Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryaśataka
Tantrākhyāyikā
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mukundamālā
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhramarāṣṭaka
Bhāvaprakāśa
Caurapañcaśikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 5, 1, 5, 3.0 prokte japati suparṇo 'si garutmān premāṃ vācaṃ vadiṣyāmi bahu vadiṣyantīṃ bahu patiṣyantīṃ bahu kariṣyantīṃ bahu saniṣyantīṃ bahor bhūyaḥ kariṣyantīṃ svar gacchantīṃ svar vadiṣyantīṃ svaḥ patiṣyantīṃ svaḥ kariṣyantīṃ svaḥ saniṣyantīṃ svar imaṃ yajñaṃ vakṣyantīṃ svar māṃ yajamānaṃ vakṣyantīm iti //
AĀ, 5, 1, 5, 3.0 prokte japati suparṇo 'si garutmān premāṃ vācaṃ vadiṣyāmi bahu vadiṣyantīṃ bahu patiṣyantīṃ bahu kariṣyantīṃ bahu saniṣyantīṃ bahor bhūyaḥ kariṣyantīṃ svar gacchantīṃ svar vadiṣyantīṃ svaḥ patiṣyantīṃ svaḥ kariṣyantīṃ svaḥ saniṣyantīṃ svar imaṃ yajñaṃ vakṣyantīṃ svar māṃ yajamānaṃ vakṣyantīm iti //
Aitareyabrāhmaṇa
AB, 1, 22, 3.0 ud u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhati praitu brahmaṇaspatir ity anupraiti gandharva itthā padam asya rakṣatīti kharam avekṣate nāke suparṇam upa yat patantam ity upaviśati tapto vāṃ gharmo nakṣati svahotobhā pibatam aśvineti pūrvāhṇe yajati //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 25, 3.0 atha triṣṭub udapatat sā patitvā bhūyo 'rdhād adhvano gatvāśrāmyat sā parāsyaikam akṣaraṃ tryakṣarā bhūtvā dakṣiṇā harantī punar abhyavāpatat tasmān madhyaṃdine dakṣiṇā nīyante triṣṭubho loke triṣṭubbhi tā āharat //
AB, 3, 26, 2.0 sā patitvā somapālān bhīṣayitvā padbhyāṃ ca mukhena ca somaṃ rājānaṃ samagṛbhṇād yāni cetare chandasī akṣarāṇy ajahitāṃ tāni copasamagṛbhṇāt //
AB, 3, 27, 2.0 tasya patantī rasam adhayat taddhītarasaṃ nānvāpnot pūrve savane te devāḥ prājijñāsanta tat paśuṣv apaśyaṃs tad yad āśiram avanayanty ājyena paśunā caranti tena tat samāvadvīryam abhavat pūrvābhyāṃ savanābhyām //
Atharvaprāyaścittāni
AVPr, 2, 6, 6.1 ya indreṇa sṛṣṭo yadi vā marudbhir yūpaḥ papāta dviṣatāṃ vadhāya /
Atharvaveda (Paippalāda)
AVP, 1, 3, 4.1 indrasya vajro apa hantu rakṣasa ārād visṛṣṭā iṣavaḥ patantv asmat //
AVP, 1, 20, 2.1 viṣvañco asmaccharavaḥ patantu ye astā ye cāsyāḥ /
AVP, 1, 21, 2.1 apacitaḥ pra patata suparṇo vasater iva /
AVP, 1, 21, 4.1 asūtikā rāmāyaṇy apacit pra patiṣyati /
AVP, 1, 21, 4.2 glaur itaḥ pra patiṣyati sa galanto naśiṣyati //
AVP, 1, 56, 4.1 avasṛṣṭā parā pata śaravye brahmasaṃśite /
AVP, 1, 89, 3.1 yāḥ patanti puro vātaṃ patanti reṣmabhiḥ saha /
AVP, 1, 89, 3.1 yāḥ patanti puro vātaṃ patanti reṣmabhiḥ saha /
AVP, 1, 91, 3.1 yan mṛgeṣu paya āviṣṭam asti yad ejati patati yat patatriṣu /
AVP, 1, 95, 4.1 yā devaiḥ prahiteṣuḥ patāt tapase vā mahase vāvasṛṣṭā /
AVP, 1, 106, 5.1 pūrṇā darve parā pata supūrṇā punar ā pata /
AVP, 1, 106, 5.1 pūrṇā darve parā pata supūrṇā punar ā pata /
AVP, 4, 15, 6.1 yadi vajro visṛṣṭas tvāra kāṭaṃ patitvā yadi vā viriṣṭam /
AVP, 5, 3, 1.1 ud apaptad asau sūryaḥ purudṛṣṭo adṛṣṭahā /
AVP, 5, 14, 7.1 uccaiḥ suparṇo divam ut patāmuṃ priyaṃ devebhyo mā kṛṇv ṛṣibhyaḥ pari dehi mām /
AVP, 12, 9, 8.1 yat prokṣaṇam apatad barhiṣas pari dakṣiṇato vedyā indriyāvat /
AVP, 12, 18, 3.2 piśāco asya yatamo jaghāsa yathā so asya paridhiṣ patāti //
AVP, 12, 18, 4.1 yo 'sya dideva yatamo jaghāsa yathā so asya paridhiṣ patāti /
AVP, 12, 20, 3.2 yaḥ patād rodhanasyādhidevanaṁ kravyāt piśācaḥ kraviṣas titṛpsan /
AVP, 12, 20, 8.2 yathemaṁ mamātmānam anādhṛṣya punaḥ patān //
AVP, 12, 20, 10.1 ye patanto yātudhānā divā naktam upācarān /
Atharvaveda (Śaunaka)
AVŚ, 1, 11, 6.1 yathā vāto yathā mano yathā patanti pakṣiṇaḥ /
AVŚ, 1, 11, 6.2 evā tvaṃ daśamāsya sākaṃ jarāyuṇā patāva jarāyu padyatām //
AVŚ, 1, 19, 2.1 viṣvañco asmaccharavaḥ patantu ye astā ye cāsyāḥ /
AVŚ, 2, 3, 6.2 indrasya vajro apa hantu rakṣasa ārād visṛṣṭā iṣavaḥ patantu rakṣasām //
AVŚ, 3, 3, 3.2 indras tvā hvayatu viḍbhya ābhyaḥ śyeno bhūtvā viśa ā patemāḥ //
AVŚ, 3, 10, 7.2 pūrṇā darve parā pata supūrṇā punar ā pata /
AVŚ, 3, 10, 7.2 pūrṇā darve parā pata supūrṇā punar ā pata /
AVŚ, 3, 19, 8.1 avasṛṣṭā parā pata śaravye brahmasaṃśite /
AVŚ, 4, 12, 7.1 yadi kartaṃ patitvā saṃśaśre yadi vāśmā prahṛto jaghāna /
AVŚ, 4, 20, 9.1 yo antarikṣeṇa patati divam yaś ca atisarpati /
AVŚ, 5, 14, 12.1 iṣvā ṛjīyaḥ patatu dyāvāpṛthivī taṃ prati /
AVŚ, 5, 27, 8.1 uruvyacasāgner dhāmnā patyamāne /
AVŚ, 5, 29, 2.2 yo no dideva yatamo jaghāsa yathā so asya paridhiṣ patāti //
AVŚ, 5, 29, 3.1 yathā so asya paridhiṣ patāti tathā tad agne kṛṇu jātavedaḥ /
AVŚ, 5, 30, 9.2 yakṣmaḥ śyena iva prāpaptad vacā sāḍhaḥ parastarām //
AVŚ, 6, 14, 3.1 nir balāsetaḥ pra patāśuṅgaḥ śiśuko yathā /
AVŚ, 6, 22, 1.1 kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam ut patanti /
AVŚ, 6, 29, 3.1 avairahatyāyedam ā papatyāt suvīratāyā idam ā sasadyāt /
AVŚ, 6, 80, 1.1 antarikṣeṇa patati viśvā bhūtāvacākaśat /
AVŚ, 6, 83, 1.1 apacitaḥ pra patata suparṇo vasater iva /
AVŚ, 6, 83, 3.1 asūtikā rāmāyaṇy apacit pra patiṣyati /
AVŚ, 6, 83, 3.2 glaur itaḥ pra patiṣyati sa galunto naśiṣyati //
AVŚ, 6, 105, 1.2 evā tvaṃ kāse pra pata manaso 'nu pravāyyam //
AVŚ, 6, 105, 2.2 evā tvaṃ kāse pra pata pṛthivyā anu saṃvatam //
AVŚ, 6, 105, 3.2 evā tvaṃ kāse pra pata samudrasyānu vikṣaram //
AVŚ, 6, 124, 1.1 divo nu mām bṛhato antarikṣād apāṃ stoko abhy apaptad rasena /
AVŚ, 6, 126, 3.2 sam aśvaparṇāḥ patantu no naro 'smākam indra rathino jayantu //
AVŚ, 7, 43, 1.2 tisro vāco nihitā antar asmin tāsām ekā vi papātānu ghoṣam //
AVŚ, 7, 52, 2.2 mā ghoṣā ut sthur bahule vinirhate meṣuḥ paptad indrasyāhany āgate //
AVŚ, 7, 64, 1.1 idaṃ yat kṛṣṇaḥ śakunir abhiniṣpatann apīpatat /
AVŚ, 7, 74, 3.2 atho yo manyuṣ ṭe pate tam u te śamayāmasi //
AVŚ, 7, 76, 4.1 pakṣī jāyānyaḥ patati sa ā viśati pūruṣam /
AVŚ, 7, 95, 1.1 ud asya śyāvau vithurau gṛdhrau dyām iva petatuḥ /
AVŚ, 7, 96, 1.1 asadan gāvaḥ sadane 'paptad vasatiṃ vayaḥ /
AVŚ, 7, 115, 1.1 pra patetaḥ pāpi lakṣmi naśyetaḥ prāmutaḥ pata /
AVŚ, 7, 115, 1.1 pra patetaḥ pāpi lakṣmi naśyetaḥ prāmutaḥ pata /
AVŚ, 8, 3, 5.2 utāntarikṣe patantaṃ yātudhānaṃ tam astā vidhya śarvā śiśānaḥ //
AVŚ, 9, 10, 22.1 kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam ut patanti /
AVŚ, 10, 8, 11.1 yad ejati patati yac ca tiṣṭhati prāṇad aprāṇan nimiṣac ca yad bhuvat /
AVŚ, 10, 8, 18.1 sahasrāhṇyaṃ viyatāv asya pakṣau harer haṃsasya patataḥ svargam /
AVŚ, 13, 2, 36.1 uccā patantam aruṇaṃ suparṇaṃ madhye divas taraṇiṃ bhrājamānam /
AVŚ, 13, 2, 38.1 sahasrāhṇyaṃ viyatāv asya pakṣau harer haṃsasya patataḥ svargam /
AVŚ, 13, 3, 14.1 sahasrāhṇyaṃ viyatāv asya pakṣau harer haṃsasya patataḥ svargam /
AVŚ, 18, 3, 66.1 nāke suparṇam upa yat patantaṃ hṛdā venanto abhyacakṣata tvā /
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 37.1 vedavikrayiṇaṃ yūpaṃ patitaṃ citim eva ca /
BaudhDhS, 1, 21, 4.1 patanti narake ghore ghnanti cāsaptamaṃ kulam /
BaudhDhS, 2, 2, 19.1 athāpi na sendriyaḥ patati //
BaudhDhS, 2, 2, 25.1 patanīyānāṃ tṛtīyo 'ṃśaḥ strīṇām aṃśas tṛtīyaḥ //
BaudhDhS, 2, 2, 35.1 saṃvatsareṇa patati patitena samācaran /
BaudhDhS, 2, 2, 35.1 saṃvatsareṇa patati patitena samācaran /
BaudhDhS, 2, 3, 41.1 patitatajjātavarjam //
BaudhDhS, 2, 3, 42.1 na patitaiḥ saṃvyavahāro vidyate //
BaudhDhS, 2, 3, 43.1 patitām api tu mātaraṃ bibhṛyād anabhibhāṣamāṇaḥ //
BaudhDhS, 2, 4, 14.3 ajñānāt patito vipro jñānāt tu samatāṃ vrajet //
BaudhDhS, 2, 4, 24.3 kāmaṃ śakyaṃ nabho gantum ārūḍhapatitena vā //
BaudhDhS, 2, 6, 22.1 na patitair na striyā na śūdreṇa //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 62.1 mahayed ṛtvijam ācāryaṃ cātmānaṃ vā eṣa mahayati yaḥ samṛtvijam ācāryaṃ ca mahayaty evam evaṃvratā vā ātyantikāḥ syuḥ patito 'nanūcāna iti nimittāni //
BaudhGS, 2, 1, 19.2 kṛṣṇā viśākhā vimalā brahmarātrī bhrātṛvyasaṃkhyeṣu patantyamoghāḥ /
BaudhGS, 4, 1, 9.1 atha yadi kanyopasādyamānā vohyamānā vā patet tām utthāpayeyuḥ /
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 9, 5.0 tad u vā āhur yo vā apathena pratipadyate sthāṇuṃ vā hanti gartaṃ vā patati bhreṣaṃ sa nyeti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 22, 10.1 atha yadyaparā na patet pāṇinodakam ādāya mūrdhanyenām avasiñcet tilade 'vapadyasva na māṃsam asi no dalam avapadyasvāsāviti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 20.2 atha yatrainaṃ ghnantīva jinantīva hastīva vicchāyayati gartam iva patati yad eva jāgrad bhayaṃ paśyati tad atrāvidyayā manyate /
Chāndogyopaniṣad
ChU, 5, 10, 9.3 ete patanti catvāraḥ pañcamaś cācaraṃs tair iti //
ChU, 6, 8, 2.1 sa yathā śakuniḥ sūtreṇa prabaddho diśaṃ diśaṃ patitvānyatrāyatanam alabdhvā bandhanam evopaśrayate /
ChU, 6, 8, 2.2 evam eva khalu somya tan mano diśaṃ diśaṃ patitvānyatrāyatanam alabdhvā prāṇam evopaśrayate /
Gautamadharmasūtra
GautDhS, 1, 1, 13.0 ā ṣoḍaśād brāhmaṇasyāpatitā sāvitrī //
GautDhS, 1, 2, 35.1 sārvavarṇikabhaikṣyacaraṇam abhiśastapatitavarjam //
GautDhS, 1, 4, 22.1 asamānāyāṃ tu śūdrāt patitavṛttiḥ //
GautDhS, 2, 5, 29.1 patitacaṇḍālasūtikodakyāśavaspṛṣṭitatspṛṣṭyupasparśane sacailodakopasparśanācchudhyet //
GautDhS, 2, 6, 16.1 na bhojayet stenaklībapatitanāstikatadvṛttivīrahāgredidhiṣupatistrīgrāmayājakājāpālotsṛṣṭāgnimadyapakucarakūṭasākṣiprātihārikān //
GautDhS, 2, 6, 24.1 śvacāṇḍālapatitāvekṣaṇe duṣṭam //
GautDhS, 3, 3, 1.1 brahmahasurāpagurutalpagamātṛpitṛyonisaṃbandhāgastenanāstikaninditakarmābhyāsipatitātyāgyapatitatyāginaḥ patitāḥ //
GautDhS, 3, 3, 1.1 brahmahasurāpagurutalpagamātṛpitṛyonisaṃbandhāgastenanāstikaninditakarmābhyāsipatitātyāgyapatitatyāginaḥ patitāḥ //
GautDhS, 3, 3, 8.1 na strīṣvagurutalpaṃ patatītyeke //
GautDhS, 3, 3, 9.1 bhrūṇahani hīnavarṇasevāyāṃ ca strī patati //
GautDhS, 3, 3, 12.1 ajñānād anadhyāpanād ṛtvigācāryau patanīyasevāyāṃ ca heyau //
GautDhS, 3, 3, 13.1 anyatra hānāt patati //
Gopathabrāhmaṇa
GB, 1, 2, 9, 27.0 tad apy etad ṛcoktam uccā patantam aruṇaṃ suparṇam iti //
GB, 2, 1, 8, 4.0 ye vā aniṣṭvā darśapūrṇamāsābhyāṃ somena yajante teṣām etāni jyotīṃṣi yāny amūni nakṣatrāṇi patantīva //
GB, 2, 2, 15, 7.0 tata eṣām adhaḥśirā brahmā patati //
GB, 2, 2, 15, 10.0 yajamāne 'dhaḥśirasi patite sa deśo 'dhaḥśirāḥ patati yasminn ardhe yajante //
GB, 2, 2, 15, 10.0 yajamāne 'dhaḥśirasi patite sa deśo 'dhaḥśirāḥ patati yasminn ardhe yajante //
GB, 2, 2, 15, 14.0 tata eṣām adhaḥśirā brahmāpatat //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 11.3 iti daṇḍaṃ punarādatte yadyasya hastāt patati //
HirGS, 1, 17, 2.1 prasārya sakthyau patasi savyamakṣi nipepi ca /
HirGS, 2, 3, 3.1 yadyaparā na patedañjalinodakamādāya mūrdhānam asyāvasiñcet /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 5, 3.1 tasya hāntarikṣāt patitvā navanītapiṇḍa urasi nipapāta /
JUB, 3, 35, 2.3 patann iva hy eṣv aṅgeṣv ati ratham udīkṣate /
JUB, 4, 18, 1.1 keneṣitam patati preṣitam manaḥ kena prāṇaḥ prathamaḥ praiti yuktaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 108, 4.0 tasya rathacakraṃ patitvā kṛṣṇāḍikāṃ kośāntena paryavartata //
JB, 1, 126, 10.0 taṃ hānvīkṣya patantam uvāca yeṣām asau haritavarṇakaḥ patati te jeṣyantīti //
JB, 1, 126, 10.0 taṃ hānvīkṣya patantam uvāca yeṣām asau haritavarṇakaḥ patati te jeṣyantīti //
JB, 1, 139, 18.0 yad ṛcam upaspṛśed yathā vayo 'ntarikṣeṇa patad vṛkṣam ṛcchet tādṛk tat //
JB, 1, 139, 20.0 yat pade antarāvānyād yathā kartaṃ patet tādṛk tat //
JB, 1, 169, 6.0 gāyatrī vā eṣā vayo bhūtvodeti divam apatat //
JB, 1, 261, 13.0 yad anadhīyan gāyet sāmi garbhāḥ pateyuḥ //
JB, 1, 261, 14.0 sāmi ha vai durudgātur vartanyāṃ garbhāḥ patanti //
JB, 1, 300, 21.0 yāś ca ha vā amūr uparyupari patanti yāś cādhaḥ sarpanti tā etam eva svāraṃ prāṇam upajīvanti //
JB, 1, 337, 7.0 tasya ha daṇḍaḥ patitvā rudhiram utpātayāṃcakāra //
JB, 1, 355, 6.0 somaṃ vai rājānaṃ yat suparṇa ājahāra tasya yat parṇam apatat sa eva parṇo 'bhavat //
JB, 1, 355, 10.0 somaṃ vai rājānaṃ yat suparṇa āharan samabhinat tasya yā vipruṣo 'pataṃs tā evemā oṣadhayo 'bhavan //
JB, 2, 155, 2.0 sa tvaṣṭā pratyaṅ patitvā patnīḥ prapede //
Kauśikasūtra
KauśS, 3, 1, 16.0 kṛṣṇaśakuneḥ savyajaṅghāyām aṅkam anubadhyāṅke puroḍāśaṃ pra patetaḥ iti anāvṛtaṃ prapādayati //
KauśS, 5, 10, 7.0 mantroktāni patitebhyo devāḥ kapotarcā kapotam amūn hetir iti mahāśāntim āvapate //
KauśS, 13, 2, 10.1 dvādaśyāḥ prātar yatraivādaḥ patitaṃ bhavati tata uttaram agnim upasamādhāya //
KauśS, 13, 3, 3.1 yan markaṭaḥ śvāpado vāyaso yadīdaṃ rāṣṭraṃ jātavedaḥ patāti puruṣarakṣasaṃ iṣiraṃ yat patāti /
KauśS, 13, 3, 3.1 yan markaṭaḥ śvāpado vāyaso yadīdaṃ rāṣṭraṃ jātavedaḥ patāti puruṣarakṣasaṃ iṣiraṃ yat patāti /
KauśS, 13, 15, 2.6 patantu patvarīr ivorvarīḥ sādhunā pathā /
KauśS, 13, 23, 4.1 yan mṛgeṣu paya āviṣṭam asti yad ejati patati yat patatriṣu /
KauśS, 13, 34, 1.0 atha yatraitad divolkā patati tad ayogakṣemāśaṅkaṃ bhavatyavṛṣṭyāśaṅkaṃ vā //
KauśS, 13, 34, 7.0 dvādaśyāḥ prātar yatraivāsau patitā bhavati tata uttaram agnim upasamādhāya //
KauśS, 13, 36, 2.1 yan nakṣatraṃ patati jātavedaḥ somena rājñeṣiraṃ purastāt /
Kauṣītakibrāhmaṇa
KauṣB, 8, 6, 20.0 tasyaikām utsṛjati nāke suparṇam upa yat patantam iti //
KauṣB, 8, 8, 10.0 nāke suparṇam upa yat patantam iti vrajatsu patantam ity abhirūpām abhiṣṭauti //
KauṣB, 8, 8, 10.0 nāke suparṇam upa yat patantam iti vrajatsu patantam ity abhirūpām abhiṣṭauti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 16.0 dyāṃ mā lekhīr iti patantam abhimantrayate //
KātyŚS, 6, 1, 17.0 na dakṣiṇā patet //
Kāṭhakasaṃhitā
KS, 11, 10, 28.0 yas somapīthas sa ūrdhvo 'patat //
KS, 13, 4, 16.0 sā yā vāk parājitāsīt sāvācy apatat //
KS, 19, 8, 27.0 yan na niyutvatī syātām ud vā mādyed yajamānaḥ pra vā patet //
KS, 19, 11, 38.0 divaṃ gaccha svaḥ pateti svargasya lokasya samaṣṭyai //
KS, 21, 4, 70.0 agnir vai tat pakṣī bhūtvā svargaṃ lokam apatat //
KS, 21, 4, 71.0 yad āhur gāyatrī pakṣiṇī bhūtvā svargaṃ lokam apatad iti svargasya lokasya samaṣṭyai //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 7, 16.0 tad āhuḥ parā vā etasyāgnihotraṃ patati yasya pradoṣaṃ na juhvatīti //
MS, 1, 10, 2, 6.1 pūrṇā darve parā pata supūrṇā punar āpata /
MS, 1, 10, 7, 29.0 yad uttānaḥ patet parjanyo 'varṣukaḥ syāt //
MS, 2, 2, 13, 42.0 tasyordhvaḥ somapītho 'patat //
MS, 2, 4, 1, 8.0 tena yugaśaram apatat //
MS, 2, 7, 8, 4.13 svaḥ pata /
MS, 2, 7, 15, 8.1 tava bhramāsa āśuyā patanty anuspṛśa dhṛṣatā śośucānaḥ /
MS, 2, 12, 3, 1.13 tena vayaṃ patema bradhnasya viṣṭapaṃ svo ruhāṇā adhi nāka uttame //
MS, 2, 12, 3, 2.2 tābhyāṃ vayaṃ patema sukṛtām u lokaṃ yatrā ṛṣayo jagmuḥ prathamā ye purāṇāḥ //
MS, 3, 16, 3, 17.1 suparṇaṃ vaste mṛgo asyā danto gobhiḥ saṃnaddhā patati prasūtā /
Mānavagṛhyasūtra
MānGS, 2, 17, 1.10 saṃyopayanto duritāni viśvā hitvā na ūrjaṃ pra patāt patiṣṭhaḥ /
Pañcaviṃśabrāhmaṇa
PB, 5, 1, 12.0 tad v āhur yat samau bhavata ekavīryau tarhi bhavata iti pañcadaśasaptadaśāv eva kāryau sācīva vai vayaḥ pakṣau kṛtvā patīyaḥ patati //
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
PB, 12, 9, 4.0 ati hy āyañchakunā iva paptimety ati hy apatat //
PB, 12, 9, 4.0 ati hy āyañchakunā iva paptimety ati hy apatat //
PB, 14, 1, 12.0 dṛta aindrota iti hovācābhipratārī kākṣasenir ye mahāvṛkṣasyāgraṃ gacchanti kva te tato bhavanti pra rājan pakṣiṇaḥ patanty avāpakṣāḥ padyante //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 6.1 parṇam apatat tṛtīyasyai divo 'dhi /
Taittirīyasaṃhitā
TS, 3, 4, 3, 5.4 kikkiṭākāreṇa vai grāmyāḥ paśavo ramante prāraṇyāḥ patanti /
TS, 5, 1, 10, 60.1 divaṃ gaccha suvaḥ pateti āha //
TS, 5, 5, 3, 14.0 yad uttānaṃ na patituṃ śaknuyād asuvargyo 'sya syāt //
TS, 5, 5, 5, 32.0 tena patituṃ nāśaknuvan //
TS, 6, 6, 1, 12.0 suvaḥ pateti //
Taittirīyāraṇyaka
TĀ, 5, 1, 5.7 yad ghrāṃ3 ity apatat /
TĀ, 5, 1, 5.9 mahato vīryam apaptad iti /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 8, 10.0 anyathā tyāge patnīputraśiṣyāṇāṃ patati //
VaikhGS, 3, 7, 14.0 vāstupṛṣṭhe śunāṃ ca patitānāṃ ca śvapacāṃ pāparogiṇām //
Vaitānasūtra
VaitS, 1, 2, 4.2 stambayajuṣo dvitīyapurīṣe prahṛte 'vastabhnāti ca araro divaṃ mā papta iti //
VaitS, 3, 6, 16.4 drapsaḥ patito 'tyasyavaś ca yaḥ paraḥ srucaḥ /
VaitS, 3, 6, 16.6 yas te drapsaḥ patitaḥ pṛthivyāṃ dhānāsomaḥ parīvāpaḥ karambhaḥ /
VaitS, 6, 4, 17.1 avasṛṣṭā parā pateti caturthīm iṣum avasṛṣṭām //
Vasiṣṭhadharmasūtra
VasDhS, 1, 20.1 gurutalpaṃ surāpānaṃ bhrūṇahatyā brāhmaṇasuvarṇāpaharaṇaṃ patitasaṃyogaś ca //
VasDhS, 1, 22.2 saṃvatsareṇa patati patitena sahācaran /
VasDhS, 1, 22.2 saṃvatsareṇa patati patitena sahācaran /
VasDhS, 2, 27.2 sadyaḥ patati māṃsena lākṣayā lavaṇena ca /
VasDhS, 13, 47.1 patitaḥ pitā parityājyo mātā tu putre na patati //
