Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 48.1 evaṃ kṛtsnadinaṃ nītvā rātrau yāme gṛhe gate /
AHS, Sū., 17, 29.2 doṣāḥ svedais te dravīkṛtya koṣṭhaṃ nītāḥ samyak śuddhibhir nirhriyante //
AHS, Sū., 27, 46.2 harecchṛṅgādibhiḥ śeṣaṃ prasādam athavā nayet //
AHS, Sū., 28, 16.2 śīghraṃ nayet tatas tasya saṃrambhācchalyam ādiśet //
AHS, Śār., 3, 52.1 bhuktam āmāśaye ruddhvā sā vipācya nayaty adhaḥ /
AHS, Śār., 3, 55.2 dravair vibhinnasaṃghātaṃ nītaṃ snehena mārdavam //
AHS, Śār., 5, 104.2 śaithilyaṃ piṇḍike vāyur nītvā nāsāṃ ca jihmatām //
AHS, Śār., 6, 41.1 sa martyo mṛtyunā śīghraṃ jvararūpeṇa nīyate /
AHS, Śār., 6, 46.1 apasmāreṇa yo martyo nṛtyan pretena nīyate /
AHS, Nidānasthāna, 6, 3.2 daśabhir daśa saṃkṣobhya ceto nayati vikriyām //
AHS, Nidānasthāna, 8, 4.1 vyāpadyānuśakṛt koṣṭhaṃ purīṣaṃ dravatāṃ nayan /
AHS, Nidānasthāna, 11, 29.2 pavano viguṇīkṛtya svaniveśād adho nayet //
AHS, Nidānasthāna, 13, 21.2 nītvā ruddhagatis tair hi kuryāt tvaṅmāṃsasaṃśrayam //
AHS, Nidānasthāna, 15, 25.1 dehasya bahirāyāmāt pṛṣṭhato nīyate śiraḥ /
AHS, Cikitsitasthāna, 1, 11.2 tat kaphaṃ vilayaṃ nītvā tṛṣṇām āśu nivartayet //
AHS, Cikitsitasthāna, 1, 38.2 ityayaṃ ṣaḍaho neyo balaṃ doṣaṃ ca rakṣatā //
AHS, Cikitsitasthāna, 1, 103.2 atipravartamānaṃ vā pācayan saṃgrahaṃ nayet //
AHS, Cikitsitasthāna, 4, 17.1 snigdhai rasādyair nātyuṣṇairabhyaṅgaiśca śamaṃ nayet /
AHS, Cikitsitasthāna, 6, 3.1 kṣīrair vā saha sa hyūrdhvaṃ gataṃ doṣaṃ nayatyadhaḥ /
AHS, Cikitsitasthāna, 6, 24.2 payāṃsi pathyopahitāni lehāśchardiṃ prasaktāṃ praśamaṃ nayanti //
AHS, Cikitsitasthāna, 7, 58.2 kulāṅganāpi yāṃ pītvā nayatyuddhatamānasā //
AHS, Cikitsitasthāna, 10, 84.1 annapānair nayecchāntiṃ dīptam agnim ivāmbubhiḥ /
AHS, Cikitsitasthāna, 21, 6.1 śakyaṃ karmaṇyatāṃ netuṃ kimu gātrāṇi jīvatām /
AHS, Cikitsitasthāna, 21, 82.2 duṣṭān vātān āśu śāntiṃ nayeyur vandhyā nārīḥ putrabhājaśca kuryuḥ //
AHS, Cikitsitasthāna, 22, 50.1 nīte nirāmatāṃ sāme svedalaṅghanapācanaiḥ /
AHS, Cikitsitasthāna, 22, 70.1 svaṃ svaṃ sthānaṃ nayed evaṃ vṛtān vātān vimārgagān /
AHS, Kalpasiddhisthāna, 5, 54.1 vyatyāsād upayogena kramāt taṃ prakṛtiṃ nayet /
AHS, Utt., 5, 8.1 prayogo 'yaṃ grahonmādān sāpasmārāñchamaṃ nayet /
AHS, Utt., 6, 22.1 yuñjyāt tāni hi śuddhasya nayanti prakṛtiṃ manaḥ /
AHS, Utt., 6, 51.1 athavā rājapuruṣā bahir nītvā susaṃyatam /
AHS, Utt., 6, 54.1 tasya tatsadṛśaprāptisāntvāśvāsaiḥ śamaṃ nayet /
AHS, Utt., 6, 55.1 parasparapratidvaṃdvairebhireva śamaṃ nayet /
AHS, Utt., 10, 28.2 doṣaiḥ sāsraiḥ sakṛt kṛṣṇaṃ nīyate śuklarūpatām //
AHS, Utt., 14, 12.2 daivacchidraṃ nayet pārśvād ūrdhvam āmanthayan iva //
AHS, Utt., 15, 21.2 annasāro 'mlatāṃ nītaḥ pittaraktolbaṇair malaiḥ //
AHS, Utt., 16, 66.2 tā mrakṣaṇodvartanalepanādīn pādaprayuktānnayane nayanti //
AHS, Utt., 18, 60.2 tvaṅmāṃsaṃ nāsikāsanne rakṣaṃs tattanutāṃ nayet //
AHS, Utt., 29, 7.2 pravṛddhaṃ medurair medo nītaṃ māṃse 'thavā tvaci //
AHS, Utt., 36, 38.1 rakṣan kaṇṭhagatān prāṇān viṣam āśu śamaṃ nayet /