Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Acintyastava
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Narmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājamārtaṇḍa
Skandapurāṇa
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhramarāṣṭaka
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 10.0 pinvanty apo 'tyaṃ na mihe vi nayanti vājinam iti vājimad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
Aitareyabrāhmaṇa
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 28, 28.0 kulāyinaṃ ghṛtavantaṃ savitra iti kulāyam iva hy etad yajñe kriyate yat paitudāravāḥ paridhayo gulgulūrṇāstukāḥ sugandhitejanānīti yajñaṃ naya yajamānāya sādhv iti yajñam eva tad ṛjudhā pratiṣṭhāpayati //
AB, 2, 2, 22.0 yadi ha vā api nīta iva yajamāno bhavati pari haivainaṃ tat saṃvatsarāya dadāti //
AB, 2, 2, 32.0 taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayanta iti ye vā anūcānās te kavayas ta evainaṃ tad unnayanti //
AB, 2, 5, 3.0 vājī san pari ṇīyata iti vājinam iva hy enaṃ santam pariṇayanti //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 11, 3.0 taṃ vā etam paśum āprītaṃ santam paryagnikṛtam udañcaṃ nayanti //
AB, 2, 11, 7.0 yad evainam ada āprītaṃ santam paryagnikṛtam bahirvedi nayanti barhiṣadam evainaṃ tat kurvanti //
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 2, 38, 9.0 somo viśvavin nīthāni neṣad bṛhaspatir ukthāmadāni śaṃsiṣad iti brahma vai bṛhaspatiḥ kṣatraṃ somaḥ stutaśastrāṇi nīthāni cokthamadāni ca daivena caivaitad brahmaṇā prasūto daivena ca kṣatreṇokthāni śaṃsati //
AB, 3, 18, 13.0 vṛṣṭivani padaṃ maruta iti mārutam atyaṃ na mihe vi nayantīti vinītavad yad vinītavat tad vikrāntavad yad vikrāntavat tad vaiṣṇavaṃ vājinam itīndro vai vājī tasyāṃ vā etasyāṃ catvāri padāni vṛṣṭivani mārutaṃ vaiṣṇavam aindram //
AB, 3, 25, 3.0 atha triṣṭub udapatat sā patitvā bhūyo 'rdhād adhvano gatvāśrāmyat sā parāsyaikam akṣaraṃ tryakṣarā bhūtvā dakṣiṇā harantī punar abhyavāpatat tasmān madhyaṃdine dakṣiṇā nīyante triṣṭubho loke triṣṭubbhi tā āharat //
AB, 3, 49, 10.0 tat prāhaiva pramaṃhiṣṭhīyena nayet pra sākamaśvena //
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
AB, 5, 28, 3.0 ubhayān vā eṣa devamanuṣyān viparyāsaṃ dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca //
AB, 5, 28, 4.0 manuṣyān vā eṣa sāyamāhutyā devebhyo dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca ta ete pralīnā nyokasa iva śere manuṣyā devebhyo dakṣiṇā nītāḥ //
AB, 5, 28, 4.0 manuṣyān vā eṣa sāyamāhutyā devebhyo dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca ta ete pralīnā nyokasa iva śere manuṣyā devebhyo dakṣiṇā nītāḥ //
AB, 5, 28, 5.0 devān vā eṣa prātarāhutyā manuṣyebhyo dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca ta ete vividānā ivotpatanty ado 'haṃ kariṣye 'do 'haṃ gamiṣyāmīti vadantaḥ //
AB, 5, 34, 1.0 tad āhur yad grahān me 'grahīt prācārīn ma āhutīr me 'hauṣīd ity adhvaryave dakṣiṇā nīyanta udagāsīn ma ity udgātre 'nvavocan me 'śaṃsīn me 'yākṣīn ma iti hotre kiṃ svid eva cakruṣe brahmaṇe dakṣiṇā nīyante 'kṛtvāho svid eva haratā iti //
AB, 5, 34, 1.0 tad āhur yad grahān me 'grahīt prācārīn ma āhutīr me 'hauṣīd ity adhvaryave dakṣiṇā nīyanta udagāsīn ma ity udgātre 'nvavocan me 'śaṃsīn me 'yākṣīn ma iti hotre kiṃ svid eva cakruṣe brahmaṇe dakṣiṇā nīyante 'kṛtvāho svid eva haratā iti //
AB, 6, 6, 2.0 ṛjunītī no varuṇa iti maitrāvaruṇasya mitro nayatu vidvān iti praṇetā vā eṣa hotrakāṇāṃ yan maitrāvaruṇas tasmād eṣā praṇetṛmatī bhavati //
AB, 6, 22, 5.0 uruṃ no lokam anu neṣi vidvān ity achāvāko 'harahaḥ śaṃsaty anu neṣīty etīva hy ahīno 'hīnasya rūpam //
AB, 6, 22, 5.0 uruṃ no lokam anu neṣi vidvān ity achāvāko 'harahaḥ śaṃsaty anu neṣīty etīva hy ahīno 'hīnasya rūpam //
AB, 6, 22, 6.0 neṣīti sattrāyaṇarūpam //
AB, 6, 24, 16.0 tad etat saubalāya sarpir vātsiḥ śaśaṃsa sa hovāca bhūyiṣṭhān ahaṃ yajamāne paśūn paryagrahaiṣam akaniṣṭhā u mām āgamiṣyantīti tasmai ha yathā mahadbhya ṛtvigbhya evaṃ nināya tad etat paśavyaṃ ca svargyaṃ ca śastraṃ tasmād etacchaṃsati //
AB, 6, 35, 4.0 atha yo 'sau tapatīṁ eṣo 'śvaḥ śveto rūpaṃ kṛtvāśvābhidhānyapihitenātmanā praticakrama imaṃ vo nayāma iti sa eṣa devanītho 'nūcyate //
AB, 6, 35, 5.0 ādityā ha jaritar aṅgirobhyo dakṣiṇām anayan //
Atharvaprāyaścittāni
AVPr, 2, 3, 7.0 yena pathā vaivasvato yamo rājā no yayau agnir nas tena nayatu prajānan vaiśvānaraḥ pathikṛd viśvagṛṣṭiḥ //
AVPr, 2, 5, 19.2 prajāṃ dviṣadbhyo naya dakṣiṇena /
Atharvaveda (Paippalāda)
AVP, 1, 9, 1.2 tatas pari brahmaṇā śāśadāna ugrasya manyor ud imaṃ nayāmi //
AVP, 1, 14, 2.2 sarvebhyo vaḥ pari dadāmy etaṃ ta enaṃ svasti jarase nayātha //
AVP, 1, 31, 2.1 udaṅ jāto himavataḥ sa prācyāṃ nīyase janam /
AVP, 1, 43, 2.2 atho ma indraś cāgniś cāmum ā nayatām iha //
AVP, 1, 43, 3.2 tena me viśvadhāvīryāmum ā nayatād iha //
AVP, 1, 43, 4.2 tato me pathye revaty amum ā nayatād iha //
AVP, 1, 50, 2.1 ā tvā nayād bhūtapatir ā devo bṛhaspatiḥ /
AVP, 1, 50, 2.2 ādityāḥ sarve tvā neṣan viśve devāḥ suvarcasaḥ //
AVP, 1, 50, 3.1 anumatiḥ sarasvatī bhago rājā ny ā nayāt /
AVP, 1, 50, 4.1 yas tvā nināya nayakaḥ sa u tvehā nayāt punaḥ /
AVP, 1, 50, 4.1 yas tvā nināya nayakaḥ sa u tvehā nayāt punaḥ /
AVP, 1, 51, 3.2 abhi no gotraṃ viduṣa iva neṣo acchā no vācam uśatīṃ jigāsi //
AVP, 1, 61, 3.2 śarīram asyāṅgāni jarimṇe nayataṃ yuvam //
AVP, 1, 61, 5.2 jarā tvā bhadrayā neṣad vy anye yantu mṛtyavo yān āhur itarāñ chatam //
AVP, 1, 62, 2.1 yadi kṣitāyur yadi vā pareto yadi mṛtyor antikaṃ nīta eva /
AVP, 1, 62, 3.2 indro yathainaṃ jarase nayāty ati viśvasya duritasya pāram //
AVP, 1, 69, 4.2 sa vai sapatnān ā datte sa enaṃ pātu viśvataḥ sa enaṃ jarase nayāt //
AVP, 1, 71, 1.1 agniṣ ṭe viśa ā nayād indro vāyur bṛhaspatiḥ /
AVP, 1, 74, 3.2 indraḥ śatrūn asunītiṃ nayāti te 'yaṃ purorā no asyāstu mūrdhā //
AVP, 1, 78, 4.2 tan no devaṃ mano adhi bravītu sunīti no nayatu dviṣate mā radhāma //
AVP, 1, 92, 4.2 jihvāyā agre yo manyus taṃ vo vi nayāmasi //
AVP, 4, 4, 1.1 stuvānam agna ā naya yātudhānaṃ kimīdinam /
AVP, 4, 4, 6.2 dūto no agna ut tiṣṭha yātudhānān ihā naya //
AVP, 4, 4, 7.1 tvam agne yātudhānān upabaddhān ihā naya /
AVP, 4, 4, 9.1 yātudhānasya somapa jahi prajāṃ nayasva ca /
AVP, 4, 10, 1.1 bhagas tveto nayatu hastagṛhya bṛhaspatiḥ puraetā te astu /
AVP, 4, 12, 3.2 ugraṃ te śardho nanv ā rurudhre vaśī vaśaṃ nayāsā ekaja tvam //
AVP, 4, 20, 6.2 evā tvam ugra oṣadhe amuṃ kanikradatam ā naya //
AVP, 4, 22, 6.2 imaṃ me adya pūruṣaṃ dīrghāyutvāyon naya //
AVP, 4, 23, 4.2 punas tvā devāḥ pra ṇayantu sarve 'stṛtas tvābhi rakṣatu //
AVP, 4, 24, 2.2 taṃ tveto vi nayāmaḥ anu takmā //
AVP, 4, 39, 7.1 yaḥ saṃgrāmān nayati saṃ yudhe vaśī yaḥ puṣṭāni saṃsṛjati dvayāni /
AVP, 5, 6, 6.2 sugena tān pathā sarvān yamo rājāti neṣati //
AVP, 5, 6, 7.2 agnir nas tena nayatu prajānan vaiśvānaraḥ pathikṛd viśvagṛṣṭiḥ //
AVP, 5, 10, 10.1 asimatīm iṣumatīm un nayāmi satād adhi /
AVP, 5, 15, 6.2 sādhu yajñam ahutādo nayantu rāyaspoṣā yajamānaṃ sacantām //
AVP, 5, 17, 3.2 evā te śakro abhayaṃ kṛṇotu mucyasvainaso vi nayāmi rakṣaḥ //
AVP, 10, 1, 13.1 parīme gām aneṣata pary agnim ahṛṣata /
AVP, 10, 6, 3.1 bhago no adya svite dadhātu devānāṃ panthām abhi no nayeha /
AVP, 12, 4, 5.2 vṛṣāṇaṃ vṛṣṇyāvantaṃ prajāyai tvā nayāmasi //
AVP, 12, 8, 4.2 gandharvān sarvān oṣadhe pra ṇudasva parā ṇaya //
Atharvaveda (Śaunaka)
AVŚ, 1, 8, 3.1 yātudhānasya somapa jahi prajāṃ nayasva ca /
AVŚ, 1, 10, 1.2 tatas pari brahmaṇā śāśadāna ugrasya manyor ud imaṃ nayāmi //
AVŚ, 1, 18, 1.2 atha yā bhadrā tāni naḥ prajāyā arātiṃ nayāmasi //
AVŚ, 2, 9, 1.2 atho enam vanaspate jīvānāṃ lokam un naya //
AVŚ, 2, 26, 2.1 imaṃ goṣṭhaṃ paśavaḥ saṃ sravantu bṛhaspatir ā nayatu prajānan /
AVŚ, 2, 26, 2.2 sinīvālī nayatv āgram eṣām ājagmuṣo anumate ni yaccha //
AVŚ, 2, 28, 5.1 imam agne āyuṣe varcase naya priyaṃ reto varuṇa mitra rājan /
AVŚ, 2, 30, 2.1 saṃ cen nayātho aśvinā kāminā saṃ ca vakṣathaḥ /
AVŚ, 2, 36, 8.1 ā te nayatu savitā nayatu patir yaḥ pratikāmyaḥ //
AVŚ, 2, 36, 8.1 ā te nayatu savitā nayatu patir yaḥ pratikāmyaḥ //
AVŚ, 3, 3, 1.2 yuñjantu tvā maruto viśvavedasa āmuṃ naya namasā rātahavyam //
AVŚ, 3, 3, 4.1 śyeno havyaṃ nayatv ā parasmād anyakṣetre aparuddhaṃ carantam /
AVŚ, 3, 11, 3.2 indro yathainaṃ śarado nayāty ati viśvasya duritasya pāram //
AVŚ, 3, 11, 7.2 jarā tvā bhadrā neṣṭa vy anye yantu mṛtyavo yān āhur itarān chatam //
AVŚ, 3, 19, 3.2 kṣiṇāmi brahmaṇāmitrān un nayāmi svān aham //
AVŚ, 4, 13, 1.1 uta devā avahitaṃ devā un nayathā punaḥ /
AVŚ, 4, 24, 7.1 yaḥ saṃgrāmān nayati saṃ yudhe vaśī yaḥ puṣṭāni saṃsṛjati dvayāni /
AVŚ, 4, 31, 3.2 ugraṃ te pājo nanv ā rurudhre vaśī vaśaṃ nayāsā ekaja tvam //
AVŚ, 5, 4, 8.1 udaṅ jāto himavataḥ sa prācyāṃ nīyase janam /
AVŚ, 5, 7, 1.1 ā no bhara mā pari ṣṭhā arāte mā no rakṣīr dakṣiṇāṃ nīyamānām /
AVŚ, 5, 7, 7.1 paro 'pehy asamṛddhe vi te hetiṃ nayāmasi /
AVŚ, 5, 14, 4.1 punaḥ kṛtyāṃ kṛtyākṛte hastagṛhya parā ṇaya /
AVŚ, 5, 14, 6.2 tām u tasmai nayāmasy aśvam ivāśvābhidhānyā //
AVŚ, 5, 14, 7.2 tāṃ tvā punar ṇayāmasīndreṇa sayujā vayam //
AVŚ, 5, 17, 2.2 anvartitā varuṇo mitra āsīd agnir hotā hastagṛhyā nināya //
AVŚ, 5, 17, 5.2 tena jāyām anv avindad bṛhaspatiḥ somena nītāṃ juhvaṃ na devāḥ //
AVŚ, 5, 18, 4.1 nir vai kṣatraṃ nayati hanti varco 'gnir ivārabdho vi dunoti sarvam /
AVŚ, 5, 19, 15.2 nāsmai samitiḥ kalpate na mitraṃ nayate vaśam //
AVŚ, 5, 25, 8.2 vṛṣāsi vṛṣṇyāvan prajāyai tvā nayāmasi //
AVŚ, 5, 30, 12.1 namo yamāya namo astu mṛtyave namaḥ pitṛbhya uta ye nayanti /
AVŚ, 6, 5, 1.1 ud enam uttaraṃ nayāgne ghṛtenāhuta /
AVŚ, 6, 5, 2.2 rāyas poṣeṇa saṃ sṛja jīvātave jarase naya //
AVŚ, 6, 28, 1.1 ṛcā kapotaṃ nudata praṇodam iṣaṃ madantaḥ pari gāṃ nayāmaḥ /
AVŚ, 6, 28, 2.1 parīme 'gnim arṣata parīme gām aneṣata /
AVŚ, 6, 43, 3.1 vi te hanavyāṃ śaraṇiṃ vi te mukhyāṃ nayāmasi /
AVŚ, 6, 46, 3.2 evā duṣvapnyaṃ sarvaṃ dviṣate saṃ nayāmasi //
AVŚ, 6, 47, 3.2 te saudhanvanāḥ svar ānaśānāḥ sviṣṭiṃ no abhi vasyo nayantu //
AVŚ, 6, 59, 3.2 sā no rudrasyāstāṃ hetiṃ dūraṃ nayatu gobhyaḥ //
AVŚ, 6, 92, 3.1 tanūṣṭe vājin tanvaṃ nayantī vāmam asmabhyaṃ dhāvatu śarma tubhyam /
AVŚ, 6, 93, 2.2 namasyebhyo nama ebhyaḥ kṛṇomy anyatrāsmad aghaviṣā nayantu //
AVŚ, 6, 110, 2.2 aty enam neṣad duritāni viśvā dīrghāyutvāya śataśāradāya //
AVŚ, 6, 119, 1.2 vaiśvānaro no adhipā vasiṣṭha ud in nayāti sukṛtasya lokam //
AVŚ, 6, 120, 1.2 ayaṃ tasmād gārhapatyo no agnir ud in nayāti sukṛtasya lokam //
AVŚ, 6, 121, 2.2 ayaṃ tasmād gārhapatyo no agnir ud in nayāti sukṛtasya lokam //
AVŚ, 7, 1, 1.1 dhītī vā ye anayan vāco agraṃ manasā vā ye 'vadann ṛtāni /
AVŚ, 7, 9, 2.1 pūṣemā āśā anu veda sarvāḥ so asmāṁ abhayatamena neṣat /
AVŚ, 7, 82, 1.2 imaṃ yajñaṃ nayata devatā no ghṛtasya dhārā madhumat pavantām //
AVŚ, 7, 94, 1.1 dhruvaṃ dhruveṇa haviṣāva somaṃ nayāmasi /
AVŚ, 7, 97, 2.1 sam indra no manasā neṣa gobhiḥ saṃ sūribhir harivant saṃ svastyā /
AVŚ, 7, 103, 1.1 ko asyā no druho 'vadyavatyā un neṣyati kṣatriyo vasya icchan /
AVŚ, 8, 1, 8.1 mā gatānām ā dīdhīthā ye nayanti parāvatam /
AVŚ, 8, 8, 11.1 nayatāmūn mṛtyudūtā yamadūtā apombhata /
AVŚ, 9, 2, 17.1 yena devā asurān prāṇudanta yenendro dasyūn adhamaṃ tamo nināya /
AVŚ, 9, 5, 1.1 ā nayaitam ā rabhasva sukṛtāṃ lokam api gachatu prajānan /
AVŚ, 9, 5, 2.1 indrāya bhāgaṃ pari tvā nayāmy asmin yajñe yajamānāya sūrim /
AVŚ, 9, 6, 4.1 yad abhivadati dīkṣām upaiti yad udakaṃ yācaty apaḥ pra ṇayati //
AVŚ, 10, 1, 15.1 ayaṃ panthāḥ kṛtyeti tvā nayāmo 'bhiprahitāṃ prati tvā pra hiṇmaḥ /
AVŚ, 10, 1, 26.1 parehi kṛtye mā tiṣṭho viddhasyeva padaṃ naya /
AVŚ, 10, 4, 21.2 nayāmy arvatīr ivāhe niraitu viṣam //
AVŚ, 10, 4, 26.2 agnir viṣam aher nir adhāt somo nir aṇayīt /
AVŚ, 12, 2, 24.2 tān vas tvaṣṭā sujanimā sajoṣāḥ sarvam āyur nayatu jīvanāya //
AVŚ, 12, 3, 17.1 svargaṃ lokam abhi no nayāsi saṃ jāyayā saha putraiḥ syāma /
AVŚ, 12, 3, 26.2 śuddhāḥ satīs tā u śumbhanta eva tā naḥ svargam abhi lokaṃ nayantu //
AVŚ, 14, 1, 20.1 bhagas tveto nayatu hastagṛhyāśvinā tvā pravahatāṃ rathena /
AVŚ, 14, 2, 10.2 punas tān yajñiyā devā nayantu yata āgatāḥ //
AVŚ, 18, 3, 3.1 apaśyaṃ yuvatiṃ nīyamānāṃ jīvāṃ mṛtebhyaḥ pariṇīyamānām /
AVŚ, 18, 3, 3.2 andhena yat tamasā prāvṛtāsīt prākto apācīm anayaṃ tad enām //
Baudhāyanadharmasūtra
BaudhDhS, 1, 20, 5.0 dakṣiṇāsu nīyamānāsv antarvedy ṛtvije sa daivaḥ //
BaudhDhS, 2, 3, 35.1 retodhāḥ putraṃ nayati paretya yamasādane /
BaudhDhS, 2, 17, 8.1 apunarbhavaṃ nayatīti nityaḥ //
BaudhDhS, 2, 18, 9.1 sa eṣa ātmayajña ātmaniṣṭha ātmapratiṣṭha ātmānaṃ kṣemaṃ nayatīti vijñāyate //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 15.2 sam aryamā sam bhago no ninīyāt saṃ jāspatyaṃ suyamam astu devāḥ iti //
BaudhGS, 1, 3, 34.1 catasra āśāḥ pracarantv agnaya imaṃ no yajñaṃ nayatu prajānan /
BaudhGS, 1, 4, 21.1 imām agnis trāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ /
BaudhGS, 1, 5, 3.2 punas tān yajñiyā devā nayantu yata āgatāḥ iti //
BaudhGS, 1, 5, 4.1 athaināṃ dakṣiṇe haste gṛhītvā svaratham āropya svān gṛhān ānayati pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
BaudhGS, 1, 5, 14.1 sapta ṛṣayaḥ prathamāṃ kṛttikānām arundhatīṃ yad dhruvatāṃ ha ninyuḥ /
BaudhGS, 2, 5, 9.2 ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā iti //
BaudhGS, 2, 9, 7.2 satataṃ suprayuktā nayanti paramāṃ gatim //
BaudhGS, 2, 11, 29.1 yad vaḥ kravyād aṅgamadahaṃ lokānanayan praṇayan jātavedāḥ /
BaudhGS, 3, 12, 11.1 ekādaśyāṃ śrāddhaṃ tṛtīye pakṣe dvitīyaṃ saṃtatam ekaikenaikādaśa māsān nayanti na dvādaśamāsam abhyārohanti //
BaudhGS, 4, 3, 6.2 ayaṃ no mahyāḥ pāram etaṃ svasti neṣad vanaspatiḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 2.0 athainā unmahayann upottiṣṭhati āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 13, 1.0 athaitām ājyasthālīṃ sasruvāṃ jaghanena vedyai nidhāya prokṣaṇīr unmahayann upottiṣṭhaty āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatim dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 4, 3, 22.1 agnir yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BaudhŚS, 4, 3, 23.1 vāyur yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BaudhŚS, 4, 3, 24.1 sūryo yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BaudhŚS, 4, 3, 25.1 yajño yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BaudhŚS, 4, 6, 35.0 athaitaṃ paśum antareṇa cātvālotkarāv udañcaṃ nīyamānam anumantrayate nānā prāṇo yajamānasya paśunā revatīr yajñapatiṃ priyadhā viśata iti dvābhyām //
BaudhŚS, 4, 6, 57.0 nayanti patnīm //
BaudhŚS, 4, 6, 64.0 sthavimad ubhayato lohitenāṅktvemāṃ diśaṃ nirasyati rakṣasāṃ bhāgo 'sīdam ahaṃ rakṣo 'dhamaṃ tamo nayāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam enam adhamaṃ tamo nayāmīti //
BaudhŚS, 4, 6, 64.0 sthavimad ubhayato lohitenāṅktvemāṃ diśaṃ nirasyati rakṣasāṃ bhāgo 'sīdam ahaṃ rakṣo 'dhamaṃ tamo nayāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam enam adhamaṃ tamo nayāmīti //
BaudhŚS, 16, 25, 4.0 unnata eteṣāṃ trayāṇāṃ triṃśacchatānāṃ prathamo nīyate //
BaudhŚS, 16, 25, 9.0 vehad eteṣāṃ trayāṇāṃ triṃśacchatānāṃ prathamā nīyate //
BaudhŚS, 16, 25, 15.0 vāmana eteṣāṃ trayāṇāṃ catvāriṃśacchatānāṃ prathamo nīyate //
BaudhŚS, 16, 27, 1.0 athaitāṃ sahasratamīm antareṇa cātvālotkarāv udīcīṃ nīyamānām anumantrayate sā mā suvargaṃ lokaṃ gamaya sā mā jyotiṣmantaṃ lokaṃ gamaya sā mā sarvān puṇyān lokān gamaya sā mā pratiṣṭhāṃ gamaya prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 27, 23.0 kṣipre sahasraṃ prajāyata uttamā nīyate prathamā devān gacchatīti brāhmaṇam //
BaudhŚS, 18, 2, 1.0 tasya prātaḥsavane sanneṣu nārāśaṃseṣv ekādaśa dakṣiṇā nīyante //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 1.13 ghṛtaṃ pibann amṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāheti //
BhārGS, 1, 14, 1.3 imām agnis trāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ /
BhārGS, 1, 18, 3.3 punas tān yajñiyā devā nayantu yata āgatā iti //
BhārGS, 1, 19, 7.1 saptarṣayaḥ prathamāṃ kṛttikānām arundhatīṃ dhruvatāṃ ye ha ninyuḥ /
BhārGS, 2, 28, 9.2 paramāṃ tvā parāvatam indro nayatu vṛtrahā /
BhārGS, 3, 15, 8.1 ete vai pañca mahāyajñāḥ satati suprayuktā nayanti paramāṃ gatim //
Bhāradvājaśrautasūtra
BhārŚS, 7, 5, 6.1 atra saptavatyā pūrṇāhutiṃ hutvātimuktīr juhoti agnir yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BhārŚS, 7, 5, 6.3 vāyur ādityo yajño yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BhārŚS, 7, 12, 11.0 uttareṇa cātvālotkarāv udañcaṃ paśuṃ nayanti revatīr yajñapatiṃ priyadhā viśateti //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 15, 1.7 agne naya supathā rāye 'smān viśvāni deva vayunāni vidvān /
Chāndogyopaniṣad
ChU, 4, 4, 5.4 upa tvā neṣye na satyād agā iti /
ChU, 4, 15, 3.2 eṣa hi sarvāṇi vāmāni nayati /
ChU, 4, 15, 3.3 sarvāṇi vāmāni nayati ya evaṃ veda //
ChU, 6, 8, 3.2 yatraitat puruṣo 'śiśiṣati nāmāpa eva tad aśitaṃ nayante /
ChU, 6, 8, 5.1 atha yatraitat puruṣaḥ pipāsati nāma teja eva tat pītaṃ nayate /
ChU, 8, 6, 4.1 atha yatraitad abalimānaṃ nīto bhavati /
Gautamadharmasūtra
GautDhS, 2, 6, 22.1 sadyaḥ śrāddhī śūdrātalpagas tatpurīṣe māsaṃ nayati pitṝn //
Gobhilagṛhyasūtra
GobhGS, 3, 4, 26.0 netryau stho nayataṃ mām ity upānahau //
Gopathabrāhmaṇa
GB, 1, 3, 4, 1.0 tad yad audumbaryāṃ ma āsiṣṭa hiṅṅakārṣīn me prāstāvīn ma udagāsīn me subrahmaṇyām āhvāsīd ity udgātre dakṣiṇā nīyante //
GB, 1, 5, 25, 3.1 nivartante dakṣiṇā nīyamānāḥ sute some vitate yajñatantre /
GB, 2, 2, 11, 5.0 te devā abruvan nayatemaṃ yajñaṃ tira upary asurebhyas taṃsyāmaha iti //
GB, 2, 3, 17, 2.0 yajñaṃ vā etaddhanti yad dakṣiṇā nīyante //
GB, 2, 3, 17, 6.0 yan mādhyaṃdine savane dakṣiṇā nīyante svargasya lokasya samaṣṭyai //
GB, 2, 3, 17, 14.0 yan mādhyaṃdine savane dakṣiṇā nīyante svarga etena loke //
GB, 2, 3, 17, 16.0 atha nayati //
GB, 2, 3, 17, 18.0 satyenaivainaṃ tan nayati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 5.0 āyurdā agna ity eṣāyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā //
HirGS, 1, 4, 8.2 parīmamindra brahmaṇe mahe śrotrāya dadhmasy athainaṃ jarimā ṇayej jyok śrotre adhijāgarad iti brāhmaṇaṃ /
HirGS, 1, 4, 8.3 parīmamindra brahmaṇe mahe rāṣṭrāya dadhmasy athainaṃ jarimā ṇayej jyog rāṣṭre adhijāgarad iti rājanyaṃ /
HirGS, 1, 4, 8.4 parīmam indra brahmaṇe mahe poṣāya dadhmasy athainaṃ jarimā ṇayej jyokpoṣe adhijāgarad iti vaiśyam //
HirGS, 1, 5, 2.0 athainam abhivyāhārayati brahmacaryam āgām upa mā nayasva brahmacārī bhavāni devena savitrā prasūta iti //
HirGS, 1, 15, 3.4 ahar dyauśca pṛthivī ca vidhe krodhaṃ nayāmasi /
HirGS, 1, 16, 19.2 dviṣato naḥ parāvada tānmṛtyo mṛtyave naya /
HirGS, 1, 19, 7.5 imām agnis trāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ /
HirGS, 1, 22, 14.1 saptarṣayaḥ prathamāṃ kṛttikānām arundhatīṃ ye dhruvatāṃ ha ninyuḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 21.0 athainaṃ saṃśāsti brahmacaryam agām upa mā nayasveti //
JaimGS, 1, 19, 39.0 upānahāvādadhīta netre stho nayataṃ mām iti //
JaimGS, 1, 20, 6.1 prajvalitam upatiṣṭhata imām agnistrāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ /
JaimGS, 1, 22, 2.1 pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
JaimGS, 1, 23, 9.0 śeṣasya baliharaṇaṃ pradakṣiṇaṃ gṛhyābhyo devatābhyo baliṃ nayāmi tanme juṣantāṃ tā mā pāntu tā mā gopāyantu tā mā rakṣantu tābhyo namastābhyaḥ svāhetyudadhāne madhye 'gārasyottarapūrvārdhe śayane dehalyāṃ saṃvaraṇe brahmāyatana eteṣvāyataneṣu //
JaimGS, 2, 9, 2.2 suvyaktaṃ grahā nayanti puruṣaṃ yamasādanam /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 33, 4.1 karoty eva vācā nayati prāṇena gamayati manasā /
JUB, 3, 17, 4.1 tad āhur yad ahauṣīn me grahān me 'grahīd ity adhvaryave dakṣiṇā nayanty aśaṃsīn me vaṣaḍakar ma iti hotra udagāsīn ma ity udgātre 'tha kiṃ cakruṣe brahmaṇe tūṣṇīm āsīnāya samāvatīr evetarair ṛtvigbhir dakṣiṇā nayantīti //
JUB, 3, 17, 4.1 tad āhur yad ahauṣīn me grahān me 'grahīd ity adhvaryave dakṣiṇā nayanty aśaṃsīn me vaṣaḍakar ma iti hotra udagāsīn ma ity udgātre 'tha kiṃ cakruṣe brahmaṇe tūṣṇīm āsīnāya samāvatīr evetarair ṛtvigbhir dakṣiṇā nayantīti //
JUB, 3, 17, 5.2 ardhā ha sma vai purā brahmaṇe dakṣiṇā nayantīti /
Jaiminīyabrāhmaṇa
JB, 1, 47, 9.0 ayaṃ vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛj jātavedo nayā hy enaṃ sukṛtāṃ yatra loko 'smād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 212, 11.0 ahorātre devā abhijitya te 'mum ādityaṃ savanair eva pratyañcam anayan //
JB, 1, 212, 16.0 sa ya etad evaṃ veda nīto 'sya savanair asāv ādityaḥ pratyaṅ bhavaty ānītaḥ punaḥ paryāyaiḥ prāṅ uttabdhaḥ purastād āśvinena //
JB, 1, 287, 24.0 tasmāt triṣṭubho loke dakṣiṇā nīyante //
JB, 1, 331, 18.0 tad udgātā yajamānasya bhrātṛvyāyatane bhrātṛvyaṃ vitakṣṇoti bhrātṛvyāyatane bhrātṛvyaṃ vināśaṃ nayati //
JB, 2, 251, 8.0 tārpyaṃ pratyasya dakṣiṇā nayati sahasrasya sayonitāyai //
JB, 2, 251, 10.0 tad yat tārpyaṃ pratyasya sa dakṣiṇā nayati sayony eva tat sahasraṃ karoti //
Jaiminīyaśrautasūtra
JaimŚS, 17, 7.0 atha dakṣiṇā nayanti //
JaimŚS, 17, 8.0 ātreyāya prathamāṃ gāṃ dattvā brahmaṇe dakṣiṇā nayanty atha hotre 'thādhvaryave 'thodgātre 'tha sadasyāyātha hotrakebhyo 'tha prasarpakebhyaḥ //
JaimŚS, 17, 9.0 dakṣiṇāsu nīyamānāsūtkare tiṣṭhan subrahmaṇyām āhvayati trir aniruktām //
Kauśikasūtra
KauśS, 1, 4, 2.0 dakṣiṇapūrvārdhe somāya tvaṃ soma divyo nṛcakṣāḥ sugāṁ asmabhyaṃ patho anu khyaḥ abhi no gotraṃ viduṣa iva neṣo 'cchā no vācam uśatīṃ jigāsi somāya svāhā iti //
KauśS, 1, 4, 9.0 ud enam uttaraṃ naya iti purastāddhomasaṃhatāṃ pūrvām //
KauśS, 7, 6, 9.0 brahmacaryam āgam upa mā nayasveti //
KauśS, 7, 10, 7.0 ud enam uttaraṃ naya yo 'smān indraḥ sutrāmā iti grāmakāmaḥ //