VasDhS, 13, 47.1 patitaḥ pitā parityājyo mātā tu putre na patati //
VasDhS, 13, 49.2 paribhāṣya parityājyāḥ patito yo 'nyathā tyajet //
VasDhS, 13, 50.1 ṛtvijācāryāv ayājakānadhyāpakau heyāv anyatra hānāt patati //
VasDhS, 13, 51.1 patitenotpannaḥ patito bhavatīty āhur anyatra striyāḥ //
VasDhS, 13, 51.1 patitenotpannaḥ patito bhavatīty āhur anyatra striyāḥ //
VasDhS, 14, 2.1 cikitsakamṛgayupuṃścalīdaṇḍikastenābhiśastaṣaṇḍhapatitānām annam abhojyam //
VasDhS, 15, 11.1 vedaviplāvakaḥ śūdrayājaka uttamavarṇavargapatitās teṣāṃ pātraninayanam //
VasDhS, 15, 17.1 patitānāṃ tu caritavratānāṃ pratyuddhāraḥ //
VasDhS, 16, 32.2 tava vākyam udīkṣāṇā utpatanti patanti ca //
VasDhS, 17, 20.1 yā ca klībaṃ patitam unmattaṃ vā bharttāram utsṛjyānyaṃ patiṃ vindate mṛte vā sā punarbhūr bhavati //
VasDhS, 17, 53.1 klībonmattapatitāś ca //
VasDhS, 20, 30.2 patitaṃ patitety uktvā coraṃ coreti vā punaḥ /
VasDhS, 20, 30.2 patitaṃ patitety uktvā coraṃ coreti vā punaḥ /
VasDhS, 20, 45.1 patitasaṃprayoge ca brāhmeṇa vā yaunena vā yās tebhyaḥ sakāśān mātrā upalabdhās tāsāṃ parityāgas taiś ca na saṃvaset //
VasDhS, 21, 15.1 pataty ardhaṃ śarīrasya yasya bhāryā surāṃ pibet /
VasDhS, 21, 15.2 patitārdhaśarīrasya niṣkṛtir na vidhīyate //
VasDhS, 23, 33.1 śvacāṇḍālapatitopasparśane sacailaṃ snātaḥ sadyaḥ pūto bhavatīti vijñāyate //
VasDhS, 23, 34.1 patitacāṇḍālārāvaśravaṇe trirātraṃ vāgyatā anaśnanta āsīran //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 26.5 araro divaṃ mā paptaḥ /
VSM, 12, 4.4 suparṇo 'si garutmān divaṃ gaccha svaḥ pata //
VSM, 13, 10.1 tava bhramāsa āśuyā patanty anuspṛśa dhṛṣatā śośucānaḥ /
Vārāhagṛhyasūtra
VārGS, 5, 3.1 prāk ṣoḍaśād varṣād brāhmaṇasyāpatitā sāvitrī dvāviṃśāt kṣatriyasya caturviṃśād vaiśyasya /
Āpastambadharmasūtra
ĀpDhS, 1, 16, 12.0 ya āsyād bindavaḥ patanta upalabhyante teṣv ācamanaṃ vihitam //
ĀpDhS, 1, 21, 10.0 nāgurutalpe patatīty eke //
ĀpDhS, 1, 21, 20.0 doṣaṃ buddhvā na pūrvaḥ parebhyaḥ patitasya samākhyāne syād varjayet tv enaṃ dharmeṣu //
ĀpDhS, 1, 28, 6.0 na patitam ācāryaṃ jñātiṃ vā darśanārtho gacchet //
ĀpDhS, 1, 28, 9.0 mātā putratvasya bhūyāṃsi karmāṇy ārabhate tasyāṃ śuśrūṣā nityā patitāyām api //
ĀpDhS, 1, 29, 10.0 athāpi na sendriyaḥ patati //
ĀpDhS, 1, 29, 16.0 patanīyāv iti hārītaḥ //
ĀpDhS, 1, 31, 17.1 na patataḥ saṃcakṣīta //
ĀpDhS, 2, 11, 9.0 aśiṣṭapatitamattonmattānām ātmasvastyayanārthena sarvair eva dātavyaḥ //
ĀpDhS, 2, 14, 1.0 jīvan putrebhyo dāyaṃ vibhajet samaṃ klībam unmattaṃ patitaṃ ca parihāpya //
ĀpDhS, 2, 27, 11.0 savarṇāyām anyapūrvāyāṃ sakṛt saṃnipāte pādaḥ patatīty upadiśanti //
Āpastambagṛhyasūtra
ĀpGS, 14, 15.0 yadi jarāyu na pated evaṃvihitābhir evādbhir uttarābhyām avokṣet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.7 mahāvīram ādāyottiṣṭhatsūd u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhet praitu brahmaṇaspatir ity anuvrajed gandharva itthā padam asya rakṣatīti kharam avekṣya tam atikramya nāke suparṇam upa yat patantam iti samāpya praṇavenopaviśed anirasya tṛṇaṃ preṣito yajati /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 1.2 sa prahṛtaścaturdhā 'bhavat tasya sphyastṛtīyaṃ vā yāvadvā yūpas tṛtīyaṃ vā yāvad vā rathastṛtīyaṃ vā yāvadvātha yatra prāharat tacchakalo 'śīryata sa patitvā śaro 'bhavat tasmāccharo nāma yad aśīryataivam u sa caturdhā vajro 'bhavat //
ŚBM, 1, 2, 4, 18.2 araro divam mā papta iti yatra vai devā ararum asurarakṣasam apāghnata sa divam apipatiṣat tam agnir abhinyadadhād araro divam mā papta iti sa na divam apat tatho evainam etad adhvaryur evāsmāllokād antareti divo 'dhyagnīt tasmādevaṃ karoti //
ŚBM, 1, 2, 4, 18.2 araro divam mā papta iti yatra vai devā ararum asurarakṣasam apāghnata sa divam apipatiṣat tam agnir abhinyadadhād araro divam mā papta iti sa na divam apat tatho evainam etad adhvaryur evāsmāllokād antareti divo 'dhyagnīt tasmādevaṃ karoti //
ŚBM, 1, 2, 4, 18.2 araro divam mā papta iti yatra vai devā ararum asurarakṣasam apāghnata sa divam apipatiṣat tam agnir abhinyadadhād araro divam mā papta iti sa na divam apat tatho evainam etad adhvaryur evāsmāllokād antareti divo 'dhyagnīt tasmādevaṃ karoti //
ŚBM, 1, 2, 4, 19.2 drapsaste dyām mā skannity ayaṃ vā asyai drapso yamasyā imaṃ rasaṃ prajā upajīvanty eṣa te divam mā paptad ity evaitadāha vrajaṃ gaccha goṣṭhānam ... maugiti //
ŚBM, 1, 4, 5, 12.2 tasyai garbhaḥ papāta sā ha vāk prajāpatim uvācāhavyavāḍ evāhaṃ tubhyam bhūyāsaṃ yāṃ mā parāvoca iti tasmādyatkiṃ ca prājāpatyaṃ yajñe kriyata upāṃśveva tatkriyate havyavāḍḍhi vākprajāpataya āsīt //
ŚBM, 1, 5, 4, 5.2 hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda //
ŚBM, 3, 1, 3, 11.2 asurarakṣasāni jaghnus tacchuṣṇo dānavaḥ pratyaṅ patitvā manuṣyāṇāmakṣīṇi praviveśa sa eṣa kanīnakaḥ kumāraka iva paribhāsate tasmā evaitadyajñam upaprayantsarvato 'śmapurām paridadhātyaśmā hyāñjanam //
ŚBM, 3, 2, 1, 9.2 atha yadagra eva madhya upaviśedya enaṃ tatrānuṣṭhyā hared drapsyati vā pra vā patiṣyatīti tathā haiva syāt tasmājjaghanārdha ivaivāgra āsīta //
ŚBM, 3, 8, 2, 17.2 yatra vai devā agre paśumālebhire tadudīcaḥ kṛṣyamāṇasyāvāṅ medhaḥ papāta sa eṣa vanaspatirajāyata tad yat kṛṣyamāṇasyāvāṅ apatat tasmāt kārṣmaryas tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmātkārṣmaryamayyau vapāśrapaṇyau bhavataḥ //
ŚBM, 3, 8, 2, 17.2 yatra vai devā agre paśumālebhire tadudīcaḥ kṛṣyamāṇasyāvāṅ medhaḥ papāta sa eṣa vanaspatirajāyata tad yat kṛṣyamāṇasyāvāṅ apatat tasmāt kārṣmaryas tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmātkārṣmaryamayyau vapāśrapaṇyau bhavataḥ //
ŚBM, 3, 8, 3, 12.1 tasyāvāṅ medhaḥ papāta /
ŚBM, 4, 5, 10, 3.2 yatra vai gāyatrī somam acchāpatat tasyā āharantyai somasyāṃśur apatat /
ŚBM, 5, 5, 1, 2.2 yad evainaṃ diśaḥ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainam etena niṣkrīṇāti sa yaddhaitena rājasūyayājī na yajetodvā ha mādyet pra vā patet tasmād vā etena rājasūyayājī yajate //
ŚBM, 6, 7, 2, 6.14 suparṇo 'si garutmān divaṃ gaccha svaḥ pateti tad enaṃ suparṇaṃ garutmantaṃ kṛtvāha devān gaccha svargaṃ lokam pateti //
ŚBM, 6, 7, 2, 6.14 suparṇo 'si garutmān divaṃ gaccha svaḥ pateti tad enaṃ suparṇaṃ garutmantaṃ kṛtvāha devān gaccha svargaṃ lokam pateti //
ŚBM, 10, 2, 1, 6.2 tad yeyaṃ vayasaḥ patato nirṇāmād ekā nāḍy upaśete tāṃ tat karoti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 14, 3.0 taddha papāta śuṣkaṃ dārubhūtaṃ śiśye //
ŚāṅkhĀ, 12, 3, 4.1 brahmaṇuttasya maghavan pṛtanyato viṣvag indra bhaṅgāḥ patantu /
Ṛgveda
ṚV, 1, 25, 4.1 parā hi me vimanyavaḥ patanti vasyaiṣṭaye /
ṚV, 1, 25, 7.1 vedā yo vīnām padam antarikṣeṇa patatām /
ṚV, 1, 29, 6.1 patāti kuṇḍṛṇācyā dūraṃ vāto vanād adhi /
ṚV, 1, 33, 2.1 uped ahaṃ dhanadām apratītaṃ juṣṭāṃ na śyeno vasatim patāmi /
ṚV, 1, 46, 3.2 yad vāṃ ratho vibhiṣ patāt //
ṚV, 1, 48, 6.2 vayo nakiṣ ṭe paptivāṃsa āsate vyuṣṭau vājinīvati //
ṚV, 1, 79, 2.2 śivābhir na smayamānābhir āgāt patanti miha stanayanty abhrā //
ṚV, 1, 88, 1.2 ā varṣiṣṭhayā na iṣā vayo na paptatā sumāyāḥ //
ṚV, 1, 92, 2.1 ud apaptann aruṇā bhānavo vṛthā svāyujo aruṣīr gā ayukṣata /
ṚV, 1, 124, 12.1 ut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau /
ṚV, 1, 164, 47.1 kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam ut patanti /
ṚV, 1, 168, 6.2 yac cyāvayatha vithureva saṃhitaṃ vy adriṇā patatha tveṣam arṇavam //
ṚV, 1, 182, 5.2 yena devatrā manasā nirūhathuḥ supaptanī petathuḥ kṣodaso mahaḥ //
ṚV, 1, 183, 1.2 yenopayāthaḥ sukṛto duroṇaṃ tridhātunā patatho vir na parṇaiḥ //
ṚV, 1, 191, 9.1 ud apaptad asau sūryaḥ puru viśvāni jūrvan /
ṚV, 2, 16, 3.2 na te vajram anv aśnoti kaścana yad āśubhiḥ patasi yojanā puru //
ṚV, 2, 28, 4.2 na śrāmyanti na vi mucanty ete vayo na paptū raghuyā parijman //
ṚV, 2, 31, 1.2 pra yad vayo na paptan vasmanas pari śravasyavo hṛṣīvanto vanarṣadaḥ //
ṚV, 3, 36, 4.1 mahāṁ amatro vṛjane virapśy ugraṃ śavaḥ patyate dhṛṣṇv ojaḥ /
ṚV, 3, 39, 3.1 yamā cid atra yamasūr asūta jihvāyā agram patad ā hy asthāt /
ṚV, 3, 54, 8.2 ejad dhruvam patyate viśvam ekaṃ carat patatri viṣuṇaṃ vi jātam //
ṚV, 4, 4, 2.1 tava bhramāsa āśuyā patanty anu spṛśa dhṛṣatā śośucānaḥ /
ṚV, 4, 16, 17.1 tigmā yad antar aśaniḥ patāti kasmiñ cic chūra muhuke janānām /
ṚV, 4, 18, 1.2 ataś cid ā janiṣīṣṭa pravṛddho mā mātaram amuyā pattave kaḥ //
ṚV, 4, 27, 4.2 antaḥ patat patatry asya parṇam adha yāmani prasitasya tad veḥ //
ṚV, 5, 29, 5.2 yat sūryasya haritaḥ patantīḥ puraḥ satīr uparā etaśe kaḥ //
ṚV, 5, 59, 7.1 vayo na ye śreṇīḥ paptur ojasāntān divo bṛhataḥ sānunas pari /
ṚV, 5, 78, 1.2 haṃsāv iva patatam ā sutāṁ upa //
ṚV, 5, 78, 2.2 haṃsāv iva patatam ā sutāṁ upa //
ṚV, 5, 78, 3.2 haṃsāv iva patatam ā sutāṁ upa //
ṚV, 6, 4, 5.2 turyāma yas ta ādiśām arātīr atyo na hrutaḥ patataḥ parihrut //
ṚV, 6, 27, 6.2 vṛcīvantaḥ śarave patyamānāḥ pātrā bhindānā nyarthāny āyan //
ṚV, 6, 63, 6.2 pra vāṃ vayo vapuṣe 'nu paptan nakṣad vāṇī suṣṭutā dhiṣṇyā vām //
ṚV, 6, 64, 2.1 bhadrā dadṛkṣa urviyā vi bhāsy ut te śocir bhānavo dyām apaptan /
ṚV, 6, 64, 6.1 ut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau /
ṚV, 6, 65, 3.2 maghonīr vīravat patyamānā avo dhāta vidhate ratnam adya //
ṚV, 6, 66, 1.1 vapur nu tac cikituṣe cid astu samānaṃ nāma dhenu patyamānam /
ṚV, 6, 75, 11.1 suparṇaṃ vaste mṛgo asyā danto gobhiḥ saṃnaddhā patati prasūtā /
ṚV, 6, 75, 16.1 avasṛṣṭā parā pata śaravye brahmasaṃśite /
ṚV, 7, 25, 1.2 patāti didyun naryasya bāhvor mā te mano viṣvadryag vi cārīt //
ṚV, 7, 59, 7.1 sasvaś ciddhi tanvaḥ śumbhamānā ā haṃsāso nīlapṛṣṭhā apaptan /
ṚV, 7, 85, 2.1 spardhante vā u devahūye atra yeṣu dhvajeṣu didyavaḥ patanti /
ṚV, 8, 5, 22.2 yad vāṃ ratho vibhiṣ patāt //
ṚV, 8, 7, 35.1 ākṣṇayāvāno vahanty antarikṣeṇa patataḥ /
ṚV, 8, 10, 6.1 yad antarikṣe patathaḥ purubhujā yad veme rodasī anu /
ṚV, 8, 35, 7.1 hāridraveva patatho vaned upa somaṃ sutam mahiṣevāva gacchathaḥ /
ṚV, 8, 35, 8.1 haṃsāv iva patatho adhvagāv iva somaṃ sutam mahiṣevāva gacchathaḥ /
ṚV, 8, 35, 9.1 śyenāv iva patatho havyadātaye somaṃ sutam mahiṣevāva gacchathaḥ /
ṚV, 8, 69, 10.1 ā yat patanty enyaḥ sudughā anapasphuraḥ /
ṚV, 8, 73, 4.1 kuha sthaḥ kuha jagmathuḥ kuha śyeneva petathuḥ /
ṚV, 8, 100, 7.2 ni ṣīṃ vṛtrasya marmaṇi vajram indro apīpatat //
ṚV, 9, 107, 20.2 ghṛṇā tapantam ati sūryam paraḥ śakunā iva paptima //
ṚV, 10, 14, 16.1 trikadrukebhiḥ patati ṣaḍ urvīr ekam id bṛhat /
ṚV, 10, 27, 6.1 darśan nv atra śṛtapāṃ anindrān bāhukṣadaḥ śarave patyamānān /
ṚV, 10, 27, 22.1 vṛkṣe vṛkṣe niyatā mīmayad gaus tato vayaḥ pra patān pūruṣādaḥ /
ṚV, 10, 38, 1.2 yatra goṣātā dhṛṣiteṣu khādiṣu viṣvak patanti didyavo nṛṣāhye //
ṚV, 10, 80, 5.2 agniṃ vayo antarikṣe patanto 'gniḥ sahasrā pari yāti gonām //
ṚV, 10, 87, 6.2 yad vāntarikṣe pathibhiḥ patantaṃ tam astā vidhya śarvā śiśānaḥ //
ṚV, 10, 95, 10.1 vidyun na yā patantī davidyod bharantī me apyā kāmyāni /
ṚV, 10, 95, 15.1 purūravo mā mṛthā mā pra papto mā tvā vṛkāso aśivāsa u kṣan /
ṚV, 10, 97, 13.1 sākaṃ yakṣma pra pata cāṣeṇa kikidīvinā /
ṚV, 10, 108, 5.1 imā gāvaḥ sarame yā aicchaḥ pari divo antān subhage patantī /
ṚV, 10, 123, 6.1 nāke suparṇam upa yat patantaṃ hṛdā venanto abhy acakṣata tvā /
ṚV, 10, 132, 3.1 adhā cin nu yad didhiṣāmahe vām abhi priyaṃ rekṇaḥ patyamānāḥ /
ṚV, 10, 134, 5.1 ava svedā ivābhito viṣvak patantu didyavaḥ /
ṚV, 10, 136, 4.1 antarikṣeṇa patati viśvā rūpāvacākaśat /
ṚV, 10, 158, 2.2 pāhi no didyutaḥ patantyāḥ //
ṚV, 10, 165, 5.2 saṃyopayanto duritāni viśvā hitvā na ūrjam pra patāt patiṣṭhaḥ //
Ṛgvedakhilāni
ṚVKh, 4, 7, 4.1 vṛkṣaṃ vṛkṣaṃ saṃ patasi vṛṣāyantīva kanyanā /
ṚVKh, 4, 7, 6.2 sarat patatyarṇasi sā māṃ rautsīd arundhatī //
ṚVKh, 4, 13, 1.1 nejameṣa parā pata suputraḥ punar ā pata /
ṚVKh, 4, 13, 1.1 nejameṣa parā pata suputraḥ punar ā pata /
Arthaśāstra
ArthaŚ, 2, 1, 28.1 apatyadāraṃ mātāpitarau bhrātṝn aprāptavyavahārān bhaginīḥ kanyā vidhavāścābibhrataḥ śaktimato dvādaśapaṇo daṇḍaḥ anyatra patitebhyaḥ anyatra mātuḥ //
ArthaŚ, 2, 9, 34.1 api śakyā gatir jñātuṃ patatāṃ khe patatriṇām /
ArthaŚ, 4, 2, 24.1 kretṛvikretror antarapatitam ādāyād anyad bhavati //
ArthaŚ, 4, 7, 27.1 saṃvatsareṇa patati patitena samācaran /
ArthaŚ, 4, 7, 27.1 saṃvatsareṇa patati patitena samācaran /
ArthaŚ, 14, 3, 86.1 tāṃ svayaṃ patitāṃ gṛhṇīyāt //
Avadānaśataka
AvŚat, 6, 4.1 tad anantaraṃ tasya vaḍikasya kiṃcit pūrvajanmakṛtakarmavipākena śarīre kāyikaṃ duḥkhaṃ patitam iti duḥkhī bhūtaś cintāparaḥ sthitaḥ kiṃ pāpaṃ kṛtaṃ mayā yad idaṃ kāyikaṃ duḥkhaṃ mama śarīre jātam /
AvŚat, 6, 4.4 pitā putrasya rogaṃ vṛddhaṃ jātaṃ dṛṣṭvā avaśyaṃ putro mariṣyati yad vaidyenāpi cāsya rogasya cikitsituṃ na śakyate iti mūrcchayā bhūmau patitaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 24.0 dvitīyā śritātītapatitagatātyastaprāptāpannaiḥ //
Aṣṭādhyāyī, 2, 1, 38.0 apetāpoḍhamuktapatitāpatrastair alpaśaḥ //
Buddhacarita
BCar, 1, 21.2 sacandanā cotpalapadmagarbhā papāta vṛṣṭirgaganādanabhrāt //
BCar, 4, 61.2 patati chidyamāne vā taruranyo na śocate //
BCar, 5, 76.2 puruṣasya tu durlabhāḥ sahāyāḥ patitasyāpadi dharmasaṃśraye vā //
BCar, 6, 66.2 bhujau samutkṣipya tataḥ sa vājibhṛd bhṛśaṃ vicukrośa papāta ca kṣitau //
BCar, 6, 68.1 kvacitpradadhyau vilalāpa ca kvacit kvacit pracaskhāla papāta ca kvacit /
BCar, 7, 24.2 sukhārthamāśākṛpaṇo 'kṛtārthaḥ patatyanarthe khalu jīvalokaḥ //
BCar, 8, 11.2 pataddhi jahruḥ salilaṃ na netrajaṃ mano nininduśca phalotthamātmanaḥ //
BCar, 8, 60.1 tato dharāyāmapatadyaśodharā vicakravākeva rathāṅgasāhvayā /
BCar, 8, 73.2 papāta śokābhihato mahīpatiḥ śacīpatervṛtta ivotsave dhvajaḥ //
BCar, 9, 78.1 tadevamapyeva ravirmahī patedapi sthiratvaṃ himavān giristyajet /
BCar, 11, 12.2 lokasya kāmairna vitṛptirasti patadbhir ambhobhir ivārṇavasya //
BCar, 11, 14.2 darpānmaharṣīnapi vāhayitvā kāmeṣvatṛpto nahuṣaḥ papāta //
BCar, 11, 35.1 gītair hriyante hi mṛgā vadhāya rūpārthamagnau śalabhāḥ patanti /
BCar, 13, 38.2 petuḥ savṛkṣāḥ saśilāstathaiva vajrāvabhagnā iva vindhyapādāḥ //
BCar, 13, 47.1 pañceṣavo 'nyena tu vipramuktāstasthurnabhasyeva munau na petuḥ /
BCar, 13, 48.2 so 'prāptakāmo vivaśaḥ papāta doṣeṣvivānarthakareṣu lokaḥ //
BCar, 13, 72.2 yuvatiriva sahāsā dyauścakāśe sacandrā surabhi ca jalagarbhaṃ puṣpavarṣaṃ papāta //
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 11, 31.0 ata evānumīyate yat svakṛtam aparihāryamavināśi paurvadehikaṃ daivasaṃjñakam ānubandhikaṃ karma tasyaitat phalam itaścānyadbhaviṣyatīti patadbījamanumīyate phalaṃ ca bījāt //
Ca, Sū., 21, 40.2 patitābhihatonmattāḥ klāntā yānaprajāgaraiḥ //
Ca, Sū., 28, 19.1 na cāsya jāyate garbhaḥ patati prasravatyapi /
Ca, Nid., 3, 13.2 pāratantryād avaiśāradyāt satatamupacārānurodhādvā vegān udīrṇān uparundhatyā āmagarbhe vāpyacirapatite 'thavāpyaciraprajātāyā ṛtau vā vātaprakopaṇānyāsevamānāyāḥ kṣipraṃ vātaḥ prakopamāpadyate //
Ca, Nid., 7, 15.3 tatra hiṃsārthinonmādyamāno 'gniṃ praviśati apsu nimajjati sthalācchvabhre vā patati śastrakaśākāṣṭhaloṣṭamuṣṭibhir hantyātmānam anyacca prāṇavadhārthamārabhate kiṃcit tam asādhyaṃ vidyāt sādhyau punar dvāvitarau //
Ca, Nid., 8, 8.3 cirādapasmarantaṃ cirācca saṃjñāṃ pratilabhamānaṃ patantam anativikṛtaceṣṭaṃ lālāmudvamantaṃ śuklanakhanayanavadanatvacaṃ śuklagurusnigdharūpadarśinaṃ śleṣmalānupaśayaṃ viparītopaśayaṃ ca śleṣmaṇāpasmarantaṃ vidyāt /
Ca, Indr., 12, 39.1 āturasya gṛhe yasya bhidyante vā patanti vā /
Ca, Indr., 12, 86.3 rodanaṃ patitotthānaṃ dviṣatāṃ cāvamardanam //
Ca, Cik., 23, 138.1 yanmātraḥ patate bindur govālāt saliloddhṛtāt /
Lalitavistara
LalVis, 3, 13.5 asminnṛṣayaḥ patitā iti tasmātprabhṛti ṛṣipatanasaṃjñodapādi /
LalVis, 12, 45.2 yatra ca pradeśe sa hastī patitastasmin pradeśe mahadbilaṃ saṃvṛttaṃ yatsāṃprataṃ hastigartetyabhidhīyate //
Mahābhārata
MBh, 1, 2, 179.3 sametya dadṛśur bhūmau patitaṃ raṇamūrdhani //
MBh, 1, 3, 52.2 so 'ndho 'pi caṅkramyamāṇaḥ kūpe 'patat //
MBh, 1, 3, 55.2 ayam asmi bho upādhyāya kūpe patita iti //
MBh, 1, 3, 56.2 katham asi kūpe patita iti //
MBh, 1, 3, 57.3 ataḥ kūpe patita iti //
MBh, 1, 5, 26.3 asatyaṃ ced ahaṃ brūve patiṣye narakān kramāt /
MBh, 1, 6, 3.2 tad rakṣo bhasmasādbhūtaṃ papāta parimucya tām //
MBh, 1, 6, 12.2 bhasmībhūtaṃ ca tad rakṣo mām utsṛjya papāta vai //
MBh, 1, 8, 17.1 sā daṣṭā sahasā bhūmau patitā gatacetanā /
MBh, 1, 8, 19.2 viceṣṭamānāṃ patitāṃ bhūtale padmavarcasam //
MBh, 1, 17, 7.2 cakreṇotkṛttam apataccālayad vasudhātalam /
MBh, 1, 17, 7.4 tat kabandhaṃ papātāsya visphurad dharaṇītale /
MBh, 1, 23, 7.2 tvaṃ hi deśān bahūn ramyān patan paśyasi khecara //
MBh, 1, 25, 7.6 vavande patatāṃ śreṣṭho brahma brahmavidāṃ prabhum /
MBh, 1, 25, 14.1 viditvā cāpare bhinnān antareṣu patantyatha /
