Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata

Aitareyabrāhmaṇa
AB, 3, 11, 18.0 yo yajñasya prasādhanas tantur deveṣv ātataḥ tam āhutaṃ naśīmahīti //
AB, 5, 16, 13.0 kayā śubhā savayasaḥ sanīᄆā iti sūktaṃ na jāyamāno naśate na jāta iti jātavat saptame 'hani saptamasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 1, 21, 1.1 nāśaṃ naśan svayaṃ srasann asatībhyo asattarāḥ /
Atharvaveda (Śaunaka)
AVŚ, 8, 4, 23.1 mā no rakṣo abhi naḍ yātumāvad apocchantu mithunā ye kimīdinaḥ /
AVŚ, 9, 9, 21.2 tasya yad āhuḥ pippalaṃ svādv agre tan non naśad yaḥ pitaraṃ na veda //
AVŚ, 18, 3, 65.2 divaś cid antād upa mām ud ānaḍ apām upasthe mahiṣo vavardha //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 3, 5.1 vasur agnir vasuśravā acchā nakṣi dyumattamaṃ rayiṃ dāḥ /
MS, 1, 6, 2, 11.1 samudrād ūrmir madhumaṃ udārad upāṃśunā sam amṛtatvam ānaṭ /
MS, 2, 6, 12, 2.2 aśūśubhanta yajñiyā ṛtena ni trito jarimāṇaṃ na ānaṭ //
Pañcaviṃśabrāhmaṇa
PB, 14, 4, 2.0 nakiṣṭaṃ karmaṇā naśad iti bṛhatyaḥ satyo 'bhyārambheṇa jagatyaḥ //
Taittirīyasaṃhitā
TS, 1, 5, 6, 20.3 vasur agnir vasuśravā acchā nakṣi dyumattamo rayiṃ dāḥ //
TS, 1, 8, 10, 23.1 asūṣudanta yajñiyā ṛtena vy u trito jarimāṇaṃ na ānaṭ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 25.2 vasur agnir vasuśravā acchānakṣi dyumattamaṃ rayiṃ dāḥ //
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 30.4 tam āhutaṃ naśīmahi /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
Śatapathabrāhmaṇa
ŚBM, 10, 4, 3, 4.2 ta etair yajñakratubhir yajamānā nāmṛtatvam ānaśire //
ŚBM, 10, 4, 3, 5.3 te ha naivāmṛtatvam ānaśire //
Ṛgveda
ṚV, 1, 41, 5.2 pra vaḥ sa dhītaye naśat //
ṚV, 1, 71, 8.1 ā yad iṣe nṛpatiṃ teja ānaṭ chuci reto niṣiktaṃ dyaur abhīke /
ṚV, 1, 121, 1.2 pra yad ānaḍ viśa ā harmyasyoru kraṃsate adhvare yajatraḥ //
ṚV, 1, 123, 11.2 bhadrā tvam uṣo vitaraṃ vy uccha na tat te anyā uṣaso naśanta //
ṚV, 1, 163, 7.2 yadā te marto anu bhogam ānaᄆ ād id grasiṣṭha oṣadhīr ajīgaḥ //
ṚV, 1, 164, 22.2 tasyed āhuḥ pippalaṃ svādv agre tan non naśad yaḥ pitaraṃ na veda //
ṚV, 1, 165, 9.2 na jāyamāno naśate na jāto yāni kariṣyā kṛṇuhi pravṛddha //
ṚV, 2, 14, 8.1 adhvaryavo yan naraḥ kāmayādhve śruṣṭī vahanto naśathā tad indre /
ṚV, 2, 23, 8.2 bṛhaspate devanido ni barhaya mā durevā uttaraṃ sumnam un naśan //
