 tato devāsuraṃ yuddham abhavallomaharṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 22, 34.1 sa viśalyo 'bhavad yasmāt prāpya tasyāḥ śivaṃ jalam /
SkPur (Rkh), Revākhaṇḍa, 23, 4.2 bruvantyapsarasaḥ sarvā mama bhartā bhavediti //
SkPur (Rkh), Revākhaṇḍa, 25, 2.1 tatra snātvā japitvā ca ko 'rtho 'labhyo bhavedbhuvi /
SkPur (Rkh), Revākhaṇḍa, 26, 1.3 tatkathaṃ tu bhavetpuṇyam ṛṣisiddhaniṣevitam //
SkPur (Rkh), Revākhaṇḍa, 26, 2.2 jāleśvarāt paraṃ tīrthaṃ na bhūtaṃ na bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 26, 2.2 jāleśvarāt paraṃ tīrthaṃ na bhūtaṃ na bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 26, 23.1 prahṛṣṭaḥ sumanā bhūtvā surasaṅghānuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 26, 28.2 tasya tuṣṭo 'bhavadbrahmā niyamena damena ca //
SkPur (Rkh), Revākhaṇḍa, 26, 42.2 tatkṣaṇādeva samprāpto vāyubhūto mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 45.1 kṛtāñjalipuṭo bhūtvā nārado bhagavānmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 48.2 bhavamūrte bhavāre tvaṃ bhajatāmabhayo bhava //
SkPur (Rkh), Revākhaṇḍa, 26, 51.2 utphullanayano bhūtvā idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 26, 95.1 durbhagā subhagā yaistu subhagā durbhagā bhavet /
SkPur (Rkh), Revākhaṇḍa, 26, 105.1 dadāti dvijamukhyāya sukumāratanurbhavet /
SkPur (Rkh), Revākhaṇḍa, 26, 110.1 sā bhavedrūpasampannā yathā caiva tilottamā /
SkPur (Rkh), Revākhaṇḍa, 26, 110.2 ṣaṣṭhyāṃ tu yā madhūkasya phaladā tu bhavetsadā //
SkPur (Rkh), Revākhaṇḍa, 26, 115.1 na bhavantīha cāṅgeṣu pūrvakarmārjitānyapi /
SkPur (Rkh), Revākhaṇḍa, 26, 123.1 yasmāddānaṃ maharloke hyanantam udake bhavet /
SkPur (Rkh), Revākhaṇḍa, 26, 165.1 durbhagā subhagatvaṃ ca subhagā putriṇī bhavet /
SkPur (Rkh), Revākhaṇḍa, 27, 7.3 ājanmajanma me bhartā bhavedbāṇo dvijottama //
SkPur (Rkh), Revākhaṇḍa, 27, 9.1 nānyo dharmo bhavet strīṇāṃ daivataṃ hi patiryathā /
SkPur (Rkh), Revākhaṇḍa, 28, 48.2 nirdayaṃ jvalate vahnirhāhākāro mahānabhūt /
SkPur (Rkh), Revākhaṇḍa, 28, 54.2 śirasā prāñjalir bhūtvā vijñāpayati pāvakam //
SkPur (Rkh), Revākhaṇḍa, 28, 95.2 tadeva sārthavat tasya bhavatyagre tu gacchataḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 113.2 asmānnityaṃ bhaved rājansarvapāpakṣayaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 115.2 śvāpadānāṃ ca ghoṣeṇa nityaṃ pramudito 'bhavat //
SkPur (Rkh), Revākhaṇḍa, 28, 142.2 tāvabhyarcya tathā natvā samyag yātrāphalaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 29, 6.3 śṛṇuṣvaikamanā bhūtvā kāverīphalam uttamam //
SkPur (Rkh), Revākhaṇḍa, 29, 7.2 so 'pi tīrthaprabhāvena rājanyakṣādhipo 'bhavat //
SkPur (Rkh), Revākhaṇḍa, 29, 9.2 tatra snātvā śucirbhūtvā kuberaḥ satyavikramaḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 17.3 adyaprabhṛti sarveṣāṃ yakṣāṇāmadhipo bhave //
SkPur (Rkh), Revākhaṇḍa, 29, 47.2 asmiṃstīrthe kṛtaṃ pāpaṃ vajralepo bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 32, 17.3 atra tvaṃ satataṃ tīrthe mama nāmnā bhava prabho //
SkPur (Rkh), Revākhaṇḍa, 33, 19.1 viprā durmanaso bhūtvā gatā rājño hi mandiram /
SkPur (Rkh), Revākhaṇḍa, 33, 29.3 yena śreyo bhaven nityam iha loke paratra ca //
SkPur (Rkh), Revākhaṇḍa, 34, 1.2 tatraiva tu bhavedanyad ādityasya mahātmanaḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 4.2 kasya gotre samutpannaḥ kasya devo 'bhavad vaśī //
SkPur (Rkh), Revākhaṇḍa, 34, 10.3 uttare narmadākūle sadā saṃnihito bhava //
SkPur (Rkh), Revākhaṇḍa, 34, 11.2 smariṣyanti jitātmānas teṣāṃ tvaṃ varado bhava //
SkPur (Rkh), Revākhaṇḍa, 34, 12.2 tava pādau namasyanti teṣāṃ tvaṃ varado bhava //
SkPur (Rkh), Revākhaṇḍa, 34, 14.2 arcayanti jagannātha teṣāṃ tvaṃ varado bhava //
SkPur (Rkh), Revākhaṇḍa, 34, 22.2 uṣitvāyāti martye vai vedavedāṅgavid bhavet //
SkPur (Rkh), Revākhaṇḍa, 34, 23.1 vyādhiśokavinirmukto dhanakoṭipatirbhavet /
SkPur (Rkh), Revākhaṇḍa, 35, 10.2 prasṛtaḥ praṇato bhūtvā mayaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 35, 16.2 nāma cakre tadā tasya meghanādo bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 35, 27.1 ahorātroṣito bhūtvā aśvamedhaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 35, 28.1 yatphalaṃ sattrayajñena tadbhavennātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 6.2 karmaṇā kena śāpasya ghorasyānto bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 36, 8.1 punarbhūtvā tu pūtastvaṃ dāruko nāma viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 12.2 aṃśāvataraṇād viṣṇoḥ sūto bhūtvā mahāmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 36, 19.2 yatkṛtaṃ śuddhabhāvena tatsarvaṃ saphalaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 37, 20.1 sukṛtaṃ duṣkṛtaṃ vā 'pi tatra tīrthe 'kṣayaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 38, 17.2 tāsāṃ tvaṃ madano bhūtvā cāritraṃ kṣobhaya prabho //
SkPur (Rkh), Revākhaṇḍa, 38, 48.1 patamānasya liṅgasya śabdo 'bhūcca sudāruṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 49.2 devasya patite liṅge devā vimanaso 'bhavan //
SkPur (Rkh), Revākhaṇḍa, 38, 55.2 kṣāntiyuktastapastaptvā bhaviṣyasi gataklamaḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 56.2 patitaṃ te mahādeva na tatpūjyaṃ bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 38, 58.2 vacanena tu viprāṇām etat pūjyaṃ bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 38, 59.1 brahmaviṣṇvindracandrāṇām etat pūjyaṃ bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 38, 75.2 anivartikā gatis tasya rudraloke bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 39, 2.2 āścaryabhūtaṃ lokeṣu kathitaṃ dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 39, 25.2 pṛthvī tena bhaveddattā saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 41, 9.1 tathā tvaṃ sarvadevānāṃ dhanagoptā bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 41, 10.2 yakṣo yakṣādhipaḥ śreṣṭhastasya kuṇḍo 'bhavat sutaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 13.1 evaṃ varṣaśate pūrṇe ekāṅguṣṭhe 'bhavan nṛpa /
SkPur (Rkh), Revākhaṇḍa, 41, 13.2 asthibhūtaḥ paraṃ tāta ūrdhvabāhustataḥ param //
SkPur (Rkh), Revākhaṇḍa, 41, 26.2 svarge vāso bhavettasya putrapautraiḥ samanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 6.1 pūrvakarmavipākena hīnābhūtpitṛmātṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 6.2 nābhūttatpatipakṣe 'pi ko'pītyekākinī sthitā //
SkPur (Rkh), Revākhaṇḍa, 42, 28.1 tato jñātvā mahadbhūtaṃ kṣudhāviṣṭaṃ dvijarṣabham /
SkPur (Rkh), Revākhaṇḍa, 42, 41.2 śīghramādiśyatāṃ kāryaṃ mā me kālātyayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 42, 66.3 atra saṃnihito deva tīrthe bhava maheśvara //
SkPur (Rkh), Revākhaṇḍa, 42, 74.2 paṭhatāṃ śṛṇvatāṃ caiva sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 43, 16.1 vaiśyo 'pi hi tyajanprāṇānevaṃ vai śubhabhāg bhavet /
SkPur (Rkh), Revākhaṇḍa, 43, 16.2 jale vā śuddhabhāvena tyaktvā prāṇāñchivo bhavet //
SkPur (Rkh), Revākhaṇḍa, 44, 3.2 punarāgamanaṃ nāsti mokṣaprāptirbhaved yathā //
SkPur (Rkh), Revākhaṇḍa, 44, 5.2 śṛṇuṣvaikamanā bhūtvā tīrthāt tīrthāntaraṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 44, 15.1 tatra tīrthe ca tattīrthaṃ na bhūtaṃ na bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 44, 15.1 tatra tīrthe ca tattīrthaṃ na bhūtaṃ na bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 44, 16.2 pañca sthānāni tīrthāni pṛthagbhūtāni yāni ca //
SkPur (Rkh), Revākhaṇḍa, 44, 21.1 trayodaśadinaṃ dānaṃ trayodaśaguṇaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 44, 31.1 sa pūtaśca bhavetsākṣāt sabāhyābhyantaro nṛpa /
SkPur (Rkh), Revākhaṇḍa, 45, 7.2 toṣayāmi mahādevaṃ yena sānugraho bhavet //
SkPur (Rkh), Revākhaṇḍa, 45, 10.1 divyaṃ varṣasahasraṃ sa nirāhāro 'bhavat tataḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 11.1 tṛtīyaṃ tu sahasraṃ sa dhūmapānarato 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 45, 28.2 mūlacchinno yathā vṛkṣo nirucchvāsas tadābhavat //
SkPur (Rkh), Revākhaṇḍa, 45, 30.1 bhaktānupekṣamāṇasya tavākīrtir bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 45, 31.2 yadi dāsye varaṃ devi icchābhūtaṃ kadācana /
SkPur (Rkh), Revākhaṇḍa, 45, 35.1 tato 'mṛtena saṃsiktaḥ svastho 'bhūt tatkṣaṇād ayam /
SkPur (Rkh), Revākhaṇḍa, 45, 36.1 śṛṇuṣvaikamanā bhūtvā gṛhāṇa varamuttamam /
SkPur (Rkh), Revākhaṇḍa, 45, 37.1 sarvaṃ ca saphalaṃ tubhyaṃ mā dharmaste 'nyathā bhavet /
SkPur (Rkh), Revākhaṇḍa, 45, 39.2 bhavatvevam iti prāha balamāsthāya kevalam /
SkPur (Rkh), Revākhaṇḍa, 46, 32.2 śacīṃ prati manastasya sakāmamabhavannṛpa //
SkPur (Rkh), Revākhaṇḍa, 47, 13.2 samprahṛṣṭamanā bhūtvā surasaṅghamuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 48, 11.1 na bhavanti pumāṃsaste striyastāś caiva keśava /
SkPur (Rkh), Revākhaṇḍa, 48, 38.2 taṃ vadhiṣye na sandehaḥ sammukho vā bhaved yadi //
SkPur (Rkh), Revākhaṇḍa, 48, 54.2 mahad yuddham abhūt tātasurāsurabhayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 48, 70.1 patito 'dhomukho bhūtvā tataḥ śūlena bheditaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 90.3 gaṇeṣu me sthitaḥ putra bhṛṅgīśastvaṃ bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 49, 7.1 avagāhyāpi sarvāṇi nairmalyaṃ nābhavannṛpa /
SkPur (Rkh), Revākhaṇḍa, 49, 11.2 nirmalaṃ cābhavacchūlaṃ na lepo dṛśyate kvacit //
SkPur (Rkh), Revākhaṇḍa, 49, 15.2 ambhaso na bhaven mārgaḥ kuṇḍamadhyasthitasya ca //
SkPur (Rkh), Revākhaṇḍa, 49, 29.1 devasya sannidhau bhūtvā varṇayāmāsuruttamam /
SkPur (Rkh), Revākhaṇḍa, 49, 30.1 guhyādguhyatamaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 49, 30.1 guhyādguhyatamaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 49, 37.1 pṛthagbhūtairdvijātīnāṃ tīrthe kāryaṃ narādhipa /
SkPur (Rkh), Revākhaṇḍa, 49, 48.3 trayodaśāhaḥsvekaikaṃ trayodaśaguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 50, 2.1 yadi śraddhā bhaved daivayogācchrāddhādike vidhau /
SkPur (Rkh), Revākhaṇḍa, 50, 11.2 tasya dānaṃ na dātavyaṃ vṛthā bhavati tasya tat //
SkPur (Rkh), Revākhaṇḍa, 50, 25.2 annadānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 50, 25.2 annadānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 50, 26.2 tasya vāso bhavet tatra yatrāham iti nānyathā //
SkPur (Rkh), Revākhaṇḍa, 50, 32.2 tasya vāso bhavet tatra padaṃ yatra nirāmayam //
SkPur (Rkh), Revākhaṇḍa, 50, 34.2 sa bhavet karmacaṇḍālaḥ kāṣṭhakīlo bhaven mṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 34.2 sa bhavet karmacaṇḍālaḥ kāṣṭhakīlo bhaven mṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 38.2 bhaviṣyati yugasyāntastasyānto naiva vidyate //
SkPur (Rkh), Revākhaṇḍa, 50, 45.1 abhojyaḥ sa bhavenmartyo dahyate kāriṣāgninā /
SkPur (Rkh), Revākhaṇḍa, 50, 45.2 kaṭakāro bhavet paścāt sapta janma na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 46.2 bhṛtyebhyaśca tu yad dānaṃ tadvṛthā niṣphalaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 51, 29.2 dakṣiṇasyāṃ tato mūrtau śucirbhūtvā samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 31.2 vānaspatyaṃ bhavet ṣaṣṭhaṃ prājāpatyaṃ tu saptamam //
SkPur (Rkh), Revākhaṇḍa, 51, 49.2 ekasmin bhojite vipre koṭir bhavati bhojitā //
SkPur (Rkh), Revākhaṇḍa, 51, 57.2 pṛthvī dattā bhavet tena saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 51, 62.2 athavā mriyate yo 'tra rudrasyānucaro bhavet //
SkPur (Rkh), Revākhaṇḍa, 52, 3.2 citrasena iti khyātaḥ kāśīrājaḥ purābhavat /
SkPur (Rkh), Revākhaṇḍa, 52, 10.1 tasyā uttaradigbhāge āśramo 'bhūtsuśobhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 2.2 śṛṇuṣvaikamanā bhūtvā kathāṃ divyāṃ mahīpate /
SkPur (Rkh), Revākhaṇḍa, 53, 13.2 vṛndāsphoṭo 'bhavat teṣāṃ śīghraṃ jagmurdiśo daśa //
SkPur (Rkh), Revākhaṇḍa, 53, 27.1 svasthāvastho bhaviṣyāmi mṛgamāṃsasya bhakṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 53, 35.2 anyathā brahmahatyāyāḥ śuddhir me na bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 53, 36.2 na te siddhir bhavet kācinmayi pañcatvamāgate /
SkPur (Rkh), Revākhaṇḍa, 53, 36.3 bahvyo hatyā bhaviṣyanti vināśe mama sāmpratam //
SkPur (Rkh), Revākhaṇḍa, 53, 38.1 etā hatyā bhaviṣyanti kathaṃ śuddhirbhavet tava /
SkPur (Rkh), Revākhaṇḍa, 53, 38.1 etā hatyā bhaviṣyanti kathaṃ śuddhirbhavet tava /
SkPur (Rkh), Revākhaṇḍa, 53, 42.2 akāmāt pātakaṃ jātaṃ kathaṃ śuddhirbhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 53, 44.2 upāyaṃ kathayiṣyanti yena śāntirbhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 54, 14.1 putragātrapariṣvaṅgapātraṃ gātraṃ bhavedyadi //
SkPur (Rkh), Revākhaṇḍa, 54, 19.1 brahmahatyā bhaviṣyanti bahvyaste vasudhādhipa /
SkPur (Rkh), Revākhaṇḍa, 54, 23.2 hatyāstava bhaviṣyanti pūrvamuktā na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 34.1 śucirbhūtvā mamāsthīni tatra tīrthe vinikṣipa /