MBh, 1, 25, 22.1 taṃ dṛṣṭvāveṣṭitakaraḥ patatyeṣa gajo jalam /
MBh, 1, 26, 20.2 kālena nātimahatā garuḍaḥ patatāṃ varaḥ //
MBh, 1, 26, 28.2 sadhūmā cāpatat sārcir divolkā nabhasaścyutā //
MBh, 1, 26, 30.2 vavur vātāḥ sanirghātāḥ petur ulkāḥ samantataḥ //
MBh, 1, 29, 18.1 tam uvācendram ākrande garuḍaḥ patatāṃ varaḥ /
MBh, 1, 40, 4.2 bhayāt parityajya diśaḥ prapedire papāta taccāśanitāḍitaṃ yathā //
MBh, 1, 41, 13.2 saṃtānaprakṣayād brahman patāmo niraye 'śucau /
MBh, 1, 41, 27.1 asmāsu patiteṣvatra saha pūrvaiḥ pitāmahaiḥ /
MBh, 1, 47, 22.2 ruvanto bhairavān nādān petur dīpte vibhāvasau /
MBh, 1, 47, 22.4 patantyajasraṃ vegena cāgnāvagnimatāṃ vara //
MBh, 1, 48, 13.1 patatāṃ caiva nāgānāṃ dhiṣṭhitānāṃ tathāmbare /
MBh, 1, 48, 22.2 patiṣyāmyavaśo 'dyāhaṃ tasmin dīpte vibhāvasau //
MBh, 1, 51, 8.4 āyātu cendro 'pi satakṣakaḥ pated vibhāvasau nāgarājena tūrṇam /
MBh, 1, 51, 16.2 patiṣyamāṇe nāgendre takṣake jātavedasi /
MBh, 1, 51, 17.2 satraṃ te viramatvetan na pateyur ihoragāḥ //
MBh, 1, 52, 1.2 ye sarpāḥ sarpasatre 'smin patitā havyavāhane /
MBh, 1, 53, 4.3 na pratyabhāt tadāgnau yan na papāta sa takṣakaḥ //
MBh, 1, 57, 46.2 yudhyator apatad retastaccāpi yamunāmbhasi //
MBh, 1, 57, 57.32 pitaraṃ prārthayitvānyaṃ yogād bhraṣṭā papāta sā /
MBh, 1, 57, 57.33 apaśyat patamānā sā vimānatrayam antikāt /
MBh, 1, 57, 57.36 trāteti tān uvācārtā patantī sā hyadhomukhī /
MBh, 1, 57, 57.40 bhraṣṭaiśvaryā svadoṣeṇa patasi tvaṃ śucismite /
MBh, 1, 57, 57.45 tasmāt tvaṃ patase putri pretya tvaṃ prāpsyase phalam /
MBh, 1, 57, 68.22 vṛddhāṃ pravrājitāṃ vandhyāṃ patitāṃ ca rajasvalām /
MBh, 1, 57, 69.15 manuṣyabhāvāt sā yoṣit patitā munipādayoḥ /
MBh, 1, 63, 22.2 vyāyāmaklāntahṛdayāḥ patanti sma vicetasaḥ //
MBh, 1, 63, 23.1 kṣutpipāsāparītāśca śrāntāśca patitā bhuvi /
MBh, 1, 66, 12.2 māṃ dṛṣṭvaivābhyapadyanta pādayoḥ patitā dvijāḥ /
MBh, 1, 67, 14.19 patanti sma śarīraṃ me pādam ūruśirāṃsi ca /
MBh, 1, 67, 20.15 śakuntalā sāśrumukhī papāta nṛpapādayoḥ /
MBh, 1, 68, 2.3 jāte tasminn antarikṣāt puṣpavṛṣṭiḥ papāta ha /
MBh, 1, 68, 6.14 nirasuṃ jānubhiḥ kṛtvā visasarja ca so 'patat /
MBh, 1, 68, 9.58 evam uktvā tu rudatī papāta munipādayoḥ /
MBh, 1, 69, 43.11 pādayoḥ patitāṃ tatra rathantaryā śakuntalām /
MBh, 1, 71, 50.1 dṛṣṭvā ca taṃ patitaṃ brahmarāśim utthāpayāmāsa mṛtaṃ kaco 'pi /
MBh, 1, 73, 18.1 kathaṃ ca patitāsyasmin kūpe vīruttṛṇāvṛte /
MBh, 1, 73, 21.2 tasmān māṃ patitām asmāt kūpād uddhartum arhasi //
MBh, 1, 74, 12.10 parasya vai marmasu ye patanti tān paṇḍito nāvasṛjet pareṣu /
MBh, 1, 75, 11.12 devayānīṃ prasīdeti papāta bhuvi pādayoḥ //
MBh, 1, 76, 17.8 parabhāryā svasā jyeṣṭhā sagotrā patitā snuṣā /
MBh, 1, 82, 11.2 parasya vā marmasu ye patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 1, 83, 3.3 tasmāllokā antavantastaveme kṣīṇe puṇye patitāsyadya rājan //
MBh, 1, 83, 4.3 iccheyaṃ vai suralokād vihīnaḥ satāṃ madhye patituṃ devarāja //
MBh, 1, 83, 5.2 satāṃ sakāśe patitāsi rājaṃścyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ /
MBh, 1, 83, 6.2 tataḥ prahāyāmararājajuṣṭān puṇyāṃllokān patamānaṃ yayātim /
MBh, 1, 83, 7.2 patasyudīrṇāmbudharāndhakārāt khāt khecarāṇāṃ pravaro yathārkaḥ //
MBh, 1, 83, 8.1 dṛṣṭvā ca tvāṃ sūryapathāt patantaṃ vaiśvānarārkadyutim aprameyam /
MBh, 1, 83, 8.2 kiṃ nu svid etat patatīti sarve vitarkayantaḥ parimohitāḥ smaḥ //
MBh, 1, 84, 20.1 aho kaṣṭaṃ kṣīṇapuṇyo yayātiḥ patatyasau puṇyakṛt puṇyakīrtiḥ /
MBh, 1, 84, 20.2 tān abruvaṃ patamānastato 'haṃ satāṃ madhye nipateyaṃ kathaṃ nu //
MBh, 1, 85, 4.2 imaṃ bhaumaṃ narakaṃ te patanti lālapyamānā naradeva sarve /
MBh, 1, 85, 7.3 imaṃ bhaumaṃ narakaṃ te patanti nāvekṣante varṣapūgān anekān //
MBh, 1, 85, 8.1 ṣaṣṭiṃ sahasrāṇi patanti vyomni tathā aśītiṃ parivatsarāṇi /
MBh, 1, 85, 9.2 yadenasaste patatastudanti bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ /
MBh, 1, 87, 7.2 śakrācca labdho hi varo mayaiṣa patiṣyatā bhūmitale narendra //
MBh, 1, 88, 3.2 tāṃste dadāmi pata mā prapātaṃ ye me lokāstava te vai bhavantu /
MBh, 1, 96, 36.6 patet tvayi śaraḥ kaścin nāhaṃ sālvasya śaṃtanuḥ //
MBh, 1, 98, 13.9 papāta sahasā bhūmau tataḥ kruddho bṛhaspatiḥ //
MBh, 1, 98, 17.29 abhigamya paraṃ nārī patiṣyati na saṃśayaḥ /
MBh, 1, 109, 8.2 kṣaṇena patito bhūmau vilalāpākulendriyaḥ //
MBh, 1, 114, 11.2 yad aṅkāt patito mātuḥ śilāṃ gātrair acūrṇayat /
MBh, 1, 114, 11.6 kathaṃ tu tena patatā śilā gātrair vicūrṇitā /
MBh, 1, 114, 11.19 trāsāt tasyāḥ sutastvaṅkāt papāta bharatarṣabha /
MBh, 1, 114, 11.20 parvatasyoparisthāyām adhastād apatacchiśuḥ /
MBh, 1, 114, 13.2 patatā tena śatadhā śilā gātrair vicūrṇitā /
MBh, 1, 116, 22.15 papāta sahasā bhūmau chinnamūla iva drumaḥ /
MBh, 1, 116, 22.16 niśceṣṭā patitā bhūmau mohe na tu cacāla sā /
MBh, 1, 116, 22.21 pādayoḥ patitā kuntī punar utthāya bhūmipam /
MBh, 1, 116, 22.45 vilapitvā bhṛśaṃ tvevaṃ niḥsaṃjñe patite bhuvi /
MBh, 1, 116, 22.48 te 'pyāgatya pitur mūle niḥsaṃjñāḥ patitā bhuvi /
MBh, 1, 116, 30.4 papāta sahasā bhūmau chinnamūla iva drumaḥ /
MBh, 1, 116, 30.5 niśceṣṭā patitā bhūmau mohenaiva cacāla sā /
MBh, 1, 116, 30.10 pādayoḥ patitā kuntī punar utthāya bhūmipam /
MBh, 1, 116, 30.76 rudan śokābhisaṃtaptaḥ papāta bhuvi pāṇḍavaḥ /
MBh, 1, 118, 24.2 hāhā putreti kausalyā papāta sahasā bhuvi //
MBh, 1, 118, 25.1 tāṃ prekṣya patitām ārtāṃ paurajānapado janaḥ /
MBh, 1, 119, 43.61 papāta yatra tatrāsya śūlaṃ nāsīd yadṛcchayā /
MBh, 1, 120, 12.2 jagāma retastat tasya śarastambe papāta ha //
MBh, 1, 120, 13.1 śarastambe ca patitaṃ dvidhā tad abhavan nṛpa /
MBh, 1, 122, 13.1 papāta kūpe sā vīṭā teṣāṃ vai krīḍatāṃ tadā /
MBh, 1, 128, 4.58 patanti dviradā bhūmau vajraghātād ivācalāḥ /
MBh, 1, 150, 17.1 jātamātraḥ purā caiṣa mamāṅkāt patito girau /
MBh, 1, 151, 18.21 urasyenaṃ samājaghne bhīmastu patitaṃ bhuvi /
MBh, 1, 161, 1.3 pātanaḥ śatrusaṃghānāṃ papāta dharaṇītale //
MBh, 1, 162, 3.1 taṃ hi dṛṣṭvā maheṣvāsaṃ niraśvaṃ patitaṃ kṣitau /
MBh, 1, 162, 5.1 bhūtalād bhūmipāleśaṃ piteva patitaṃ sutam /
MBh, 1, 162, 7.2 patitaṃ pātanaṃ saṃkhye śātravāṇāṃ mahītale //
MBh, 1, 163, 15.6 nāvaśyāyaḥ papātorvyāṃ tataḥ sasyāni nāruhan /
MBh, 1, 165, 40.16 tataste bhasmasād bhūtāḥ patanti sma mahītale /
MBh, 1, 166, 42.2 śirastasya śilāyāṃ ca tūlarāśāvivāpatat //
MBh, 1, 178, 17.19 tāḍitaḥ sa dhanuṣkoṭyā papātorvyāṃ viyanmukhaḥ /
MBh, 1, 178, 17.39 mā sa utthānam apatad aṅgulyagre sa tāḍitaḥ /
MBh, 1, 178, 17.42 sa papāta mahīṃ raṅgād ardhayojanadūrataḥ /
MBh, 1, 181, 25.2 yacchalyaṃ patitaṃ bhūmau nāhanad balinaṃ balī /
MBh, 1, 184, 15.2 kaccit padaṃ mūrdhni na me nidigdhaṃ kaccin mālā patitā na śmaśāne //
MBh, 1, 188, 22.89 utsasarja sa tāṃ vipraḥ sā tadā cāpatad bhuvi /
MBh, 1, 188, 22.123 caturthe patitā dharmāt pañcame vardhakī bhavet /
MBh, 1, 189, 11.2 tasyāśrubinduḥ patito jale vai tat padmam āsīd atha tatra kāñcanam //
MBh, 1, 190, 12.4 tato 'ntarikṣāt kusumāni petur vavau ca vāyuḥ sumanojñagandhaḥ /
MBh, 1, 192, 7.30 yāvan na kurusenāyāṃ patanti patagā iva /
MBh, 1, 204, 19.1 tau gadābhihatau bhīmau petatur dharaṇītale /
MBh, 1, 213, 12.13 evaṃ mā vada pārtheti pādayoḥ patitā tadā /
MBh, 1, 218, 22.2 vivaśāścāpatan dīptaṃ dehābhāvāya pāvakam //
MBh, 1, 218, 50.1 tenāvākpatatā dāve śailena mahatā bhṛśam /
MBh, 1, 219, 26.2 vyasavaste 'patann agnau sākṣāt kālahatā iva //
MBh, 1, 219, 31.2 petur āsye mahākāyā dīptasya vasuretasaḥ //
MBh, 1, 220, 31.4 patantu hetayaḥ sarve svanyad asmat tavābhibho /
MBh, 1, 221, 12.1 sneham utsṛjya mātastvaṃ pata yatra na havyavāṭ /
MBh, 1, 222, 6.1 taṃ patantam ahaṃ śyenaṃ tvaritā pṛṣṭhato 'nvagām /
MBh, 2, 5, 35.1 kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā /
MBh, 2, 17, 13.2 patato vainateyasya gatim anye yathā khagāḥ /
MBh, 2, 17, 24.10 ekonayojanaśate sā papāta gadā śubhā /
MBh, 2, 18, 1.2 patitau haṃsaḍibhakau kaṃsāmātyau nipātitau /
MBh, 2, 36, 6.1 tato 'patat puṣpavṛṣṭiḥ sahadevasya mūrdhani /
MBh, 2, 40, 9.2 patiṣyataḥ kṣititale pañcaśīrṣāvivoragau //
MBh, 2, 40, 17.2 petatus tacca nayanaṃ nimamajja lalāṭajam //
MBh, 2, 42, 21.3 sa papāta mahābāhur vajrāhata ivācalaḥ //
MBh, 2, 42, 25.1 anabhre pravavarṣa dyauḥ papāta jvalitāśaniḥ /
MBh, 2, 46, 29.2 matvā śilāsamāṃ toye patito 'smi narādhipa //
MBh, 2, 49, 18.1 praṇatā bhūmipāścāpi petur hīnāḥ svatejasā /
MBh, 2, 59, 7.2 parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 2, 60, 28.1 prakīrṇakeśī patitārdhavastrā duḥśāsanena vyavadhūyamānā /
MBh, 2, 62, 3.3 patitā vilalāpedaṃ sabhāyām atathocitā //
MBh, 2, 68, 14.1 kiṃ pāṇḍavāṃstvaṃ patitān upāsse moghaḥ śramaḥ ṣaṇḍhatilān upāsya /
MBh, 2, 72, 21.2 divolkāś cāpatan ghorā rāhuś cārkam upāgrasat /
MBh, 3, 2, 65.2 viddhaḥ patati lobhāgnau jyotir lobhāt pataṃgavat //
MBh, 3, 2, 67.1 evaṃ patati saṃsāre tāsu tāsviha yoniṣu /
MBh, 3, 7, 2.2 samakṣaṃ pārthivendrāṇāṃ papātāviṣṭacetanaḥ //
MBh, 3, 12, 48.1 śīrṣayoḥ patitā vṛkṣā bibhidur naikadhā tayoḥ /
MBh, 3, 13, 82.1 vainateyo yathā pakṣī garuḍaḥ patatāṃ varaḥ /
MBh, 3, 13, 110.1 stanāv apatitau pīnau sujātau śubhalakṣaṇau /
MBh, 3, 13, 117.1 pated dyaur himavāñśīryet pṛthivī śakalībhavet /
MBh, 3, 17, 20.1 tayā tvabhihato rājan vegavān apatad bhuvi /
MBh, 3, 17, 26.2 cikṣepa me suto rājan sa gatāsur athāpatat //
MBh, 3, 18, 17.2 bibheda hṛdayaṃ pattrī sa papāta mumoha ca //
MBh, 3, 19, 2.2 pradyumne patite rājan pare ca muditābhavan //
MBh, 3, 20, 18.2 śirasyurasi vaktre ca sa mumoha papāta ca //
MBh, 3, 21, 28.2 vadhyatāṃ viśikhais tīkṣṇaiḥ patatāṃ ca mahārṇave //
MBh, 3, 21, 31.1 tān dṛṣṭvā patitāṃs tatra śālvaḥ saubhapatis tadā /
MBh, 3, 22, 27.1 prasārya bāhū patataḥ prasārya caraṇāvapi /
MBh, 3, 22, 27.2 rūpaṃ pitur apaśyaṃ tacchakuneḥ patato yathā //
MBh, 3, 22, 28.1 taṃ patantaṃ mahābāho śūlapaṭṭiśapāṇayaḥ /
MBh, 3, 23, 32.1 rūpaṃ sudarśanasyāsīd ākāśe patatas tadā /
MBh, 3, 23, 34.2 maheśvaraśaroddhūtaṃ papāta tripuraṃ yathā //
MBh, 3, 28, 7.1 caturṇām eva pāpānām aśru vai nāpatattadā /
MBh, 3, 39, 22.2 śīrṇaṃ ca patitaṃ bhūmau parṇaṃ samupayuktavān //
MBh, 3, 40, 51.2 tataḥ papāta saṃmūḍhas tataḥ prīto 'bhavad bhavaḥ //
MBh, 3, 54, 9.1 tasyā gātreṣu patitā teṣāṃ dṛṣṭir mahātmanām /
MBh, 3, 60, 13.1 muhur utpatate bālā muhuḥ patati vihvalā /
MBh, 3, 60, 37.2 tathāyaṃ patatāṃ kṣudraḥ parāsur mṛgajīvanaḥ //
MBh, 3, 60, 38.2 vyasuḥ papāta medinyām agnidagdha iva drumaḥ //
MBh, 3, 62, 10.2 vṛkṣeṣvāsajya saṃbhagnāḥ patitā viṣameṣu ca /
MBh, 3, 70, 9.2 patitāni ca yānyatra tatraikam adhikaṃ śatam /
MBh, 3, 75, 15.1 tathā bruvati vāyau tu puṣpavṛṣṭiḥ papāta ha /
MBh, 3, 87, 8.2 papāta sa punar lokāṃllebhe dharmān sanātanān //
MBh, 3, 99, 14.1 sa śakravajrābhihataḥ papāta mahāsuraḥ kāñcanamālyadhārī /
MBh, 3, 107, 21.2 vegaṃ tu mama durdhāryaṃ patantyā gaganāccyutam //
MBh, 3, 108, 4.3 patamānāṃ saricchreṣṭhāṃ dhārayiṣye triviṣṭapāt //
MBh, 3, 108, 8.1 tataḥ papāta gaganād gaṅgā himavataḥ sutā /
MBh, 3, 108, 9.2 lalāṭadeśe patitāṃ mālāṃ muktāmayīm iva //
MBh, 3, 137, 19.2 tāḍayāmāsa śūlena sa bhinnahṛdayo 'patat //
MBh, 3, 143, 10.1 drumāṇāṃ vātabhagnānāṃ patatāṃ bhūtale bhṛśam /
MBh, 3, 143, 11.1 dyauḥ svit patati kiṃ bhūmau dīryante parvatā nu kim /
MBh, 3, 144, 4.2 papāta sahasā bhūmau vepantī kadalī yathā //
MBh, 3, 144, 5.1 tāṃ patantīṃ varārohāṃ sajjamānāṃ latām iva /
MBh, 3, 146, 7.2 anilenāhṛtaṃ bhūmau patitaṃ jalajaṃ śuci //
MBh, 3, 153, 3.1 papāta mahatī colkā sanirghātā mahāprabhā /
MBh, 3, 153, 4.2 cacāla pṛthivī cāpi pāṃsuvarṣaṃ papāta ca //
MBh, 3, 154, 60.3 papāta rudhirādigdhaṃ saṃdaṣṭadaśanacchadam //
MBh, 3, 155, 79.2 nānāprasravaṇebhyaś ca vāridhārāḥ patantyamūḥ //
MBh, 3, 157, 62.2 sāgnijvālā mahāraudrā papāta sahasā bhuvi //
MBh, 3, 167, 4.2 aniśaṃ sṛjyamānaṃ tair apatanmadrathopari //
MBh, 3, 168, 3.2 tatrāśmacūrṇam apatat pāvakaprakarā iva //
MBh, 3, 169, 10.1 parvatair upacīyadbhiḥ patamānaistathāparaiḥ /
MBh, 3, 169, 24.2 śilānām iva śaileṣu patantīnām abhūt tadā //
MBh, 3, 170, 56.2 petuḥ putrān pitṝn bhrātṝñ śocamānā mahītale //
MBh, 3, 176, 18.1 patatā hi vimānāgrān mayā śakrāsanād drutam /
MBh, 3, 176, 20.1 tato 'smi patito bhūmau na ca mām ajahāt smṛtiḥ /
MBh, 3, 178, 31.2 patitaḥ pratisaṃbuddhas tvāṃ tu saṃbodhayāmyaham //
MBh, 3, 191, 22.2 patatyevādhamāṃllokān yāvacchabdaḥ sa kīrtyate //
MBh, 3, 197, 5.2 balākāṃ patitāṃ dṛṣṭvā gatasattvām acetanām /
MBh, 3, 204, 7.3 dharmavyādhas tu tau dṛṣṭvā pādeṣu śirasāpatat //
MBh, 3, 205, 16.1 patamāno hi narake bhavatāsmi samuddhṛtaḥ /
MBh, 3, 205, 17.1 rājā yayātir dauhitraiḥ patitas tārito yathā /
MBh, 3, 213, 14.1 patatā tu tadā keśī tena śṛṅgeṇa tāḍitaḥ /
MBh, 3, 214, 32.1 sa viśīrṇo 'patacchailo bhṛśam ārtasvarān ruvan /
MBh, 3, 219, 25.1 apatat sa tadā bhūmau visaṃjño 'tha kṣudhānvitaḥ /
MBh, 3, 220, 11.2 sūryaraśmiṣu cāpyanyad anyaccaivāpatad bhuvi /
MBh, 3, 220, 11.3 āsaktam anyad vṛkṣeṣu tad evaṃ pañcadhāpatat //
MBh, 3, 221, 37.2 apatad dagdhabhūyiṣṭhaṃ mahādrumavanaṃ yathā //
MBh, 3, 221, 46.2 apatan bhūtale rājaṃś chinnābhrāṇīva sarvaśaḥ //
MBh, 3, 221, 54.2 patatā tena giriṇā devasainyasya pārthiva /
MBh, 3, 221, 66.2 papāta bhinne śirasi mahiṣas tyaktajīvitaḥ //
MBh, 3, 230, 10.1 tān dṛṣṭvā patataḥ śīghrān gandharvān udyatāyudhān /
MBh, 3, 231, 6.1 duryodhanaṃ citraseno virathaṃ patitaṃ bhuvi /
MBh, 3, 238, 28.1 prasīdetyapatad bhūmau dūyamānena cetasā /
MBh, 3, 239, 9.2 pādayoḥ patitaṃ vīraṃ viklavaṃ bhrātṛsauhṛdāt //
MBh, 3, 247, 31.1 saṃjñāmohaś ca patatāṃ rajasā ca pradharṣaṇam /
MBh, 3, 252, 4.2 yastvādya pātālamukhe patantaṃ pāṇau gṛhītvā pratisaṃhareta //
MBh, 3, 252, 23.2 tayā samākṣiptatanuḥ sa pāpaḥ papāta śākhīva nikṛttamūlaḥ //
MBh, 3, 253, 11.1 kiṃ rodiṣi tvaṃ patitā dharaṇyāṃ kiṃ te mukhaṃ śuṣyati dīnavarṇam /
MBh, 3, 255, 14.2 papātābhimukhaḥ pārthaṃ chinnamūla iva drumaḥ //
MBh, 3, 255, 22.2 patann avākśirā bhūmau hastyārohān apothayat //
MBh, 3, 261, 45.2 papāta pādayor bhrātuḥ saṃśuṣkarudhirānanā //
MBh, 3, 262, 27.2 pateyaṃ giriśṛṅgād vā viśeyaṃ vā hutāśanam //
MBh, 3, 263, 9.1 tat teṣāṃ vānarendrāṇāṃ papāta pavanoddhutam /
MBh, 3, 263, 35.2 gatāsur apatad bhūmau kabandhaḥ sumahāṃs tataḥ //
MBh, 3, 264, 38.1 garhayitvā sa kākutsthaṃ papāta bhuvi mūrchitaḥ /
MBh, 3, 264, 65.1 kumbhakarṇādayaś ceme nagnāḥ patitamūrdhajāḥ /
MBh, 3, 265, 18.2 stanāv apatitau bālā sahitāvabhivarṣatī /
MBh, 3, 266, 49.3 nirdagdhapakṣaḥ patito hyaham asmin mahāgirau //
MBh, 3, 267, 12.1 utpatantaḥ patantaś ca plavamānāś ca vānarāḥ /
MBh, 3, 268, 20.1 vegenotpatatas tasya petus te rajanīcarāḥ /
MBh, 3, 268, 26.1 utpatadbhiḥ patadbhiśca nipatadbhiśca vānaraiḥ /
MBh, 3, 268, 35.1 petuḥ śūlavibhinnāṅgā bahavo vānararṣabhāḥ /
MBh, 3, 268, 35.2 stambhatoraṇabhagnāśca petus tatra niśācarāḥ //
MBh, 3, 270, 4.1 patantyā sa tayā vegād rākṣaso 'śaninādayā /
MBh, 3, 271, 17.1 sa papāta mahāvīryo divyāstrābhihato raṇe /
MBh, 3, 271, 18.2 gatāsuṃ patitaṃ bhūmau rākṣasāḥ prādravan bhayāt //
MBh, 3, 272, 26.2 petatur gaganād bhūmiṃ sūryācandramasāviva //
MBh, 3, 273, 1.2 tāvubhau patitau dṛṣṭvā bhrātarāvamitaujasau /
MBh, 3, 273, 3.1 tau dṛṣṭvā patitau bhūmau śataśaḥ sāyakaiścitau /
MBh, 3, 275, 14.2 papāta devī vyathitā nikṛttā kadalī yathā //
MBh, 3, 283, 8.2 mūrdhabhiḥ patitāḥ sarve vismayotphullalocanāḥ //
MBh, 3, 291, 24.2 papātātha ca sā devī śayane mūḍhacetanā //
MBh, 3, 291, 27.2 tasmin puṇye śayanīye papāta mohāviṣṭā bhajyamānā lateva //
MBh, 3, 294, 33.2 pramatto mokṣyase cāpi tvayyevaiṣā patiṣyati //
MBh, 3, 294, 37.1 tato divyā dundubhayaḥ praṇeduḥ papātoccaiḥ puṣpavarṣaṃ ca divyam /
MBh, 4, 2, 20.1 mṛgāṇām iva śārdūlo garuḍaḥ patatām iva /
MBh, 4, 2, 20.19 vāyuvegabaloddhūto garuḍaḥ patatām iva /
MBh, 4, 15, 9.1 sa papāta tato bhūmau rakṣobalasamāhataḥ /
MBh, 4, 24, 20.1 sa hataḥ patitaḥ śete gandharvair niśi bhārata /
MBh, 4, 31, 5.2 pakṣiṇaścāpatan bhūmau sainyena rajasāvṛtāḥ //
MBh, 4, 31, 7.2 patatāṃ lokavīrāṇāṃ savyadakṣiṇam asyatām //
MBh, 4, 43, 17.2 adyaiva patatāṃ bhūmau vinadan bhairavān ravān //
MBh, 4, 48, 9.2 tasya mūrdhni patiṣyāmi tata ete parājitāḥ //
MBh, 4, 52, 18.3 sāpatad daśadhā chinnā bhūmau pārthena dhīmatā //
MBh, 4, 53, 50.1 tato 'rjunena muktānāṃ patatāṃ ca śarīriṣu /
MBh, 4, 57, 11.2 patitāni sma dṛśyante śirāṃsi raṇamūrdhani //
MBh, 4, 58, 11.2 tathā daśa diśaḥ sarvāḥ patad gāṇḍīvam āvṛṇot //
MBh, 4, 59, 8.2 chatraṃ cicheda bhīṣmasya tūrṇaṃ tad apatad bhuvi //
MBh, 4, 64, 8.1 yadi hyetat pated bhūmau rudhiraṃ mama nastataḥ /
MBh, 5, 9, 23.1 sa papāta hatastena vajreṇa dṛḍham āhataḥ /
MBh, 5, 34, 77.2 parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 5, 36, 59.2 vṛntād iva phalaṃ pakvaṃ dhṛtarāṣṭra patanti te //
