Occurrences

Āryāsaptaśatī

Āryāsaptaśatī
Āsapt, 1, 52.1 vāṇī prākṛtasamucitarasā balenaiva saṃskṛtaṃ nītā /
Āsapt, 2, 121.1 uṣasi parivartayantyā muktādāmopavītatāṃ nītam /
Āsapt, 2, 150.1 kelinilayaṃ sakhīm iva nayati navoḍhāṃ svayaṃ na māṃ bhajate /
Āsapt, 2, 253.2 viddhā tadekaneyā potriṇa iva daṃṣṭrayā dharaṇī //
Āsapt, 2, 273.1 dayitāguṇaḥ prakāśaṃ nītaḥ svasyaiva vadanadoṣeṇa /
Āsapt, 2, 279.2 mohayatā śayanīyaṃ tāmbūleneva nītāsmi //
Āsapt, 2, 303.1 nītā svabhāvam arpitavapur api vāmyaṃ na kāminī tyajati /
Āsapt, 2, 317.1 nītā laghimānam iyaṃ tasyāṃ garimāṇam adhikam arpayasi /
Āsapt, 2, 332.1 nītvāgāraṃ rajanījāgaram ekaṃ ca sādaraṃ dattvā /
Āsapt, 2, 385.1 parapatinirdayakulaṭāśoṣita śaṭha neṣyatā na kopena /
Āsapt, 2, 457.1 yā nīyate sapatny praviśya yāvarjitā bhujaṅgena /
Āsapt, 2, 466.2 niyamitapūrvaḥ sundari sa vinītatvaṃ tvayā nītaḥ //
Āsapt, 2, 484.2 ṛjutām anīyatāyaṃ sadyaḥ svedena vaṃśa iva //
Āsapt, 2, 522.2 dharmaghaṭo 'sāv adharīkaroti laghum upari nayati gurum //
Āsapt, 2, 560.2 madanadhanurlatayeva tvayā vaśaṃ dūti nīto 'smi //
Āsapt, 2, 603.2 na ca muñcati na ca madayati nayati niśāṃ sā na nidrāti //
Āsapt, 2, 609.2 viraheṇa pāṇḍimānaṃ nītā tuhinena dūrvaiva //
Āsapt, 2, 627.1 sāyaṃ kāntabhujāntarapatitā ratinītasakalarajanīkā /
Āsapt, 2, 661.1 sā pāṇḍudurbalāṅgī nayasi tvaṃ yatra yāti tatraiva /
Āsapt, 2, 668.2 aruṇas tapanaśilām iva punar na māṃ bhasmatāṃ nayati //