Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 54.2 naivādhaḥpatitaṃ pātre gṛhītvā gomayaṃ sudhīḥ //
ĀK, 1, 4, 375.2 yantrādadho na patati naivotpatati cordhvataḥ //
ĀK, 1, 5, 26.1 tato garbhe patatyāśu jarate tatsukhena tu /
ĀK, 1, 7, 103.1 triyāmamathanādeva kāntātsatvaṃ patecchuci /
ĀK, 1, 7, 106.2 na kadācid bhuvi patecchivā muñcati tiktatām //
ĀK, 1, 12, 146.2 tasmāllohaṃ patennīlaṃ madhvājyābhyāṃ pratāpitam //
ĀK, 1, 15, 326.2 patitā bindavaḥ sūkṣmāstebhyo jātā mahauṣadhiḥ //
ĀK, 1, 15, 512.1 patitāstebhya utpannā kukkuṭī nirjaratvadā /
ĀK, 1, 15, 525.2 patati kramaśaḥ parṇaṃ darśe saikāvaśiṣyate //
ĀK, 1, 15, 556.2 patanti sadyojātasya dehavajjāyate vapuḥ //
ĀK, 1, 19, 27.2 jīrṇaśuṣkaviśīrṇaiśca parṇaiśca patitair drumāḥ //
ĀK, 1, 20, 85.1 nabhastaḥ syandamānā ca sudhā dogdhau patenna ca /
ĀK, 1, 20, 94.2 ramaṇyā saṃgatasyāpi reto na patati dhruvam //
ĀK, 1, 23, 75.2 taddrutiṃ patitāṃ kāṃsye kṛṣṇavarṇaṃ ca tadbhavet //
ĀK, 1, 23, 281.2 tāraṃ hemasamāṃśaṃ tu dvivarṇaṃ patitaṃ bhavet //
ĀK, 1, 23, 410.1 te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ /
ĀK, 1, 23, 492.1 yaḥ svedaḥ patitastasmājjātaṃ śailodakaṃ param /
ĀK, 1, 23, 580.2 dhamanātpatate sattvaṃ mukhasthaṃ dhārayennaraḥ //
ĀK, 1, 26, 88.1 agninā tāpito nālāttoye tasminpatatyadhaḥ /
ĀK, 1, 26, 138.1 chidrebhyaḥ patitaṃ tailaṃ tattadyogeṣu yojayet /
ĀK, 1, 26, 201.2 sattvānāṃ pātanārthāya patitānāṃ viśuddhaye //
ĀK, 2, 1, 38.2 tailaṃ patedadho bhāṇḍe grāhyaṃ yogeṣu yojayet //
ĀK, 2, 1, 60.1 puṭetpātālayantreṇa sattvaṃ patati niścayam /
ĀK, 2, 1, 119.1 ruddhvā dhmāte patet sattvaṃ śukatuṇḍanibhaṃ śubham /
ĀK, 2, 1, 131.1 vaṅkanālayujā sattvaṃ tāpyasya patati dhruvam /
ĀK, 2, 1, 137.2 patatyeva na saṃdehaḥ sarvajñavacanaṃ tathā //
ĀK, 2, 1, 138.2 tadā tu sattvaṃ patitaṃ jānīyānnānyathā kvacit //
ĀK, 2, 1, 252.1 indragopanibhaṃ sattvaṃ patatyeva na saṃśayaḥ /
ĀK, 2, 1, 289.2 dvīpāntare patanti sma saviṣāḥ svedabindavaḥ //
ĀK, 2, 1, 290.1 yatra yatra patanti sma prarūḍhā gulmarūpataḥ /
ĀK, 2, 7, 37.2 triyāmadhamanād eva sattvaṃ patati nirmalam //
ĀK, 2, 8, 217.2 satvaṃ candrārkasaṅkāśaṃ patatyasya na saṃśayaḥ //