SkPur (Rkh), Revākhaṇḍa, 54, 56.3 yenābhivāñchitā siddhiḥ saphalā me bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 54, 62.1 tattīrthasya prabhāveṇa sa sadyaḥ puruṣo 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 54, 64.2 hṛṣṭaromābhavad dṛṣṭvā prabhāvaṃ tīrthasambhavam //
SkPur (Rkh), Revākhaṇḍa, 54, 69.1 pṛthagbhūtāṃśca tān sarvān vimāneṣu vyavasthitān /
SkPur (Rkh), Revākhaṇḍa, 54, 69.2 utpattivatsamālokya rājā saṃharṣī so 'bhavat //
SkPur (Rkh), Revākhaṇḍa, 54, 72.2 madīyavacanāt tāta niṣpāpastvaṃ bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 55, 1.3 kiṃ cakāra kva vā vāsaṃ kimāhāro babhūva ha //
SkPur (Rkh), Revākhaṇḍa, 55, 8.2 yasyāgrato bhaved brahmā viṣṇuḥ śambhus tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 55, 14.1 nandisaṃjño gaṇādhīśo bhaviṣyati bhavāndhruvam /
SkPur (Rkh), Revākhaṇḍa, 55, 14.2 matsamīpe tu bhavata ādau pūjā bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 55, 22.2 prapitāmaho rudro 'bhūdevaṃ tripuruṣāḥ sthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 26.1 ekasminbhojite vipre koṭīr bhavati bhojitā /
SkPur (Rkh), Revākhaṇḍa, 55, 27.1 kulāni pretabhūtāni sarvāṇyapi hi tārayet /
SkPur (Rkh), Revākhaṇḍa, 55, 30.2 mokṣāvāptir bhavet teṣāṃ yugamekaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 32.1 rajakena yathā dhautaṃ vastraṃ bhavati nirmalam /
SkPur (Rkh), Revākhaṇḍa, 55, 32.2 tathā pāpo 'pi tattīrthe snāto bhavati nirmalaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 3.2 śṛṇuṣvaikamanā bhūtvā yathā gaṅgāvatāritā /
SkPur (Rkh), Revākhaṇḍa, 56, 16.2 na cādharmo 'bhavat tatra dharma eva hi sarvadā //
SkPur (Rkh), Revākhaṇḍa, 56, 26.2 bhānumatyā vacaḥ śrutvā rājā saṃharṣito 'bhavat //
SkPur (Rkh), Revākhaṇḍa, 56, 50.1 na tasya sambhavo martye tasya vāso bhaved divi /
SkPur (Rkh), Revākhaṇḍa, 56, 62.2 vikrayo bhavitā tatra dharmaśīlo jano yataḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 70.2 ayanaṃ kiṃ bhavedadya kiṃ vākṣayatṛtīyakā //
SkPur (Rkh), Revākhaṇḍa, 56, 116.3 pṛthvī tena bhaved dattā saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 56, 119.1 gṛhado rogarahito rūpyado rūpavān bhavet /
SkPur (Rkh), Revākhaṇḍa, 56, 130.3 yā gatistava jīveśa sā mamāpi bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 57, 14.2 atra dattaṃ hutaṃ japtaṃ sarvaṃ bhavati cākṣayam //
SkPur (Rkh), Revākhaṇḍa, 58, 9.3 mātāpitṛbhyāṃ suśroṇi mā te 'bhūdatra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 22.2 sa muktaḥ sarvapāpebhyaḥ sarvakalyāṇabhāg bhavet //
SkPur (Rkh), Revākhaṇḍa, 59, 7.2 trayodaśa dinaṃ yāvattrayodaśaguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 59, 8.2 dvādaśābde bhavet prītistatra tīrthe mahīpate //
SkPur (Rkh), Revākhaṇḍa, 60, 31.1 nadyaśca pūtā vimalā bhavanti tvāṃ devi samprāpya na saṃśayo 'tra /
SkPur (Rkh), Revākhaṇḍa, 60, 78.2 vidyāśakaṭadānena sarveṣām abhayaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 60, 79.1 śatruśca mitratāṃ yāti viṣaṃ caivāmṛtaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 60, 79.2 grahā bhavanti suprītāḥ prītastasya divākaraḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 82.2 abdamaśvatthasevāyāṃ tilapātraprado bhavet //
SkPur (Rkh), Revākhaṇḍa, 62, 13.2 bhavetkoṭiguṇaṃ tasya nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 62, 14.2 tasya bhavati yatpuṇyaṃ tacchṛṇuṣva narādhipa //
SkPur (Rkh), Revākhaṇḍa, 62, 17.2 vikhyāto vasudhāpṛṣṭhe dīrghāyurmānavo bhavet //
SkPur (Rkh), Revākhaṇḍa, 64, 4.2 bhojanaṃ caiva sarveṣāṃ sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 65, 11.1 ānanditā bhaveyuste yāvadābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 65, 11.3 ānando hi bhavatteṣāṃ pratijanmani bhārata //
SkPur (Rkh), Revākhaṇḍa, 66, 4.2 evaṃ bhavatu yoginya ityuktvāntaradhācchivaḥ //
SkPur (Rkh), Revākhaṇḍa, 66, 9.2 mātṛtīrthātparaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 66, 9.2 mātṛtīrthātparaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 67, 20.3 yuṣmanmūrdhni nyase pāṇiṃ pratyayo me bhavedyathā //
SkPur (Rkh), Revākhaṇḍa, 67, 35.1 mahāntaṃ ca kaliṃ dṛṣṭvā saṃtoṣaḥ paramo 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 67, 62.2 yasya mūrdhni nyasetpāṇiṃ sa bhaved bhasmapuṃjavat //
SkPur (Rkh), Revākhaṇḍa, 67, 86.3 bhūpṛṣṭhe sakale rājñī bhavasyevaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 91.2 janmanāśo bhavet paścānna tvaṃ nānyo bhavenmama //
SkPur (Rkh), Revākhaṇḍa, 67, 91.2 janmanāśo bhavet paścānna tvaṃ nānyo bhavenmama //
SkPur (Rkh), Revākhaṇḍa, 67, 92.2 dvitīyo na bhaved bhartā ekākī ceha janmani //
SkPur (Rkh), Revākhaṇḍa, 67, 96.2 tatkṣaṇād bhasmasādbhūto dagdhas tṛṇacayo yathā //
SkPur (Rkh), Revākhaṇḍa, 68, 6.2 chatraśayyāpradānena sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 68, 8.1 annadaṃ ca daridrāṇāṃ bhavejjanmanijanmani /
SkPur (Rkh), Revākhaṇḍa, 68, 9.1 vyādhidhvaṃso bhavet teṣāṃ narmadodakasevanāt /
SkPur (Rkh), Revākhaṇḍa, 69, 6.2 evaṃ bhavatu te putretyuktvā cāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 69, 14.1 pretā bhavanti suprītā yugamekaṃ mahīpate /
SkPur (Rkh), Revākhaṇḍa, 69, 15.2 maṅgalaṃ bhavate vaṃśo nāśubhaṃ vidyate kvacit //
SkPur (Rkh), Revākhaṇḍa, 72, 15.2 brūhi bhadre sahasrāṃśor aśvaḥ kiṃvarṇako bhavet /
SkPur (Rkh), Revākhaṇḍa, 72, 18.2 tadāhaṃ tvadgṛhe dāsī bhavāmi sarpamātṛke //
SkPur (Rkh), Revākhaṇḍa, 72, 23.2 yathāhaṃ na bhave dāsī tatkāryaṃ ca vicintyatām /
SkPur (Rkh), Revākhaṇḍa, 72, 24.2 kṣaṇamātreṇa caikena dāsī sā bhavate mama //
SkPur (Rkh), Revākhaṇḍa, 72, 25.2 tataḥ svasthānagāḥ sarve bhaviṣyatha yathāsukham //
SkPur (Rkh), Revākhaṇḍa, 72, 36.3 tvatprasādena me nātha mātṛśāpo bhavedvṛthā //
SkPur (Rkh), Revākhaṇḍa, 72, 37.3 mama loke nivāsaśca tava putra bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 72, 57.1 tasya dānasya bhāvena svarge vāso bhaveddhruvam /
SkPur (Rkh), Revākhaṇḍa, 73, 7.2 tīrthe tvaṃ bhava me śambho lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 73, 18.2 rudrasya sannidhau bhūtvā śuciḥ snāto jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 75, 3.1 tatra tīrthe tu yo bhaktyā śucir bhūtvā samāhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 76, 6.2 tīrthe cātra bhaved devi sannidhānavareṇa tu //
SkPur (Rkh), Revākhaṇḍa, 76, 8.2 evaṃ bhavatu te vipra tatraivāntaradhīyata /
SkPur (Rkh), Revākhaṇḍa, 76, 10.1 parāśaro mahātmā vai kṛtārtho hyabhavan nṛpa //
SkPur (Rkh), Revākhaṇḍa, 78, 6.3 acalā te bhavedbhaktiḥ sarvakālaṃ mamaiva tu //
SkPur (Rkh), Revākhaṇḍa, 78, 7.1 svecchācārī bhave deva vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 7.2 trikālajño jagannātha gītajño 'haṃ sadā bhave //
SkPur (Rkh), Revākhaṇḍa, 78, 10.2 evaṃ nārada sarvaṃ tu bhaviṣyati na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 11.1 svecchācāro bhavervatsa svarge pātālagocare /
SkPur (Rkh), Revākhaṇḍa, 78, 13.1 mama priyaṃkaraṃ divyaṃ nṛtyagītaṃ bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 78, 14.1 tvattīrthaṃ bhūtale puṇyaṃ matprasādād bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 80, 9.2 śivasyānucaro bhūtvā modate kalpamakṣayam //
SkPur (Rkh), Revākhaṇḍa, 82, 11.2 tataḥ svargāccyuto martyo rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 6.1 trailokyavijayī bhūtaḥ prasādācchūlinaḥ sa ca /
SkPur (Rkh), Revākhaṇḍa, 83, 27.3 na pāpo 'haṃ bhavedeva yuṣmatsambhāṣaṇe kṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 83, 35.1 suparvā nāma bhūpālo babhūva vasudhātale /
SkPur (Rkh), Revākhaṇḍa, 83, 36.2 śatabāhurbabhūvāsya putro bhīmaparākramaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 48.2 kṛtāñjalipuṭo bhūtvā brāhmaṇāya nareśvara /
SkPur (Rkh), Revākhaṇḍa, 83, 66.2 tasyāsthiśeṣaṃ rājendra tasmiṃstīrthe bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 83, 76.2 evaṃ kṛte tu rājendra gatistasya bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 83, 79.1 divyarūpadharo bhūtvā gato nāke kalāpavān /
SkPur (Rkh), Revākhaṇḍa, 83, 90.2 etadvṛttāntam abhavat tasmiṃstīrthe nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 83, 99.1 vṛṣalīṃ tāṃ vidurdevā na śūdrī vṛṣalī bhavet /
SkPur (Rkh), Revākhaṇḍa, 84, 16.2 adyaprabhṛti te tīrthaṃ bhaviṣyati na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 19.2 yat kiṃcid dīyate tatra taddhi koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 84, 26.2 ekasthaṃ liṅganāmātha kalākumbhastathābhavat //
SkPur (Rkh), Revākhaṇḍa, 84, 29.1 yadā kanyāgataḥ paṅgurguruṇā sahito bhavet /
SkPur (Rkh), Revākhaṇḍa, 84, 30.1 yathā godāvarītīrthe sarvatīrthaphalaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 85, 9.1 rohiṇī nāma yā tāsāmabhīṣṭā sābhavadvidhoḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 10.1 kṣayarogyabhavaccandro dakṣasyāyaṃ prajāpateḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 28.1 śambaro nāma rājābhūttasya putrastrilocanaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 28.2 trilocanasutaḥ kaṇvaḥ sa pāparddhiparo 'bhavat //
SkPur (Rkh), Revākhaṇḍa, 85, 60.2 surārisūdanaṃ dadhyau sugatir me bhavatviti //
SkPur (Rkh), Revākhaṇḍa, 85, 79.2 satyalokāc cyutaścāpi rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 94.1 vimuktaḥ sarvapāpebhyaḥ śītaraśmirabhūtsukhī /
SkPur (Rkh), Revākhaṇḍa, 85, 95.1 liṅgaṃ pratiṣṭhitaṃ hyekaṃ daśabhrūṇahanaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 86, 9.2 havyavāha bhavārogo matprasādācca satvaram /
SkPur (Rkh), Revākhaṇḍa, 86, 11.1 tadaiva roganirmukto 'bhavaddivyasvarūpavān /
SkPur (Rkh), Revākhaṇḍa, 88, 6.2 chatraśayyāpradānena rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 89, 3.1 samutkṣipte tu tenaiva sapūtirabhavadvraṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 23.2 tasmāttvāṃ śaraṇaṃ prāptāḥ śaraṇaṃ no vidhe bhava //
SkPur (Rkh), Revākhaṇḍa, 91, 5.2 ajeyau sarvadevānāṃ bhūyāsvāvāṃ samāhitau /
SkPur (Rkh), Revākhaṇḍa, 92, 4.1 rajakena yathā dhautaṃ vastraṃ bhavati nirmalam /
SkPur (Rkh), Revākhaṇḍa, 92, 19.1 yamo 'pi bhavati prītaḥ pratijanma yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 92, 20.1 tāsāṃ dānaprabhāveṇa yamaḥ prīto bhaved dhruvam /
SkPur (Rkh), Revākhaṇḍa, 94, 2.2 ahorātroṣito bhūtvā nandināthe yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 95, 7.1 tatra gatvā śucirbhūtvā hyekarātropavāsakṛt /
SkPur (Rkh), Revākhaṇḍa, 95, 16.1 saṃsāre sarvasaukhyānāṃ nilayāste bhavanti ca /
SkPur (Rkh), Revākhaṇḍa, 95, 22.1 mokṣo bhavati sarveṣāṃ pitṝṇāṃ nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 95, 26.2 punaḥ svargāccyutaḥ so 'pi rājā bhavati vīryavān //
SkPur (Rkh), Revākhaṇḍa, 97, 26.2 nārīṇāṃ tu sadākālaṃ manmatho hyadhiko bhavet //
SkPur (Rkh), Revākhaṇḍa, 97, 36.3 śakuniḥ praṇato bhūtvā gṛhītvā lekhamuttamam //
SkPur (Rkh), Revākhaṇḍa, 97, 59.2 mā bhaiṣīḥ svasute jāte kumārī tvaṃ bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 97, 60.1 śaṃtanur nāma rājā yaḥ sa te bhartā bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 97, 85.3 pratyakṣo narmadātīre svayameva bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 97, 86.2 evaṃ bhavatu te putra matprasādādasaṃśayam /
SkPur (Rkh), Revākhaṇḍa, 97, 95.1 kṛtāñjalipuṭo bhūtvā vākyametad uvāca ha /
SkPur (Rkh), Revākhaṇḍa, 97, 102.1 evamuktvā śucirbhūtvā narmadātaṭamāsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 109.1 tasya vyāso bhavetprītaḥ prītaśca vṛṣavāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 181.2 vāyubhūtaṃ nirīkṣante hyāgacchantaṃ svagotrajam //
SkPur (Rkh), Revākhaṇḍa, 98, 8.2 vallabhā bhāskarasyaiva matprasādādbhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 98, 9.3 vṛthā kleśo bhavedasyāḥ prabhāyāḥ parameśvara //
SkPur (Rkh), Revākhaṇḍa, 98, 34.1 sarvapāpakṣaye jāte śive bhavati bhāvanā /
SkPur (Rkh), Revākhaṇḍa, 99, 12.3 prasādāttava deveśa bhūyānniṣpāpatā mama /
SkPur (Rkh), Revākhaṇḍa, 102, 4.1 kāmikaṃ tīrtharājaṃ tu tādṛśaṃ na bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 103, 18.1 yena putrā bhaviṣyanti āyuṣmanto guṇānvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 26.1 devatānāṃ manuṣyāṇāṃ pitṝṇāmanṛṇo bhave /
SkPur (Rkh), Revākhaṇḍa, 103, 31.1 niyamasthā tato bhūtvā samprāptā narmadāṃ nadīm /
SkPur (Rkh), Revākhaṇḍa, 103, 62.2 hemantaśca bhavedviṣṇurviśvarūpaṃ carācaram /
SkPur (Rkh), Revākhaṇḍa, 103, 68.2 evaṃ bhavatu te vākyaṃ yattvayā prārthitaṃ śubhe /
SkPur (Rkh), Revākhaṇḍa, 103, 69.2 caitramāse tu samprāpte ahorātroṣito bhavet //
SkPur (Rkh), Revākhaṇḍa, 103, 74.1 ahorātroṣito bhūtvā japedrudrāṃśca vaidikān /
SkPur (Rkh), Revākhaṇḍa, 103, 77.3 mama putrā bhavantveva harirudrapitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 82.1 ayonijā bhaviṣyāmastava putrā varānane /
