Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 50, 72.1 śvabhyaśca śvapacebhyaśca patitādibhya eva ca /
GarPur, 1, 68, 6.1 teṣāṃ tu patatāṃ vegādvimānena vihāyasā /
GarPur, 1, 68, 6.2 yadyatpapāta ratnānāṃ bījaṃ kvacana kiṃcana //
GarPur, 1, 69, 21.1 vicitravarṇeṣu viśuddhavarṇā payaḥsu patyuḥ payasāṃ papāta /
GarPur, 1, 69, 22.2 yasminpradeśe 'mbunidhau papāta sucārumuktāmaṇiratnabījam /
GarPur, 1, 71, 6.1 tatraiva kiṃcit patatastu pittādupetya jagrāha tato garutmān /
GarPur, 1, 71, 8.1 tadyatra bhogīndrabhujābhiyuktaṃ papāta pittaṃ ditijādhipasya /
GarPur, 1, 72, 1.3 deśe papāta ditijasya nitāntakāntaṃ protphullanīrajasamadyuti netrayugmam //
GarPur, 1, 74, 1.2 patitāyā himādrau tu tvacastasya suradviṣaḥ /
GarPur, 1, 76, 1.2 himavatyuttaradeśe vīryaṃ patitaṃ suradviṣastasya /
GarPur, 1, 83, 58.1 ravipāde piṇḍadānātpatitoddhāraṇaṃ bhavet /
GarPur, 1, 94, 23.2 ata ūrdhvaṃ patantyete sarvadharmavivarjitāḥ //
GarPur, 1, 95, 17.1 ā garbhasambhavaṃ gacchetpatitastvanyathā bhavet /
GarPur, 1, 96, 51.2 amedhyaśavaśūdrāntyaśmaśānapatitāntike //
GarPur, 1, 96, 62.1 krūrograpatitavrātyadāmbhikocchiṣṭabhojinām /
GarPur, 1, 96, 65.1 bhaktaṃ paryuṣitocchiṣṭaṃ śvaspṛṣṭaṃ patitokṣitam /
GarPur, 1, 98, 20.1 anyatra kulaṭāṣaṇḍhapatitebhyo dviṣastathā /
GarPur, 1, 106, 6.1 pāṣaṇḍapatitānāṃ tu na kuryurudakakriyāḥ /
GarPur, 1, 107, 6.2 abhakṣyabhakṣaṇāccauryād agamyāgamanāt patet //
GarPur, 1, 107, 29.2 naṣṭe mṛte pravrajite klībe vā patite patau //
GarPur, 1, 110, 13.2 mūrdhni vā sarvalokānāṃ śīrṣataḥ patito vane //
GarPur, 1, 110, 22.2 svayameva patiṣyanti kūlajātā iva drumāḥ //
GarPur, 1, 113, 17.2 kubuddhau pratipattiś cet tasmin daṇḍaḥ patetsadā //
GarPur, 1, 113, 28.2 śarā iva patantīha vimuktā dṛḍhadhanvibhiḥ //
GarPur, 1, 114, 48.2 sa vṛkṣāgre prasupto hi patitaḥ pratibudhyate //
GarPur, 1, 115, 24.2 patitasya samutthāne śastāḥ pañca guṇāḥ smṛtāḥ //
GarPur, 1, 124, 6.2 parṇāni cāpatanmūrdhni liṅgasyaiva na jānataḥ //
GarPur, 1, 128, 3.1 strīśūdrapatitānāṃ tu varjayedabhibhāṣaṇam /
GarPur, 1, 155, 9.2 sonmādabhramamūrchāyāṃ sāpasmāraḥ patatyadhaḥ //
GarPur, 1, 167, 38.2 patatyāśu jvarākrānto mūrchāṃ ca labhate naraḥ //