Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Ṛgveda
Ṛgvedakhilāni
Daśakumāracarita
Matsyapurāṇa
Sūryaśataka
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Mṛgendraṭīkā
Sūryaśatakaṭīkā
Tantrāloka
Āryāsaptaśatī
Śivasūtravārtika
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 3, 4, 8.0 saṃ te navanta prabhṛtā madeṣv iti tava sarvaṃ vaśa ity eva tad āha //
Atharvaveda (Śaunaka)
AVŚ, 2, 1, 1.2 idaṃ pṛśnir aduhaj jāyamānāḥ svarvido abhy anūṣata vrāḥ //
AVŚ, 5, 2, 2.2 avyanac ca vyanac ca sasni saṃ te navanta prabhṛtā madeṣu //
AVŚ, 6, 110, 1.1 pratno hi kam īḍyo adhvareṣu sanāc ca hotā navyaś ca satsi /
AVŚ, 9, 9, 3.2 sapta svasāro abhi saṃ navanta yatra gavām nihitā sapta nāma //
Kauśikasūtra
KauśS, 6, 1, 16.4 abhi gāvo 'nūṣatābhi dyumnaṃ bṛhaspate /
Maitrāyaṇīsaṃhitā
MS, 2, 13, 6, 4.2 indraṃ vāṇīr anūṣata //
Ṛgveda
ṚV, 1, 6, 6.2 mahām anūṣata śrutam //
ṚV, 1, 7, 1.2 indraṃ vāṇīr anūṣata //
ṚV, 1, 11, 8.1 indram īśānam ojasābhi stomā anūṣata /
ṚV, 1, 29, 5.1 sam indra gardabham mṛṇa nuvantam pāpayāmuyā /
ṚV, 1, 66, 10.1 sindhur na kṣodaḥ pra nīcīr ainon navanta gāvaḥ svar dṛśīke //
ṚV, 1, 69, 10.1 tmanā vahanto duro vy ṛṇvan navanta viśve svar dṛśīke //
ṚV, 1, 144, 2.1 abhīm ṛtasya dohanā anūṣata yonau devasya sadane parīvṛtāḥ /
ṚV, 1, 151, 6.1 ā vām ṛtāya keśinīr anūṣata mitra yatra varuṇa gātum arcathaḥ /
ṚV, 1, 164, 3.2 sapta svasāro abhi saṃ navante yatra gavāṃ nihitā sapta nāma //
ṚV, 1, 190, 1.2 gāthānyaḥ suruco yasya devā āśṛṇvanti navamānasya martāḥ //
ṚV, 2, 34, 10.2 yad vā nide navamānasya rudriyās tritaṃ jarāya juratām adābhyāḥ //
ṚV, 3, 51, 1.1 carṣaṇīdhṛtam maghavānam ukthyam indraṃ giro bṛhatīr abhy anūṣata /
ṚV, 4, 1, 16.2 taj jānatīr abhy anūṣata vrā āvir bhuvad aruṇīr yaśasā goḥ //
ṚV, 4, 3, 11.1 ṛtenādriṃ vy asan bhidantaḥ sam aṅgiraso navanta gobhiḥ /
ṚV, 4, 32, 9.1 abhi tvā gotamā girānūṣata pra dāvane /
ṚV, 5, 5, 4.1 ūrṇamradā vi prathasvābhy arkā anūṣata /
ṚV, 5, 30, 10.1 sam atra gāvo 'bhito 'navanteheha vatsair viyutā yad āsan /
ṚV, 5, 45, 7.1 anūnod atra hastayato adrir ārcan yena daśa māso navagvāḥ /
ṚV, 5, 45, 8.1 viśve asyā vyuṣi māhināyāḥ saṃ yad gobhir aṅgiraso navanta /
ṚV, 6, 3, 7.1 divo na yasya vidhato navīnod vṛṣā rukṣa oṣadhīṣu nūnot /
ṚV, 6, 7, 2.1 nābhiṃ yajñānāṃ sadanaṃ rayīṇām mahām āhāvam abhi saṃ navanta /
ṚV, 6, 7, 4.1 tvāṃ viśve amṛta jāyamānaṃ śiśuṃ na devā abhi saṃ navante /
ṚV, 6, 17, 10.2 nikāmam aramaṇasaṃ yena navantam ahiṃ sam piṇag ṛjīṣin //
ṚV, 6, 38, 3.1 taṃ vo dhiyā paramayā purājām ajaram indram abhy anūṣy arkaiḥ /
ṚV, 6, 60, 7.1 indrāgnī yuvām ime 'bhi stomā anūṣata /
ṚV, 7, 42, 1.2 pra dhenava udapruto navanta yujyātām adrī adhvarasya peśaḥ //