MBh, 5, 42, 7.2 te mohitāstadvaśe vartamānā itaḥ pretāstatra punaḥ patanti //
MBh, 5, 47, 50.1 yadā draṣṭā jyāmukhād bāṇasaṃghān gāṇḍīvamuktān patataḥ śitāgrān /
MBh, 5, 47, 53.1 yadā draṣṭā patataḥ syandanebhyo mahāgajebhyo 'śvagatāṃśca yodhān /
MBh, 5, 47, 99.1 suparṇapātāśca patanti paścād dṛṣṭvā rathaṃ śvetahayaprayuktam /
MBh, 5, 49, 11.2 saṃjayo 'yaṃ mahārāja mūrchitaḥ patito bhuvi /
MBh, 5, 50, 30.1 uddiśya pātān patataḥ kurvato bhairavān ravān /
MBh, 5, 50, 30.2 pratīpān patato mattān kuñjarān pratigarjataḥ //
MBh, 5, 52, 12.1 tapantam iva ko mandaḥ patiṣyati pataṃgavat /
MBh, 5, 61, 9.2 bhasmīkṛtāṃ tāṃ patitāṃ viśīrṇāṃ cakrāhatāṃ drakṣyasi keśavena //
MBh, 5, 70, 21.1 etacca maraṇaṃ tāta yad asmāt patitād iva /
MBh, 5, 80, 48.2 dyauḥ patecca sanakṣatrā na me moghaṃ vaco bhavet //
MBh, 5, 84, 12.1 ekenāpi patatyahnā yojanāni caturdaśa /
MBh, 5, 97, 6.1 yasmād atra samagrāstāḥ patanti jalamūrtayaḥ /
MBh, 5, 109, 6.1 atra gaṅgāṃ mahādevaḥ patantīṃ gaganāccyutām /
MBh, 5, 112, 1.2 athāha gālavaṃ dīnaṃ suparṇaḥ patatāṃ varaḥ /
MBh, 5, 117, 3.1 suparṇastvabravīd enaṃ gālavaṃ patatāṃ varaḥ /
MBh, 5, 119, 7.3 na ca prajñāyase gaccha patasveti tam abravīt //
MBh, 5, 119, 8.1 pateyaṃ satsviti vacastrir uktvā nahuṣātmajaḥ /
MBh, 5, 119, 8.2 patiṣyaṃścintayāmāsa gatiṃ gatimatāṃ varaḥ //
MBh, 5, 119, 9.2 caturo 'paśyata nṛpasteṣāṃ madhye papāta saḥ //
MBh, 5, 119, 14.2 papāta madhye rājarṣir yayātiḥ puṇyasaṃkṣaye //
MBh, 5, 119, 17.3 pateyaṃ satsviti dhyāyan bhavatsu patitastataḥ //
MBh, 5, 119, 17.3 pateyaṃ satsviti dhyāyan bhavatsu patitastataḥ //
MBh, 5, 124, 9.2 gārdhrapatrāḥ patantyugrāstāvacchāmyatu vaiśasam //
MBh, 5, 129, 14.2 devadundubhayo neduḥ puṣpavarṣaṃ papāta ca //
MBh, 5, 132, 29.2 ruddham ekāyane matvā patolmuka ivāriṣu //
MBh, 5, 141, 10.2 divaścolkāḥ patantyetāḥ sanirghātāḥ sakampanāḥ //
MBh, 5, 153, 13.1 parvatānāṃ yathā meruḥ suparṇaḥ patatām iva /
MBh, 5, 173, 4.2 pravṛtte vaiśase yuddhe śālvārthaṃ nāpataṃ purā /
MBh, 5, 183, 10.1 tathā tu patite rājanmayi rāmo mudā yutaḥ /
MBh, 5, 183, 22.1 ulkāśca śataśaḥ petuḥ sanirghātāḥ sakampanāḥ /
MBh, 5, 184, 7.1 tato 'haṃ vipramukhyaistair yair asmi patito rathāt /
MBh, 5, 185, 11.1 sa vakṣasi papātograḥ śaro vyāla iva śvasan /
MBh, 5, 187, 38.2 patitā paridhāvantī punaḥ kāśipateḥ sutā //
MBh, 6, 3, 32.3 patantyulkāḥ sanirghātāḥ śuṣkāśanivimiśritāḥ //
MBh, 6, 3, 35.2 sahasraśo mahāśabdaṃ śikharāṇi patanti ca //
MBh, 6, 3, 37.2 patanti caityavṛkṣāśca grāmeṣu nagareṣu ca //
MBh, 6, 7, 27.2 patatyajasravegena hrade cāndramase śubhe /
MBh, 6, 8, 22.1 patamānāni tānyurvyāṃ kurvanti vipulaṃ svanam /
MBh, 6, 15, 58.1 yadādityam ivāpaśyat patitaṃ bhuvi saṃjaya /
MBh, 6, 17, 38.2 vājipakṣaḥ patann ugraḥ prāharat sarvatomukhaḥ //
MBh, 6, 19, 38.1 papāta mahatī colkā prāṅmukhī bharatarṣabha /
MBh, 6, BhaGī 1, 42.2 patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ //
MBh, 6, BhaGī 16, 16.2 prasaktāḥ kāmabhogeṣu patanti narake 'śucau //
MBh, 6, 44, 17.2 saṃjajñe tumulaḥ śabdaḥ patatāṃ paramarmasu //
MBh, 6, 45, 25.2 saubhadraviśikhaiśchinnaḥ papāta bhuvi bhārata //
MBh, 6, 45, 26.1 dhvajaṃ saubhadraviśikhaiḥ patitaṃ bharatarṣabha /
MBh, 6, 45, 33.2 papāta bhīmasenasya bhīṣmeṇa mathito rathāt //
MBh, 6, 45, 39.2 sa papāta gajaskandhāt pramuktāṅkuśatomaraḥ //
MBh, 6, 45, 41.2 bhīmam ārtasvaraṃ kṛtvā papāta ca mamāra ca //
MBh, 6, 50, 37.1 chinnaskandhaḥ sa vinadan papāta gajayūthapaḥ /
MBh, 6, 50, 50.3 patataḥ patitāṃścaiva paśyāmaḥ saha sādibhiḥ //
MBh, 6, 50, 50.3 patataḥ patitāṃścaiva paśyāmaḥ saha sādibhiḥ //
MBh, 6, 50, 51.2 āsīt tasmin samāstīrṇā patitair bhūr nagair iva //
MBh, 6, 51, 26.2 patitāḥ pātyamānāśca dṛśyante 'rjunatāḍitāḥ //
MBh, 6, 53, 21.1 narāśvakāyaiḥ patitair dantibhiśca mahāhave /
MBh, 6, 55, 8.2 śilānām iva śaileṣu patitānām abhūt svanaḥ //
MBh, 6, 55, 9.1 patitānyuttamāṅgāni bāhavaśca vibhūṣitāḥ /
MBh, 6, 55, 14.2 gajaiśca patitair nīlair giriśṛṅgair ivāvṛtam //
MBh, 6, 55, 17.2 mā māṃ parityajetyanye cukruśuḥ patitā raṇe //
MBh, 6, 55, 27.1 śalabhā iva rājānaḥ patanti vidhicoditāḥ /
MBh, 6, 55, 36.1 āviddhanaranāgāśvaṃ patitadhvajakūbaram /
MBh, 6, 56, 15.1 rathī rathenābhihataḥ sasūtaḥ papāta sāśvaḥ sarathaḥ saketuḥ /
MBh, 6, 56, 15.2 gajo gajenābhihataḥ papāta padātinā cābhihataḥ padātiḥ //
MBh, 6, 57, 26.1 taṃ mahaugham ivāyāntaṃ khāt patantam ivoragam /
MBh, 6, 57, 30.2 hatasya patato hastād vegena nyapatad bhuvi //
MBh, 6, 58, 3.2 patitān pātyamānāṃśca hatān eva ca śaṃsasi //
MBh, 6, 58, 41.2 patitān pātyamānāṃśca pārṣatena mahātmanā //
MBh, 6, 60, 37.2 apatat sahasā tatra yatra bhīmo vyavasthitaḥ //
MBh, 6, 61, 6.2 mayyeva daṇḍaḥ patati daivāt paramadāruṇaḥ //
MBh, 6, 66, 7.2 patitāni sma dṛśyante śirāṃsi bharatarṣabha //
MBh, 6, 67, 24.1 pravavau ca mahāvātaḥ pāṃsuvarṣaṃ papāta ca /
MBh, 6, 74, 33.2 patitāstatra dṛśyante śataśo 'tha sahasraśaḥ //
MBh, 6, 75, 14.2 papāta sahasā bhūmiṃ vidyujjaladharād iva //
MBh, 6, 78, 22.1 sa papāta rathāt tūrṇaṃ bhāradvājaśarāhataḥ /
MBh, 6, 81, 3.2 vibhinnagātrāḥ patitottamāṅgā gatāsavaśchinnatanutrakāyāḥ //
MBh, 6, 82, 22.1 patadbhiśca mahārāja śirobhir dharaṇītale /
MBh, 6, 82, 22.2 babhūva tumulaḥ śabdaḥ patatām aśmanām iva //
MBh, 6, 83, 29.2 patantyastatra dṛśyante giriśṛṅgopamāḥ śubhāḥ /
MBh, 6, 83, 30.2 aśobhanta raṇe rājan patamānāni sarvaśaḥ //
MBh, 6, 83, 34.2 patamānāḥ sma dṛśyante giriśṛṅgānnagā iva //
MBh, 6, 84, 6.2 patitānyuttamāṅgāni hayebhyo hayasādinām //
MBh, 6, 85, 28.2 petuḥ seduśca neduśca diśaśca paribabhramuḥ //
MBh, 6, 85, 31.1 patadbhiśca hayai rājan samāstīryata medinī /
MBh, 6, 86, 42.2 apatanta nikṛttāṅgā gatā bhūmiṃ gatāsavaḥ //
MBh, 6, 86, 44.1 tān sarvān patitān dṛṣṭvā bhīto duryodhanastataḥ /
MBh, 6, 88, 3.2 te 'patan sahasā rājaṃstasmin rākṣasapuṃgave /
MBh, 6, 88, 9.2 saṃjātarudhirotpīḍaḥ papāta ca mamāra ca //
MBh, 6, 88, 10.1 patatyatha gaje cāpi vaṅgānām īśvaro balī /
MBh, 6, 88, 34.2 tau petatū rathopasthe raśmīn utsṛjya vājinām //
MBh, 6, 89, 26.1 narāṇāṃ caiva kāyebhyaḥ śirasāṃ patatāṃ raṇe /
MBh, 6, 89, 26.2 śuśruve sumahāñ śabdaḥ patatām aśmanām iva //
MBh, 6, 91, 68.3 papāta sahasā tasya saśaraṃ dhanur uttamam //
MBh, 6, 92, 31.1 yathā hi govṛṣo varṣaṃ saṃdhārayati khāt patat /
MBh, 6, 92, 51.1 apakṛttāśca patitā musalāni gurūṇi ca /
MBh, 6, 92, 52.1 patitāṃstomarāṃścāpi citrā hemapariṣkṛtāḥ /
MBh, 6, 92, 53.1 nānāvidhāni śastrāṇi visṛjya patitā narāḥ /
MBh, 6, 92, 56.1 samare patitaiścaiva śaktyṛṣṭiśaratomaraiḥ /
MBh, 6, 92, 60.2 patitair vṛṣabhākṣāṇāṃ babhau bhārata medinī //
MBh, 6, 92, 62.1 vipraviddhaiḥ kalāpaiśca patitaiśca śarāsanaiḥ /
MBh, 6, 92, 67.2 vaiḍūryamaṇidaṇḍaiśca patitair aṅkuśaiḥ śubhaiḥ //
MBh, 6, 92, 68.1 ghaṇṭābhiśca gajendrāṇāṃ patitābhiḥ samantataḥ /
MBh, 6, 92, 70.2 sādināṃ ca bhujaiśchinnaiḥ patitaiḥ sāṅgadaistathā //
MBh, 6, 95, 47.1 diśaḥ prajvalitā rājan pāṃsuvarṣaṃ papāta ca /
MBh, 6, 101, 22.2 patitāḥ pātyamānāśca śataśo 'tha sahasraśaḥ //
MBh, 6, 102, 15.1 amoghā hyapatan bāṇāḥ pituste bharatarṣabha /
MBh, 6, 102, 26.1 āviddharathanāgāśvaṃ patitadhvajakūbaram /
MBh, 6, 103, 72.1 nikṣiptaśastre patite vimuktakavacadhvaje /
MBh, 6, 107, 12.3 sā papāta tadā bhūmau maholkeva hataprabhā //
MBh, 6, 108, 9.1 papāta mahatī colkā madhyenādityamaṇḍalāt /
MBh, 6, 110, 13.2 gajāśca sagajārohāḥ petur urvyāṃ mahāmṛdhe //
MBh, 6, 111, 41.1 anyonyaṃ rathinaḥ petur vājinaśca mahāhave /
MBh, 6, 112, 5.1 tāṃ śaktiṃ patitāṃ dṛṣṭvā kārṣṇiḥ paramakopanaḥ /
MBh, 6, 112, 49.2 cūrṇīkṛtā viśīryantī papāta vasudhātale //
MBh, 6, 112, 71.1 amoghā hyapatan bāṇāḥ pituste manujeśvara /
MBh, 6, 112, 115.1 sadhvajā rathinaḥ petur hayārohā hayaiḥ saha /
MBh, 6, 112, 127.2 patitaiḥ pātyamānaiśca rājaputrair mahārathaiḥ //
MBh, 6, 112, 135.2 samantato vyadṛśyanta patitā dharaṇītale //
MBh, 6, 113, 10.1 petur ārtasvaraṃ kṛtvā tatra tatra mahāgajāḥ /
MBh, 6, 114, 29.1 sā papāta paricchinnā saṃkruddhena kirīṭinā /
MBh, 6, 114, 37.2 papāta puṣpavṛṣṭiśca bhīṣmasyopari pārthiva //
MBh, 6, 114, 39.2 patiṣyati rathād bhīṣme sarvalokapriye tadā //
MBh, 6, 114, 82.2 patamāne rathād bhīṣme babhūva sumahān svanaḥ //
MBh, 6, 114, 83.1 taṃ patantam abhiprekṣya mahātmānaṃ pitāmaham /
MBh, 6, 114, 84.1 sa papāta mahābāhur vasudhām anunādayan /
MBh, 6, 114, 86.2 patan sa dadṛśe cāpi kharvitaṃ ca divākaram //
MBh, 6, 114, 101.1 evaṃ kurūṇāṃ patite śṛṅge bhīṣme mahaujasi /
MBh, 6, 115, 21.1 dṛṣṭvā ca patitaṃ bhīṣmaṃ putro duḥśāsanastava /
MBh, 7, 1, 20.1 vyāvṛtte 'hani rājendra patite jāhnavīsute /
MBh, 7, 1, 24.1 patite bharataśreṣṭhe babhūva kuruvāhinī /
MBh, 7, 1, 27.2 bhāratī bharataśreṣṭha patite jāhnavīsute //
MBh, 7, 3, 4.2 nabhaścyutam ivādityaṃ patitaṃ dharaṇītale //
MBh, 7, 6, 27.1 apatad dīpyamānā ca sanirghātā sakampanā /
MBh, 7, 7, 19.2 vyāpya sarvā diśaḥ petur gajāśvarathapattiṣu //
MBh, 7, 7, 27.2 pracchādyamānā patitair babhūva samantato dyaur iva kālameghaiḥ //
MBh, 7, 9, 1.3 jaye nirāśaḥ putrāṇāṃ dhṛtarāṣṭro 'patat kṣitau //
MBh, 7, 9, 3.1 patitaṃ cainam ājñāya samantād bharatastriyaḥ /
MBh, 7, 13, 56.2 pauravaṃ patitaṃ dṛṣṭvā nāmṛṣyata jayadrathaḥ //
MBh, 7, 13, 73.2 vainateyo yathā kārṣṇiḥ patantam uragottamam //
MBh, 7, 14, 20.2 tāpayāmāsa tat sainyaṃ maholkā patatī yathā //
MBh, 7, 14, 29.2 yugapat petatur vīrau kṣitāvindradhvajāviva //
MBh, 7, 17, 23.1 tasmiṃstu patite vīre trastāstasya padānugāḥ /
MBh, 7, 18, 30.2 petuḥ śakrāśanihatā drumavanta ivācalāḥ //
MBh, 7, 18, 31.2 sārohāsturagāḥ petuḥ pārthabāṇahatāḥ kṣitau //
MBh, 7, 18, 33.1 tair hatair hanyamānaiśca patadbhiḥ patitair api /
MBh, 7, 18, 33.1 tair hatair hanyamānaiśca patadbhiḥ patitair api /
MBh, 7, 19, 49.2 petur ārtasvaraṃ kṛtvā tadā viśasane gajāḥ //
MBh, 7, 24, 48.2 sa tyaktvā saśaraṃ cāpaṃ rathād bhūmim athāpatat //
MBh, 7, 25, 16.2 tataḥ papāta dvirado vajrāhata ivācalaḥ //
MBh, 7, 26, 21.2 ketavo vājinaḥ sūtā rathinaścāpatan kṣitau //
MBh, 7, 26, 22.2 hatārohāḥ kṣitau petur dvipāḥ pārthaśarāhatāḥ //
MBh, 7, 26, 23.2 sārohāsturagāḥ petur mathitāḥ pārthamārgaṇaiḥ //
MBh, 7, 26, 24.2 saṃchinnā bāhavaḥ petur nṛṇāṃ bhallaiḥ kirīṭinā //
MBh, 7, 28, 42.1 śirasastasya vibhraṣṭaḥ papāta ca varāṅkuśaḥ /
MBh, 7, 28, 43.1 sa hemamālī tapanīyabhāṇḍāt papāta nāgād girisaṃnikāśāt /
MBh, 7, 29, 12.2 gatāsū petatur vīrau sodaryāvekalakṣaṇau //
MBh, 7, 31, 13.1 apatat kuñjarād anyo hayād anyastvavākśirāḥ /
MBh, 7, 31, 14.1 tatrānyasya ca saṃmarde patitasya vivarmaṇaḥ /
MBh, 7, 31, 15.1 apare 'pyaparāñ jaghnur vāraṇāḥ patitānnarān /
MBh, 7, 31, 17.2 patitān pothayāṃcakrur dvipāḥ sthūlanaḍān iva //
MBh, 7, 31, 22.1 rathinā tāḍito nāgo nārācenāpatad vyasuḥ /
MBh, 7, 31, 22.2 sārohaścāpatad vājī gajenātāḍito bhṛśam //
MBh, 7, 31, 48.1 teṣām utpatatāṃ kāṃścit patitāṃśca parāṅmukhān /
MBh, 7, 37, 7.1 sa papāta kṣitau kṣīṇaḥ praviddhābharaṇāmbaraḥ /
MBh, 7, 40, 18.3 śakticāpāyudhaiścāpi patitaiśca mahādhvajaiḥ //
MBh, 7, 43, 10.2 vivyādha hṛdi saubhadraḥ sa papāta vyasuḥ kṣitau //
MBh, 7, 43, 15.1 sragbhir ābharaṇair vastraiḥ patitaiśca mahādhvajaiḥ /
MBh, 7, 44, 27.2 rājaputraśataṃ tadvat saubhadreṇāpataddhatam //
MBh, 7, 46, 22.2 hṛdi vivyādha bāṇena sa bhinnahṛdayo 'patat //
MBh, 7, 48, 11.1 tāvanyonyaṃ gadāgrābhyāṃ saṃhatya patitau kṣitau /
MBh, 7, 48, 15.1 taṃ tathā patitaṃ śūraṃ tāvakāḥ paryavārayan /
MBh, 7, 48, 18.1 taṃ bhūmau patitaṃ dṛṣṭvā tāvakāste mahārathāḥ /
MBh, 7, 48, 31.1 taṃ dṛṣṭvā patitaṃ bhūmau candrārkasadṛśadyutim /
MBh, 7, 50, 52.1 nūnaṃ sa patitaḥ śete dharaṇyāṃ rudhirokṣitaḥ /
MBh, 7, 53, 41.2 patadbhyaḥ patitebhyaśca vibhinnebhyaḥ śitaiḥ śaraiḥ //
MBh, 7, 53, 41.2 patadbhyaḥ patitebhyaśca vibhinnebhyaḥ śitaiḥ śaraiḥ //
MBh, 7, 55, 7.2 katham anvāsyate so 'dya śivābhiḥ patito mṛdhe //
MBh, 7, 64, 6.1 sanirghātā jvalantyaśca petur ulkāḥ samantataḥ /
MBh, 7, 64, 38.1 śirasāṃ patatāṃ rājañ śabdo 'bhūt pṛthivītale /
MBh, 7, 64, 38.2 kālena paripakvānāṃ tālānāṃ patatām iva //
MBh, 7, 64, 40.1 nājānanta śirāṃsyurvyāṃ patitāni nararṣabhāḥ /
MBh, 7, 64, 54.1 hastibhiḥ patitair bhinnaistava sainyam adṛśyata /
MBh, 7, 65, 10.1 tān dṛṣṭvā patatastūrṇam aṅkuśair abhicoditān /
MBh, 7, 65, 20.1 sakuṇḍalānāṃ patatāṃ śirasāṃ dharaṇītale /
MBh, 7, 65, 29.2 sragbhir ābharaṇair vastraiḥ patitaiśca mahādhvajaiḥ //
MBh, 7, 66, 16.2 manuṣyavājimātaṅgā viddhāḥ petur gatāsavaḥ //
MBh, 7, 66, 17.1 vidrutāśca raṇe petuḥ saṃchinnāyudhajīvitāḥ /
MBh, 7, 66, 18.2 tulyarūpā gajāḥ petur giryagrāmbudaveśmanām //
MBh, 7, 66, 19.1 petur aśvasahasrāṇi prahatānyarjuneṣubhiḥ /
MBh, 7, 66, 26.1 prasaktān patato 'drākṣma bhāradvājasya sāyakān /
MBh, 7, 67, 3.1 aśvo viddho dhvajaśchinnaḥ sārohaḥ patito gajaḥ /
MBh, 7, 67, 50.2 ayudhyati na moktavyā sā tvayyeva pated iti //
MBh, 7, 67, 56.2 vyasuścāpyapatad bhūmau prekṣatāṃ sarvadhanvinām //
MBh, 7, 67, 57.1 patamānastu sa babhau parṇāśāyāḥ priyaḥ sutaḥ /
MBh, 7, 67, 68.2 papātābhimukhaḥ śūro yantramukta iva dhvajaḥ //
MBh, 7, 68, 6.1 śirobhiḥ patitaistatra bhūmir āsīnnirantarā /
MBh, 7, 68, 46.1 gajāśvasādimlecchānāṃ patitānāṃ śataiḥ śaraiḥ /
MBh, 7, 68, 63.1 atha tāṃ patitāṃ dṛṣṭvā gṛhyānyāṃ mahatīṃ gadām /
MBh, 7, 68, 65.1 sa papāta hato rājan vasudhām anunādayan /
MBh, 7, 69, 21.2 paścād rathasya patitān kṣiptāñ śīghraṃ hi gacchataḥ //
MBh, 7, 73, 19.1 ubhayoḥ patite chatre tathaiva patitau dhvajau /
MBh, 7, 73, 19.1 ubhayoḥ patite chatre tathaiva patitau dhvajau /
MBh, 7, 74, 25.2 sa papāta hataḥ pṛthvyāṃ vātarugṇa iva drumaḥ //
MBh, 7, 74, 29.2 nicakarta sa saṃchinnaḥ papātādricayo yathā //
MBh, 7, 76, 35.2 sahasā petatuḥ kruddhau kṣipraṃ śyenāvivāmiṣe //
MBh, 7, 78, 33.2 tatra vyaṅgīkṛtāḥ petuḥ śataśo 'tha rathadvipāḥ //
MBh, 7, 78, 38.2 niḥsattvāśca sasattvāśca kṣitau petustadā janāḥ //
MBh, 7, 82, 27.1 sa papāta rathopasthānniramitro janeśvaraḥ /
MBh, 7, 83, 28.3 rathebhyo rathinaḥ petustasya nunnāḥ sma sāyakaiḥ //
MBh, 7, 88, 12.2 patitair vṛṣabhākṣāṇāṃ babhau bhārata medinī //
MBh, 7, 88, 50.2 sa papāta hataḥ sūto hārdikyasya mahārathāt /
MBh, 7, 90, 22.1 sā chinnā patitā bhūmau śaktiḥ kanakabhūṣaṇā /
MBh, 7, 91, 44.1 tau bāhū parighaprakhyau petatur gajasattamāt /
MBh, 7, 93, 6.1 tān droṇacāpanirmuktān dāśārhaḥ patataḥ śarān /
MBh, 7, 95, 8.2 pattyaśvarathanāgaughaiḥ patitair viṣamīkṛtām //
MBh, 7, 97, 24.1 girirūpadharāś cāpi patitāḥ kuñjarottamāḥ /
MBh, 7, 97, 48.1 viśastrakavacā rugṇāstatra tatra patanti ca /
MBh, 7, 98, 35.1 tato 'patad rathāt tūrṇaṃ pāñcālyaḥ kulanandanaḥ /
MBh, 7, 98, 41.1 te rathebhyo hatāḥ petuḥ kṣitau rājan suvarcasaḥ /
MBh, 7, 99, 8.1 te 'patanta hatāstūrṇaṃ śinipravarasāyakaiḥ /
MBh, 7, 99, 9.2 hayaiśca kanakāpīḍaiḥ patitaistatra medinī //
MBh, 7, 101, 10.1 tān dṛṣṭvā patataḥ śīghraṃ droṇacāpacyutāñ śarān /
MBh, 7, 101, 21.2 rathāt puruṣaśārdūlaḥ saṃbhinnahṛdayo 'patat //
MBh, 7, 101, 32.1 sā papāta gadā bhūmau bhāradvājena sāditā /
MBh, 7, 101, 62.2 sa bhinnahṛdayo vāhād apatanmedinītale //
MBh, 7, 102, 99.2 vivyādha samare tūrṇaṃ sa papāta mamāra ca //
MBh, 7, 103, 6.1 tāṃ patantīṃ mahāvegāṃ dṛṣṭvā tejo'bhisaṃvṛtām /
MBh, 7, 105, 31.1 hayeṣu patiteṣvasya cicheda parameṣuṇā /
MBh, 7, 107, 12.2 narakaṃ patitāḥ pārthāḥ sarve ṣaṇḍhatilopamāḥ //
MBh, 7, 107, 37.2 iṣupātam atikramya petur aśvanaradvipāḥ //
MBh, 7, 107, 38.1 patadbhiḥ patitaiścānyair gatāsubhir anekaśaḥ /
MBh, 7, 107, 38.1 patadbhiḥ patitaiścānyair gatāsubhir anekaśaḥ /
MBh, 7, 109, 13.1 hatāśvasūtam utsṛjya rathaṃ sa patitadhvajam /
MBh, 7, 111, 1.2 tavātmajāṃstu patitān dṛṣṭvā karṇaḥ pratāpavān /
MBh, 7, 111, 8.2 tat papāta mahārāja svarṇapṛṣṭhaṃ mahāsvanam //
MBh, 7, 113, 9.1 vāraṇaiḥ patitai rājan vājibhiśca naraiḥ saha /
MBh, 7, 113, 23.2 patitair apaviddhaiśca saṃbabhau dyaur iva grahaiḥ //
MBh, 7, 114, 17.2 savarmadhvajaśastraiśca patitaiḥ saṃvṛtāṃ mahīm //
MBh, 7, 114, 49.1 sāpatad daśadhā rājannikṛttā karṇasāyakaiḥ /
MBh, 7, 114, 52.2 apatad bhuvi nistriṃśaścyutaḥ sarpa ivāmbarāt //
MBh, 7, 114, 62.2 dṛṣṭvārjunahatānnāgān patitān parvatopamān /
MBh, 7, 115, 1.2 ahanyahani me dīptaṃ yaśaḥ patati saṃjaya /
MBh, 7, 117, 5.1 adya madbāṇanirdagdhaṃ patitaṃ dharaṇītale /
MBh, 7, 118, 1.2 sa bāhur apatad bhūmau sakhaḍgaḥ saśubhāṅgadaḥ /
MBh, 7, 120, 86.1 pradīptolkam abhavaccāntarikṣaṃ deheṣu bhūrīṇyapatan vayāṃsi /
MBh, 7, 121, 14.2 varāhaḥ sindhurājasya papātāgniśikhopamaḥ //
MBh, 7, 121, 41.2 putrāṇāṃ tava netrebhyo duḥkhād bahvapatajjalam //
MBh, 7, 123, 39.1 nāgebhyaḥ patitān anyān kalpitebhyo dvipaiḥ saha /
MBh, 7, 125, 17.1 kathaṃ patitavṛttasya pṛthivī suhṛdāṃ druhaḥ /
MBh, 7, 129, 21.2 ghoraścaṭacaṭāśabdaḥ śastrāṇāṃ patatām abhūt //
MBh, 7, 130, 23.3 sa tathā pāṇḍuputreṇa balinā nihato 'patat //