KauśS, 8, 5, 6.0 ā nayaitam ity aparājitād ajamānīyamānam anumantrayate //
KauśS, 8, 5, 27.0 ā nayaitam iti sūktena saṃpātavantam //
KauśS, 11, 3, 13.2 taṃ no devaṃ mano adhi bravītu sunītir no nayatu dviṣate mā radhāmeti śāntyudakenācamyābhyukṣya //
KauśS, 14, 1, 25.2 tvām agne bhṛgavo nayantām aṅgirasaḥ sadanaṃ śreya ehi /
Kauṣītakibrāhmaṇa
KauṣB, 2, 3, 6.0 ādityaṃ tad astaṃ nayati //
Kaṭhopaniṣad
KaṭhUp, 1, 2.1 taṃ ha kumāraṃ santaṃ dakṣiṇāsu nīyamānāsu śraddhāviveśa /
KaṭhUp, 2, 5.2 dandramyamāṇāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ //
Khādiragṛhyasūtra
KhādGS, 1, 5, 22.0 balīnnayet //
KhādGS, 4, 2, 21.0 hutvā diśāṃ balīn nayet //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 10.0 ākhyāte praghāsina ity enāṃ vācayati nayan //
KātyŚS, 6, 6, 1.0 pānnejanahastāṃ vācayati nayan namas ta ātāneti //
KātyŚS, 10, 2, 7.0 āgnīdhrīye 'gne nayeti //
KātyŚS, 10, 3, 21.0 vasatīvarīś cāsiñcatīdaṃ tṛtīyasavanaṃ kavīnām ṛtena ye camasam airayanta te saudhanvanāḥ svar ānaśānāḥ sviṣṭiṃ no 'bhi vasīyo nayantv iti //
KātyŚS, 15, 7, 6.0 pāpmānaṃ te 'pahanmo 'ti tvā badhaṃ nayāmīti vā //
KātyŚS, 20, 6, 12.0 vācayati patnīr nayan namas te ambe iti //
KātyŚS, 21, 4, 27.0 athaiṣāṃ paridāṃ vadati parīme gām aneṣateti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 1.2 sam aryamā saṃ bhago no ninīyāt saṃ jāspatyaṃ suyamam astu devā ity udāhāraṃ prahiṇoti //
KāṭhGS, 25, 5.3 pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
KāṭhGS, 26, 11.4 ayaṃ no mahyāḥ pāraṃ svasti neṣad vanaspatiḥ /
KāṭhGS, 28, 4.2 agnir aitu prathamo devatānāṃ so 'syāḥ prajāṃ nayatu sarvam āyuḥ /
KāṭhGS, 41, 7.4 yathainaṃ jarasaṃ nayaj jyok śrotrāya jāgaraj jyok śrotre 'dhi jāgarad iti brāhmaṇasya /
KāṭhGS, 41, 7.6 yathainaṃ jarasaṃ nayaj jyok kṣatrāya jāgaraj jyok kṣatre 'dhi jāgarad iti rājanyasya /
KāṭhGS, 41, 7.8 yathainaṃ jarasaṃ nayaj jyok poṣāya jāgaraj jyok poṣe 'dhi jāgarad iti vaiśyasya /
KāṭhGS, 41, 10.1 dadhikrāvṇa iti trir dadhi bhakṣayitvā brahmacaryam āgām upa mā nayasvoṃ bhūr bhuvaḥ svar iti vācayati //
KāṭhGS, 45, 11.1 pratyāgatān akṣatadhūmam upasparśya gavāgninā ca pradakṣiṇam agniṃ triḥ pariyanti parīme gām aneṣateti /
KāṭhGS, 45, 11.2 parīme gām aneṣata pary agnim ahṛṣata /
KāṭhGS, 56, 2.0 parīme gām aneṣateti gāṃ pariṇayanti //
Kāṭhakasaṃhitā
KS, 3, 6, 28.0 idam ahaṃ rakṣo 'dhamaṃ tamo nayāmi //
KS, 8, 5, 5.0 yad aśvaṃ puro nayanti //
KS, 8, 5, 9.0 yad aśvaṃ puro nayanti //
KS, 8, 5, 14.0 yad aśvaṃ puro nayanti //
KS, 8, 5, 34.0 yad aśvaṃ puro nayanti //
KS, 9, 11, 48.0 tān devatābhyo 'nayan yamāyāśvam agnaye hiraṇyaṃ rudrāya gāṃ bṛhaspataye vāsa uttānāyāṅgirasāyāprāṇat prajāpataye puruṣam //
KS, 9, 12, 42.0 ya evaṃ vidvān dakṣiṇāṃ pratigṛhṇāti yas taṃ devaṃ veda yo 'gre dakṣiṇā anayat pra tāvad āpnoti yāvad dakṣiṇānāṃ netram //
KS, 9, 12, 43.0 ya u tān veda yebhyas sa tad anayad dakṣiṇīyo bhavati //
KS, 10, 8, 22.0 vaśaṃ mā nayād iti //
KS, 11, 10, 61.0 marutas sṛṣṭāṃ vṛṣṭiṃ nayanti //
KS, 15, 6, 30.0 yābhir mitrāvaruṇā abhyaṣiñcan yābhir indram anayann atyarātīḥ //
KS, 19, 2, 9.0 aśvaṃ pūrvaṃ nayanti gardabham aparam //
KS, 20, 7, 17.0 yathā kṣetravit prajānann añjasānyān nayaty evam evainam eṣa svargaṃ lokam abhinayati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 2, 13, 3.1 agne naya supathā rāye asmān viśvāni deva vayunāni vidvān /
MS, 1, 2, 16, 3.4 idam ahaṃ rakṣo 'dhamaṃ tamo nayāmi /
MS, 1, 3, 15, 4.1 dhruvaṃ dhruveṇa haviṣā vaḥ somaṃ nayāmasi /
MS, 1, 3, 37, 4.2 tan mitrasya pathā naya //
MS, 1, 6, 4, 12.0 yad aśvaṃ purastān nayanty abhijityai //
MS, 1, 6, 4, 16.0 yad aśvaṃ purastān nayanti yajamānāyaiva cakṣur dadhāti //
MS, 1, 9, 4, 18.0 tān devatābhyo 'nayan //
MS, 1, 9, 4, 19.0 yamāyāśvam anayan //
MS, 1, 9, 4, 28.0 rudrāya gām anayan //
MS, 1, 9, 4, 37.0 agnaye hiraṇyam anayan //
MS, 1, 9, 4, 46.0 bṛhaspataye vāso 'nayan //
MS, 1, 9, 4, 58.0 uttānāyāṅgirasāyāprāṇad anayan //
MS, 1, 9, 4, 76.0 yo vai tāṃ devatāṃ veda yāgre dakṣiṇām anayad dakṣiṇīyo ha bhavati //
MS, 1, 9, 4, 77.0 nayati dakṣiṇām //
MS, 2, 2, 9, 8.0 vaśaṃ mā nayād iti //
MS, 2, 2, 9, 15.0 vaśaṃ mā nayād iti //
MS, 2, 6, 8, 2.2 yābhir mitrāvaruṇā abhyaṣiñcaṃs tābhir indram anayann aty arātīḥ /
MS, 2, 7, 9, 7.3 pra taṃ naya prataraṃ vasyo acchābhi dyumnaṃ devahitaṃ yaviṣṭhya //
MS, 2, 10, 4, 1.1 ud enam uttaraṃ nayāgne ghṛtenāhuta /
MS, 2, 10, 4, 2.1 indremaṃ prataraṃ naya sajātānām asad vaśī /
MS, 3, 16, 1, 2.1 yan nirṇijā rekṇasā prāvṛtasya rātiṃ gṛbhītāṃ mukhato nayanti /
MS, 3, 16, 1, 3.1 eṣa chāgaḥ puro aśvena vājinā pūṣṇo bhāgo nīyate viśvadevyaḥ /
MS, 3, 16, 1, 4.1 yaddhaviṣyam ṛtuśo devayānaṃ trir mānuṣāḥ pary aśvaṃ nayanti /
MS, 3, 16, 3, 9.1 rathe tiṣṭhan nayati vājinaḥ puro yatrayatra kāmayate suṣārathiḥ /
MS, 3, 16, 5, 4.1 yaḥ saṃgrāmaṃ nayati saṃ vaśī yudhe yaḥ puṣṭāni saṃsṛjati trayāṇi /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 5.2 taṃ nayantyetāḥ sūryasya raśmayo yatra devānāṃ patir eko 'dhivāsaḥ //
MuṇḍU, 1, 2, 8.2 jaṅghanyamānāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ //
Mānavagṛhyasūtra
MānGS, 2, 17, 1.9 ṛcā kapotaṃ nudata pramodam iṣaṃ madantaḥ pari gāṃ nayadhvam /
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 2.0 varuṇas tvā nayatu devi dakṣiṇe varuṇāyāśvaṃ tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 3.0 varuṇas tvā nayatu devi dakṣiṇe rudrāya gāṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 4.0 varuṇas tvā nayatu devi dakṣiṇe 'gnaye 'jam //
PB, 1, 8, 8.0 varuṇas tvā nayatu devi dakṣiṇe tvaṣṭre 'viṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 10.0 varuṇas tvā nayatu devi dakṣiṇe bṛhaspataye vāsas tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 11.0 varuṇas tvā nayatu devi dakṣiṇe uttānāyāṅgirasāyāprāṇat tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 12.0 varuṇas tvā nayatu devi dakṣiṇe pūṣṇa uṣṭram //
PB, 1, 8, 15.0 varuṇas tvā nayatu devi dakṣiṇe kṣetrapataye tilamāṣās tair amṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 16.0 varuṇas tvā nayatu devi dakṣiṇe savitre 'śvataraṃ vāśvatarīṃ vā tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 11.3 imām agnis trāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ /
PārGS, 1, 8, 2.1 viṣṇus tvā nayatv iti sarvatrānuṣajati //
PārGS, 3, 1, 2.3 śataṃ yo naḥ śarado 'jījān indro neṣadati duritāni viśvā svāhā /
PārGS, 3, 13, 5.3 dyaur ahaṃ pṛthivī cāhaṃ tau te krodhaṃ nayāmasi garbham aśvatary asahāsāviti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 2.1 yad indro anayad uccā te jātam andhasa iti navamadaśame eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ subhago bhavati //
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 5.3 yad aśvaṃ purastān nayati /
TB, 1, 1, 5, 5.7 yad aśvaṃ purastān nayati /
TB, 1, 1, 5, 6.8 yad aśvaṃ purastān nayati /
TB, 1, 2, 2, 3.9 tad u pṛṣṭhebhyo nayanti /
TB, 1, 2, 2, 5.11 tad u devebhyo nayanti //
TB, 2, 2, 5, 1.2 sa yasyai yasyai devatāyai dakṣiṇām anayat /
TB, 2, 2, 5, 2.1 rājā tvā varuṇo nayatu devi dakṣiṇe 'gnaye hiraṇyam ity āha /
Taittirīyasaṃhitā
TS, 1, 1, 5, 1.2 āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta /
TS, 1, 1, 10, 3.3 tejo 'si tejo 'nu prehy agnis te tejo mā vi nait /
TS, 1, 3, 9, 2.5 idam ahaṃ rakṣo 'dhamam tamo nayāmi /
TS, 1, 3, 9, 2.6 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam enam adhamaṃ tamo nayāmi /
TS, 3, 1, 9, 2.5 te saudhanvanāḥ svar ānaśānāḥ sviṣṭiṃ no abhi vasīyo nayantu /
TS, 5, 1, 2, 26.1 aśvam pūrvaṃ nayanti //
TS, 5, 2, 8, 47.1 yat kūrmam upadadhāti yathā kṣetravid añjasā nayaty evam evainaṃ kūrmaḥ suvargaṃ lokam añjasā nayati //
TS, 5, 2, 8, 47.1 yat kūrmam upadadhāti yathā kṣetravid añjasā nayaty evam evainaṃ kūrmaḥ suvargaṃ lokam añjasā nayati //
TS, 5, 4, 6, 1.0 ud enam uttarāṃ nayeti samidha ādadhāti //
TS, 6, 1, 3, 8.3 na purā dakṣiṇābhyo netoḥ kṛṣṇaviṣāṇām avacṛted yat purā dakṣiṇābhyo netoḥ kṛṣṇaviṣāṇām avacṛted yoniḥ prajānām parāpātukā syāt /
TS, 6, 1, 3, 8.3 na purā dakṣiṇābhyo netoḥ kṛṣṇaviṣāṇām avacṛted yat purā dakṣiṇābhyo netoḥ kṛṣṇaviṣāṇām avacṛted yoniḥ prajānām parāpātukā syāt /
TS, 6, 1, 3, 8.4 nītāsu dakṣiṇāsu cātvāle kṛṣṇaviṣāṇām prāsyati yonir vai yajñasya cātvālaṃ yoniḥ kṛṣṇaviṣāṇā yonāv eva yoniṃ dadhāti yajñasya sayonitvāya //
TS, 6, 1, 6, 24.0 tasmāt triṣṭubho loke mādhyaṃdine savane dakṣiṇā nīyante //
TS, 6, 3, 8, 1.3 anvārabhyaḥ paśū3r nānvārabhyā3 iti mṛtyave vā eṣa nīyate yat paśus tam yad anvārabheta pramāyuko yajamānaḥ syād atho khalv āhuḥ /
TS, 6, 3, 8, 1.4 suvargāya vā eṣa lokāya nīyate yat //
TS, 6, 3, 9, 2.4 idam ahaṃ rakṣo 'dhamaṃ tamo nayāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity āha dvau vāva puruṣau yaṃ caiva //
TS, 6, 3, 9, 3.1 dveṣṭi yaś cainaṃ dveṣṭi tāv ubhāv adhamaṃ tamo nayati /
TS, 6, 3, 9, 4.3 pra vā eṣo 'smāllokāccyavate yaḥ paśum mṛtyave nīyamānam anvārabhate vapāśrapaṇī punar anvārabhate 'sminn eva loke pratitiṣṭhati /
TS, 6, 6, 1, 22.0 tan mitrasya pathā nayety āha śāntyai //
TS, 6, 6, 1, 26.0 yajñasya pathā suvitā nayantīr ity āha //
Taittirīyāraṇyaka
TĀ, 5, 2, 7.2 devā yajñaṃ nayantu na ity āha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 3.0 gavāṃ pādodgatairvāyunītaiḥ pāṃsubhiḥ sparśanaṃ vāyavyam //
VaikhGS, 1, 13, 2.0 yathāvāhanaṃ sruveṇājyam ūrdhvaṃ nītvā juṣṭaṃ nirvapāmīti nirvāpaṃ karoti //
VaikhGS, 1, 14, 1.0 gāyatryā samidhaḥ prokṣyaikaviṃśatir āhutipramāṇāḥ karasampūrṇā vā samidho gṛhītvā mūlāgrābhyāṃ ghṛtaṃ sparśayitvābhyarcyākṣatājyacarubhirimā me agna iti mūlamadhyāgrāṇi spṛśannadho nītvordhvabhāge madhye ca saṃdadhāti //
VaikhGS, 1, 21, 2.0 varṣiṣṭhā gahvareṣṭho 'gnimiti varṣiṣṭhasamidhau juhuyād ūrdhvaṃ yajñaṃ nayatamityūrdhvasamidhau //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 10, 2.0 agnaye kāṇḍarṣaye sadasaspatimagne naya pra vaḥ śukrāyācchā giro 'gne tvamasmadagne tvaṃ pāraya pra kāravo mananeti sūktamāgneyavratasya //
VaikhGS, 3, 15, 9.0 uṣṇaśītābhir adbhir enaṃ snāpayitvā kṣetriyai tveti nītvā yā daivīr iti māturaṅke sthāpayitvā tāsāṃ tveti stanau prakṣālyāyaṃ kumāra iti dakṣiṇādi pāyayet //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 2, 21.0 parvaṇi yajamānaḥ svayam agnihotraṃ juhoti yavāgvām āvāsyāyāṃ saṃ nayann agnihotroccheṣaṇam ātañcanāya nidadhāti //
VaikhŚS, 10, 6, 3.0 manuṣvat tvā nidhīmahīty upasamidhyāgnir yajñaṃ nayatu prajānann iti catasro 'timuktīr hutvā sapta ta iti pūrṇāhutiṃ juhoti //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 13, 2.0 prāsmā agniṃ bharatety ucyamāne tad ulmukaṃ punar ādāyāgnīdhraḥ prathamo 'ntareṇa cātvālotkarāv udaṅṅ atikrāmaty uro antarikṣety antareṇa cātvālotkarāv udaṅmukhaṃ paśuṃ nayanti //
VaikhŚS, 10, 14, 14.0 agram ādāya surakṣitaṃ nidadhāti mūlaṃ lohitenāktvā rakṣasām bhāgo 'sītīmāṃ diśaṃ nirasyed idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti tat savyena padātiṣṭhet //
Vaitānasūtra
VaitS, 2, 2, 1.5 ṛgbhiḥ pūtaṃ prajāpatir atharvaṇe 'śvaṃ prathamaṃ nināya /
VaitS, 2, 3, 24.1 dakṣiṇān nayāmīti srugdaṇḍam avamārṣṭi /
VaitS, 2, 6, 17.1 nīyamāne pramucyamānahomāñ juhuyāt pramucyamāno bhuvanasya gopa paśur no atra prati bhāgam etu /
VaitS, 3, 3, 12.1 dhruvaṃ dhruveṇeti rājānaṃ rājavahanād āsandyāṃ nīyamānam anumantrayate //
VaitS, 5, 2, 15.1 ud enam uttaraṃ nayeti samidha ādhīyamānāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 21, 11.1 yā brāhmaṇī ca surāpī na tāṃ devāḥ patilokaṃ nayantīhaiva sā carati kṣīṇapuṇyāpsu lug bhavati śuktikā vā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 12.3 devīr āpo agreguvo agrepuvo 'gra imam adya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam //
VSM, 5, 17.2 prācī pretam adhvaraṃ kalpayantī ūrdhvaṃ yajñaṃ nayataṃ mā jihvaratam /
VSM, 5, 36.1 agne naya supathā rāyāsmān viśvāni deva vayunāni vidvān /
VSM, 6, 16.3 idam ahaṃ rakṣo 'bhitiṣṭhāmīdam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmi /
VSM, 6, 34.2 tā devīr devatremaṃ yajñaṃ nayatopahūtāḥ somasya pibata //
VSM, 7, 43.1 agne naya supathā rāye asmān viśvāni deva vayunāni vidvān /
VSM, 8, 15.1 sam indra ṇo manasā neṣi gobhiḥ saṃ sūribhir maghavant saṃ svastyā /
VSM, 10, 1.2 yābhir mitrāvaruṇāv abhyaṣiñcan yābhir indram anayann aty arātīḥ //
VSM, 12, 26.2 pra taṃ naya prataraṃ vasyo acchābhi sumnaṃ devabhaktaṃ yaviṣṭha //
VSM, 13, 15.1 bhuvo yajñasya rajasaś ca netā yatrā niyudbhiḥ sacase śivābhiḥ /
Vārāhagṛhyasūtra
VārGS, 14, 23.2 ekam iṣe viṣṇustvāṃ nayatu /
VārGS, 14, 23.9 viṣṇus tvāṃ nayatv iti dvitīyaprabhṛtyanuṣajet /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 16.1 ko vaḥ praṇayatīti praṇīyamānā bhūś ca kaś ca vāk ca gauś ca vaṭ ca khaṃ ca nīś ca pūś caikākṣarāḥ pūr daśamā virājo yā idaṃ viśvaṃ bhuvanaṃ vyānaśus tā no devīs tarasā saṃvidānāḥ svasti yajñaṃ nayata prajānatīr iti //
VārŚS, 1, 2, 4, 57.1 idam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti pārṣṇyā tuṣān avabādhate //
VārŚS, 1, 4, 3, 12.1 aśvam agrato nayati //
VārŚS, 1, 5, 2, 16.1 saṃtatām udakadhārāṃ srāvayati gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtataye nayāmīti //
VārŚS, 1, 5, 5, 7.3 śataṃ yo naḥ śarado 'nayad indro duritasya pāraṃ svāhā /
VārŚS, 1, 6, 2, 7.2 agnir yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
VārŚS, 1, 6, 2, 7.3 devebhyo yajñaṃ nayatāt pra pra yajñapatiṃ tira svāhā /
VārŚS, 1, 6, 2, 7.5 vāyuḥ sūryo yajñaṃ nayatv iti samānam //
VārŚS, 1, 6, 5, 23.1 idam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti pārṣṇyā tṛṇam avabādhate //
VārŚS, 2, 1, 1, 50.5 aharaharnayamāno gām aśvaṃ puruṣaṃ yamaḥ /
VārŚS, 3, 2, 6, 45.0 sarvān anvārabhya śāmitraṃ nayanti pratipaśv adhvaryavo 'nvārambheṇa vapoddharaṇe vapāśrapaṇe ca sakṛd ādityopasthānaṃ pravrajanamantraś ca //
VārŚS, 3, 4, 1, 20.1 yaḥ pitur anujāyāḥ putraḥ purastād aśvaṃ tīrthāya nayati yo mātur anujāyāḥ putraḥ sa paścād anveti //
VārŚS, 3, 4, 1, 23.1 tīrthānte padato 'bhyaśvasya nayati //
VārŚS, 3, 4, 4, 7.1 śāmitrāyāśvasya nīyamānasya pauṣṇam ajam agrato nayanti //
VārŚS, 3, 4, 4, 7.1 śāmitrāyāśvasya nīyamānasya pauṣṇam ajam agrato nayanti //
Āpastambadharmasūtra
ĀpDhS, 2, 13, 6.4 retodhāḥ putraṃ nayati paretya yamasādane /
Āpastambaśrautasūtra
ĀpŚS, 6, 20, 2.4 viśām īśāno maghavendro mā yaśasā nayad iti japitvātharvyuṣṭā devajūtā vīḍu chapathajambhanīḥ /
ĀpŚS, 6, 24, 8.3 ud asmāṁ uttarān nayāgne ghṛtenāhuta /
ĀpŚS, 7, 7, 2.0 agnir vāyur ādityo viṣṇur yajñaṃ nayatu prajānan mainaṃ yajñahano vidan devebhyo yajñaṃ prabrūtāt pra pra yajñapatiṃ tira svāheti catasro 'timuktīr juhoti //
ĀpŚS, 7, 15, 9.0 śamitā paśuṃ nayati //
ĀpŚS, 7, 15, 10.0 uro antarikṣety antarā cātvālotkarāv udañcaṃ paśuṃ nayanti //
ĀpŚS, 7, 18, 14.1 atha madhyaṃ yata āchyati tad ubhayato lohitenāṅktvā rakṣasāṃ bhāgo 'sīty uttaram aparam avāntaradeśaṃ nirasyāthainat savyena padābhitiṣṭhatīdam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti //
ĀpŚS, 16, 21, 5.1 śvetam aśvaṃ purastān nayanti //
ĀpŚS, 16, 29, 1.2 tān gāyatrī nayatu prajānatī svarge loke amṛtaṃ duhānā /
ĀpŚS, 19, 14, 14.1 atha yadīcched bhūyiṣṭhaṃ me śraddadhīran bhūyiṣṭhā dakṣiṇā nayeyur iti dakṣiṇāsu nīyamānāsu prācy ehi prācy ehīti //
ĀpŚS, 19, 14, 14.1 atha yadīcched bhūyiṣṭhaṃ me śraddadhīran bhūyiṣṭhā dakṣiṇā nayeyur iti dakṣiṇāsu nīyamānāsu prācy ehi prācy ehīti //
ĀpŚS, 19, 17, 10.1 tvaṃ turīyā vaśinī vaśāsīty udīcīṃ nīyamānām anumantrayate //
ĀpŚS, 20, 3, 7.1 pitur anujāyāḥ putraḥ purastān nayati /
ĀpŚS, 20, 7, 17.0 yadi prāsahā nayeyur indrāya prasahvana ekādaśakapālam //
ĀpŚS, 20, 16, 9.0 rathe tiṣṭhan nayati vājina iti sārathim abhimantrayate //
ĀpŚS, 20, 17, 7.1 ajaḥ puro nīyate 'śvasya //
ĀpŚS, 20, 24, 11.1 paryagnikṛtān udīco nītvotsṛjyājyena taddevatā āhutīr hutvā dvayair aikādaśinaiḥ saṃsthāpayati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 8, 1.1 prayāṇa upapadyamāne pūṣā tveto nayatu hastagṛhyeti yānam ārohayet //
ĀśvGS, 1, 8, 5.1 vivāhāgnim agrato 'jasraṃ nayanti //
ĀśvGS, 1, 11, 5.0 āvṛtaiva paryagnikṛtvodañcaṃ nayanti //
ĀśvGS, 2, 1, 4.0 astamite sthālīpākaṃ śrapayitvaikakapālaṃ ca puroᄆāśam agne naya supathā rāye 'smān iti catasṛbhiḥ pratyṛcaṃ hutvā pāṇinaikakapālam acyutāya bhaumāya svāheti //
ĀśvGS, 2, 4, 14.1 ataḥ avadānānāṃ sthālīpākasya cāgne naya supathā rāye 'smān iti dve /
ĀśvGS, 4, 2, 1.0 athaitāṃ diśam agnīn nayanti yajñapātrāṇi ca //
ĀśvGS, 4, 6, 14.0 athāparājitāyāṃ diśyavasthāyāgninānaḍuhena gomayena cāvicchinnayā codakadhārayāpo hi ṣṭhā mayobhuva iti tṛcena parīme gāmaneṣateti parikrāmatsu japet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 3, 1.2 pathyā svastir agniḥ somaḥ savitāditiḥ svasti naḥ pathyāsu dhanvasv iti dve agne naya supathā rāye asmān ā devānām api panthām aganma tvaṃ soma pracikito manīṣā /
ĀśvŚS, 4, 13, 7.11 kā ta upetir iti sūkte hiraṇyakeśa iti tisro 'paśyam asya mahata iti sūkte dve virūpe iti sūkte agne nayāgre bṛhann ity aṣṭānām uttamād uttamās tisra uddharet /
ĀśvŚS, 9, 1, 10.0 samāvat tveva dakṣiṇā nayeyuḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 1, 2, 3, 4.2 atyeva vayamidamasmatparo nayāmeti kamabhīti ya evādakṣiṇena haviṣā yajātā iti tasmānnādakṣiṇena haviṣā yajetāptyeṣu ha yajño mṛṣṭa āptyā u ha tasminmṛjate yo 'dakṣiṇena haviṣā yajate //
ŚBM, 2, 1, 4, 18.1 taṃ yatra prāñcaṃ haranti tat purastād aśvaṃ nayanti /
ŚBM, 2, 2, 3, 22.5 tad u saumyād ājyabhāgān nayanti /
ŚBM, 2, 2, 3, 23.5 tad u saumyād ājyabhāgān nayanti /
ŚBM, 3, 8, 1, 9.2 agnimevaitat purastāt karoty agniḥ purastān nāṣṭrā rakṣāṃsyapaghnann ety athābhayenānāṣṭreṇa paśuṃ nayanti taṃ vapāśrapaṇībhyām pratiprasthātānvārabhate pratiprasthātāram adhvaryur adhvaryuṃ yajamānaḥ //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 2, 15.2 idam ahaṃ rakṣo 'bhitiṣṭhāmīdam ahaṃ rakṣo 'vabādha idamahaṃ rakṣo 'dhamaṃ tamo nayāmīti tad yajñenaivaitannāṣṭrā rakṣāṃsyavabādhate tad yad amūlam ubhayataḥ paricchinnam bhavatyamūlaṃ vā idam ubhayataḥ paricchinnaṃ rakṣo 'ntarikṣamanucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tasmād amūlam ubhayataḥ paricchinnaṃ bhavati //
ŚBM, 4, 5, 8, 1.2 sa prathame 'haṃs trīṇi ca śatāni nayati trayastriṃśatam ca /
ŚBM, 4, 5, 8, 1.3 evam eva dvitīye 'haṃs trīṇi caiva śatāni nayati trayastriṃśataṃ ca /
ŚBM, 4, 5, 8, 1.4 evam eva tṛtīye 'haṃs trīṇi caiva śatāni nayati trayastriṃśataṃ ca /
ŚBM, 4, 5, 8, 4.1 tām prathame 'han nayet /
ŚBM, 4, 5, 8, 4.5 uttame vainām ahan nayet /
ŚBM, 4, 5, 8, 4.8 uttama evainām ahan nayet /
ŚBM, 4, 5, 8, 16.1 sa vai dakṣiṇā nayan anyūnā daśato nayet /
ŚBM, 4, 5, 8, 16.1 sa vai dakṣiṇā nayan anyūnā daśato nayet /
ŚBM, 4, 5, 10, 7.5 sa yady anītāsu dakṣiṇāsu kalaśo dīryeta tatrāpyekām eva gāṃ dadyāt /
ŚBM, 4, 6, 8, 1.4 tan nayati yo netā bhavati /
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 6, 2, 1, 6.2 nānā vā idaṃ devatābhya ālipse 'gner v ahaṃ rūpāṇi kāmaye hantainān agnibhyaḥ kāmāyālabhā iti tānagnibhyaḥ kāmāyālabhata tadyadagnibhya iti bahūni hyagnirūpāṇyabhyadhyāyad atha yatkāmāyeti kāmena hyālabhata tān āprītān paryagnikṛtān udīco nītvā samajñapayat //
ŚBM, 6, 6, 2, 4.2 etasyāṃ ha diśi svargasya lokasya dvāraṃ tasmād udaṅ prāṅ tiṣṭhann āhutīrjuhoty udaṅ prāṅ tiṣṭhandakṣiṇā nayati dvāraiva tatsvargasya lokasya vittam prapādayati //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 2, 3, 2.2 yathākṣetrajño 'nyena pathā nayettādṛktad atha yadudgātāramavarudhyāśvamudgīthāya vṛṇīte yathā kṣetrajño'ñjasā nayedevamevaitad yajamānamaśvaḥ svargaṃ lokamañjasā nayati hiṃkaroti sāmaiva taddhiṃkaroty udgītha eva sa vaḍavā uparundhanti saṃśiñjate yathopagātāra upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktaṃ brāhmaṇam //
ŚBM, 13, 2, 3, 2.2 yathākṣetrajño 'nyena pathā nayettādṛktad atha yadudgātāramavarudhyāśvamudgīthāya vṛṇīte yathā kṣetrajño'ñjasā nayedevamevaitad yajamānamaśvaḥ svargaṃ lokamañjasā nayati hiṃkaroti sāmaiva taddhiṃkaroty udgītha eva sa vaḍavā uparundhanti saṃśiñjate yathopagātāra upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktaṃ brāhmaṇam //
ŚBM, 13, 2, 3, 2.2 yathākṣetrajño 'nyena pathā nayettādṛktad atha yadudgātāramavarudhyāśvamudgīthāya vṛṇīte yathā kṣetrajño'ñjasā nayedevamevaitad yajamānamaśvaḥ svargaṃ lokamañjasā nayati hiṃkaroti sāmaiva taddhiṃkaroty udgītha eva sa vaḍavā uparundhanti saṃśiñjate yathopagātāra upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktaṃ brāhmaṇam //
ŚBM, 13, 2, 8, 3.0 ambe ambike'mbālike na mā nayati kaścaneti patnīr udānayaty ahvataivainā etad atho medhyā evaināḥ karoti //
Ṛgveda
ṚV, 1, 31, 4.2 śvātreṇa yat pitror mucyase pary ā tvā pūrvam anayann āparam punaḥ //
ṚV, 1, 31, 18.2 uta pra ṇeṣy abhi vasyo asmān saṃ naḥ sṛja sumatyā vājavatyā //
ṚV, 1, 36, 18.2 agnir nayan navavāstvam bṛhadrathaṃ turvītiṃ dasyave sahaḥ //
ṚV, 1, 40, 3.2 acchā vīraṃ naryam paṅktirādhasaṃ devā yajñaṃ nayantu naḥ //
ṚV, 1, 41, 3.2 nayanti duritā tiraḥ //
ṚV, 1, 41, 5.1 yaṃ yajñaṃ nayathā nara ādityā ṛjunā pathā /
ṚV, 1, 42, 7.1 ati naḥ saścato naya sugā naḥ supathā kṛṇu /
ṚV, 1, 42, 8.1 abhi sūyavasaṃ naya na navajvāro adhvane /
ṚV, 1, 64, 6.2 atyaṃ na mihe vi nayanti vājinam utsaṃ duhanti stanayantam akṣitam //
ṚV, 1, 79, 3.1 yad īm ṛtasya payasā piyāno nayann ṛtasya pathibhī rajiṣṭhaiḥ /
ṚV, 1, 83, 2.2 prācair devāsaḥ pra ṇayanti devayum brahmapriyaṃ joṣayante varā iva //
ṚV, 1, 90, 1.1 ṛjunītī no varuṇo mitro nayatu vidvān /
ṚV, 1, 91, 1.1 tvaṃ soma pra cikito manīṣā tvaṃ rajiṣṭham anu neṣi panthām /
ṚV, 1, 95, 2.2 tigmānīkaṃ svayaśasaṃ janeṣu virocamānam pari ṣīṃ nayanti //
ṚV, 1, 116, 8.2 ṛbīse atrim aśvināvanītam un ninyathuḥ sarvagaṇaṃ svasti //
ṚV, 1, 116, 24.2 viprutaṃ rebham udani pravṛktam un ninyathuḥ somam iva sruveṇa //
ṚV, 1, 121, 5.1 tubhyam payo yat pitarāv anītāṃ rādhaḥ suretas turaṇe bhuraṇyū /
