Occurrences

Meghadūta

Meghadūta
Megh, Pūrvameghaḥ, 2.1 tasminnadrau katicidabalāviprayuktaḥ sa kāmī nītvā māsānkanakavalayabhraṃśariktaprakoṣṭhaḥ /
Megh, Pūrvameghaḥ, 36.2 harmyeṣv asyāḥ kusumasurabhiṣv adhvakhedaṃ nayethā lakṣmīṃ paśyaṃl lalitavanitāpādarāgāṅkiteṣu //
Megh, Pūrvameghaḥ, 42.1 tāṃ kasyāṃcid bhavanavalabhau suptapārāvatāyāṃ nītvā rātriṃ ciravilasanāt khinnavidyutkalatraḥ /
Megh, Pūrvameghaḥ, 43.1 tasmin kāle nayanasalilaṃ yoṣitāṃ khaṇḍitānāṃ śāntiṃ neyaṃ praṇayibhir ato vartma bhānos tyajāśu /
Megh, Pūrvameghaḥ, 65.1 tatrāvaśyaṃ valayakuliśodghaṭṭanodgīrṇatoyaṃ neṣyanti tvāṃ surayuvatayo yantradhārāgṛhatvam /
Megh, Uttarameghaḥ, 2.1 haste līlākamalam alake bālakundānuviddhaṃ nītā lodhraprasavarajasā pāṇḍutām ānane śrīḥ /
Megh, Uttarameghaḥ, 8.1 netrā nītāḥ satatagatinā yadvimānāgrabhūmīr ālekhyānāṃ salilakaṇikādoṣam utpādya sadyaḥ /
Megh, Uttarameghaḥ, 29.2 nītā rātriḥ kṣaṇa iva mayā sārdham icchāratair yā tām evoṣṇair virahamahatīm aśrubhir yāpayantīm //