Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 13, 40.1 ādyam ājagavaṃ nāma khāt papāta tato dhanuḥ /
ViPur, 1, 13, 40.2 śarāś ca divyā nabhasaḥ kavacaṃ ca papāta ha //
ViPur, 1, 15, 149.1 patantam uccād avanir yam upetya mahāmatim /
ViPur, 1, 19, 11.2 giripṛṣṭhe patatvasmiñśilābhinnāṅgasaṃhatiḥ //
ViPur, 1, 19, 12.2 papāta so 'pyadhaḥ kṣipto hṛdayenodvahan harim //
ViPur, 1, 19, 13.1 patamānaṃ jagaddhātrī jagaddhātari keśave /
ViPur, 1, 21, 18.2 suparṇaḥ patatāṃ śreṣṭho dāruṇaḥ pannagāśanaḥ //
ViPur, 2, 2, 19.3 patanti bhūbhṛtaḥ pṛṣṭhe śīryamāṇāni sarvataḥ //
ViPur, 2, 2, 31.2 samantād brahmaṇaḥ puryāṃ gaṅgā patati vai divaḥ //
ViPur, 2, 2, 32.1 sā tatra patitā dikṣu caturdhā pratipadyate /
ViPur, 2, 6, 6.2 patanti yeṣu puruṣāḥ pāpakarmaratās tu ye //
ViPur, 2, 6, 11.2 taptalohe patantyete yaśca bhaktaṃ parityajet //
ViPur, 2, 6, 14.1 cauro vimohe patati maryādādūṣakastathā //
ViPur, 2, 6, 23.2 rudhirāndhe patantyete somaṃ vikrīṇate ca ye //
ViPur, 2, 6, 26.2 aurabhriko mṛgavyādho vahnijvāle patanti vai //
ViPur, 2, 6, 28.2 saṃdaṃśayātanāmadhye patatastāvubhāvapi //
ViPur, 2, 6, 29.2 putrairadhyāpitā ye ca te patanti śvabhojane //
ViPur, 2, 6, 32.2 karmaṇā manasā vācā nirayeṣu patanti te //
ViPur, 2, 8, 112.1 merupṛṣṭhe patatyuccairniṣkrāntā śaśimaṇḍalāt /
ViPur, 2, 9, 14.1 dṛṣṭasūryaṃ hi yad vāri patatyabhrairvinā divaḥ /
ViPur, 2, 9, 15.2 dṛṣṭārkaṃ patitaṃ jñeyaṃ tadgāṅgaṃ diggajojjhitam //
ViPur, 2, 9, 16.1 yugmarkṣeṣu tu yattoyaṃ patatyarkojjhitaṃ divaḥ /
ViPur, 2, 13, 15.2 atyuccārohaṇenāsyā nadyāṃ garbhaḥ papāta saḥ //
ViPur, 2, 13, 16.2 jagrāha sa nṛpo garbhātpatitaṃ mṛgapotakam //
ViPur, 2, 13, 17.2 maitreya sāpi hariṇī papāta ca mamāra ca //
ViPur, 2, 13, 65.2 guṇapravāhapatito bhūtavargo 'pi yātyayam //
ViPur, 3, 2, 10.2 jājvalyamānamapatattadbhūmau munisattama //
ViPur, 3, 11, 57.2 ye cānye patitāḥ kecid apātrā bhuvi mānavāḥ //
ViPur, 3, 12, 6.1 vidviṣṭapatitonmattabahuvairādikīṭakaiḥ /
ViPur, 3, 13, 17.1 bāle deśāntarasthe ca patite ca munau mṛte /
ViPur, 3, 18, 39.2 akurvanvihitaṃ karma śaktaḥ patati taddine //
ViPur, 3, 18, 50.2 yo bhuṅkte tasya saṃbhāṣātpatanti narake narāḥ //
ViPur, 4, 4, 31.1 yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃdhitam apy asyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajam api patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatīty uktaḥ praṇamya bhagavate 'śvam ādāya pitāmahayajñam ājagāma //
ViPur, 4, 5, 10.1 yasmānmām asaṃbhāṣyājñānata eva śayānasya śāpotsargam asau duṣṭaguruścakāra tasmāt tasyāpi dehaḥ patiṣyatīti śāpaṃ dattvā deham atyajat //
ViPur, 4, 19, 65.1 satyadhṛter varāpsarasam urvaśīṃ dṛṣṭvā retaḥ skannaṃ śarastambe papāta //
ViPur, 4, 20, 28.1 āgaccha he rājann alam atrātinirbandhena praśānta evāsāv anāvṛṣṭidoṣaḥ patito 'yam anādikālam abhihitavedavacanadūṣaṇoccāraṇāt //
ViPur, 4, 20, 29.1 patite cāgraje naiva te parivettṛtvaṃ bhavatīty uktaḥ śaṃtanuḥ svapuram āgamya rājyam akarot //
ViPur, 5, 1, 75.2 devakyāḥ patito garbha iti loko vadiṣyati //
ViPur, 5, 5, 10.2 papāta pūtanā bhūmau mriyamāṇātibhīṣaṇā //
ViPur, 5, 6, 2.2 vidhvastakumbhabhāṇḍaṃ tadviparītaṃ papāta ca //
ViPur, 5, 7, 12.1 tenāpi patatā tatra kṣobhitaḥ sa mahāhradaḥ /
ViPur, 5, 7, 18.1 taṃ tatra patitaṃ dṛṣṭvā sarpabhoganipīḍitam /
ViPur, 5, 8, 7.1 phalānāṃ patatāṃ śabdamākarṇya sudurāsadaḥ /
ViPur, 5, 11, 10.1 gāvastu tena patatā varṣavātena veginā /
ViPur, 5, 16, 10.2 śātitā daśanāḥ petuḥ sitābhrāvayavā iva //
ViPur, 5, 20, 74.2 kaṃsaṃ sa pātayāmāsa tasyopari papāta ca //
ViPur, 5, 20, 75.1 niḥśeṣajagadādhāraguruṇā patatopari /
ViPur, 5, 23, 30.1 saṃsārapatitasyaiko jantostvaṃ śaraṇaṃ param /
ViPur, 5, 25, 6.2 patantīṃ vīkṣya maitreya prayayau paramāṃ mudam //
ViPur, 5, 27, 4.1 patitaṃ tatra caivaiko matsyo jagrāha bālakam /
ViPur, 5, 34, 28.1 tacchiraḥ patitaṃ dṛṣṭvā tatra kāśipateḥ pure /
ViPur, 5, 36, 17.2 bibheda yādavaśreṣṭhaḥ sā papāta mahītale //
ViPur, 5, 36, 19.2 papāta rudhirodgārī dvividaḥ kṣīṇajīvitaḥ //
ViPur, 5, 36, 20.1 patatā taccharīreṇa gireḥ śṛṅgamaśīryata /