ṚV, 1, 126, 4.1 catvāriṃśad daśarathasya śoṇāḥ sahasrasyāgre śreṇiṃ nayanti /
ṚV, 1, 129, 1.1 yaṃ tvaṃ ratham indra medhasātaye 'pākā santam iṣira praṇayasi prānavadya nayasi /
ṚV, 1, 129, 5.2 neṣi ṇo yathā purānenāḥ śūra manyase /
ṚV, 1, 141, 1.2 yad īm upa hvarate sādhate matir ṛtasya dhenā anayanta sasrutaḥ //
ṚV, 1, 141, 4.1 pra yat pituḥ paramān nīyate pary ā pṛkṣudho vīrudho daṃsu rohati /
ṚV, 1, 141, 12.2 sa no neṣan neṣatamair amūro 'gnir vāmaṃ suvitaṃ vasyo accha //
ṚV, 1, 146, 4.1 dhīrāsaḥ padaṃ kavayo nayanti nānā hṛdā rakṣamāṇā ajuryam /
ṚV, 1, 148, 3.2 pra sū nayanta gṛbhayanta iṣṭāv aśvāso na rathyo rārahāṇāḥ //
ṚV, 1, 155, 3.1 tā īṃ vardhanti mahy asya pauṃsyaṃ ni mātarā nayati retase bhuje /
ṚV, 1, 162, 2.1 yan nirṇijā rekṇasā prāvṛtasya rātiṃ gṛbhītām mukhato nayanti /
ṚV, 1, 162, 3.1 eṣa cchāgaḥ puro aśvena vājinā pūṣṇo bhāgo nīyate viśvadevyaḥ /
ṚV, 1, 162, 4.1 yaddhaviṣyam ṛtuśo devayānaṃ trir mānuṣāḥ pary aśvaṃ nayanti /
ṚV, 1, 163, 12.2 ajaḥ puro nīyate nābhir asyānu paścāt kavayo yanti rebhāḥ //
ṚV, 1, 173, 3.2 krandad aśvo nayamāno ruvad gaur antar dūto na rodasī carad vāk //
ṚV, 1, 173, 9.2 asad yathā na indro vandaneṣṭhās turo na karma nayamāna ukthā //
ṚV, 1, 189, 1.1 agne naya supathā rāye asmān viśvāni deva vayunāni vidvān /
ṚV, 2, 1, 16.2 asmāñ ca tāṃś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 2, 13.2 asmāñ ca tāṃś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 3, 10.2 tridhā samaktaṃ nayatu prajānan devebhyo daivyaḥ śamitopa havyam //
ṚV, 2, 13, 12.2 nīcā santam ud anayaḥ parāvṛjam prāndhaṃ śroṇaṃ śravayan sāsy ukthyaḥ //
ṚV, 2, 14, 9.1 adhvaryavaḥ kartanā śruṣṭim asmai vane nipūtaṃ vana un nayadhvam /
ṚV, 2, 23, 4.1 sunītibhir nayasi trāyase janaṃ yas tubhyaṃ dāśān na tam aṃho aśnavat /
ṚV, 2, 26, 4.1 yo asmai havyair ghṛtavadbhir avidhat pra tam prācā nayati brahmaṇaspatiḥ /
ṚV, 2, 39, 5.2 hastāv iva tanve śambhaviṣṭhā pādeva no nayataṃ vasyo accha //
ṚV, 3, 2, 7.2 so adhvarāya pari ṇīyate kavir atyo na vājasātaye canohitaḥ //
ṚV, 3, 6, 1.1 pra kāravo mananā vacyamānā devadrīcīṃ nayata devayantaḥ /
ṚV, 3, 6, 5.2 tvaṃ dūto abhavo jāyamānas tvaṃ netā vṛṣabha carṣaṇīnām //
ṚV, 3, 7, 6.1 uto pitṛbhyām pravidānu ghoṣam maho mahadbhyām anayanta śūṣam /
ṚV, 3, 8, 4.2 taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayantaḥ //
ṚV, 3, 9, 5.2 ainaṃ nayan mātariśvā parāvato devebhyo mathitam pari //
ṚV, 3, 15, 3.2 vaso neṣi ca parṣi cāty aṃhaḥ kṛdhī no rāya uśijo yaviṣṭha //
ṚV, 3, 15, 4.2 yajñasya netā prathamasya pāyor jātavedo bṛhataḥ supraṇīte //
ṚV, 3, 23, 2.2 agne vi paśya bṛhatābhi rāyeṣāṃ no netā bhavatād anu dyūn //
ṚV, 3, 27, 8.1 vājī vājeṣu dhīyate 'dhvareṣu pra ṇīyate /
ṚV, 3, 31, 6.2 agraṃ nayat supady akṣarāṇām acchā ravam prathamā jānatī gāt //
ṚV, 3, 33, 6.2 devo 'nayat savitā supāṇis tasya vayam prasave yāma urvīḥ //
ṚV, 3, 35, 3.1 upo nayasva vṛṣaṇā tapuṣpotem ava tvaṃ vṛṣabha svadhāvaḥ /
ṚV, 3, 53, 23.1 na sāyakasya cikite janāso lodhaṃ nayanti paśu manyamānāḥ /
ṚV, 3, 53, 23.2 nāvājinaṃ vājinā hāsayanti na gardabham puro aśvān nayanti //
ṚV, 3, 53, 24.2 hinvanty aśvam araṇaṃ na nityaṃ jyāvājam pari ṇayanty ājau //
ṚV, 4, 1, 9.1 sa cetayan manuṣo yajñabandhuḥ pra tam mahyā raśanayā nayanti /
ṚV, 4, 1, 10.1 sa tū no agnir nayatu prajānann acchā ratnaṃ devabhaktaṃ yad asya /
ṚV, 4, 9, 3.1 sa sadma pari ṇīyate hotā mandro diviṣṭiṣu /
ṚV, 4, 15, 1.1 agnir hotā no adhvare vājī san pari ṇīyate /
ṚV, 4, 21, 4.2 yo vāyunā jayati gomatīṣu pra dhṛṣṇuyā nayati vasyo accha //
ṚV, 4, 26, 2.2 aham apo anayaṃ vāvaśānā mama devāso anu ketam āyan //
ṚV, 4, 30, 19.1 anu dvā jahitā nayo 'ndhaṃ śroṇaṃ ca vṛtrahan /
ṚV, 4, 33, 7.2 sukṣetrākṛṇvann anayanta sindhūn dhanvātiṣṭhann oṣadhīr nimnam āpaḥ //
ṚV, 4, 58, 10.2 imaṃ yajñaṃ nayata devatā no ghṛtasya dhārā madhumat pavante //
ṚV, 5, 34, 6.2 indro viśvasya damitā vibhīṣaṇo yathāvaśaṃ nayati dāsam āryaḥ //
ṚV, 5, 42, 4.1 sam indra ṇo manasā neṣi gobhiḥ saṃ sūribhir harivaḥ saṃ svasti /
ṚV, 5, 45, 10.2 udnā na nāvam anayanta dhīrā āśṛṇvatīr āpo arvāg atiṣṭhan //
ṚV, 5, 46, 1.2 nāsyā vaśmi vimucaṃ nāvṛtam punar vidvān pathaḥ puraeta ṛju neṣati //
ṚV, 5, 54, 6.2 adha smā no aramatiṃ sajoṣasaś cakṣur iva yantam anu neṣathā sugam //
ṚV, 5, 55, 10.1 yūyam asmān nayata vasyo acchā nir aṃhatibhyo maruto gṛṇānāḥ /
ṚV, 5, 65, 6.1 yuvam mitremaṃ janaṃ yatathaḥ saṃ ca nayathaḥ /
ṚV, 6, 1, 7.2 tvaṃ viśo anayo dīdyāno divo agne bṛhatā rocanena //
ṚV, 6, 4, 6.2 citro nayat pari tamāṃsy aktaḥ śociṣā patmann auśijo na dīyan //
ṚV, 6, 15, 16.2 kulāyinaṃ ghṛtavantaṃ savitre yajñaṃ naya yajamānāya sādhu //
ṚV, 6, 18, 13.2 purū sahasrā ni śiśā abhi kṣām ut tūrvayāṇaṃ dhṛṣatā ninetha //
ṚV, 6, 24, 6.1 vi tvad āpo na parvatasya pṛṣṭhād ukthebhir indrānayanta yajñaiḥ /
ṚV, 6, 45, 6.1 nayasīd v ati dviṣaḥ kṛṇoṣy ukthaśaṃsinaḥ /
ṚV, 6, 47, 7.1 indra pra ṇaḥ puraeteva paśya pra no naya prataraṃ vasyo accha /
ṚV, 6, 47, 8.1 uruṃ no lokam anu neṣi vidvān svarvaj jyotir abhayaṃ svasti /
ṚV, 6, 51, 10.1 te hi śreṣṭhavarcasas ta u nas tiro viśvāni duritā nayanti /
ṚV, 6, 53, 2.2 vāmaṃ gṛhapatiṃ naya //
ṚV, 6, 54, 1.1 sam pūṣan viduṣā naya yo añjasānuśāsati /
ṚV, 6, 57, 4.1 yad indro anayad rito mahīr apo vṛṣantamaḥ /
ṚV, 6, 61, 14.1 sarasvaty abhi no neṣi vasyo māpa spharīḥ payasā mā na ā dhak /
ṚV, 6, 65, 2.2 agraṃ yajñasya bṛhato nayantīr vi tā bādhante tama ūrmyāyāḥ //
ṚV, 6, 72, 2.1 indrāsomā vāsayatha uṣāsam ut sūryaṃ nayatho jyotiṣā saha /
ṚV, 6, 75, 6.1 rathe tiṣṭhan nayati vājinaḥ puro yatra yatra kāmayate suṣārathiḥ /
ṚV, 7, 18, 7.2 ā yo 'nayat sadhamā āryasya gavyā tṛtsubhyo ajagan yudhā nṝn //
ṚV, 7, 28, 3.1 tava praṇītīndra johuvānān saṃ yan nṝn na rodasī ninetha /
ṚV, 7, 33, 2.1 dūrād indram anayann ā sutena tiro vaiśantam ati pāntam ugram /
ṚV, 7, 59, 1.1 yaṃ trāyadhva idam idaṃ devāso yaṃ ca nayatha /
ṚV, 7, 60, 6.2 api kratuṃ sucetasaṃ vatantas tiraś cid aṃhaḥ supathā nayanti //
ṚV, 7, 60, 7.1 ime divo animiṣā pṛthivyāś cikitvāṃso acetasaṃ nayanti /
ṚV, 7, 64, 3.1 mitras tan no varuṇo devo aryaḥ pra sādhiṣṭhebhiḥ pathibhir nayantu /
ṚV, 7, 77, 3.1 devānāṃ cakṣuḥ subhagā vahantī śvetaṃ nayantī sudṛśīkam aśvam /
ṚV, 7, 88, 2.2 svar yad aśmann adhipā u andho 'bhi mā vapur dṛśaye ninīyāt //
ṚV, 8, 16, 12.2 acchā ca naḥ sumnaṃ neṣi //
ṚV, 8, 17, 15.2 bhūrṇim aśvaṃ nayat tujā puro gṛbhendraṃ somasya pītaye //
ṚV, 8, 19, 34.1 yam ādityāso adruhaḥ pāraṃ nayatha martyam /
ṚV, 8, 30, 3.2 mā naḥ pathaḥ pitryān mānavād adhi dūraṃ naiṣṭa parāvataḥ //
ṚV, 8, 44, 8.2 agne yajñaṃ naya ṛtuthā //
ṚV, 8, 46, 33.2 adhirukmā vi nīyate //
ṚV, 8, 47, 11.2 sutīrtham arvato yathānu no neṣathā sugam anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 17.2 evā duṣṣvapnyaṃ sarvam āptye saṃ nayāmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 71, 6.2 pra ṇo naya vasyo accha //
ṚV, 9, 15, 3.1 eṣa hito vi nīyate 'ntaḥ śubhrāvatā pathā /
ṚV, 9, 24, 3.2 nṛbhir yato vi nīyase //
ṚV, 9, 27, 3.1 eṣa nṛbhir vi nīyate divo mūrdhā vṛṣā sutaḥ /
ṚV, 9, 86, 32.2 nayann ṛtasya praśiṣo navīyasīḥ patir janīnām upa yāti niṣkṛtam //
ṚV, 9, 87, 1.2 aśvaṃ na tvā vājinam marjayanto 'cchā barhī raśanābhir nayanti //
ṚV, 9, 99, 8.1 suta indo pavitra ā nṛbhir yato vi nīyase /
ṚV, 10, 17, 5.1 pūṣemā āśā anu veda sarvāḥ so asmāṁ abhayatamena neṣat /
ṚV, 10, 34, 4.2 pitā mātā bhrātara enam āhur na jānīmo nayatā baddham etam //
ṚV, 10, 45, 9.2 pra taṃ naya prataraṃ vasyo acchābhi sumnaṃ devabhaktaṃ yaviṣṭha //
ṚV, 10, 46, 5.2 nayanto garbhaṃ vanāṃ dhiyaṃ dhur hiriśmaśruṃ nārvāṇaṃ dhanarcam //
ṚV, 10, 53, 7.2 aṣṭāvandhuraṃ vahatābhito rathaṃ yena devāso anayann abhi priyam //
ṚV, 10, 56, 2.1 tanūṣ ṭe vājin tanvaṃ nayantī vāmam asmabhyaṃ dhātu śarma tubhyam /
ṚV, 10, 61, 27.2 ye vājāṁ anayatā viyanto ye sthā nicetāro amūrāḥ //
ṚV, 10, 63, 13.2 yam ādityāso nayathā sunītibhir ati viśvāni duritā svastaye //
ṚV, 10, 66, 12.1 syāma vo manavo devavītaye prāñcaṃ no yajñam pra ṇayata sādhuyā /
ṚV, 10, 68, 2.1 saṃ gobhir āṅgiraso nakṣamāṇo bhaga ived aryamaṇaṃ nināya /
ṚV, 10, 75, 4.2 rājeva yudhvā nayasi tvam it sicau yad āsām agram pravatām inakṣasi //
ṚV, 10, 84, 3.2 ugraṃ te pājo nanv ā rurudhre vaśī vaśaṃ nayasa ekaja tvam //
ṚV, 10, 85, 23.2 sam aryamā sam bhago no ninīyāt saṃ jāspatyaṃ suyamam astu devāḥ //
ṚV, 10, 85, 26.1 pūṣā tveto nayatu hastagṛhyāśvinā tvā pra vahatāṃ rathena /
ṚV, 10, 85, 31.2 punas tān yajñiyā devā nayantu yata āgatāḥ //
ṚV, 10, 87, 9.1 tīkṣṇenāgne cakṣuṣā rakṣa yajñam prāñcaṃ vasubhyaḥ pra ṇaya pracetaḥ /
ṚV, 10, 89, 6.2 yad asya manyur adhinīyamānaḥ śṛṇāti vīḍu rujati sthirāṇi //
ṚV, 10, 99, 9.2 ayaṃ kavim anayacchasyamānam atkaṃ yo asya sanitota nṛṇām //
ṚV, 10, 101, 2.2 iṣkṛṇudhvam āyudhāraṃ kṛṇudhvam prāñcaṃ yajñam pra ṇayatā sakhāyaḥ //
ṚV, 10, 109, 2.2 anvartitā varuṇo mitra āsīd agnir hotā hastagṛhyā nināya //
ṚV, 10, 109, 5.2 tena jāyām anv avindad bṛhaspatiḥ somena nītāṃ juhvaṃ na devāḥ //
ṚV, 10, 114, 7.1 caturdaśānye mahimāno asya taṃ dhīrā vācā pra ṇayanti sapta /
ṚV, 10, 126, 1.2 sajoṣaso yam aryamā mitro nayanti varuṇo ati dviṣaḥ //
ṚV, 10, 126, 2.2 yenā nir aṃhaso yūyam pātha nethā ca martyam ati dviṣaḥ //
ṚV, 10, 126, 3.2 nayiṣṭhā u no neṣaṇi parṣiṣṭhā u naḥ parṣaṇy ati dviṣaḥ //
ṚV, 10, 126, 6.1 netāra ū ṣu ṇas tiro varuṇo mitro aryamā /
ṚV, 10, 133, 6.2 ṛtasya naḥ pathā nayāti viśvāni duritā nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 137, 1.1 uta devā avahitaṃ devā un nayathā punaḥ /
ṚV, 10, 155, 5.1 parīme gām aneṣata pary agnim ahṛṣata /
ṚV, 10, 157, 5.1 pratyañcam arkam anayañchacībhir ād it svadhām iṣirām pary apaśyan //
ṚV, 10, 161, 2.1 yadi kṣitāyur yadi vā pareto yadi mṛtyor antikaṃ nīta eva /
ṚV, 10, 161, 3.2 śataṃ yathemaṃ śarado nayātīndro viśvasya duritasya pāram //
ṚV, 10, 165, 5.1 ṛcā kapotaṃ nudata praṇodam iṣam madantaḥ pari gāṃ nayadhvam /
ṚV, 10, 176, 3.1 ayam u ṣya pra devayur hotā yajñāya nīyate /
ṚV, 10, 182, 1.1 bṛhaspatir nayatu durgahā tiraḥ punar neṣad aghaśaṃsāya manma /
ṚV, 10, 182, 1.1 bṛhaspatir nayatu durgahā tiraḥ punar neṣad aghaśaṃsāya manma /
Ṛgvedakhilāni
ṚVKh, 1, 12, 2.2 un ninyathur aśvinā vadhrim āśuṃ tad vāṃ vrataṃ mahayanty ukthaśāsaḥ //
ṚVKh, 2, 9, 3.2 sinīvālī nayaty agra eṣām ājagmuṣo 'numate niyaccha //
ṚVKh, 4, 5, 25.1 parehi kṛtye mā tiṣṭha vṛddhasyeva padān naya /
Arthaśāstra
ArthaŚ, 2, 14, 13.1 anapasāraḥ kaṇṭakaśodhanāya nīyeta //
ArthaŚ, 4, 2, 15.1 kāṣṭhalohamaṇimayaṃ rajjucarmamṛṇmayaṃ sūtravalkaromamayaṃ vā jātyam ityajātyaṃ vikrayādhānaṃ nayato mūlyāṣṭaguṇo daṇḍaḥ //
ArthaŚ, 4, 2, 16.1 sārabhāṇḍam ityasārabhāṇḍaṃ tajjātam ityatajjātaṃ rādhāyuktam ityupadhiyuktaṃ samudgaparivartimaṃ vā vikrayādhānaṃ nayato hīnamūlyaṃ catuṣpañcāśatpaṇo daṇḍaḥ paṇamūlyaṃ dviguṇo dvipaṇamūlyaṃ dviśataḥ //
ArthaŚ, 14, 3, 74.1 nikhanyate gṛhe yasya dṛṣṭvā vā yat padaṃ nayet /
Aṣṭasāhasrikā
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 9.0 anupadasarvānnāyānayaṃ baddhābhakṣayatineyeṣu //
Buddhacarita
BCar, 4, 21.1 evamādīnṛṣīṃstāṃstān anayanvikriyāṃ striyaḥ /
BCar, 8, 76.1 tadadya māṃ vā naya tatra yatra sa vraja drutaṃ vā punarenamānaya /
BCar, 11, 15.1 aiḍaśca rājā tridivaṃ vigāhya nītvāpi devīṃ vaśamurvaśīṃ tām /
Carakasaṃhitā
Ca, Sū., 24, 29.2 saṃjñāṃ nayatyākulatāṃ viśeṣaścātra vakṣyate //
Ca, Śār., 2, 41.1 dharmyāḥ kriyā harṣanimittamuktās tato'nyathā śokavaśaṃ nayanti /
Ca, Indr., 5, 10.2 sa raktapittamāsādya tenaivāntāya nīyate //
Ca, Cik., 3, 140.2 laṅghanena kṣayaṃ nīte doṣe saṃdhukṣite 'nale //
Ca, Cik., 3, 339.2 yathāprāṇaṃ hareddoṣaṃ prayogairvā śamaṃ nayet //
Garbhopaniṣat
GarbhOp, 1, 3.3 parasparaṃ saumyaguṇatvāt ṣaḍvidho rasaḥ rasāc choṇitaṃ śoṇitān māṃsaṃ māṃsān medo medasaḥ snāyavaḥ snāyubhyo 'sthīni asthibhyo majjā majjātaḥ śukraṃ śukraśoṇitasaṃyogād āvartate garbho hṛdi vyavasthāṃ nayati hṛdaye 'ntar āgniḥ agnisthāne pittaṃ pittasthāne vāyuḥ vāyuto hṛdayaṃ prājāpatyāt kramāt //
Lalitavistara
LalVis, 7, 83.2 tasya ca praviśataḥ pañca pūrṇakumbhasahasrāṇi gandhodakaparipūrṇāni purato nīyante sma /
LalVis, 7, 86.15 sacetpunaragārādanagārikāṃ pravrajiṣyati tathāgato bhaviṣyati arhan samyaksaṃbuddho netā ananyaneyaḥ śāstā loke saṃbuddhaḥ /
Mahābhārata
MBh, 1, 1, 107.1 yadāśrauṣaṃ draupadīm aśrukaṇṭhīṃ sabhāṃ nītāṃ duḥkhitām ekavastrām /
MBh, 1, 2, 233.16 jitvāmarādhipaṃ yatra pārijātam athānayat /
MBh, 1, 3, 15.7 yady etad utsahase tato nayasvainam iti //
MBh, 1, 3, 119.3 apramatto netum arhasīti //
MBh, 1, 6, 11.3 tato mām anayad rakṣaḥ krośantīṃ kurarīm iva //
MBh, 1, 30, 9.2 kiṃcit kāraṇam uddiśya somo 'yaṃ nīyate mayā /
MBh, 1, 37, 14.1 saptarātrādito netā yamasya sadanaṃ prati /
MBh, 1, 37, 19.2 vaivasvatasya bhavanaṃ netā paramadāruṇam //
MBh, 1, 38, 32.2 takṣakaḥ pannagaśreṣṭho neṣyate yamasādanam //
MBh, 1, 56, 10.2 asyann eko 'nayat sarvāḥ pitṛlokaṃ dhanaṃjayaḥ //
MBh, 1, 57, 43.1 matpriyārtham idaṃ saumya śukraṃ mama gṛhaṃ naya /
MBh, 1, 57, 57.7 kva karṇadhāro naur yena nīyate brūhi bhāmini /
MBh, 1, 57, 57.13 ahaṃ śeṣo bhaviṣyāmi nīyatām acireṇa nauḥ /
MBh, 1, 61, 86.19 sarveṣāṃ caiva śatrūṇāṃ caturthāṃśaṃ nayiṣyati /
MBh, 1, 65, 34.7 nināya ca tadā svargaṃ triśaṅkuṃ sa mahātapāḥ //
MBh, 1, 67, 18.10 api ca tvāṃ nayiṣyāmi nagaraṃ svaṃ śucismite /
MBh, 1, 67, 20.10 anyathā tvāṃ na neṣyāmi svaniveśam asatkṛtām /
MBh, 1, 68, 11.2 kīrticāritradharmaghnastasmān nayata māciram /
MBh, 1, 68, 11.23 āśrameṇa pathā sarvair nīyatāṃ kṣatriyālayam /
MBh, 1, 89, 17.3 tatastān mātaraḥ kruddhāḥ putrān ninyur yamakṣayam //
MBh, 1, 92, 44.2 sūtake kaṇṭham ākramya tān nināya yamakṣayam /
MBh, 1, 94, 31.3 sa te 'yaṃ puruṣavyāghra nayasvainaṃ gṛhāntikam /
MBh, 1, 94, 36.2 mayā dattaṃ nijaṃ putraṃ vīraṃ vīra gṛhān naya //
MBh, 1, 96, 53.57 gamanāgamanenaivam anaiṣīt ṣaṭ samā nṛpa /
MBh, 1, 98, 17.23 nīyatāṃ kṣatriyakule dhanārthī tvaṃ bhaviṣyasi /
MBh, 1, 112, 20.2 tvadgatiṃ gantum icchāmi prasīdasva nayasva mām //
MBh, 1, 112, 21.2 prasādaṃ kuru me rājann itastūrṇaṃ nayasva mām //
MBh, 1, 113, 12.2 mātaraṃ tāṃ tathā dṛṣṭvā nīyamānāṃ balād iva /
MBh, 1, 113, 40.3 yathāsau nīyate daṇḍaḥ satataṃ pāpakāriṣu /
MBh, 1, 116, 30.19 pāṇḍavāṃścāpi neṣyāmaḥ kururāṣṭraṃ paraṃtapān /
MBh, 1, 117, 4.3 kurukṣetram itaḥ kuntīṃ tāṃ saputrāṃ nayāmahe /
MBh, 1, 122, 38.14 droṇastathokto bhīṣmeṇa pūjito vasatiṃ nayan /
MBh, 1, 126, 24.2 bhāskaro 'pyanayan nāśaṃ samīpopagatān ghanān //
MBh, 1, 140, 5.2 āruhemāṃ mama śroṇīṃ neṣyāmi tvāṃ vihāyasā //
MBh, 1, 141, 7.2 aham eva nayiṣyāmi tvām adya yamasādanam //
MBh, 1, 141, 21.3 haste gṛhītvā tad rakṣo dūram anyatra nītavān /
MBh, 1, 143, 12.1 ahaṃ hi manasā dhyātā sarvān neṣyāmi vaḥ sadā /
MBh, 1, 165, 19.2 svadharmaṃ na prahāsyāmi nayiṣye te balena gām /
MBh, 1, 165, 29.3 atyaktāhaṃ tvayā brahman na śakyā nayituṃ balāt //
MBh, 1, 172, 12.8 ātmajena saroṣeṇa śaktir nīta ito divam /
MBh, 1, 176, 29.5 nidhāya tailaṃ snānārthaṃ ninyur bālā haripriyāḥ /
MBh, 1, 176, 29.7 catuṣkābhimukhīṃ ninyur abhiṣekāya yoṣitaḥ /
MBh, 1, 176, 29.11 ninyur maṇistambhayutāṃ vedīṃ vai supariṣkṛtām /
MBh, 1, 178, 17.5 dṛṣṭvā sūtaṃ menire pāṇḍuputrā bhittvā nītaṃ lakṣyavaraṃ dharāyām /
MBh, 1, 184, 14.2 dhṛṣṭadyumnaṃ paryapṛcchan mahātmā kva sā gatā kena nītā ca kṛṣṇā //
MBh, 1, 192, 7.36 tathā deśaṃ ca kālaṃ ca ṣaḍvidhāṃśca nayed guṇān /
MBh, 1, 192, 7.160 sārathiṃ vājinaścaiva ninyur vaivasvatakṣayam /
MBh, 1, 199, 22.14 pāṇḍor niveśanaṃ śīghraṃ nīyatāṃ yadi rocate /
MBh, 1, 202, 20.2 saṃlīnān api durgeṣu ninyatur yamasādanam //
MBh, 1, 206, 13.3 gṛhītvā svapitur veśma nīto 'yaṃ pāṇḍunandanaḥ //
MBh, 1, 212, 1.64 tvam imaṃ puṇḍarīkākṣa nītvā kanyāpuraṃ śubham /
MBh, 1, 212, 18.2 svayaṃ ca turagān kecin ninyur hemavibhūṣitān //
MBh, 1, 213, 12.10 utāho vā madonmattān nayiṣyāmi yamakṣayam /
MBh, 1, 215, 11.128 vilayaṃ pāvakaṃ śīghram anayan bharatottama /
MBh, 2, 5, 53.2 balamukhyaiḥ sunītā te dviṣatāṃ pratibādhanī //
MBh, 2, 18, 17.1 yato hi nimnaṃ bhavati nayantīha tato jalam /
MBh, 2, 18, 17.2 yataśchidraṃ tataścāpi nayante dhīdhanā balam //
MBh, 2, 29, 15.2 pahlavān barbarāṃścaiva tān sarvān anayad vaśam //
MBh, 2, 37, 6.2 śivaḥ panthāḥ sunīto 'tra mayā pūrvataraṃ vṛtaḥ //
MBh, 2, 57, 15.1 na śreyase nīyate mandabuddhiḥ strī śrotriyasyeva gṛhe praduṣṭā /
MBh, 2, 60, 4.3 sā prapadya tvaṃ dhṛtarāṣṭrasya veśma nayāmi tvāṃ karmaṇe yājñaseni //
MBh, 2, 60, 7.4 etajjñātvā tvam āgaccha tato māṃ naya sūtaja //
MBh, 2, 60, 25.2 ekaṃ ca vāso mama mandabuddhe sabhāṃ netuṃ nārhasi mām anārya //
MBh, 2, 60, 26.2 kṛṣṇaṃ ca jiṣṇuṃ ca hariṃ naraṃ ca trāṇāya vikrośa nayāmi hi tvām //
MBh, 2, 61, 81.3 karṇo duḥśāsanaṃ tvāha kṛṣṇāṃ dāsīṃ gṛhānnaya //
MBh, 2, 62, 9.1 dharmyāḥ striyaḥ sabhāṃ pūrvaṃ na nayantīti naḥ śrutam /
MBh, 2, 66, 29.2 nīyatāṃ paralokāya sādhvayaṃ kulapāṃsanaḥ //
MBh, 2, 68, 18.2 goptāraḥ sānubandhāṃstānneṣyāmi yamasādanam //
MBh, 2, 68, 34.2 tāṃśca sarvāñ śitair bāṇair netāsmi yamasādanam //
MBh, 3, 6, 15.1 na śreyase nīyate 'jātaśatro strī śrotriyasyeva gṛhe praduṣṭā /
MBh, 3, 29, 20.1 krodhād daṇḍān manuṣyeṣu vividhān puruṣo nayan /
MBh, 3, 40, 10.2 tasmāt tvāṃ pūrvam evāhaṃ neṣyāmi yamasādanam //
MBh, 3, 40, 32.2 aham enaṃ śarais tīkṣṇair nayāmi yamasādanam //
MBh, 3, 40, 38.2 nayāmi daṇḍadhārasya yamasya sadanaṃ prati //
MBh, 3, 46, 20.2 dṛṣṭvā kṛṣṇāṃ sabhāṃ nītāṃ dharmapatnīṃ yaśasvinīm //
MBh, 3, 49, 9.2 nītā lokam amuṃ sarve dhārtarāṣṭrāḥ sasaubalāḥ //
MBh, 3, 49, 33.2 bhāryā ca me sabhāṃ nītā prāṇebhyo 'pi garīyasī //
MBh, 3, 66, 18.1 dārakau ca hi me nītau vasatas tatra bālakau /
MBh, 3, 81, 173.2 api duṣkṛtakarmāṇaṃ nayanti paramāṃ gatim //
MBh, 3, 83, 99.2 netā ca tvam ṛṣīn yasmāt tena te 'ṣṭaguṇaṃ phalam //
MBh, 3, 91, 3.1 asmān api mahārāja netum arhasi pāṇḍava /
MBh, 3, 101, 10.1 na tu śakyāḥ kṣayaṃ netuṃ samudrāśrayagā hi te /
MBh, 3, 106, 28.1 hayaṃ nayasva bhadraṃ te yajñiyaṃ narapuṃgava /
MBh, 3, 107, 16.4 anveṣamāṇās turagaṃ nītā vaivasvatakṣayam //
MBh, 3, 107, 19.1 svargaṃ naya mahābhāge matpitṝn sagarātmajān /
MBh, 3, 108, 19.2 vātāpiś ca yathā nītaḥ kṣayaṃ sa brahmahā prabho /
MBh, 3, 141, 20.1 yas tvam utsahase netuṃ bhrātarau saha kṛṣṇayā /
MBh, 3, 144, 23.3 svayaṃ neṣyāmi rājendra mā viṣāde manaḥ kṛthāḥ //
MBh, 3, 146, 11.2 tānyahaṃ netum icchāmi kāmyakaṃ punar āśramam //
MBh, 3, 147, 14.2 macchāsanam akurvāṇaṃ mā tvā neṣye yamakṣayam //
MBh, 3, 148, 28.1 evaṃ śāstreṣu bhinneṣu bahudhā nīyate kriyā /
MBh, 3, 154, 27.2 hatvā vā māṃ nayasvainān hato vādyeha svapsyasi //
MBh, 3, 170, 14.1 tridaśeśadviṣo yāvat kṣayam astrair nayāmyaham /
MBh, 3, 176, 3.2 nāgāyutasamaprāṇas tvayā nītaḥ kathaṃ vaśam //
MBh, 3, 185, 15.2 taṃ matsyam anayad vāpīṃ mahatīṃ sa manus tadā //
MBh, 3, 185, 18.2 naya māṃ bhagavan sādho samudramahiṣīṃ prabho /
MBh, 3, 185, 19.1 evam ukto manur matsyam anayad bhagavān vaśī /
MBh, 3, 185, 21.2 samudraṃ naya mām āśu prasīda bhagavann iti //
MBh, 3, 185, 22.2 samudram anayat pārtha tatra cainam avāsṛjat //
MBh, 3, 187, 34.1 kālacakraṃ nayāmyeko brahmann aham arūpi vai /
MBh, 3, 189, 6.2 vikrośamānān subhṛśaṃ dasyūn neṣyati saṃkṣayam //
MBh, 3, 190, 22.2 apūrvam iva paśyāma udakaṃ nātra nīyateti //
MBh, 3, 200, 7.3 nainaṃ prajñā sunītaṃ vā trāyate naiva pauruṣam //
MBh, 3, 206, 7.2 āśramaṃ ca mayā nīto na ca prāṇair vyayujyata //
MBh, 3, 214, 16.2 ṛṣibhiḥ pūjitaṃ skannam anayat skandatāṃ tataḥ //
MBh, 3, 240, 23.2 mā viṣādaṃ nayasvāsmān naitat tvayyupapadyate /
MBh, 3, 246, 19.2 na cainaṃ vikriyāṃ netum aśakan mudgalaṃ kṣudhā //
MBh, 3, 252, 25.2 neyaṃ śakyā tvayā netum avijitya mahārathān /
MBh, 3, 266, 10.2 netavyo vālimārgeṇa sarvabhūtagatiṃ tvayā //
MBh, 3, 281, 13.2 neṣyāmyenam ahaṃ baddhvā viddhyetanme cikīrṣitam //
MBh, 3, 281, 15.2 nārho matpuruṣair netum ato 'smi svayam āgataḥ //
MBh, 3, 281, 20.2 yatra me nīyate bhartā svayaṃ vā yatra gacchati /
MBh, 3, 281, 28.3 yataḥ patiṃ neṣyasi tatra me gatiḥ sureśa bhūyaśca vaco nibodha me //
MBh, 3, 281, 33.2 prajāstvayemā niyamena saṃyatā niyamya caitā nayase na kāmayā /
MBh, 3, 281, 47.1 santo hi satyena nayanti sūryaṃ santo bhūmiṃ tapasā dhārayanti /
MBh, 3, 281, 55.2 arogas tava neyaś ca siddhārthaś ca bhaviṣyati //
MBh, 3, 281, 102.1 tam uvācātha sāvitrī śvaḥ phalānīha neṣyasi /
MBh, 3, 281, 102.2 yogakṣemārtham etat te neṣyāmi paraśuṃ tvaham //
MBh, 3, 282, 38.2 sa enam anayad baddhvā diśaṃ pitṛniṣevitām //
MBh, 3, 296, 2.2 prātikāmyanayat kṛṣṇāṃ sabhāyāṃ preṣyavat tadā /
MBh, 3, 297, 11.2 ahaṃ bakaḥ śaivalamatsyabhakṣo mayā nītāḥ pretavaśaṃ tavānujāḥ /
MBh, 3, 297, 27.3 kaścainam astaṃ nayati kasmiṃśca pratitiṣṭhati //
MBh, 3, 297, 28.3 dharmaścāstaṃ nayati ca satye ca pratitiṣṭhati //
MBh, 4, 3, 5.3 mantrair nānāvidhair nītaḥ pathyaiḥ supariniṣṭhitaiḥ /
MBh, 4, 3, 5.6 sunītanāyī śūraśca sarvamantraviśāradaḥ /
MBh, 4, 5, 6.15 sahadeva tvam ādāya muhūrtaṃ draupadīṃ naya /
MBh, 4, 15, 5.2 anyā bhadre nayiṣyanti rājaputryāḥ parisrutam //
MBh, 4, 19, 8.1 daivena kila yasyārthaḥ sunīto 'pi vipadyate /
MBh, 4, 22, 3.2 saṃskārayitum icchanto bahir netuṃ pracakramuḥ //
MBh, 4, 22, 12.3 te me vācaṃ vijānantu sūtaputrā nayanti mām //
MBh, 4, 22, 14.2 te me vācaṃ vijānantu sūtaputrā nayanti mām //
MBh, 4, 27, 8.2 na tu nītiḥ sunītasya śakyate 'nveṣituṃ paraiḥ //
MBh, 4, 36, 18.2 so 'haṃ tvāṃ tatra neṣyāmi yatraite bahulā dhvajāḥ //
MBh, 4, 36, 19.2 neṣyāmi tvāṃ mahābāho pṛthivyām api yudhyatām //
MBh, 4, 45, 11.2 ekavastrā sabhāṃ nītā duṣṭakarman rajasvalā //
MBh, 4, 63, 15.2 bṛhannaḍā sārathiścennarendra pare na neṣyanti tavādya gāstāḥ //
MBh, 5, 12, 26.1 bahuvighnakaraḥ kālaḥ kālaḥ kālaṃ nayiṣyati /
MBh, 5, 20, 7.2 śeṣavanto na śakitā nayituṃ yamasādanam //
MBh, 5, 29, 33.1 duḥśāsanaḥ prātilomyānnināya sabhāmadhye śvaśurāṇāṃ ca kṛṣṇām /