MBh, 7, 131, 7.2 na hanyāṃ niraye ghore pateyaṃ vṛṣṇipāṃsana //
MBh, 7, 131, 34.2 patantyaviralāḥ śūlāḥ śataghnyaḥ paṭṭiśāstathā //
MBh, 7, 131, 49.2 bhrāmyotkṣiptā śaraiḥ sāpi drauṇinābhyāhatāpatat //
MBh, 7, 131, 132.1 taṃ hataṃ patitaṃ jñātvā dhṛṣṭadyumno mahārathaḥ /
MBh, 7, 131, 134.1 atha śaraśatabhinnakṛttadehair hatapatitaiḥ kṣaṇadācaraiḥ samantāt /
MBh, 7, 132, 10.1 yugapat petatur atha ghorau parighamārgaṇau /
MBh, 7, 132, 10.2 śarīre somadattasya sa papāta mahārathaḥ //
MBh, 7, 132, 15.2 sa papāta hataḥ pṛthvyāṃ vajrāhata ivādrirāṭ //
MBh, 7, 134, 27.1 śirobhiḥ patitai rājan bāhubhiśca samantataḥ /
MBh, 7, 134, 43.2 tasya viddhasya vegena karāccāpaṃ papāta ha //
MBh, 7, 137, 27.1 sa papāta dvidhā chinna āyasaḥ parigho mahān /
MBh, 7, 141, 23.2 patantīm upari kruddho drauṇir avyathitendriyaḥ //
MBh, 7, 144, 23.2 sāpatanmedinīṃ dīptā bhāsayantī mahāprabhā //
MBh, 7, 146, 5.1 tān dṛṣṭvā patatastūrṇaṃ śaineyaḥ paravīrahā /
MBh, 7, 146, 8.1 patitaiścāmaraiścaiva śvetachatraiśca bhārata /
MBh, 7, 148, 11.1 patitāsturagebhyaśca gajebhyaśca mahītale /
MBh, 7, 150, 36.2 patantyaviralāḥ śūlāḥ śataghnyaḥ paṭṭiśāstathā //
MBh, 7, 150, 44.2 abhāgyasyeva saṃkalpastanmogham apatad bhuvi //
MBh, 7, 150, 57.2 gatasattvo nirutsāhaḥ patitaḥ khād vyadṛśyata /
MBh, 7, 154, 28.1 mahāśilāścāpataṃstatra tatra sahasraśaḥ sāśanayaḥ savajrāḥ /
MBh, 7, 154, 29.2 vṛṣṭiṃ viśālāṃ jvalitāṃ patantīṃ karṇaḥ śaraughair na śaśāka hantum //
MBh, 7, 154, 30.1 śarāhatānāṃ patatāṃ hayānāṃ vajrāhatānāṃ patatāṃ gajānām /
MBh, 7, 154, 30.1 śarāhatānāṃ patatāṃ hayānāṃ vajrāhatānāṃ patatāṃ gajānām /
MBh, 7, 154, 30.2 śilāhatānāṃ ca mahārathānāṃ mahānninādaḥ patatāṃ babhūva //
MBh, 7, 154, 33.1 tāṃ rākṣasīṃ ghoratarāṃ subhīmāṃ vṛṣṭiṃ mahāśastramayīṃ patantīm /
MBh, 7, 154, 36.2 vajraiḥ pinākair aśaniprahāraiś cakraiḥ śataghnyunmathitāśca petuḥ //
MBh, 7, 154, 60.1 tato 'ntarikṣād apatad gatāsuḥ sa rākṣasendro bhuvi bhinnadehaḥ /
MBh, 7, 154, 61.1 sa tad rūpaṃ bhairavaṃ bhīmakarmā bhīmaṃ kṛtvā bhaimaseniḥ papāta /
MBh, 7, 157, 14.1 sāśvadhvajarathaḥ saṃkhye dhṛtarāṣṭra pated bhuvi /
MBh, 7, 162, 10.2 patatāṃ patitānāṃ ca pattyaśvarathahastinām //
MBh, 7, 162, 10.2 patatāṃ patitānāṃ ca pattyaśvarathahastinām //
MBh, 7, 163, 2.1 tasyāpatata evāśu bhallenāmitrakarśanaḥ /
MBh, 7, 163, 17.2 papāta sārathiścāsya mumoha gadayā hataḥ //
MBh, 7, 164, 42.1 tatreṣubhiḥ kṣipyamāṇaiḥ patadbhiśca samantataḥ /
MBh, 7, 164, 82.1 kuñjarāṇāṃ ca patatāṃ hayaughānāṃ ca bhārata /
MBh, 7, 165, 11.1 papāta mahatī colkā ādityānnirgateva ha /
MBh, 7, 165, 32.1 sa cādya patitaḥ śete pṛṣṭenāveditastava /
MBh, 7, 170, 60.2 tad astravīryaṃ vipulaṃ bhīmamūrdhanyathāpatat //
MBh, 7, 172, 23.2 pradagdhāḥ śatravaḥ petur agnidagdhā iva drumāḥ //
MBh, 7, 172, 24.1 dahyamānā mahānāgāḥ petur urvyāṃ samantataḥ /
MBh, 7, 172, 26.3 apatanta rathaughāśca tatra tatra sahasraśaḥ //
MBh, 8, 3, 1.4 vihvalaḥ patito bhūmau naṣṭacetā iva dvipaḥ //
MBh, 8, 3, 4.2 niḥsaṃjñā patitā bhūmau sarvāṇy antaḥpurāṇi ca //
MBh, 8, 5, 40.2 rathād atiratho nūnam apatat sāyakārditaḥ //
MBh, 8, 8, 5.2 vyāyatā bāhavaḥ petuś chinnamuṣṭyāyudhāṅgadāḥ //
MBh, 8, 8, 7.1 hayasyandananāgebhyaḥ petur vīrā dviṣaddhatāḥ /
MBh, 8, 8, 8.2 pothitāḥ śataśaḥ petur vīrā vīratarai raṇe //
MBh, 8, 8, 44.1 sa papāta hataḥ sāsir vyasuḥ svam abhito dvipam /
MBh, 8, 10, 22.1 sā papāta tadā chinnā prativindhyaśaraiḥ śitaiḥ /
MBh, 8, 10, 27.3 patitābhāsayac caiva taṃ deśam aśanir yathā //
MBh, 8, 10, 30.1 sa papāta tadā rājaṃs tomareṇa samāhataḥ /
MBh, 8, 12, 14.2 devadundubhayo neduḥ puṣpavarṣāṇi cāpatan /
MBh, 8, 12, 39.1 bhallaiś chinnāḥ karāḥ petuḥ kariṇāṃ madakarṣiṇām /
MBh, 8, 12, 40.1 paścāt tu śailavat petus te gajāḥ saha sādibhiḥ /
MBh, 8, 13, 15.2 papāta rugṇaḥ saniyantṛkas tathā yathā girir vajranipātacūrṇitaḥ //
MBh, 8, 13, 18.2 gajāt patantau yugapad virejatur yathādriśṛṅgāt patitau mahoragau //
MBh, 8, 13, 18.2 gajāt patantau yugapad virejatur yathādriśṛṅgāt patitau mahoragau //
MBh, 8, 13, 19.1 athārdhacandreṇa hṛtaṃ kirīṭinā papāta daṇḍasya śiraḥ kṣitiṃ dvipāt /
MBh, 8, 13, 20.2 bibheda pārthaḥ sa papāta nānadan himādrikūṭaḥ kuliśāhato yathā //
MBh, 8, 14, 2.2 vicelur babhramur neduḥ petur mamluś ca māriṣa //
MBh, 8, 14, 12.2 petur giryagraveśmāni vajravātāgnibhir yathā //
MBh, 8, 14, 13.1 sārohās turagāḥ petur bahavo 'rjunatāḍitāḥ /
MBh, 8, 14, 14.2 babhramuś caskhaluḥ petur nedur mamluś ca māriṣa //
MBh, 8, 14, 33.2 ayaskuśāntān patitān musalāni gurūṇi ca //
MBh, 8, 14, 46.2 bhinnāś ca bahudhā ghaṇṭāḥ patadbhiś cūrṇitā gajaiḥ //
MBh, 8, 14, 47.1 vaiḍūryamaṇidaṇḍāṃś ca patitān aṅkuśān bhuvi /
MBh, 8, 14, 48.2 aśvāstaraparistomān rāṅkavān patitān bhuvi //
MBh, 8, 14, 53.2 jñātibhiḥ patitaiḥ śūrair yācyamānās tathodakam //
MBh, 8, 15, 38.1 tad arkacandragrahapāvakatviṣaṃ bhṛśābhighātāt patitaṃ vicūrṇitam /
MBh, 8, 15, 41.2 bhujau dharāyāṃ patitau nṛpasya tau viveṣṭatus tārkṣyahatāv ivoragau //
MBh, 8, 15, 42.2 kṣitau vibabhrāja patat sakuṇḍalaṃ viśākhayor madhyagataḥ śaśī yathā //
MBh, 8, 16, 13.2 tāḍitānāṃ ca patatāṃ ninādaḥ sumahān abhūt //
MBh, 8, 16, 27.1 tato nijaghnur anyonyaṃ petuś cāhavatāḍitāḥ /
MBh, 8, 16, 31.1 petur anyonyanihatā vyasavo rudhirokṣitāḥ /
MBh, 8, 16, 32.2 narā naravaraiḥ petur aśvāś cāśvaiḥ sahasraśaḥ //
MBh, 8, 16, 35.1 sapatākā dhvajāḥ petur viśīrṇā iva parvatāḥ /
MBh, 8, 16, 36.1 prahatā hanyamānāś ca patitāś caiva sarvaśaḥ /
MBh, 8, 17, 12.2 nārācenābhinad vakṣaḥ so 'patad bhuvi sātyakeḥ //
MBh, 8, 17, 17.2 sa papāta hato mlecchas tenaiva saha dantinā //
MBh, 8, 17, 21.2 pari petuḥ susaṃrabdhāḥ pāṇḍupāñcālasomakāḥ //
MBh, 8, 17, 24.2 sahadevo jaghānāśu te petuḥ saha sādibhiḥ //
MBh, 8, 17, 27.2 bāṇavarṣair hatāḥ petur vajravarṣair ivācalāḥ //
MBh, 8, 17, 107.2 cāmaraiś ca kuthābhiś ca tūṇīraiḥ patitair api //
MBh, 8, 18, 7.2 papāta pramukhe rājan yuyutsoḥ kāñcanojjvalaḥ //
MBh, 8, 18, 14.2 papāta dharaṇīṃ tūrṇaṃ dārayantīva bhārata //
MBh, 8, 18, 36.2 papāta dharaṇīṃ tūrṇaṃ svarṇavajravibhūṣitaḥ /
MBh, 8, 18, 66.1 vitathāṃs tān samālakṣya patitāṃś ca mahītale /
MBh, 8, 19, 25.1 aśmanāṃ patatāṃ caiva prāsānām ṛṣṭibhiḥ saha /
MBh, 8, 19, 30.2 hastibhiḥ patitaiś caiva turagaiś cābhavan mahī /
MBh, 8, 19, 72.2 hayaiś ca patitais tatra naraiś ca vinipātitaiḥ //
MBh, 8, 20, 30.2 bhṛśaṃ saṃvignahṛdayaḥ papāta ca mumoha ca //
MBh, 8, 26, 36.2 asthivarṣaṃ ca patitam antarikṣād bhayānakam //
MBh, 8, 28, 18.2 tam āhvayata durbuddhiḥ patāma iti pakṣiṇam //
MBh, 8, 28, 19.2 bhāṣato bahu kākasya balinaḥ patatāṃ varāḥ /
MBh, 8, 28, 23.1 śatam ekaṃ ca pātānāṃ patitāsmi na saṃśayaḥ /
MBh, 8, 28, 28.1 śatam ekaṃ ca pātānāṃ tvaṃ kāka patitā dhruvam /
MBh, 8, 28, 29.1 tam ahaṃ patitā kāka nānyaṃ jānāmi kaṃcana /
MBh, 8, 28, 29.2 pata tvam api raktākṣa yena vā tena manyase //
MBh, 8, 28, 33.1 petivān atha cakrāṅgaḥ petivān atha vāyasaḥ /
MBh, 8, 28, 33.1 petivān atha cakrāṅgaḥ petivān atha vāyasaḥ /
MBh, 8, 28, 45.2 patasy avyāharaṃś cedaṃ na no guhyaṃ prabhāṣase //
MBh, 8, 28, 46.1 kiṃ nāma patanaṃ kāka yat tvaṃ patasi sāṃpratam /
MBh, 8, 28, 53.2 ājagāma punar dvīpaṃ spardhayā petatur yataḥ //
MBh, 8, 29, 27.2 tenāpi me naiva mucyeta yuddhe na cet pated viṣame me 'dya cakram //
MBh, 8, 29, 31.1 śvabhre te patatāṃ cakram iti me brāhmaṇo 'vadat /
MBh, 8, 33, 3.2 te hatā vasudhāṃ petur bhagnāś cānye vidudruvuḥ //
MBh, 8, 33, 5.2 petuḥ pṛthivyāṃ yugapac chinnaṃ śālavanaṃ yathā //
MBh, 8, 33, 32.2 sā chinnā bhūmim apatan maheṣvāsasya sāyakaiḥ //
MBh, 8, 33, 50.2 vyaṅgāṅgāvayavāḥ petuḥ kṣitau kṣīṇā hateśvarāḥ //
MBh, 8, 33, 51.2 sārohā nihatāḥ petur vajrabhinnā ivādrayaḥ //
MBh, 8, 33, 52.2 sārohās turagāḥ petur hatavīrāḥ sahasraśaḥ //
MBh, 8, 33, 61.3 narāśvagajadehān sā vyuvāha patitān bahūn //
MBh, 8, 35, 11.3 bhīmena ca mahārāja sa papāta hato bhuvi //
MBh, 8, 35, 24.2 gadāhasto mahābāhur apatat syandanottamāt //
MBh, 8, 36, 7.1 patatāṃ tatra śūrāṇāṃ krośatāṃ ca parasparam /
MBh, 8, 36, 11.2 varmaṇāṃ sapatākānāṃ saṃghās tatrāpatan bhuvi //
MBh, 8, 36, 18.2 pratimānaiś ca kumbhaiś ca petur urvyāṃ mahāhave //
MBh, 8, 36, 24.2 udveṣṭante viveṣṭante patante cotpatanti ca //
MBh, 8, 39, 24.1 tasyāśvāḥ pradrutāḥ saṃkhye patite rathasārathau /
MBh, 8, 40, 72.1 sahasraśaś ca rathinaḥ patitāḥ patitāyudhāḥ /
MBh, 8, 40, 72.1 sahasraśaś ca rathinaḥ patitāḥ patitāyudhāḥ /
MBh, 8, 40, 102.1 aṅgāṅgāvayavaiś chinnair vyāyudhās te 'patan kṣitau /
MBh, 8, 40, 105.1 sa papāta tato vāhāt svalohitaparisravaḥ /
MBh, 8, 40, 112.1 taiḥ patadbhir mahārāja drauṇimuktaiḥ samantataḥ /
MBh, 8, 42, 39.2 garuḍasyeva patato jighṛkṣoḥ pannagottamam //
MBh, 8, 43, 67.1 paśya bhīmena nārācaiś chinnā nāgāḥ patanty amī /
MBh, 8, 45, 10.1 nihatā rathinaḥ petuḥ pārthacāpacyutaiḥ śaraiḥ /
MBh, 8, 45, 15.1 so 'nekadhāpatad bhūmau bhāradvājasya sāyakaiḥ /
MBh, 8, 46, 39.2 kiṃ pāṇḍavāṃs tvaṃ na jahāsi kṛṣṇe sudurbalān patitān hīnasattvān //
MBh, 8, 48, 15.1 māse 'patiṣyaḥ pañcame tvaṃ prakṛcchre na vā garbho 'py abhaviṣyaḥ pṛthāyāḥ /
MBh, 8, 50, 11.1 pādayoḥ patitaṃ dṛṣṭvā dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 50, 19.2 mahītale patiṣyāmi satyenāyudham ālabhe //
MBh, 8, 51, 37.1 sa eṣa patitaḥ śete śaratalpe pitāmahaḥ /
MBh, 8, 51, 87.1 adya svaśoṇite magnaṃ śayānaṃ patitaṃ bhuvi /
MBh, 8, 51, 88.2 prakampamānaḥ patatu bhūmāv ādhirather dhvajaḥ //
MBh, 8, 53, 11.1 suṣeṇaśīrṣaṃ patitaṃ pṛthivyāṃ vilokya karṇo 'tha tadārtarūpaḥ /
MBh, 8, 55, 7.2 te petur urvyāṃ bahudhā virūpā vātaprabhagnāni yathā vanāni //
MBh, 8, 55, 22.2 garuḍasyeva patataḥ pannagārthe yathā purā //
MBh, 8, 55, 59.2 papāta ca tato bhūmau yathā vidyun nabhaścyutā //
MBh, 8, 57, 54.2 dhanaṃjayas tasya śaraiś ca dāritā hatāś ca petur naravājikuñjarāḥ //
MBh, 8, 57, 68.1 jayepsavaḥ svargamanāya cotsukāḥ patanti nāgāśvarathāḥ paraṃtapa /
MBh, 8, 58, 6.2 patitaiś ca patadbhiś ca yodhair āsīt samāvṛtam //
MBh, 8, 58, 6.2 patitaiś ca patadbhiś ca yodhair āsīt samāvṛtam //
MBh, 8, 58, 10.1 catuḥśatāḥ śaravarṣair hatāḥ petuḥ kirīṭinā /
MBh, 8, 59, 5.1 te 'patanta hatā bāṇair nānārūpaiḥ kirīṭinā /
MBh, 8, 59, 14.2 hatāḥ petur mahānāgāḥ sāgnijvālā ivādrayaḥ //
MBh, 8, 59, 18.2 tatra tatraiva dṛśyante patitāḥ pārthasāyakaiḥ //
MBh, 8, 59, 26.2 pothayāmāsa gadayā saśabdaṃ te 'patan hatāḥ //
MBh, 8, 60, 5.2 sa syandanād gām apatad gatāsuḥ paraśvadhaiḥ śāla ivāvarugṇaḥ //
MBh, 8, 60, 6.2 pracchādya nṛtyann iva sautiputraḥ śaineyabāṇābhihataḥ papāta //
MBh, 8, 60, 28.2 paraspareṇābhihatāś ca caskhalur vinedur ārtā vyasavo 'patanta ca //
MBh, 8, 61, 3.2 tayā hataḥ patito vepamāno duḥśāsano gadayā vegavatyā //
MBh, 8, 61, 4.1 hayāḥ sasūtāś ca hatā narendra cūrṇīkṛtaś cāsya rathaḥ patantyā /
MBh, 8, 61, 6.2 utkṛtya vakṣaḥ patitasya bhūmāv athāpibacchoṇitam asya koṣṇam /
MBh, 8, 61, 9.1 ye cāpi tatrāpatitā manuṣyās teṣāṃ karebhyaḥ patitaṃ ca śastram /
MBh, 8, 62, 37.2 tataḥ śaradvatsutasāyakair hataḥ sahaiva nāgena papāta bhūtale //
MBh, 8, 62, 41.1 rathāśvamātaṅgapadātibhis tataḥ parasparaṃ viprahatāpatan kṣitau /
MBh, 8, 62, 42.2 jaghāna bhojaś ca hayān athāpatan viśastrakṛttāḥ kṛtavarmaṇā dvipāḥ //
MBh, 8, 62, 45.1 sa nāgarājaḥ saha rājasūnunā papāta raktaṃ bahu sarvataḥ kṣaran /
MBh, 8, 62, 46.2 tato 'patat krāthaśarābhidāritaḥ saheśvaro vajrahato yathā giriḥ //
MBh, 8, 62, 47.1 rathī dvipasthena hato 'pataccharaiḥ krāthādhipaḥ parvatajena durjayaḥ /
MBh, 8, 62, 47.2 savājisūteṣvasanas tathāpatad yathā mahāvātahato mahādrumaḥ //
MBh, 8, 62, 49.1 sa nāgarājaḥ saniyantṛko 'patat parāhato babhrusuteṣubhir bhṛśam /
MBh, 8, 62, 49.2 sa cāpi devāvṛdhasūnur arditaḥ papāta nunnaḥ sahadevasūnunā //
MBh, 8, 62, 61.1 sa pārthabāṇābhihataḥ papāta rathād vibāhur viśirā dharāyām /
MBh, 8, 62, 62.1 taṃ prekṣya bāṇābhihataṃ patantaṃ rathāt sutaṃ sūtajaḥ kṣiprakārī /
MBh, 8, 63, 76.1 pated divākaraḥ sthānācchīryetānekadhā kṣitiḥ /
MBh, 8, 65, 29.2 tato rathāgrād apatat prabhagnaḥ paraśvadhaiḥ śāla ivābhikṛttaḥ //
MBh, 8, 66, 16.2 papāta pārthasya kirīṭam uttamaṃ divākaro 'stād iva parvatāj jvalan //
MBh, 8, 66, 42.1 tataś cakramapatat tasya bhūmau sa vihvalaḥ samare sūtaputraḥ /
MBh, 8, 67, 15.2 tadā kurūṇāṃ hṛdayāni cāpatan babhūva hāheti ca nisvano mahān //
MBh, 8, 67, 24.2 varāṅgam urvyām apatac camūpater divākaro 'stād iva raktamaṇḍalaḥ //
MBh, 8, 67, 26.1 śarair vibhugnaṃ vyasu tad vivarmaṇaḥ papāta karṇasya śarīram ucchritam /
MBh, 8, 67, 33.2 chinnam añjalikenājau sotsedham apatacchiraḥ //
MBh, 8, 67, 35.2 karṇaṃ tu śūraṃ patitaṃ pṛthivyāṃ śarācitaṃ śoṇitadigdhagātram /
MBh, 8, 67, 37.2 sahasraraśmir dinasaṃkṣaye yathā tathāpatat tasya śiro vasuṃdharām //
MBh, 8, 68, 3.1 karṇaṃ tu śūraṃ patitaṃ pṛthivyāṃ śarācitaṃ śoṇitadigdhagātram /
MBh, 8, 68, 15.1 mahīdharābhaiḥ patitair mahāgajaiḥ sakṛt praviddhaiḥ śaraviddhamarmabhiḥ /
MBh, 8, 68, 17.1 śarāvabhinnaiḥ patitaiś ca vājibhiḥ śvasadbhir anyaiḥ kṣatajaṃ vamadbhiḥ /
MBh, 8, 68, 19.1 gajair nikṛttāparahastagātrair udvepamānaiḥ patitaiḥ pṛthivyām /
MBh, 8, 68, 20.1 śaraprahārābhihatair mahābalair avekṣyamāṇaiḥ patitaiḥ sahasraśaḥ /
MBh, 8, 68, 26.2 petuś ca khaḍgā vimalā vikośā gadāś ca jāmbūnadapaṭṭabaddhāḥ //
MBh, 8, 68, 50.2 papāta colkā jvalanaprakāśā niśācarāś cāpy abhavan prahṛṣṭāḥ //
MBh, 8, 69, 41.3 papāta bhūmau niśceṣṭaḥ kauravyaḥ paramārtivān /
MBh, 9, 1, 39.2 patitāḥ sahasā bhūmau śrutvā krūraṃ vacaśca tāḥ //
MBh, 9, 1, 40.1 niḥsaṃjñaṃ patitaṃ bhūmau tadāsīd rājamaṇḍalam /
MBh, 9, 1, 44.1 taṃ tathā patitaṃ dṛṣṭvā bāndhavā ye 'sya kecana /
MBh, 9, 3, 5.2 patitān rathanīḍāṃśca rathāṃścāpi mahātmanām //
MBh, 9, 8, 4.1 nāgair abhyāhatāḥ kecit sarathā rathino 'patan /
MBh, 9, 8, 18.1 śirasāṃ ca mahārāja patatāṃ vasudhātale /
MBh, 9, 8, 19.1 śirobhiḥ patitair bhāti rudhirārdrair vasuṃdharā /
MBh, 9, 8, 21.2 patitair bhāti rājendra mahī śakradhvajair iva //
MBh, 9, 8, 25.2 patantastatra tatraiva chinnābhrasadṛśā raṇe //
MBh, 9, 8, 27.1 te gajā ghanasaṃkāśāḥ petur urvyāṃ samantataḥ /
MBh, 9, 8, 28.1 hayānāṃ sādibhiḥ sārdhaṃ patitānāṃ mahītale /
MBh, 9, 9, 19.3 sa papāta rathopasthād divākarasamaprabhaḥ //
MBh, 9, 9, 39.2 sa papāta rathād bhūmau gatasattvo 'lpacetanaḥ //
MBh, 9, 10, 15.2 ulkā bhūmiṃ divaḥ petur āhatya ravimaṇḍalam //
MBh, 9, 10, 21.2 patitāḥ pātyamānāśca dṛśyante śalyasāyakaiḥ //
MBh, 9, 10, 54.2 papātābhimukho dīno madrarājastvapākramat //
MBh, 9, 11, 1.2 patitaṃ prekṣya yantāraṃ śalyaḥ sarvāyasīṃ gadām /
MBh, 9, 11, 23.2 yugapat petatur vīrāvubhāvindradhvajāviva //
MBh, 9, 11, 31.1 sa papāta rathopasthe tava putreṇa tāḍitaḥ /
MBh, 9, 13, 13.1 cakrāṇāṃ patatāṃ caiva yugānāṃ ca dharātale /
MBh, 9, 13, 15.1 śirasāṃ patatāṃ caiva kuṇḍaloṣṇīṣadhāriṇām /
MBh, 9, 13, 32.1 sa chinnaḥ patito bhūmau pārthabāṇair mahāhave /
MBh, 9, 13, 40.1 tatastaṃ patitaṃ bhūmau nārācena samāhatam /
MBh, 9, 15, 39.2 papāta ruciraḥ siṃho bhīmasenasya nānadan //
MBh, 9, 16, 23.2 kṛpaśca tasyaiva jaghāna sūtaṃ ṣaḍbhiḥ śaraiḥ so 'bhimukhaṃ papāta //
MBh, 9, 16, 41.1 dīptām athaināṃ mahatā balena savisphuliṅgāṃ sahasā patantīm /
MBh, 9, 16, 54.1 priyayā kāntayā kāntaḥ patamāna ivorasi /
MBh, 9, 16, 63.1 sakuṇḍalaṃ tad dadṛśe patamānaṃ śiro rathāt /
MBh, 9, 16, 63.2 puṇyakṣayam iva prāpya patantaṃ svargavāsinam //
MBh, 9, 16, 64.1 tasyāpakṛṣṭaśīrṣaṃ taccharīraṃ patitaṃ rathāt /
MBh, 9, 17, 30.2 papāta mahatī colkā madhyenādityamaṇḍalam //
MBh, 9, 17, 34.1 rathinaḥ patamānāśca vyadṛśyanta narottama /
MBh, 9, 18, 15.2 niḥsaṃjñaḥ patito bhūmau kilbiṣaṃ pratipadyatām //
MBh, 9, 19, 24.2 papāta nāgo dharaṇīdharābhaḥ kṣitiprakampāccalito yathādriḥ //
MBh, 9, 19, 26.1 hṛtottamāṅgo yudhi sātvatena papāta bhūmau saha nāgarājñā /
MBh, 9, 21, 44.1 śabdaḥ sutumulaḥ saṃkhye śarāṇāṃ patatām abhūt /
MBh, 9, 22, 21.2 ulkāḥ petur divo bhūmāvāhatya ravimaṇḍalam //
MBh, 9, 22, 45.1 prāsānāṃ patatāṃ rājan rūpam āsīt samantataḥ /
MBh, 9, 22, 65.2 prādurāsīnmahāśabdastālānāṃ patatām iva //
MBh, 9, 22, 66.1 vimuktānāṃ śarīrāṇāṃ bhinnānāṃ patatāṃ bhuvi /
MBh, 9, 22, 85.2 nijaghnuḥ samare śūrāḥ kṣīṇaśastrāstato 'patan //
MBh, 9, 22, 86.1 rathebhyo rathinaḥ petur dvipebhyo hastisādinaḥ /
MBh, 9, 23, 21.1 tasmiṃstu patite bhīṣme pracyute pṛthivītale /
MBh, 9, 23, 22.2 patite śaṃtanoḥ putre ye 'kārṣuḥ saṃyugaṃ punaḥ //
MBh, 9, 23, 56.2 apatanta raṇe bāṇāḥ pataṃgā iva ghoṣiṇaḥ //
MBh, 9, 24, 27.2 patitān pātyamānāṃśca vibhinnān savyasācinā //
MBh, 9, 24, 31.2 petur ārtasvaraṃ kṛtvā chinnapakṣā ivādrayaḥ //
MBh, 9, 24, 32.2 patamānāṃśca samprekṣya vitresustava sainikāḥ //
MBh, 9, 24, 50.2 patito mādhavānīkaṃ duṣkṛtī narakaṃ yathā /
MBh, 9, 24, 51.2 jīvagrāham agṛhṇānmāṃ mūrchitaṃ patitaṃ bhuvi //
MBh, 9, 25, 9.3 sa papāta rathād rājan bhūmau tūrṇaṃ mamāra ca //
