Occurrences

Śukasaptati

Śukasaptati
Śusa, 1, 2.16 pitroste duḥkhinorduḥkhātpatatyaśrucayo bhuvi /
Śusa, 1, 3.7 sa ca tapasvī krodhākulitanetraḥ yāvadūrdhvaṃ paśyati tāvattatkrodhāgninā bhasmībhūtāṃ balākāṃ bhūmau patitāṃ dṛṣṭvā balākāṃ dagdhvā nārāyaṇadvijagṛhe bhikṣārthaṃ yayau /
Śusa, 4, 1.5 patito brāhmaṇo 'narthe viṣakanyāvivāhane //
Śusa, 11, 23.3 uttaram evaṃ ca sa brāhmaṇaḥ sabhayaḥ sannataḥ pādayoḥ patito jagāda svāmini prāṇān rakṣa /
Śusa, 13, 2.11 sā ca saniḥśvāsaṃ rudatī dhūlipuñjaṃ darśayitvā idamuvāca yatkṛte tvaṃ kruddhaḥ sa te dravyo 'tra dhūlyāṃ patitaḥ /
Śusa, 16, 2.12 patirapi kūpe patitā bhaviṣyatīti jñātvā dvāramudghāṭyabahirnirgataḥ /
Śusa, 19, 2.13 bhrūcāpākṛṣṭamuktāḥ śravaṇapathajuṣo nīlapakṣmāṇa ete yāvallīlāvatīnāṃ na hṛdi dhṛtimuṣo dṛṣṭibāṇāḥ patanti //
Śusa, 23, 14.5 avalambanāya dinabharturabhūnna patiṣyataḥ karasahasramapi //
Śusa, 23, 32.6 kaḥ kālasya na gocarāntaragataḥ ko 'rthī gato gauravaṃ ko vā durjanavāgurāsu patitaḥ kṣemeṇa yātaḥ pumān //
Śusa, 23, 42.1 yāvadevaṃ gṛhāṅgaṇagatā śapati tāvatsa vaṇik cāṇḍālarūpī samāgatya tatpādayoḥ patitaḥ /