Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 11, 6.1 yathā vāto yathā mano yathā patanti pakṣiṇaḥ /
AVŚ, 1, 11, 6.2 evā tvaṃ daśamāsya sākaṃ jarāyuṇā patāva jarāyu padyatām //
AVŚ, 1, 19, 2.1 viṣvañco asmaccharavaḥ patantu ye astā ye cāsyāḥ /
AVŚ, 2, 3, 6.2 indrasya vajro apa hantu rakṣasa ārād visṛṣṭā iṣavaḥ patantu rakṣasām //
AVŚ, 3, 3, 3.2 indras tvā hvayatu viḍbhya ābhyaḥ śyeno bhūtvā viśa ā patemāḥ //
AVŚ, 3, 10, 7.2 pūrṇā darve parā pata supūrṇā punar ā pata /
AVŚ, 3, 10, 7.2 pūrṇā darve parā pata supūrṇā punar ā pata /
AVŚ, 3, 19, 8.1 avasṛṣṭā parā pata śaravye brahmasaṃśite /
AVŚ, 4, 12, 7.1 yadi kartaṃ patitvā saṃśaśre yadi vāśmā prahṛto jaghāna /
AVŚ, 4, 20, 9.1 yo antarikṣeṇa patati divam yaś ca atisarpati /
AVŚ, 5, 14, 12.1 iṣvā ṛjīyaḥ patatu dyāvāpṛthivī taṃ prati /
AVŚ, 5, 27, 8.1 uruvyacasāgner dhāmnā patyamāne /
AVŚ, 5, 29, 2.2 yo no dideva yatamo jaghāsa yathā so asya paridhiṣ patāti //
AVŚ, 5, 29, 3.1 yathā so asya paridhiṣ patāti tathā tad agne kṛṇu jātavedaḥ /
AVŚ, 5, 30, 9.2 yakṣmaḥ śyena iva prāpaptad vacā sāḍhaḥ parastarām //
AVŚ, 6, 14, 3.1 nir balāsetaḥ pra patāśuṅgaḥ śiśuko yathā /
AVŚ, 6, 22, 1.1 kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam ut patanti /
AVŚ, 6, 29, 3.1 avairahatyāyedam ā papatyāt suvīratāyā idam ā sasadyāt /
AVŚ, 6, 80, 1.1 antarikṣeṇa patati viśvā bhūtāvacākaśat /
AVŚ, 6, 83, 1.1 apacitaḥ pra patata suparṇo vasater iva /
AVŚ, 6, 83, 3.1 asūtikā rāmāyaṇy apacit pra patiṣyati /
AVŚ, 6, 83, 3.2 glaur itaḥ pra patiṣyati sa galunto naśiṣyati //
AVŚ, 6, 105, 1.2 evā tvaṃ kāse pra pata manaso 'nu pravāyyam //
AVŚ, 6, 105, 2.2 evā tvaṃ kāse pra pata pṛthivyā anu saṃvatam //
AVŚ, 6, 105, 3.2 evā tvaṃ kāse pra pata samudrasyānu vikṣaram //
AVŚ, 6, 124, 1.1 divo nu mām bṛhato antarikṣād apāṃ stoko abhy apaptad rasena /
AVŚ, 6, 126, 3.2 sam aśvaparṇāḥ patantu no naro 'smākam indra rathino jayantu //
AVŚ, 7, 43, 1.2 tisro vāco nihitā antar asmin tāsām ekā vi papātānu ghoṣam //
AVŚ, 7, 52, 2.2 mā ghoṣā ut sthur bahule vinirhate meṣuḥ paptad indrasyāhany āgate //
AVŚ, 7, 64, 1.1 idaṃ yat kṛṣṇaḥ śakunir abhiniṣpatann apīpatat /
AVŚ, 7, 74, 3.2 atho yo manyuṣ ṭe pate tam u te śamayāmasi //
AVŚ, 7, 76, 4.1 pakṣī jāyānyaḥ patati sa ā viśati pūruṣam /
AVŚ, 7, 95, 1.1 ud asya śyāvau vithurau gṛdhrau dyām iva petatuḥ /
AVŚ, 7, 96, 1.1 asadan gāvaḥ sadane 'paptad vasatiṃ vayaḥ /
AVŚ, 7, 115, 1.1 pra patetaḥ pāpi lakṣmi naśyetaḥ prāmutaḥ pata /
AVŚ, 7, 115, 1.1 pra patetaḥ pāpi lakṣmi naśyetaḥ prāmutaḥ pata /
AVŚ, 8, 3, 5.2 utāntarikṣe patantaṃ yātudhānaṃ tam astā vidhya śarvā śiśānaḥ //
AVŚ, 9, 10, 22.1 kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam ut patanti /
AVŚ, 10, 8, 11.1 yad ejati patati yac ca tiṣṭhati prāṇad aprāṇan nimiṣac ca yad bhuvat /
AVŚ, 10, 8, 18.1 sahasrāhṇyaṃ viyatāv asya pakṣau harer haṃsasya patataḥ svargam /
AVŚ, 13, 2, 36.1 uccā patantam aruṇaṃ suparṇaṃ madhye divas taraṇiṃ bhrājamānam /
AVŚ, 13, 2, 38.1 sahasrāhṇyaṃ viyatāv asya pakṣau harer haṃsasya patataḥ svargam /
AVŚ, 13, 3, 14.1 sahasrāhṇyaṃ viyatāv asya pakṣau harer haṃsasya patataḥ svargam /
AVŚ, 18, 3, 66.1 nāke suparṇam upa yat patantaṃ hṛdā venanto abhyacakṣata tvā /