MBh, 9, 25, 15.3 tau śilīmukhaviddhāṅgau petatū rathasattamau //
MBh, 9, 25, 16.3 sa papāta hato vāhāt paśyatāṃ sarvadhanvinām //
MBh, 9, 25, 28.2 papāta kāyaḥ sa rathād vasudhām anunādayan //
MBh, 9, 26, 44.1 sa gatāsur mahārāja papāta dharaṇītale /
MBh, 9, 26, 54.1 tatra yodhāstadā petuḥ parasparasamāhatāḥ /
MBh, 9, 27, 39.1 sā papāta tridhā chinnā bhūmau kanakabhūṣaṇā /
MBh, 9, 27, 58.2 hṛtottamāṅgo yudhi pāṇḍavena papāta bhūmau subalasya putraḥ //
MBh, 9, 35, 5.3 patitaḥ kiṃ ca saṃtyakto bhrātṛbhyāṃ dvijasattamaḥ //
MBh, 9, 35, 25.2 tadbhayād apasarpan vai tasmin kūpe papāta ha /
MBh, 9, 35, 27.1 taṃ jñātvā patitaṃ kūpe bhrātarāvekatadvitau /
MBh, 9, 38, 10.2 kṣureṇa śitadhāreṇa tat papāta mahāvane //
MBh, 9, 38, 17.3 tacchiraścaraṇaṃ muktvā papātāntarjale tadā //
MBh, 9, 47, 53.1 gate vajradhare rājaṃstatra varṣaṃ papāta ha /
MBh, 9, 49, 47.2 asito devalastūrṇam utpapāta papāta ca //
MBh, 9, 55, 8.1 vavur vātāḥ sanirghātāḥ pāṃsuvarṣaṃ papāta ca /
MBh, 9, 55, 9.2 petustatholkāḥ śataśaḥ sphoṭayantyo nabhastalam //
MBh, 9, 56, 44.1 sā tu moghā gadā rājan patantī bhīmacoditā /
MBh, 9, 56, 60.1 sa bhīmasenābhihatastavātmajaḥ papāta saṃkampitadehabandhanaḥ /
MBh, 9, 56, 61.1 tataḥ praṇedur jahṛṣuśca pāṇḍavāḥ samīkṣya putraṃ patitaṃ kṣitau tava /
MBh, 9, 56, 64.2 papāta coccair amarapraveritaṃ vicitrapuṣpotkaravarṣam uttamam //
MBh, 9, 56, 65.1 tataḥ parān āviśad uttamaṃ bhayaṃ samīkṣya bhūmau patitaṃ narottamam /
MBh, 9, 57, 45.1 sa papāta naravyāghro vasudhām anunādayan /
MBh, 9, 57, 46.1 vavur vātāḥ sanirghātāḥ pāṃsuvarṣaṃ papāta ca /
MBh, 9, 57, 47.3 papāta colkā mahatī patite pṛthivīpatau //
MBh, 9, 57, 47.3 papāta colkā mahatī patite pṛthivīpatau //
MBh, 9, 57, 56.2 duryodhane tadā rājan patite tanaye tava //
MBh, 9, 58, 3.2 patitaṃ kauravendraṃ tam upagamyedam abravīt //
MBh, 9, 58, 12.1 punaśca rājñaḥ patitasya bhūmau sa tāṃ gadāṃ skandhagatāṃ nirīkṣya /
MBh, 9, 59, 29.2 hatabandhor yad etasya patitasya vicetasaḥ //
MBh, 9, 60, 36.1 punaśca patite cakre vyasanārtaḥ parājitaḥ /
MBh, 9, 60, 50.3 apatat sumahad varṣaṃ puṣpāṇāṃ puṇyagandhinām //
MBh, 9, 61, 14.2 bhasmībhūto 'patad bhūmau ratho gāṇḍīvadhanvanaḥ //
MBh, 9, 64, 11.1 te tu dṛṣṭvā maheṣvāsā bhūtale patitaṃ nṛpam /
MBh, 10, 5, 18.1 karṇaśca patite cakre rathasya rathināṃ varaḥ /
MBh, 10, 8, 52.2 punar abhyahanat pārśve sa bhinnahṛdayo 'patat //
MBh, 10, 8, 107.2 patitair abhavat kīrṇā medinī bharatarṣabha //
MBh, 10, 8, 108.1 mānuṣāṇāṃ sahasreṣu hateṣu patiteṣu ca /
MBh, 10, 8, 108.2 udatiṣṭhan kabandhāni bahūnyutthāya cāpatan //
MBh, 10, 9, 11.2 gadāṃ gadāpriyasyemāṃ samīpe patitāṃ bhuvi //
MBh, 10, 10, 7.2 papāta mahyāṃ durdharṣaḥ putraśokasamanvitaḥ //
MBh, 10, 10, 8.1 taṃ patantam abhikramya parijagrāha sātyakiḥ /
MBh, 10, 10, 24.3 dhruvaṃ visaṃjñā patitā pṛthivyāṃ sā śeṣyate śokakṛśāṅgayaṣṭiḥ //
MBh, 10, 10, 30.2 uccaiḥ pracukrośa ca kauravāgryaḥ papāta corvyāṃ sagaṇo visaṃjñaḥ //
MBh, 10, 11, 8.1 tatastāṃ patitāṃ dṛṣṭvā saṃrambhī satyavikramaḥ /
MBh, 10, 13, 9.2 prādurāsīnmahāñ śabdaḥ pakṣiṇāṃ patatām iva //
MBh, 10, 14, 9.1 nirghātā bahavaścāsan petur ulkāḥ sahasraśaḥ /
MBh, 10, 16, 7.1 patiṣyatyetad astraṃ hi garbhe tasyā mayodyatam /
MBh, 11, 1, 9.3 papāta bhuvi durdharṣo vātāhata iva drumaḥ //
MBh, 11, 1, 34.1 tasmin samiddhe patitāḥ śalabhā iva te sutāḥ /
MBh, 11, 5, 11.1 papāta sa dvijastatra nigūḍhe salilāśaye /
MBh, 11, 8, 1.3 putraśokābhisaṃtaptaḥ papāta bhuvi mūrchitaḥ //
MBh, 11, 8, 2.1 taṃ tathā patitaṃ bhūmau niḥsaṃjñaṃ prekṣya bāndhavāḥ /
MBh, 11, 11, 19.1 tataḥ papāta medinyāṃ tathaiva rudhirokṣitaḥ /
MBh, 11, 15, 12.3 rudatīm atha pāñcālīṃ dadarśa patitāṃ bhuvi //
MBh, 11, 16, 49.1 śirobhiḥ patitair hastaiḥ sarvāṅgair yūthaśaḥ kṛtaiḥ /
MBh, 11, 17, 28.2 patatyurasi vīrasya kururājasya mādhava //
MBh, 11, 18, 14.2 sārasya iva vāśantyaḥ patitāḥ paśya mādhava //
MBh, 11, 21, 2.2 śoṇitaughaparītāṅgaṃ śayānaṃ patitaṃ bhuvi //
MBh, 11, 21, 10.2 lālapyamānāḥ karuṇaṃ rudatīṃ patitāṃ bhuvi //
MBh, 11, 21, 12.1 aho dhig eṣā patitā visaṃjñā samīkṣya jāmbūnadabaddhaniṣkam /
MBh, 11, 21, 14.1 sāvartamānā patitā pṛthivyām utthāya dīnā punar eva caiṣā /
MBh, 11, 23, 26.2 taṃ paśya patitaṃ droṇaṃ kurūṇāṃ gurusattamam //
MBh, 11, 24, 12.2 patantyabhimukhā bhūmau kṛpaṇaṃ bata keśava //
MBh, 11, 25, 26.1 vindānuvindāvāvantyau patitau paśya mādhava /
MBh, 12, 3, 20.2 maharṣer abhiśāpena kṛmibhūto 'pataṃ bhuvi //
MBh, 12, 7, 27.2 patito yaśaso dīptād ghātayitvā sahodarān //
MBh, 12, 8, 15.1 patitaḥ śocyate rājannirdhanaścāpi śocyate /
MBh, 12, 8, 15.2 viśeṣaṃ nādhigacchāmi patitasyādhanasya ca //
MBh, 12, 9, 34.1 divaḥ patatsu deveṣu sthānebhyaśca maharṣiṣu /
MBh, 12, 10, 11.1 yathā mahāntam adhvānam āśayā puruṣaḥ patan /
MBh, 12, 27, 12.1 yadainaṃ patitaṃ bhūmāvapaśyaṃ rudhirokṣitam /
MBh, 12, 29, 25.1 hairaṇyān patitān dṛṣṭvā matsyānmakarakacchapān /
MBh, 12, 31, 33.2 vyasuḥ papāta medinyāṃ tato dhātrī vicukruśe //
MBh, 12, 35, 27.1 pārivittyaṃ ca patite nāsti pravrajite tathā /
MBh, 12, 36, 35.1 strīśūdrapatitāṃścāpi nābhibhāṣed vratānvitaḥ /
MBh, 12, 39, 36.1 sa papāta vinirdagdhastejasā brahmavādinām /
MBh, 12, 49, 20.2 papāta śirasā tasmai vepantī cābravīd idam //
MBh, 12, 52, 23.2 papāta yatra vārṣṇeyaḥ sagāṅgeyaḥ sapāṇḍavaḥ //
MBh, 12, 53, 27.1 śaratalpe śayānaṃ tam ādityaṃ patitaṃ yathā /
MBh, 12, 54, 6.2 anvaśocanta gāṅgeyam ādityaṃ patitaṃ yathā //
MBh, 12, 57, 28.2 na patatyaribhir grastaḥ patitaścāvatiṣṭhate //
MBh, 12, 57, 28.2 na patatyaribhir grastaḥ patitaścāvatiṣṭhate //
MBh, 12, 68, 18.1 pated bahuvidhaṃ śastraṃ bahudhā dharmacāriṣu /
MBh, 12, 68, 20.2 patecca narakaṃ ghoraṃ yadi rājā na pālayet //
MBh, 12, 68, 39.2 asaṃśayam iha kliṣṭaḥ pretyāpi narakaṃ patet //
MBh, 12, 68, 53.2 patanti cirarātrāya rājavittāpahāriṇaḥ //
MBh, 12, 89, 5.2 vyāghrīva ca haret putram adaṣṭvā mā pated iti //
MBh, 12, 92, 19.1 yāni mithyābhiśastānāṃ patantyaśrūṇi rodatām /
MBh, 12, 92, 21.2 mahān daivakṛtastatra daṇḍaḥ patati dāruṇaḥ //
MBh, 12, 98, 19.1 patatyabhimukhaḥ śūraḥ parān bhīruḥ palāyate /
MBh, 12, 100, 5.2 akīrtiḥ śāśvatī caiva patitavyam anantaram //
MBh, 12, 103, 23.2 vajrād iva prajvalitād iyaṃ kva nu patiṣyati //
MBh, 12, 112, 6.2 cakāra ca yathākāmam āhāraṃ patitaiḥ phalaiḥ //
MBh, 12, 122, 16.2 pūrṇe varṣasahasre tu sa garbhaḥ kṣuvato 'patat //
MBh, 12, 124, 67.2 na bhuñjate ciraṃ tāta samūlāśca patanti te //
MBh, 12, 132, 4.1 yo hyanāḍhyaḥ sa patitastad ucchiṣṭaṃ yad alpakam /
MBh, 12, 136, 140.1 putraṃ hi mātāpitarau tyajataḥ patitaṃ priyam /
MBh, 12, 138, 37.2 sa vṛkṣāgraprasupto vā patitaḥ pratibudhyate //
MBh, 12, 139, 33.2 papāta bhūmau daurbalyāt tasmiṃścaṇḍālapakkaṇe //
MBh, 12, 139, 40.2 tasmin deśe prasuṣvāpa patito yatra bhārata //
MBh, 12, 139, 77.2 patanīyam idaṃ duḥkham iti me vartate matiḥ /
MBh, 12, 139, 86.2 na pātakaṃ bhakṣaṇam asya dṛṣṭaṃ surāṃ pītvā patatītīha śabdaḥ /
MBh, 12, 143, 1.3 kapotam agnau patitaṃ vākyaṃ punar uvāca ha //
MBh, 12, 146, 16.1 imaṃ lokaṃ vimucya tvam avāṅmūrdhā patiṣyasi /
MBh, 12, 151, 22.1 taṃ hīnaparṇaṃ patitāgraśākhaṃ viśīrṇapuṣpaṃ prasamīkṣya vāyuḥ /
MBh, 12, 159, 34.1 patitaiḥ saṃprayogācca brāhmaṇair yonitastathā /
MBh, 12, 159, 35.1 saṃvatsareṇa patati patitena sahācaran /
MBh, 12, 159, 35.1 saṃvatsareṇa patati patitena sahācaran /
MBh, 12, 159, 57.2 patitaḥ syāt sa kauravya tathā dharmeṣu niścayaḥ //
MBh, 12, 159, 63.2 pāṇigrāhaśca dharmeṇa sarve te patitāḥ smṛtāḥ //
MBh, 12, 160, 40.1 petur ulkā mahotpātāḥ śākhāśca mumucur drumāḥ /
MBh, 12, 160, 56.2 saṃprakṛttottamāṅgāśca petur urvyāṃ mahāsurāḥ //
MBh, 12, 167, 4.2 so 'patad vai tatastasyāṃ citāyāṃ rājadharmaṇaḥ //
MBh, 12, 169, 7.3 amoghāsu patantīṣu kiṃ dhīra iva bhāṣase //
MBh, 12, 169, 8.3 amoghāḥ kāḥ patantīha kiṃ nu bhīṣayasīva mām //
MBh, 12, 169, 9.3 ahorātrāḥ patantyete nanu kasmānna budhyase //
MBh, 12, 172, 17.2 jyotīṃṣi ca yathākālaṃ patamānāni lakṣaye //
MBh, 12, 173, 6.1 ārtaḥ sa patitaḥ kruddhastyaktvātmānam athābravīt /
MBh, 12, 173, 20.2 netaḥ pāpīyasīṃ yoniṃ pateyam aparām iti //
MBh, 12, 179, 13.1 vihagair upayuktasya śailāgrāt patitasya vā /
MBh, 12, 180, 8.2 patitaṃ yāti bhūmitvam ayanaṃ tasya hi kṣitiḥ //
MBh, 12, 190, 8.2 yatrāsya rāgaḥ patati tatra tatropajāyate //
MBh, 12, 192, 9.2 papāta devyā dharmātmā vacanaṃ cedam abravīt //
MBh, 12, 194, 14.2 ajñānatastatra patanti mūḍhā jñāne phalaṃ paśya yathā viśiṣṭam //
MBh, 12, 195, 14.1 yathātmano 'ṅgaṃ patitaṃ pṛthivyāṃ svapnāntare paśyati cātmano 'nyat /
MBh, 12, 202, 24.2 petur gatāsavaścaiva viṣṇutejovimohitāḥ //
MBh, 12, 212, 49.1 drumaṃ yathā vāpyudake patantam utsṛjya pakṣī prapatatyasaktaḥ /
MBh, 12, 221, 92.1 na jātvakāle kusumaṃ kutaḥ phalaṃ papāta vṛkṣāt pavaneritād api /
MBh, 12, 250, 33.1 yān aśrubindūn patitān apaśyaṃ ye pāṇibhyāṃ dhāritāste purastāt /
MBh, 12, 258, 58.1 gautamastu sutaṃ dṛṣṭvā śirasā patitaṃ bhuvi /
MBh, 12, 263, 17.2 niṣpatya patito bhūmau devānāṃ bharatarṣabha //
MBh, 12, 263, 18.2 uvāca patitaṃ bhūmau kuṇḍadhāra kim iṣyate //
MBh, 12, 263, 49.2 tataḥ papāta śirasā brāhmaṇastoyadhāriṇe /
MBh, 12, 274, 37.1 tasmin patitamātre tu svedabindau tathā bhuvi /
MBh, 12, 283, 2.2 kṣatradharmā vaiśyadharmā nāvṛttiḥ patati dvijaḥ /
MBh, 12, 283, 2.3 śūdrakarmā yadā tu syāt tadā patati vai dvijaḥ //
MBh, 12, 285, 26.1 vikarmāvasthitā varṇāḥ patanti nṛpate trayaḥ /
MBh, 12, 285, 27.1 na cāpi śūdraḥ patatīti niścayo na cāpi saṃskāram ihārhatīti vā /
MBh, 12, 286, 38.1 gṛheṣu yeṣām asavaḥ patanti teṣām atho nirharaṇaṃ praśastam /
MBh, 12, 288, 5.1 śruto 'si naḥ paṇḍito dhīravādī sādhuśabdaḥ patate te patatrin /
MBh, 12, 288, 9.2 parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 12, 290, 11.1 prāpte kāle ca yad duḥkhaṃ patatāṃ viṣayaiṣiṇām /
MBh, 12, 290, 11.2 tiryak ca patatāṃ duḥkhaṃ patatāṃ narake ca yat //
MBh, 12, 290, 11.2 tiryak ca patatāṃ duḥkhaṃ patatāṃ narake ca yat //
MBh, 12, 290, 31.1 vaitaraṇyāṃ ca yad duḥkhaṃ patitānāṃ yamakṣaye /
MBh, 12, 290, 106.2 tāṃścānusaṃcārya tataḥ kṛtārthāḥ patanti vipreṣu yateṣu bhūyaḥ //
MBh, 12, 297, 23.1 rājarṣir adhṛtiḥ svargāt patito hi mahābhiṣaḥ /
MBh, 12, 306, 88.2 tathā varṇā jñānahīnāḥ patante ghorād ajñānāt prākṛtaṃ yonijālam //
MBh, 12, 306, 106.2 yajñaistapobhir niyamair vrataiśca divaṃ samāsādya patanti bhūmau //
MBh, 12, 309, 17.2 amoghāsu patantīṣu dharmayānena saṃtara //
MBh, 12, 311, 13.2 papāta bhuvi rājendra śukasyārthe mahātmanaḥ //
MBh, 12, 318, 54.2 kampitaḥ patate bhūmiṃ punaścaivādhirohati /
MBh, 12, 319, 10.1 kailāsapṛṣṭhād utpatya sa papāta divaṃ tadā /
MBh, 12, 324, 15.1 surapakṣo gṛhītaste yasmāt tasmād divaḥ pata /
MBh, 12, 329, 38.3 tataḥ sa nahuṣam abravīd akāryapravṛtta pāpa patasva mahīm /
MBh, 12, 330, 44.3 vegena mahatā pārtha patannārāyaṇorasi //
MBh, 13, 4, 41.1 sā śrutvā śokasaṃtaptā papāta varavarṇinī /
MBh, 13, 6, 30.1 purā yayātir vibhraṣṭaścyāvitaḥ patitaḥ kṣitau /
MBh, 13, 14, 168.2 puṣpavṛṣṭiḥ śubhā tāta papāta mama mūrdhani //
MBh, 13, 24, 13.1 yāvantaḥ patitā viprā jaḍonmattāstathaiva ca /
MBh, 13, 24, 20.2 stenāśca patitāścaiva rājannārhanti ketanam //
MBh, 13, 26, 8.1 kāśmīramaṇḍale nadyo yāḥ patanti mahānadam /
MBh, 13, 27, 45.2 patato narake gaṅgā saṃśritān pretya tārayet //
MBh, 13, 27, 71.1 gaganād yāṃ mahāpuṇyāṃ patantīṃ vai maheśvaraḥ /
MBh, 13, 30, 2.2 tvagasthibhūto dharmātmā sa papāteti naḥ śrutam //
MBh, 13, 30, 3.1 taṃ patantam abhidrutya parijagrāha vāsavaḥ /
MBh, 13, 31, 40.2 apatan rudhirārdrāṅgā nikṛttā iva kiṃśukāḥ //
MBh, 13, 42, 6.1 tasyāḥ śarīrāt puṣpāṇi patitāni mahītale /
MBh, 13, 42, 14.1 yasmin deśe tu tānyāsan patitāni nabhastalāt /
MBh, 13, 49, 4.1 patitasya ca bhāryāyāṃ bhartrā susamavetayā /
MBh, 13, 52, 38.2 antarhito 'bhūd rājendra tato rājāpatat kṣitau //
MBh, 13, 57, 4.2 avākśīrṣāḥ patiṣyāmo narake nātra saṃśayaḥ //
MBh, 13, 57, 31.1 svakarmabhir mānavaṃ saṃnibaddhaṃ tīvrāndhakāre narake patantam /
MBh, 13, 61, 76.1 athāśru patitaṃ teṣāṃ dīnānām avasīdatām /
MBh, 13, 61, 81.1 yathāpsu patitaḥ śakra tailabindur visarpati /
MBh, 13, 62, 38.1 tad yadā meghato vāri patitaṃ bhavati kṣitau /
MBh, 13, 69, 24.2 dharmarājaṃ bruvann evaṃ patito 'smi mahītale //
MBh, 13, 69, 27.1 kūpe ''tmānam adhaḥśīrṣam apaśyaṃ patitaṃ ca ha /
MBh, 13, 70, 7.2 prasīdeti bruvann eva gatasattvo 'patad bhuvi //
MBh, 13, 70, 8.1 nāciketaṃ pitā dṛṣṭvā patitaṃ duḥkhamūrchitaḥ /
MBh, 13, 83, 52.2 praskannaṃ tu tatastasmāt kiṃcit tatrāpatad bhuvi //
MBh, 13, 83, 53.1 tat papāta tadā cāgnau vavṛdhe cādbhutopamam /
MBh, 13, 90, 32.2 na ca syāt patito rājan paṅktipāvana eva saḥ //
MBh, 13, 90, 41.2 āghātanī garhitaiṣā patantī teṣāṃ pretān pātayed devayānāt //
MBh, 13, 91, 43.2 kāṣāyavāsī kuṣṭhī vā patito brahmahāpi vā //
MBh, 13, 91, 44.1 saṃkīrṇayonir vipraśca saṃbandhī patitaśca yaḥ /
MBh, 13, 95, 48.3 kṛtyā papāta medinyāṃ bhasmasācca jagāma ha //
MBh, 13, 103, 23.1 ityuktaḥ sa tadā tena sarpo bhūtvā papāta ha /
MBh, 13, 103, 25.2 patito 'pi mahārāja bhūtale smṛtimān abhūt /
MBh, 13, 107, 57.2 parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 13, 107, 99.1 patitaistu kathāṃ necched darśanaṃ cāpi varjayet /
MBh, 13, 107, 128.2 avarā patitā caiva na grāhyā bhūtim icchatā //
MBh, 13, 112, 40.2 patitāt pratigṛhyātha kharayonau prajāyate //
MBh, 13, 112, 43.1 patitaṃ yājayitvā tu kṛmiyonau prajāyate /
MBh, 13, 117, 23.1 kṣataṃ ca skhalitaṃ caiva patitaṃ kliṣṭam āhatam /
MBh, 13, 131, 22.2 abhojyānnāni cāśnāti sa dvijatvāt pateta vai //
MBh, 13, 131, 24.2 nihīnasevī vipro hi patati brahmayonitaḥ //
MBh, 13, 131, 25.2 brahmadviṭ cāpi patati brāhmaṇo brahmayonitaḥ //
MBh, 13, 145, 8.2 visaṃjñā hatabhūyiṣṭhā vepanti ca patanti ca //
MBh, 14, 1, 2.2 papāta tīre gaṅgāyā vyādhaviddha iva dvipaḥ //
MBh, 14, 1, 4.1 tam ārtaṃ patitaṃ bhūmau niśvasantaṃ punaḥ punaḥ /
MBh, 14, 29, 12.1 taṃ hataṃ patitaṃ dṛṣṭvā sametāḥ sarvabāndhavāḥ /
MBh, 14, 55, 10.2 tataḥ kāṣṭhaiḥ saha tadā papāta dharaṇītale //
MBh, 14, 57, 23.2 papāta vṛkṣāt sodvego duḥkhāt paramakopanaḥ //
MBh, 14, 60, 4.2 ācakṣva kṛṣṇa saubhadravadham ityapatad bhuvi //
MBh, 14, 60, 5.2 dṛṣṭvaiva ca papātorvyāṃ so 'pi duḥkhena mūrchitaḥ //
MBh, 14, 73, 22.2 mumoca gāṇḍīvaṃ duḥkhāt tat papātātha bhūtale //
MBh, 14, 73, 23.1 dhanuṣaḥ patatastasya savyasācikarād vibho /
MBh, 14, 74, 17.2 bhṛśāhataḥ papātorvyāṃ na tvenam ajahāt smṛtiḥ //
MBh, 14, 75, 18.2 papāta sahasā bhūmau vajrarugṇa ivācalaḥ //
MBh, 14, 75, 19.1 sa patañ śuśubhe nāgo dhanaṃjayaśarāhataḥ /
MBh, 14, 76, 18.1 śaśaścāśu vinirbhidya maṇḍalaṃ śaśino 'patat /
MBh, 14, 76, 21.2 mohāt papāta gāṇḍīvam āvāpaśca karād api //
MBh, 14, 77, 29.2 viṣādārtaḥ papātorvyāṃ mamāra ca mamātmajaḥ //
MBh, 14, 78, 38.1 bhartāraṃ nihataṃ dṛṣṭvā putraṃ ca patitaṃ bhuvi /
MBh, 14, 79, 4.2 yat tvatkṛte 'yaṃ patitaḥ patiste nihato raṇe //
MBh, 14, 82, 10.2 karmaṇā tena pāpena patethā niraye dhruvam //
MBh, 14, 83, 21.2 vyālī nirmucyamāneva papātāsya sahasradhā //
MBh, 14, 92, 4.2 patatsu puṣpavarṣeṣu dharmarājasya mūrdhani //
MBh, 14, 93, 58.2 gaganāt puṣpavarṣaṃ ca paśyasva patitaṃ bhuvi //
MBh, 15, 21, 6.2 vilapyoccair hā mahārāja sādho kva gantāsītyapatat tāta bhūmau //
MBh, 15, 23, 2.1 dyūtāpahṛtarājyānāṃ patitānāṃ sukhād api /
MBh, 16, 4, 30.1 tān dṛṣṭvā patatastūrṇam abhikruddhāñjanārdanaḥ /
MBh, 16, 5, 1.2 tato yayur dārukaḥ keśavaśca babhruśca rāmasya padaṃ patantaḥ /
MBh, 17, 2, 5.2 kāraṇaṃ kiṃ nu tad rājan yat kṛṣṇā patitā bhuvi //
MBh, 17, 2, 8.2 taṃ cāpi patitaṃ dṛṣṭvā bhīmo rājānam abravīt //
MBh, 17, 2, 10.3 tena doṣeṇa patitastasmād eṣa nṛpātmajaḥ //
MBh, 17, 2, 14.2 rūpeṇāpratimo loke nakulaḥ patito bhuvi //
MBh, 17, 2, 17.1 nakulaḥ patitastasmād āgaccha tvaṃ vṛkodara /
MBh, 17, 2, 18.2 papāta śokasaṃtaptastato 'nu paravīrahā //
MBh, 17, 2, 19.1 tasmiṃstu puruṣavyāghre patite śakratejasi /
MBh, 17, 2, 20.2 atha kasya vikāro 'yaṃ yenāyaṃ patito bhuvi //
MBh, 17, 2, 21.3 na ca tat kṛtavān eṣa śūramānī tato 'patat //
MBh, 17, 2, 23.3 patitaścābravīd bhīmo dharmarājaṃ yudhiṣṭhiram //
MBh, 17, 2, 24.1 bho bho rājann avekṣasva patito 'haṃ priyastava /
MBh, 17, 2, 25.3 anavekṣya paraṃ pārtha tenāsi patitaḥ kṣitau //
MBh, 17, 3, 2.1 sa bhrātṝn patitān dṛṣṭvā dharmarājo yudhiṣṭhiraḥ /
MBh, 17, 3, 3.1 bhrātaraḥ patitā me 'tra āgaccheyur mayā saha /
Manusmṛti
ManuS, 3, 16.1 śūdrāvedī pataty atrer utathyatanayasya ca /
ManuS, 3, 150.1 ye stenapatitaklībā ye ca nāstikavṛttayaḥ /
ManuS, 3, 157.2 brāhmair yaunaiś ca sambandhaiḥ saṃyogaṃ patitair gataḥ //
ManuS, 4, 197.2 te patanty andhatāmisre tena pāpena karmaṇā //
ManuS, 4, 204.2 yamān pataty akurvāṇo niyamān kevalān bhajan //
ManuS, 4, 213.2 dviṣadannaṃ nagaryannaṃ patitānnam avakṣutam //