SkPur (Rkh), Revākhaṇḍa, 103, 83.2 eraṇḍī vaiṣṇavī māyā pratyakṣā tvaṃ bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 103, 86.2 hṛṣṭacitto 'bhavaddevi uttiṣṭhottiṣṭha sābravīt //
SkPur (Rkh), Revākhaṇḍa, 103, 95.1 caturvidhasya lokasya sūkṣmo bhūtvā varānane /
SkPur (Rkh), Revākhaṇḍa, 103, 100.2 bhavanti pitarastasya taṃ māsaṃ reṇubhojanāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 101.1 amāvasyāṃ mahādevi yastu śrāddhaprado bhavet /
SkPur (Rkh), Revākhaṇḍa, 103, 110.2 āścaryabhūtaṃ loke 'sminnarmadāyāṃ purātanam /
SkPur (Rkh), Revākhaṇḍa, 103, 197.1 upānahau ca yānaṃ ca sa bhaved duḥkhavarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 209.2 śṛṇvanti cāpare bhaktyā muktapāpā bhavanti te //
SkPur (Rkh), Revākhaṇḍa, 107, 3.2 tasya vittaparicchedo na kadācid bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 108, 18.1 yathā bhavāmi na cirāttathā bhavatu mānade /
SkPur (Rkh), Revākhaṇḍa, 108, 18.1 yathā bhavāmi na cirāttathā bhavatu mānade /
SkPur (Rkh), Revākhaṇḍa, 108, 22.1 saptajanmāni dāmpatyaviyogo na bhavet kvacit //
SkPur (Rkh), Revākhaṇḍa, 111, 13.1 tasmātsarve putrahīnā bhaviṣyanti na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 14.1 yathā bhavati lokeṣu tathā tvaṃ kartum arhasi /
SkPur (Rkh), Revākhaṇḍa, 111, 21.2 ṣaṇmukhaiḥ ṣaṇmukho bhūtvā pipāsurapibatstanam //
SkPur (Rkh), Revākhaṇḍa, 111, 33.2 akṣayaścāvyayaścaiva senānīs tvaṃ bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 112, 7.2 bhaviṣyati na sandehaścaivamuktvā yayau haraḥ //
SkPur (Rkh), Revākhaṇḍa, 112, 9.2 hṛṣṭatuṣṭamanā bhūtvā jagāmottaraparvatam //
SkPur (Rkh), Revākhaṇḍa, 113, 2.2 ekasminbhojite vipre koṭirbhavati bhojitā //
SkPur (Rkh), Revākhaṇḍa, 115, 6.2 nadyo nadāḥ samudrāśca varo me cākṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 115, 11.1 daśayojanavistīrṇe maṇḍale rūpavān bhavet /
SkPur (Rkh), Revākhaṇḍa, 115, 11.3 rudrasyānucaro bhūtvā tenaiva saha modate //
SkPur (Rkh), Revākhaṇḍa, 118, 2.2 narmadādakṣiṇe kūle indratīrthaṃ kathaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 118, 22.1 uvāca praṇato bhūtvā sarvadevapurohitaḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 36.3 atra saṃsthāpayiṣyāmi sadā saṃnihito bhava //
SkPur (Rkh), Revākhaṇḍa, 120, 4.1 baliputro 'bhavad bāṇastasmādapi ca śambaraḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 7.1 akṣasūtrakaro bhūtvā daṇḍī muṇḍī ca mekhalī /
SkPur (Rkh), Revākhaṇḍa, 120, 14.2 bhavāmi na sadā kālaṃ taṃ vadasva varaṃ mama //
SkPur (Rkh), Revākhaṇḍa, 120, 15.2 mama saṃnihito yatra tvaṃ bhaviṣyasi dānava /
SkPur (Rkh), Revākhaṇḍa, 121, 3.3 asevanāddhi dārāṇāṃ kṣayarogī bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 121, 11.1 tena karmavipākena kṣayarogyabhavacchaśī /
SkPur (Rkh), Revākhaṇḍa, 121, 19.2 kṛtaṃ nṛpavaraśreṣṭha sarvaṃ bhavati cākṣayam //
SkPur (Rkh), Revākhaṇḍa, 122, 6.2 ūrupradeśād vaiśyāstu śūdrāḥ pādeṣvathābhavan //
SkPur (Rkh), Revākhaṇḍa, 122, 11.2 pratigrahadhano bhūtvā dambhalobhavivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 38.2 iha lokamanuprāpto mahādhanapatirbhavet //
SkPur (Rkh), Revākhaṇḍa, 125, 6.1 āsīdidaṃ tamobhūtamaprajñātamalakṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 125, 9.1 tasyotpannasya bhūtasya tejo rūpasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 125, 13.1 na divā na bhaved rātriḥ ṣaṇmāsā dakṣiṇāyanam /
SkPur (Rkh), Revākhaṇḍa, 125, 23.2 yatpuṇyaṃ ca bhavet teṣāṃ tadihaikamanāḥ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 125, 39.2 na bhavetsapta janmāni ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 125, 43.1 svecchayā suciraṃ kālamiha loke nṛpo bhavet //
SkPur (Rkh), Revākhaṇḍa, 127, 4.1 tasyāḥ putraprapautrāṇāṃ yā bhaved romasaṃgatiḥ /
SkPur (Rkh), Revākhaṇḍa, 128, 8.2 martye bhavati rājendro brāhmaṇo vā supūjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 129, 9.2 ṛgyajuḥsāmasahitaḥ sa bhavennātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 3.1 bhūtaṃ bhavyaṃ bhaviṣyacca yatsurāsuramānave /
SkPur (Rkh), Revākhaṇḍa, 131, 3.1 bhūtaṃ bhavyaṃ bhaviṣyacca yatsurāsuramānave /
SkPur (Rkh), Revākhaṇḍa, 131, 16.3 sahasraṃ vatsarāndāsī bhaveyaṃ tava veśmani //
SkPur (Rkh), Revākhaṇḍa, 131, 21.2 bhaveyaṃ na yathādāsī tatkurudhvaṃ hi satvaram /
SkPur (Rkh), Revākhaṇḍa, 131, 22.1 kṣaṇamātraṃ kṛte kārye sā dāsī ca bhavenmama /
SkPur (Rkh), Revākhaṇḍa, 131, 22.2 tataḥ svasthoragāḥ sarve bhaviṣyatha yathāsukham //
SkPur (Rkh), Revākhaṇḍa, 131, 36.2 śivasyānucaro bhūtvā vasate kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 132, 4.1 upavāsaparo bhūtvā dvādaśyāṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 133, 1.3 yeṣāṃ darśanamātreṇa sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 133, 11.3 yakṣāṇām īśvaraścāhaṃ bhavāmi dhanadastviti //
SkPur (Rkh), Revākhaṇḍa, 133, 12.2 tatra pradhāno bhagavān bhaveyaṃ sarvajantuṣu //
SkPur (Rkh), Revākhaṇḍa, 133, 32.2 teṣāṃ bhaviṣyate nūnaṃ ye prajāpālane ratāḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 36.2 daridrāḥ satataṃ mūrkhā bhaveyuśca yayurgṛhān //
SkPur (Rkh), Revākhaṇḍa, 133, 48.2 paṭhatāṃ śṛṇvatāṃ caiva sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 136, 12.2 ajitendriyo 'si yasmāttvaṃ tasmād bahubhago bhava //
SkPur (Rkh), Revākhaṇḍa, 136, 15.2 prekṣya māṃ ramase śakraṃ tasmād aśmamayī bhava //
SkPur (Rkh), Revākhaṇḍa, 136, 16.2 tīrthayātrāprasaṅgena dhautapāpā bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 138, 7.2 tallocanasahasraṃ tu matprasādād bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 139, 4.2 tena samyagvidhānena koṭirbhavati bhojitā //
SkPur (Rkh), Revākhaṇḍa, 139, 13.1 somasyānucaro bhūtvā tenaiva saha modate //
SkPur (Rkh), Revākhaṇḍa, 141, 6.2 evaṃ bhavatu te vyādha yastvayā kāṅkṣito varaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 1.3 yatraiva snānamātreṇa rūpavānsubhago bhavet //
SkPur (Rkh), Revākhaṇḍa, 142, 14.2 kasmai deyā mayā bālā bhavitā kaścaturbhujaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 43.2 tayoryuddhamabhūdghoraṃ tārakāgnijasannibham //
SkPur (Rkh), Revākhaṇḍa, 142, 64.2 sa viṣṭhāyāṃ kṛmirbhūtvā pitṛbhiḥ saha majjati //
SkPur (Rkh), Revākhaṇḍa, 142, 78.1 bhūtaṃ bhavyaṃ bhaviṣyacca vartamānaṃ tathāparam /
SkPur (Rkh), Revākhaṇḍa, 142, 78.1 bhūtaṃ bhavyaṃ bhaviṣyacca vartamānaṃ tathāparam /
SkPur (Rkh), Revākhaṇḍa, 142, 78.1 bhūtaṃ bhavyaṃ bhaviṣyacca vartamānaṃ tathāparam /
SkPur (Rkh), Revākhaṇḍa, 142, 80.1 upavāsī naro bhūtvā yastu kuryāt pradakṣiṇam /
SkPur (Rkh), Revākhaṇḍa, 142, 86.2 āgneye bhavate tatra modate kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 142, 91.1 yāvanti romāṇi bhavanti dhenvāstāvanti varṣāṇi mahīyate saḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 94.1 ṛgyajuḥsāmavedānāṃ paṭhanād yatphalaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 142, 95.1 prayāge yadbhavetpuṇyaṃ gayāyāṃ ca tripuṣkare /
SkPur (Rkh), Revākhaṇḍa, 142, 98.2 brāhmaṇaṃ bhojayed ekaṃ koṭirbhavati bhojitā //
SkPur (Rkh), Revākhaṇḍa, 142, 101.1 yadbhūtaṃ yadbhaviṣyacca tīrthamāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 142, 101.1 yadbhūtaṃ yadbhaviṣyacca tīrthamāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 143, 10.1 upavāsī naro bhūtvā yastu kuryāt prajāgaram /
SkPur (Rkh), Revākhaṇḍa, 143, 15.2 lokāstrayastena bhavanti dattā yaḥ kāñcanaṃ gāṃ ca bhuvaṃ ca dadyāt //
SkPur (Rkh), Revākhaṇḍa, 143, 16.2 atītaṃ ca bhaviṣyacca vartamānaṃ mahābalam //
SkPur (Rkh), Revākhaṇḍa, 144, 2.2 yadbhūtaṃ yadbhaviṣyacca tīrthamāhātmyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 144, 2.2 yadbhūtaṃ yadbhaviṣyacca tīrthamāhātmyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 146, 10.1 bhaviṣyati kim asmākam amāvāsyāpyamāhake /
SkPur (Rkh), Revākhaṇḍa, 146, 15.1 pṛthivyām āsamudrāyāṃ mahābhogapatirbhavet /
SkPur (Rkh), Revākhaṇḍa, 146, 15.2 dhanadhānyasamāyukto dātā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 16.1 upavāsī śucirbhūtvā brahmalokamavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 146, 19.1 dhanāḍhyo rūpavāndakṣo dātā bhavati dhārmikaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 31.2 gacchate vāyubhūtastu śubhāśubhasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 37.2 kasya na jñāyate rūpaṃ vāyubhūtasya dehinaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 38.1 yadyevaṃ na bhavettāta lokasya tu nareśvara /
SkPur (Rkh), Revākhaṇḍa, 146, 38.2 amaryādaṃ bhavennūnaṃ vinaśyati carācaram //
SkPur (Rkh), Revākhaṇḍa, 146, 48.2 evaṃ jñātvā prayatnena piṇḍodakaprado bhavet //
SkPur (Rkh), Revākhaṇḍa, 146, 55.1 kalau na dṛśyā bhavati pradhānaṃ yadgayāśiraḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 57.1 tasmindine tatra gatvā yastu śrāddhaprado bhavet /
SkPur (Rkh), Revākhaṇḍa, 146, 68.2 vāyubhūtā nirīkṣante āgacchantaṃ svagotrajam //
SkPur (Rkh), Revākhaṇḍa, 146, 73.1 vanaspatigate some yadā somadinaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 146, 80.2 pārāvatasavarṇaśca lalāṭe tilako bhavet //
SkPur (Rkh), Revākhaṇḍa, 146, 84.2 tenaiva ca vṛṣotsarge pitṝṇām anṛṇo bhavet //
SkPur (Rkh), Revākhaṇḍa, 146, 111.1 yatpuṇyaṃ śrāddhakartṝṇāṃ tadihaiva bhaveddhruvam /
SkPur (Rkh), Revākhaṇḍa, 147, 3.2 pitṝṇāṃ prīṇanārthāya sarvaṃ tena kṛtaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 148, 23.1 sapta janmāni rājendra surūpaḥ subhago bhavet /
SkPur (Rkh), Revākhaṇḍa, 148, 25.2 iha mānuṣyaloke vai rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 149, 20.2 vañcayitvā ripūnsaṃkhye krodho bhūtvā sanātanaḥ //
SkPur (Rkh), Revākhaṇḍa, 149, 22.2 phūtkārotkaranunnavātavidaladdigdantinādaśrutinyastastabdhavapuḥ śrutirbhavatu vaḥ kroḍo hariḥ śāntaye //
SkPur (Rkh), Revākhaṇḍa, 150, 5.3 na śrutaṃ na ca me dṛṣṭaṃ bhūtapūrvaṃ kadācana //
SkPur (Rkh), Revākhaṇḍa, 150, 28.2 kāmanāśājjagannāśo bhavitāyaṃ carācare /
SkPur (Rkh), Revākhaṇḍa, 150, 37.2 praṇataḥ prāñjalir bhūtvā devadevaṃ trilocanam //
SkPur (Rkh), Revākhaṇḍa, 150, 38.2 atra tīrthe jagannātha sadā saṃnihito bhava //
SkPur (Rkh), Revākhaṇḍa, 151, 8.2 mīno bhūtvā purā kalpe prītyarthaṃ brahmaṇo vibhuḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 9.1 amṛtotpādane rājankūrmo bhūtvā jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 14.1 jamadagnisuto rāmo bhūtvā śastrabhṛtāṃ varaḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 22.2 bhaviṣyati jagatsarvaṃ mohitaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 151, 23.2 na gurorbāndhavāḥ śiṣyā bhaviṣyatyadharottaram //
SkPur (Rkh), Revākhaṇḍa, 151, 26.1 dvādaśe daśame varṣe nārī garbhavatī bhavet /
SkPur (Rkh), Revākhaṇḍa, 151, 27.1 bhaviṣyati tataḥ kalkirdaśame janmani prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 3.1 nāndho na mūko badhiraḥ kule bhavati kaścana /
SkPur (Rkh), Revākhaṇḍa, 153, 13.2 śṛṇuṣvāvahito bhūtvā hyādityeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 153, 14.1 purā kṛtayugasyādau jābālirbrāhmaṇo 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 153, 19.2 nirāśā cābhavattatra bhartāraṃ prati bhāminī //
SkPur (Rkh), Revākhaṇḍa, 153, 21.1 śīrṇaghrāṇāṅghrirabhavattapaḥ sarvaṃ nanāśa ca /
SkPur (Rkh), Revākhaṇḍa, 155, 20.2 yo 'tra datte śucirbhūtvā ekaṃ revājalāñjalim //
SkPur (Rkh), Revākhaṇḍa, 155, 22.2 cāṇakyo nāma rājābhūcchuklatīrthaṃ ca veda saḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 32.2 muktaśāpau bhaviṣyāvo brahmaṇo vacanaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 155, 63.2 ujjayinyāṃ mahīpālaścāṇakyo 'bhūt pratāpavān //
SkPur (Rkh), Revākhaṇḍa, 155, 68.1 mṛtaḥ sa vai na sandeho rudrasyānucaro bhavet /
SkPur (Rkh), Revākhaṇḍa, 155, 79.1 iha mānuṣyake loke dīnāndhāśca bhavanti te /
SkPur (Rkh), Revākhaṇḍa, 155, 104.1 araṇye nirjale deśe sa bhavetkrūrarākṣasaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 116.2 nīlaṃ raktaṃ tadabhavanmecakaṃ yaddhi sūtrakam //
SkPur (Rkh), Revākhaṇḍa, 156, 13.1 rajakena yathā dhautaṃ vastraṃ bhavati nirmalam /
SkPur (Rkh), Revākhaṇḍa, 156, 13.2 tathā tatra vapuḥsnānaṃ puruṣasya bhavecchuci //
SkPur (Rkh), Revākhaṇḍa, 156, 14.2 ahorātroṣito bhūtvā śuklatīrthe vyapohati //
SkPur (Rkh), Revākhaṇḍa, 156, 31.1 api vālāgramātraṃ hi dattaṃ bhavati cākṣayam /
SkPur (Rkh), Revākhaṇḍa, 156, 35.1 mṛtaḥ sa tu na sandeho rudrasyānucaro bhavet /
SkPur (Rkh), Revākhaṇḍa, 156, 39.2 śuklatīrthe śucirbhūtvā yaḥ karoti pradakṣiṇam //
SkPur (Rkh), Revākhaṇḍa, 157, 14.2 viṣamaviṣayatoye majjatāmaplavānāṃ bhavati śaraṇameko viṣṇupoto narāṇām //
SkPur (Rkh), Revākhaṇḍa, 158, 7.1 sa rudrapadamāpnoti rudrasyānucaro bhavet /