MBh, 5, 29, 33.2 sā tatra nītā karuṇānyavocan nānyaṃ kṣattur nātham adṛṣṭa kaṃcit //
MBh, 5, 30, 26.1 tathā rājño hyarthayuktān amātyān dauvārikān ye ca senāṃ nayanti /
MBh, 5, 33, 78.1 aṣṭāvimāni harṣasya navanītāni bhārata /
MBh, 5, 33, 98.2 guṇair viśiṣṭāṃśca purodadhāti vipaścitastasya nayāḥ sunītāḥ //
MBh, 5, 39, 40.1 apanītaṃ sunītena yo 'rthaṃ pratyāninīṣate /
MBh, 5, 47, 99.2 ahaṃ hyekaḥ pārthivān sarvayodhāñ śarān varṣanmṛtyulokaṃ nayeyam //
MBh, 5, 54, 35.2 sa evainaṃ nayed ghoraṃ kṣipraṃ vaivasvatakṣayam //
MBh, 5, 54, 43.2 samastāstu kṣaṇenaitānneṣyanti yamasādanam //
MBh, 5, 64, 14.2 nayāmi vaḥ svāśvapadātikuñjarān diśaṃ pitṝṇām aśivāṃ śitaiḥ śaraiḥ //
MBh, 5, 66, 5.2 manasaiva viśiṣṭātmā nayatyātmavaśaṃ vaśī //
MBh, 5, 67, 14.2 andhanetrā yathaivāndhā nīyamānāḥ svakarmabhiḥ //
MBh, 5, 75, 8.1 sumantritaṃ sunītaṃ ca nyāyataścopapāditam /
MBh, 5, 88, 80.2 bhīmārjunau nayetāṃ hi devān api parāṃ gatim //
MBh, 5, 88, 83.3 yāvadantaṃ na nayati śātravāñ śatrukarśanaḥ //
MBh, 5, 99, 16.2 taṃ nayiṣyāmi deśaṃ tvāṃ ruciṃ yatropalapsyase //
MBh, 5, 105, 19.1 sa bhavān etu gacchāva nayiṣye tvāṃ yathāsukham /
MBh, 5, 110, 1.3 naya māṃ tārkṣya pūrveṇa yatra dharmasya cakṣuṣī //
MBh, 5, 111, 8.2 imāṃ siddhām ito netuṃ tatra yatra prajāpatiḥ //
MBh, 5, 117, 8.2 nīyamānāni saṃtāre hṛtānyāsan vitastayā /
MBh, 5, 135, 20.2 bhīmārjunau nayetāṃ hi devān api parāṃ gatim //
MBh, 5, 139, 5.1 sūto hi mām adhiratho dṛṣṭvaiva anayad gṛhān /
MBh, 5, 170, 14.2 prasahya hi nayāmyeṣa miṣatāṃ vo narādhipāḥ //
MBh, 5, 172, 6.1 tvaṃ hi nirjitya bhīṣmeṇa nītā prītimatī tadā /
MBh, 5, 172, 9.1 nāsmi prītimatī nītā bhīṣmeṇāmitrakarśana /
MBh, 5, 172, 9.2 balānnītāsmi rudatī vidrāvya pṛthivīpatīn //
MBh, 5, 172, 13.1 bhaginyau mama ye nīte ambikāmbālike nṛpa /
MBh, 5, 174, 2.1 kecid āhuḥ pitur veśma nīyatām iti tāpasāḥ /
MBh, 5, 176, 10.1 yadi tvām āpageyo vai na nayed gajasāhvayam /
MBh, 5, 176, 11.1 tena tvaṃ nirjitā bhadre yasmānnītāsi bhāmini /
MBh, 5, 178, 7.1 pratyākhyātā hi śālvena tvayā nīteti bhārata /
MBh, 6, 15, 73.2 apanītaṃ sunītaṃ vā tanmamācakṣva saṃjaya //
MBh, 6, BhaGī 6, 26.2 tatastato niyamyaitadātmanyeva vaśaṃ nayet //
MBh, 6, 46, 12.1 kṣayaṃ nīto 'smi vārṣṇeya rājyahetoḥ parākramī /
MBh, 6, 50, 73.3 bhīmaḥ saptaśatān vīrān anayad yamasādanam //
MBh, 6, 51, 34.2 sa sa vai viśikhaistīkṣṇaiḥ paralokāya nīyate //
MBh, 6, 60, 28.1 jalasaṃdhaṃ vinirbhidya so 'nayad yamasādanam /
MBh, 6, 60, 30.2 nināya samare bhīmaḥ paralokāya māriṣa //
MBh, 6, 60, 31.2 bhrātarau rabhasau rājann anayad yamasādanam //
MBh, 6, 60, 32.2 miṣatāṃ sarvasainyānām anayad yamasādanam //
MBh, 6, 75, 11.2 caturbhir aśvāñ javanān anayad yamasādanam //
MBh, 6, 75, 57.3 pāñcālānāṃ ca sainyāni śarair ninye yamakṣayam //
MBh, 6, 79, 15.2 caturbhiścaturo vāhān anayad yamasādanam //
MBh, 6, 83, 36.2 śastrair nānāvidhair ghorai raṇe ninyur yamakṣayam //
MBh, 6, 85, 8.2 ahanyahani saṃkruddho nayate yamasādanam //
MBh, 6, 92, 45.2 vivaraṃ prāpya cānyonyam anayan yamasādanam //
MBh, 6, 96, 3.2 kṣatriyān anayañ śūrān pretarājaniveśanam //
MBh, 6, 99, 18.1 anayan paralokāya śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 100, 1.3 anayat pretarājasya bhavanaṃ sāyakaiḥ śitaiḥ //
MBh, 6, 103, 21.1 kṣayaṃ nīto 'smi vārṣṇeya rājyahetoḥ parākramī /
MBh, 6, 103, 63.2 kṣayaṃ nītā hi pṛtanā bhavatā mahatī mama //
MBh, 6, 112, 76.2 nītān amanyanta janā dṛṣṭvā bhīṣmasya vikramam //
MBh, 7, 18, 15.2 kṛtvā tad astraṃ tān vīrān anayad yamasādanam //
MBh, 7, 24, 26.2 ṣaḍbhiḥ sāśvaniyantāram anayad yamasādanam //
MBh, 7, 25, 45.2 suparvā parvatapatir ninye vaivasvatakṣayam //
MBh, 7, 45, 15.2 paśyatāṃ bāndhavānāṃ tvāṃ nayāmi yamasādanam //
MBh, 7, 50, 41.2 bhāgyahīnasya kālena yathā me nīyase balāt //
MBh, 7, 50, 75.2 nīto 'bhimanyur nidhanaṃ kadarthīkṛtya vaḥ paraiḥ //
MBh, 7, 97, 46.2 yatraiṣa śabdastumulastatra sūta rathaṃ naya //
MBh, 7, 101, 39.1 tam api prahasan droṇaḥ śarair ninye yamakṣayam /
MBh, 7, 102, 24.2 yantāram abravīd rājan bhīmaṃ prati nayasva mām //
MBh, 7, 102, 98.2 prahasann iva kaunteyaḥ śarair ninye yamakṣayam //
MBh, 7, 108, 33.2 śaṅkhavarṇāśca tān aśvān bāṇair ninye yamakṣayam //
MBh, 7, 108, 38.2 durjayaṃ bhinnamarmāṇam anayad yamasādanam //
MBh, 7, 109, 20.2 supuṅkhair durmukhaṃ bhīmaḥ śarair ninye yamakṣayam //
MBh, 7, 110, 35.2 sasūtān bhīmadhanuṣo bhīmo ninye yamakṣayam //
MBh, 7, 120, 74.3 anayanmṛtyulokāya caturbhiḥ sāyakottamaiḥ //
MBh, 7, 122, 14.1 nīyatāṃ paralokāya sādhvayaṃ kulapāṃsanaḥ /
MBh, 7, 127, 24.1 tair alpair bahavo yūyaṃ kṣayaṃ nītāḥ prahāriṇaḥ /
MBh, 7, 128, 3.2 vivyadhuḥ samare tūrṇaṃ ninyuścaiva yamakṣayam //
MBh, 7, 129, 35.2 tān sarvān vimukhāṃścakre kāṃścinninye yamakṣayam //
MBh, 7, 130, 29.2 sārathiṃ ca hayāṃścaiva śarair ninye yamakṣayam /
MBh, 7, 131, 127.2 śrutāhvayaṃ ca rājendra drauṇir ninye yamakṣayam //
MBh, 7, 131, 128.2 śatruṃjayaṃ ca balinaṃ śakralokaṃ nināya ha //
MBh, 7, 133, 50.1 sunītair iha sarvārthāḥ sidhyante nātra saṃśayaḥ /
MBh, 7, 134, 49.1 aśvāṃśca caturo bhallair anayad yamasādanam /
MBh, 7, 135, 31.3 neṣyāmi mṛtyulokāyetyevaṃ me manasi sthitam //
MBh, 7, 142, 5.2 sārathiṃ cāsya bhallena drutaṃ ninye yamakṣayam //
MBh, 7, 142, 27.2 viśikhair bahubhir viddhvā tato ninye yamakṣayam //
MBh, 7, 146, 19.1 tato 'sya vāhān samare śarair ninye yamakṣayam /
MBh, 7, 146, 34.2 ninye ca caturo vāhān yamasya sadanaṃ prati //
MBh, 8, 1, 8.2 kṛcchreṇa kṣaṇadāṃ rājan ninyur abdaśatopamām //
MBh, 8, 5, 78.2 mama putraḥ sabhāṃ bhāryāṃ pāṇḍūnāṃ nītavān balāt //
MBh, 8, 6, 14.2 sunītair iha sarvārthair daivam apy anulomyate //
MBh, 8, 12, 7.2 śarair anekasāhasrai rājan ninye yamakṣayam //
MBh, 8, 16, 16.2 sāśvasūtadhvajān karṇaḥ śarair ninye yamakṣayam //
MBh, 8, 19, 10.3 tvaritaś candradevaṃ ca śarair ninye yamakṣayam //
MBh, 8, 21, 17.2 sādino 'śvāṃś ca pattīṃś ca śarair ninye yamakṣayam //
MBh, 8, 35, 15.1 tatas tu tvarito bhīmaḥ krāthaṃ ninye yamakṣayam /
MBh, 8, 36, 32.1 tā nadyo ghorarūpāś ca nayantyo yamasādanam /
MBh, 8, 44, 44.3 athāsya vāhāṃs tvaritaḥ śarair ninye yamakṣayam //
MBh, 8, 50, 31.3 nayāmy antaṃ samāsādya rādheyaṃ balagarvitam //
MBh, 8, 51, 27.2 śaraiḥ pracchādya nidhanam anayat paruṣāstravit //
MBh, 8, 51, 56.2 kṛtavarmāṇam āsādya na neṣyasi yamakṣayam //
MBh, 8, 51, 100.2 kṣayaṃ nayati rādheyaḥ pāñcālāñ śataśo raṇe //
MBh, 8, 52, 8.1 adya kṛṣṇa vikarṇā me karṇaṃ neṣyanti mṛtyave /
MBh, 8, 53, 4.2 ninye hayāṃś caiva tathā sasādīn padātisaṃghāṃś ca tathaiva pārthaḥ //
MBh, 8, 54, 1.4 tvaṃ sārathe yāhi javena vāhair nayāmy etān dhārtarāṣṭrān yamāya //
MBh, 8, 55, 18.2 arjuno niśitair bāṇair anayad yamasādanam //
MBh, 8, 57, 38.2 sa vādya māṃ neṣyati kṛcchram etat karṇasyāntād etadantāḥ stha sarve //
MBh, 8, 62, 5.2 rukmāṅgado rukmapuṅkhaiḥ pārtho ninye yamakṣayam //
MBh, 8, 65, 43.2 kṣaṇena sarvān sarathāśvasūtān nināya rājan kṣayam ekavīraḥ //
MBh, 8, 67, 22.2 jighāṃsur arkendusamaprabhāvaḥ karṇaṃ samāptiṃ nayatāṃ yamāya //
MBh, 8, 67, 31.2 balinārjunakālena nīto 'staṃ karṇabhāskaraḥ //
MBh, 9, 4, 25.1 sunītam anupaśyāmi suyuddhena paraṃtapa /
MBh, 9, 19, 5.1 tataḥ śarān vai sṛjato mahāraṇe yodhāṃśca rājannayato yamāya /
MBh, 9, 20, 8.2 saptabhir niśitair bāṇair anayad yamasādanam //
MBh, 9, 25, 25.2 sārathiṃ caturaścāśvān bāṇair ninye yamakṣayam //
MBh, 9, 26, 45.2 sapta cāṣṭau ca triṃśacca sāyakair anayat kṣayam //
MBh, 9, 27, 14.2 prahṛṣṭāḥ pāṇḍavā bhūtvā ninyire yamasādanam //
MBh, 9, 38, 25.2 ruṣaṅgur abravīt tatra nayadhvaṃ mā pṛthūdakam //
MBh, 9, 40, 8.2 etān paśūnnaya kṣipraṃ brahmabandho yadīcchasi //
MBh, 9, 52, 18.2 api duṣkṛtakarmāṇaṃ nayanti paramāṃ gatim //
MBh, 9, 64, 38.2 sarvopāyair hi neṣyāmi pretarājaniveśanam //
MBh, 10, 8, 66.1 svapne suptānnayantīṃ tāṃ rātriṣvanyāsu māriṣa /
MBh, 10, 8, 124.2 parasparaṃ tadā yodhā anayan yamasādanam //
MBh, 11, 17, 16.2 anayad yaḥ purā saṃkhye so 'nayānnidhanaṃ gataḥ //
MBh, 12, 6, 7.2 purā pratyanunetuṃ vā netuṃ vāpyekatāṃ tvayā //
MBh, 12, 15, 31.1 satyaṃ cedaṃ brahmaṇā pūrvam uktaṃ daṇḍaḥ prajā rakṣati sādhu nītaḥ /
MBh, 12, 25, 20.1 sumantrite sunīte ca vidhivaccopapādite /
MBh, 12, 29, 17.1 yaḥ spardhām anayacchakraṃ devarājaṃ śatakratum /
MBh, 12, 57, 36.1 vaśyā neyā vinītāśca na ca saṃgharṣaśīlinaḥ /
MBh, 12, 57, 38.1 yaḥ satkaroti jñānāni neyaḥ paurahite rataḥ /
MBh, 12, 59, 78.1 daṇḍena nīyate ceyaṃ daṇḍaṃ nayati cāpyuta /
MBh, 12, 59, 78.1 daṇḍena nīyate ceyaṃ daṇḍaṃ nayati cāpyuta /
MBh, 12, 70, 30.2 samyaṅ nītā daṇḍanītir yathā mātā yathā pitā //
MBh, 12, 71, 7.1 nāparīkṣya nayed daṇḍaṃ na ca mantraṃ prakāśayet /
MBh, 12, 72, 10.2 śāstranītena lipsethā vetanena dhanāgamam //
MBh, 12, 73, 15.2 yo rājānaṃ nayed buddhyā sarvataḥ paripūrṇayā //
MBh, 12, 73, 16.2 śreyo nayati rājānaṃ bruvaṃścitrāṃ sarasvatīm //
MBh, 12, 90, 15.2 sunītaṃ yadi me vṛttaṃ praśaṃsanti na vā punaḥ /
MBh, 12, 91, 24.2 tena devāsurā rājannītāḥ subahuśo vaśam //
MBh, 12, 92, 24.1 yadā yuktā nayantyarthān kāmād arthavaśena vā /
MBh, 12, 101, 1.2 yathā jayārthinaḥ senāṃ nayanti bharatarṣabha /
MBh, 12, 104, 52.3 cacāra kāle vijayāya cārihā vaśaṃ ca śatrūn anayat puraṃdaraḥ //
MBh, 12, 108, 22.2 nayantyarivaśaṃ sadyo gaṇān bharatasattama //
MBh, 12, 111, 7.1 ye na lobhānnayantyarthān rājāno rajasāvṛtāḥ /
MBh, 12, 112, 41.2 doṣeṣu samatāṃ netum aicchann aśubhabuddhayaḥ //
MBh, 12, 112, 72.2 pareṣām āspadaṃ nīto vastuṃ nārhāmyahaṃ tvayi //
MBh, 12, 117, 16.2 tataḥ śvā dvīpitāṃ nīto jāmbūnadanibhākṛtiḥ /
MBh, 12, 117, 19.2 sa dvīpī vyāghratāṃ nīto ripubhir balavattaraḥ /
MBh, 12, 117, 25.1 tato 'nayat kuñjaratāṃ taṃ vyāghram ṛṣisattamaḥ /
MBh, 12, 117, 30.1 tataḥ sa siṃhatāṃ nīto nāgendro muninā tadā /
MBh, 12, 130, 20.1 yathā mṛgasya viddhasya mṛgavyādhaḥ padaṃ nayet /
MBh, 12, 130, 20.2 kakṣe rudhirapātena tathā dharmapadaṃ nayet //
MBh, 12, 133, 8.2 api tebhyo mṛgān hatvā nināya ca mahāvane //
MBh, 12, 139, 1.3 adharme dharmatāṃ nīte dharme cādharmatāṃ gate //
MBh, 12, 149, 49.2 tato neṣyatha vā putram ihasthā vā bhaviṣyatha //
MBh, 12, 149, 90.1 tato madhyasthatāṃ nītā vacanair amṛtopamaiḥ /
MBh, 12, 183, 2.1 anṛtaṃ tamaso rūpaṃ tamasā nīyate hyadhaḥ /
MBh, 12, 183, 10.6 api ca bhagavān viśveśvara umāpatiḥ kāmam abhivartamānam anaṅgatvena śamam anayat /
MBh, 12, 192, 31.2 kālena coditaṃ vipra tvām ito netum adya vai //
MBh, 12, 197, 15.1 praṇītaṃ karmaṇā mārgaṃ nīyamānaḥ punaḥ punaḥ /
MBh, 12, 199, 30.2 paraṃ nayantīha vilobhyamānaṃ yathā plavaṃ vāyur ivārṇavastham //
MBh, 12, 203, 42.2 karmaṇā nīyate 'nyatra svakṛtena balīyasā //
MBh, 12, 220, 29.1 kālaḥ kāle nayati māṃ tvāṃ ca kālo nayatyayam /
MBh, 12, 220, 29.1 kālaḥ kāle nayati māṃ tvāṃ ca kālo nayatyayam /
MBh, 12, 223, 21.1 sāpatrapaśca yuktaśca suneyaḥ śreyase paraiḥ /
MBh, 12, 254, 42.3 bahudaṃśakuśān deśānnayanti bahukardamān //
MBh, 12, 258, 59.1 na hi sā tena saṃbhedaṃ patnī nītā mahātmanā /
MBh, 12, 259, 3.2 vadhāya nīyamāneṣu pitur evānuśāsanāt //
MBh, 12, 276, 13.3 nayanti caiva te samyag abhipretam asaṃśayam //
MBh, 12, 289, 8.2 anuṣṭhite yathāśāstraṃ nayetāṃ paramāṃ gatim //
MBh, 12, 289, 34.2 mahārṇavagatāṃ śīghraṃ nayet pārthiva pattanam //
MBh, 12, 289, 36.2 deśam iṣṭaṃ nayatyāśu dhanvinaṃ puruṣarṣabha //
MBh, 12, 289, 55.1 vipannā dhāraṇāstāta nayanti naśubhāṃ gatim /
MBh, 12, 309, 25.2 cakṣuste yadi na parapraṇetṛneyaṃ dharme te bhavatu manaḥ paraṃ niśamya //
MBh, 12, 309, 36.2 puraika eva nīyase kuruṣva sāṃparāyikam //
MBh, 12, 324, 25.2 sa devo 'smadvarāt prīto brahmalokaṃ hi neṣyati //
MBh, 12, 326, 85.2 kuśasthalīṃ nayiṣyāmi hatvā vai dānavottamān //
MBh, 12, 329, 34.6 saināṃ mānasaṃ saro 'nayat /
MBh, 13, 3, 9.2 avākśirā divaṃ nīto dakṣiṇām āśrito diśam //
MBh, 13, 6, 47.2 anupahatam adīnaṃ kāmakāreṇa daivaṃ nayati puruṣakāraḥ saṃcitastatra tatra //
MBh, 13, 12, 33.2 āśrame janitaṃ brahmannītāste nagaraṃ mayā //
MBh, 13, 27, 79.2 yat putrān sagarasyaiṣā bhasmākhyān anayad divam //
MBh, 13, 27, 93.1 lokān imānnayati yā jananīva putrān sarvātmanā sarvaguṇopapannā /
MBh, 13, 48, 36.2 nayante hyutpathaṃ nāryaḥ kāmakrodhavaśānugam //
MBh, 13, 67, 10.2 provāca nīyatām eṣa so 'nya ānīyatām iti //
MBh, 13, 67, 22.2 nītaścakāra ca tathā sarvaṃ tad yamaśāsanam //
MBh, 13, 67, 23.1 nītvā taṃ yamadūto 'pi gṛhītvā śarmiṇaṃ tadā /
MBh, 13, 76, 21.2 nānāvarṇatvam anayanmeghān iva divākaraḥ //
MBh, 13, 76, 22.2 yathotpannāḥ svavarṇasthāstā nītā nānyavarṇatām //
MBh, 13, 83, 47.1 ityuktvā cordhvam anayat tad reto vṛṣavāhanaḥ /
MBh, 13, 103, 16.2 yatra vakṣyasi tatra tvāṃ nayiṣyāmi surādhipa //
MBh, 13, 105, 13.3 svaṃ vāhanaṃ nayato nāstyadharmo nāgaśreṣṭhād gautamāsmānnivarta //
MBh, 13, 110, 38.2 nīyate rudrakanyābhiḥ so 'ntarikṣaṃ sanātanam //
MBh, 13, 110, 48.1 kumāryaḥ kāñcanābhāsā rūpavatyo nayanti tam /
MBh, 13, 128, 12.1 tato 'haṃ lokaguruṇā śamaṃ nīto 'rthavedinā /
MBh, 13, 137, 13.2 kuryāṃ bhūtāni tuṣṭo 'haṃ kruddho nāśaṃ tathā naye /
MBh, 13, 139, 14.1 jaleśvarastu hṛtvā tām anayat svapuraṃ prati /
MBh, 13, 150, 9.1 tatra kaścinnayet prājño gṛhītvaiva kare naram /
MBh, 14, 57, 18.2 tathā te kuṇḍale baddhvā tathā kṛṣṇājine 'nayat //
MBh, 14, 77, 40.2 yatkṛte bāndhavāḥ sarve mayā nītā yamakṣayam //
MBh, 15, 4, 7.2 nītā lokam amuṃ sarve nānāśastrāttajīvitāḥ //
MBh, 15, 4, 9.2 yābhyāṃ duryodhano nītaḥ kṣayaṃ sasutabāndhavaḥ //
MBh, 15, 36, 32.2 kṣayaṃ nītaṃ kulaṃ dīptaṃ pṛthivīrājyam icchatā //
MBh, 15, 43, 13.2 sarpāśca bhasmasānnītā gatāśca padavīṃ pituḥ //
MBh, 15, 44, 33.1 sarve hi bhasmasānnītā droṇenaikena saṃyuge /
MBh, 16, 8, 5.2 nayiṣye parigṛhyāham indraprastham ariṃdama //
MBh, 16, 8, 10.1 śakraprastham ahaṃ neṣye vṛṣṇyandhakajanaṃ svayam /
MBh, 16, 8, 44.2 dṛṣṭvā striyo nīyamānāḥ pārthenaikena bhārata //
MBh, 16, 8, 46.2 nayatyasmān atikramya yodhāśceme hataujasaḥ //
Manusmṛti
ManuS, 2, 214.2 pramadā hy utpathaṃ netuṃ kāmakrodhavaśānugam //
ManuS, 3, 15.2 kulāny eva nayanty āśu sasaṃtānāni śūdratām //
ManuS, 4, 243.2 paralokaṃ nayaty āśu bhāsvantaṃ khaśarīriṇam //
ManuS, 6, 88.2 yathoktakāriṇaṃ vipraṃ nayanti paramāṃ gatim //
ManuS, 7, 30.2 na śakyo nyāyato netuṃ saktena viṣayeṣu ca //
ManuS, 8, 44.1 yathā nayaty asṛkpātair mṛgasya mṛgayuḥ padam /
ManuS, 8, 44.2 nayet tathānumānena dharmasya nṛpatiḥ padam //
ManuS, 8, 178.2 sākṣipratyayasiddhāni kāryāṇi samatāṃ nayet //
ManuS, 8, 197.2 na taṃ nayeta sākṣyaṃ tu stenam astenamāninam //
ManuS, 8, 245.2 jyeṣṭhe māsi nayet sīmāṃ suprakāśeṣu setuṣu //
ManuS, 8, 252.1 etair liṅgair nayet sīmāṃ rājā vivadamānayoḥ /
ManuS, 8, 256.2 sukṛtaiḥ śāpithāḥ svaiḥ svair nayeyus te samañjasam //
ManuS, 8, 257.1 yathoktena nayantas te pūyante satyasākṣiṇaḥ /
ManuS, 8, 257.2 viparītaṃ nayantas tu dāpyāḥ syur dviśataṃ damam //
ManuS, 9, 214.2 paścād dṛśyeta yat kiṃcit tat sarvaṃ samatāṃ nayet //
Rāmāyaṇa
Rām, Bā, 9, 27.2 gamanāya matiṃ cakre taṃ ca ninyus tadā striyaḥ //
Rām, Bā, 19, 4.2 yogyā rakṣogaṇair yoddhuṃ na rāmaṃ netum arhasi //
Rām, Bā, 19, 6.2 ahaṃ tatra gamiṣyāmi na rāma netum arhasi //
Rām, Bā, 19, 8.2 jīvituṃ muniśārdūla na rāmaṃ netum arhasi //
Rām, Bā, 19, 9.1 yadi vā rāghavaṃ brahman netum icchasi suvrata /
Rām, Bā, 19, 9.2 caturaṅgasamāyuktaṃ mayā saha ca taṃ naya //
Rām, Bā, 19, 10.2 duḥkhenotpāditaś cāyaṃ na rāmaṃ netum arhasi //
Rām, Bā, 19, 11.2 jyeṣṭhaṃ dharmapradhānaṃ ca na rāmaṃ netum arhasi //
Rām, Bā, 29, 17.2 mohayitvā nayaty enaṃ na ca prāṇair viyujyate //
Rām, Bā, 40, 20.2 ṣaṣṭiṃ putrasahasrāṇi svargalokaṃ nayiṣyati //
Rām, Bā, 43, 9.2 gaṅgāṃ prārthayatā netuṃ pratijñā nāpavarjitā //
Rām, Bā, 43, 11.2 punar na śaṅkitā netuṃ gaṅgāṃ prārthayatānagha //
Rām, Bā, 53, 2.1 nīyamānā tu śabalā rāma rājñā mahātmanā /
Rām, Bā, 53, 8.2 yasmād rājabhṛtā māṃ hi nayante tvatsakāśataḥ //
Rām, Bā, 53, 10.2 eṣa tvāṃ nayate rājā balān matto mahābalaḥ //
Rām, Bā, 58, 19.1 adya te kālapāśena nītā vaivasvatakṣayam /
Rām, Bā, 59, 13.1 eṣa tvāṃ svaśarīreṇa nayāmi svargam ojasā /
Rām, Bā, 60, 20.2 vikrītaṃ madhyamaṃ manye rājan putraṃ nayasva mām //
Rām, Ay, 1, 2.2 tvāṃ netum āgato vīra yudhājin mātulas tava //
Rām, Ay, 21, 16.2 naya mām api kākutstha vanaṃ vanyāṃ mṛgīṃ yathā /
Rām, Ay, 24, 6.2 naya māṃ vīra viśrabdhaḥ pāpaṃ mayi na vidyate //
Rām, Ay, 24, 18.2 nayasva māṃ sādhu kuruṣva yācanāṃ na te mayāto gurutā bhaviṣyati //
Rām, Ay, 25, 15.1 vanaṃ tu netuṃ na kṛtā matis tadā babhūva rāmeṇa yadā mahātmanā /
Rām, Ay, 26, 17.2 nābhirocayase netuṃ tvaṃ māṃ keneha hetunā //
Rām, Ay, 26, 18.2 netum arhasi kākutstha samānasukhaduḥkhinīm //
Rām, Ay, 26, 19.1 yadi māṃ duḥkhitām evaṃ vanaṃ netuṃ na cecchasi /
Rām, Ay, 26, 20.2 nānumene mahābāhus tāṃ netuṃ vijanaṃ vanam //
Rām, Ay, 27, 18.1 atha mām evam avyagrāṃ vanaṃ naiva nayiṣyasi /
Rām, Ay, 30, 9.2 varṣam uṣṇaṃ ca śītaṃ ca neṣyaty āśu vivarṇatām //
Rām, Ay, 37, 23.1 kausalyāyā gṛhaṃ śīghraṃ rāmamātur nayantu mām /
Rām, Ay, 37, 23.2 iti bruvantaṃ rājānam anayan dvāradarśinaḥ //
Rām, Ay, 46, 36.2 nīto 'sau mātulakulaṃ saṃtāpaṃ mā kṛthā iti //
Rām, Ay, 54, 2.1 naya māṃ yatra kākutsthaḥ sītā yatra ca lakṣmaṇaḥ /
Rām, Ay, 54, 3.1 nivartaya rathaṃ śīghraṃ daṇḍakān naya mām api /
Rām, Ay, 58, 22.1 naya nau nṛpa taṃ deśam iti māṃ cābhyabhāṣata /
Rām, Ay, 58, 24.1 athāham ekas taṃ deśaṃ nītvā tau bhṛśaduḥkhitau /
Rām, Ay, 67, 10.2 tathā hy anartho rājyārthaṃ tvayā nīto mahān ayam //
Rām, Ay, 69, 10.1 kāmaṃ vā svayam evādya tatra māṃ netum arhasi /
Rām, Ār, 4, 18.2 niṣṭhāṃ nayata tāvat tu tato māṃ draṣṭum arhati //
Rām, Ār, 10, 15.2 nīto madanavaśyatvaṃ surāṇāṃ kāryasiddhaye //
Rām, Ār, 15, 12.1 nivṛttākāśaśayanāḥ puṣyanītā himāruṇāḥ /
Rām, Ār, 18, 2.2 imām avasthāṃ nītā tvaṃ kenāntakasamā gatā //
Rām, Ār, 18, 14.2 imām avasthāṃ nītāhaṃ yathānāthāsatī tathā //
Rām, Ār, 21, 4.2 ahaṃ rāmaṃ saha bhrātrā nayāmi yamasādanam //
Rām, Ār, 48, 25.1 na hi me jīvamānasya nayiṣyasi śubhām imām /
Rām, Ār, 53, 25.2 vikrameṇa nayed yas tvāṃ madbāhuparipālitām //
Rām, Ār, 54, 13.2 yāhaṃ nītā vinā bhāvaṃ patipārśvāt tvayā vanāt //
Rām, Ār, 54, 27.1 aśokavanikāmadhye maithilī nīyatām iti /
Rām, Ār, 55, 8.1 dūraṃ nītvā tu mārīco rākṣaso 'bhūc charāhataḥ /
Rām, Ki, 6, 23.2 kathaya mama ripuṃ tam adya vai pravagapate yamasaṃnidhiṃ nayāmi //
Rām, Ki, 19, 11.2 antako rāmarūpeṇa hatvā nayati vālinam //
Rām, Ki, 42, 38.1 te nayanti paraṃ tīraṃ siddhān pratyānayanti ca /
Rām, Ki, 57, 32.1 samudraṃ netum icchāmi bhavadbhir varuṇālayam /
Rām, Ki, 57, 33.1 tato nītvā tu taṃ deśaṃ tīre nadanadīpateḥ /
Rām, Su, 1, 1.1 tato rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ /
Rām, Su, 18, 2.2 adarśanam ivātmānaṃ bhayānnetuṃ tvam icchasi //
Rām, Su, 19, 8.2 nayanti nikṛtiprajñāṃ paradārāḥ parābhavam //
Rām, Su, 34, 28.1 dharmāpadeśāt tyajataśca rājyaṃ māṃ cāpyaraṇyaṃ nayataḥ padātim /
Rām, Su, 35, 18.2 śatrurakṣomayaṃ toyam upaśoṣaṃ nayiṣyati //
Rām, Su, 35, 28.1 na hi me samprayātasya tvām ito nayato 'ṅgane /
Rām, Su, 35, 32.1 kathaṃ vālpaśarīrastvaṃ mām ito netum icchasi /
Rām, Su, 35, 39.2 laṅkām imāṃ sanāthāṃ vā nayituṃ śaktir asti me //
Rām, Su, 35, 54.2 patitāṃ ca gṛhītvā māṃ nayeyuḥ pāparākṣasāḥ //
Rām, Su, 36, 38.2 kimarthaṃ na śaraistīkṣṇaiḥ kṣayaṃ nayati rākṣasān //
Rām, Su, 37, 29.2 māṃ nayed yadi kākutsthastat tasya sadṛśaṃ bhavet //
Rām, Su, 54, 4.2 māṃ nayed yadi kākutsthastasya tat sadṛśaṃ bhavet //
Rām, Su, 56, 69.2 utthāpya sahasā nīto bhavanaṃ svaṃ niśācaraḥ //
Rām, Su, 56, 82.2 rāmalakṣmaṇayoḥ pārśvaṃ nayāmi tvāṃ kim uttaram //
Rām, Su, 56, 83.2 āha rāvaṇam utsādya rāghavo māṃ nayatviti //
Rām, Su, 56, 103.3 parigheṇaiva tān sarvānnayāmi yamasādanam //
Rām, Su, 64, 11.1 naya mām api taṃ deśaṃ yatra dṛṣṭā mama priyā /
Rām, Su, 65, 28.2 rāghavastvāṃ mahābāhuḥ svāṃ purīṃ nayate dhruvam //
Rām, Su, 66, 12.2 vijayī svāṃ purīṃ rāmo nayet tat syād yaśaskaram //
Rām, Su, 66, 14.2 māṃ nayed yadi kākutsthas tat tasya sadṛśaṃ bhavet //
Rām, Yu, 1, 9.2 na cātmā laghutāṃ nītaḥ sugrīvaścāpi toṣitaḥ //
Rām, Yu, 4, 8.2 pathā madhumatā cāśu senāṃ senāpate naya //
Rām, Yu, 7, 10.1 svabalaṃ samupāśritya nītā vaśam ariṃdama /
Rām, Yu, 10, 15.1 sunītaṃ hitakāmena vākyam uktaṃ daśānana /
Rām, Yu, 21, 9.1 pariṇīya ca sarvatra nīto 'haṃ rāmasaṃsadam /
Rām, Yu, 23, 21.2 smara tanmama kākutstha naya mām api duḥkhitām //
Rām, Yu, 35, 12.2 eṣa roṣaparītātmā nayāmi yamasādanam //
Rām, Yu, 47, 64.2 tatastvāṃ māmako muṣṭir nayiṣyati yamakṣayam /
Rām, Yu, 47, 111.2 anayad rāghavābhyāśaṃ bāhubhyāṃ parigṛhya tam //
Rām, Yu, 47, 132.2 tasmāt pariśrānta iti vyavasya na tvāṃ śarair mṛtyuvaśaṃ nayāmi //
Rām, Yu, 53, 17.2 ekākinaṃ pramattaṃ vā nayeyur daśanaiḥ kṣayam //
Rām, Yu, 59, 35.2 purā vānarasainyāni kṣayaṃ nayati sāyakaiḥ //
Rām, Yu, 61, 68.2 nināya vegāddhimavantam eva punaśca rāmeṇa samājagāma //
Rām, Yu, 82, 11.2 vadhāya nītā sā sītā daśagrīveṇa rakṣasā //
Rām, Yu, 83, 10.2 rāghavaṃ lakṣmaṇaṃ caiva neṣyāmi yamasādanam //
Rām, Yu, 83, 26.1 athānayan balādhyakṣāścatvāro rāvaṇājñayā /
Rām, Yu, 92, 19.2 adya tvāṃ sāyakaistīkṣṇair nayāmi yamasādanam //
Rām, Yu, 103, 5.1 yā tvaṃ virahitā nītā calacittena rakṣasā /
Rām, Yu, 110, 16.3 ayodhyāṃ gantum icchāmaḥ sarvānnayatu no bhavān //
Rām, Yu, 116, 48.2 ṛṣabhaś caiva kalaśāñ jalapūrṇān athānayan /
Rām, Yu, 116, 49.1 pūrvāt samudrāt kalaśaṃ jalapūrṇam athānayat /
Rām, Utt, 13, 37.3 caturo lokapālāṃstānnayiṣyāmi yamakṣayam //
Rām, Utt, 14, 12.2 praviveśa tataḥ sainyaṃ nayan yakṣān yamakṣayam //
Rām, Utt, 15, 16.2 yena tvam īdṛśaṃ bhāvaṃ nītastacca na budhyase //
Rām, Utt, 21, 6.2 upayāti vaśaṃ netuṃ vikramaistvāṃ sudurjayam //
Rām, Utt, 23, 10.2 na bhavantaḥ kṣayaṃ netuṃ śakyāḥ sendraiḥ surāsuraiḥ //
Rām, Utt, 24, 9.2 mṛtyo prasīda yāce tvāṃ naya māṃ yamasādanam //
Rām, Utt, 27, 30.2 samare vividhaiḥ śastrair anayan yamasādanam //