ManuS, 5, 19.2 palāṇḍuṃ gṛñjanaṃ caiva matyā jagdhvā pated dvijaḥ //
ManuS, 5, 85.1 divākīrtim udakyāṃ ca patitaṃ sūtikāṃ tathā /
ManuS, 9, 57.2 patitau bhavato gatvā niyuktāv apy anāpadi //
ManuS, 9, 62.2 tāv ubhau patitau syātāṃ snuṣāgagurutalpagau //
ManuS, 9, 78.1 unmattaṃ patitaṃ klībam abījaṃ pāparogiṇam /
ManuS, 9, 117.2 svāt svād aṃśāc caturbhāgaṃ patitāḥ syur aditsavaḥ //
ManuS, 9, 196.2 na taṃ bhajeran dāyādā bhajamānāḥ patanti te //
ManuS, 9, 197.1 anaṃśau klībapatitau jātyandhabadhirau tathā /
ManuS, 9, 198.2 grāsācchādanam atyantaṃ patito hy adadad bhavet //
ManuS, 10, 92.1 sadyaḥ patati māṃsena lākṣayā lavaṇena ca /
ManuS, 10, 97.2 paradharmeṇa jīvan hi sadyaḥ patati jātitaḥ //
ManuS, 11, 37.1 narake hi patanty ete juhvantaḥ sa ca yasya tat /
ManuS, 11, 96.1 amedhye vā paten matto vaidikaṃ vāpy udāharet /
ManuS, 11, 113.2 patitāṃ paṅkalagnāṃ vā sarvopāyair vimocayet //
ManuS, 11, 173.2 jñātitvenānupeyās tāḥ patati hy upayann adhaḥ //
ManuS, 11, 176.2 pataty ajñānato vipro jñānāt sāmyaṃ tu gacchati //
ManuS, 11, 180.2 patitaiḥ samprayuktānām imāḥ śṛṇuta niṣkṛtīḥ //
ManuS, 11, 181.1 saṃvatsareṇa patati patitena sahācaran /
ManuS, 11, 181.1 saṃvatsareṇa patati patitena sahācaran /
ManuS, 11, 182.1 yo yena patitenaiṣāṃ saṃsargaṃ yāti mānavaḥ /
ManuS, 11, 183.1 patitasyodakaṃ kāryaṃ sapiṇḍair bāndhavair bahiḥ /
ManuS, 11, 189.1 etad eva vidhiṃ kuryād yoṣitsu patitāsv api /
ManuS, 11, 224.2 strīśūdrapatitāṃś caiva nābhibhāṣeta karhicit //
ManuS, 12, 60.1 saṃyogaṃ patitair gatvā parasyaiva ca yoṣitam /
Nyāyasūtra
NyāSū, 2, 1, 40.0 vartamānābhāvaḥ patataḥ patitapatitavyakālopapatteḥ //
NyāSū, 2, 1, 40.0 vartamānābhāvaḥ patataḥ patitapatitavyakālopapatteḥ //
NyāSū, 2, 1, 40.0 vartamānābhāvaḥ patataḥ patitapatitavyakālopapatteḥ //
Rāmāyaṇa
Rām, Bā, 25, 14.2 śareṇorasi vivyādha sā papāta mamāra ca //
Rām, Bā, 42, 4.3 ākāśād apatad rāma śive śivaśirasy uta //
Rām, Bā, 42, 15.2 muhur ūrdhvapathaṃ gatvā papāta vasudhāṃ punaḥ //
Rām, Bā, 42, 17.2 bhavāṅgapatitaṃ toyaṃ pavitram iti paspṛśuḥ //
Rām, Bā, 47, 27.2 petatur vṛṣaṇau bhūmau sahasrākṣasya tatkṣaṇāt //
Rām, Bā, 59, 17.2 guruśāpahato mūḍha pata bhūmim avākśirāḥ //
Rām, Bā, 59, 18.1 evam ukto mahendreṇa triśaṅkur apatat punaḥ /
Rām, Bā, 61, 3.2 papātāṅke mune rāma vākyaṃ cedam uvāca ha //
Rām, Bā, 75, 8.2 moghaḥ patati vīryeṇa baladarpavināśanaḥ //
Rām, Ay, 4, 17.2 sanirghātā maholkāś ca patantīha mahāsvanāḥ //
Rām, Ay, 9, 46.2 asaṃvṛtām āstaraṇena medinīṃ tadādhiśiśye patiteva kiṃnarī //
Rām, Ay, 10, 2.1 tāṃ tatra patitāṃ bhūmau śayānām atathocitām /
Rām, Ay, 10, 41.2 papāta devyāś caraṇau prasāritāv ubhāv asaṃspṛśya yathāturas tathā //
Rām, Ay, 12, 1.1 putraśokārditaṃ pāpā visaṃjñaṃ patitaṃ bhuvi /
Rām, Ay, 16, 18.1 ahaṃ hi vacanād rājñaḥ pateyam api pāvake /
Rām, Ay, 17, 17.1 tām aduḥkhocitāṃ dṛṣṭvā patitāṃ kadalīm iva /
Rām, Ay, 19, 18.2 vyaktaṃ mayi ca tasyāṃ ca patito hi viparyayaḥ //
Rām, Ay, 20, 29.2 patiṣyanti dvipā bhūmau meghā iva savidyutaḥ //
Rām, Ay, 31, 14.2 tam asamprāpya duḥkhārtaḥ papāta bhuvi mūrchitaḥ //
Rām, Ay, 37, 3.2 tadārtaś ca viṣaṇṇaś ca papāta dharaṇītale //
Rām, Ay, 47, 24.2 śete paramaduḥkhārtā patitā śokasāgare //
Rām, Ay, 51, 23.2 uddhṛtya bāhū cukrośa nṛpatau patite kṣitau //
Rām, Ay, 51, 24.1 sumitrayā tu sahitā kausalyā patitaṃ patim /
Rām, Ay, 51, 29.1 evaṃ vilapatīṃ dṛṣṭvā kausalyāṃ patitāṃ bhuvi /
Rām, Ay, 53, 25.2 itīva rājā vilapan mahāyaśāḥ papāta tūrṇaṃ śayane sa mūrchitaḥ //
Rām, Ay, 57, 13.1 patitenāmbhasā channaḥ patamānena cāsakṛt /
Rām, Ay, 57, 13.1 patitenāmbhasā channaḥ patamānena cāsakṛt /
Rām, Ay, 57, 18.2 hā heti patatas toye vāg abhūt tatra mānuṣī /
Rām, Ay, 57, 26.2 karābhyāṃ saśaraṃ cāpaṃ vyathitasyāpatad bhuvi //
Rām, Ay, 57, 32.2 pitā yan māṃ na jānāti śayānaṃ patitaṃ bhuvi //
Rām, Ay, 59, 10.2 hā nātheti parikruśya petatur dharaṇītale //
Rām, Ay, 63, 8.2 patantam adriśikharāt kaluṣe gomayahrade //
Rām, Ay, 63, 11.1 svapne 'pi sāgaraṃ śuṣkaṃ candraṃ ca patitaṃ bhuvi /
Rām, Ay, 66, 15.2 papāta sahasā bhūmau pitṛśokabalārditaḥ //
Rām, Ay, 66, 18.1 tam ārtaṃ devasaṃkāśaṃ samīkṣya patitaṃ bhuvi /
Rām, Ay, 68, 17.2 bindavaḥ patitā gātre sūkṣmāḥ surabhigandhinaḥ //
Rām, Ay, 68, 28.2 papāta bhuvi saṃkruddho niḥśvasann iva pannagaḥ //
Rām, Ay, 68, 29.2 babhūva bhūmau patito nṛpātmajaḥ śacīpateḥ ketur ivotsavakṣaye //
Rām, Ay, 69, 5.2 paryaṣvajetāṃ duḥkhārtāṃ patitāṃ naṣṭacetanām //
Rām, Ay, 69, 34.1 lālapyamānasya vicetanasya pranaṣṭabuddheḥ patitasya bhūmau /
Rām, Ay, 71, 9.1 sa tu dṛṣṭvā rudan dīnaḥ papāta dharaṇītale /
Rām, Ay, 81, 3.2 papāta sahasā totrair hṛdi viddha iva dvipaḥ //
Rām, Ay, 81, 6.1 tāś ca taṃ patitaṃ bhūmau rudantyaḥ paryavārayan /
Rām, Ay, 93, 36.2 pādāv aprāpya rāmasya papāta bharato rudan //
Rām, Ay, 94, 22.1 kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā /
Rām, Ay, 94, 50.1 yāni mithyābhiśastānāṃ patanty asrāṇi rāghava /
Rām, Ay, 95, 9.3 vane paraśunā kṛttas tathā bhuvi papāta ha //
Rām, Ay, 95, 10.1 tathā hi patitaṃ rāmaṃ jagatyāṃ jagatīpatim /
Rām, Ay, 97, 7.2 patiṣyati mahāghore niraye jananī mama //
Rām, Ay, 98, 30.1 vayasaḥ patamānasya srotaso vānivartinaḥ /
Rām, Ay, 106, 16.2 bhūmau bāṇair viniṣkṛttāṃ patitāṃ jyām ivāyudhāt //
Rām, Ay, 110, 47.2 tasya śabdo 'bhavad bhīmaḥ patitasyāśaner iva //
Rām, Ār, 2, 24.1 mama bhujabalavegavegitaḥ patatu śaro 'sya mahān mahorasi /
Rām, Ār, 2, 24.2 vyapanayatu tanoś ca jīvitaṃ patatu tataś ca mahīṃ vighūrṇitaḥ //
Rām, Ār, 17, 25.2 upetya taṃ bhrātaram ugratejasaṃ papāta bhūmau gaganād yathāśaniḥ //
Rām, Ār, 18, 1.1 tāṃ tathā patitāṃ dṛṣṭvā virūpāṃ śoṇitokṣitām /
Rām, Ār, 19, 23.1 tān bhūmau patitān dṛṣṭvā rākṣasī krodhamūrchitā /
Rām, Ār, 19, 24.3 papāta punar evārtā saniryāseva vallarī //
Rām, Ār, 20, 1.1 sa punaḥ patitāṃ dṛṣṭvā krodhācchūrpaṇakhāṃ kharaḥ /
Rām, Ār, 20, 9.1 tān bhūmau patitān dṛṣṭvā kṣaṇenaiva mahābalān /
Rām, Ār, 25, 8.1 bhraṣṭas tasya mahākāyaḥ papāta raṇamūrdhani /
Rām, Ār, 25, 9.1 sa karābhyāṃ vikīrṇābhyāṃ papāta bhuvi dūṣaṇaḥ /
Rām, Ār, 25, 10.1 dṛṣṭvā taṃ patitaṃ bhūmau dūṣaṇaṃ nihataṃ raṇe /
Rām, Ār, 25, 15.2 sa papāta hato bhūmau viṭapīva mahādrumaḥ //
Rām, Ār, 25, 20.1 tair muktakeśaiḥ samare patitaiḥ śoṇitokṣitaiḥ /
Rām, Ār, 26, 18.2 nyapatat patitaiḥ pūrvaṃ svaśirobhir niśācaraḥ //
Rām, Ār, 27, 16.2 papāta kavacaṃ bhūmau rāmasyādityavarcasaḥ //
Rām, Ār, 28, 28.1 sā viśīrṇā śarair bhinnā papāta dharaṇītale /
Rām, Ār, 29, 26.2 rāmeṇa dhanur udyamya kharasyorasi cāpatat //
Rām, Ār, 29, 27.1 sa papāta kharo bhūmau dahyamānaḥ śarāgninā /
Rām, Ār, 42, 17.1 taṃ dṛṣṭvā patitaṃ bhūmau rākṣasaṃ ghoradarśanam /
Rām, Ār, 49, 15.2 aṅkenādāya vaidehīṃ papāta bhuvi rāvaṇaḥ //
Rām, Ār, 49, 38.1 taṃ dṛṣṭvā patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam /
Rām, Ār, 50, 1.2 dadarśa gṛdhraṃ patitaṃ samīpe rāghavāśramāt //
Rām, Ār, 50, 24.2 sītāyā hriyamāṇāyāḥ papāta dharaṇītale //
Rām, Ār, 50, 27.2 vidyunmaṇḍalasaṃkāśaṃ papāta madhurasvanam //
Rām, Ār, 60, 15.2 vasuṃdharāyāṃ patitaṃ puṣpamārgam apaśyatām //
Rām, Ār, 60, 16.1 tāṃ puṣpavṛṣṭiṃ patitāṃ dṛṣṭvā rāmo mahītale /
Rām, Ār, 60, 28.2 dharaṇyāṃ patitaṃ saumya kasya bhagnaṃ mahad dhanuḥ //
Rām, Ār, 60, 29.2 viśīrṇaṃ patitaṃ bhūmau kavacaṃ kasya kāñcanam //
Rām, Ār, 63, 10.1 dadarśa patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam /
Rām, Ār, 64, 18.2 vikṣipya ca śarīraṃ svaṃ papāta dharaṇītale //
Rām, Ār, 66, 7.1 sa papāta mahābāhuś chinnabāhur mahāsvanaḥ /
Rām, Ki, 10, 27.2 tasmin vālini durvṛtte patiṣyanti ruṣānvitāḥ //
Rām, Ki, 11, 39.3 papāta ca mahākāyaḥ kṣitau pañcatvam āgataḥ //
Rām, Ki, 11, 42.1 tān dṛṣṭvā patitāṃs tatra muniḥ śoṇitavipruṣaḥ /
Rām, Ki, 14, 20.2 patanti ca khagā bhūmau kṣīṇapuṇyā iva grahāḥ //
Rām, Ki, 16, 19.2 tavaiva ca haran prāṇān muṣṭiḥ patatu mūrdhani //
Rām, Ki, 17, 1.2 papāta sahasā vālī nikṛtta iva pādapaḥ //
Rām, Ki, 17, 2.2 apatad devarājasya muktaraśmir iva dhvajaḥ //
Rām, Ki, 17, 7.2 tridheva racitā lakṣmīḥ patitasyāpi śobhate //
Rām, Ki, 17, 9.1 taṃ tathā patitaṃ saṃkhye gatārciṣam ivānalam /
Rām, Ki, 17, 11.1 mahendraputraṃ patitaṃ vālinaṃ hemamālinam /
Rām, Ki, 17, 36.2 pramadā śīlasampannā dhūrtena patitā yathā //
Rām, Ki, 22, 8.2 bāṣpapūrṇamukhaṃ paśya bhūmau patitam aṅgadam //
Rām, Ki, 23, 19.1 petuḥ kṣatajadhārās tu vraṇebhyas tasya sarvaśaḥ /
Rām, Ki, 25, 18.2 praṇamya mūrdhnā patitā vasudhāyāṃ samāhitāḥ //
Rām, Ki, 27, 19.2 anekavarṇaṃ pavanāvadhūtaṃ bhūmau pataty āmraphalaṃ vipakvam //
Rām, Ki, 27, 30.1 muktāsakāśaṃ salilaṃ patad vai sunirmalaṃ pattrapuṭeṣu lagnam /
Rām, Ki, 36, 24.2 vindhyād vānarakoṭīnāṃ sahasrāṇy apatan drutam //
Rām, Ki, 37, 18.1 pādayoḥ patitaṃ mūrdhnā tam utthāpya harīśvaram /
Rām, Ki, 37, 21.2 sa vṛkṣāgre yathā suptaḥ patitaḥ pratibudhyate //
Rām, Ki, 39, 37.1 te patanti jale nityaṃ sūryasyodayanaṃ prati /
Rām, Ki, 57, 7.1 nirdagdhapakṣaḥ patito vindhye 'haṃ vānarottamāḥ /
Rām, Ki, 58, 8.2 āhāreṇa yathākālaṃ bibharti patatāṃ varaḥ //
Rām, Ki, 58, 11.2 kṣutpipāsāparītena kumāraḥ patatāṃ varaḥ //
Rām, Ki, 59, 4.1 asya vindhyasya śikhare patito 'smi purā vane /
Rām, Ki, 60, 3.2 ākāśaṃ patitau vīrau jighāsantau parākramam //
Rām, Ki, 60, 14.2 pramādāt tatra nirdagdhaḥ patan vāyupathād aham //
Rām, Ki, 60, 15.2 ahaṃ tu patito vindhye dagdhapakṣo jaḍīkṛtaḥ //
Rām, Ki, 60, 16.2 sarvathā martum evecchan patiṣye śikharād gireḥ //
Rām, Ki, 62, 13.1 ityuktvā tān harīn sarvān saṃpātiḥ patatāṃ varaḥ /
Rām, Ki, 66, 11.1 pannagāśanam ākāśe patantaṃ pakṣisevitam /
Rām, Ki, 66, 33.1 etāni mama niṣpeṣaṃ pādayoḥ patatāṃ varāḥ /
Rām, Su, 1, 49.1 laghutvenopapannaṃ tad vicitraṃ sāgare 'patat /
Rām, Su, 1, 62.1 patatpataṃgasaṃkāśo vyāyataḥ śuśubhe kapiḥ /
Rām, Su, 1, 178.1 tāṃ hatāṃ vānareṇāśu patitāṃ vīkṣya siṃhikām /
Rām, Su, 1, 183.1 dadarśa ca patann eva vividhadrumabhūṣitam /
Rām, Su, 11, 7.2 bibhyato rāmabāṇānām antarā patitā bhavet //
Rām, Su, 11, 8.2 manye patitam āryāyā hṛdayaṃ prekṣya sāgaram //
Rām, Su, 11, 10.2 viveṣṭamānā patitā samudre janakātmajā //
Rām, Su, 11, 35.2 śailāgrebhyaḥ patiṣyanti sametya viṣameṣu ca //
Rām, Su, 12, 13.1 vṛkṣebhyaḥ patitaiḥ puṣpair avakīrṇā pṛthagvidhaiḥ /
Rām, Su, 12, 29.2 aṅkād iva samutpatya priyasya patitāṃ priyām //
Rām, Su, 19, 22.2 asaṃpātaṃ kariṣyanti patantaḥ kaṅkavāsasaḥ //
Rām, Su, 20, 18.2 kṣitau na patite kasmānmām anāryanirīkṣitaḥ //
Rām, Su, 23, 8.1 sā vepamānā patitā pravāte kadalī yathā /
Rām, Su, 25, 18.1 vimānāt puṣpakād adya rāvaṇaḥ patito bhuvi /
Rām, Su, 25, 23.2 sāgare patitā dṛṣṭā bhagnagopuratoraṇā //
Rām, Su, 31, 6.1 kiṃ nu candramasā hīnā patitā vibudhālayāt /
Rām, Su, 35, 47.1 patitā sāgare cāhaṃ timinakrajhaṣākule /
Rām, Su, 35, 54.1 athavā yudhyamānasya pateyaṃ vimukhasya te /
Rām, Su, 35, 54.2 patitāṃ ca gṛhītvā māṃ nayeyuḥ pāparākṣasāḥ //
Rām, Su, 36, 24.1 putraḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ /
Rām, Su, 41, 5.2 petur vihaṃgā gaganād uccaiścedam aghoṣayat //
Rām, Su, 42, 17.2 papāta nihato bhūmau cūrṇitāṅgavibhūṣaṇaḥ //
Rām, Su, 43, 13.2 kecit tasyaiva nādena tatraiva patitā bhuvi //
Rām, Su, 45, 32.2 sa bhagnanīḍaḥ parimuktakūbaraḥ papāta bhūmau hatavājir ambarāt //
Rām, Su, 46, 36.2 abhavannirviceṣṭaśca papāta ca mahītale //
Rām, Su, 54, 19.3 kampamānaiśca śikharaiḥ patadbhir api ca drumaiḥ //
Rām, Su, 56, 42.1 sā visṛṣṭabhujā bhīmā papāta lavaṇāmbhasi /
Rām, Su, 56, 61.3 avācyaṃ vadato jihvā kathaṃ na patitā tava //
Rām, Su, 59, 14.2 patanti kecid vicaranti kecit plavanti kecit pralapanti kecit //
Rām, Su, 61, 2.1 uttiṣṭhottiṣṭha kasmāt tvaṃ pādayoḥ patito mama /
Rām, Su, 65, 10.1 sutaḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ /
Rām, Yu, 4, 25.2 patantaścotpatantyanye pātayantyapare parān //
Rām, Yu, 4, 32.2 saṃpatan patatāṃ śreṣṭhastad balaṃ paryapālayat //
Rām, Yu, 13, 1.2 khāt papātāvaniṃ hṛṣṭo bhaktair anucaraiḥ saha //
Rām, Yu, 19, 15.2 anāsādyaiva patito bhāskarodayane girau //
Rām, Yu, 19, 16.1 patitasya kaper asya hanur ekā śilātale /
Rām, Yu, 22, 32.1 sāgare patitāḥ kecit kecid gaganam āśritāḥ /
Rām, Yu, 26, 29.2 patanti grathitāścāpi nirjitāḥ kalahaiṣiṇaḥ //
Rām, Yu, 31, 4.2 parvatāgrāṇi vepante patanti dharaṇīdharāḥ //
Rām, Yu, 33, 28.2 papāta sarathaḥ sāśvaḥ purāṭṭa iva bhūtale //
Rām, Yu, 35, 22.1 papāta prathamaṃ rāmo viddho marmasu mārgaṇaiḥ /
Rām, Yu, 35, 25.1 bāṇapātāntare rāmaṃ patitaṃ puruṣarṣabham /
Rām, Yu, 35, 26.1 baddhau tu vīrau patitau śayānau tau vānarāḥ saṃparivārya tasthuḥ /
Rām, Yu, 36, 7.1 rāghavau patitau dṛṣṭvā śarajālasamāvṛtau /
Rām, Yu, 39, 12.2 lakṣmaṇaḥ patitaḥ śete śaratalpe gatāsuvat //
Rām, Yu, 40, 6.2 viprakarṣanti cānyonyaṃ patitaṃ laṅghayanti ca //
Rām, Yu, 41, 32.1 rudhirārdro mahāñ śvetaḥ kabandhaḥ patito bhuvi /
Rām, Yu, 42, 12.2 rathair vidhvaṃsitaiścāpi patitai rajanīcaraiḥ //
Rām, Yu, 42, 18.2 mudgarair āhatāḥ kecit patitā dharaṇītale //
Rām, Yu, 42, 35.2 papāta sahasā bhūmau vikīrṇa iva parvataḥ //
Rām, Yu, 44, 12.1 acintayitvā bāṇaughāñ śarīre patitāñ śitān /
Rām, Yu, 44, 19.2 vikīrṇaṃ patitaṃ dṛṣṭvā hanūmān krodhamūrchitaḥ //
Rām, Yu, 44, 29.2 rākṣaso vānarendreṇa papāta sa mamāra ca //
Rām, Yu, 45, 35.1 antarikṣāt papātolkā vāyuśca paruṣo vavau /
Rām, Yu, 46, 9.1 nirucchvāsāḥ punaḥ kecit patitā dharaṇītale /
Rām, Yu, 46, 10.1 kecid dvidhākṛtāḥ khaḍgaiḥ sphurantaḥ patitā bhuvi /
Rām, Yu, 46, 23.2 babhūva nicitā ghorā patitair iva parvataiḥ //
Rām, Yu, 46, 46.2 papāta sahasā bhūmau chinnamūla iva drumaḥ //
Rām, Yu, 47, 36.1 tasmin pravṛddhottamasānuvṛkṣe śṛṅge vikīrṇe patite pṛthivyām /
Rām, Yu, 47, 39.2 taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ //
Rām, Yu, 47, 43.1 te vadhyamānāḥ patitāgryavīrā nānadyamānā bhayaśalyaviddhāḥ /
Rām, Yu, 47, 71.2 ājaghāna sutīkṣṇāgraistad vikīrṇaṃ papāta ha //
Rām, Yu, 47, 87.2 jānubhyām apatad bhūmau na ca prāṇair vyayujyata //
Rām, Yu, 47, 109.2 jānubhyām apatad bhūmau cacāla ca papāta ca //
Rām, Yu, 47, 109.2 jānubhyām apatad bhūmau cacāla ca papāta ca //
Rām, Yu, 48, 86.1 kecic charaṇyaṃ śaraṇaṃ sma rāmaṃ vrajanti kecid vyathitāḥ patanti /
Rām, Yu, 53, 49.2 petur dharaṇyāṃ bahavaḥ plavaṃgā nikṛttamūlā iva sālavṛkṣāḥ //
Rām, Yu, 54, 9.2 tasya gātreṣu patitā bhidyante śataśaḥ śilāḥ /
Rām, Yu, 54, 9.3 pādapāḥ puṣpitāgrāśca bhagnāḥ petur mahītale //
Rām, Yu, 54, 11.2 nirastāḥ patitā bhūmau tāmrapuṣpā iva drumāḥ //
Rām, Yu, 54, 12.2 kecit samudre patitāḥ kecid gaganam āśritāḥ //
Rām, Yu, 55, 23.1 teṣu vānaramukhyeṣu patiteṣu mahātmasu /
Rām, Yu, 55, 49.1 sa śailaśṛṅgābhihato visaṃjñaḥ papāta bhūmau yudhi vānarendraḥ /
Rām, Yu, 55, 49.2 taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ //
Rām, Yu, 55, 80.2 hastāccāsya paribhraṣṭā papātorvyāṃ mahāgadā //
Rām, Yu, 55, 112.2 papāta tasmin harirājasainye jaghāna tāṃ vānaravāhinīṃ ca //
Rām, Yu, 55, 116.1 sa kumbhakarṇasya bhujo nikṛttaḥ papāta bhūmau girisaṃnikāśaḥ /
Rām, Yu, 55, 124.1 tad rāmabāṇābhihataṃ papāta rakṣaḥśiraḥ parvatasaṃnikāśam /
Rām, Yu, 55, 125.1 taccātikāyaṃ himavatprakāśaṃ rakṣastadā toyanidhau papāta /
Rām, Yu, 56, 2.2 rāvaṇaḥ śokasaṃtapto mumoha ca papāta ca //
Rām, Yu, 56, 7.1 idānīṃ khalvahaṃ nāsmi yasya me patito bhujaḥ /
Rām, Yu, 57, 49.3 celuḥ petuśca neduśca tatra rākṣasapuṃgavāḥ //
Rām, Yu, 57, 63.2 patitaiḥ parvatākārair vānarair abhisaṃvṛtaḥ //
Rām, Yu, 57, 66.2 tāvat prāsahatāḥ petur vajrakṛttā ivācalāḥ //
Rām, Yu, 57, 71.1 patatāṃ harivīrāṇāṃ rūpāṇi pracakāśire /
Rām, Yu, 57, 71.2 vajrabhinnāgrakūṭānāṃ śailānāṃ patatām iva //
Rām, Yu, 57, 85.1 narāntakaḥ krodhavaśaṃ jagāma hataṃ turagaṃ patitaṃ nirīkṣya /
Rām, Yu, 57, 88.2 narāntako bhūmitale papāta yathācalo vajranipātabhagnaḥ //
Rām, Yu, 58, 13.2 petatur locane tasya vinanāda sa vāraṇaḥ //
Rām, Yu, 58, 17.2 jānubhyāṃ patito bhūmau punar evotpapāta ha //
Rām, Yu, 58, 24.2 devāntako rākṣasarājasūnur gatāsur urvyāṃ sahasā papāta //
Rām, Yu, 58, 28.2 vipothito bhūmitale gatāsuḥ papāta vajrābhihato yathādriḥ //
Rām, Yu, 58, 37.1 sa tasya patataḥ khaḍgaṃ samāchidya mahākapiḥ /
Rām, Yu, 58, 41.2 petuḥ śirāṃsīndraripor dharaṇyāṃ jyotīṃṣi muktāni yathārkamārgāt //
Rām, Yu, 59, 88.1 tāvanyonyaṃ vinirdahya petatur dharaṇītale /
Rām, Yu, 59, 93.2 bhagnāgraśalyāḥ sahasā petur bāṇā mahītale //
Rām, Yu, 59, 105.2 papāta sahasā bhūmau śṛṅgaṃ himavato yathā //
Rām, Yu, 60, 36.2 śarair viviśur anyonyaṃ petuśca jagatītale //
Rām, Yu, 60, 46.2 etacca sarvaṃ patitāgryavīraṃ na bhrājate vānararājasainyam //
Rām, Yu, 60, 47.1 āvāṃ tu dṛṣṭvā patitau visaṃjñau nivṛttayuddhau hataroṣaharṣau /
Rām, Yu, 61, 9.1 patitaiḥ parvatākārair vānarair abhisaṃkulām /
Rām, Yu, 61, 9.2 śastraiśca patitair dīptair dadṛśāte vasuṃdharām //