SkPur (Rkh), Revākhaṇḍa, 158, 8.2 śrīphalaiḥ pūrayelliṅgaṃ niḥsvo bhūtvā bhavasya tu //
SkPur (Rkh), Revākhaṇḍa, 159, 10.1 gatvā manuṣyabhāve tu pāpacihnā bhavanti te /
SkPur (Rkh), Revākhaṇḍa, 159, 16.1 avidyāṃ yaḥ prayaccheta balīvardo bhaveddhi saḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 18.2 adattvā bhakṣayaṃstāni hyanapatyo bhavennaraḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 19.1 haranvastraṃ bhavedgodhā garadaḥ pavanāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 19.2 pravrājī gamanād rājan bhaven marupiśācakaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 20.2 aprāptayauvanāṃ gacchan bhavet sarpa iti śrutiḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 21.1 gurudārābhilāṣī ca kṛkalāso bhavecciram /
SkPur (Rkh), Revākhaṇḍa, 159, 21.2 jalaprasravaṇaṃ yastu bhindyānmatsyo bhavennaraḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 22.1 avikreyān vikrayan vai vikaṭākṣo bhavennaraḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 23.2 pratiśrutya dvijāyārtham adadan madhuko bhavet //
SkPur (Rkh), Revākhaṇḍa, 159, 24.1 rājñīgamādbhavedduṣṭataskaro viḍvarāhakaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 27.1 grāmabhaṭṭo divākīrtir daivajño gardabho bhavet /
SkPur (Rkh), Revākhaṇḍa, 159, 34.2 prathame māsi sa kledabhūto dhātuvimūrchitaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 46.2 utpattiśca vināśaśca bhavataḥ sarvadehinām //
SkPur (Rkh), Revākhaṇḍa, 159, 73.2 sānukūlā bhavedyena tac chṛṇuṣva narādhipa //
SkPur (Rkh), Revākhaṇḍa, 159, 97.1 manvantaraṃ śive loke vāso bhavati durlabhe /
SkPur (Rkh), Revākhaṇḍa, 159, 100.2 ahorātroṣito bhūtvā pūjayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 161, 7.2 nāgakanyāparivṛto mahābhogapatirbhavet //
SkPur (Rkh), Revākhaṇḍa, 161, 8.2 sopavāsaḥ śucirbhūtvā liṅgaṃ sampūrayet tilaiḥ /
SkPur (Rkh), Revākhaṇḍa, 161, 11.2 surūpaḥ subhagaścaiva dhanakoṭipatirbhavet //
SkPur (Rkh), Revākhaṇḍa, 162, 4.2 iha mānuṣyatāṃ prāpya rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 20.2 vaiṣṇavaṃ lokam āpnoti viṣṇutulyo bhavennaraḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 26.1 ekasminbhojite vipre koṭirbhavati bhojitā /
SkPur (Rkh), Revākhaṇḍa, 168, 4.2 yuṣmadvidhair dīpabhūtaiḥ paśyanti sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 168, 14.1 yamendravaruṇānāṃ ca caturthastvaṃ bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 168, 25.2 sadā saṃnihito 'pyatra tīrthe bhavitum arhasi //
SkPur (Rkh), Revākhaṇḍa, 168, 26.3 kariṣyasi dṛḍhātmā tvaṃ tāvadetadbhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 168, 38.1 bhavanti tāni dṛṣṭāni tataḥ pāpaiḥ pramucyate /
SkPur (Rkh), Revākhaṇḍa, 168, 41.3 aṅkūreśvaranāmākhye mṛtānāṃ sugatirbhavet //
SkPur (Rkh), Revākhaṇḍa, 170, 17.2 īdṛgbhūtasamācāro brāhmaṇo nagare mama //
SkPur (Rkh), Revākhaṇḍa, 171, 11.1 krodhena paśyate yāvattāvaddhuṃkārako 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 171, 20.2 tenaiva saṃsariṇi martyaloke jīvādibhūte kṛmayaḥ pataṅgāḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 30.2 teṣu pāpaṃ kṛtaṃ sadyaḥ phalametanmamābhavat //
SkPur (Rkh), Revākhaṇḍa, 171, 35.3 yena rājā bhavedbhasma sarāṣṭraḥ sapurohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 53.2 tena vākyena ghoreṇa śāṇḍilī vimanābhavat //
SkPur (Rkh), Revākhaṇḍa, 172, 7.2 vitrastamanaso bhūtvā bhayātsarve samāsthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 9.1 anekakaṣṭatapasā tava siddhirbhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 172, 15.1 yadā kanyāṃ hare rakṣaḥśāpāntaste bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 172, 25.1 niḥpuṃsī strī hyanāthāhaṃ bhavāmi bhavato matam /
SkPur (Rkh), Revākhaṇḍa, 172, 38.2 godānaśatasāhasre datte bhavati yatphalam //
SkPur (Rkh), Revākhaṇḍa, 172, 40.1 divyanetradharo bhūtvā trailokye sacarācare /
SkPur (Rkh), Revākhaṇḍa, 172, 47.1 ekasmin bhojite vipre koṭir bhavati bhojitā /
SkPur (Rkh), Revākhaṇḍa, 172, 52.2 vājapeyāśvamedhābhyāṃ phalaṃ bhavati nānyathā //
SkPur (Rkh), Revākhaṇḍa, 172, 71.1 caturdaśyāṃ nirāhāraḥ sthito bhūtvā śucivrataḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 74.2 gosahasrapradānena dattaṃ bhavati bhārata //
SkPur (Rkh), Revākhaṇḍa, 172, 78.2 samyagvedaphalaṃ tasya bhavedvai nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 81.2 rājā bhavati medhāvī sarvavyādhivivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 173, 9.2 prāyaścittaṃ tataḥ kṛtvā babhūva gatakalmaṣaḥ //
SkPur (Rkh), Revākhaṇḍa, 174, 3.2 iha mānuṣyatāṃ prāpya rājā bhavati vīryavān //
SkPur (Rkh), Revākhaṇḍa, 174, 5.2 sopavāsaḥ śucirbhūtvā dīpakāṃstatra dāpayet //
SkPur (Rkh), Revākhaṇḍa, 175, 14.1 pātrabhūtāya viprāya svalpaṃ vā yadi vā bahu /
SkPur (Rkh), Revākhaṇḍa, 175, 19.2 anivartikā bhavetteṣāṃ gatistu śivamandirāt //
SkPur (Rkh), Revākhaṇḍa, 176, 3.2 akṣayaṃ tadbhavetsarvamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 176, 4.2 muktaṃ tatra suraiḥ khātvā devakhātaṃ tato 'bhavat //
SkPur (Rkh), Revākhaṇḍa, 176, 11.4 punarbhavati piṅgastu tathā kuru maheśvara //
SkPur (Rkh), Revākhaṇḍa, 176, 14.1 tathā punarnavaḥ kāyo bhavedvai mama śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 176, 24.2 bhaviṣyati surairuktaṃ śṛṇoti sakalaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 178, 23.1 prāvṛṭkālaṃ samāsādya bhaviṣyati jalākulā /
SkPur (Rkh), Revākhaṇḍa, 178, 31.1 rātrau jāgaraṇaṃ kṛtvā śuddho bhavati jāhnavi /
SkPur (Rkh), Revākhaṇḍa, 179, 7.1 brahmacārī tu yo bhūtvā tatra tīrthe nareśvara /
SkPur (Rkh), Revākhaṇḍa, 179, 8.1 brahmacārī tu yo bhūtvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 179, 12.2 upoṣya prayato bhūtvā ghṛtena snāpayecchivam //
SkPur (Rkh), Revākhaṇḍa, 180, 5.2 idamāścaryabhūtaṃ hi gauryā pṛṣṭastriyambakaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 11.2 pratyakṣaṃ paśya tīrthasya phalaṃ mā vismitā bhava /
SkPur (Rkh), Revākhaṇḍa, 180, 11.3 viyatsthā me bhuvisthasya kṣaṇaṃ devi sthirā bhava //
SkPur (Rkh), Revākhaṇḍa, 180, 12.1 evamuktvā tu deveśo gauravarṇo dvijo 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 180, 25.1 smṛtivedapurāṇeṣu yaduktaṃ tattathā bhavet /
SkPur (Rkh), Revākhaṇḍa, 180, 33.2 yadi vedapurāṇoktaṃ vākyaṃ niḥsaṃśayaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 180, 43.2 katham etad bhavet satyaṃ yatredam asamañjasam /
SkPur (Rkh), Revākhaṇḍa, 180, 47.2 tasmānna siddhir eteṣāṃ bhavatyeko na vismayaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 48.2 teṣāṃ siddhir na vidyeta āstikyād bhavate dhruvam //
SkPur (Rkh), Revākhaṇḍa, 180, 55.2 rājanniṣkalmaṣā yānti śvobhūte śāśvataṃ padam //
SkPur (Rkh), Revākhaṇḍa, 180, 69.1 tato 'vatīrṇaḥ kālena iha rājā bhaved dhruvam /
SkPur (Rkh), Revākhaṇḍa, 180, 70.2 daśāśvamedhasadṛśaṃ bhavet tannātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 41.2 umārddhadeho bhagavānbhūtvā vipramuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 181, 42.2 yasmāt tasmād idaṃ tāta krodhasthānaṃ bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 181, 45.2 vāsukirapi na tāvadvaktuṃ vadanasahasraṃ bhavedyasya //
SkPur (Rkh), Revākhaṇḍa, 181, 50.2 bhavati bhavacchedakarī bhaktirmokṣāya nirmitā nātha //
SkPur (Rkh), Revākhaṇḍa, 181, 50.2 bhavati bhavacchedakarī bhaktirmokṣāya nirmitā nātha //
SkPur (Rkh), Revākhaṇḍa, 181, 57.3 siddhikṣetram idaṃ sarvaṃ bhavitā mama nāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 58.2 devakṣetramidaṃ puṇyaṃ yena sarvaṃ bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 182, 4.3 bhaviṣyati mahatkālaṃ mamopari susaṃsthitam //
SkPur (Rkh), Revākhaṇḍa, 182, 24.1 tripauruṣā bhavedvidyā tripuruṣaṃ na bhaveddhanam /
SkPur (Rkh), Revākhaṇḍa, 182, 24.1 tripauruṣā bhavedvidyā tripuruṣaṃ na bhaveddhanam /
SkPur (Rkh), Revākhaṇḍa, 182, 24.2 na dvitīyastu vo vedaḥ paṭhito bhavati dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 26.2 na ca dvaidhaṃ parityajya hyekaṃ satyaṃ bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 182, 28.1 ahaṅkārakṛtāḥ sarve bhaviṣyanti na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 35.2 brāhmaṇā matprasādena bhaviṣyanti na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 38.2 adyaprabhṛti viprendra bhaviṣyati na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 39.1 matprasādāddevagaṇaiḥ sevitaṃ ca bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 182, 40.1 vāsas teṣāṃ śive loke matprasādād bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 182, 44.1 bhaviṣyati bhṛgukṣetraṃ kurukṣetrādibhiḥ samam /
SkPur (Rkh), Revākhaṇḍa, 182, 58.2 prahṛṣṭavadano bhūtvā tatraiva saṃsthito dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 65.2 koṭitīrthaphalaṃ tasya bhaved vai nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 183, 4.2 bhaviṣyati nṛpaśreṣṭha gatetyuktvā haripriyā //
SkPur (Rkh), Revākhaṇḍa, 183, 9.4 bhaviṣyatīti ca procya gatā devī vidaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 183, 11.2 kedārākhyamidaṃ brahmaṃl liṅgamādyaṃ bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 183, 11.3 kṛtvedamādiliṅgāni bhaviṣyanti daśaiva hi //
SkPur (Rkh), Revākhaṇḍa, 183, 12.1 ekādaśam adṛśyaṃ hi kṣetramadhye bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 183, 14.2 bhṛgukṣetre bhaviṣyanti vīrabhadrāśca mātaraḥ //
SkPur (Rkh), Revākhaṇḍa, 183, 15.1 pavitrīkṛtam etaddhi nityaṃ kṣetraṃ bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 184, 6.2 āścaryabhūtaṃ loke 'sminkathayasva dvijottama /
SkPur (Rkh), Revākhaṇḍa, 184, 7.1 brahmahatyāsamaṃ pāpaṃ bhavitā neha kiṃcana /
SkPur (Rkh), Revākhaṇḍa, 184, 16.2 babhūva tatraiva nivāsakārī vidhūtapāpanikaṭapradeśe //
SkPur (Rkh), Revākhaṇḍa, 186, 5.3 prasanne tvayi me sarvaṃ bhavatviti matirmama //
SkPur (Rkh), Revākhaṇḍa, 186, 8.2 kathamanyasya cendratvaṃ bhavatīti sudurlabham //
SkPur (Rkh), Revākhaṇḍa, 186, 9.1 tathāpi mama vākyena vāhanaṃ tvaṃ bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 186, 10.1 indrastvaṃ pakṣiṇāṃ madhye bhaviṣyasi na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 186, 13.1 dhyātamātrā tu tenaiva pratyakṣā hyabhavat tadā /
SkPur (Rkh), Revākhaṇḍa, 186, 31.2 prasannā saṃmukhī bhūtvā vākyametad uvāca ha //
SkPur (Rkh), Revākhaṇḍa, 186, 33.3 tava prasādāccaivānyairajeyaśca bhavāmyaham //
SkPur (Rkh), Revākhaṇḍa, 186, 34.3 evaṃ bhaviṣyatītyuktvā devī devairabhiṣṭutā //
SkPur (Rkh), Revākhaṇḍa, 187, 7.1 tatrāvaṭaṃ samudbhūtaṃ dhūmāvartas tato 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 188, 6.1 māsi mārgaśire śuklā bhavatyekādaśī yadā /
SkPur (Rkh), Revākhaṇḍa, 188, 10.1 evaṃ kṛte mahārāja yatpuṇyaṃ ca bhavennṝṇām /
SkPur (Rkh), Revākhaṇḍa, 188, 10.2 śṛṇuṣvāvahito bhūtvā tatpuṇyaṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 189, 1.3 udīrṇo yatra vārāho hyabhavaddharaṇīdharaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 3.2 kathamudīrṇarūpo 'bhūdvārāho dharaṇīdharaḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 5.1 babhūva nṛpatiśreṣṭha gatvā vai devasaṃnidhau /
SkPur (Rkh), Revākhaṇḍa, 189, 33.2 yatra tatra gatasyaiva bhavet pañcavarāhakī //
SkPur (Rkh), Revākhaṇḍa, 190, 4.3 asevanāddhi dārāṇāṃ kṣayarogī bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 190, 13.1 tena karmavipākena kṣayarogī śaśī hyabhūt /
SkPur (Rkh), Revākhaṇḍa, 190, 18.2 akṣayaṃ cāvyayaṃ yasmātphalaṃ bhavati nānyathā //
SkPur (Rkh), Revākhaṇḍa, 190, 19.2 jāyate sa naro bhūtvā somavitpriyadarśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 26.2 kṛtaṃ nṛpavaraśreṣṭha sarvaṃ bhavati cākṣayam //
SkPur (Rkh), Revākhaṇḍa, 191, 22.2 arogī saptajanmāni bhavedvai nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 191, 24.2 putraprāptir bhavet tasya ṣaṣṭyā vāsarasevanāt //
SkPur (Rkh), Revākhaṇḍa, 192, 3.3 kathaṃ janmābhavat tasya deveṣu triṣu vā mune //
SkPur (Rkh), Revākhaṇḍa, 192, 7.1 dharmaḥ stanāntātsaṃjātas tasya putro 'bhavatkila /
SkPur (Rkh), Revākhaṇḍa, 192, 14.2 śiśiro 'bhavad atyarthaṃ jvalannapi vibhāvasuḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 16.3 babhūvuravanīpāla paramaṃ kṣobhamāgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 23.1 smaraḥ sahāyo bhavitā vasantaśca varāṅganāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 26.2 bhṛṅgamālārutaravai ramaṇīyamabhūdvanam //
SkPur (Rkh), Revākhaṇḍa, 192, 27.2 kinnaroragayakṣāṇāṃ babhūva ghrāṇatarpaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 31.2 vikāro 'bhavadadhyātmapārasamprāptacetasoḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 39.2 madhukandarpayoṣitsu vikāro nābhavattayoḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 47.2 dhāmabhūtasya lokānām anāder apratiṣṭhataḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 53.2 bhavanti santaḥ satataṃ svadharmaparipālakāḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 60.2 svāgataṃ mādhave kāme bhavatvapsarasāmapi /