ṚV, 8, 3, 3.2 pāvakavarṇāḥ śucayo vipaścito 'bhi stomair anūṣata //
ṚV, 8, 6, 34.1 abhi kaṇvā anūṣatāpo na pravatā yatīḥ /
ṚV, 8, 8, 12.2 stomam me aśvināv imam abhi vahnī anūṣātām //
ṚV, 8, 9, 19.2 yad vā vāṇīr anūṣata pra devayanto aśvinā //
ṚV, 8, 12, 15.1 abhi vahnaya ūtaye 'nūṣata praśastaye /
ṚV, 8, 12, 22.2 indraṃ vāṇīr anūṣatā sam ojase //
ṚV, 8, 52, 9.2 pūrvīr ṛtasya bṛhatīr anūṣata stotur medhā asṛkṣata //
ṚV, 8, 63, 5.2 śvātram arkā anūṣatendra gotrasya dāvane //
ṚV, 8, 69, 11.2 varuṇa id iha kṣayat tam āpo abhy anūṣata vatsaṃ saṃśiśvarīr iva //
ṚV, 8, 88, 1.2 abhi vatsaṃ na svasareṣu dhenava indraṃ gīrbhir navāmahe //
ṚV, 8, 95, 1.2 abhi tvā sam anūṣatendra vatsaṃ na mātaraḥ //
ṚV, 8, 96, 5.2 pra parvatā anavanta pra gāvaḥ pra brahmāṇo abhinakṣanta indram //
ṚV, 9, 12, 2.1 abhi viprā anūṣata gāvo vatsaṃ na mātaraḥ /
ṚV, 9, 17, 6.1 abhi viprā anūṣata mūrdhan yajñasya kāravaḥ /
ṚV, 9, 26, 2.1 taṃ gāvo abhy anūṣata sahasradhāram akṣitam /
ṚV, 9, 32, 5.1 abhi gāvo anūṣata yoṣā jāram iva priyam /
ṚV, 9, 33, 5.1 abhi brahmīr anūṣata yahvīr ṛtasya mātaraḥ /
ṚV, 9, 39, 6.1 samīcīnā anūṣata hariṃ hinvanty adribhiḥ /
ṚV, 9, 45, 5.2 induṃ nāvā anūṣata //
ṚV, 9, 56, 3.1 abhi tvā yoṣaṇo daśa jāraṃ na kanyānūṣata /
ṚV, 9, 64, 21.1 abhi venā anūṣateyakṣanti pracetasaḥ /
ṚV, 9, 65, 14.1 ā kalaśā anūṣatendo dhārābhir ojasā /
ṚV, 9, 68, 8.1 pariprayantaṃ vayyaṃ suṣaṃsadaṃ somam manīṣā abhy anūṣata stubhaḥ /
ṚV, 9, 75, 3.2 abhīm ṛtasya dohanā anūṣatādhi tripṛṣṭha uṣaso vi rājati //
ṚV, 9, 80, 2.1 yaṃ tvā vājinn aghnyā abhy anūṣatāyohataṃ yonim ā rohasi dyumān /
ṚV, 9, 86, 17.2 somam manīṣā abhy anūṣata stubho 'bhi dhenavaḥ payasem aśiśrayuḥ //
ṚV, 9, 86, 25.1 avye punānam pari vāra ūrmiṇā hariṃ navante abhi sapta dhenavaḥ /
ṚV, 9, 86, 27.1 asaścataḥ śatadhārā abhiśriyo hariṃ navante 'va tā udanyuvaḥ /
ṚV, 9, 86, 31.2 saṃ dhītayo vāvaśānā anūṣata śiśuṃ rihanti matayaḥ panipnatam //
ṚV, 9, 88, 2.2 ād īṃ viśvā nahuṣyāṇi jātā svarṣātā vana ūrdhvā navanta //
ṚV, 9, 97, 35.2 somaḥ sutaḥ pūyate ajyamānaḥ some arkās triṣṭubhaḥ saṃ navante //
ṚV, 9, 99, 4.1 taṃ gāthayā purāṇyā punānam abhy anūṣata /
ṚV, 9, 100, 1.1 abhī navante adruhaḥ priyam indrasya kāmyam /
ṚV, 9, 101, 8.1 sam u priyā anūṣata gāvo madāya ghṛṣvayaḥ /
ṚV, 9, 103, 3.2 abhi vāṇīr ṛṣīṇāṃ sapta nūṣata //
ṚV, 9, 104, 4.1 asmabhyaṃ tvā vasuvidam abhi vāṇīr anūṣata /
ṚV, 9, 110, 6.1 ād īṃ kecit paśyamānāsa āpyaṃ vasuruco divyā abhy anūṣata /
ṚV, 10, 22, 9.2 purutrā te vi pūrtayo navanta kṣoṇayo yathā //
ṚV, 10, 43, 1.1 acchā ma indram matayaḥ svarvidaḥ sadhrīcīr viśvā uśatīr anūṣata /
ṚV, 10, 68, 1.2 giribhrajo normayo madanto bṛhaspatim abhy arkā anāvan //
