Occurrences

Atharvaveda (Śaunaka)
Gautamadharmasūtra
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Śaunaka)
AVŚ, 5, 6, 4.1 pary ū ṣu pra dhanvā vājasātaye pari vṛtrāṇi sakṣaṇiḥ /
Gautamadharmasūtra
GautDhS, 3, 8, 12.1 namo 'hamāya mohamāya maṃhamāya dhanvate tāpasāya punarvasave namaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 5, 3.2 dadhanve vā yad īm anu vocad brahmāṇi ver u tat /
MS, 3, 11, 7, 1.2 dadhanvān yo naryo apsv antarā suṣāva somam adribhiḥ //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 14.1 kayā naś citra ābhuvad iti manasā prajāpataya iti gṛhītvā dadhanve vā yadīm anv iti juhoti //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
Ṛgveda
ṚV, 2, 5, 3.1 dadhanve vā yad īm anu vocad brahmāṇi ver u tat /
ṚV, 3, 31, 1.2 pitā yatra duhituḥ sekam ṛñjan saṃ śagmyena manasā dadhanve //
ṚV, 3, 53, 4.2 yadā kadā ca sunavāma somam agniṣ ṭvā dūto dhanvāty accha //
ṚV, 3, 60, 3.1 indrasya sakhyam ṛbhavaḥ sam ānaśur manor napāto apaso dadhanvire /
ṚV, 4, 31, 6.1 saṃ yat ta indra manyavaḥ saṃ cakrāṇi dadhanvire /
ṚV, 8, 19, 1.1 taṃ gūrdhayā svarṇaraṃ devāso devam aratiṃ dadhanvire /
ṚV, 8, 33, 12.2 vṛṣā dadhanve vṛṣaṇaṃ nadīṣv ā tubhyaṃ sthātar harīṇām //
ṚV, 9, 10, 2.1 hinvānāso rathā iva dadhanvire gabhastyoḥ /
ṚV, 9, 13, 7.2 dadhanvire gabhastyoḥ //
ṚV, 9, 24, 1.1 pra somāso adhanviṣuḥ pavamānāsa indavaḥ /
ṚV, 9, 24, 2.1 abhi gāvo adhanviṣur āpo na pravatā yatīḥ /
ṚV, 9, 24, 3.1 pra pavamāna dhanvasi somendrāya pātave /
ṚV, 9, 67, 2.1 tvaṃ suto nṛmādano dadhanvān matsarintamaḥ /
ṚV, 9, 75, 5.1 pari soma pra dhanvā svastaye nṛbhiḥ punāno abhi vāsayāśiram /
ṚV, 9, 77, 3.1 te naḥ pūrvāsa uparāsa indavo mahe vājāya dhanvantu gomate /
ṚV, 9, 79, 1.1 acodaso no dhanvantv indavaḥ pra suvānāso bṛhaddiveṣu harayaḥ /
ṚV, 9, 79, 2.1 pra ṇo dhanvantv indavo madacyuto dhanā vā yebhir arvato junīmasi /
ṚV, 9, 86, 34.2 gabhastipūto nṛbhir adribhiḥ suto mahe vājāya dhanyāya dhanvasi //
ṚV, 9, 93, 2.1 sam mātṛbhir na śiśur vāvaśāno vṛṣā dadhanve puruvāro adbhiḥ /
ṚV, 9, 97, 3.2 abhi svara dhanvā pūyamāno yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 9, 97, 16.2 ghaneva viṣvag duritāni vighnann adhi ṣṇunā dhanva sāno avye //
ṚV, 9, 97, 17.2 stukeva vītā dhanvā vicinvan bandhūṃr imāṁ avarāṁ indo vāyūn //
ṚV, 9, 97, 18.2 atyo na krado harir ā sṛjāno maryo deva dhanva pastyāvān //
ṚV, 9, 97, 19.1 juṣṭo madāya devatāta indo pari ṣṇunā dhanva sāno avye /
ṚV, 9, 97, 20.2 ete śukrāso dhanvanti somā devāsas tāṁ upa yātā pibadhyai //
ṚV, 9, 97, 26.1 devāvyo naḥ pariṣicyamānāḥ kṣayaṃ suvīraṃ dhanvantu somāḥ /
ṚV, 9, 97, 52.1 ayā pavā pavasvainā vasūni māṃścatva indo sarasi pra dhanva /
ṚV, 9, 105, 4.1 goman na indo aśvavat sutaḥ sudakṣa dhanva /
ṚV, 9, 106, 4.1 pra dhanvā soma jāgṛvir indrāyendo pari srava /
ṚV, 9, 107, 1.2 dadhanvāṁ yo naryo apsv antar ā suṣāva somam adribhiḥ //
ṚV, 9, 109, 1.1 pari pra dhanvendrāya soma svādur mitrāya pūṣṇe bhagāya //
ṚV, 9, 110, 1.1 pary ū ṣu pra dhanva vājasātaye pari vṛtrāṇi sakṣaṇiḥ /
ṚV, 10, 92, 5.1 pra rudreṇa yayinā yanti sindhavas tiro mahīm aramatiṃ dadhanvire /
ṚV, 10, 96, 6.2 purūṇy asmai savanāni haryata indrāya somā harayo dadhanvire //
ṚV, 10, 96, 7.1 araṃ kāmāya harayo dadhanvire sthirāya hinvan harayo harī turā /
ṚV, 10, 104, 1.2 tubhyaṃ giro vipravīrā iyānā dadhanvira indra pibā sutasya //
ṚV, 10, 113, 2.1 tam asya viṣṇur mahimānam ojasāṃśuṃ dadhanvān madhuno vi rapśate /
Ṛgvedakhilāni
ṚVKh, 1, 2, 14.1 atiṣṭhad vajraṃ vṛṣaṇaṃ suvīraṃ dadhanvān devaṃ harim indrakeśam /