SkPur (Rkh), Revākhaṇḍa, 192, 68.1 tatsarvabhūtaṃ sarveśaṃ sarvatra samadarśinam /
SkPur (Rkh), Revākhaṇḍa, 192, 76.2 nipātya taṃ pṛthagbhūte kuto rāgādiko guṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 80.1 bhavanti layamāyānti samudrasalilormayaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 88.2 urvaśī nāma kalyāṇī bhaviṣyati varāpsarāḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 92.2 tamahaṃ vārayiṣyāmi nivṛtto bhava vāsava //
SkPur (Rkh), Revākhaṇḍa, 192, 95.1 yā ceyamurvaśī mattaḥ samudbhūtā puraṃdara tretāgnihetubhūteyaṃ evaṃ prāpya bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 192, 95.1 yā ceyamurvaśī mattaḥ samudbhūtā puraṃdara tretāgnihetubhūteyaṃ evaṃ prāpya bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 193, 7.3 uccairjahāsa svanavattatrābhūdakhilaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 193, 16.3 parāyaṇaṃ tvāṃ jagatām anantaṃ natāḥ sma nārāyaṇamātmabhūtam //
SkPur (Rkh), Revākhaṇḍa, 193, 17.2 tvatto bhavatyacyute sarvam etadbhedādirūpo 'si vibho tvamātman //
SkPur (Rkh), Revākhaṇḍa, 193, 19.2 paśvādivargeṣu na so 'sti kaścid yo nāṃśabhūtastava devadeva //
SkPur (Rkh), Revākhaṇḍa, 193, 24.1 bodhasvarūpaśca matau tvamekaḥ sarvatra sarveśvara sarvabhūta /
SkPur (Rkh), Revākhaṇḍa, 193, 27.2 sarve vayaṃ te daśaneṣu deva daṃṣṭrāsu devā hyabhavaṃśca dantāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 28.2 sāṅgāḥ samastāstava deva vedāḥ samāsthitāḥ sandhiṣu bāhubhūtāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 29.1 varāhabhūtaṃ dharaṇīdharaste nṛsiṃharūpaṃ ca sadā karālam /
SkPur (Rkh), Revākhaṇḍa, 193, 59.1 ahamadyātmabhūtasya vāsudevasya yoginaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 71.2 viṣamaviṣayatoye majjatāmaplavānāṃ bhavati śaraṇameko viṣṇupoto narāṇām //
SkPur (Rkh), Revākhaṇḍa, 194, 2.2 saṃtrasto vismitaścābhūdindro rājaśriyā vṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 3.2 iti vṛttāntabhūtaṃ hi nārāyaṇaviceṣṭitam //
SkPur (Rkh), Revākhaṇḍa, 194, 10.1 sthāṇuvatsaṃsthitā sābhūddivyaṃ varṣasahasrakam /
SkPur (Rkh), Revākhaṇḍa, 194, 11.1 bhūtvā jagmustadarthaṃ te sā tu pṛṣṭavatī surān /
SkPur (Rkh), Revākhaṇḍa, 194, 20.1 bhūtvā viṣṇusvarūpāste cakriṇaśca caturbhujāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 33.3 nārāyaṇagirirnāma tena me'tra bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 194, 35.1 tasmātsarvāśrayo devi giriḥ parvatarāṅ bhavet /
SkPur (Rkh), Revākhaṇḍa, 194, 45.2 tathāpyuddeśato vacmi śṛṇu bhūtvā samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 52.2 śatakratuḥ prāha punarvāso vātra bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 194, 52.3 satyadharmaratā yūyaṃ yāvatkālaṃ bhaviṣyatha //
SkPur (Rkh), Revākhaṇḍa, 194, 53.2 pṛṣṭaṃ yadrājaśārdūla ke makhe hotriṇo 'bhavan /
SkPur (Rkh), Revākhaṇḍa, 194, 53.3 tatprocyamānamadhunā śṛṇu bhūtvā samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 54.1 sanatkumārapramukhāḥ sadasyāstasya cābhavan /
SkPur (Rkh), Revākhaṇḍa, 194, 56.1 lakṣmīrbhartrā ca saṃyuktābhavattatkṛtavānprabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 77.2 bhaviṣyatīti tenāśu idaṃ vo 'rthe vinirmitam //
SkPur (Rkh), Revākhaṇḍa, 195, 6.2 devatīrthe sa sarvatra snāto bhavati mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 29.2 śaṅkhī cakrī gadī padmī bhūtvāsau garuḍadhvajaḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 37.1 bhavaty aśeṣaduṣṭānāṃ nāśāyālaṃ narottama /
SkPur (Rkh), Revākhaṇḍa, 197, 10.2 evaṃ kṛte mahīpāla na bhaved ugraduḥkhabhāk //
SkPur (Rkh), Revākhaṇḍa, 198, 6.2 babhūva brāhmaṇaḥ kaścinmāṇḍavya iti viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 20.2 te rātrau śakunā bhūtvā saṃnyavartanta bhārata //
SkPur (Rkh), Revākhaṇḍa, 198, 42.2 tāvanti saumyāni kṛtāni tena bhavanti vipra śrutinodanaiṣā //
SkPur (Rkh), Revākhaṇḍa, 198, 61.3 prasādapravaṇā bhūtvā vada tāni maheśvari //
SkPur (Rkh), Revākhaṇḍa, 198, 93.1 idameva paraṃ vipra sarveṣāṃ tu bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 198, 95.2 nityaṃ maddarśane nārī niyatāyā bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 198, 100.1 sākṣibhūtā jagaddhātrī nirmitā viśvayoninā /
SkPur (Rkh), Revākhaṇḍa, 198, 104.2 sāmyādabhyadhikaṃ yāvat kāñcanādi bhaveddvija //
SkPur (Rkh), Revākhaṇḍa, 198, 110.1 mattulyā sā bhavedrājñāṃ tejasā śrīrivāmalā /
SkPur (Rkh), Revākhaṇḍa, 199, 9.1 manobhavavaśībhūto hayo bhūtvā laghukramaḥ /
SkPur (Rkh), Revākhaṇḍa, 200, 21.2 yadanyat kurute kiṃcinna tasya phalabhāg bhavet //
SkPur (Rkh), Revākhaṇḍa, 202, 2.2 śikhāṃ prāpya śikhī bhūtvā śikhākhyaṃ sthāpayañchivam //
SkPur (Rkh), Revākhaṇḍa, 202, 3.1 pratipacchuklapakṣe yā bhavedāśvayuje nṛpa /
SkPur (Rkh), Revākhaṇḍa, 203, 6.2 tasya tīrthasya yogena sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 204, 7.2 apūjyaḥ sarvalokānāṃ bhaviṣyasi na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 9.1 pūjyastvaṃ bhavitā loke prāpte parvaṇi parvaṇi /
SkPur (Rkh), Revākhaṇḍa, 204, 13.1 kanyāgate tu yastatra nityaṃ śrāddhaprado bhavet /
SkPur (Rkh), Revākhaṇḍa, 206, 6.2 mānuṣyaṃ prāpya duṣprāpyaṃ dhanakoṭīpatirbhavet //
SkPur (Rkh), Revākhaṇḍa, 208, 2.2 manuṣyaśca nṛpaśreṣṭha dānaṃ dattvānṛṇo bhavet //
SkPur (Rkh), Revākhaṇḍa, 209, 8.1 īdṛgguṇā hi ye viprā bhavanti nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 209, 9.1 indriyaṃ lolupā viprā ye bhavanti nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 209, 12.2 dvijarūpadharo bhūtvā tasyāśramamagātsvayam //
SkPur (Rkh), Revākhaṇḍa, 209, 17.2 athavā vidyayā vidyā bhavatīha phalapradā //
SkPur (Rkh), Revākhaṇḍa, 209, 30.3 pratijñāṃ mama durdharṣāṃ yāṃ śrutvā vismayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 209, 46.1 brahmahatyāśca te bahvyo bhaviṣyanti mṛte mayi /
SkPur (Rkh), Revākhaṇḍa, 209, 46.2 dvijabandhanamātreṇa narako bhavati dhruvam //
SkPur (Rkh), Revākhaṇḍa, 209, 78.3 ye mitradrohiṇaḥ pāpās teṣāṃ kiṃ śāsanaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 209, 81.2 viśvastaṃ dhanalobhena ko daṇḍo 'sya bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 209, 97.1 cikṣipustatra pāpiṣṭhaṃ kṣipte rāvo 'bhavanmahān /
SkPur (Rkh), Revākhaṇḍa, 209, 98.1 asya saṃsparśanād eva pīḍā śataguṇā bhavet /
SkPur (Rkh), Revākhaṇḍa, 209, 99.1 bhavati sparśanāttasya kimetena kṛtāmalam /
SkPur (Rkh), Revākhaṇḍa, 209, 109.2 sa tā yonīranuprāpya dhuryo 'bhūdbhāravāhakaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 113.1 saṃvatsarakṛtātpuṇyāt sa bahirbhavati śrutiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 131.2 tadarghaṃ sarvadā dātuḥ prīto bhavatu śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 135.1 prīto bhavati vai śambhurdattena śvetavāsasā /
SkPur (Rkh), Revākhaṇḍa, 209, 141.2 yāvanto nimiṣā nṛṇāṃ bhavanti niśi jāgratām //
SkPur (Rkh), Revākhaṇḍa, 209, 148.2 tena vāhakṛtāddoṣānmukto bhavati mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 160.2 rājansamaṃ tato loke phalaṃ bhavati sāmpratam /
SkPur (Rkh), Revākhaṇḍa, 209, 161.2 yadi śaṃtanuvaṃśasya tatronmādakaraṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 210, 4.2 devānpitṝn samabhyarcya pitṝṇām anṛṇī bhavet //
SkPur (Rkh), Revākhaṇḍa, 210, 7.2 ekasmin bhojite vipre koṭirbhavati bhojitā //
SkPur (Rkh), Revākhaṇḍa, 211, 1.2 āścaryabhūtaṃ lokasya devadevena yatkṛtam /
SkPur (Rkh), Revākhaṇḍa, 211, 2.1 dvijān sukṛtpaṇān devaḥ kuṣṭhī bhūtvā yayāca ha /
SkPur (Rkh), Revākhaṇḍa, 211, 12.2 phalaṃ bhavati nānyasya hyatitheḥ śāstraniścayāt //
SkPur (Rkh), Revākhaṇḍa, 212, 8.2 vismitāste sthitāḥ śambhurbhaviṣyati tato 'stuvan //
SkPur (Rkh), Revākhaṇḍa, 213, 4.2 tāvattamāmalaṃ bhūtaṃ paśyanti parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 214, 2.1 kapālī kānthiko bhūtvā yathā sa vyacaranmahīm /
SkPur (Rkh), Revākhaṇḍa, 214, 17.2 na bhavet punarāvṛttī rudralokāt kadācana //
SkPur (Rkh), Revākhaṇḍa, 215, 2.1 tatraiva piṇḍadānena pitṝṇām anṛṇo bhavet /
SkPur (Rkh), Revākhaṇḍa, 216, 2.2 tatra snātvā naro rājan rudrasyānucaro bhavet //
SkPur (Rkh), Revākhaṇḍa, 217, 2.1 upavāsaparo bhūtvā niyatendriyamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 217, 3.1 tatra tīrthe tu yo bhaktyā prāṇatyāgaparo bhavet /
SkPur (Rkh), Revākhaṇḍa, 218, 8.2 tasya putro 'bhavadrāmaḥ sākṣānnārāyaṇaḥ prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 43.1 kṣiptaṃ pañcasu tīrtheṣu tadbhūyāt tīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 219, 1.3 yatra snānaṃ ca dānaṃ ca sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 219, 4.2 kriyate tannṛpaśreṣṭha sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 220, 4.2 āścaryabhūtaṃ lokeṣu narmadācaritaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 220, 23.2 piśācatvaṃ viyonitvaṃ na bhavettasya vai kule //
SkPur (Rkh), Revākhaṇḍa, 220, 37.2 evaṃ kṛte nṛpaśreṣṭha sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 221, 12.2 sevādharmādvicyutaṃ dāsabhūtaṃ capeṭairhantavyaṃ vai tāta māṃ trāhi bhaktam //
SkPur (Rkh), Revākhaṇḍa, 222, 9.1 kālena gacchatā tasya prasanno 'bhavadīśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 224, 1.4 bhaktyā kṛtaṃ naraistatra sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 224, 6.2 kriyate nṛpaśārdūla sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 226, 4.2 nānākarmamalaiḥ kṣīṇair vimalo 'bhavad arkavat //
SkPur (Rkh), Revākhaṇḍa, 226, 6.1 cakame tena doṣeṇa kuṣṭharogārdito 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 226, 15.1 bhāviyogabalākrāntaḥ sa tasyāmabhiko 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 226, 17.2 tyaktvā doṣamalaṃ tatra vimalā bahavo 'bhavan //
SkPur (Rkh), Revākhaṇḍa, 226, 21.2 śrāddhaṃ kṛtvā vidhānena pitṝṇām anṛṇī bhavet /
SkPur (Rkh), Revākhaṇḍa, 227, 15.3 śṛṇuṣvāvahito bhūtvā yathājñānaṃ vadāmi te //
SkPur (Rkh), Revākhaṇḍa, 227, 20.2 yādṛśī bhāvanā yasya siddhir bhavati tādṛśī //
SkPur (Rkh), Revākhaṇḍa, 227, 38.1 duṣkarmato vimuktaḥ syād anutāpī bhaved yadi /
SkPur (Rkh), Revākhaṇḍa, 227, 39.1 yādṛśī bhāvanā yasya siddhir bhavati tādṛśī /
SkPur (Rkh), Revākhaṇḍa, 228, 2.3 yathā yāvatphalaṃ tasya yātrādivihitaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 228, 7.1 adhamena kṛtaṃ samyaṅ na bhavediti me matiḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 6.1 paṭhitaiśca śrutair vāpi tasmād bahutaraṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 229, 10.1 rudrasyānucaro bhūtvā tenaiva saha modate /
SkPur (Rkh), Revākhaṇḍa, 229, 16.2 brāhmaṇo vedavidyāvān kṣatriyo vijayī bhavet //
SkPur (Rkh), Revākhaṇḍa, 229, 17.1 dhanabhāgī bhaved vaiśyaḥ śūdro vai dharmabhāgbhavet /
SkPur (Rkh), Revākhaṇḍa, 229, 17.1 dhanabhāgī bhaved vaiśyaḥ śūdro vai dharmabhāgbhavet /
SkPur (Rkh), Revākhaṇḍa, 231, 52.1 sādhikānāmṛṣiśreṣṭhā vaktuṃ śakto hi ko bhavet /
SkPur (Rkh), Revākhaṇḍa, 232, 23.1 kṛtapuṇyāśca te lokāḥ śokāya na bhavanti te /
SkPur (Rkh), Revākhaṇḍa, 232, 25.2 śrutaiśca paṭhitaistasmātphalamaṣṭaguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 232, 31.2 brāhmaṇo vedavānbhūyātkṣatriyo vijayī bhavet //
SkPur (Rkh), Revākhaṇḍa, 232, 31.2 brāhmaṇo vedavānbhūyātkṣatriyo vijayī bhavet //
SkPur (Rkh), Revākhaṇḍa, 232, 32.1 dhanāḍhyo jāyate vaiśyaḥ śūdro vai dharmabhāg bhavet //
SkPur (Rkh), Revākhaṇḍa, 232, 46.2 rudrasyānucaro bhūtvā śivena saha modate //
Sātvatatantra
SātT, 1, 11.1 dviprakāram abhūt satyaṃ sattābhūtvā svayaṃ svayam /
SātT, 1, 11.1 dviprakāram abhūt satyaṃ sattābhūtvā svayaṃ svayam /
SātT, 1, 14.1 yasmād guṇatrayakṣobhāt pṛthagbhūto 'bhavat purā /
SātT, 1, 14.1 yasmād guṇatrayakṣobhāt pṛthagbhūto 'bhavat purā /
SātT, 1, 14.2 jīvasya yasmād bhavati śubhāśubhaphalagrahaḥ //
SātT, 1, 15.2 bhāvānāṃ pariṇāmo hi yato bhavati sarvadā //
SātT, 1, 18.1 mahattattvam abhūt tattatparijñānakriyātmakam /
SātT, 1, 23.1 prathamaṃ tāmasāj jajñe śabdas tasmād abhūn nabhaḥ /
SātT, 1, 23.2 śabdarūpāt tu nabhasaḥ sparśas tasmād abhūn marut //
SātT, 1, 24.1 maruto 'bhūt tatas tejas tejaso rūpam uttamam /
SātT, 1, 24.2 rūpamātrād raso jajñe tasmād āpo 'bhavan śucīḥ //
SātT, 1, 27.1 ato 'bhavan prakṛtayo vikārān vikṛtīr viduḥ /
SātT, 1, 34.2 ayanaṃ tasya yad abhūt tasmān nārāyaṇaḥ smṛtaḥ //
SātT, 1, 38.1 yasmin carācaraṃ bhūtaṃ sraṣṭā brahmā hares tanūḥ /
SātT, 1, 42.1 tamasā rudrarūpo 'bhūt pratisaṃcaraṇo vibhuḥ /
SātT, 2, 1.2 sākṣād babhūva bhagavān paripātum īśo vedān yugādisamaye hayaśīrṣanāmā /
SātT, 2, 2.1 lokān nivṛttiparatāṃ pracikīrṣur ādau bhūtvā catuḥsanatayā bhagavān vimuktyai /
