Occurrences

Parāśaradharmasaṃhitā

Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 26.2 dvāpare tv annam ādāya kalau patati karmaṇā //
ParDhSmṛti, 1, 56.2 sarve te niṣphalā jñeyāḥ patanti narake 'śucau //
ParDhSmṛti, 1, 66.2 kurvann agamyāgamanaṃ śūdraḥ patati tatkṣaṇāt //
ParDhSmṛti, 4, 9.1 yo vai samācared vipraḥ patitādiṣv akāmataḥ /
ParDhSmṛti, 4, 30.1 naṣṭe mṛte pravrajite klībe ca patite patau /
ParDhSmṛti, 5, 25.2 bhavanty alpāyuṣas te vai patanti narake 'śucau //
ParDhSmṛti, 6, 35.2 patantam uddhareyus taṃ dharmajñāḥ pāpasaṃkarāt //
ParDhSmṛti, 6, 59.1 te tasya vighnakartāraḥ patanti narake 'śucau /
ParDhSmṛti, 7, 9.2 astaṃ gate yadā sūrye caṇḍālaṃ patitaṃ striyam //
ParDhSmṛti, 8, 34.2 patitāṃ paṅkamagnāṃ vā sarvaprāṇaiḥ samuddharet //
ParDhSmṛti, 9, 11.1 mūrchitaḥ patito vāpi daṇḍenābhihitaḥ sa tu /
ParDhSmṛti, 10, 26.1 pataty ardhaṃ śarīrasya yasya bhāryā surāṃ pibet /
ParDhSmṛti, 10, 26.2 patitārdhaśarīrasya niṣkṛtir na vidhīyate //
ParDhSmṛti, 10, 29.1 tāṃ tyajed apare rāṣṭre patitāṃ pāpakāriṇīm /
ParDhSmṛti, 11, 40.1 pibataḥ patitaṃ toyaṃ bhājane mukhaniḥsṛtam /
ParDhSmṛti, 11, 41.1 kūpe ca patitaṃ dṛṣṭvā śvasṛgālau ca markaṭam /
ParDhSmṛti, 11, 41.2 asthicarmādi patitaṃ pītvāmedhyā apo dvijaḥ //
ParDhSmṛti, 12, 19.2 patitānāṃ ca saṃbhāṣe dakṣiṇaṃ śravaṇaṃ spṛśet //
ParDhSmṛti, 12, 54.2 cāṇḍālasūtikodakyāpatitānām adhaḥ kramāt //