Rām, Utt, 29, 2.2 daśāṃśaṃ sthāpitaṃ yuddhe śeṣaṃ nītaṃ yamakṣayam //
Rām, Utt, 29, 6.2 parasainyasya madhyena yāvadantaṃ nayasva mām //
Rām, Utt, 29, 9.2 dviḥ khalu tvāṃ bravīmyadya yāvadantaṃ nayasva mām //
Rām, Utt, 29, 10.2 naya mām adya tatra tvam udayo yatra parvataḥ //
Rām, Utt, 29, 28.2 tadainaṃ māyayā baddhvā svasainyam abhito 'nayat //
Rām, Utt, 29, 29.3 na hi dṛśyati vidyāvānmāyayā yena nīyate //
Rām, Utt, 30, 40.2 nītaḥ saṃnihitaścaiva aryakeṇa mahodadhau //
Rām, Utt, 31, 38.3 jāmbūnadamayaṃ liṅgaṃ tatra tatra sma nīyate //
Rām, Utt, 42, 15.2 vānarāśca vaśaṃ nītā ṛkṣāśca saha rākṣasaiḥ //
Rām, Utt, 42, 18.1 laṅkām api punar nītām aśokavanikāṃ gatām /
Rām, Utt, 44, 20.2 ito 'dya nīyatāṃ sītā kuruṣva vacanaṃ mama //
Rām, Utt, 45, 3.2 mayā neyā maharṣīṇāṃ śīghram ānīyatāṃ rathaḥ //
Rām, Utt, 64, 7.3 akṛtvā pitṛkāryāṇi nīto vaivasvatakṣayam //
Rām, Utt, 70, 9.2 sa daṇḍo vidhivanmuktaḥ svargaṃ nayati pārthivam //
Rām, Utt, 97, 15.2 vayaṃ te yadi na tyājyāḥ sarvānno naya īśvara //
Saundarānanda
SaundĀ, 5, 17.2 yatnena tu pratyayaneyabuddhirvimokṣamāpnoti parāśrayeṇa //
SaundĀ, 5, 18.1 nandaḥ sa ca pratyayaneyacetā yaṃ śiśriye tanmayatāmavāpa /
SaundĀ, 5, 20.2 nināya bhagnapramadāvihāraṃ vidyāvihārābhimataṃ vihāram //
SaundĀ, 5, 51.1 ādāya vaidehamunistatastaṃ nināya saṃśliṣya viceṣṭamānam /
SaundĀ, 13, 26.2 ataḥ śīlaṃ nayatyagryamiti śīlaṃ viśodhaya //
SaundĀ, 16, 66.2 na cāpi samyak paripākamenaṃ nayedakāle samupekṣamāṇaḥ //
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Agnipurāṇa
AgniPur, 3, 15.2 kṛpayāmaratāṃ nītaṃ varadaṃ harimabravīt //
AgniPur, 5, 8.1 mārīcaṃ mānavāstreṇa mohitaṃ dūrato 'nayat /
AgniPur, 7, 9.2 hastyaśvarathapādātaṃ balaṃ ninye yamakṣayaṃ //
AgniPur, 8, 1.3 hanūmatā sa sugrīvaṃ nīto mitraṃ cakāra ha //
AgniPur, 9, 11.1 rāmaḥ kathaṃ na nayati śṛṅki tām abravīt kapiḥ /
AgniPur, 9, 11.2 rāmaḥ sīte na jānīte jñātvā tvāṃ sa nayiṣyati //
AgniPur, 9, 13.1 uvāca māṃ yathā rāmo nayecchīghraṃ tathā kuru /
AgniPur, 9, 14.1 maṇiṃ kathāṃ gṛhītvāha hanūmānneṣyate patiḥ /
AgniPur, 9, 15.2 sītābravīddhanūmantaṃ nayatāṃ māṃ hi rāghavaḥ //
AgniPur, 9, 26.2 maṇiṃ dṛṣṭvā jānakī me dṛṣṭā sītā nayasva mām //
AgniPur, 10, 27.1 hanūmatānayadrāmaḥ sītāṃ śuddhāṃ gṛhītavān /
AgniPur, 12, 5.1 viṣṇuprayuktayā nītā devakījaṭharaṃ purā /
AgniPur, 12, 7.2 vasudevaḥ kaṃsabhayād yaśodāśayane 'nayat //
AgniPur, 12, 8.1 yaśodābālikāṃ gṛhya devakīśayane 'nayat /
AgniPur, 13, 21.1 vane dvādaśavarṣāṇi pratijñātāni so 'nayat /
AgniPur, 15, 8.1 punastacchāpato nītā gopālair laguḍāyudhaiḥ /
Amaruśataka
AmaruŚ, 1, 8.1 kopāt komalalolabāhulatikāpāśena baddhā dṛḍhaṃ nītvā keliniketanaṃ dayitayā sāyaṃ sakhīnāṃ puraḥ /
AmaruŚ, 1, 14.1 ajñānena parāṅmukhīṃ paribhavād āśliṣya māṃ duḥkhitāṃ kiṃ labdhaṃ caṭula tvayeha nayatā saubhāgyametāṃ daśām /
AmaruŚ, 1, 47.1 kaṭhinahṛdaye muñca bhrāntiṃ vyalīkakathāśritāṃ piśunavacanair duḥkhaṃ netuṃ na yuktamimaṃ janam /
AmaruŚ, 1, 54.1 nītvoccairvikṣipantaḥ kṛtatuhinakaṇāsārasaṅgān parāgān kaundān ānanditālīn atitarasurabhīn bhūriśo diṅmukheṣu /
AmaruŚ, 1, 67.1 mugdhe mugdhatayaiva netumakhilaḥ kālaḥ kimārabhyate mānaṃ dhatsva dhṛtiṃ badhāna ṛjutāṃ dūre kuru preyasi /
AmaruŚ, 1, 75.1 āyāte dayite manorathaśatairnītvā kathaṃciddinaṃ vaidagdhyāpagamājjaḍe parijane dīrghāṃ kathāṃ kurvati /
AmaruŚ, 1, 75.2 daṣṭāsmītyabhidhāya satvarapadaṃ vyādhūya cīnāṃśukaṃ tanvaṅgyā ratikātareṇa manasā nītaḥ pradīpaḥ śamam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 48.1 evaṃ kṛtsnadinaṃ nītvā rātrau yāme gṛhe gate /
AHS, Sū., 17, 29.2 doṣāḥ svedais te dravīkṛtya koṣṭhaṃ nītāḥ samyak śuddhibhir nirhriyante //
AHS, Sū., 27, 46.2 harecchṛṅgādibhiḥ śeṣaṃ prasādam athavā nayet //
AHS, Sū., 28, 16.2 śīghraṃ nayet tatas tasya saṃrambhācchalyam ādiśet //
AHS, Śār., 3, 52.1 bhuktam āmāśaye ruddhvā sā vipācya nayaty adhaḥ /
AHS, Śār., 3, 55.2 dravair vibhinnasaṃghātaṃ nītaṃ snehena mārdavam //
AHS, Śār., 5, 104.2 śaithilyaṃ piṇḍike vāyur nītvā nāsāṃ ca jihmatām //
AHS, Śār., 6, 41.1 sa martyo mṛtyunā śīghraṃ jvararūpeṇa nīyate /
AHS, Śār., 6, 46.1 apasmāreṇa yo martyo nṛtyan pretena nīyate /
AHS, Nidānasthāna, 6, 3.2 daśabhir daśa saṃkṣobhya ceto nayati vikriyām //
AHS, Nidānasthāna, 8, 4.1 vyāpadyānuśakṛt koṣṭhaṃ purīṣaṃ dravatāṃ nayan /
AHS, Nidānasthāna, 11, 29.2 pavano viguṇīkṛtya svaniveśād adho nayet //
AHS, Nidānasthāna, 13, 21.2 nītvā ruddhagatis tair hi kuryāt tvaṅmāṃsasaṃśrayam //
AHS, Nidānasthāna, 15, 25.1 dehasya bahirāyāmāt pṛṣṭhato nīyate śiraḥ /
AHS, Cikitsitasthāna, 1, 11.2 tat kaphaṃ vilayaṃ nītvā tṛṣṇām āśu nivartayet //
AHS, Cikitsitasthāna, 1, 38.2 ityayaṃ ṣaḍaho neyo balaṃ doṣaṃ ca rakṣatā //
AHS, Cikitsitasthāna, 1, 103.2 atipravartamānaṃ vā pācayan saṃgrahaṃ nayet //
AHS, Cikitsitasthāna, 4, 17.1 snigdhai rasādyair nātyuṣṇairabhyaṅgaiśca śamaṃ nayet /
AHS, Cikitsitasthāna, 6, 3.1 kṣīrair vā saha sa hyūrdhvaṃ gataṃ doṣaṃ nayatyadhaḥ /
AHS, Cikitsitasthāna, 6, 24.2 payāṃsi pathyopahitāni lehāśchardiṃ prasaktāṃ praśamaṃ nayanti //
AHS, Cikitsitasthāna, 7, 58.2 kulāṅganāpi yāṃ pītvā nayatyuddhatamānasā //
AHS, Cikitsitasthāna, 10, 84.1 annapānair nayecchāntiṃ dīptam agnim ivāmbubhiḥ /
AHS, Cikitsitasthāna, 21, 6.1 śakyaṃ karmaṇyatāṃ netuṃ kimu gātrāṇi jīvatām /
AHS, Cikitsitasthāna, 21, 82.2 duṣṭān vātān āśu śāntiṃ nayeyur vandhyā nārīḥ putrabhājaśca kuryuḥ //
AHS, Cikitsitasthāna, 22, 50.1 nīte nirāmatāṃ sāme svedalaṅghanapācanaiḥ /
AHS, Cikitsitasthāna, 22, 70.1 svaṃ svaṃ sthānaṃ nayed evaṃ vṛtān vātān vimārgagān /
AHS, Kalpasiddhisthāna, 5, 54.1 vyatyāsād upayogena kramāt taṃ prakṛtiṃ nayet /
AHS, Utt., 5, 8.1 prayogo 'yaṃ grahonmādān sāpasmārāñchamaṃ nayet /
AHS, Utt., 6, 22.1 yuñjyāt tāni hi śuddhasya nayanti prakṛtiṃ manaḥ /
AHS, Utt., 6, 51.1 athavā rājapuruṣā bahir nītvā susaṃyatam /
AHS, Utt., 6, 54.1 tasya tatsadṛśaprāptisāntvāśvāsaiḥ śamaṃ nayet /
AHS, Utt., 6, 55.1 parasparapratidvaṃdvairebhireva śamaṃ nayet /
AHS, Utt., 10, 28.2 doṣaiḥ sāsraiḥ sakṛt kṛṣṇaṃ nīyate śuklarūpatām //
AHS, Utt., 14, 12.2 daivacchidraṃ nayet pārśvād ūrdhvam āmanthayan iva //
AHS, Utt., 15, 21.2 annasāro 'mlatāṃ nītaḥ pittaraktolbaṇair malaiḥ //
AHS, Utt., 16, 66.2 tā mrakṣaṇodvartanalepanādīn pādaprayuktānnayane nayanti //
AHS, Utt., 18, 60.2 tvaṅmāṃsaṃ nāsikāsanne rakṣaṃs tattanutāṃ nayet //
AHS, Utt., 29, 7.2 pravṛddhaṃ medurair medo nītaṃ māṃse 'thavā tvaci //
AHS, Utt., 36, 38.1 rakṣan kaṇṭhagatān prāṇān viṣam āśu śamaṃ nayet /
Bhallaṭaśataka
BhallŚ, 1, 58.1 re dandaśūka yad ayogyam apīśvaras tvāṃ vātsalyatau nayati nūpuradhāma satyam /
BhallŚ, 1, 62.2 janair mahattayā nīto yo na pūrvair na cāparaḥ //
BhallŚ, 1, 68.1 vṛtta eva sa ghaṭo 'ndhakūpa yas tvatprasādam api netum akṣamaḥ /
BhallŚ, 1, 84.2 te 'pi krūracamūrucarmavasanair nītāḥ kṣayaṃ lubdhakair dambhasya sphuritaṃ vidann api jano jālmo guṇanīhate //
BhallŚ, 1, 95.1 ko 'yaṃ bhrāntiprakāras tava pavana padaṃ lokapādāhatīnāṃ tejasvivrātasevye nabhasi nayasi yat pāṃsupūraṃ pratiṣṭhām /
Bodhicaryāvatāra
BoCA, 2, 44.1 aṅgacchedārthamapyadya nīyamāno viśuṣyati /
BoCA, 4, 26.2 jānann api ca nīye 'haṃ tāneva narakānpunaḥ //
BoCA, 5, 11.1 matsyādayaḥ kva nīyantāṃ mārayeyaṃ yato na tān /
BoCA, 7, 36.2 vṛthā nītaṃ mayā janma kathaṃcil labdham adbhutam //
BoCA, 7, 57.1 mānena durgatiṃ nītā mānuṣye'pi hatotsavāḥ /
BoCA, 8, 44.1 unnāmyamānaṃ yatnād yan nīyamānam adho hriyā /
BoCA, 8, 75.2 tan na prāptaṃ mudhaivāyurnītaṃ tu parakarmaṇā //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 33.2 anayat kṣaṇadāśeṣam asaṃmīlitalocanaḥ //
BKŚS, 2, 7.2 balād agnigṛhān nītaḥ puroḍāśaḥ śunā kila //
BKŚS, 2, 20.2 vāsukinyā mahādevyā nināya saha yāminīm //
BKŚS, 4, 115.2 śrāmyantīm anayad gehaṃ viśrāmyantīṃ tarau tarau //
BKŚS, 5, 23.1 nīyamānaḥ krameṇettham athāhaṃ dṛṣṭavān puraḥ /
BKŚS, 5, 131.1 tataḥ kambalaputreṇa nītvāhaṃ svaṃ gṛhaṃ mahat /
BKŚS, 5, 132.1 itare netum aicchanta svagṛhān māṃ mayoditāḥ /
BKŚS, 5, 133.2 bhītaś ca kupitāt tasmāt tasmān nayata mām iti //
BKŚS, 5, 154.2 ākāśena nayanti sma kṣaṇena nagarīm imām //
BKŚS, 5, 254.2 kurvan narapater ājñāṃ neṣyāmi divasān iti //
BKŚS, 5, 322.1 nītaś cāsi mayā svapne tadā dhanapateḥ sabhām /
BKŚS, 5, 326.1 sīmantonnayanāntakarmaviratāv autsukyagarbhā purī pratyāsannakaragṛheva taruṇī kṛcchrān nināya kṣapām /
BKŚS, 8, 27.1 senāpatis tu māṃ nītvā prāṃśu kāñcanatoraṇam /
BKŚS, 8, 28.2 kriyāḥ kurvan nayāmi sma netronmeṣasamaṃ divam //
BKŚS, 9, 57.1 abravīd vairiṇā nūnaṃ sa nītaḥ saha kāntayā /
BKŚS, 10, 55.2 anyato naya mātaṅgaṃ mā cetasyarathaṃ rudhaḥ //
BKŚS, 10, 59.2 cetasyāvāsamadhyena tvāṃ nayāmīti coktavān //
BKŚS, 10, 73.2 adhunā tu rathaḥ kṣipraṃ pratīpaṃ nīyatām iti //
BKŚS, 10, 193.2 gṛhītabālābharaṇām anayan nṛpasaṃsadam //
BKŚS, 10, 242.2 kuṭhāracchedyatāṃ nītaṃ bhavatībhir idaṃ tṛṇam //
BKŚS, 10, 274.2 ity adhyāsitacetasā katham api prakrāntayā cintayā paryaṅkāṅkavivartinārtatanunā nītā triyāmā mayā //
BKŚS, 11, 76.2 mātur evānayad gehaṃ manmānasapuraḥsarām //
BKŚS, 11, 102.2 mātur evānayan mūlaṃ prāviśāma tataḥ purīm //
BKŚS, 12, 2.1 aham aryasutāṃ nītvā gṛhaṃ svagṛham āgataḥ /
BKŚS, 12, 16.2 tato muñca nayāmy enāṃ nyāsabhūtā hi kanyakā //
BKŚS, 12, 21.2 vidyādharādhamenāsau nītā yadi bhaved iti //
BKŚS, 12, 79.1 tenāhaṃ pānaśauṇḍena nītā dhanapateḥ sabhām /
BKŚS, 12, 80.2 nītvā samarpaya kṣipraṃ dārakāya vadhūm iti //
BKŚS, 13, 51.2 tvadguṇasmaraṇavyagrā nayate divasān iti //
BKŚS, 14, 13.2 nītavantau ciraṃ kālam ekāharniśasaṃmitam //
BKŚS, 14, 43.2 acireṇa pitur mūlaṃ dārikāṃ nayataṃ yuvām //
BKŚS, 14, 45.1 tau tām ākāśamārgeṇa nītavantau tapovanam /
BKŚS, 14, 84.2 nītā mānasavegena kāpi bhūmau varāṅganā //
BKŚS, 14, 121.2 nītā mānasavegena lakṣmīr iva durātmanā //
BKŚS, 14, 122.2 ānayāmi parair nītāṃ śuddhā nītir iva śriyam //
BKŚS, 15, 17.2 nīto 'haṃ citravinyāsaratnamaṅgalamaṇḍalam //
BKŚS, 15, 18.2 jyeṣṭhāmbābhavanaṃ nītā kelikolāhalākulam //
BKŚS, 15, 34.2 anayaṃ kṣaṇasaṃkṣiptām āyātām api yāminīm //
BKŚS, 15, 54.2 dāruṇām anayad rātriṃ nidrayāpi nirākṛtaḥ //
BKŚS, 15, 70.2 kenāpy apaśyam ātmānaṃ nīyamānaṃ vihāyasā //
BKŚS, 15, 71.2 ko nu mā nayatīty āsaṃ saṃdehādhīnamānasaḥ //
BKŚS, 15, 95.2 śanaiḥ śanair mahīṃ yāyāt tathāyaṃ nīyatām iti //
BKŚS, 17, 1.2 samākarṇyaiva karṇābhyāṃ mano nītaṃ vidheyatām //
BKŚS, 17, 26.1 evaṃ ca divasaṃ nītvā kṛtaprādoṣikāśanaḥ /
BKŚS, 17, 34.1 mama tv āsīd avaśyaṃ māṃ netā śvas tatra dattakaḥ /
BKŚS, 17, 157.1 tiraskariṇikāṃ nītvā tataḥ kañcukināntarā /
BKŚS, 18, 11.2 vidyāḥ śikṣayatā nīto bālalīlānabhijñātām //
BKŚS, 18, 95.1 kadācic cāham āhūya nīto dārikayā gṛham /
BKŚS, 18, 204.2 na nayeyaṃ yadi svargaṃ gaccheyaṃ nirayaṃ tataḥ //
BKŚS, 18, 218.1 athavā putra evāsi mamety uktvānayad gṛham /
BKŚS, 18, 229.2 gaṅgadattagṛhadvāram anayat prītayācakam //
BKŚS, 18, 233.2 kālastokaṃ nayāmi sma viṣabhinnam ivāmṛtam //
BKŚS, 18, 346.2 panasakramukārāmair nītadṛk phalabandhuraiḥ //
BKŚS, 18, 350.1 athaikena dvibhāṣeṇa gṛhaṃ nītvā kuṭumbinā /
BKŚS, 18, 419.2 nidhilābhād iva prītās tāmraliptīm aneṣata //
BKŚS, 18, 438.2 nirupya ca jalaṃ tasmai tatraivāneṣmahi kṣapām //
BKŚS, 18, 469.2 ekakaḥ puruṣaś cāyaṃ paraḥ svar nīyatām iti //
BKŚS, 18, 495.1 teṣām ekatamaḥ pānthas tam ajaṃ kvāpi nītavān /
BKŚS, 18, 558.1 sā tu suprabhayā nītvā pitryaṃ viśvāvasoḥ puram /
BKŚS, 18, 574.1 tena campām iyaṃ nītvā deyā te cakravartine /
BKŚS, 18, 615.2 anayat pāṇinākṛṣya gṛhābhyantaramaṇḍapam //
BKŚS, 18, 657.2 khyāpitaṃ yāvad ācero bhavantaṃ kvāpi nītavān //
BKŚS, 19, 5.1 tac ca me gurugāmbhīryaṃ kvāpi nītam asūyayā /
BKŚS, 19, 38.2 tayā mama mayā tasyā nītāḥ prāṇā vidheyatām //
BKŚS, 19, 197.2 patyus te dayitā yakṣī maivaṃ naiṣīd asāv iti //
BKŚS, 20, 1.2 divasāṃś ca nayāmi sma subhagānilacandanān //
BKŚS, 20, 31.2 kvāpi māṃ netum icchantaṃ netum aicchaṃ yamālayam //
BKŚS, 20, 31.2 kvāpi māṃ netum icchantaṃ netum aicchaṃ yamālayam //
BKŚS, 20, 69.2 uttareṇa hi nīyante na dvāreṇa jighāṃsitum //
BKŚS, 20, 162.1 āsīc ca mama campāyāḥ preto mām anayan niśi /
BKŚS, 20, 217.2 anayaṃ vepamānāṅgīm āliṅgyotsaṅgam aṅganām //
BKŚS, 20, 243.2 māṃ gopaḥ svagṛhaṃ nītvā gṛhiṇīm āhvayan mudā //
BKŚS, 20, 291.2 nītavantaḥ kathaṃ yūyam iyato divasān iti //
BKŚS, 20, 394.2 gaṅgākūlaṃ tribhir vāraiḥ śāvakān nayatām iti //
BKŚS, 21, 105.2 saṃtuṣṭo grāmavāsobhir ninīṣe divasān iti //
BKŚS, 21, 134.2 durvāragurupūreṇa sahasākṛṣya nīyate //
BKŚS, 21, 165.2 ā mṛtyos tvatsamīpasthā nayāmi divasān iti //
BKŚS, 22, 69.1 tena nas tena sauhārdaṃ suhṛdā sthiratāṃ naya /
BKŚS, 22, 189.2 bhadra ṣaṇḍhasya tasyāśu gṛhaṃ nayata mām iti //
BKŚS, 22, 214.1 annakālaṃ ca rātriṃ ca nayantī brāhmaṇīgṛhe /
BKŚS, 22, 214.2 śeṣaṃ ca yajñaguptasya sānayad divasān bahūn //
BKŚS, 22, 270.2 yameneva kṣayaṃ nītā koṭir yuṣmādṛśām iti //
BKŚS, 22, 282.2 maṅgalasnānaśuddhāṃ tāṃ śuddhāntam anayat tataḥ //
BKŚS, 22, 311.2 niṣevamānaḥ sukṛtaṃ ca saṃtataṃ nināya vipraḥ saphalaṃ samāśatam //
BKŚS, 23, 6.2 dinaśeṣaṃ nayāmi sma gītiśrutivinodanaḥ //
BKŚS, 23, 66.1 māṃ cāyaṃ svaṃ gṛhaṃ nītvā harṣād ṛjutanūruhaḥ /
BKŚS, 23, 82.2 nītavān asmi yāminyāḥ prātaś cāgāt punarvasuḥ //
BKŚS, 25, 2.2 atha nītam anāhārair asmābhir api tad dinam //
BKŚS, 25, 95.2 anayan muditaḥ śreṣṭhī gṛhaṃ maṅgalasaṃkulam //
BKŚS, 26, 51.1 ye tatpāṇisarojasaṅgasubhagā grāsā mayā svāditās taiḥ sadyas tanutām anīyata sa me saṃkalpajanmā jvaraḥ /
BKŚS, 27, 29.1 antarvatyām asau patnyāṃ nītaḥ puṇyais tripiṣṭapam /
BKŚS, 27, 35.2 cyāvayitvā divaṃ nīto na hi nāśo 'sti karmaṇām //
BKŚS, 27, 36.2 jātāṃ putra iti khyātim anayal lobhadūṣitā //
BKŚS, 27, 78.1 tataḥ śreṣṭhini kālena nīte vaivasvatakṣayam /
BKŚS, 28, 104.2 draṣṭavyā rājaputrīti khidyamāno 'nayaṃ niśām //
BKŚS, 28, 112.1 ahaṃ tu tad dinaṃ nītvā kṛcchrān mandiraniṣkuṭe /
BKŚS, 28, 116.2 ityādyupāyaśatacintanatāntacetāḥ kṛcchrān niśām anayam apratilabdhanidraḥ //
Daśakumāracarita
DKCar, 1, 1, 22.1 tadanujñātena tena saṃyamī nṛpasamīpam anāyi //
DKCar, 1, 1, 41.1 rājā niṭilataṭacumbitanijacaraṇāmbujaiḥ praśaṃsitadaivamāhātmyair amātyair abhāṇi deva rathyacayaḥ sārathyapagame rathaṃ rabhasādaraṇyamanayad iti //
DKCar, 1, 1, 70.5 vijane vane sthātum aśakyatayā janapadagāminaṃ mārgamanveṣṭumudyuktayā mayā vivaśāyāstasyāḥ samīpe bālakaṃ nikṣipya gantumanucitamiti kumāro 'pyanāyi iti //
DKCar, 1, 3, 10.1 tato 'tirayaturaṅgamaṃ madrathaṃ tannikaṭaṃ nītvā śīghralaṅghanopetatadīyaratho 'hamarāteḥ śiraḥkartanamakārṣam /
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 1, 4, 7.2 mama tu mandabhāgyatayā bāle vanamātaṅgena gṛhīte maddvitīyā paribhramantī ṣoḍaśavarṣānantaraṃ bhartṛputrasaṅgamo bhaviṣyati iti siddhavākyaviśvāsādekasminpuṇyāśrame tāvantaṃ samayaṃ nītvā śokamapāraṃ soḍhumakṣamā samujjvalite vaiśvānare śarīram āhutīkartum udyuktāsīd iti //
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 1, 4, 10.2 yatpitarāvapi tāṃ purīmabhigamayya sakalaguṇanilayena bandhupālanāmnā candrapālajanakena nīyamāno mālavanāthadarśanaṃ vidhāya tadanumatyā gūḍhavasatimakaravam /
DKCar, 1, 4, 22.1 dvāḥsthakathitāsmadāgamanena sādaraṃ vihitābhyudgatinā tena dvāropāntanivāritāśeṣaparivāreṇa madanvitā bālacandrikā saṅketāgāram anīyata /
DKCar, 1, 5, 19.2 no cedenāṃ smaraṇīyāṃ gatiṃ neṣyati mīnaketanaḥ /
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 1, 30.1 avapi tvanīnayad apanītāśeṣaśalyam akalyasaṃdho bandhanam //
DKCar, 2, 1, 39.1 ninye cāsāvahanyanyasminnunmiṣaty evoṣāroge rājaputro rājāṅgaṇaṃ rakṣibhiḥ //
DKCar, 2, 2, 49.1 sā sudūraṃ mūḍhātmānaṃ ca taṃ pravahaṇena nītvā puramudāraśobhayā rājavīthyā svabhavanam anaiṣīt //
DKCar, 2, 2, 49.1 sā sudūraṃ mūḍhātmānaṃ ca taṃ pravahaṇena nītvā puramudāraśobhayā rājavīthyā svabhavanam anaiṣīt //
DKCar, 2, 2, 51.1 uttaredyuḥ snātānuliptam āracitamañjumālam ārabdhakāmijanavṛttaṃ nivṛttasvavṛttābhilāṣaṃ kṣaṇamātre gate 'pi tayā vinā dūyamānaṃ tamṛddhimatā rājamārgeṇotsavasamājaṃ nītvā kvacidupavanoddeśe yuvatijanaśataparivṛtasya rājñaḥ saṃnidhau smitamukhena tena bhadre bhagavatā saha niṣīda ityādiṣṭā savibhramaṃ kṛtapraṇāmā sasmitaṃ nyaṣīdat //
DKCar, 2, 2, 69.1 anumatamuniśāsanas tvam amunaiva sahopāsya saṃdhyāmanurūpābhiḥ kathābhistamanuśayya nītarātriḥ pratyunmiṣaty udayaprasthadāvakalpe kalpadrumakisalayāvadhīriṇyaruṇārciṣi taṃ namaskṛtya nagarāyodacalam //
DKCar, 2, 2, 116.1 dayamānaś cāham abravam ehi sādhvi tvāṃ nayeyaṃ tvatpriyāvasatham iti tricaturāṇi padānyudacalam //
DKCar, 2, 2, 128.1 utthitaścāhamudārakāya tāṃ nītvābravam ahamasmi ko'pi taskaraḥ //
DKCar, 2, 2, 129.1 tvadgatenaiva cetasā sahāyabhūtena tvāmimām abhisarantīm antaropalabhya kṛpayā tvatsamīpamanaiṣam //
DKCar, 2, 2, 151.1 ehi nayāvaināṃ svamevāvāsam iti //
DKCar, 2, 2, 236.1 arthapatistu tam adṛṣṭvā tatkṛtam aparādham ātmasambaddhaṃ matvā mohādbhayādvā pratyākhyāya punardhanamitreṇa vibhāvite kupitena rājñā nigṛhya nigaḍabandhanamanīyata //
DKCar, 2, 2, 317.1 sāyaṃ ca rājakanyāṅgulīyakamudritāṃ vāsatāmbūlapaṭṭāṃśukayugalabhūṣaṇāvayavagarbhāṃ ca vaṅgerikāṃ kayācidvālikayā grāhayitvā rāgamañjaryā iti nītvā kāntakasyāgāramagām //
DKCar, 2, 2, 365.1 gatvā ca rāgamañjarīgṛhaṃ ciravirahakhedavihvalāmimāṃ bahuvidhaṃ samāśvāsya taṃ niśāśeṣamanayam //
DKCar, 2, 2, 372.1 ambālikā ca balavadabhigṛhya caṇḍavarmaṇā haṭhāt pariṇetum ātmabhavanam anīyata //
DKCar, 2, 3, 46.1 punarahamabhilikhyātmanaḥ pratikṛtim iyamamuṣyai neyā //
DKCar, 2, 3, 47.1 nītāṃ caināṃ nirvarṇya sā niyatamevaṃ vakṣyati //
DKCar, 2, 3, 103.1 pratibudhya ca prītiyuktastadaharapi priyāsaṃketavyatikarādismaraṇenāham anaiṣam //
DKCar, 2, 3, 132.1 naya māmapi //
DKCar, 2, 3, 133.1 na cedasau dāsajano niṣprayojanaḥ ityañjalimavataṃsatāmanaiṣīt //
DKCar, 2, 4, 33.0 śabaryā ca śmaśānābhyāśaṃ nītaḥ //
DKCar, 2, 4, 39.0 ādāya cainaṃ tīvrasnehān mama pitroḥ saṃnidhimanaiṣam //
DKCar, 2, 4, 40.0 anaiṣīcca me pitā devasyālakeśvarasyāsthānīm //
DKCar, 2, 4, 54.0 dvitrāṇi dināny atikramya mattakāśinīṃ tāmavādiṣam priye pratyapakṛtya matprāṇadrohiṇaś caṇḍasiṃhasya vairaniryātanasukham anububhūṣāmi iti tayā sasmitamabhihitam ehi kānta kāntimatīdarśanāya nayāmi tvām iti //
DKCar, 2, 4, 55.0 sthite 'rdharātre rājño vāsagṛhamanīye //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 4, 169.0 ākṛṣya ca tamahimivāhiśatruḥ sphurantamamunaiva bhittirandhrapathena straiṇasaṃnidhimanaiṣam //
DKCar, 2, 5, 28.1 evaṃ śāpaduḥkhāviṣṭayā tu mayā tadā na tattvataḥ paricchinno bhavān api tu śaraṇāgatastvaviralapramādāyām asyāṃ mahāṭavyāmayuktaṃ parityajya gantumiti mayā tvamapi svapan evāsi nītaḥ //
DKCar, 2, 5, 40.1 nayāmi tāvatkumāram //
DKCar, 2, 6, 19.1 idaṃ ca me jīvitamapaharatā rājaputreṇa mṛtyuneva niruṣmatāṃ nītaḥ //
DKCar, 2, 6, 24.1 ato 'dyaiva naya māmīpsitaṃ deśam iti //
DKCar, 2, 6, 75.1 nītvā copakāryāmātmasamena snānabhojanaśayanādivyatikareṇopācaram //
DKCar, 2, 6, 114.1 svamāṃsāsṛgapanītakṣutpipāsāṃ tāṃ nayannantare kamapi nikṛttapāṇipādakarṇanāsikam avanipṛṣṭhe viceṣṭamānaṃ puruṣamadrākṣīt //
DKCar, 2, 6, 124.1 dhanyakastu dattapaścādbandho vadhyabhūmiṃ nīyamānaḥ saśeṣatvādāyuṣaḥ yo mayā vikalīkṛto 'bhimato bhikṣuḥ sa cenme pāpamācakṣīta yukto me daṇḍa ityadīnamadhikṛtaṃ jagāda //
DKCar, 2, 6, 167.1 parituṣṭaśca vidhivadupayamya kanyāṃ ninye //
DKCar, 2, 6, 168.1 nītvaitadanapekṣaḥ kāmapi gaṇikāmavarodhamakarot //
DKCar, 2, 6, 212.1 nūnamasau tena nītā vyaktiścācirādbhaviṣyati iti //
DKCar, 2, 6, 262.1 sā tu sāndratrāsā svameva durṇayaṃ garhamāṇā jighāṃsantīva śramaṇikāṃ tadvraṇaṃ bhavanadīrghikāyāṃ prakṣālya dattvā paṭabandhanam āmayāpadeśād aparaṃ cāpanīya nūpuraṃ śayanaparā tricaturāṇi dinānyekānte ninye //
DKCar, 2, 7, 14.0 yadeṣa narakākaḥ kāraṇānāṃ nārakiṇāṃ rasajñānāya nītaḥ śītetaradīdhitidehajasya nagaram tadatra dayānidheranantatejasaste 'yaṃ janaḥ kāṃcid ājñāṃ cikīrṣati //
DKCar, 2, 7, 17.0 na cedidaṃ necchasi seyaṃ saṃnatāṅgayaṣṭir akleśārhā satyanenākṛtyakāriṇātyarthaṃ kleśitā tannayaināṃ nijanilayam //
DKCar, 2, 7, 25.0 sa cāhaṃ dehajenākarṇākṛṣṭasāyakāsanena cetasyatinirdayaṃ tāḍitas tatkaṭākṣakālāyasanigaḍagāḍhasaṃyataḥ kiṅkarānananihitadṛṣṭiragādiṣam yatheyaṃ rathacaraṇajaghanā kathayati tathā cennācareyam nayeta nakrakatenaḥ kṣaṇenaikenākīrtanīyāṃ daśām //
DKCar, 2, 7, 26.0 janaṃ cainaṃ saha nayānayā kanyayā kanyāgṛhaṃ hariṇanayanayā iti //
DKCar, 2, 7, 27.0 nītaścāhaṃ niśācareṇa śāradajaladharajālakānti kanyakāniketanam tatra ca kāṃcit kālakalāṃ candrānanānideśāc candraśālaikadeśe taddarśanacalitadhṛtiratiṣṭham //
DKCar, 2, 7, 35.0 atha saṃtatagītasaṃgītasaṃgatāṅganāsahasraśṛṅgārahelānirargalānaṅgasaṃgharṣaharṣitaśca rāgatṛṣṇaikatantrastatra randhra āndhranāthena jayasiṃhena salilataraṇasādhanānītenānenānekasaṃkhyenānīkena drāgāgatyāgṛhyata sakalatraḥ sā cānīyata trāsataralākṣī dayitā naḥ saha sakhījanena kanakalekhā //
DKCar, 2, 7, 93.0 gajaskandhagataḥ sitachatrādisakalarājacihnarājitaś caṇḍataradaṇḍidaṇḍatāḍanatrastajanadattāntarālayā rājavīthyā yātastāṃ niśāṃ rasanayananirastanidrāratiranaiṣam //
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
DKCar, 2, 8, 73.0 tadevamaharniśam avihitasukhaleśam āyāsabahulam aviralakadarthanaṃ ca nayato 'nayajñasyāstāṃ cakravartitā svamaṇḍalamātramapi durārakṣyaṃ bhavet //
DKCar, 2, 8, 77.0 ye 'pyupadiśanti evamindriyāṇi jetavyāni evamariṣaḍvargastyājyaḥ sāmādirupāyavargaḥ sveṣu pareṣu cājasraṃ prayojyaḥ saṃdhivigrahacintayaiva neyaḥ kālaḥ svalpo 'pi sukhasyāvakāśo na deyaḥ iti tairapyebhir mantribakair yuṣmattaś cauryārjitaṃ dhanaṃ dāsīgṛheṣveva bhujyate //
DKCar, 2, 8, 164.0 asmādṛśairmitraistu nītvā māhiṣmatīṃ bhartṛdvaimāturāya bhrātre mitravarmaṇe sāpatyā devī darśitābhūt //