ṚV, 10, 71, 3.2 tām ābhṛtyā vy adadhuḥ purutrā tāṃ sapta rebhā abhi saṃ navante //
ṚV, 10, 95, 6.2 tā añjayo 'ruṇayo na sasruḥ śriye gāvo na dhenavo 'navanta //
ṚV, 10, 120, 2.2 avyanac ca vyanac ca sasni saṃ te navanta prabhṛtā madeṣu //
ṚV, 10, 123, 2.2 ṛtasya sānāv adhi viṣṭapi bhrāṭ samānaṃ yonim abhy anūṣata vrāḥ //
ṚV, 10, 176, 1.1 pra sūnava ṛbhūṇām bṛhan navanta vṛjanā /
Ṛgvedakhilāni
ṚVKh, 3, 4, 9.2 pūrvīr ṛtasya bṛhatīr anūṣata stotur medhā asṛkṣata //
Daśakumāracarita
DKCar, 1, 2, 2.1 bhūvallabha bhavadīyamanorathaphalamiva samṛddhalāvaṇyaṃ tāruṇyaṃ nutamitro bhavatputro 'nubhavati /
Matsyapurāṇa
MPur, 158, 13.1 jagati kaḥ praṇatābhimataṃ dadau jhaṭiti siddhanute bhavatī yathā /
Sūryaśataka
SūryaŚ, 1, 13.2 yuṣmākaṃ tāni saptatridaśamuninutāny aṣṭadigbhāñji bhānor yānti prāhṇe navatvaṃ daśa dadhatu śivaṃ dīdhitīnāṃ śatāni //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 12.2 nutvā natvā samabhyarcya tasthivān narasaṃsidi //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 39.2 siddhair nuto dyudhunipātaśivasvanāsu reme ciraṃ dhanadavallalanāvarūthī //
BhāgPur, 4, 20, 32.2 ityādirājena nutaḥ sa viśvadṛk tamāha rājanmayi bhaktirastu te /
BhāgPur, 11, 5, 33.1 dhyeyaṃ sadā paribhavaghnam abhīṣṭadohaṃ tīrthāspadaṃ śivaviriñcinutaṃ śaraṇyam /
Bhāratamañjarī
BhāMañj, 6, 137.1 naumi tvāṃ jagadāvāsaṃ viśvarūpamadhokṣajam /
BhāMañj, 13, 237.2 bibhrāṇaṃ vāsasī viṣṇuṃ naumi netrarasāyanam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 22.0 tena yathā parameśvaraṃ guruṃ ca nutvāham upadeṣṭuṃ pravṛttas tathā yūyam api pravartadhvam iti vyavasthitam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 17.0 saptatridaśamuninutāni tridaśamunayo devarṣayo'triprabhṛtayaḥ sapta ca te tridaśamunayaśca tairnutāni //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 17.0 saptatridaśamuninutāni tridaśamunayo devarṣayo'triprabhṛtayaḥ sapta ca te tridaśamunayaśca tairnutāni //
Tantrāloka
TĀ, 1, 2.1 naumi citpratibhāṃ devīṃ parāṃ bhairavayoginīm /
TĀ, 1, 3.1 naumi devīṃ śarīrasthāṃ nṛtyato bhairavākṛte /
TĀ, 1, 11.2 gurorlakṣmaṇaguptasya nādasaṃmohinīṃ numaḥ //
TĀ, 12, 25.2 sarvāśaṅkāśaniṃ mārgaṃ numo māheśvaraṃ tviti //
Āryāsaptaśatī
Āsapt, 1, 17.1 brahmāṇḍakumbhakāraṃ bhujagākāraṃ janārdanaṃ naumi /
Āsapt, 1, 27.2 jaya ṣaṇmukhanuta saptacchadagandhimadāṣṭatanutanaya //
Āsapt, 1, 30.2 śakrāyudham iva vakraṃ valmīkabhuvaṃ kaviṃ naumi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 27.1, 1.0 mahāmantramayaṃ naumi rūpaṃ te svacchaśītalam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 106.1 jaya ṣaṇmukhasāyudha īśanute jaya sāgaragāmini śambhunute /
SkPur (Rkh), Revākhaṇḍa, 97, 106.1 jaya ṣaṇmukhasāyudha īśanute jaya sāgaragāmini śambhunute /