SātT, 2, 7.2 bhūtvā kṛpāmayavapur bhagavān svalokaṃ prādāt stuvanti yatayo munayo 'pi yaṃ vai //
SātT, 2, 12.1 nārāyaṇo nara ṛṣipravarāvabhūtāṃ dharmasya dakṣaduhitary adhimūrtipatnyām /
SātT, 2, 13.1 nābher abhūd ṛṣabhasaṃjñasadāptakāmo yogeśvaraḥ sutaśatair avadat prajābhyaḥ /
SātT, 2, 14.2 provāca tattvam amalaṃ sadayārdracittā yasmād guṇāguṇavibhāgam abhūn munīnām //
SātT, 2, 16.2 tatrāṣṭabāhur abhavad bhagavān bhavāya prāptā nutiḥ suranarādikṛtāpi tena //
SātT, 2, 21.1 dharmād abhūt sutatayā bhagavāṃs tṛtīye manvantare trijagataḥ sthitaye kṛpāluḥ /
SātT, 2, 25.2 bhūtvā tu kūrmavapur adbhutam uddadhāra mene ca parvatavivartanagātrakaṇḍūm //
SātT, 2, 27.2 mohiny abhūt sa bhagavān asurāsurāṇāṃ mohāya tāpaviramāya sadāptakāmaḥ //
SātT, 2, 32.1 bhūtvā tu bhārgavakule nijatātanāśād rāmo mahāparaśukaṃ parigṛhya tīkṣṇam /
SātT, 2, 39.2 tyaktvā vanasthavratavān abhavat tato vai gandharvakoṭimathanaṃ viharaṃś cakāra //
SātT, 2, 43.2 ādyo hy abhūd garuḍakiṃnaragītakīrtis teṣāṃ suduḥkhabhayaśokavināśaśīlaḥ //
SātT, 2, 48.2 jāto bhaviṣyati yaśo vipulaṃ prakartuṃ śrīkṛṣṇa ity abhihito 'khilaśaktipūrṇaḥ //
SātT, 2, 51.1 dhātrā yadā sapaśugopaśiśau praṇīte buddher bhramo halabhṛto 'bhavad aprameyaḥ /
SātT, 2, 61.1 tasmād bhaviṣyati sutaḥ sukhado janānāṃ pradyumnasaṃjña urugāyaguṇānurūpaḥ //
SātT, 2, 63.1 yasmād uṣāharaṇato bhujavīryanāśād bāṇo bhaviṣyati śivānugaśāntadehaḥ /
SātT, 2, 63.2 vyāsād bhaviṣyati [... au2 Zeichenjh] bhagavān araṇyāṃ yogī janān prati gadiṣyati vedasāram //
SātT, 2, 66.2 sākṣād bhaviṣyati sarasvatisaṃjñitāyāṃ śrīsārvabhauma iti vedagupo dvijāgryāt //
SātT, 2, 68.1 goptā bhaviṣyati jagajjanadhārayāsau bhūtvā śrutendrasahito bhagavān apāraḥ /
SātT, 2, 68.1 goptā bhaviṣyati jagajjanadhārayāsau bhūtvā śrutendrasahito bhagavān apāraḥ /
SātT, 2, 68.2 bhūtvā viśūcisadane dvijarājaśambhoḥ sāhityakarmaparavān daśame 'ntare saḥ //
SātT, 2, 71.1 khyāto bhaviṣyati tato bhagavān svadhāmā yasmāj janā jagati saukhyam apāram āpuḥ /
SātT, 2, 71.2 bhāvye trayodaśayuge bhavitādidevaḥ śrīdevahotratanayo bhagavān bṛhatyām //
SātT, 3, 16.2 yaśas tu puṃso bhavati karmato guṇatas tathā //
SātT, 4, 31.1 svābhāvikī ratir abhūt sā vai bhāgavatī matā /
SātT, 4, 35.2 yady aśakto bhavet kīrtau smaraṇe cāpi sarvaśaḥ //
SātT, 4, 45.2 bhaktīnāṃ sādhanānāṃ yad bahirbhūtaṃ mahāmune /
SātT, 4, 50.1 doṣadṛṣṭyā doṣavān syāt tatra doṣaphalaṃ bhavet /
SātT, 4, 50.2 martyadṛṣṭyā kṛtaṃ sarvaṃ bhavet kuñjaraśaucavat //
SātT, 4, 85.1 yaddharmaniṣṭhā ye bhaktā bhavanti dvijasattama /
SātT, 5, 25.1 tasyāśu paramānandaḥ sampad āśu bhaviṣyati /
SātT, 5, 42.1 prāyo bhaktā bhaviṣyanti tasmāc chreṣṭhayugaḥ kaliḥ /
SātT, 7, 42.2 aparādhā harer āśu varjyā naiva bhavanti hi //
SātT, 7, 45.2 niṣphalaṃ tad bhavet tasya tasmāt pratyekaśo namet //
SātT, 7, 54.1 tatprasādena tatpāpān niṣkṛtir nānyathā bhavet /
SātT, 7, 56.2 anyayā tu kṛte doṣo bhavaty eva na saṃśayaḥ //
SātT, 8, 1.3 yacchraddhayā tu tiṣṭhan vai harau bhaktir dṛḍhā bhavet //
SātT, 8, 9.2 bhaktibhraṣṭo bhaved āśu saṃsārān na nivartate //
SātT, 8, 14.2 kṛtvānyadevatāpūjāṃ bhraṣṭo bhavati niścitam //
SātT, 8, 33.2 parityaktuṃ na śaknoti yadi bhadrasarid bhavet //
SātT, 8, 34.2 bhūtvā rasajño 'pi mahān karmabandhād vimucyate //
SātT, 9, 5.2 anena pūjā yuṣmākaṃ bhaviṣyati sukhāvahā //
SātT, 9, 19.2 yaccintanāt sarvamano'nukūlāt siddhir bhavaty eva kimu prakīrtanāt //
SātT, 9, 23.2 mallīlāṃ gadato bhaviṣyati bhavatsarve janā vaiṣṇavāḥ /
SātT, 9, 25.2 matsaṅgād vaiṣṇavī bhūtvā mām āpṛcchat sureśvarī //
SātT, 9, 29.2 abhavaṃs tatra śāstrāṇi sarvalokahitāni vai //
SātT, 9, 32.3 tasmin hiṃsāniṣedhaṃ ca śrutvā me saṃśayo 'bhavat //
SātT, 9, 40.2 sa ca ācārato nṝṇām abhīṣṭaphalado bhavet //
SātT, 9, 45.1 pravṛttaśāstraṃ śṛṇuyād yac chrutvā tatparo bhavet /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 75.7 tādātmyasaṃbandhāvacchinnapratiyogitāko 'nyonyābhāvaḥ yathā ghaṭaḥ paṭo na bhavatīti //
Uḍḍāmareśvaratantra
UḍḍT, 1, 20.2 sūryaṃ ca pātayed bhūmau nedaṃ mithyā bhaviṣyati //
UḍḍT, 1, 27.2 citāntaḥ saṃsthito bhūtvā yasya gātramṛdāharet //
UḍḍT, 1, 30.2 mantreṇa mantrayitvā tu tataḥ svāsthyaṃ bhavet kila //
UḍḍT, 1, 31.1 mantraḥ uoṃ namaḥ śivāya śāntāya prabhāya muktāya devādhidevāya śubhrabāhave vyādhiṃ śamaya śamaya amukaḥ svastho bhavatu namo 'stu te /
UḍḍT, 1, 35.1 dugdhasnātanāmākṣarāṇi tadā svastho bhaved iti /
UḍḍT, 1, 36.1 yena vijñānamātreṇa śatror uccāṭanaṃ bhavet /
UḍḍT, 1, 38.2 muṇḍanaṃ cātha keśānāṃ tataḥ svastho bhaved dhruvam //
UḍḍT, 1, 49.2 saptāhena bhaven māro yathā rudreṇa bhāṣitam //
UḍḍT, 1, 53.2 ekarātroṣito bhūtvā kṛṣṇāṣṭamyāṃ samāhitaḥ /
UḍḍT, 1, 60.2 tasya dehe jvaras tīvro bhavet tīvrā ca vedanā //
UḍḍT, 1, 68.2 pīḍyamānaṃ japen mantraṃ śucir bhūtvā samāhitaḥ /
UḍḍT, 2, 6.1 caturmāsoṣito bhūtvā devam abhyarcya śaṃkaram /
UḍḍT, 2, 11.1 etad rūpaṃ bhavet tasya lūtāvikṛtalakṣaṇam /
UḍḍT, 2, 13.2 mantrābhimantritaṃ kṛtvā tataḥ svastho bhaviṣyati /
UḍḍT, 2, 18.1 pūrvo vidhānena svastho bhavati pūrvavat /
UḍḍT, 2, 22.2 yenaiva kṛtamātreṇa grāmasyoccāṭanaṃ bhavet //
UḍḍT, 2, 26.3 ucchedanaṃ bhavaty eva ripūṇāṃ nātra saṃśayaḥ //
UḍḍT, 2, 28.1 yena yojitamātreṇa punaḥ kulvo bhaviṣyati /
UḍḍT, 2, 30.1 chedayet tīvraśastreṇa tataḥ kulvo bhaviṣyati /
UḍḍT, 2, 31.2 snātvā ca gavyadugdhena tataḥ svastho bhaviṣyati //
UḍḍT, 2, 38.1 bhakṣaṇāc ca bhaved andho nātra kāryā vicāraṇā /
UḍḍT, 2, 39.1 yena sampītamātreṇa kuṣṭhī bhavati mānavaḥ /
UḍḍT, 2, 48.1 yena vijñānamātreṇa loko bhavati kiṃkaraḥ /
UḍḍT, 2, 49.2 niyataṃ kiṃkaro bhūtvā yāvajjīvaṃ sa tiṣṭhati //
UḍḍT, 2, 58.2 yadi bhavati saroṣaṃ takṣakeṇāpi daṣṭaṃ gadam iha khalu pītvā nirviṣaṃ tatkṣaṇaṃ syāt //
UḍḍT, 2, 62.3 ekarātroṣito bhūtvā kṛṣṇāṣṭamyāṃ samāhitaḥ //
UḍḍT, 2, 67.2 yatra yatra praviṣṭas tu tatra tatra jayī bhavet //
UḍḍT, 3, 1.2 śmaśānabhasmasaṃyuktaṃ śatror uccāṭanaṃ bhavet //
UḍḍT, 3, 6.2 śarkarādugdhapānena svastho bhavati nānyathā //
UḍḍT, 3, 8.1 śarkarādugdhapānena svastho bhavati nānyathā /
UḍḍT, 4, 2.3 tataḥ sahasraṃ juhuyāt kaṅkālī varadā bhavati suvarṇamāṣacatuṣṭayaṃ pratyahaṃ dadāti /
UḍḍT, 4, 2.5 anena mantreṇa bilvamaricaṃ ghṛtāktaṃ sahasrahavanaṃ kuryāt samastajanapadāḥ kiṃkarā bhavanti /
UḍḍT, 4, 2.6 etanmantreṇa yadi nyagrodhasamidhaṃ ghṛtāktāṃ sahasraikaṃ homayet tadā strīvaśyaṃ bhavati /
UḍḍT, 5, 5.1 samprāpya maithunaṃ bhartā dāso bhavati nānyathā /
UḍḍT, 5, 7.1 ajākṣīreṇa dātavyaṃ yā bhāryā durbhagā bhavet /
UḍḍT, 5, 9.1 tailayojitamātreṇa patir dāso bhaved dhruvam /
UḍḍT, 5, 10.1 yena vijñātamātreṇa narī bhavati kiṃkarī /
UḍḍT, 5, 13.1 narasya lepayed gātraṃ sa bhaved gajahastavat /
UḍḍT, 5, 14.2 tatra prakṣālitenātha prasavatvaṃ bhaviṣyati //
UḍḍT, 5, 15.2 vāmapādaṃ striyo limpet sā tasya vaśagā bhavet //
UḍḍT, 5, 16.2 yāvad āyur bhaved dāsaḥ sa tasyā nātra saṃśayaḥ //
UḍḍT, 5, 18.2 piṣṭvā liptvā rajo yāṃ ca bhajet sā vaśyagā bhavet //
UḍḍT, 5, 19.2 ebhir viliptaliṅgo yāṃ bhajate sā vaśā bhavet //
UḍḍT, 6, 4.5 samprati dūto yad āgatya vadati tasya vāg udeti pañcatattvākṣarāṇi jñātvā yasya tattvākṣarasya vaktre tattvākṣarāṇi bhavanti praśnacintāyāṃ sa tattvaṃ japati /
UḍḍT, 6, 4.6 yadi praśnacintāyāṃ pṛthivītattvākṣarāṇi bhavanti tadā pṛthvītattvaṃ bhavati /
UḍḍT, 6, 4.6 yadi praśnacintāyāṃ pṛthivītattvākṣarāṇi bhavanti tadā pṛthvītattvaṃ bhavati /
UḍḍT, 6, 4.7 yady eṣām adhikā bhavanti tadā pānīyatattvāni bhavanti tattvākṣarāṇīty arthaḥ /
UḍḍT, 6, 4.7 yady eṣām adhikā bhavanti tadā pānīyatattvāni bhavanti tattvākṣarāṇīty arthaḥ /
UḍḍT, 6, 4.13 etāni vardhitavākyenādhikākṣarāṇi bhavanti /
UḍḍT, 6, 4.16 yadā cittaṃ bhavati kṛtasya vākyaviṣaye pṛthivīviṣaye tadā salilatattvākṣarāṇi bhavanti tadā sa japtaṃ japati /
UḍḍT, 6, 4.16 yadā cittaṃ bhavati kṛtasya vākyaviṣaye pṛthivīviṣaye tadā salilatattvākṣarāṇi bhavanti tadā sa japtaṃ japati /
UḍḍT, 6, 4.17 apcintāyāṃ yadā pṛthivītattvākṣarāṇi bhavanti tadā pṛthvītattvaṃ bhavati /
UḍḍT, 6, 4.17 apcintāyāṃ yadā pṛthivītattvākṣarāṇi bhavanti tadā pṛthvītattvaṃ bhavati /
UḍḍT, 6, 4.20 lābhacintāyāṃ tejākāśākṣarāṇi adhikāni bhavanti tadā te 'śubho 'dhikataro bhavitā /
UḍḍT, 6, 4.20 lābhacintāyāṃ tejākāśākṣarāṇi adhikāni bhavanti tadā te 'śubho 'dhikataro bhavitā /
UḍḍT, 6, 4.21 yadā deśāt tattvād vā gamanādikaṃ tejasaḥ grāmacalite saṃgrāmagamane ahetu ake ḍake taijasākṣarāṇy adhikāni bhavanti /
UḍḍT, 6, 4.22 pṛthivyaptejovāyvākāśā eteṣām akṣarāṇi vivāhakāle eteṣu tejo'kṣarāṇi śubhahārakāṇi bhavanti //
UḍḍT, 7, 4.4 athotpāṭanavidhiḥ kathyate śanivāre śucir bhūtvā sāyaṃ saṃdhyādikaṃ vidhāya gandhapuṣpadhūpadīpanaivedyādibhiḥ pañcopacāraiḥ pūjādikaṃ vidhāya akṣataṃ phalaṃ haste gṛhītvā oṣadhisamīpe sthitvābhimantraṇaṃ kuryāt /
UḍḍT, 7, 5.1 saṃgrāhyam auṣadhaṃ siddhyai na bhavanti hi kāṣṭhavat /
UḍḍT, 7, 6.2 yena cānena mantreṇa khanitvotpāṭyamānaṃ kṛtvā yaḥ pūrvam ānīto yo 'nyathā bhavet /
UḍḍT, 7, 6.3 atraiva tiṣṭha kalyāṇi mama kāryakarī bhava //
UḍḍT, 7, 7.3 anena mantreṇa puṣyarkṣe hastarkṣe vā nakṣatre sarvāś cauṣadhya utpāṭanīyā yair naraiś ca udite bhānau oṣadhyaḥ khanyante utpāṭyante utpadyante vā tāsāṃ ravikiraṇapītaprabhāvenāvīryaprabhāvo bhavati /
UḍḍT, 7, 7.4 siddhikārikā na bhavanti /
UḍḍT, 7, 7.11 anena mantreṇa pūjāṃ kṛtvotpāṭayed vīryayuktā bhavati sarvakāryakṣamā bhavati //
UḍḍT, 7, 7.11 anena mantreṇa pūjāṃ kṛtvotpāṭayed vīryayuktā bhavati sarvakāryakṣamā bhavati //
UḍḍT, 8, 1.2 padmabījaṃ gavyapayasā saha yā narī pibati sā garbhavatī bhavati satyam eva ādityavāre nimantrayet candravāre bhakṣayet /
UḍḍT, 8, 1.3 pūrvadigbhāgasthitaṃ śarīṣamūlaṃ gavyaghṛtena saha ṛtusamaye bhakṣayet sā saṃvatsareṇa garbhavatī bhavati /
UḍḍT, 8, 1.5 abhimantrya tu mantreṇa sāpi putravatī bhavet //
UḍḍT, 8, 2.2 ādivandhyāpi deveśi bhaved garbhavatī hi sā //
UḍḍT, 8, 3.1 devaḥ śivo bhaved yatra nadīsaṅgam asaṃnidhau /
UḍḍT, 8, 3.2 tasyāṃ nadyāṃ diśi svāhā vandhyā putravatī bhavet //
UḍḍT, 8, 7.5 aputrā labhate putrān durbhagā subhagā bhavet /
UḍḍT, 8, 8.2 navābhicāritāḥ kūrāḥ śuddhadehā bhavanti te //
UḍḍT, 8, 11.3 sā avaśyam eva garbhavatī bhavati /
UḍḍT, 8, 11.5 agnim adivase śilāyāṃ piṣṭvā paryuṣitajalena yā strī ṛtusnānadine pītvā rātrau bhartrā saha saṃyogaṃ kuryād avaśyaṃ sā garbhavatī bhavati /
UḍḍT, 8, 11.6 atha tṛtīyopāyaḥ dakālvadmadīpi 10 māṣakaṃ gavyadugdhena saha yā ṛtusnānadivase pītvā rātrau bhartrā saha saṃyogaṃ kuryāt sā avaśyam eva garbhavatī bhavati /
UḍḍT, 8, 11.10 śirīṣamūlamṛdaḥ kṣetrasya catuṣkoṇeṣu mokṣayet tadā śaśakamūṣakavarāhacatuṣpādaprabhṛtīnāṃ mukhabandhanaṃ bhavati /
UḍḍT, 8, 12.2 mantrākṣarāṇi likhitvā sādhakasya tasya yadāpi ca prathamavargākṣaro bhavati tadā mitraṃ dvitīyavargākṣaro bhavati tadā siddhaḥ /
UḍḍT, 8, 12.2 mantrākṣarāṇi likhitvā sādhakasya tasya yadāpi ca prathamavargākṣaro bhavati tadā mitraṃ dvitīyavargākṣaro bhavati tadā siddhaḥ /
UḍḍT, 8, 12.3 tṛtīyavargasya yadā bhavati tadā sādhyaḥ caturthavargākṣaro bhavati tadodāsīnaḥ pañcamavargākṣaro yadā bhavati tadā śatrur jñātavyaḥ /
UḍḍT, 8, 12.3 tṛtīyavargasya yadā bhavati tadā sādhyaḥ caturthavargākṣaro bhavati tadodāsīnaḥ pañcamavargākṣaro yadā bhavati tadā śatrur jñātavyaḥ /
UḍḍT, 8, 12.3 tṛtīyavargasya yadā bhavati tadā sādhyaḥ caturthavargākṣaro bhavati tadodāsīnaḥ pañcamavargākṣaro yadā bhavati tadā śatrur jñātavyaḥ /
UḍḍT, 8, 12.4 etān bhedān jñātvā mantraśodhanam ārabhet tadā sādhakānāṃ sukhāvaho bhavati atha kalpavṛkṣaṣaṇḍamūlāni yāni prakṣālitāni gavyadadhimiśritāyāṃ rājikāyāṃ saṃskāryāṇi /
UḍḍT, 8, 12.9 anena mantreṇa caturdaśyāṃ śucir bhūtvā mayūraśikhām utpāṭayet tadā mahāprabhāvayuktā bhavati /
UḍḍT, 8, 12.9 anena mantreṇa caturdaśyāṃ śucir bhūtvā mayūraśikhām utpāṭayet tadā mahāprabhāvayuktā bhavati /
UḍḍT, 8, 12.10 gavyaghṛtena saha saṃgṛhyeta tadā indriyabalo bhavati /
UḍḍT, 8, 12.11 pañcamalena svarṇakāro bhavati /
UḍḍT, 8, 13.2 yasyai ekāpi dīyate sā vaśyā bhavati nānyathā /
UḍḍT, 8, 13.3 śuklapakṣe 'pi sarpāṇāṃ dīyate te sarpā api vaśyā bhavanti śrīmahābhairavasya vaco yathā kuṅkumena saha dīyate tadā vai gajo vaśībhavati /
UḍḍT, 8, 13.11 rātricūrṇaṃ śirīṣavalkalacūrṇaṃ ca gavyaghṛtena saha yasyai vanitāyai ṛtusnānadivase pānārthaṃ dīyate sā strī vandhyāpi garbhavatī bhavati nātra saṃśayaḥ /
UḍḍT, 8, 13.13 etac cūrṇaṃ śvetakaṅkolīmūlaṃ lakṣmaṇācūrṇaṃ ca samaṃ kṛtvā kuṅkumakvāthena sahartusamaye sadā bhakṣaṇārthaṃ dīyate tadā tasyāḥ śarīraśuddhir bhavati /
UḍḍT, 8, 13.14 paścād ṛtusamayopari pañca dināni bhakṣayet tadā sā garbhadhāraṇakṣamā bhavati nātra saṃśayaḥ //
UḍḍT, 9, 3.4 putramaya vaśīkaraṇakārakaputraputraṃ kaṃsaṃ kātarāpi vaśaṃ paraṃ mahilājanasyaikaśo 'py asya dīyate sā patiṃ parityajya paśyatāṃ lokānāṃ nagnā bhūtvā bhramati /
UḍḍT, 9, 3.6 tāmravedīparora iti lokair ucyate śanivāre tām abhimantrya digambaro muktakeśo bhūtvānudite bhānau grahaṇaṃ kuryāt /