DKCar, 2, 9, 18.0 tatastadduhitaram avantisundarīṃ samādāya caṇḍavarmaṇā tanmantriṇā pūrvaṃ kārāgṛhe rakṣitaṃ puṣpodbhavaṃ kumāraṃ sakuṭumbaṃ tata unmocitaṃ saha nītvā mālavendrarājyaṃ vaśīkṛtya tadrakṣaṇāya kāṃścitsainyasahitān mantriṇo niyujyāvaśiṣṭaparimitasainyasahitāste kumārāḥ puṣpapuraṃ sametya rājavāhanaṃ puraskṛtya tasya rājahaṃsasya māturvasumatyāśca caraṇān abhivanditavantaḥ //
Divyāvadāna
Divyāv, 2, 100.0 tair nīlapītalohitāvadātairvastraiḥ śibikāmalaṃkṛtya mahatā saṃskāreṇa śmaśānaṃ nītvā dhmāpitaḥ //
Divyāv, 2, 194.0 uktaṃ ca enaṃ kāṣṭhabhārakamamuṣmin gṛhe bhavilapatnī tiṣṭhati tatra naya vaktavyā pūrṇena preṣiteti //
Divyāv, 2, 195.0 tenāsau nīto yathāvṛttaṃ cārocitam //
Divyāv, 2, 682.0 vāyunetaścāmutaśca saṃkāro nīyate //
Divyāv, 7, 144.0 gacchāmi sānukālaṃ tasya dārakasya bhaktaṃ nayāmi iti //
Divyāv, 8, 501.0 yastamaṣṭamyāṃ pañcadaśyāṃ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi sa tvayopasaṃkramya idaṃ syādvacanīyam ahaṃ pāragāmī māṃ pāraṃ naya māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Divyāv, 8, 501.0 yastamaṣṭamyāṃ pañcadaśyāṃ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi sa tvayopasaṃkramya idaṃ syādvacanīyam ahaṃ pāragāmī māṃ pāraṃ naya māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Divyāv, 8, 503.0 sa ca bālāho'śvarājaścarannevamāha kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi tataḥ supriyo mahāsārthavāho yena bālāho 'śvarājastenopasaṃkrāntaḥ //
Divyāv, 8, 504.0 upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bālāho 'śvarājastenāñjaliṃ praṇamya bālāhamaśvarājamidamavocat ahaṃ pāragāmī ahaṃ pāragāmī naya mām //
Divyāv, 16, 3.0 tena niveśanaṃ nītvā ālāpitau poṣitau saṃvardhitau mānuṣālāpaṃ ca śikṣāpitau //
Divyāv, 18, 230.1 yasmiṃścāsya sthāne timitimiṃgilabhūtasyāsthiśakalā tiṣṭhati tatra nītvā sthāpitaḥ //
Divyāv, 19, 51.1 araṇyaṃ nayāmīti //
Divyāv, 19, 52.1 sā tenāraṇyaṃ nītvā tathopakrāntā yathā kālagatā //
Divyāv, 19, 141.1 kiṃ bahunā yadyevaṃ gṛhaṃ praveśayasi nīyatām //
Harṣacarita
Harṣacarita, 1, 85.1 raṇaraṇakopanītaprajāgarā cānimīlitalocanaiva tāṃ niśāmanayat //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 142.1 tatkathaya katamo vaṃśaḥ spṛhaṇīyatāṃ janmanā nītaḥ //
Harṣacarita, 1, 161.1 avaśeva kenāpyanīyata tāmeva diśaṃ dṛṣṭiḥ //
Harṣacarita, 1, 163.1 tataḥ prabhṛti ca sālasyeva śūnyeva sanidreva divasamanayat //
Harṣacarita, 1, 231.1 utkaṇṭhābhārabhṛtā ca tāmyatā cetasā kalpāyitaṃ kathaṃ kathamapi divasaśeṣamanaiṣīt //
Harṣacarita, 1, 237.1 tena tu sārdhamekadivasamiva saṃvatsaramadhikamanayat //
Harṣacarita, 1, 261.1 saṃsthite ca pitari mahatā śokenābhīlamanuprāpto divāniśaṃ dahyamānahṛdayaḥ kathaṃ kathamapi katipayāndivasānātmagṛha evānaiṣīt //
Kirātārjunīya
Kir, 1, 16.2 nayaty ayugmacchadagandhir ārdratāṃ bhṛśaṃ nṛpopāyanadantināṃ madaḥ //
Kir, 2, 35.2 vigaṇayya nayanti pauruṣaṃ vijitakrodharayā jigīṣavaḥ //
Kir, 3, 29.2 śiloccayaṃ cāruśiloccayaṃ tam eṣa kṣaṇān neṣyati guhyakas tvām //
Kir, 4, 31.2 asaktam ūdhāṃsi payaḥ kṣaranty amūr upāyanānīva nayanti dhenavaḥ //
Kir, 5, 19.2 nayati saṃtatam utsukatām ayaṃ dhṛtimatīr upakāntam api striyaḥ //
Kir, 5, 31.1 nītocchrāyaṃ muhur aśiśiraraśmer usrair ānīlābhair viracitaparabhāgā ratnaiḥ /
Kir, 6, 25.2 avadhīritārtavaguṇaṃ sukhatāṃ nayatā rucāṃ nicayam aṃśumataḥ //
Kir, 7, 14.1 saṃvātā muhur anilena nīyamāne divyastrījaghanavarāṃśuke vivṛttim /
Kir, 7, 27.2 saṃsaktau kim asulabhaṃ mahodayānām ucchrāyaṃ nayati yadṛcchayāpi yogaḥ //
Kir, 8, 56.1 tīrāntarāṇi mithunāni rathāṅganāmnāṃ nītvā vilolitasarojavanaśriyas tāḥ /
Kir, 9, 14.2 nīyate sma natim ujhitaharṣaṃ paṅkajaṃ mukham ivāmburuhiṇyā //
Kir, 9, 71.2 saṃgamaś ca dayitaiḥ sma nayanti prema kām api bhuvaṃ pramadānām //
Kir, 10, 45.2 cakitam avasanoru satrapāyāḥ pratiyuvatīr api vismayaṃ nināya //
Kir, 11, 47.2 nītāni paṇatāṃ nūnam īdṛśī bhavitavyatā //
Kir, 11, 58.1 avadhūyāribhir nītā hariṇais tulyavṛttitām /
Kir, 12, 10.2 tasya padavinamito himavān gurutāṃ nayanti hi guṇā na saṃhatiḥ //
Kir, 12, 16.2 na sma nayati pariśoṣam apaḥ susahaṃ babhūva na ca siddhatāpasaiḥ //
Kir, 12, 23.2 nītam uragam anurañjayatā śitinā galena vilasanmarīcinā //
Kir, 14, 4.2 nayanti teṣv apy upapannanaipuṇā gambhīram arthaṃ katicit prakāśatām //
Kir, 14, 39.1 nijena nītaṃ vijitānyagauravaṃ gabhīratāṃ dhairyaguṇena bhūyasā /
Kir, 14, 56.2 prabhā himāṃśor iva paṅkajāvaliṃ nināya saṃkocam umāpateś camūm //
Kir, 15, 4.1 āsthām ālambya nīteṣu vaśaṃ kṣudreṣv arātiṣu /
Kir, 15, 28.2 yuṣmābhir unnatiṃ nītaṃ nirastam iha pauruṣam //
Kir, 16, 33.2 nināya teṣāṃ drutam ullasantī vinidratāṃ locanapaṅkajāni //
Kir, 16, 44.2 jarattṛṇānīva viyan nināya vanaspatīnāṃ gahanāni vāyuḥ //
Kir, 16, 48.1 sa bhogasaṃghaḥ śamam ugradhāmnāṃ sainyena ninye vinatāsutānām /
Kir, 17, 19.1 muner vicitrair iṣubhiḥ sa bhūyān ninye vaśaṃ bhūtapater balaughaḥ /
Kumārasaṃbhava
KumSaṃ, 3, 27.1 sadyaḥ pravālodgamacārupatre nīte samāptiṃ navacūtabāṇe /
KumSaṃ, 4, 23.1 ṛjutāṃ nayataḥ smarāmi te śaram utsaṅganiṣaṇṇadhanvanaḥ /
KumSaṃ, 5, 26.1 nināya sātyantahimotkirānilāḥ sahasyarātrīr udavāsatatparā /
KumSaṃ, 7, 12.2 pativratābhiḥ parigṛhya ninye kᄆptāsanaṃ kautukavedimadhyam //
KumSaṃ, 7, 73.1 dukūlavāsāḥ sa vadhūsamīpaṃ ninye vinītair avarodharakṣaiḥ /
KumSaṃ, 7, 81.1 sā lājadhūmāñjalim iṣṭagandhaṃ gurūpadeśād vadanaṃ nināya /
KumSaṃ, 8, 79.1 tatkṣaṇaṃ viparivartitahriyor neṣyatoḥ śayanam iddharāgayoḥ /
Kāmasūtra
KāSū, 6, 2, 5.15 balāt kāreṇa ca yadyanyatra tayā nīyeta tadā viṣamanaśanaṃ śastraṃ rajjum iti kāmayeta /
Kātyāyanasmṛti
KātySmṛ, 1, 290.2 nayec chuddhiṃ na yaḥ kūṭaṃ sa dāpyo damam uttamam //
KātySmṛ, 1, 324.2 cirakālopabhoge 'pi bhuktis tasyaiva neṣyate //
KātySmṛ, 1, 488.2 prabhuṇā śāsanīyās tā rājā tu puruṣaṃ nayet //
KātySmṛ, 1, 638.1 vikrayaṃ caiva dānaṃ ca na neyāḥ syur anicchavaḥ /
KātySmṛ, 1, 747.1 eko yadvan nayet sīmām ubhayor īpsitaḥ kvacit /
KātySmṛ, 1, 899.1 yat punar labhate nārī nīyamānā pitur gṛhāt /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 101.2 kvāpi nītāḥ kuto 'py āsann ānītā daivatarddhayaḥ //
Kāvyālaṃkāra
KāvyAl, 1, 38.1 neyārthaṃ nīyate yukto yasyārthaḥ kṛtibhirbalāt /
KāvyAl, 2, 45.1 kiṃcit kāvyāni neyāni lakṣaṇena mahātmanām /
KāvyAl, 4, 45.2 śāstralokāv apāsyaiva nayanti nayavedinaḥ //
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 1, 15, 70.2 nṛsiṃhadehasambhūtaiḥ siṃhair nītā yamālayam //
KūPur, 1, 15, 74.2 nītvā rasātalaṃ cakre bandīm indīvaraprabhām //
KūPur, 1, 15, 102.2 jagmuḥ pāpavaśaṃ nītāstapaścartuṃ yathā purā //
KūPur, 1, 15, 136.2 nītaṃ keśavamāhātmyāllīlayaiva raṇājire //
KūPur, 1, 18, 22.2 kṣayaṃ nītāstvaśeṣeṇa nirapatyo bhaviṣyati //
KūPur, 1, 20, 42.2 nayiṣye tvāṃ mahābāhuruktvā rāmaṃ yayau punaḥ //
KūPur, 1, 40, 20.1 vālakhilyā nayantyastaṃ parivāryodayād ravim /
KūPur, 2, 13, 27.1 nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ nayanti yāḥ /
KūPur, 2, 28, 1.3 caturthamāyuṣo bhāgaṃ saṃnyāsena nayet kramāt //
KūPur, 2, 33, 138.1 yā nītā rākṣaseśena sītā bhagavatāhṛtā /
KūPur, 2, 35, 14.2 netumabhyāgato deśaṃ sa rājā yatra tiṣṭhati //
KūPur, 2, 35, 23.2 vyapetabhīr akhileśaikanāthaṃ rājarṣistaṃ netumabhyājagāma //
KūPur, 2, 37, 97.2 kālaṃ nayanti tapasā pūjayanto maheśvaram //
Laṅkāvatārasūtra
LAS, 2, 168.1 nimittāni ca citrāṇi tīrthamārgaṃ nayanti te /
Liṅgapurāṇa
LiPur, 1, 8, 65.1 samaṃ nayati gātrāṇi samānaḥ pañca vāyavaḥ /
LiPur, 1, 30, 4.1 netuṃ saṃcintya viprendrāḥ sānnidhyamakaronmuneḥ /
LiPur, 1, 30, 9.1 netuṃ yasyotthitaścāhaṃ yamalokaṃ kṣaṇena vai /
LiPur, 1, 30, 9.2 yasmādgatāyustvaṃ tasmānmune netumihodyataḥ //
LiPur, 1, 30, 16.1 mayā baddho'si viprarṣe śvetaṃ netuṃ yamālayam /
LiPur, 1, 31, 26.1 kālaṃ nayanti tapasā pūjayā ca mahādhiyaḥ /
LiPur, 1, 44, 30.2 samantān ninyur avyagrā gaṇapā devasaṃmatāḥ //
LiPur, 1, 55, 21.1 vālakhilyā nayantyastaṃ parivāryodayādravim /
LiPur, 1, 55, 69.2 vālakhilyā nayantyastaṃ parivāryodayādravim //
LiPur, 1, 59, 45.2 teṣāṃ janānāṃ loke'sminnayanaṃ nayate yataḥ //
LiPur, 1, 70, 17.2 nayate tattvabhāvaṃ ca tena pūriti cocyate //
LiPur, 1, 84, 4.2 rathādyairvāpi deveśaṃ nītvā rudrālayaṃ prati //
LiPur, 1, 91, 16.2 yaṃ nayeddakṣiṇāmāśāṃ svapne so'pi na jīvati //
LiPur, 1, 92, 27.1 phullātimuktakalatāgṛhanītasiddhasiddhāṅganākanakanūpurarāvaramyam /
LiPur, 1, 94, 4.2 nītvā rasātalaṃ cakre vandīm indīvaraprabhām //
LiPur, 1, 96, 75.2 nīyamānaḥ paravaśo dīnavaktraḥ kṛtāñjaliḥ //
LiPur, 1, 96, 105.2 abhyasaṃhara gamyaṃ te na nītavyaṃ parāparā //
LiPur, 1, 97, 30.2 urvaśyādyā mayā nītā nāryaḥ kārāgṛhāntaram //
LiPur, 2, 21, 48.2 tadūrdhvamārgaṃ saṃśodhya śivabhaktyā śivaṃ nayet //
LiPur, 2, 21, 71.1 muṣṭinā caiva yāvacca tāvatkālaṃ nayetkramāt /
LiPur, 2, 25, 19.2 paścimottarato nītvā tatra cājyaṃ pratāpayet //
LiPur, 2, 29, 6.1 śālimadhye kṣipennītvā navavastraiśca veṣṭayet /
LiPur, 2, 50, 7.1 tena daityena sā devī dharā nītā rasātalam /
Matsyapurāṇa
MPur, 7, 64.2 ditiṃ vimānamāropya sasutām anayaddivam //
MPur, 18, 6.1 tasmātpretapuraṃ preto dvādaśāhaṃ na nīyate /
MPur, 23, 10.1 āropya lokamanayadātmīyaṃ sa pitāmaha /
MPur, 24, 23.1 sārdhamarkeṇa so 'paśyannīyamānāmathāmbare /
MPur, 47, 5.2 anujñāpya tataḥ śauriṃ nandagopagṛhe'nayat //
MPur, 47, 97.2 māṃ tvaṃ praviśa bhadraṃ te nayiṣye tvāṃ surottama //
MPur, 49, 13.2 retodhāṃ nayate putraḥ paretaṃ yamasādanāt /
MPur, 49, 64.1 yadi me 'sti tapastaptaṃ sarvānnayatu vo yamaḥ /
MPur, 55, 28.2 śayyāgavādi tatsarvaṃ dvijasya bhavanaṃ nayet //
MPur, 70, 55.2 śayyāsanādikaṃ sarvaṃ brāhmaṇasya gṛhaṃ nayet //
MPur, 117, 17.2 vāyunītaiḥ sadā tṛptikṛtadeśaṃ kvacitkvacit //
MPur, 119, 44.1 anāstṛtaguhāśāyī kālaṃ nayati pārthivaḥ /
MPur, 120, 9.2 kācidevaṃ raho nītā ramaṇena riraṃsunā //
MPur, 126, 28.1 vālakhilyā nayantyastaṃ parivāryodayādravim /
MPur, 141, 32.2 agnyādhānakriyā yasmānnīyante parvasaṃdhiṣu //
MPur, 150, 152.2 nayāruṇa rathaṃ śīghraṃ kālanemiratho yataḥ /
MPur, 150, 242.3 apavāhya rathaṃ dūramanayatkālaneminaḥ //
MPur, 154, 8.1 vyaktiṃ nītvā tvaṃ vapuḥ svaṃ mahimnā tasmādaṇḍāt sābhidhānādacintyaḥ /
MPur, 154, 420.1 yastadvratāni divyāni nayiṣyati samāpanam /
MPur, 154, 456.1 na bhṛṅgiṇā svatanumavekṣya nīyate pinākinaḥ pṛthumukhamaṇḍam agrataḥ /
Meghadūta
Megh, Pūrvameghaḥ, 2.1 tasminnadrau katicidabalāviprayuktaḥ sa kāmī nītvā māsānkanakavalayabhraṃśariktaprakoṣṭhaḥ /
Megh, Pūrvameghaḥ, 36.2 harmyeṣv asyāḥ kusumasurabhiṣv adhvakhedaṃ nayethā lakṣmīṃ paśyaṃl lalitavanitāpādarāgāṅkiteṣu //
Megh, Pūrvameghaḥ, 42.1 tāṃ kasyāṃcid bhavanavalabhau suptapārāvatāyāṃ nītvā rātriṃ ciravilasanāt khinnavidyutkalatraḥ /
Megh, Pūrvameghaḥ, 43.1 tasmin kāle nayanasalilaṃ yoṣitāṃ khaṇḍitānāṃ śāntiṃ neyaṃ praṇayibhir ato vartma bhānos tyajāśu /
Megh, Pūrvameghaḥ, 65.1 tatrāvaśyaṃ valayakuliśodghaṭṭanodgīrṇatoyaṃ neṣyanti tvāṃ surayuvatayo yantradhārāgṛhatvam /
Megh, Uttarameghaḥ, 2.1 haste līlākamalam alake bālakundānuviddhaṃ nītā lodhraprasavarajasā pāṇḍutām ānane śrīḥ /
Megh, Uttarameghaḥ, 8.1 netrā nītāḥ satatagatinā yadvimānāgrabhūmīr ālekhyānāṃ salilakaṇikādoṣam utpādya sadyaḥ /
Megh, Uttarameghaḥ, 29.2 nītā rātriḥ kṣaṇa iva mayā sārdham icchāratair yā tām evoṣṇair virahamahatīm aśrubhir yāpayantīm //
Nāradasmṛti
NāSmṛ, 1, 1, 31.2 samīkṣamāṇo nipuṇaṃ vyavahāragatiṃ nayet //
NāSmṛ, 1, 1, 32.1 yathā mṛgasya viddhasya vyādho mṛgapadaṃ nayet /
NāSmṛ, 1, 1, 32.2 kakṣe śoṇitaleśena tathā dharmapadaṃ nayet //
NāSmṛ, 1, 1, 35.2 ataḥ pratyakṣamārgeṇa vyavahāragatiṃ nayet //
NāSmṛ, 1, 1, 49.1 yam artham abhiyuñjīta na taṃ viprakṛtiṃ nayet /
NāSmṛ, 2, 5, 36.2 rājñā mokṣayitavyās te dāsatvaṃ teṣu neṣyate //
NāSmṛ, 2, 11, 24.2 rājaprasādād anyatra na tadbhogaḥ paraṃ nayet //
NāSmṛ, 2, 14, 22.2 voḍhavyaṃ tad bhavet tena na cet so 'nyatra tan nayet //
Suśrutasaṃhitā
Su, Sū., 46, 510.2 taddhyasya śaityena nihanti pittam ākledibhāvācca nayatyadhastāt //
Su, Śār., 3, 10.2 īṣatkṛṣṇaṃ vivarṇaṃ ca vāyuryonimukhaṃ nayet //
Su, Utt., 15, 8.2 nītvā kanīnakopāntaṃ chindyānnātikanīnakam //
Su, Utt., 39, 211.1 śāntiṃ nayettrivṛccāpi sakṣaudrā prabalaṃ jvaram /
Su, Utt., 46, 20.1 pibet kaṣāyāṇi ca gandhavanti pittajvaraṃ yāni śamaṃ nayanti /
Tantrākhyāyikā
TAkhy, 1, 31.1 atha kadācid āṣāḍhabhūtir nāma paravittāpahṛt katham iyam arthamātrāsya mayā parihartavyeti vitarkyāvalaganarūpeṇa upagamya tatkālena ca viśvāsam anayat //
TAkhy, 1, 97.1 niṣpāpaṃ ca parivrāṭ śūlasthānaṃ nīyamānaṃ nāpitaṃ dṛṣṭvā sattvānukampayā copalabdhatattvārtho 'dhikaraṇam upagamya dharmasthānādhikṛtān abravīt //
TAkhy, 1, 138.1 tatas tair viśvāsam upagatais tāta bhrātar mātula mātula māṃ naya māṃ naya prathamataraṃ nayasvety abhihitam //
TAkhy, 1, 138.1 tatas tair viśvāsam upagatais tāta bhrātar mātula mātula māṃ naya māṃ naya prathamataraṃ nayasvety abhihitam //
TAkhy, 1, 138.1 tatas tair viśvāsam upagatais tāta bhrātar mātula mātula māṃ naya māṃ naya prathamataraṃ nayasvety abhihitam //
TAkhy, 1, 139.1 asāv api duṣṭamatiḥ krameṇa nītvā kauśalād ajasraṃ tān bhakṣayan paraṃ paritoṣam upāgataḥ //
TAkhy, 1, 395.1 avaśyaṃ nayāvāvāṃ bhavantam //
TAkhy, 1, 398.1 evam anayaivoddhṛtya ṣaṣṭimātrāṇi yojanāni mahat saro bhavantaṃ nayāvaḥ //
TAkhy, 1, 400.1 evaṃ ca niṣpanne tajjalāśayasaṃnikṛṣṭanagarasyopariṣṭān nīyamānaṃ dṛṣṭvā kim idaṃ śakaṭacakrapramāṇaṃ viyatā nīyata iti janaḥ sakalakalaḥ saṃvṛttaḥ //
TAkhy, 1, 400.1 evaṃ ca niṣpanne tajjalāśayasaṃnikṛṣṭanagarasyopariṣṭān nīyamānaṃ dṛṣṭvā kim idaṃ śakaṭacakrapramāṇaṃ viyatā nīyata iti janaḥ sakalakalaḥ saṃvṛttaḥ //
TAkhy, 1, 574.1 iti bruvann api tenāsau nītvā sthāpito vṛkṣavivare //
TAkhy, 1, 626.1 tac chrutvā paramāvigno nirdayībhūtaś ca taṃ bāhau gṛhītvā dharmasthānaṃ nītavān āha ca //
TAkhy, 2, 247.1 tatraiva nīyate yāvad astaṃ gacchati bhānau tam eva nyagrodham āsāditavān acintayac ca //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.7 bhrūmadhyagāḥ kṣetrajñaparamātmanor yoge sattvarūpāgnidvāreṇa bhrūmadhyaṃ nītvā pañcabhyo 'ṅguṣṭhādibhyaḥ sthānebhya ākarṣaṇaṃ punaḥ piṅgalādvāreṇa niṣkramaṇaṃ pralayāntaṃ kṣetrajñayogāntaṃ vā kurvanti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 28.1, 1.0 tatra yalliṅganirapekṣam atītānāgatavartamāneṣu dharmādiṣvatīndriyeṣu granthairanupātteṣu devarṣīṇāṃ yat prātibhamutpadyate vijñānaṃ laukikānāṃ kadācideva śvo me bhrātā āgantā hṛdayaṃ me kathayati iti anavadhāraṇaphalaṃ kevalaṃ tarkeṇa nīyate tadārṣamityucyate //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 14.2, 7.0 kimevaṃ neṣyate piṇḍasya te chāyāvṛtī na paramāṇoriti //
Viṣṇupurāṇa
ViPur, 1, 4, 52.2 nīyate tapatāṃ śreṣṭha svaśaktyā vastu vastutām //
ViPur, 1, 17, 28.2 ityukte sa tadā daityair nīto gurugṛhaṃ punaḥ /
ViPur, 1, 17, 37.3 viṣajvālāvilair vaktraiḥ sadyo nayata saṃkṣayam //
ViPur, 1, 17, 89.1 na cānyair nīyate kaiścinnityā yātyantanirmalā /
ViPur, 1, 19, 21.2 śīghram eṣa mamādeśād durātmā nīyatāṃ kṣayam //
ViPur, 1, 19, 59.2 kṣayaṃ nīto na vātena na viṣeṇa na kṛtyayā //
ViPur, 1, 20, 32.1 pitaryuparatiṃ nīte narasiṃhasvarūpiṇā /
ViPur, 2, 8, 115.2 plāvayitvā divaṃ ninye yā pāpānsagarātmajān //
ViPur, 2, 9, 19.1 tena vṛddhiṃ parāṃ nītaḥ salilenauṣadhīgaṇaḥ /
ViPur, 2, 11, 15.2 tamaḥ samastajagatāṃ nāśaṃ nayati cākhilam //
ViPur, 3, 11, 98.2 dinaṃ nayettataḥ saṃdhyāmupatiṣṭhetsamāhitaḥ //
ViPur, 3, 12, 25.1 pādena nākramet pādaṃ na pūjyābhimukhaṃ nayet /
ViPur, 3, 12, 37.1 śamaṃ nayati yaḥ kruddhānsarvabandhuramatsarī /
ViPur, 4, 2, 60.1 kṛtānurūpavivāhaśca maharṣiḥ sakalā eva tāḥ kanyāḥ svam āśramam anayat //
ViPur, 4, 3, 5.3 āha bhagavān anādipuruṣaḥ puruṣottamo yauvanāśvasya māndhātuḥ purukutsanāmā putras tam aham anupraviśya tān aśeṣaduṣṭagandharvān upaśamaṃ nayiṣyāmīti //
ViPur, 4, 3, 7.1 sā cainaṃ rasātalaṃ nītavatī //
ViPur, 4, 4, 31.1 yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃdhitam apy asyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajam api patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatīty uktaḥ praṇamya bhagavate 'śvam ādāya pitāmahayajñam ājagāma //
ViPur, 4, 4, 88.1 subāhupramukhāṃś ca kṣayam anayat //
ViPur, 4, 4, 110.1 tasya bṛhadbalaḥ yo 'rjunatanayenābhimanyunā bhāratayuddhe kṣayam anīyata //
ViPur, 4, 6, 48.1 tayā saha sa cāvanipatir alakāyāṃ caitrarathādivaneṣvamalapadmakhaṇḍeṣu mānasādisaraḥsvatiramaṇīyeṣu ramamāṇa ekaṣaṣṭivarṣāṇyanudinapravardhamānapramodo 'nayat //
ViPur, 4, 6, 52.1 tasyākāśe nīyamānasyorvaśī śabdam aśṛṇot //
ViPur, 4, 6, 77.1 vijitasakalārātir avihatendriyasāmarthyo bandhumān amitabalakośo 'smi nānyad asmākam urvaśīsālokyāt prāptavyam asti tad aham anayā sahorvaśyā kālaṃ netum abhilaṣāmītyukte gandharvā rājñe 'gnisthālīṃ daduḥ //
ViPur, 4, 7, 6.1 duhitṛtve cāsya gaṅgām anayan //
ViPur, 4, 12, 21.1 athavaināṃ syandanam āropya svam adhiṣṭhānaṃ nayāmi //
ViPur, 4, 13, 115.1 kāśīrājasya viṣaye tvanāvṛṣṭyā ca śvaphalko nītaḥ tataś ca tatkṣaṇād devo vavarṣa //
ViPur, 4, 15, 28.1 anantaraṃ ca saptamaṃ garbham ardharātre bhagavatprahitā yoganidrā rohiṇyā jaṭharam ākṛṣya nītavatī //
ViPur, 4, 19, 13.1 retodhāḥ putro nayati naradeva yamakṣayāt /
ViPur, 5, 1, 72.3 ekaikaśyena ṣaḍgarbhāndevakījaṭharaṃ naya //
ViPur, 5, 1, 74.2 tasyāḥ sa saṃbhūtisamaṃ devi neyastvayodaram //
ViPur, 5, 1, 79.2 macchaktipreritamatirvasudevo nayiṣyati //
ViPur, 5, 10, 13.1 sūryāṃśujanitaṃ tāpaṃ ninye tārāpatiḥ śamam /
ViPur, 5, 13, 46.2 ninye 'nunayam anyāśca karasparśena mādhavaḥ //
ViPur, 5, 15, 1.3 pralambe nidhanaṃ nīte dhṛte govardhanācale //
ViPur, 5, 18, 10.1 niśeyaṃ nīyatāṃ vīra na cintāṃ kartumarhasi /
ViPur, 5, 18, 20.2 yenemam akṣṇor āhlādaṃ nayatyanyatra no harim //
ViPur, 5, 20, 2.2 bhavatyā nīyate satyaṃ vadendīvaralocane //
ViPur, 5, 20, 10.1 cakarṣa padbhyāṃ ca tadā ṛjutvaṃ keśavo 'nayat /
ViPur, 5, 20, 68.2 nīte kṣayaṃ tośalake sarve mallāḥ pradudruvuḥ //
ViPur, 5, 20, 91.2 nīto 'si gokulam ito 'tibhayākulasya vṛddhiṃ gato 'si mama nāsti mamatvamīśa //
ViPur, 5, 29, 3.2 praśamaṃ sarvaduḥkhāni nītāni madhusūdana //
ViPur, 5, 29, 5.2 nāśaṃ nītāstvayā sarve ye 'nye jagadupadravāḥ //
ViPur, 5, 30, 32.2 kasmān na dvārakāmeṣa nīyate kṛṣṇa pādapaḥ //
ViPur, 5, 30, 33.2 madgehaniṣkuṭārthāya tadayaṃ nīyatāṃ taruḥ //
ViPur, 5, 30, 60.1 nīto 'gniḥ śataśo bāṇairdrāvitā vasavo diśaḥ /
ViPur, 5, 30, 71.2 nīyatāṃ pārijāto 'yaṃ devāḥ santu gatavyathāḥ //
ViPur, 5, 31, 3.1 pārijātataruścāyaṃ nīyatāmucitāspadam /
ViPur, 5, 31, 7.1 nīyatāṃ pārijāto 'yaṃ kṛṣṇa dvāravatīṃ purīm /
ViPur, 5, 32, 22.2 pradyumnadarśane vrīḍādṛṣṭiṃ ninye 'nyato dvija //
ViPur, 5, 33, 5.2 aniruddhamathāninye citralekhā varāpsarāḥ //
ViPur, 5, 33, 11.1 taṃ śoṇitapure śrutvā nītaṃ vidyāvidagdhayā /
ViPur, 5, 33, 13.2 yayau bāṇapurābhyāśaṃ nītvā tānsaṃkṣayaṃ hariḥ //
ViPur, 5, 33, 18.2 ātmanyeva layaṃ ninye bhagavānmadhusūdanaḥ //
ViPur, 5, 33, 20.1 tato 'gnīnbhagavānpañca jitvā nītvā tathā kṣayam /
ViPur, 5, 33, 27.2 nīte pramathasainye ca saṃkṣayaṃ śārṅgadhanvanā //
ViPur, 5, 34, 21.1 kāśirājabalaṃ caiva kṣayaṃ nītvā janārdanaḥ /
ViPur, 5, 38, 13.2 dṛṣṭvā striyo nīyamānā dasyūnāṃ nihateśvarāḥ //
ViPur, 5, 38, 15.2 nayatyasmānatikramya dhigetadbhavatāṃ balam //
ViPur, 5, 38, 51.2 yatato mama nītāni dasyubhir laguḍāyudhaiḥ //
ViPur, 6, 3, 18.2 śoṣaṃ nayati maitreya samastaṃ pṛthivītalam //
ViPur, 6, 3, 19.2 pātāleṣu ca yat toyaṃ tat sarvaṃ nayati kṣayam //
ViPur, 6, 6, 35.1 krameṇa vidhivad yāgaṃ nītvā so 'vabhṛthāplutaḥ /
ViPur, 6, 7, 30.1 ātmabhāvaṃ nayaty enaṃ tad brahmadhyāyinaṃ mune /
ViPur, 6, 7, 36.2 seveta yogī niṣkāmo yogyatāṃ svamano nayan //
Viṣṇusmṛti
ViSmṛ, 20, 27.2 te 'pi kālena nīyante kālo hi duratikramaḥ //
ViSmṛ, 20, 28.1 ākramya sarvaḥ kālena paralokaṃ ca nīyate /
ViSmṛ, 26, 6.2 kulānyeva nayantyāśu sasaṃtānāni śūdratāṃ //
ViSmṛ, 28, 43.1 tato gurukula eva vā janmanaḥ śeṣaṃ nayet //
ViSmṛ, 43, 33.2 sakṛcchreṇānukāreṇa nīyamānāś ca te yathā //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
Yājñavalkyasmṛti
YāSmṛ, 1, 51.2 vedaṃ vratāni vā pāraṃ nītvā hy ubhayam eva vā //
YāSmṛ, 1, 202.2 gṛhṇan pradātāram adho nayaty ātmānam eva ca //
YāSmṛ, 1, 343.2 tam eva kṛtsnam āpnoti pararāṣṭraṃ vaśaṃ nayan //
YāSmṛ, 1, 356.1 sa netuṃ nyāyato 'śakyo lubdhenākṛtabuddhinā /
YāSmṛ, 2, 9.2 abhiyuktaṃ ca nānyena noktaṃ viprakṛtiṃ nayet //
YāSmṛ, 2, 19.1 chalaṃ nirasya bhūtena vyavahārān nayen nṛpaḥ /
YāSmṛ, 2, 102.1 yady asmi pāpakṛn mātas tato māṃ tvam adho naya /
YāSmṛ, 2, 151.1 nayeyur ete sīmānaṃ sthalāṅgāratuṣadrumaiḥ /
YāSmṛ, 2, 152.2 raktasragvasanāḥ sīmāṃ nayeyuḥ kṣitidhāriṇaḥ //
YāSmṛ, 2, 247.2 ādhānaṃ vikrayaṃ vāpi nayato daṇḍakalpanā //
YāSmṛ, 3, 39.2 dharmārthaṃ vikrayaṃ neyās tilā dhānyena tatsamāḥ //
YāSmṛ, 3, 50.1 cāndrāyaṇair nayet kālaṃ kṛcchrair vā vartayet sadā /
YāSmṛ, 3, 51.1 svapyād bhūmau śucī rātrau divā samprapadair nayet /
YāSmṛ, 3, 122.1 saṃyojya vāyunā somaṃ nīyate raśmibhis tataḥ /
YāSmṛ, 3, 312.1 vāyubhakṣo divā tiṣṭhan rātriṃ nītvāpsu sūryadṛk /
Śatakatraya
ŚTr, 1, 6.2 mādhuryaṃ madhubindunā racayituṃ kṣārāmudher īhate netuṃ vāñchati yaḥ khalān pathi satāṃ sūktaiḥ sudhāsyandibhiḥ //
ŚTr, 3, 3.2 mantrārādhanatatpareṇa manasā nītāḥ śmaśāne niśāḥ prāptaḥ kāṇavarāṭako 'pi na mayā tṛṣṇe sakāmā bhava //
ŚTr, 3, 41.2 śaraccandrajyotsnādhavalagaganābhogasubhagāṃ nayante ye rātriṃ sukṛtacayacintaikaśaraṇāḥ //
ŚTr, 3, 48.1 nābhyastā prativādivṛndadamanī vidyā vinītocitā khaḍgāgraiḥ karikumbhapīṭhadalanair nākaṃ na nītaṃ yaśaḥ /
ŚTr, 3, 51.2 śeṣaṃ vyādhiviyogaduḥkhasahitaṃ sevādibhir nīyate jīve vāritaraṅgacañcalatare saukhyaṃ kutaḥ prāṇinām //
ŚTr, 3, 63.1 pareṣāṃ cetāṃsi pratidivasam ārādhya bahudhā prasādaṃ kiṃ netuṃ viśasi hṛdaya kleśakalitam /
ŚTr, 3, 91.2 vayaṃ puṇyāraṇye pariṇataśaraccandrakiraṇāstriyāmā neṣyāmo haracaraṇacintaikaśaraṇāḥ //
ŚTr, 3, 92.2 aye gaurīnātha tripurahara śambho trinayana prasīdetyākrośan nimiṣam iva neṣyāmi divasān //
Acintyastava
Acintyastava, 1, 56.2 nītārtham iti nirdiṣṭaṃ dharmāṇāṃ śūnyataiva hi //