ṚV, 2, 27, 14.2 urv aśyām abhayaṃ jyotir indra mā no dīrghā abhi naśan tamisrāḥ //
ṚV, 2, 30, 11.2 yathā rayiṃ sarvavīraṃ naśāmahā apatyasācaṃ śrutyaṃ dive dive //
ṚV, 2, 35, 6.2 āmāsu pūrṣu paro apramṛṣyaṃ nārātayo vi naśan nānṛtāni //
ṚV, 2, 41, 11.1 indraś ca mṛḍayāti no na naḥ paścād aghaṃ naśat /
ṚV, 3, 30, 12.2 saṃ yad ānaḍ adhvana ād id aśvair vimocanaṃ kṛṇute tat tv asya //
ṚV, 4, 23, 4.1 kathā sabādhaḥ śaśamāno asya naśad abhi draviṇaṃ dīdhyānaḥ /
ṚV, 4, 58, 1.1 samudrād ūrmir madhumāṁ ud ārad upāṃśunā sam amṛtatvam ānaṭ /
ṚV, 5, 4, 11.2 aśvinaṃ sa putriṇaṃ vīravantaṃ gomantaṃ rayiṃ naśate svasti //
ṚV, 5, 24, 2.1 vasur agnir vasuśravā acchā nakṣi dyumattamaṃ rayiṃ dāḥ //
ṚV, 6, 1, 9.1 so agna īje śaśame ca marto yas ta ānaṭ samidhā havyadātim /
ṚV, 6, 2, 5.1 samidhā yas ta āhutiṃ niśitim martyo naśat /
ṚV, 6, 3, 1.1 agne sa kṣeṣad ṛtapā ṛtejā uru jyotir naśate devayuṣ ṭe /
ṚV, 6, 3, 2.2 evā cana taṃ yaśasām ajuṣṭir nāṃho martaṃ naśate na pradṛptiḥ //
ṚV, 6, 13, 4.1 yas te sūno sahaso gīrbhir ukthair yajñair marto niśitiṃ vedyānaṭ /
ṚV, 6, 15, 11.1 tam agne pāsy uta tam piparṣi yas ta ānaṭ kavaye śūra dhītim /
ṚV, 6, 49, 8.1 pathas pathaḥ paripatiṃ vacasyā kāmena kṛto abhy ānaᄆ arkam /
ṚV, 6, 51, 12.1 nū sadmānaṃ divyaṃ naṃśi devā bhāradvājaḥ sumatiṃ yāti hotā /
ṚV, 7, 1, 22.2 mā te asmān durmatayo bhṛmāc cid devasya sūno sahaso naśanta //
ṚV, 7, 7, 7.2 iṣaṃ stotṛbhyo maghavadbhya ānaḍ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 8, 7.2 iṣaṃ stotṛbhyo maghavadbhya ānaḍ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 28, 2.1 havaṃ ta indra mahimā vy ānaḍ brahma yat pāsi śavasinn ṛṣīṇām /
ṚV, 7, 32, 21.1 na duṣṭutī martyo vindate vasu na sredhantaṃ rayir naśat /
ṚV, 7, 39, 6.1 rare havyam matibhir yajñiyānāṃ nakṣat kāmam martyānām asinvan /
ṚV, 7, 45, 2.1 ud asya bāhū śithirā bṛhantā hiraṇyayā divo antāṁ anaṣṭām /
ṚV, 7, 82, 7.2 yasya devā gacchatho vītho adhvaraṃ na tam martasya naśate parihvṛtiḥ //
ṚV, 7, 90, 2.1 īśānāya prahutiṃ yas ta ānaṭ chuciṃ somaṃ śucipās tubhyaṃ vāyo /
ṚV, 7, 104, 23.1 mā no rakṣo abhi naḍ yātumāvatām apocchatu mithunā yā kimīdinā /
ṚV, 8, 4, 6.1 sahasreṇeva sacate yavīyudhā yas ta ānaᄆ upastutim /
ṚV, 8, 6, 9.1 pra tam indra naśīmahi rayiṃ gomantam aśvinam /
ṚV, 8, 6, 48.1 ud ānaṭ kakuho divam uṣṭrāñcaturyujo dadat /