UḍḍT, 9, 3.7 piṣṭvā samyakprakāreṇa strīpañcamalena ca kāmātureṇa kṛtvā tāmbūlena saha bhaginīkṛtvā dīyate sā vaśyā bhavati nānyathā /
UḍḍT, 9, 3.8 mātāpi putraṃ parityajya tatparā bhūtvā pṛṣṭhato nagnā bhavati yatra kutrāpi tathā tam anuyāti na saṃśayaḥ /
UḍḍT, 9, 3.8 mātāpi putraṃ parityajya tatparā bhūtvā pṛṣṭhato nagnā bhavati yatra kutrāpi tathā tam anuyāti na saṃśayaḥ /
UḍḍT, 9, 3.10 punas tāṃ saptamyām aṣṭamyāṃ navamyāṃ vā etāsu tithiṣu punarvasupuṣyahastarkṣayuktāsu svapañcamalena saha piṣṭvā svavīryaṃ svaraktam api tasmin dattvā yasyai vanitāyai dīyate sā strī vaśyā bhavati satyam eva mantreṇānena mantrayet /
UḍḍT, 9, 3.13 atha guñjākalpo likhyate śvetaguñjāṃ śanivāre saṃdhyāsamaye 'bhimantritāṃ kṛtvā tato brāhme muhūrte utthāyānudite bhānau khadirakīlakena digambaro bhūtvā samūlām utpāṭayet /
UḍḍT, 9, 3.14 puṣyarkṣe hastarkṣe vā strīpuṣpeṇa saha gorocanakaśmīrakuṅkumaśvetacandanaraktacandanakastūrīkarpūrahastimadena sahābhimantrya tilakaṃ kuryāt tadā strī kāmabāṇavimohitā vihvalā bhavati /
UḍḍT, 9, 14.2 dṛṣṭigocaram āyātaḥ sarvo bhavati dāsavat //
UḍḍT, 9, 21.4 tayā lalāṭe tilakaṃ kṛtvā yāṃ yāṃ striyaṃ paśyati sā sā vaśyā bhavati /
UḍḍT, 9, 21.8 tatrānenāvatiṣṭhati paryaṭati kṣaṇamātreṇa uttolanena śāntir bhavati /
UḍḍT, 9, 21.10 anena mantreṇa meṣāsthimayaṃ kīlakaṃ dvādaśāṅgulaṃ sahasreṇābhimantritaṃ kṛtvā yasya gṛhe nikhanet sarvasiddhir asiddhā tasya bhavati /
UḍḍT, 9, 23.1 devakanyāṃ tribhir māsaiḥ sāyāhne nānyathā bhavet /
UḍḍT, 9, 26.8 anena mantreṇa mantritaṃ jalaṃ bhṛśaṃ kṛtvā jvaritāṅgaṃ secayet tena jvaravimuktir bhavati niścitam /
UḍḍT, 9, 29.2 tenāñjitalocanas tu adṛśyo bhavati dhruvam //
UḍḍT, 9, 30.3 padmasūtravartikasya tailena kajjalaṃ pātayet tenāñjitanetras tu adṛśyo bhavati /
UḍḍT, 9, 30.4 tato gomūtreṇa cakṣuṣī prakṣālya punaḥ pratyakṣo bhavati //
UḍḍT, 9, 32.2 majjanasvastho bhavati /
UḍḍT, 9, 32.6 anena mantreṇa saptavārābhimantritaṃ yasya dīyate sa vaśyo bhavati /
UḍḍT, 9, 32.8 anena mantreṇa pratyūṣe pānīyena mukhaṃ prakṣālayet sarvajanapriyo bhavati sarvasiddhīśvaro bhavati //
UḍḍT, 9, 32.8 anena mantreṇa pratyūṣe pānīyena mukhaṃ prakṣālayet sarvajanapriyo bhavati sarvasiddhīśvaro bhavati //
UḍḍT, 9, 33.2 tāmbūlaṃ mantrayitvā yasya dīyate sa vaśyo bhavati /
UḍḍT, 9, 33.6 vajrapāṇigṛhaṃ gatvā gugguladhūpaṃ dattvā trisaṃdhyaṃ pūjayet sahasraṃ trisaṃdhyaṃ māsaparyantaṃ japet tato māsābhyantare pratyakṣā bhavati antimadine raktacandanenārghyaṃ dadyāt /
UḍḍT, 9, 33.7 tata āgatya mātā bhaginī bhāryā vā bhavati tāsāṃ yāni karmāṇi tāny eva karoti /
UḍḍT, 9, 33.8 yadi mātā bhavati tadā siddhadravyāṇi rasāyanāni dadāti /
UḍḍT, 9, 33.9 yadi bhaginī bhavati tadā pūrvavad amūlyaṃ vastraṃ dadāti /
UḍḍT, 9, 33.10 yadi bhāryā bhavati tadā sarvam aiśvaryaṃ paripūrayati /
UḍḍT, 9, 33.11 paraṃ tu varjanīyam ihānyayā saha śayanaṃ sā ca maithunapriyā bhavati anyathā naśyati //
UḍḍT, 9, 35.5 āgatā sā kāmayitavyā bhāryā vā bhavati dvādaśajanānāṃ vastrālaṃkārabhojanaṃ ca dadāti aṣṭau kalā nityaṃ sādhakāya prayacchati //
UḍḍT, 9, 36.2 iha gorocanayā bhūrjapattropari strīrūpāṃ pratimāṃ saṃlikhya ṣoḍaśopacāraiḥ pañcopacārair vā sampūjya tataḥ śayyāyām ekākī ekānte upaviśya tanmanā bhūtvā sahasraṃ japet tato māsānte tadbuddhyā svakīyāṃ bhāryāṃ pūjayet /
UḍḍT, 9, 37.3 dhūpadīpau prajvālanīyau tato 'rdharātrasamaye 'vaśyam āgacchati āgatā sā strībhāvena kāmayitavyā bhāryā bhavati sādhakasya parivāraṃ pālayati divyaṃ kāmikaṃ bhojanaṃ ca dadāti //
UḍḍT, 9, 38.3 japānte 'rdharātrasamaye niyatam āgacchati āgatā sā kāmayitavyā bhāryā bhūtvā sarvakāmapradā bhavati rasaṃ rasāyanaṃ siddhadravyaṃ pratyahaṃ sādhakāya prayacchati //
UḍḍT, 9, 38.3 japānte 'rdharātrasamaye niyatam āgacchati āgatā sā kāmayitavyā bhāryā bhūtvā sarvakāmapradā bhavati rasaṃ rasāyanaṃ siddhadravyaṃ pratyahaṃ sādhakāya prayacchati //
UḍḍT, 9, 39.2 atrāśokatale gatvā matsyamāṃsādyāhāragandhapuṣpādidhūpadīpabaliṃ dattvā sahasraṃ pratyahaṃ japet tataḥ sā māsānte niyatam āgacchati āgatā sā mātā bhaginī bhāryā vā bhavati /
UḍḍT, 9, 39.3 yadi mātā bhavati tadā divyaṃ kāmikaṃ bhojanaṃ dadāti vastrasugandhisuvarṇaśataṃ dadāti ca /
UḍḍT, 9, 39.4 yadi bhaginī bhavati tadā śatayojanād uttamāṃ striyam ānīya dadāti /
UḍḍT, 9, 39.5 yadi bhāryā bhavati tadā divyaṃ vastraṃ rasāyanam aṣṭadināntareṇa dadāti //
UḍḍT, 9, 40.4 tataḥ prabhātasamaye niyatam āgacchati āgatā sā sarvakāmapradā bhavati divyarasāyanāni dadāti pratyahaṃ ca dīnārāṇāṃ sahasraṃ dadāti /
UḍḍT, 9, 40.5 tasyāḥ prasādena varṣasahasrāṇy āyuś ca bhavati //
UḍḍT, 9, 48.2 tataḥ siddhā bhaved devi vicitrā vāñchitapradā //
UḍḍT, 9, 54.3 tataḥ siddhā bhaved devi vikalā vāñchitapradā //
UḍḍT, 9, 56.1 home kṛte bhavet siddhā lakṣmīnamnī ca yakṣiṇī /
UḍḍT, 9, 61.3 japet siddhā bhaved devī śobhanā bhogadāyinī //
UḍḍT, 9, 64.3 ghṛtāktaguggulair home devī saubhāgyadā bhavet //
UḍḍT, 9, 65.1 oṃ varayakṣiṇī varayakṣaviśālini āgaccha 2 priyaṃ me bhavatu haime bhava svāhā /
UḍḍT, 9, 65.1 oṃ varayakṣiṇī varayakṣaviśālini āgaccha 2 priyaṃ me bhavatu haime bhava svāhā /
UḍḍT, 9, 84.1 dine dine sahasraikaṃ yāvat saptadinaṃ bhavet /
UḍḍT, 10, 7.1 ratnatrayaṃ tadā maunyaṃ yasmin mantrī sukhī bhavet /
UḍḍT, 10, 8.4 anena mantreṇa sarvajanās tasmāt tu rañjakā bhavanti niśācaraṃ dhyātvā ātmapāṇinā japanād adṛśyakāriṇīṃ vidyām āpnoti //
UḍḍT, 11, 1.5 trirātraṃ pañcarātraṃ ca yonir bhavati saṃyutā //
UḍḍT, 11, 3.2 ṛtukāle 'thavā kuryāt tadā tattulyatā bhavet //
UḍḍT, 12, 21.2 sahasraikapramāṇena japācchāntir bhaviṣyati //
UḍḍT, 12, 22.2 māsenaikena deveśi śrīlābhaś ca bhaved dhruvam //
UḍḍT, 12, 23.1 ṣaṇmāsena varārohe mahādhanapatir bhavet /
UḍḍT, 12, 26.1 bhavet sadyaḥ pravaktā ca śrutismṛtidharo 'pi ca /
UḍḍT, 12, 35.1 tena siddho bhaven mantraḥ sādhakasya na saṃśayaḥ /
UḍḍT, 12, 39.3 anena mantreṇodakaṃ śarāvaṃ saṃkṣipyāṣṭottaraśatenābhimantritaṃ kṛtvā pibet prātar utthāya saṃvatsareṇa vallīpalitavarjito bhavati /
UḍḍT, 12, 39.4 vṛkṣasthāvarajaṅgamākṛtiṃ samāṅgīkārāc ca vyāghralomādikaṃ pūrvodaryāṃ bhasmīkaroti sarvajanapriyo bhavati cirāyur bhavati /
UḍḍT, 12, 39.4 vṛkṣasthāvarajaṅgamākṛtiṃ samāṅgīkārāc ca vyāghralomādikaṃ pūrvodaryāṃ bhasmīkaroti sarvajanapriyo bhavati cirāyur bhavati /
UḍḍT, 12, 40.3 ekaikaṃ samidhaṃ ghṛtāktāṃ juhuyāt siddho bhavati gaṅgāgoloke na te meghāḥ praṇaśyanti na ca varṣanti vāsavo nadasamudraṃ śoṣayati meghastambho bhavati /
UḍḍT, 12, 40.3 ekaikaṃ samidhaṃ ghṛtāktāṃ juhuyāt siddho bhavati gaṅgāgoloke na te meghāḥ praṇaśyanti na ca varṣanti vāsavo nadasamudraṃ śoṣayati meghastambho bhavati /
UḍḍT, 12, 40.8 anena mantreṇa siddhārthakaṃ ghṛtamiśritaṃ hunet aṣṭottaraśate na annapānavimiśritaṃ sahasreṇa hunet manasaḥ prārthitaṃ labhet ayutaṃ hunecchrīsumanā bhavet lakṣaṃ huned grāmaśataṃ labhet //
UḍḍT, 12, 43.2 anena mantreṇa rājikālavaṇatuṣakaṇṭakaśivanirmālyaṃ tailena yutaṃ hunet samastaśrībhājanaṃ bhavati //
UḍḍT, 12, 44.2 anena mantreṇa siddhārthaṃ bhasmanā saha mantritaṃ kartavyaṃ yasya gṛhe prakṣipya mantrabalipāṃśvair ākṣipet tasya bāhustambho bhavati /
UḍḍT, 12, 44.3 ripusainyāgre kṣipet śatrusainyastambho bhavati aśvagajanarā niśceṣṭā bhavanti vikalā bhavanti samantādevākulā bhavanti //
UḍḍT, 12, 44.3 ripusainyāgre kṣipet śatrusainyastambho bhavati aśvagajanarā niśceṣṭā bhavanti vikalā bhavanti samantādevākulā bhavanti //
UḍḍT, 12, 44.3 ripusainyāgre kṣipet śatrusainyastambho bhavati aśvagajanarā niśceṣṭā bhavanti vikalā bhavanti samantādevākulā bhavanti //
UḍḍT, 12, 44.3 ripusainyāgre kṣipet śatrusainyastambho bhavati aśvagajanarā niśceṣṭā bhavanti vikalā bhavanti samantādevākulā bhavanti //
UḍḍT, 12, 46.10 gorocanāviṣarājikāpippalīnīcayavair mahātailena saha devadattaiś ca lakṣitān ālikhet nimbakāṣṭhena pratikṛtiṃ hutvā pṛṣṭhato likhet sadyo jvaravilopo bhavati śāntir bhavati //
UḍḍT, 12, 46.10 gorocanāviṣarājikāpippalīnīcayavair mahātailena saha devadattaiś ca lakṣitān ālikhet nimbakāṣṭhena pratikṛtiṃ hutvā pṛṣṭhato likhet sadyo jvaravilopo bhavati śāntir bhavati //
UḍḍT, 13, 1.6 tataś ca kalaśaṃ nītvā strī vandhyā vā mṛtavatsā vā durbhagā vā kākavandhyā vā bhaṅgā sarvajanapriyā bhavati pīḍitā udvartayet /
UḍḍT, 13, 3.2 śāntyarthī śāntim āpnoti durbhagā subhagā bhavet //
UḍḍT, 13, 7.0 huṃ amukaṃ phaṭ phaṭ svāhā anena mantreṇa bhānuvṛkṣasamīpe sthitvāyutaikaṃ japet tataḥ kaṭutailena daśāṃśena havanaṃ kuryāt nipātīkaraṇaṃ bhavati //
UḍḍT, 13, 8.1 oṃ oṃ oṃ iti mantraṃ pūrvam ayutaṃ japtvānāvṛṣṭikāle japen mahāvṛṣṭir bhavati /
UḍḍT, 13, 8.5 imaṃ mantraṃ pūrvam ayutaṃ japtvā khādirasamidho rudhireṇa liptvā taddaśāṃśaṃ hunet yasya nāmnā sa sahasraikena mahendrajvareṇa gṛhyate ayutahavanena nipātanaṃ tathānenaiva mantreṇāpāmārgasamidho hunet ayutasaṃkhyakāḥ trimadhuyutāḥ tato vibhīṣaṇādayo rākṣasā varadā bhavanti //
UḍḍT, 13, 10.4 imaṃ mantraṃ pūrvam ayutaṃ japtvā trimadhuyutā bilvasamidho hunet tataḥ samastajanapadāḥ kiṃkarā bhavanti //
UḍḍT, 13, 11.2 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ darbhasamidho ghṛtakṣīrayutā huned ayutahomataḥ sarvarogapraśāntir bhavati /
UḍḍT, 13, 11.4 imaṃ mantraṃ pūrvam ayutaṃ tu juhuyāt taddaśāṃśaṃ nyagrodhasamidho madhuyuktā hunet sahasramātrahomena mahārājapatnī vaśagā bhavati anyalokastrīṇāṃ tu kā kathā //
UḍḍT, 13, 13.0 anena mantreṇa raktakaravīraṃ kṣaudreṇa saṃyuktaṃ hunet vaśakāmo lavaṇaṃ hunet striyam ākarṣayati pūrvasaṃyuktaṃ premakāmaḥ sindūraṃ hunet purakṣobho bhavati tuṣakaraṭaṃ huned abhicārakarma bhavati mahāmāṃsaṃ ghṛtasaṃyuktaṃ hunet mahādhanapatir bhavet //
UḍḍT, 13, 13.0 anena mantreṇa raktakaravīraṃ kṣaudreṇa saṃyuktaṃ hunet vaśakāmo lavaṇaṃ hunet striyam ākarṣayati pūrvasaṃyuktaṃ premakāmaḥ sindūraṃ hunet purakṣobho bhavati tuṣakaraṭaṃ huned abhicārakarma bhavati mahāmāṃsaṃ ghṛtasaṃyuktaṃ hunet mahādhanapatir bhavet //
UḍḍT, 13, 13.0 anena mantreṇa raktakaravīraṃ kṣaudreṇa saṃyuktaṃ hunet vaśakāmo lavaṇaṃ hunet striyam ākarṣayati pūrvasaṃyuktaṃ premakāmaḥ sindūraṃ hunet purakṣobho bhavati tuṣakaraṭaṃ huned abhicārakarma bhavati mahāmāṃsaṃ ghṛtasaṃyuktaṃ hunet mahādhanapatir bhavet //
UḍḍT, 13, 14.2 anena mantreṇa śrīphalasaṃyuktaṃ ghṛtaṃ hunet śatahomena prajñā bhavati sahasreṇa golābho bhavati lakṣeṇa grāmasahasralābho bhavati sapādalakṣeṇa bhraṣṭarājyaṃ rājā prāpnoti //
UḍḍT, 13, 14.2 anena mantreṇa śrīphalasaṃyuktaṃ ghṛtaṃ hunet śatahomena prajñā bhavati sahasreṇa golābho bhavati lakṣeṇa grāmasahasralābho bhavati sapādalakṣeṇa bhraṣṭarājyaṃ rājā prāpnoti //
UḍḍT, 13, 14.2 anena mantreṇa śrīphalasaṃyuktaṃ ghṛtaṃ hunet śatahomena prajñā bhavati sahasreṇa golābho bhavati lakṣeṇa grāmasahasralābho bhavati sapādalakṣeṇa bhraṣṭarājyaṃ rājā prāpnoti //
UḍḍT, 13, 15.2 anena mantreṇa kākamāṃsaṃ kukkuṭabījaṃ kaṭutailena hunet sahasraikena drīṃkārāntaṃ nāma saṃjapya yasya nāmnā japet sa conmatto bhavati sahasraikena taṇḍulahomena sustho bhavati //
UḍḍT, 13, 15.2 anena mantreṇa kākamāṃsaṃ kukkuṭabījaṃ kaṭutailena hunet sahasraikena drīṃkārāntaṃ nāma saṃjapya yasya nāmnā japet sa conmatto bhavati sahasraikena taṇḍulahomena sustho bhavati //
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.3 punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet /
UḍḍT, 13, 16.3 punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet /
UḍḍT, 13, 16.4 nipātakāmaḥ kaṭutailayuktaṃ mayūramāṃsaṃ hunet kūṭena maraṇaṃ bhavati /
UḍḍT, 13, 16.5 pūgīphalaṃ kaṭutailaṃ lohacūrṇaṃ ca hunet samastadehe visphoṭakā bhavanti /
UḍḍT, 13, 16.6 kṣīripattrabilvapattrahomena śāntir bhavati /
UḍḍT, 13, 16.7 tilasamidhaḥ sakaṭutailā hunet tena vidveṣaṇaṃ bhavati /
UḍḍT, 13, 16.8 dhattūracūrṇe sāsthicūrṇe sakaṭutailalohacūrṇe ca hute śīghraṃ śatrunāśo bhavati /
UḍḍT, 13, 16.9 mahāmāṃsaṃ saghṛtaṃ hunet mano'bhīṣṭaṃ sarvaṃ bhavati //
UḍḍT, 14, 1.5 imaṃ mantraṃ trisaṃdhyaṃ japet śatrunāśo bhavati /
UḍḍT, 14, 1.7 imaṃ mantraṃ pūrvam ayutaṃ japtvā saṃdhyākāle sahasraikaṃ homayet tataḥ kaṅkālī varadā bhavati suvarṇacatuṣṭayaṃ pratyahaṃ dadāti //
UḍḍT, 14, 2.2 anena mantreṇa pūrvam evāyutaṃ japtvā kevalam ājyaṃ hunet asmād ākarṣaṇaṃ bhavati //
UḍḍT, 14, 3.2 anena mantreṇa pūrvavidhinā japtvārdhamāsād ākarṣaṇaṃ bhavati //
UḍḍT, 14, 5.2 anena mantreṇa sarvajvaranāśanaṃ bhavati //
UḍḍT, 14, 7.2 imaṃ mantraṃ sādhyanāmnāyutaṃ japet śavāsanasthito hṛdayaṃ na prakāśayet [... au4 Zeichenjh] amukīṃ tāṃ [... au4 Zeichenjh] saṃgṛhya guṭikāṃ kṛtvā mukhe prakṣipya vidyādharatvaṃ bhavati //
UḍḍT, 14, 8.2 imaṃ mantraṃ pūrvavidhinā japet pādukāsiddhir bhavati //
UḍḍT, 14, 9.2 imaṃ mantraṃ pūrvakrameṇa japed vetālasiddhir bhavati //
UḍḍT, 14, 11.8 lohatriśūlaṃ kṛtvā rudhireṇa viṣaṃ piṣṭvā tena triśūlaṃ liptvāyutenābhimantritaṃ kṛtvā yasya nāmnā bhūmau nikhanet tasya śīghraṃ mṛtyur bhavati //