Acintyastava, 1, 57.2 neyārthā ca tvayā nātha bhāṣitā saṃvṛtiś ca sā //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 9.2 tenāhṛtāḥ pramathanāthamakhāya bhūpā yanmocitāstadanayan balim adhvare te //
BhāgPur, 2, 2, 20.1 nābhyāṃ sthitaṃ hṛdyadhiropya tasmād udānagatyorasi taṃ nayen muniḥ /
BhāgPur, 2, 2, 20.2 tato 'nusaṃdhāya dhiyā manasvī svatālumūlaṃ śanakairnayeta //
BhāgPur, 2, 3, 17.2 tasyarte yatkṣaṇo nīta uttamaślokavārtayā //
BhāgPur, 3, 9, 5.1 ye tu tvadīyacaraṇāmbujakośagandhaṃ jighranti karṇavivaraiḥ śrutivātanītam /
BhāgPur, 3, 22, 36.1 sa evaṃ svāntaraṃ ninye yugānām ekasaptatim /
BhāgPur, 3, 27, 5.2 bhaktiyogena tīvreṇa viraktyā ca nayed vaśam //
BhāgPur, 3, 30, 20.2 nayato dīrgham adhvānaṃ daṇḍyaṃ rājabhaṭā yathā //
BhāgPur, 3, 30, 23.2 pathā pāpīyasā nītas tarasā yamasādanam //
BhāgPur, 3, 30, 24.2 tribhir muhūrtair dvābhyāṃ vā nītaḥ prāpnoti yātanāḥ //
BhāgPur, 4, 4, 25.2 śanair hṛdi sthāpya dhiyorasi sthitaṃ kaṇṭhād bhruvor madhyam aninditānayat //
BhāgPur, 4, 8, 72.2 ātmavṛttyanusāreṇa māsaṃ ninye 'rcayan harim //
BhāgPur, 4, 8, 74.1 tṛtīyaṃ cānayan māsaṃ navame navame 'hani /
BhāgPur, 4, 9, 11.2 yenāñjasolbaṇam uruvyasanaṃ bhavābdhiṃ neṣye bhavadguṇakathāmṛtapānamattaḥ //
BhāgPur, 4, 12, 14.2 trivargaupayikaṃ nītvā putrāyādānnṛpāsanam //
BhāgPur, 4, 12, 24.2 pārṣadāviha samprāptau netuṃ tvāṃ bhagavatpadam //
BhāgPur, 4, 17, 27.1 tvāṃ stabdhāṃ durmadāṃ nītvā māyāgāṃ tilaśaḥ śaraiḥ /
BhāgPur, 8, 6, 33.2 nadanta udadhiṃ ninyuḥ śaktāḥ parighabāhavaḥ //
BhāgPur, 8, 8, 37.2 nīyamāne 'suraistasmin kalase 'mṛtabhājane //
BhāgPur, 11, 6, 43.2 tyaktuṃ samutsahe nātha svadhāma naya mām api //
BhāgPur, 11, 9, 17.1 kālenātmānubhāvena sāmyaṃ nītāsu śaktiṣu /
BhāgPur, 11, 10, 20.2 āghātaṃ nīyamānasya vadhyasyeva na tuṣṭidaḥ //
BhāgPur, 11, 12, 11.1 tās tāḥ kṣapāḥ preṣṭhatamena nītā mayaiva vṛndāvanagocareṇa /
BhāgPur, 11, 20, 19.2 atandrito 'nurodhena mārgeṇātmavaśaṃ nayet //
BhāgPur, 11, 20, 20.2 sattvasampannayā buddhyā mana ātmavaśaṃ nayet //
Bhāratamañjarī
BhāMañj, 1, 117.1 nītvā sūryarathābhyarṇaṃ gāḍhasaṃtāpamūrchitān /
BhāMañj, 1, 486.2 tadā taṃ caurasahitaṃ te ninyuḥ pārthivāntikam //
BhāMañj, 1, 577.2 unmādinīṃ sapadi madranarendraputrīṃ kelīpalāśaśayanaṃ vijane nināya //
BhāMañj, 1, 588.2 kuntīṃ saputrāṃ munayo ninyuste hastināpuram //
BhāMañj, 1, 773.2 vibodhayaitānrakṣāmi nītvā vyomnā vanāntaram //
BhāMañj, 1, 926.2 bhaja māṃ subhage nītaṃ kāmena tava dāsatām //
BhāMañj, 1, 1088.2 jitvā nināya bhujayoḥ śaurye keyūratāmiva //
BhāMañj, 1, 1338.1 śāntiṃ nināya tenāsau babhūva ciramāturaḥ /
BhāMañj, 5, 96.2 nināya pūrṇatāṃ śuklapakṣaścandrakalāmiva //
BhāMañj, 5, 300.2 sahasramātrānucaro niśāmekāmathānayat //
BhāMañj, 5, 318.2 kṣatturmandirametya nirvṛtipadaṃ bhuktvā priyārho 'nayattenaivākhiladharmanītividuṣā kurvankathāḥ śarvarīm //
BhāMañj, 6, 252.1 tasminsārathinā nīte rathenākulaketunā /
BhāMañj, 6, 265.2 anayatphalguṇarathaṃ gāṅgeyāntikamacyutaḥ //
BhāMañj, 6, 437.2 sainyāmbudhiraparyante mama nīto 'lpaśeṣatām //
BhāMañj, 7, 19.2 raktakallolinīvegairnīteṣu syandaneṣvapi //
BhāMañj, 7, 27.1 nīte madrādhipe tūrṇaṃ rathena kṛtavarmaṇā /
BhāMañj, 7, 31.2 nināya mṛtyusadanaṃ śarairaśanidāruṇaiḥ //
BhāMañj, 7, 139.2 samāhūyārjunaṃ ninyurdakṣiṇāśāṃ yuyutsavaḥ //
BhāMañj, 7, 188.1 nināya saṃśayatulāṃ mṛtyudaṃṣṭrāṅkurairiva /
BhāMañj, 7, 227.2 praviṣṭo nidhanaṃ nītaḥ kurubhiḥ kūṭayodhibhiḥ //
BhāMañj, 7, 781.1 śastraṃ hṛtvā balādvīraṃ nītvāśu syandanādbhuvam /
BhāMañj, 8, 10.1 pārthaḥ saṃśaptakānhatvā nināya bhrātarau nṛpau /
BhāMañj, 8, 125.2 nināya śakratanayaṃ bhīmasenarathāntikam //
BhāMañj, 10, 107.2 dadṛśuḥ kauravapatiṃ nītaṃ kālena tāṃ daśām //
BhāMañj, 11, 3.1 kṣayaṃ kālena nīte 'hni śānte saṃdhyācitānale /
BhāMañj, 13, 33.2 saṃdehadolāmanayanniyuddhena baloddhataḥ //
BhāMañj, 13, 423.1 tamāśvāsya bhuvaṃ nītamekaṃ sarvādhipaṃ kṛtam /
BhāMañj, 13, 424.1 vyāghrāya kalpitaṃ māṃsaṃ ninyurgomāyuketanam /
BhāMañj, 13, 424.3 ūcuścauryeṇa tannītaṃ śucinā tava mantriṇā //
BhāMañj, 13, 490.2 āśā viphalatāṃ nītā sā tena mama saṃvṛtā //
BhāMañj, 13, 621.2 vahniṃ so 'pi khagastūrṇaṃ mānināya divo 'ntikam //
BhāMañj, 13, 629.2 nināya karuṇairvākyaistaṃ rājā karuṇārdratām //
BhāMañj, 13, 1129.2 nināya rātriṃ prātaśca nṛpo draṣṭuṃ tamāyayau //
BhāMañj, 13, 1219.2 sarvasvajanasaṃhāre nīto daivena hetutām //
BhāMañj, 13, 1233.2 kāraṇena tvayā sarpa nīto 'yaṃ mṛtyunā śiśuḥ //
BhāMañj, 13, 1234.2 nīto bhavadvidhā yāvadyātāḥ sarpa na hetutām /
BhāMañj, 14, 122.2 daśalakṣāṇi tadvittamanayaddhastināpuram //
BhāMañj, 16, 40.2 niśāṃ nināya bībhatsurnirapāyamayīṃ śriyam //
BhāMañj, 16, 69.2 sarvathā kālakalayā nīyate smṛtiśeṣatām //
Bījanighaṇṭu
BījaN, 1, 1.1 kilbiṣaṃ ca kṣayaṃ nītvā ruciraṃ caiva cintayet atha vakṣye mantrakośaṃ yad uktaṃ bhūtaḍāmare /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 4.1, 1.0 jihvāgraṃ tv atha rājadantavivaraṃ nītvā tato ghaṇṭikāṃ saṃsthāpya pratijihvaparva śaśino mārge kalāṃ ca kṣipet //
AmarŚās (Komm.) zu AmarŚās, 5.1, 1.0 prāṇavātena nītvordhvaṃ koṭare candrajāṃ kalām //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 145.2 akṣirogacayaṃ hanyādviṣaṃ nirviṣatāṃ nayet //
DhanvNigh, 6, 11.1 śulvaṃ tanau nayati śeṣamaśeṣadhātūn rogān karoti vividhāṃśca nihanti kāntim /
Garuḍapurāṇa
GarPur, 1, 12, 11.1 vāgatīte pare tattve ātmānaṃ ca layaṃ nayet /
GarPur, 1, 48, 82.1 jyeṣṭhasāma ca bhāruṇḍaṃ tannayāmīti paścime /
GarPur, 1, 72, 18.2 nīlatāṃ tannayetsarvaṃ mahānīlaḥ sa ucyate //
GarPur, 1, 83, 15.1 dhenuṃ dṛṣṭvā dhenuvane brahmalokaṃ nayetpitṝn /
GarPur, 1, 83, 25.2 tathākṣayavaṭe śrāddhī brahmalokaṃ nayetpitṝn //
GarPur, 1, 83, 27.1 brahmalokaṃ nayecchrāddhī puruṣānekaviṃśatim /
GarPur, 1, 83, 28.1 śrāddhī rāmahrade brahmalokaṃ pitṛkulaṃ nayet /
GarPur, 1, 83, 29.1 dakṣiṇe mānase śrāddhī brahmalokaṃ pitṝnnayet /
GarPur, 1, 83, 29.2 svargadvāre naraḥ śrāddhī brahmalokaṃ nayetpitṝn /
GarPur, 1, 83, 30.1 śrāddhī ca dhenukāraṇye brahmalokaṃ pitṝnnayet /
GarPur, 1, 83, 31.2 mahānadyāṃ kṛtaśrāddho brahmalokaṃ nayetpitṝn //
GarPur, 1, 83, 33.1 pitṝṇāṃ tu kulaṃ brahmalokaṃ nayati mānavaḥ /
GarPur, 1, 83, 38.2 śrāddhakṛnmuṇḍapṛṣṭhādau brahmalokaṃ nayetpitṝn //
GarPur, 1, 83, 40.1 akṣayaṃ phalamāpnoti brahmalokaṃ nayetpitṝn /
GarPur, 1, 83, 48.2 padāni tatra krauñcasya śrāddhī svargaṃ nayetpitṝn //
GarPur, 1, 83, 61.2 yannāmnā pātayetpiṇḍaṃ taṃ nayedbrahma śāśvatam //
GarPur, 1, 83, 72.1 niścirāsaṃgame snātvā brahmalokaṃ nayetpitṝn /
GarPur, 1, 84, 6.1 punaḥ punā mahānadyāṃ śrāddhī svargaṃ pitṝnnayet /
GarPur, 1, 85, 14.1 asaṃkhyayātanāsaṃsthā ye nītā yamaśāsanaiḥ /
GarPur, 1, 86, 35.1 kulānāṃ śatamuddhṛtya nayedbrahmapuraṃ naraḥ /
GarPur, 1, 98, 3.2 gṛhṇanpradātāramadho nayatyātmānameva ca //
GarPur, 1, 98, 18.1 na śrotavyaṃ dvijenaitadadho nayati taṃ dvijam /
GarPur, 1, 102, 7.1 ārdravāsāstu hemante yogābhyāsāddinaṃ nayet /
GarPur, 1, 106, 25.2 dharmārthaṃ vikrayaṃ neyāstilā dhānyena tatsamāḥ //
GarPur, 1, 109, 13.2 anupraviśya medhāvī kṣipramātmavaśaṃ nayet //
GarPur, 1, 113, 31.2 svakarmapātavātena nīyate yatra tatphalam //
GarPur, 1, 124, 9.2 kāle mṛto yamabhaṭaiḥ pāśairbaddhvā tu nīyate //
GarPur, 1, 142, 20.2 bhartroktā sānayadveśyāṃ śulkamādāya cādhikam //
GarPur, 1, 143, 34.1 yathā rāmo nayecchīghraṃ tathā vācyaṃ tvayā kape /
GarPur, 1, 144, 2.2 kṛṣṇaḥ pītvā stanau gāḍhaṃ pūtanāmanayatkṣayam //
GarPur, 1, 147, 69.1 vegaṃ kṛtvā viṣaṃ yadvadāśaye nayate balam /
GarPur, 1, 155, 4.1 daśabhirguṇaiḥ saṃkṣobhyaṃ ceto nayati cākriyam /
GarPur, 1, 160, 30.1 pavano viguṇībhūya śoṇitaṃ tadadhonayet /
GarPur, 1, 162, 22.1 nītvā ruddhagatistairhi kuryāttvaṅmāṃsasaṃśrayam /
GarPur, 1, 162, 24.1 tadeva nīyamānaṃ tu sarvāṅge kāmajambhavet /
Gītagovinda
GītGov, 1, 43.2 nīyante pathikaiḥ katham katham api dhyānavadhānakṣaṇaprāptaprāṇasamāsamāgamarasollāsaiḥ amī vāsarāḥ //
GītGov, 6, 19.2 iti ākalpavikalpatalparacanāsaṃkalpalīlāśatavyāsaktā api vinā tvayā varatanuḥ naiṣā niśām neṣyati //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 12.0 atra yadyapyekatameneti sarvaṃ pratyaviśiṣṭaṃ tathāpi yo yasya vivāha uktastena tasya dharmmapatnī bhavatīti vākyārtho neyaḥ //
GṛRĀ, Vivāhabhedāḥ, 13.4 yadvā paiśācāsuravivāhād utkṛṣṭavibhāgo'yaṃ ṣaṭpratipādakapadena eva kenacillakṣaṇayā sākṣād anuktayor api pratipādanamiti vā evamanye'pi vibhāgā manvādyuktāṣṭadhānurodhena neyāḥ //
Hitopadeśa
Hitop, 1, 73.4 tad ahaṃ tvāṃ tatra nītvā darśayāmi /
Hitop, 1, 112.1 ato mām api tatra naya /
Hitop, 1, 181.1 kiṃ bahunā viśrambhālāpair mayaiva sahātra kālo nīyatām /
Hitop, 2, 46.6 loke gurutvaṃ viparītatāṃ vā svaceṣṭitāny eva naraṃ nayanti //
Hitop, 2, 54.3 anupraviśya medhāvī kṣipram ātmavaśaṃ nayet //
Hitop, 2, 111.4 tasya dharmādhikāriṇā kaścin nāpito vadhyabhūmiṃ nīyamānaḥ kandarpaketunāmnā parivrājakena sādhudvitīyakena nāyaṃ hantavyaḥ ity uktvā vastrāñcalena dhṛtaḥ /
Hitop, 2, 112.4 tathānuṣṭhite sati sa gopaḥ prabuddho 'vadad idānīṃ tvāṃ pāpiṣṭhāṃ jārāntikaṃ nayāmi /
Hitop, 3, 17.8 tatas tena rātrau yūthapatiṃ nītvā tatra jale cañcalaṃ candrabimbaṃ darśayitvā sa yūthapatiḥ praṇāmaṃ kāritaḥ /
Hitop, 3, 17.16 tadāhaṃ taiḥ pakṣibhiḥduṣṭa katham asmadbhūmau carasi ity abhidhāya rājñaś citravarṇasya samīpaṃ nītaḥ /
Hitop, 3, 60.5 atha nīlībhāṇḍasvāminā mṛti iti jñātvā tasmāt samutthāpya dūre nītvāsau parityaktaḥ /
Hitop, 3, 125.1 tad atra bhavatpratāpād eva durgaṃ bhaṅktvā kīrtipratāpasahitaṃ tvām acireṇa kālena vindhyācalaṃ neṣyāmi /
Hitop, 4, 5.3 haṃsābhyāṃ nīyamānasya kūrmasya patanaṃ yathā //
Hitop, 4, 12.14 āvābhyāṃ nīyamānaṃ tvām avalokya lokaiḥ kiṃcid vaktavyam eva /
Hitop, 4, 12.19 tathānuṣṭhite tathāvidhaṃ kūrmam ālokya sarve gorakṣakāḥ paścād dhāvanti vadanti ca aho mahad āścaryam pakṣibhyāṃ kūrmo nīyate /
Hitop, 4, 12.22 kaścid vadati gṛhaṃ nītvā bhakṣaṇīyaḥ /
Hitop, 4, 16.13 atha taṃ muniṃ vyāghraṃ ca dṛṣṭvā sarve vadantyanena muninā mūṣiko vyāghratāṃ nītaḥ /
Hitop, 4, 19.3 tatrāham ekaikaśo yuṣmān nayāmi /
Hitop, 4, 19.5 tato 'sau duṣṭabakas tān matsyān ekaikaśo nītvā khādati /
Hitop, 4, 19.6 anantaraṃ kulīras tam uvāca bho baka mām api tatra naya /
Hitop, 4, 19.7 tato bako 'py apūrvakulīramāṃsārthī sādaraṃ taṃ nītvā sthale dhṛtavān /
Hitop, 4, 60.4 sa ca yajñārthaṃ grāmāntarācchāgam upakrīya skandhe nītvā gaccha dhūrtatrayeṇāvalokitaḥ /
Hitop, 4, 61.8 tatas tair nītvā siṃhāyāsau samarpitaḥ /
Hitop, 4, 66.10 chāgaś ca tair dhūrtair nītvā bhakṣitaḥ /
Hitop, 4, 74.2 āghātaṃ nīyamānasya vadhyasyeva pade pade //
Kathāsaritsāgara
KSS, 1, 2, 72.2 tadenaṃ nayataṃ bhrātā yuvayoreṣa kā kṣatiḥ //
KSS, 1, 3, 38.2 ninyustaddarśanavyājāddvijā vindhyanivāsinīm //
KSS, 1, 4, 42.1 iti saṃcintayantī ca smarantī māṃ nināya sā /
KSS, 1, 4, 57.1 so 'pi snānamiṣān nītas tamasyantaḥ purohitaḥ /
KSS, 1, 5, 16.1 hantuṃ vadhyabhuvaṃ tasmin nīyamāne dvije tadā /
KSS, 1, 5, 81.1 tataśca tāṃ niśāṃ netuṃ vṛkṣamārohati sma saḥ /
KSS, 1, 5, 114.1 ityuktvā śakaṭālastaṃ cāṇakyamanayadgṛham /
KSS, 1, 6, 43.2 cikrītavān ahaṃ tāni nītvā kāṣṭhāni cāpaṇe //
KSS, 1, 7, 83.2 smṛtamātrāgato rātrau tato 'naiṣīdalakṣitam //
KSS, 2, 1, 19.2 svargaṃ sahasrānīkaṃ taṃ nināya preṣya mātalim //
KSS, 2, 1, 49.1 pakṣiṇā kvāpi nītāṃ tāmanveṣṭumiva tatkṣaṇam /
KSS, 2, 1, 55.1 tāṃ ca rājñīṃ sa pakṣīndraḥ kṣaṇānnītvā mṛgāvatīm /
KSS, 2, 1, 63.2 jamadagnyāśramaṃ rājñīṃ nināyaināṃ dayārdradhīḥ //
KSS, 2, 1, 84.2 vaṣṭabhya rājapuruṣairninye rājakulaṃ ca saḥ //
KSS, 2, 2, 31.2 udyāne sundare tatra tāṃ nināya vibhāvarīm //
KSS, 2, 2, 40.1 sa naḥ pitāmaho nīto viṣṇunā dīrghabandhanam /
KSS, 2, 2, 55.1 sa copetya praṇamyātha nītvaikānte ca satvaram /
KSS, 2, 2, 85.2 nīto 'bhūtkathitāśeṣanijavṛttāntakautukaḥ //
KSS, 2, 2, 96.2 nikaṭaṃ rājaduhituḥ śrīdattamanayaddrutam //
KSS, 2, 2, 110.2 pracchannaṃ bhāvanikayā ninye rājasutā bahiḥ //
KSS, 2, 2, 118.2 asmāsvetadavastheṣu nītāśvamadhiropya sā //
KSS, 2, 2, 119.1 dūraṃ na yāvan nītā ca tāvadgacchānayā diśā /
KSS, 2, 2, 130.2 cakravākavadutkūjaṃstāṃ nināya niśāṃ vane //
KSS, 2, 2, 142.2 prāpya yuktyā visṛjyeha nītaḥ saṃprati bandhanam //
KSS, 2, 2, 156.2 nijāṃ pallīmito 'raṇyāddīnāṃ tāṃ nītavānaham //
KSS, 2, 2, 157.2 mathurānikaṭaṃ grāmaṃ nītā nāgasthalaṃ mayā //
KSS, 2, 2, 165.1 ityukto viśvadattena sa nītvātraiva tāṃ niśām /
KSS, 2, 2, 169.2 sa caura ityavaṣṭabhya ninye nagararakṣibhiḥ //
KSS, 2, 2, 171.1 tato vadhyabhuvaṃ hantuṃ nīyamānaṃ dadarśa tam /
KSS, 2, 2, 172.1 so 'yaṃ me nīyate bhartā vadhāyeti sasaṃbhramam /
KSS, 2, 2, 184.1 mayā cāvantideśe sā neyā dātuṃ tadājñayā /
KSS, 2, 2, 188.2 ninyuścaurāḥ svapallīṃ te svīkṛtya sakalaṃ dhanam //
KSS, 2, 2, 201.2 tāṃ nināya niśāṃ mārge sahasrānīkabhūpatiḥ //
KSS, 2, 3, 24.2 nītvā caṇḍamahāseno baddhvā svīkartumicchati //
KSS, 2, 4, 11.2 iti saṃcintayanso 'tha rājā tāmanayanniśām //
KSS, 2, 4, 22.2 ninyurvatseśvaraṃ caṇḍamahāsenāntikaṃ ca tam //
KSS, 2, 4, 88.2 vāsaveśmāntaraṃ hṛṣṭā kaṇṭhe lagnā nināya tam //
KSS, 2, 4, 99.1 upagamya drutaṃ taṃ ca nītvaikānte jagāda sā /
KSS, 2, 4, 112.2 tajjalaughena nītvā ca samudrāntarnyadhīyata //
KSS, 2, 4, 113.2 hṛtvābdheḥ pāramanayatpakṣī garuḍavaṃśajaḥ //
KSS, 2, 4, 166.2 pāpā te jananī svargaṃ vyaktaṃ netuṃ na yujyate //
KSS, 2, 4, 170.1 evaṃ hyenāṃ gaṇākārāṃ sukhaṃ svargaṃ nayāmyaham /
KSS, 2, 5, 10.2 madyena kṣībatāṃ neyo naitaccetayate yathā //
KSS, 2, 5, 42.2 nayati sma nijāṃ pallīṃ bhillarājaḥ savallabham //
KSS, 2, 5, 85.1 te yuktyā taṃ gṛhaṃ nītvā pāyayitvā bhṛśaṃ madhu /
KSS, 2, 5, 148.2 nītvā so 'śucisampūrṇe kṣipto 'bhūtkhātake niśi //
KSS, 2, 5, 168.1 prātastathaiva sastrīkaḥ sa nītvā rājasaṃsadi /
KSS, 2, 5, 170.1 nītvā ca tena kṣipto 'bhūtsaparastrīka eva saḥ /
KSS, 2, 6, 70.2 pracukopa ca baddhvā ca sā nināya vasantakam //
KSS, 3, 1, 47.2 ninyuḥ pravrājakasyaināṃ so 'tha hṛṣṭo jagāda tān //
KSS, 3, 1, 109.2 nināya sarumaṇvatkaṃ gṛhaṃ gopālakaṃ niśi //
KSS, 3, 1, 121.1 devī ca sthāpyate nītvā yuktyā padmāvatīgṛhe /
KSS, 3, 2, 1.2 yaugandharāyaṇādyās te ninyur lāvāṇakaṃ prati //
KSS, 3, 3, 25.1 tato 'kasmānnipatyaiva ninye kvāpyapahṛtya sā /
KSS, 3, 3, 57.1 vyājena putri nītā tvamanyāsaktaśca te patiḥ /
KSS, 3, 4, 27.2 pānādilīlayā rājā dinaśeṣaṃ nināya saḥ //
KSS, 3, 4, 51.1 utsavena ca nīte 'smindine yaugandharāyaṇaḥ /
KSS, 3, 4, 96.1 atrāntare sa rājāpi nīto 'bhūttena vājinā /
KSS, 3, 4, 99.2 tanme tvameva śaraṇaṃ śivena naya māṃ pathā //
KSS, 3, 4, 105.1 nināyainaṃ nivāsāya bhūpatiṃ buddhimān hayaḥ /
KSS, 3, 4, 176.2 nayeyamiti tatkālamasau dhīro vyacintayat //
KSS, 3, 4, 191.2 rājaputrī tvanidraiva bhītā tāmanayanniśām //
KSS, 3, 4, 246.2 unmattaceṣṭo 'vaṣṭabhya sa nīto 'bhūtsvamandiram //
KSS, 3, 4, 268.2 vārakrameṇa gehebhyo nayatyeva narāniha //
KSS, 3, 4, 320.2 snānena bhojanairvastrairnītvā gṛhamupācarat //
KSS, 3, 4, 343.2 rājaputryā tayā tatra hṛṣṭastāmanayanniśām //
KSS, 3, 4, 348.2 bhadrāvidyādharīhetoratastvaṃ tatra māṃ naya //
KSS, 3, 4, 357.2 kasyedaṃ nīyate toyamiti praṇayapeśalam //
KSS, 3, 5, 19.2 etya nītā nijaṃ gehaṃ svapitrā pauṇḍravardhanam //
KSS, 3, 6, 147.1 so 'pi sundarako nītvā tāṃ niśāṃ vighnavismitaḥ /
KSS, 3, 6, 163.2 netuṃ prakṣipya govāṭe tatra tasthau sa pūrvavat //
KSS, 3, 6, 167.2 pāṣāṇaghātadāyīti rājāgraṃ tair anīyata //
KSS, 3, 6, 209.1 nītvā ca sānutāpas tāṃ rātriṃ rājā dadarśa saḥ /
KSS, 4, 1, 37.2 jātaputrecchayā sākaṃ ninye taccintayā dinam //
KSS, 4, 1, 45.2 iyaṃ vāsavadattāyai devyai nītvārpyatām iti //
KSS, 4, 1, 46.2 nītābhūnnikaṭaṃ devyāḥ pratīhāreṇa tena sā //
KSS, 4, 1, 62.2 sa vaṇig vasudattas tāṃ nināya svagṛhaṃ sutām //
KSS, 4, 1, 64.2 devadattas tu nīto 'bhūd anyadeśam alakṣitaḥ //
KSS, 4, 1, 126.1 ityuktvā brāhmaṇīm utkāṃ nītvā rātriṃ tadaiva tām /
KSS, 4, 1, 128.2 brāhmaṇīṃ bhrātṛjāyāṃ tāṃ ninye śāntikaro gṛham //
KSS, 4, 1, 132.2 purogair nīyamānasya hetumātraṃ svapauruṣam //
KSS, 4, 2, 62.2 hṛtasvam anayan baddhvā svapallīṃ caṇḍikāgṛham //
KSS, 4, 2, 112.2 āgatya nikaṭaṃ nītvā māṃ tasyāḥ samadarśayat //
KSS, 4, 2, 211.2 yat svahastena nīyante ripor āmiṣatāṃ prajāḥ //
KSS, 4, 2, 224.2 nītvā bhakṣayituṃ cainam ārebhe śikhare gireḥ //
KSS, 4, 2, 227.2 tat kutra nītastārkṣyeṇa kṣaṇe 'smin sa bhaviṣyati //
KSS, 4, 2, 259.2 nijapatinikaṭasthā bhāvividyādharendrasvatanayakathayā taṃ vāsaraṃ sā nināya //
KSS, 5, 1, 64.2 tenāpi satkṛtya tato rājāntikam anīyata //
KSS, 5, 1, 128.1 apare 'hni ca nītvā taṃ mādhavaṃ saparicchadam /
KSS, 5, 1, 159.2 mūḍho nināya gehaṃ svaṃ tathaiva sa purohitaḥ //
KSS, 5, 1, 162.2 nināya vyājamandasya mādhavasya tato 'ntikam //
KSS, 5, 1, 167.2 nītvā sa sthāpayāmāsa tannije koṣaveśmani //
KSS, 5, 1, 213.2 harasvāmī śiśūn nītvā bhakṣayatyakhilān iti //
KSS, 5, 2, 25.2 nītvā pratasthe sa prātaḥ śaktidevo drutaṃ tataḥ //
KSS, 5, 2, 50.1 te ca taṃ sumahākāyaṃ ninyurākṛṣya kautukāt /
KSS, 5, 2, 92.2 nānyathā mama śāntiḥ syānnayeyaṃ na ca yāminīm //
KSS, 5, 2, 98.2 kim alpasattvaḥ ko 'pyasmi tad aśaṅkaṃ nayātra mām //
KSS, 5, 2, 99.1 ityāgrahād vadantaṃ taṃ sa pitā tatra nītavān /
KSS, 5, 2, 115.2 tadaiva svagṛhaṃ sādhur nināya saparicchadam //
KSS, 5, 2, 245.2 naya yāvat svayaṃ tasmād ādāsye kanakāmbujam //
KSS, 5, 2, 247.1 tataḥ kathaṃcinnītaśca tayā śvaśrvā dadarśa tat /
KSS, 5, 2, 276.1 taiśca nīto nijasyāsmi pārśvaṃ rakṣaḥpateḥ kramāt /
KSS, 5, 2, 298.2 hṛdi kanakapurīvilokanaiṣī dhṛtim avalambya nināya ca triyāmām //
KSS, 5, 3, 43.1 etacchrutvā tathetyuktvā nītavatyāvubhe ca te /
KSS, 5, 3, 96.1 taistūrṇaṃ nṛpateragraṃ sa nīto 'bhūnnṛpo 'pi tam /
KSS, 5, 3, 119.1 anaiṣīcca nijaṃ gehaṃ kṛtātithyaśca pṛṣṭavān /
KSS, 5, 3, 143.2 śaktidevaṃ tato ninyur bhayakṛccaṇḍikāgṛham //
KSS, 5, 3, 242.2 vidyādharanivāsaṃ taṃ naya tannigrahāya mām //
KSS, 5, 3, 243.2 skandhe 'dhiropya nabhasā ninye vaidyādharaṃ padam //
KSS, 5, 3, 250.1 sthāpyatāṃ bhuvi nītvāyaṃ tasmāt svanilaye tvayā /
KSS, 5, 3, 254.1 jālapādaśca nītvaiva vetālena sa bhūtale /
KSS, 6, 1, 9.2 āsannaphalasaṃpattikāntaiḥ kālaṃ nināya tam //
KSS, 6, 1, 32.1 so 'pi pitrā gṛhaṃ nīto vaṇikputro bhayākulaḥ /
KSS, 6, 1, 34.2 punaḥ svapitrā tenāsau vaṇiksūnuranīyata //
KSS, 6, 1, 103.2 mātuḥ svasā vardhayituṃ mām anaiṣīnnijaṃ gṛham //
KSS, 6, 2, 45.2 kaliṅgadatto nītvā ca dinaṃ prāyāt svamandiram //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 104.2 yatrāpi nīyate tatra vāraṇasyā śatādhikam //
KAM, 1, 168.2 ekādaśyupavāsena tat sarvaṃ vilayaṃ nayet //
Mukundamālā
MukMā, 1, 32.1 lāṭīnetrapuṭīpayodharaghaṭīrevātaṭīduṣkuṭīpāṭīradrumavarṇanena kavibhirmūḍhairdinaṃ nīyate /
Narmamālā
KṣNarm, 1, 4.2 durniyogiṣu [... au5 letterausjhjh] nīteṣu smṛtiśeṣatām //
KṣNarm, 1, 58.2 nītaḥ svajanako yena nidhanaṃ bandhane dhanī //
KṣNarm, 1, 92.1 tathā hi tāmrajaḥ pūrvaṃ mahān nīto ghaṭo mayā /
KṣNarm, 1, 125.2 ninyustattadaviśrāntā gṛhaṃ yaccāvadadvacaḥ //
KṣNarm, 3, 20.1 eko dvau bahavaḥ paścānninyuste bhastrayā tathā /
KṣNarm, 3, 38.1 tameva tīrthayātrāsu paścānnayati sarvadā /
KṣNarm, 3, 61.2 nītānyaṇḍāni durlepaiḥ sthūlasthālīpramāṇatām //
KṣNarm, 3, 90.2 nītaḥ patatpurīṣo 'gre sa tāvatparipālakaḥ //
KṣNarm, 3, 91.1 yāvannolluñcitaśmaśrurbaddhvā tvamapi nīyase /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 7.2 dharmārthaṃ vikrayaṃ neyāstilā dhānyena tatsamāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 14.0 brahmacaryam āgām upa mā nayasva //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 432.3 brahmacaryeṇa vā kālaṃ nayet saṅkalpapūrvakam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 438.3 vedaṃ vratāni vā pāraṃ nītvā hyubhayameva vā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 458.0 vedaṃ pāraṃ nītvety atrārthāvagatir api vivakṣitā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 493.2 vāgdattā manodattāgniṃ parigatā saptamaṃ padaṃ nītā bhuktā gṛhītagarbhā prasūtā ceti saptavidhā punarbhūḥ tāṃ gṛhītvā na prajāṃ na dharmaṃ vindet //
Rasahṛdayatantra
RHT, 19, 12.2 pītaṃ tat saptāhānnayanavikāraṃ śamaṃ nayati //
RHT, 19, 26.1 aprāptalokabhāvaṃ ghano'sya jaṭharāgnimupaśamaṃ nayati /
Rasamañjarī
RMañj, 6, 26.2 jayetkuṣṭhaṃ raktapittamanyarogaṃ kṣayaṃ nayet //
RMañj, 6, 172.2 andhamūṣāgataṃ paktvā bhūdhare bhasmatāṃ nayet //
Rasaratnasamuccaya
RRS, 3, 8.2 ūrmibhistadrajovastraṃ nītaṃ madhye payonidheḥ //
RRS, 11, 118.3 ruddhvā laghupuṭaiḥ pacyāc caturbhir bhasmatāṃ nayet //
RRS, 13, 80.2 snigdhayā lohadarvyā ca parpaṭākāratāṃ nayet //
RRS, 14, 76.2 yuktyā tadbhasmatāṃ nītaṃ tṛṣṇāchardinivāraṇam //
RRS, 16, 71.2 samyaṅniścandratāṃ nītaṃ vyomabhasma palonmitam //
Rasendracintāmaṇi
RCint, 6, 24.2 lepataḥ puṭayogena trivāraṃ bhasmatāṃ nayet /
RCint, 7, 31.2 saptasarṣapamātreṇa prathamaṃ saptakaṃ nayet //
Rasendracūḍāmaṇi
RCūM, 15, 14.1 nīyamānastu gaṅgāyā vāyunā gauravena yat /
RCūM, 15, 68.2 gurūpadeśato neyā nānyathā phalavāhinī //
RCūM, 16, 47.1 baddho vā bhasmatāṃ nītaḥ siddhārthapramito naraiḥ /
Rasendrasārasaṃgraha
RSS, 1, 288.2 śuṣkāśvatthabhavair valkaiḥ saptadhā bhasmatāṃ nayet //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 16.2 nītvā gītvā tadā hitvā kuṭīkāsu pravartyate //
Rasādhyāya
RAdhy, 1, 337.2 kṣiptvaivātra hyubhe cūrṇe piṣṭvā caikātmatāṃ nayet //
RAdhy, 1, 360.1 nītā ye ca jalaṃ śeṣam atyacchaṃ kurute sudhīḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 12.0 tata evaṃ karma pālayatā tatkarmaphalaṃ yāvan netavyam //
Rasārṇava
RArṇ, 6, 76.1 dravyakārī tathā vaiśyaḥ śarīraṃ dṛḍhatāṃ nayet /
RArṇ, 7, 62.2 ūrmibhiste rajovastraṃ nītaṃ madhye payonidheḥ //
RArṇ, 8, 2.3 giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te //
RArṇ, 11, 151.1 jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet /
RArṇ, 11, 163.1 ekaike rasarājo'yaṃ baddhaḥ khecaratāṃ nayet /
RArṇ, 12, 101.2 gajendrākhyaṃ puṭaṃ dattvā saptadhā baddhatāṃ nayet //
