Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 2, 100.0 tair nīlapītalohitāvadātairvastraiḥ śibikāmalaṃkṛtya mahatā saṃskāreṇa śmaśānaṃ nītvā dhmāpitaḥ //
Divyāv, 2, 194.0 uktaṃ ca enaṃ kāṣṭhabhārakamamuṣmin gṛhe bhavilapatnī tiṣṭhati tatra naya vaktavyā pūrṇena preṣiteti //
Divyāv, 2, 195.0 tenāsau nīto yathāvṛttaṃ cārocitam //
Divyāv, 2, 682.0 vāyunetaścāmutaśca saṃkāro nīyate //
Divyāv, 7, 144.0 gacchāmi sānukālaṃ tasya dārakasya bhaktaṃ nayāmi iti //
Divyāv, 8, 501.0 yastamaṣṭamyāṃ pañcadaśyāṃ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi sa tvayopasaṃkramya idaṃ syādvacanīyam ahaṃ pāragāmī māṃ pāraṃ naya māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Divyāv, 8, 501.0 yastamaṣṭamyāṃ pañcadaśyāṃ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi sa tvayopasaṃkramya idaṃ syādvacanīyam ahaṃ pāragāmī māṃ pāraṃ naya māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Divyāv, 8, 503.0 sa ca bālāho'śvarājaścarannevamāha kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi tataḥ supriyo mahāsārthavāho yena bālāho 'śvarājastenopasaṃkrāntaḥ //
Divyāv, 8, 504.0 upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bālāho 'śvarājastenāñjaliṃ praṇamya bālāhamaśvarājamidamavocat ahaṃ pāragāmī ahaṃ pāragāmī naya mām //
Divyāv, 16, 3.0 tena niveśanaṃ nītvā ālāpitau poṣitau saṃvardhitau mānuṣālāpaṃ ca śikṣāpitau //
Divyāv, 18, 230.1 yasmiṃścāsya sthāne timitimiṃgilabhūtasyāsthiśakalā tiṣṭhati tatra nītvā sthāpitaḥ //
Divyāv, 19, 51.1 araṇyaṃ nayāmīti //
Divyāv, 19, 52.1 sā tenāraṇyaṃ nītvā tathopakrāntā yathā kālagatā //
Divyāv, 19, 141.1 kiṃ bahunā yadyevaṃ gṛhaṃ praveśayasi nīyatām //