UḍḍT, 14, 12.2 imāṃ mahāvidyāṃ śatruvaśaṃkarīṃ manasā smaret sa sarvatra nirbhayo bhavati //
UḍḍT, 14, 13.0 oṃ oṃ oṃ haṃ haṃ haṃ haṃ sāṃ sāṃ sāṃ sāṃ imaṃ mantraṃ japitvā sthāvarajaṅgamaviṣanāśanaṃ bhavati //
UḍḍT, 14, 15.0 strīṃ haṃ anena mantreṇāyute japte sati kavitvavidyā bhavati strīmaṇiśakunavidyāṃ hi saṃjapet jhaṭiti kavitvaṃ karoti //
UḍḍT, 14, 19.1 huṃ pañcāṇḍaṃ cāṇḍaṃ drīṃ phaṭ svāhā anena mantreṇa manuṣyāsthikīlakaṃ saptāṅgulaṃ sahasradhābhimantritaṃ yasya gehe nikhanet tasya kūṭam utsādinaṃ bhavati uddhṛte sati punaḥ svāsthyaṃ bhavati /
UḍḍT, 14, 19.1 huṃ pañcāṇḍaṃ cāṇḍaṃ drīṃ phaṭ svāhā anena mantreṇa manuṣyāsthikīlakaṃ saptāṅgulaṃ sahasradhābhimantritaṃ yasya gehe nikhanet tasya kūṭam utsādinaṃ bhavati uddhṛte sati punaḥ svāsthyaṃ bhavati /
UḍḍT, 14, 21.1 oṃ aiṃ hrīṃ śrīṃ klīṃ viśvarūpiṇi piśācini bhūtabhaviṣyādikaṃ vada vada me karṇe kathaya kathaya huṃ phaṭ svāhā /
UḍḍT, 14, 21.2 imaṃ mantraṃ śuklapratipadam ārabhya pūrṇimāparyantaṃ sahasraikaṃ trisaṃdhyaṃ japet pratyahaṃ pūtaṃ jalaṃ saghṛtaṃ bhaktapiṇḍaṃ harmyopari rātrau dadyāt trailokye yādṛśī tādṛśī vārttā sādhakasya karṇe bhūtabhaviṣyādikaṃ ca kathayati //
UḍḍT, 14, 22.4 imaṃ mantram aṣṭottarasahasraṃ śataṃ vā japtvā saptame divase siddhiḥ samākarṣaṇaṃ bhavati //
UḍḍT, 14, 23.0 oṃ hrīṃ amukaṃ chaḥ chaḥ anena mantreṇa mānuṣyāsthimayaṃ kīlakam ekādaśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet tasya kūṭaṃ cotsādanaṃ bhavati uddhṛte punaḥ svāsthyaṃ bhavati //
UḍḍT, 14, 23.0 oṃ hrīṃ amukaṃ chaḥ chaḥ anena mantreṇa mānuṣyāsthimayaṃ kīlakam ekādaśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet tasya kūṭaṃ cotsādanaṃ bhavati uddhṛte punaḥ svāsthyaṃ bhavati //
UḍḍT, 14, 24.2 anena mantreṇa vibhītakakāṣṭhakīlakam ekaviṃśatyaṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhadvāre nikhanyate tasya sadyo dehanipātanaṃ bhavati //
UḍḍT, 14, 25.2 anena mantreṇa siddhikāṣṭhamayaṃ kīlakaṃ navāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanyate sa vaśyo bhavati /
UḍḍT, 14, 26.2 anena mantreṇa vāḍavakāṣṭhamayaṃ kīlakaṃ trayodaśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet sa cakṣurbhyām andho bhavati //
UḍḍT, 14, 27.2 anena mantreṇa bilvakāṣṭhasya kīlakaṃ daśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet saparivārasya tasya pretatvaṃ bhavati //
UḍḍT, 15, 2.1 raktakaravīrapuṣpam āmrapattrabhasmanā liptaṃ tatkṣaṇād eva śubhraṃ bhavati tathā gandhakadhūpenāpi bhāvitena śuktir bhavati /
UḍḍT, 15, 2.1 raktakaravīrapuṣpam āmrapattrabhasmanā liptaṃ tatkṣaṇād eva śubhraṃ bhavati tathā gandhakadhūpenāpi bhāvitena śuktir bhavati /
UḍḍT, 15, 2.3 tathā ṭaṅkanaharidrābhyāṃ kṛte lepe kuṅkumakāntir bhavati //
UḍḍT, 15, 3.3 rūpake tāmre bhramara iva kumbhe samarpayet kiṃcid anuyogitvena mano'nurāgo bhavati tāmbūlarāgataḥ naśyati haridrārāgo ravikiraṇāt //
UḍḍT, 15, 4.0 oṃ huṃ sati kurur upakṣiśabdataḥ kuralakuṅkumena iti prasiddhiḥ kroñca ity api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya gatyāścaryamate śiśudugdhabhāvitāt śodhayitvā gavādidugdhaṃ coṣṇaṃ kāṃsyapātre kṛtvā tīkṣṇataraṃ dhṛtvā taṇḍulanikṣepaṇena kṣīraṃ bhavati //
UḍḍT, 15, 7.3 kṣīryarkādivṛkṣadugdhena saṃlikhitaṃ cauranāmākṣaraṃ karatale 'pi likhitam anantaraṃ bhūrjapattre kṛtam api mardane sparśayitvā bhakṣituṃ tato dadāti aparilikhitaṃ cauranāma pattrayuktaṃ ca arigṛhagarbhamṛttikākāṇḍakaṃ bhavati /
UḍḍT, 15, 7.5 kṣīritarudugdhalikhitakṣudralekhe aṅgāracūrṇena marditāḥ spaṣṭā bhavanti /
UḍḍT, 15, 7.6 kūṭo 'pi viparītalikhitavarṇa ādarśādau pratikṛtibhāvāpanno varṇavaiparītyāt prativivardhitanyāsaḥ atidṛḍhā masī bhavati //
UḍḍT, 15, 8.3 tiryaka bhūmau nārikelaphalam asthisahitaṃ mukhena karṇikāyām ekena prahāreṇa dvidhā bhavati /
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
UḍḍT, 15, 9.4 pañcadāḍime śikhare masiguṇite yaddhi bhavati tāvat guṭike vijānīyāt /
UḍḍT, 15, 9.5 akālavakre sati kālam atha phalacūrṇena militvā bhasmanā saha ghṛtena kākañjikā sahasā bhavati //
UḍḍT, 15, 11.5 tadaiva tailaṃ pūrvaprakāreṇa kṛṣṇāṣṭamyāṃ maṇḍūkatailāṅkitena sarvaṃ śātrava sarvaṃ bhavati /
UḍḍT, 15, 11.6 dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate //
UḍḍT, 15, 11.6 dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate //
Yogaratnākara
YRā, Dh., 25.3 dvitraiḥ puṭairbhavedbhasma yojyametadrasādiṣu //
YRā, Dh., 34.2 śubhravarṇaṃ bhavetkṣipraṃ nātra kāryā vicāraṇā //
YRā, Dh., 53.2 pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmiṃ dagdhāṅgāḥ syuḥ sajalacaṇakāḥ kāntalohaṃ taduktam //
YRā, Dh., 63.2 saptadhaivaṃ kṛtaṃ loharajo vāritaraṃ bhavet //
YRā, Dh., 68.1 itthaṃ kṛtaṃ ca tadbhasma śuddhaṃ vāritaraṃ bhavet /
YRā, Dh., 72.1 yāmānte gharṣayetpāṇau sadyo vāritaraṃ bhavet /
YRā, Dh., 73.2 ityevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ bhavet //
YRā, Dh., 97.1 śāṇamātraṃ bhavedvaṅgaṃ bhujaṃgo raktikāmitaḥ /
YRā, Dh., 135.2 ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet //
YRā, Dh., 164.3 sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ //
YRā, Dh., 207.1 pratyekaṃ saptavāraṃ ca marditaḥ pārado bhavet /
YRā, Dh., 207.2 tadā viśuddhatāṃ yāti sarvayogārhito bhavet //
YRā, Dh., 208.2 dinaikaṃ marditaṃ kṛtvā śuddho bhavati pāradaḥ //
YRā, Dh., 222.2 līno bhavetsarvasamṛddhidāyī virājate'sau nitarāṃ rasendraḥ //
YRā, Dh., 223.1 mūrchitvā harati rujaṃ bandhanamanubhūya muktido bhavati /
YRā, Dh., 233.2 gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu //
YRā, Dh., 235.2 bhavetpañcaguṇe siddhaḥ ṣaḍguṇe mṛtyunāśanaḥ //
YRā, Dh., 238.2 baddho bhavati kiyadbhirdivasaiḥ puṣpaprabhāveṇa //
YRā, Dh., 240.2 evaṃ baddho bhavetsūto mūṣāntaḥstho dṛḍho bhavet //
YRā, Dh., 240.2 evaṃ baddho bhavetsūto mūṣāntaḥstho dṛḍho bhavet //
YRā, Dh., 247.1 laghvagninā dinaṃ pācyaṃ bhasmasūtaṃ bhaveddhruvam /
YRā, Dh., 292.1 sadugdhabhāṇḍasya paṭasthito'yaṃ śuddho bhavetkūrmapuṭena gandhaḥ /
YRā, Dh., 303.2 saptāhaṃ kodravakvāthaiḥ kuliśaṃ vimalaṃ bhavet //
YRā, Dh., 308.2 taptaṃ taptaṃ punarvajraṃ bhūyāccūrṇaṃ trisaptadhā //
YRā, Dh., 309.3 taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //
YRā, Dh., 316.2 maṇimuktāpravālāni yāmaikaṃ śodhanaṃ bhavet //
YRā, Dh., 330.1 vahnau kṣiptaṃ tu nirdhūmaṃ yattu liṅgopamaṃ bhavet /
YRā, Dh., 339.2 yāmamātrādbhavecchuddhir dantībījaṃ pacedyathā //
YRā, Dh., 340.2 marīcaṃ nistuṣaṃ kṛtvā śuddhaṃ bhavati niścitam //
YRā, Dh., 341.2 samyak śuddhā bhavatyatra rasayogeṣu yojayet //
YRā, Dh., 358.0 śudhyatyevaṃ viṣaṃ sevyaṃ yogyaṃ bhavati cārtijit //
YRā, Dh., 362.2 viṣaṃ saṃyojitaṃ śuddhaṃ mṛtaṃ bhavati sarvathā //
YRā, Dh., 371.2 ājamāṃsarase vāpi śuddho bhavati niścayāt //
YRā, Dh., 384.2 liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //
YRā, Dh., 397.3 trivāraṃ mantrapūrvaṃ tu nirviṣo bhavati kṣaṇāt //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 2, 4.0 saṃdhyakṣarāṇāṃ tālusthāne ā3ikārī bhavataḥ //
ŚāṅkhŚS, 1, 2, 5.0 oṣṭhyasthāne ā3ukārī bhavataḥ //
ŚāṅkhŚS, 1, 8, 5.0 bhuvo yajñasyeti yājyā //
ŚāṅkhŚS, 1, 13, 4.0 tāṃ sasanuṣīṃ hotrāṃ devaṃgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛccāgne hotā bhūr vasuvane vasudheyasya namovāke vīhīty anuyājayājyāḥ //
ŚāṅkhŚS, 1, 14, 2.0 idaṃ dyāvāpṛthivī bhadram abhūd ārdhma sūktavākam uta namovākam ṛdhyāsma sūktocyam agne tvaṃ sūktavāg asīty avasāya //
ŚāṅkhŚS, 1, 14, 19.0 iṣṭaṃ ca vītaṃ cābhūd ubhe cainam dyāvāpṛthivī aṃhasaḥ pātām eha gatir vām asyedaṃ ca namo devebhya iti //
ŚāṅkhŚS, 1, 15, 12.1 kāmāya tvā vedo 'si yena tvaṃ veda devebhyo vedo 'bhavas tenāsmabhyaṃ veda edhi /
ŚāṅkhŚS, 1, 16, 14.0 anādeśe vikalpabhūtau //
ŚāṅkhŚS, 2, 10, 2.1 tat savitur vareṇyaṃ bhūr vāg bahu bahu me bhūyāt svāhā /
ŚāṅkhŚS, 2, 10, 2.2 bhargo devasya dhīmahi bhuvaḥ prāṇo bhūyān bhūyo me bhūyāt svāhā /
ŚāṅkhŚS, 2, 10, 2.3 dhiyo yo naḥ pracodayāt svarṇāma sarvaṃ sarvaṃ me bhūyāt svāhā /
ŚāṅkhŚS, 2, 12, 10.0 tato 'si tantur asy anu mā saṃtanuhi prajayā paśubhī rāyaspoṣeṇa suprajāstvena suvīryeṇa mānuṣas tantur asy anu mā rabhasva mā tvaṃ mad vyavacchitthā asāv iti jyeṣṭhasya putrasya nāmābhivyāhṛtya yāvanto vā bhavanti //
ŚāṅkhŚS, 2, 13, 2.0 bhūr bhuvaḥ svaḥ suprajāḥ prajābhir bhūyāsaṃ supoṣaḥ poṣaiḥ suvīro vīrair abhayaṃ te 'bhayaṃ no 'stu manasā tvopatiṣṭhe lokam upaimi svaś cety āhavanīyam //
ŚāṅkhŚS, 4, 5, 1.6 ye 'tra pitaraḥ pitaraḥ stha yūyaṃ teṣāṃ śreṣṭhā bhūyāstha /
ŚāṅkhŚS, 4, 5, 1.7 ya iha pitaro manuṣyā vayaṃ teṣāṃ śreṣṭhā bhūyāsma /
ŚāṅkhŚS, 4, 8, 1.0 adabdhena tvā cakṣuṣā avapaśyāmi rāyaspoṣāya suprajāstvāya suvīryāyāgner jihvāsi suhūr devebhyo dhāmne dhāmne me bhava yajuṣe yajuṣa ity ājyam avekṣate patnī //
ŚāṅkhŚS, 4, 10, 3.0 viśve devās trayastriṃśās trir ekādaśina uttarottaravartmāna uttarasatvāno viśve vaiśvānarā viśve viśvamahasa iha māvatāsmin brahmaṇy asmin kṣatre 'smin karmaṇy asyām āśiṣy asyāṃ pratiṣṭhāyām asyāṃ devahūtyām ayaṃ me kāmaḥ samṛdhyatāṃ svāheti yatkāmo bhavati //
ŚāṅkhŚS, 4, 11, 3.0 sadasi san me bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitir asi mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ceti pūrṇapātram abhimṛśya diśo vyudukṣati //
ŚāṅkhŚS, 4, 11, 3.0 sadasi san me bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitir asi mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ceti pūrṇapātram abhimṛśya diśo vyudukṣati //
ŚāṅkhŚS, 4, 11, 3.0 sadasi san me bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitir asi mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ceti pūrṇapātram abhimṛśya diśo vyudukṣati //
ŚāṅkhŚS, 4, 12, 8.0 saṃ jyotiṣābhūmety āhavanīyam //
ŚāṅkhŚS, 4, 12, 9.0 sam ahaṃ prajayā saṃ mayā prajā sam ahaṃ rāyaspoṣeṇa saṃ mayā rāyaspoṣo vasur yajño vasīyān bhūyāsam iti prāṅ eva //
ŚāṅkhŚS, 4, 12, 11.3 agne gṛhapate sa gṛhapatir ahaṃ tvayāgne gṛhapatinā bhūyāsaṃ su gṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ //
ŚāṅkhŚS, 4, 12, 11.3 agne gṛhapate sa gṛhapatir ahaṃ tvayāgne gṛhapatinā bhūyāsaṃ su gṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ //
ŚāṅkhŚS, 4, 12, 13.1 yajño babhūva sa ābabhūva sa prajajñe sa u vāvṛdhe punaḥ /
ŚāṅkhŚS, 4, 12, 13.2 sa devānām adhipatir babhūva so 'smān adhipatīn kṛṇotu /
ŚāṅkhŚS, 4, 15, 21.0 evaṃ trīṇi ṣaṣṭiśatāni bhavanti //
ŚāṅkhŚS, 4, 21, 1.0 ṣaḍ arghyā bhavanty ācārya ṛtvik śvaśuro rājā snātakaḥ priya iti //
ŚāṅkhŚS, 5, 5, 5.0 nājyabhāgau bhavataḥ //
ŚāṅkhŚS, 5, 9, 10.0 bhavā no 'gne sumanās tapo ṣv agne yo naḥ sanutya ity aṅgāreṣūpohyamāneṣu //
ŚāṅkhŚS, 6, 1, 8.0 śeṣabhūtāny apūrvāṇi //
ŚāṅkhŚS, 6, 2, 2.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadya oṃ prapadye vācamṛcaṃ prapadye mano yajuḥ prapadye sāma prāṇaṃ prapadye cakṣuḥ śrotraṃ prapadye namo devebhyo namo devatābhyo namo mahate devāya namo gandharvāpsarobhyo namaḥ sarpadevajanebhyo namo bhūtāya namo bhaviṣyate namaḥ pitṛbhyaḥ pratinamaskārebhyo vo 'pi namaḥ //
ŚāṅkhŚS, 6, 2, 2.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadya oṃ prapadye vācamṛcaṃ prapadye mano yajuḥ prapadye sāma prāṇaṃ prapadye cakṣuḥ śrotraṃ prapadye namo devebhyo namo devatābhyo namo mahate devāya namo gandharvāpsarobhyo namaḥ sarpadevajanebhyo namo bhūtāya namo bhaviṣyate namaḥ pitṛbhyaḥ pratinamaskārebhyo vo 'pi namaḥ //
ŚāṅkhŚS, 9, 1, 8.0 āgnimārutād ūrdhvam āgamāt trayāṇāṃ śastrāṇām ukthyo bhavati //
ŚāṅkhŚS, 15, 3, 11.0 uttamām upasaṃśasya yajño babhūveti paridhāya prajāpata iti yajati //
ŚāṅkhŚS, 15, 3, 15.0 tāni sapta saptadaśāni bhavanti //
ŚāṅkhŚS, 15, 7, 2.0 bṛhad vairājagarbhaṃ hotuḥ pṛṣṭhaṃ bhavati rathantaraṃ vā //
ŚāṅkhŚS, 15, 9, 4.0 yāvatyas tā bhavanti tāvatyas taddevatās tacchandasa upajāyante //
ŚāṅkhŚS, 15, 17, 1.2 tasya ha śataṃ jāyā babhūvuḥ /
ŚāṅkhŚS, 15, 17, 8.1 patir jāyāṃ praviśati garbho bhūtvātha mātaram /
ŚāṅkhŚS, 15, 17, 8.2 tasyāṃ punarṇavo bhūtvā daśame māsi jāyate //
ŚāṅkhŚS, 15, 17, 9.1 tajjāyā jāyā bhavati yad asyāṃ jāyate punaḥ /
ŚāṅkhŚS, 16, 6, 4.2 etat tvātra pratimanvāno 'smi na māyayā bhavasy uttaro mat //
ŚāṅkhŚS, 16, 8, 1.0 mahānāmnyaḥ pṛṣṭhaṃ bhavanti //
ŚāṅkhŚS, 16, 9, 17.0 tato hāsya taddevatāḥ sabhāsado babhūvuḥ //
ŚāṅkhŚS, 16, 10, 1.3 tatho evaitad yajamāno yat puruṣamedhena yajate yad asyānāptam aśvamedhena bhavati tat sarvaṃ puruṣamedhenāpnoti //
ŚāṅkhŚS, 16, 11, 14.0 yathā vasiṣṭhaḥ sudāsaḥ paijavanasya purohito babhūva //
ŚāṅkhŚS, 16, 11, 17.0 yathāsaṅgaḥ plāyogiḥ strī satī pumān babhūva //
ŚāṅkhŚS, 16, 11, 31.0 nārāśaṃsāni bhavanti //
ŚāṅkhŚS, 16, 14, 7.0 rājanaṃ pṛṣṭhaṃ bhavati //
ŚāṅkhŚS, 16, 14, 13.0 mahādivākīrtyam agniṣṭomasāma bhavati //
ŚāṅkhŚS, 16, 18, 21.0 niḥsiddhapāpmāno 'pagrāmā bhavantīti //
ŚāṅkhŚS, 16, 29, 8.2 mā maivaṃ putra voco yajñakratur eva me vijñāto 'bhūt tam eva etat kṛtsnake brahmabandhau vyajijñāsiṣi //