RArṇ, 12, 162.4 bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet //
RArṇ, 14, 30.2 ṣaṇmāsaṃ saṃsthitā vaktre sākṣādvai rudratāṃ nayet //
RArṇ, 15, 43.2 nikṣipya vajramūṣāyāṃ dhamitvā khoṭatāṃ nayet //
RArṇ, 15, 109.3 mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //
RArṇ, 15, 111.2 mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //
RArṇ, 15, 112.3 mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //
RArṇ, 15, 113.3 mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //
RArṇ, 15, 115.3 mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //
RArṇ, 15, 171.1 evaṃ mūṣā maheśāni rasasya khoṭatāṃ nayet /
RArṇ, 15, 173.2 dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet //
RArṇ, 15, 188.2 ahorātraṃ trirātraṃ vā pūrvavat khoṭatāṃ nayet //
RArṇ, 15, 190.2 piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //
RArṇ, 15, 192.2 piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //
RArṇ, 15, 194.2 piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //
RArṇ, 15, 197.1 ahorātraṃ trirātraṃ vā rasendraṃ khoṭatāṃ nayet /
RArṇ, 18, 63.1 jīrṇe caturguṇe devi rasaḥ khecaratāṃ nayet /
RArṇ, 18, 97.1 vajrabaddhastu yo devi raso'yaṃ vajratāṃ nayet /
RArṇ, 18, 159.1 dhūmāvalokī vaktrastho māsāt khecaratāṃ nayet /
Rājamārtaṇḍa
RājMār zu YS, 3, 45.1, 8.0 kāmāvasāyitvaṃ sarvatra kāmāvasāyo yasmin viṣaye'sya kāma icchā bhavati tasmin viṣaye yogino 'vasāyo bhavati taṃ viṣayaṃ svīkāradvāreṇābhilāṣasamāptiparyantaṃ nayatītyarthaḥ //
Skandapurāṇa
SkPur, 8, 11.2 na ca taṃ vedmi kenāsau kva vā nīta iti prabhuḥ //
SkPur, 19, 19.1 evaṃ kuru mahābhāge māṃ nayasva yathepsitam /
SkPur, 19, 20.3 madhyaṃ prāpte 'nayadvegādvasiṣṭhaṃ srotasā śubhā //
SkPur, 20, 34.3 gṛhītvā cāśramaṃ svena so 'nayattuṣṭivardhanam /
SkPur, 23, 27.2 samantānninyuravyagrā gaṇapā devasaṃmatāḥ //
Tantrāloka
TĀ, 4, 16.2 prerya tena nayettāvad yāvat padam anāmayam //
TĀ, 4, 34.1 so 'pi sattarkayogena nīyate sadguruṃ prati /
TĀ, 4, 35.2 bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati //
TĀ, 5, 144.2 hṛdayena sahaikadhyaṃ nayate japatatparaḥ //
TĀ, 8, 335.1 satpathaṃ tānparityājya sotpathaṃ nayati dhruvam /
TĀ, 16, 172.2 kriyājñānamahimnā taṃ śiṣyaṃ dhāmnīpsite nayet //
TĀ, 17, 53.2 aparāmantrataḥ śiṣyamuddhṛtyātmahṛdaṃ nayet //
TĀ, 17, 58.2 tataḥ śiṣyahṛdaṃ neyaḥ sa ātmā tāvato 'dhvanaḥ //
TĀ, 17, 104.1 jalamāpyāyayatyenāṃ tejo bhāsvaratāṃ nayet /
TĀ, 21, 2.1 bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati /
TĀ, 26, 50.2 kuto vānīyate devaḥ kutra vā nīyate 'pi saḥ //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 19.1 ṛjukāyena deveśi ājānu nāsikāṃ nayet /
ToḍalT, Caturthaḥ paṭalaḥ, 38.2 tasmai dattvā svayaṃ nītvā prajapet sādhakāgraṇīḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 2.1, 1.0 vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ yugapat tulyakālaṃ kramaparipāṭyullaṅghanena akramapravṛttyā tallābhācchuritā tat tena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣṭā svasvarūpatāṃ nītā pravṛttiḥ prakarṣeṇa vartamānā vṛttiḥ satatam acyutatayā tatsamāveśenāvasthānam ity arthaḥ //
Ānandakanda
ĀK, 1, 5, 59.1 jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet /
ĀK, 1, 6, 122.2 dhūmāvalokī vaktrastho māsātkhecaratāṃ nayet //
ĀK, 1, 11, 22.2 tato 'ptattvākhyarasakaṃ nikṣiped raktatāṃ nayet //
ĀK, 1, 12, 62.1 lalāṭe tilakaṃ tena kṛtvā lokaṃ vaśaṃ nayet /
ĀK, 1, 12, 64.2 prayātuṃ tatra tatraiva nayatastaṃ ca pāduke //
ĀK, 1, 15, 327.2 matkarāṃbujanītena pīyūṣeṇa vivardhitam //
ĀK, 1, 15, 330.2 ninyuśca bhūtalaṃ divyāmauṣadhiṃ sarvasiddhidām //
ĀK, 1, 15, 342.2 siddhideti mahāsiddhaiḥ sā nītā siddhamūlikā //
ĀK, 1, 16, 31.1 vṛddhatvaṃ harate balaṃ ca kurute mṛtyuṃ nirasyetparaṃ vyādhivrātam apākaroti kurute kāntiṃ nayatyārjavam /
ĀK, 1, 19, 185.1 snehena nītaṃ koṣṭhāgnirāmāśayagataṃ pacet /
ĀK, 1, 20, 77.1 yathā nayedguṇaṃ sūcī tadvad brahmabilaṃ tu sā /
ĀK, 1, 20, 87.1 gudamākuñcayedyogī nayedūrdhvam apānakam /
ĀK, 1, 22, 56.1 dhānyamadhye vinikṣiptaṃ dhānyamakṣayatāṃ nayet /
ĀK, 1, 23, 330.2 gajendrākhyaṃ puṭaṃ dadyātsaptadhā bandhatāṃ nayet //
ĀK, 1, 23, 383.1 bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet /
ĀK, 1, 23, 475.2 uṣṇodakena saṃmardya dhamanātkhoṭatāṃ nayet //
ĀK, 1, 23, 624.2 ṣaṇmāsasaṃsthitā vaktre sākṣādvai rudratāṃ nayet //
ĀK, 1, 24, 34.1 caturdinamidaṃ kṛtvā samasūtaṃ samaṃ nayet /
ĀK, 1, 24, 99.2 mārayetpātanāyantre dhamanātkhoṭatāṃ nayet //
ĀK, 1, 24, 102.1 mārayetpātanāyantre dhamanāt khoṭatāṃ nayet /
ĀK, 1, 24, 103.2 mārayetpātanāyantre dhamanāt khoṭatāṃ nayet //
ĀK, 1, 24, 105.1 mārayetpātanāyantre dhamanāt khoṭatāṃ nayet /
ĀK, 1, 24, 108.1 mārayetpātanāyantre dhamanāt khoṭatāṃ nayet /
ĀK, 1, 24, 130.1 ebhistu marditaḥ sūtaḥ pūrvavatkhoṭatāṃ nayet /
ĀK, 1, 24, 161.1 sudhmātaṃ khadirāṅgārai rasendraṃ khoṭatāṃ nayet /
ĀK, 1, 24, 163.1 dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet /
ĀK, 1, 24, 176.2 ahorātraṃ trirātraṃ vā pūrvavatkhoṭatāṃ nayet //
ĀK, 1, 24, 178.2 piṣṭīmāveṣṭya kalkena pūrvavatkhoṭatāṃ nayet //
ĀK, 2, 3, 16.2 tārapatrāṇi saṃlipya puṭitvā bhasmatāṃ nayet //
ĀK, 2, 4, 6.1 rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi /
ĀK, 2, 9, 91.1 tasyāḥ kando rasaṃ śīghraṃ bandhanaṃ nayati dhruvam /
Āryāsaptaśatī
Āsapt, 1, 52.1 vāṇī prākṛtasamucitarasā balenaiva saṃskṛtaṃ nītā /
Āsapt, 2, 121.1 uṣasi parivartayantyā muktādāmopavītatāṃ nītam /
Āsapt, 2, 150.1 kelinilayaṃ sakhīm iva nayati navoḍhāṃ svayaṃ na māṃ bhajate /
Āsapt, 2, 253.2 viddhā tadekaneyā potriṇa iva daṃṣṭrayā dharaṇī //
Āsapt, 2, 273.1 dayitāguṇaḥ prakāśaṃ nītaḥ svasyaiva vadanadoṣeṇa /
Āsapt, 2, 279.2 mohayatā śayanīyaṃ tāmbūleneva nītāsmi //
Āsapt, 2, 303.1 nītā svabhāvam arpitavapur api vāmyaṃ na kāminī tyajati /
Āsapt, 2, 317.1 nītā laghimānam iyaṃ tasyāṃ garimāṇam adhikam arpayasi /
Āsapt, 2, 332.1 nītvāgāraṃ rajanījāgaram ekaṃ ca sādaraṃ dattvā /
Āsapt, 2, 385.1 parapatinirdayakulaṭāśoṣita śaṭha neṣyatā na kopena /
Āsapt, 2, 457.1 yā nīyate sapatny praviśya yāvarjitā bhujaṅgena /
Āsapt, 2, 466.2 niyamitapūrvaḥ sundari sa vinītatvaṃ tvayā nītaḥ //
Āsapt, 2, 484.2 ṛjutām anīyatāyaṃ sadyaḥ svedena vaṃśa iva //
Āsapt, 2, 522.2 dharmaghaṭo 'sāv adharīkaroti laghum upari nayati gurum //
Āsapt, 2, 560.2 madanadhanurlatayeva tvayā vaśaṃ dūti nīto 'smi //
Āsapt, 2, 603.2 na ca muñcati na ca madayati nayati niśāṃ sā na nidrāti //
Āsapt, 2, 609.2 viraheṇa pāṇḍimānaṃ nītā tuhinena dūrvaiva //
Āsapt, 2, 627.1 sāyaṃ kāntabhujāntarapatitā ratinītasakalarajanīkā /
Āsapt, 2, 661.1 sā pāṇḍudurbalāṅgī nayasi tvaṃ yatra yāti tatraiva /
Āsapt, 2, 668.2 aruṇas tapanaśilām iva punar na māṃ bhasmatāṃ nayati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 11.2, 17.0 ekāṅgarogaḥ sarvāṅgarogaśceti jvarādiṣu uṣṇatvaśītatvādīnāṃ kadācid ekāṅgavyāpakatvenaikāṅgarogaḥ teṣāmeva kadācit sarvāṅgavyāpakatvena sarvāṅgarogaḥ doṣāntarasambandhe'pi vyādhyavyāptī vātakṛte eva vāyunā yatra nīyante tatra varṣanti meghavat iti vacanāt //
ĀVDīp zu Ca, Śār., 1, 77.2, 3.0 prāṇaistantrayate prāṇairyojayati ātmanaivāyaṃ dharmādharmasahāyenātmānaṃ sarvayoniṣu nayati na paraprerito yāti yato nānyaḥ puruṣo'sya prerako'sti īśvarābhāvāt kiṃvā satyapi īśvare tasyāpi karmaparādhīnatvāt //
ĀVDīp zu Ca, Śār., 1, 77.2, 4.0 idameva cāsyāniṣṭayonigamane svātantryaṃ yad aniṣṭayonigamanahetvadharmakaraṇe svātantryam adharmakaraṇārabdhasvakarmaṇaivāyam anicchannapi nīyata ityaniṣṭayonigamanaṃ bhavati svātantryaṃ ca yathoktaṃ bhavati //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 27.2 imāṃ dharitrīmanayat svadeśaṃ daityo vijitya tridaśānaśeṣān //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 40.1, 2.0 yoner yonyantaraṃ neyaḥ saṃvāhyaḥ paśur ucyate //
Śukasaptati
Śusa, 1, 3.11 vyādhena svāgatapraśnapūrvakaṃ svagṛhaṃ nītvā nijapitarau sabhaktikaṃ bhojayitvā paścāttasya bhojanaṃ dattam /
Śusa, 1, 14.3 tatastāṃ lakṣmīṃ pratividhāya guṇamohanārthe pradoṣe svagṛhe nināya /
Śusa, 1, 14.14 sa ca tāṃ kaṣṭena sukomalavacanairanunīya svagṛhaṃ ninye /
Śusa, 2, 4.2 tato yaśodevī tāṃ svasthīkṛtya bhartṛviditāṃ svagṛhaṃ nītvā svaputreṇa yojayāmāsa /
Śusa, 6, 2.1 rājā nidrābhāve kaṣṭena niśāṃ nītvā prātarbālapaṇḍitāmākārya prāha bālike ślokārtho na jñāto mayā /
Śusa, 11, 9.13 tataḥ patinā sānujñātā taṃ mahānasaṃ nītvā bhojanācchādanasaṃskāraistoṣayāmāsa /
Śusa, 14, 7.9 evaṃ kṛtvā bahirnirgatya caraṇamaṇḍakaiḥ patiṃ gṛhāntardevīpurato nītvā jagāda nātha pūjaya gṛhādhidevatām /
Śusa, 16, 2.15 sāpi vigopakabhayād bahirnirgatya patiṃ madhye nināya /
Śusa, 17, 4.5 tatastayā vijane nītvā hastātprasādya svarṇābharaṇaṃ dattam /
Śusa, 23, 25.14 yadi na nayasi tadā mariṣyāmītyuktvā kūpe jhampā deyā /
Śusa, 23, 42.2 etacca dṛṣṭvā kalāvatī kuṭṭinīsahitā tām gṛhamadhye nītvā pṛcchati sma amba ko 'yam kiṃ jātīyaḥ tvaṃ kā tayoktam padmāvatīpurīnāthasya rājñaḥ sudarśanasya mātaṅgī gāyinī aham /
Śusa, 28, 2.16 sa ca tāṃ śāntayitvā gṛhaṃ nināya /
Śyainikaśāstra
Śyainikaśāstra, 4, 23.2 ābhyantarastu kṛcchreṇa tasmād yuktyā vaśaṃ nayet //
Śyainikaśāstra, 7, 6.2 tantrīgītādi hṛdayahāri caiva nayet kṣaṇam //
Śāktavijñāna
ŚāktaVij, 1, 5.2 samyag vāyugatiṃ jitvā yāvan madhyagatāṃ nayet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 96.2 dhārayedātape tasmād uparisthaṃ ghanaṃ nayet //
ŚdhSaṃh, 2, 11, 97.1 evaṃ punaḥ punarnītvā dvimāsābhyāṃ śilājatu /
ŚdhSaṃh, 2, 11, 99.1 vimardya dhārayed gharme pūrvavaccaiva tannayet /
ŚdhSaṃh, 2, 11, 102.1 nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe /
ŚdhSaṃh, 2, 11, 102.2 vimardya dhārayed rātrau prātaracchaṃ jalaṃ nayet //
ŚdhSaṃh, 2, 12, 17.2 tataḥ śuddharasaṃ tasmānnītvā kāryeṣu yojayet //
ŚdhSaṃh, 2, 12, 42.2 ruddhvā bhāṇḍe paceccullyāṃ yāmayugmaṃ tato nayet //
ŚdhSaṃh, 2, 12, 48.2 tato nayetsvāṅgaśītaṃ tāmrapātrodarādbhiṣak //
ŚdhSaṃh, 2, 12, 52.1 tato nītvārkadugdhena vajrīdugdhena saptadhā /
ŚdhSaṃh, 2, 12, 93.2 svāṅgaśītaṃ tato nītvā guñjāyugmaṃ prayojayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 13.5 kṣiptvā ruddhvā paceccaivaṃ saptadhā bhasmatāṃ nayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 25.2 yataḥ baddhaḥ khecaratāṃ padaṃ nayeddharate vyādhisamūhaṃ mūrchitaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 11.1 kṛśānau tu svayaṃ nīte gandhakaṃ tu samuddharet /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 4.1 nītaṃ janma navīnanīrajavane pītaṃ madhu svecchayā mālatyāḥ kusumeṣu yena satataṃ kelī kṛtā helayā /
Bhāvaprakāśa
BhPr, 7, 3, 132.2 evaṃ punaḥpunarnītaṃ dvimāsābhyāṃ śilājatu //
Caurapañcaśikā
CauP, 1, 31.1 adyāpi vāsagṛhato mayi nīyamāne durvārabhīṣaṇakarair yamadūtakalpaiḥ /
Dhanurveda
DhanV, 1, 161.2 karmendriyamanoyogāllakṣyaṃ niścayatāṃ nayet //
Gheraṇḍasaṃhitā
GherS, 4, 2.2 tatas tato niyamyaitad ātmany eva vaśaṃ nayet //
GherS, 4, 3.2 tataḥ pratyāhared etad ātmany eva vaśaṃ nayet //
GherS, 4, 4.2 manas tasmān niyamyaitad ātmanyeva vaśaṃ nayet //
GherS, 4, 5.2 tasmāt pratyāhared etad ātmany eva vaśaṃ nayet //
GherS, 4, 6.2 tasmāt pratyāhared etad ātmany eva vaśaṃ nayet //
GherS, 4, 7.2 tasmāt pratyāhared etad ātmany eva vaśaṃ nayet //
GherS, 7, 11.1 antaḥsthaṃ bhramarīnādaṃ śrutvā tatra mano nayet /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 62.1 nīte liṅge rāvaṇena niḥśrīkāḥ syur dhruvaṃ surāḥ /
GokPurS, 3, 53.2 militās tatra baddhvā tvāṃ ninyū rājāntikaṃ carāḥ //
GokPurS, 6, 4.2 kāle gurukulaṃ nītaḥ pitrā tena mahātmanā //
GokPurS, 7, 61.1 neṣyāmi gāṃ balād vipra ratnārhaḥ kṣatriyo 'smy aham /
GokPurS, 7, 63.2 kṣamādhanā vayaṃ krūrair balāt tvaṃ nīyase śubhe /
GokPurS, 12, 72.2 baddhvā rājāntikaṃ dūtā ninyus taṃ vai dvijādhamam //
GokPurS, 12, 75.1 tato yamabhaṭā baddhvā ninyur vaivasvataṃ puram /
Haribhaktivilāsa
HBhVil, 1, 108.3 siddhānte punar eka eva bhagavān viṣṇuḥ samastāgamavyāpāreṣu vivecanavyatikaraṃ nīteṣu niścīyate //
HBhVil, 2, 118.2 nidhāya kalasaṃ tasyāntike vādyādinā nayet //
HBhVil, 4, 93.2 ādhāradoṣe tu nayet pātrāt pātrāntaraṃ dravam //
HBhVil, 4, 361.3 guravaḥ pūjanīyās te gṛhaṃ natvā nayeta tān //
HBhVil, 5, 67.1 ātmānam evaṃ saṃśodhya nītvā kṛṣṇārcanārhatām /
HBhVil, 5, 111.1 amutrācyutasārūpyaṃ nayati nyāsamātrataḥ //
Haṃsadūta
Haṃsadūta, 1, 12.1 kiśorottaṃśo 'sau kaṭhinamatinā dānapatinā yayā ninye tūrṇaṃ paśupayuvatījīvitapatiḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 47.2 āpānam ūrdhvam utthāpya prāṇaṃ kaṇṭhād adho nayet //
HYP, Caturthopadeśaḥ, 15.2 prāṇo mano dvayam idaṃ vilayaṃ nayed yo mokṣaṃ sa gacchati naro na kathaṃcid anyaḥ //
Janmamaraṇavicāra
JanMVic, 1, 100.1 āhārair nīyamānāya kramād duḥkhena ramyatām /
JanMVic, 1, 122.0 tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ //
JanMVic, 1, 138.0 etad evam uktarūpeṇa asau ātivāhikena dehena dehāntaraṃ nīyate so 'pi dehaḥ suptotthitāt prabodham avāpya prāṇiti uktena cakreṇa so 'pi vinaśyati yāvat araghaṭṭaghaṭīyantravat parivartamāno 'ṇuḥ nānākāyanikāyaiḥ saṃsarati saṃsāre //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 12, 1.0 śāmitradeśaṃ nīyamānāṃ paścādavasthito darbhābhyāṃ spṛśati paribhojanīyābhyām //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 13-14, 1.0 paścād uttarato 'gner vaśāṃ nītvā tata ekaṃ darbhaṃ sam asyai iti mantreṇa bhūmau kṛtvā tata upari vaśāṃ pātayati pratyakśīrṣīm udakpādīṃ nividhyati //
Kokilasaṃdeśa
KokSam, 1, 10.1 sandeśaṃ me naya khagapate sādhaya bhrātṛkṛtyaṃ santāpārtāṃ suvacana samāśvāsaya preyasīṃ me /
KokSam, 1, 74.1 śaivālaughacchuritakamalā saikatasraṃsihaṃsā nītā kārśyaṃ tapanakiraṇairvāsareṣveṣu sindhuḥ /
KokSam, 2, 27.1 pakṣmaspandaḥ samajani sakhe paśyatormāṃ yayoḥ prāṅniṣpatrākṛn mayi tu vidhinā tādṛśe dūranīte /
KokSam, 2, 33.2 taptāṃ taptāṃ nayati nitarāṃ tānavaṃ jātavedā haimīṃ lekhāmapi tu janayatyeva varṇaprakarṣam //
Mugdhāvabodhinī
MuA zu RHT, 3, 6.2, 14.2 tilaparṇīrasaṃ nītvā gaganaṃ tena bhāvayet /
MuA zu RHT, 3, 16.2, 6.0 tailam ādiḥ yeṣāṃ te tailādikās tailavasāmūtraśukrapuṣpāḥ etaistapto yo rasa uṣṇatvaṃ nīto yo 'sau pāradastasmin satyevaṃ ghanamabhrakaṃ carati rasendraḥ //
MuA zu RHT, 4, 8.2, 5.0 kiṃ tattrividham ekaṃ kācaṃ vahnau dhamanātkācākāratāṃ nītaṃ dvitīyaṃ kiṭṭaṃ yaddhamanātkiṭṭasvarūpaṃ prāptaṃ tṛtīyaṃ pattrarajaḥ patrāṇāṃ samāhitaṃ yadrajas tadevaṃ trividham abhakṣyaṃ sadoṣatvāt //
MuA zu RHT, 4, 17.2, 3.0 lohaṃ pūrvoktalakṣaṇaṃ muṇḍādikaṃ abhrasatvaṃ ca tālakasamabhāgasāritaṃ tālakasya samabhāgena pūrvavidhānena mukhādinā yatsāritaṃ ekaśarīratāṃ nītaṃ sṛ gatāvityasya dhāto rūpaṃ sāritaṃ pramilitam ityarthaḥ evaṃvidhaṃ kāntābhrasatvālaṃ rasaścarati //
MuA zu RHT, 4, 18.2, 2.0 atha lohakathanānantaraṃ vaṅgaṃ khurasaṃjñakaṃ abhrakaṃ ca etaddvayaṃ tālakaṣaḍbhāgasāritaṃ tālakasya ṣaḍaṃśena ekaśarīratāṃ nītaṃ tatsvarūpaṃ rasaścarati //
MuA zu RHT, 5, 33.2, 2.0 ityuktavidhānena gaditāṃ kathitāṃ garbhadrutiṃ jñātvā tapte khalvatale lohamaye karīṣāgninā uṣṇatāṃ nīte mṛditāṃ kuryāt //
MuA zu RHT, 5, 52.2, 2.0 bhujaṅgāt sīsakāt niḥsṛtaḥ bhujaṅgaśilāvāpena kṣayaṃ nītvā yaḥ pṛthagbhūtaḥ sa rasakesarīvajrapañjaraḥ kathitaḥ rasa eva kesarī siṃhaḥ tadarthaṃ vajrapañjaraḥ vajreṇa vyadhitaḥ pañjaro'tidṛḍhatvāt siṃharakṣaṇasamartha ityarthaḥ //
MuA zu RHT, 5, 58.2, 16.0 punarapi piṣṭīrdolātapte auṣadhapiṇḍe dolayottapte uṣṇatāṃ nīte krāmaṇauṣadhānāṃ piṇḍe kṣepya madhye sthāpya kasyopari kharpare mṛnmayapātropari //
MuA zu RHT, 17, 8.2, 4.0 dalasiddhe vidhau saṃskāraiḥ pūrṇatāṃ nīte sati asau vidhiḥ saphalaḥ //
MuA zu RHT, 19, 11.2, 5.0 asya auṣadhasya māsena māsapramāṇena bhakṣaṇāt kāntir bhavati medhā ceti dvābhyāṃ dvimāsābhyāṃ doṣanikaraṃ gadasamudāyaṃ praśamayati śāntiṃ nayati punarmāsatritayena trimāsapramāṇena svāt svasāmānyaśarīrāt amaravapurdevaśarīro mahātejāḥ dīptimān syādityarthaḥ //
MuA zu RHT, 19, 12.2, 2.0 suradārutailaṃ devadārutailaṃ ājyaṃ ghṛtaṃ triphalārasasaṃyutaṃ triphalāyā rasena draveṇa saṃyutaṃ sahitaṃ ca punaḥ samabhāgaṃ tulyāṃśaṃ tatpītaṃ sat saptāhāt saptadinapramāṇataḥ nayanavikāraṃ netrasaṃbhavaṃ rogaṃ śamaṃ nayati śāntiṃ prāpayati //
MuA zu RHT, 19, 33.2, 10.0 dhānyānmāsena māsaikaparimāṇenoddhṛtya bahirnītvā punarapi balaṃ jñātvā prayuñjīta bhoktre dadyāt atha viśeṣaṃ darśayati kāntaṃ vinā abhrakasatvameva kṛtvā prayuñjīta ca punargaganaṃ vinā kāntaṃ kevalaṃ pūrvavidhānena sādhayitvā prayuñjītetyarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 93.2 prācuryaṃ bhajate rasāśrayavaśātkṣīṇā rasenojjhitā nītvā śvāsamupaiti śāntimacalaiḥ khair antakāle nṛṇām //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 46.2 anugacchen nīyamānaṃ trirātram aśucir bhavet //
Rasakāmadhenu
RKDh, 1, 1, 36.2 anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet //
RKDh, 1, 1, 254.1 ajaiḍakahadisthaṃ ca māṃsaṃ saṃmiśritaṃ nayet /
Rasataraṅgiṇī
RTar, 2, 30.2 peṣaṇātpiṣṭatāṃ nītā matā piṣṭī ca piṣṭikā //
RTar, 3, 16.1 sampuṭākāratāṃ nītā malladvitayayojanāt /
Rasārṇavakalpa
RAK, 1, 63.2 ṣaṭpuṭaṃ nayamānaṃ tu chādanīyaṃ prayatnataḥ //
RAK, 1, 156.2 gajendrākhyaṃ puṭaṃ kṛtvā saptadhā baddhatāṃ nayet //
RAK, 1, 206.1 devadālīrasaṃ nītvā viṣṇukrāntāsamanvitam /
RAK, 1, 207.1 devadālīrasaṃ nītvā gandhapāṣāṇameva ca /
RAK, 1, 400.1 tata uddhṛte mukhe kṣipraṃ sadyaḥ khecaratāṃ nayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 32.1 kaluṣatvaṃ nayatyeva rasena surasā tathā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 44.3 tānudbhūtānnayetsvargaṃ tenoktā vāyuvāhinī //
SkPur (Rkh), Revākhaṇḍa, 13, 26.1 tatra sarvānnayiṣyāmi prasannā varadā hyaham /
SkPur (Rkh), Revākhaṇḍa, 24, 1.3 gatvā snātvā tapayitvā pitṝnviṣṇupuraṃ nayet //
SkPur (Rkh), Revākhaṇḍa, 26, 3.2 tāpitā asuraiḥ sarvaiḥ kṣayaṃ nītā hyanekaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 12.1 mūlaśākaphalaiścānyaṃ kālaṃ nayati buddhimān /
SkPur (Rkh), Revākhaṇḍa, 29, 13.1 parākeṇānayatkālaṃ kṛcchreṇāpi ca mānada /
SkPur (Rkh), Revākhaṇḍa, 38, 2.3 guhāyām anayatkālaṃ sudīrghaṃ dvijasattama //
SkPur (Rkh), Revākhaṇḍa, 46, 35.1 saṃtāpitāḥ surāḥ sarve kṣayaṃ nītā hyanekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 41.2 dātāraṃ nayate 'dhastādātmānaṃ ca viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 56.2 īdṛśaṃ ceṣṭitaṃ jñātvā nīto devo 'maraiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 82, 11.1 nīyate sa pare loke yāvad indrāścaturdaśa /
SkPur (Rkh), Revākhaṇḍa, 83, 78.1 so 'bhijñānaṃ tato dṛṣṭvā nītvāsthīni nareśvara /
SkPur (Rkh), Revākhaṇḍa, 97, 13.2 māṃ nayasva paraṃ pāraṃ kāsi tvaṃ mṛgalocane //
SkPur (Rkh), Revākhaṇḍa, 97, 36.2 nītvā lekhaṃ gaccha śīghraṃ vasurājñaḥ samīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 4.2 nīyante dānavairghoraiḥ sarve devāḥ savāsavāḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 25.2 āyurnayati tasyāśu yamaḥ saṃyamano mahān //
SkPur (Rkh), Revākhaṇḍa, 142, 42.2 adya tvāṃ niśitairbāṇairneṣyāmi yamasādanam //
SkPur (Rkh), Revākhaṇḍa, 159, 86.1 anuvrajeta gacchantaṃ sarvaṃ tasya gṛhaṃ nayet /
SkPur (Rkh), Revākhaṇḍa, 169, 17.1 santānaṃ naya me vṛddhiṃ gotrarakṣāṃ kuruṣva me /
SkPur (Rkh), Revākhaṇḍa, 170, 1.2 kāmapramodinīsakhyo nīyamānāṃ ca tena tu /
SkPur (Rkh), Revākhaṇḍa, 192, 89.1 tadiyaṃ devarājasya nīyatāṃ varavarṇinī /
SkPur (Rkh), Revākhaṇḍa, 193, 57.2 nīyatāmurvaśī bhadrā yatrāsau tridaśeśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 70.2 sa nītastena mārgeṇa yatra saṃtapate raviḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 93.2 ito nītvā yamadūtā enaṃ viśvastaghātinam //
SkPur (Rkh), Revākhaṇḍa, 209, 100.2 prasādaḥ kriyatāmāśu nīyatāṃ narake 'nyataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 121.1 sa evaṃ tāṃ mṛdaṃ nītvā muktvā tīre tathottare /
SkPur (Rkh), Revākhaṇḍa, 218, 18.2 ahaṃ te paśyatastasmānnayāmi surabhiṃ gṛhāt //
SkPur (Rkh), Revākhaṇḍa, 218, 19.3 mṛtyudṛṣṭotareṇāpi mama dhenuṃ nayeta yaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 21.2 dhenuṃ nayatu me sadyaḥ kṣīṇāyuḥ saparicchadaḥ //
SkPur (Rkh), Revākhaṇḍa, 222, 16.2 kulatrayaṃ samuddhṛtya svargaṃ nayati vai naraḥ //
Sātvatatantra
SātT, 2, 33.2 devārināśanavidhau kuśikānvayena nīto maheśadhanur ājagavaṃ babhañja //
SātT, 2, 38.2 udriktabhaktinamitān anayat svanāthān sarvān vanādhivasataḥ svapadaṃ suśāntam //
Uḍḍāmareśvaratantra
UḍḍT, 2, 52.1 puruṣaṃ cātha vā narīṃ yāvajjīvaṃ vaśaṃ nayet /
UḍḍT, 7, 6.1 balam āyuś ca me dehi pāpaṃ me naya dūrataḥ /
UḍḍT, 9, 5.1 tatkṣaṇād eva nayati vaśyatāṃ bhuvanatrayam /
UḍḍT, 9, 8.2 etat samaṃ svapañcāṅgamale nītvaikatāṃ sudhīḥ //
UḍḍT, 11, 4.2 satatam abhilepena sā bhartāraṃ vaśaṃ nayet //
UḍḍT, 13, 1.6 tataś ca kalaśaṃ nītvā strī vandhyā vā mṛtavatsā vā durbhagā vā kākavandhyā vā bhaṅgā sarvajanapriyā bhavati pīḍitā udvartayet /
Yogaratnākara
YRā, Dh., 404.2 nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe //
YRā, Dh., 405.1 vimardya dhārayedrātrau prātaracchaṃ jalaṃ nayet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 6, 12.0 yajñasya saṃtatir asi yajñasya tvā saṃtatyai nayānīti gārhapatyāt saṃtatām udadhārām āhavanīyāt //
ŚāṅkhŚS, 2, 7, 13.0 paścād anvāhāryapacanād yajamānaḥ pratyaṅ tiṣṭhann ādityam upatiṣṭhate satyartāya tvā dakṣiṇāṃ nayānīti sāyam //
ŚāṅkhŚS, 2, 7, 14.0 ṛtasatyāya tvā dakṣiṇāṃ nayānīty āhavanīyaṃ prātaḥ //
ŚāṅkhŚS, 4, 2, 9.0 apa naḥ śośucad agham iti saptāgne naya yas tvā hṛdā tvaṃ no 'gne 'dharād iti vā daśabhiḥ //
ŚāṅkhŚS, 4, 17, 10.0 paryagnikṛtam udañcaṃ nayanti //
ŚāṅkhŚS, 5, 1, 10.0 bhargaṃ me voco bhadraṃ me voco bhūtiṃ me vocaḥ śriyaṃ me voco yaśo me voco mayi bhargo mayi bhadraṃ mayi bhūtir mayi śrīr mayi yaśa iti vṛto japitvā kaccin nāhīnānudeśyanyastārtvijyanītadakṣiṇānām anyatama iti pṛṣṭvā pratiśṛṇoti pratyācaṣṭe vā //
ŚāṅkhŚS, 5, 5, 2.2 agne nayāgne tvaṃ pāraya /
ŚāṅkhŚS, 15, 3, 7.1 dhītī vā ye 'nayan vāco 'graṃ manasā vā ye 'vadannṛtāni /