ṚV, 8, 19, 6.2 na tam aṃho devakṛtaṃ kutaścana na martyakṛtaṃ naśat //
ṚV, 8, 20, 16.2 abhi ṣa dyumnair uta vājasātibhiḥ sumnā vo dhūtayo naśat //
ṚV, 8, 31, 17.1 nakiṣ ṭaṃ karmaṇā naśan na pra yoṣan na yoṣati /
ṚV, 8, 45, 27.2 vy ānaṭ turvaṇe śami //
ṚV, 8, 47, 1.2 yam ādityā abhi druho rakṣathā nem aghaṃ naśad anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 61, 12.2 vedā bhṛmaṃ cit sanitā rathītamo vājinaṃ yam id ū naśat //
ṚV, 8, 68, 8.2 nakiḥ śavāṃsi te naśat //
ṚV, 8, 70, 3.1 nakiṣ ṭaṃ karmaṇā naśad yaś cakāra sadāvṛdham /
ṚV, 9, 79, 1.2 vi ca naśan na iṣo arātayo 'ryo naśanta saniṣanta no dhiyaḥ //
ṚV, 9, 79, 1.2 vi ca naśan na iṣo arātayo 'ryo naśanta saniṣanta no dhiyaḥ //
ṚV, 10, 7, 2.2 yadā te marto anu bhogam ānaḍ vaso dadhāno matibhiḥ sujāta //
ṚV, 10, 8, 1.2 divaś cid antāṁ upamāṁ ud ānaḍ apām upasthe mahiṣo vavardha //
ṚV, 10, 20, 4.1 aryo viśāṃ gātur eti pra yad ānaḍ divo antān /
ṚV, 10, 27, 7.1 abhūr v aukṣīr vy u āyur ānaḍ darṣan nu pūrvo aparo nu darṣat /
ṚV, 10, 27, 20.2 āpaś cid asya vi naśanty arthaṃ sūraś ca marka uparo babhūvān //
ṚV, 10, 29, 8.1 vy ānaḍ indraḥ pṛtanāḥ svojā āsmai yatante sakhyāya pūrvīḥ /
ṚV, 10, 36, 3.2 svarvaj jyotir avṛkaṃ naśīmahi tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 36, 11.2 yathā vasu vīrajātaṃ naśāmahai tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 57, 2.2 tam āhutaṃ naśīmahi //
ṚV, 10, 67, 7.2 brahmaṇaspatir vṛṣabhir varāhair gharmasvedebhir draviṇaṃ vy ānaṭ //
ṚV, 10, 70, 9.1 deva tvaṣṭar yaddha cārutvam ānaḍ yad aṅgirasām abhavaḥ sacābhūḥ /
ṚV, 10, 102, 11.1 parivṛkteva patividyam ānaṭ pīpyānā kūcakreṇeva siñcan /
ṚV, 10, 104, 6.2 indra tvā yajñaḥ kṣamamāṇam ānaḍ dāśvāṁ asy adhvarasya praketaḥ //
ṚV, 10, 108, 1.1 kim icchantī saramā predam ānaḍ dūre hy adhvā jaguriḥ parācaiḥ /
ṚV, 10, 111, 2.1 ṛtasya hi sadaso dhītir adyaut saṃ gārṣṭeyo vṛṣabho gobhir ānaṭ /
ṚV, 10, 115, 4.2 ā raṇvāso yuyudhayo na satvanaṃ tritaṃ naśanta pra śiṣanta iṣṭaye //
ṚV, 10, 122, 3.2 suvīreṇa rayiṇāgne svābhuvā yas ta ānaṭ samidhā taṃ juṣasva //
ṚV, 10, 133, 3.1 vi ṣu viśvā arātayo 'ryo naśanta no dhiyaḥ /
Mahābhārata
MBh, 5, 70, 16.2 vasema sahitā yeṣu mā ca no bharatā naśan //
MBh, 5, 72, 20.2 nīcair bhūtvānuyāsyāmo mā sma no bharatā naśan //
MBh, 5, 74, 18.2 sarvāṃstitikṣe saṃkleśānmā sma no bharatā naśan //