Rām, Yu, 61, 38.1 tasya petur nagā bhūmau harivegācca jajvaluḥ /
Rām, Yu, 62, 30.2 kailāsaśṛṅgapratimaṃ vikīrṇam apatad bhuvi //
Rām, Yu, 63, 3.2 arditaśca prahāreṇa kampanaḥ patito bhuvi //
Rām, Yu, 63, 12.2 marmaṇyabhihatastena papāta bhuvi mūrchitaḥ //
Rām, Yu, 63, 13.1 aṅgado mātulau dṛṣṭvā patitau tau mahābalau /
Rām, Yu, 63, 52.1 kumbhasya patato rūpaṃ bhagnasyorasi muṣṭinā /
Rām, Yu, 64, 22.2 utpatya cāsya vegena papātorasi vīryavān //
Rām, Yu, 65, 17.2 papāta sahasā caiva dhvajastasya ca rakṣasaḥ //
Rām, Yu, 66, 35.1 sa taṃ dṛṣṭvā patantaṃ vai prahasya raghunandanaḥ /
Rām, Yu, 66, 36.2 saṃchinnahṛdayaṃ tatra papāta ca mamāra ca //
Rām, Yu, 67, 29.2 nikṛtya patagā bhūmau petuste śoṇitokṣitāḥ //
Rām, Yu, 67, 30.2 tān iṣūn patato bhallair anekair nicakartatuḥ //
Rām, Yu, 67, 32.1 rāvaṇistu diśaḥ sarvā rathenātirathaḥ patan /
Rām, Yu, 67, 35.2 babhūvuḥ śataśastatra patitā dharaṇītale //
Rām, Yu, 67, 41.2 evaṃ nigūḍho 'pi mamāstradagdhaḥ patiṣyate bhūmitale gatāsuḥ //
Rām, Yu, 68, 29.2 sā pṛthivyāṃ pṛthuśroṇī papāta priyadarśanā //
Rām, Yu, 69, 12.1 patitāyāṃ śilāyāṃ tu rakṣasāṃ vyathitā camūḥ /
Rām, Yu, 70, 11.1 taṃ bhūmau devasaṃkāśaṃ patitaṃ dṛśya rāghavam /
Rām, Yu, 75, 15.2 samprāpya lakṣmaṇaṃ petuḥ śvasanta iva pannagāḥ //
Rām, Yu, 78, 33.2 pramathyendrajitaḥ kāyāt papāta dharaṇītale //
Rām, Yu, 78, 38.1 patitaṃ samabhijñāya rākṣasī sā mahācamūḥ /
Rām, Yu, 78, 41.2 samudre patitāḥ kecit kecit parvatam āśritāḥ //
Rām, Yu, 78, 45.2 babhūva lokaḥ patite rākṣasendrasute tadā //
Rām, Yu, 78, 47.2 ājagmuḥ patite tasmin sarvalokabhayāvahe //
Rām, Yu, 83, 36.1 antarikṣāt papātolkā nirghātasamanisvanā /
Rām, Yu, 84, 12.2 vikīrṇaśirasaḥ petur nikṛttā iva parvatāḥ //
Rām, Yu, 84, 13.2 sugrīveṇa prabhagneṣu patatsu vinadatsu ca //
Rām, Yu, 84, 24.2 kavacaṃ pātayāmāsa sa khaḍgābhihato 'patat //
Rām, Yu, 84, 25.1 sa samutthāya patitaḥ kapistasya vyasarjayat /
Rām, Yu, 84, 29.2 papāta rudhiraklinnaḥ śoṇitaṃ sa samudvaman //
Rām, Yu, 85, 13.1 sa dadarśa tataḥ kruddhaḥ parighaṃ patitaṃ bhuvi /
Rām, Yu, 85, 16.2 papāta sa gadodbhinnaḥ parighastasya bhūtale //
Rām, Yu, 85, 18.2 bhinnāvanyonyam āsādya petatur dharaṇītale //
Rām, Yu, 85, 20.2 talaiścānyonyam āhatya petatur dharaṇītale //
Rām, Yu, 85, 23.1 tathaiva ca mahākhaḍgaṃ carmaṇā patitaṃ saha /
Rām, Yu, 85, 28.1 nikṛttaśirasastasya patitasya mahītale /
Rām, Yu, 86, 22.2 paphāla hṛdayaṃ cāśu sa papāta hato bhuvi //
Rām, Yu, 87, 14.2 śabdena rākṣasāstena petuśca śataśastadā //
Rām, Yu, 87, 35.1 te mahāmeghasaṃkāśe kavace patitāḥ śarāḥ /
Rām, Yu, 88, 8.2 patadbhiśca diśo dīptaiścandrasūryagrahair iva //
Rām, Yu, 88, 21.1 sā papāta tridhā chinnā śaktiḥ kāñcanamālinī /
Rām, Yu, 88, 35.2 śaktyā nirbhinnahṛdayaḥ papāta bhuvi lakṣmaṇaḥ //
Rām, Yu, 89, 2.1 eṣa rāvaṇavegena lakṣmaṇaḥ patitaḥ kṣitau /
Rām, Yu, 91, 26.1 sā kṣiptā rākṣasendrasya tasmiñ śūle papāta ha /
Rām, Yu, 92, 22.1 adya madbāṇabhinnasya gatāsoḥ patitasya te /
Rām, Yu, 94, 4.2 yathāpasavyaṃ patatā vegena mahatā punaḥ /
Rām, Yu, 94, 20.1 tāmrāḥ pītāḥ sitāḥ śvetāḥ patitāḥ sūryaraśmayaḥ /
Rām, Yu, 95, 12.2 sa nikṛtto 'patad bhūmau rāvaṇasya rathadhvajaḥ //
Rām, Yu, 96, 12.1 mātalestu mahāvegāḥ śarīre patitāḥ śarāḥ /
Rām, Yu, 96, 21.1 tacchiraḥ patitaṃ bhūmau dṛṣṭaṃ lokaistribhistadā /
Rām, Yu, 97, 21.2 papāta syandanād bhūmau vṛtro vajrahato yathā //
Rām, Yu, 97, 22.1 taṃ dṛṣṭvā patitaṃ bhūmau hataśeṣā niśācarāḥ /
Rām, Yu, 99, 18.2 alpapuṇyā tvahaṃ ghore patitā śokasāgare //
Rām, Yu, 105, 5.2 upekṣase kathaṃ sītāṃ patantīṃ havyavāhane /
Rām, Yu, 113, 37.2 papāta sahasā hṛṣṭo harṣānmohaṃ jagāma ha //
Rām, Utt, 7, 39.2 papāta rudhirodgāri purā rāhuśiro yathā //
Rām, Utt, 7, 44.1 bhinnātapatraṃ patamānaśastraṃ śarair apadhvastaviśīrṇadeham /
Rām, Utt, 7, 47.2 asiprahārair bahudhā vibhaktāḥ patanti śailā iva rākṣasendrāḥ //
Rām, Utt, 8, 12.2 apatad rākṣasendrasya girikūṭa ivāśaniḥ //
Rām, Utt, 9, 24.2 prababhau na ca khe sūryo maholkāścāpatan bhuvi //
Rām, Utt, 10, 7.2 papāta puṣpavarṣaṃ ca kṣubhitāścāpi devatāḥ //
Rām, Utt, 14, 15.1 kecit tvāyudhabhagnāṅgāḥ patitāḥ samarakṣitau /
Rām, Utt, 14, 19.2 patitaḥ pṛthivīṃ bheje kṣīṇapuṇya ivāmbarāt //
Rām, Utt, 15, 8.1 dhūmrākṣaṃ tāḍitaṃ dṛṣṭvā patitaṃ śoṇitokṣitam /
Rām, Utt, 17, 28.2 papāta ca divo divyā puṣpavṛṣṭiḥ samantataḥ //
Rām, Utt, 19, 15.1 tasya bāṇāḥ patantaste cakrire na kṣataṃ kvacit /
Rām, Utt, 19, 15.2 vāridhārā ivābhrebhyaḥ patantyo nagamūrdhani //
Rām, Utt, 19, 17.1 sa rājā patito bhūmau vihvalāṅgaḥ pravepitaḥ /
Rām, Utt, 22, 36.2 na hyasmin patite kaścinmuhūrtam api jīvati //
Rām, Utt, 23, 34.2 mahodareṇa nihatāḥ patitāḥ pṛthivītale //
Rām, Utt, 23, 41.1 tataste vimukhāḥ sarve patitā dharaṇītale /
Rām, Utt, 24, 10.2 tato 'smi dharṣitānena patitā śokasāgare //
Rām, Utt, 24, 18.2 pādayoḥ patitā tasya vaktum evopacakrame //
Rām, Utt, 26, 33.2 abravīt kim idaṃ bhadre pādayoḥ patitāsi me //
Rām, Utt, 27, 40.1 tasya mūrdhani solkābhā patantī ca tadā babhau /
Rām, Utt, 31, 14.2 prapātapatitaiḥ śītaiḥ sāṭṭahāsam ivāmbubhiḥ //
Rām, Utt, 32, 47.1 prahastaṃ patitaṃ dṛṣṭvā mārīcaśukasāraṇāḥ /
Rām, Utt, 32, 60.2 durbaleva yathā senā dvidhābhūtāpatat kṣitau //
Rām, Utt, 34, 24.2 tasya bāhūruvegena pariśrāntaḥ patanti ca //
Rām, Utt, 34, 31.2 rāvaṇodvahanaśrāntaḥ kiṣkindhopavane 'patat //
Rām, Utt, 35, 47.1 tato girau papātaiṣa indravajrābhitāḍitaḥ /
Rām, Utt, 35, 47.2 patamānasya caitasya vāmo hanur abhajyata //
Rām, Utt, 35, 48.1 tasmiṃstu patite bāle vajratāḍanavihvale /
Rām, Utt, 44, 11.2 patatyevādhamāṃllokān yāvacchabdaḥ sa kīrtyate //
Rām, Utt, 44, 14.1 tasmād bhavantaḥ paśyantu patitaṃ śokasāgare /
Rām, Utt, 61, 6.1 tvayi madbāṇanirdagdhe patite 'dya niśācara /
Rām, Utt, 61, 36.2 papāta sahasā bhūmau vajrāhata ivācalaḥ //
Rām, Utt, 76, 16.2 apataccāsya gātreṣu tam indraṃ duḥkham āviśat //
Rām, Utt, 100, 4.1 papāta puṣpavṛṣṭiśca vāyumuktā mahaughavat //
Saundarānanda
SaundĀ, 1, 29.1 yā patet kalaśādasmādakṣayyasalilānmahīm /
SaundĀ, 2, 53.1 sūryaraśmibhirakliṣṭaṃ puṣpavarṣaṃ papāta khāt /
SaundĀ, 4, 21.2 raktādhikāgraṃ patitadvirephaṃ saśaivalaṃ padmamivābabhāse //
SaundĀ, 6, 5.1 tataścirasthānapariśrameṇa sthitaiva paryaṅkatale papāta /
SaundĀ, 6, 25.2 papāta śīrṇākulahārayaṣṭiḥ phalātibhārādiva cūtayaṣṭiḥ //
SaundĀ, 6, 26.2 padmā vipadmā patiteva lakṣmīḥ śuśoṣa padmasragivātapena //
SaundĀ, 6, 28.2 nirbhūṣaṇā sā patitā cakāśe viśīrṇapuṣpastabakā lateva //
SaundĀ, 8, 19.2 punaricchati nīḍatṛṣṇayā patituṃ tatra gatavyatho dvijaḥ //
SaundĀ, 10, 64.2 tato muniḥ pavana ivāmbarāt patan pragṛhya taṃ punaragamanmahītalam //
SaundĀ, 11, 44.1 rājyaṃ kṛtvāpi devānāṃ papāta nahuṣo bhuvi /
SaundĀ, 11, 48.2 mahendrāḥ śataśaḥ peturmāhātmyamapi na sthiram //
SaundĀ, 11, 49.2 kṣīṇakarmā papātorvīṃ madhyādapsarasāṃ rasan //
SaundĀ, 11, 50.2 ityārtā vilapanto 'pi gāṃ patanti divaukasaḥ //
SaundĀ, 11, 51.2 kiṃ punaḥ patatāṃ svargādevānte sukhasevinām //
SaundĀ, 12, 15.2 avitṛptāḥ patantyante svargāya tyāgine namaḥ //
SaundĀ, 13, 36.2 vihanyante yadi na te tataḥ patanti taiḥ kṣatāḥ //
SaundĀ, 18, 22.1 uttiṣṭha dharme sthita śiṣyajuṣṭe kiṃ pādayorme patito 'si mūrdhnā /
Agnipurāṇa
AgniPur, 4, 10.1 toye tu patite haste vāmano 'bhūdavāmanaḥ /
AgniPur, 6, 17.1 krodhāgāraṃ praviṣṭātha patitā bhuvi mūrchitā /
AgniPur, 6, 22.2 tac chrutvā mūrchito bhūmau vajrāhata ivāpatat //
AgniPur, 7, 10.2 yayau śūrpaṇakhā laṅkāṃ rāvaṇāgre 'patad bhuvi //
AgniPur, 14, 14.2 dhṛṣṭadyumnaśarākrāntaḥ patitaḥ sa mahītale //
AgniPur, 15, 13.1 mahāpathe tu patitā draupadī sahadevakaḥ /
Amarakośa
AKośa, 2, 254.1 patatripatripatagapatatpatrarathāṇḍajāḥ /
Amaruśataka
AmaruŚ, 1, 55.1 śrutvā tanvyā niśīthe navaghanarasitaṃ viślathāṅkaṃ patitvā śayyāyāṃ bhūmipṛṣṭhe karataladhṛtayā duḥkhitālījanena /
AmaruŚ, 1, 89.2 rathyālivīkṣaṇaniveśitaloladṛṣṭer nūnaṃ chanacchaniti bāṣpakaṇāḥ patanti //
AmaruŚ, 1, 98.2 aṅgaṃ śoṣamupaiti pādapatitaḥ preyāṃstathopekṣitaḥ sakhyaḥ kaṃ guṇam ākalayya dayite mānaṃ vayaṃ kāritāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 10.1 yāvat patatyasau bindur daśāṣṭau ṣaṭ krameṇa te /
AHS, Śār., 2, 12.1 māsatulyadinānyevaṃ peyādiḥ patite kramaḥ /
AHS, Śār., 2, 26.1 mantrair yogair jarāyūktair mūḍhagarbho na cet patet /
AHS, Śār., 4, 33.2 svayaṃ vā patite pākāt sadyo naśyati tūddhṛte //
AHS, Śār., 5, 10.2 sahasaiva pateyur vā jihvā jihmā visarpiṇī //
AHS, Śār., 5, 127.1 āturasya gṛhe yasya bhidyante vā patanti vā /
AHS, Śār., 6, 70.2 rodanaṃ patitotthānaṃ dviṣatāṃ cāvamardanam //
AHS, Nidānasthāna, 3, 34.1 lucyete iva pārśve ca hṛdayaṃ patatīva ca /
AHS, Nidānasthāna, 5, 13.1 jyotir girīṇāṃ patatāṃ jvalatāṃ ca mahīruhām /
AHS, Utt., 3, 37.1 apsu majjet patet kūpe kuryād anyacca tadvidham /
AHS, Utt., 7, 4.1 paśyann asanti rūpāṇi praskhalan patati kṣitau /
AHS, Utt., 23, 4.2 bhruvor madhyaṃ lalāṭaṃ ca patatīvātivedanam //
AHS, Utt., 26, 4.1 pravilambi saśeṣe 'sthni patitaṃ pātitaṃ tanoḥ /
AHS, Utt., 26, 56.2 gūḍhaprahārābhihate patite viṣamoccakaiḥ //
AHS, Utt., 38, 3.1 śukraṃ patati yatraiṣāṃ śukradigdhaiḥ spṛśanti vā /
AHS, Utt., 39, 31.2 ekādaśāhe 'sya tato vyatīte patanti keśā daśanā nakhāś ca //
AHS, Utt., 39, 111.1 rāhor amṛtacauryeṇa lūnād ye patitā galāt /
Bhallaṭaśataka
BhallŚ, 1, 9.1 patatu vāriṇi yātu digantaraṃ viśatu vahnim atha vrajatu kṣitim /
BhallŚ, 1, 53.2 na samprāpto vṛddhiṃ sa yadi bhṛśam akṣetrapatitaḥ kim ikṣor doṣo 'yaṃ na punar aguṇāyā marubhuvaḥ //
Bodhicaryāvatāra
BoCA, 4, 44.1 galantvantrāṇi me kāmaṃ śiraḥ patatu nāma me /
BoCA, 7, 45.2 jvaladasiśaktighātaśataśātitamāṃsadalaḥ patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ //
BoCA, 8, 63.2 śmaśāne patitān ghorān kāyān paśyāparānapi //
BoCA, 8, 174.2 sukumārataro bhūtvā patatyeva tathā tathā //
BoCA, 8, 175.1 asyaivaṃ patitasyāpi sarvāpīyaṃ vasuṃdharā /
BoCA, 9, 157.1 mṛtāḥ patantyapāyeṣu dīrghatīvravyatheṣu ca /
BoCA, 10, 10.1 patitasakalamāṃsāḥ kundavarṇāsthidehā dahanasamajalāyāṃ vaitaraṇyāṃ nimagnāḥ /
BoCA, 10, 12.1 patatu kamalavṛṣṭirgandhapānīyamiśrācchamiti narakavahniṃ dṛśyate nāśayantī /
BoCA, 10, 25.1 kāntāronmārgapatitā labhantāṃ sārthasaṃhatim /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 81.1 asamarthe ca rājyāgneḥ pālane patite mayi /
BKŚS, 1, 82.1 yac cāpi pihitāḥ karṇā ākarṇya patitadhvanim /
BKŚS, 2, 59.2 atīteṣv aśanir hanti patitvā mūrdhani dhruvam //
BKŚS, 5, 40.2 utplutya patitaṃ ratnaṃ vaiḍūryakṣodakuṭṭime //
BKŚS, 5, 250.2 pādeṣu patitas teṣām ayācata viṣaṇṇakaḥ //
BKŚS, 9, 29.1 patitair uttamāṅgāc ca keśadhūpādhivāsitaiḥ /
BKŚS, 9, 55.1 patitārkanikāśaṃ ca vidyādharadhanaṃ kvacit /
BKŚS, 10, 167.2 tadā kila viṣaṇṇo 'haṃ mumoha ca papāta ca //
BKŚS, 14, 22.2 pādayoḥ patitā patyur vyajñāpayad asau śanaiḥ //
BKŚS, 14, 42.2 apatan mātur utsaṅge saṃtapteva vaśā hrade //
BKŚS, 15, 104.2 proṣitāmbhasi gambhīre patitaḥ kūpasāgare //
BKŚS, 15, 106.2 patitaḥ sātyakānīke duṣkṛtī narake yathā //
BKŚS, 17, 15.2 patite droṇamegho 'pi na tiṣṭhati jalaṃ sthale //
BKŚS, 17, 154.1 patitāsu saratnāsu divaḥ kusumavṛṣṭiṣu /
BKŚS, 18, 40.2 patitāḥ karṇikāreṣu lūnanāsā ivālinaḥ //
BKŚS, 18, 207.2 kālarātrir ivāsahyā pulindapṛtanāpatat //
BKŚS, 18, 231.1 gaṅgaughasyeva patatas tuṣāragirigahvare /
BKŚS, 18, 445.2 sa tataḥ patito gacchec chailasthiraśarīratām //
BKŚS, 18, 448.1 teṣām ekaṃ kṛśād vaṃśād viśīrṇād apatat tataḥ /
BKŚS, 18, 506.2 patitaḥ sarasi kvāpi śobhāvismitamānase //
BKŚS, 18, 614.2 sāpi sārdhapayaḥpātrā patati sma mamopari //
BKŚS, 19, 9.1 svayam eva ca tat tasya kapālam apatat karāt /
BKŚS, 20, 286.2 dūrād eva yathādīrgham apatan mama pādayoḥ //
BKŚS, 20, 379.1 tataḥ pāṣāṇavarṣasya patataḥ kuṭṭimeṣv iva /
BKŚS, 20, 425.2 tadvisṛṣṭān apaśyāma yugapat patataḥ śarān //
BKŚS, 21, 149.2 papāta pādayos tasya tārākrandā kapālinī //
BKŚS, 22, 104.2 pāṇibhyām udaraṃ dhṛtvā mumoha ca papāta ca //
BKŚS, 23, 36.2 akṣaḥ koṇena patitaḥ saṃdigdhapadapañcakaḥ //
BKŚS, 23, 50.1 athāsāv iṣṭakākṣodaḥ padasyopari yo 'patat /
BKŚS, 23, 50.2 so 'patat sakalo bhūmau pañcakasyopari sthitaḥ //
BKŚS, 25, 74.2 patitas tuṅgaromāñcaḥ savepathuvijṛmbhakaḥ //
BKŚS, 27, 70.2 tatra prāvṛtya mūrdhānaṃ patitvā śayano sthitaḥ //
BKŚS, 28, 46.2 śiñjānā raśanā śayyāṃ tannitambād athāpatat //
Daśakumāracarita
DKCar, 1, 3, 10.2 tasminpatite tadavaśiṣṭasainikeṣu palāyiteṣu nānāvidhahayagajādivastujātamādāya paramānandasaṃbhṛto mantrī mamānekavidhāṃ saṃbhāvanāmakārṣīt //
DKCar, 1, 4, 2.2 mama purobhāge dinamadhyasaṃkucitasarvāvayavāṃ kūrmākṛtiṃ mānuṣacchāyāṃ nirīkṣyonmukho gaganatalānmahārayeṇa patantaṃ puruṣaṃ kaṃcid antarāla eva dayopanatahṛdayo 'ham avalambya śanairavanitale nikṣipya dūrāpātavītasaṃjñaṃ taṃ śiśiropacāreṇa vibodhya śokātirekeṇodgatabāṣpalocanaṃ taṃ bhṛgupatanakāraṇamapṛccham //
DKCar, 1, 4, 4.1 tasminnevāvasare kimapi nārīkūjitamaśrāvi na khalu samucitamidaṃ yatsiddhādiṣṭe patitatanayamilane virahamasahiṣṇurvaiśvānaraṃ viśasi iti //
DKCar, 2, 1, 44.1 tasyā me nabhasi nalinalubdhamugdhakalahaṃsānubaddhavaktrāyās tannivāraṇakṣobhavicchinnavigalitā hārayaṣṭiryadṛcchayā jātu haimavate mandodake magnonmagnasya maharṣermārkaṇḍeyasya mastake maṇikiraṇadviguṇitapalitamapatat //
DKCar, 2, 2, 7.1 tasminneva ca kṣaṇe mātṛpramukhas tadāptavargaḥ sānukrośam anupradhāvitas tatraivāvicchinnapātam apatat //
DKCar, 2, 2, 141.1 adyaprabhṛti bhartavyo 'yaṃ dāsajanaḥ iti mama pādayor apatat //
DKCar, 2, 2, 277.1 abhipatato 'pi nāgarikapuruṣānaśaṅkameva vigṛhya taskara iti tairabhihanyamāno 'pi nātikupitaḥ krīḍanniva madāvasannahastapatitena nistriṃśena dvitrāneva hatvāvaghūrṇamānatāmradṛṣṭirapatam //
DKCar, 2, 2, 277.1 abhipatato 'pi nāgarikapuruṣānaśaṅkameva vigṛhya taskara iti tairabhihanyamāno 'pi nātikupitaḥ krīḍanniva madāvasannahastapatitena nistriṃśena dvitrāneva hatvāvaghūrṇamānatāmradṛṣṭirapatam //
DKCar, 2, 2, 291.1 tadbrūhi kva nihitamasyāṃ bhūṣaṇam iti pādayorapatat //
DKCar, 2, 2, 322.1 tathā hi matprātiveśyaḥ kaścit kārtāntikaḥ kāntakasya haste rājyam idaṃ patiṣyati tādṛśāṇi tasya lakṣaṇāni ity ādikṣat tadanurūpam eva ca tvāmiyaṃ rājakanyakā kāmayate //
DKCar, 2, 2, 336.1 niṣpatataśca me nigaḍanāya prasāryamāṇapāṇestasya pādenorasi nihatya patitasya tasyaivāsidhenvā śiro nyakṛntam //
DKCar, 2, 3, 114.1 praviśya caikapārśve phullapuṣpanirantarakuraṇṭapotapaṅktibhittiparigataṃ garbhagṛham avanipatitāruṇāśokalatāmayam abhinavakusumakorakapulakalāñchitaṃ pratyagrapravālapaṭalapāṭalaṃ kapāṭam udghāṭya prāvikṣam tatra cāsītsvāstīrṇaṃ kusumaśayanam suratopakaraṇavastugarbhāścabhṛṅgārakaḥ //
DKCar, 2, 4, 87.0 anena tātamalakṣyamāṇaḥ saṃkule yadṛcchayā patitena nāma daṃśayitvā tathā viṣaṃ stambhayeyaṃ yathā mṛta ityudāsyate //
DKCar, 2, 4, 105.0 apataccaiṣa bhūmau mṛtakalpaḥ //
DKCar, 2, 6, 125.1 ko doṣaḥ ityupanīya darśite 'muṣminsa vikalaḥ paryaśruḥ pādapatitas tasya sādhos tatsukṛtam asatyāśca tasyāstathābhūtaṃ duścaritamāryabuddhirācacakṣe //
DKCar, 2, 6, 142.1 avimṛśyakāriṇāṃ hi niyatamanekāḥ patanty anuśayaparamparāḥ iti snigdhadṛṣṭirācaṣṭa bhadre kaccidasti kauśalaṃ śāliprasthenānena sampannam āhāram asmān abhyavahārayitum iti //
DKCar, 2, 6, 189.1 ā virāmācca me rahasyaṃ nāśrāvyam iti pādayoḥ papāta //
DKCar, 2, 6, 284.1 asminn eva kṣaṇe nātiprauḍhapuṃnāgamukulasthūlāni muktāphalāni saha salilabindubhirambaratalādapatan //
DKCar, 2, 6, 298.1 ahaṃ ca daivāttavaiva jīviteśasya haste patitā //
DKCar, 2, 8, 3.0 asya me prāṇāpahāriṇīṃ pipāsāṃ pratikartumudakamudañcanniha kūpe ko 'pi niṣkalo mamaikaśaraṇabhūtaḥ patitaḥ //
DKCar, 2, 8, 107.0 sarvathā nayajñasya vasantabhānoraśmakendrasya haste rājyamidaṃ patitam //
DKCar, 2, 8, 171.0 tatrāsya dāruṇapipāsāpīḍitasya vāri dātukāmaḥ kūpe 'smin apabhraśya patitastvayaivamanugṛhītaḥ //
DKCar, 2, 8, 180.0 ekaśca sapatrākṛto 'nyaśca niṣpatrākṛto 'patat //
Divyāvadāna
Divyāv, 2, 523.1 gāṃ bhittvā hyutpatantyeke patantyanye nabhastalāt /
Divyāv, 7, 40.0 makṣikā ca patitā //
Divyāv, 7, 42.0 tasyāstasminnācāme 'ṅguliḥ patitā //
Divyāv, 7, 107.0 taiḥ pauruṣeyāṇāmājñā dattā yataḥ śvo bhavadbhiḥ praṇīta āhāraḥ sajjīkartavyaḥ prabhūtaścaiva samudānayitavyo yathopārdhaṃ bhikṣūṇāṃ pātre patati upārdhaṃ bhūmau iti //
Divyāv, 7, 110.0 upārdhaṃ bhikṣūṇāṃ pātre patati upārdhaṃ bhūmau //
Divyāv, 8, 251.0 sacet patati tatraivānayena vyasanamāpadyate //
Divyāv, 8, 259.0 sacet patati anayena vyasanamāpadyate //
Divyāv, 8, 267.0 sacet patati anayena vyasanamāpadyate //
Divyāv, 9, 108.0 prākārasya khaṇḍaḥ patitaḥ //
Divyāv, 12, 367.1 bhagavatā tathā adhiṣṭhitam yathā tasyāṃ parṣadyekavāribindur na patitaḥ //
Divyāv, 12, 386.1 dūrāpagato 'smi paratimirāpanudaśca tṛṣaṃ patati //
Divyāv, 12, 390.1 atha pūraṇo nirgrantho vālukāghaṭaṃ kaṇṭhe baddhvā śītikāyāṃ puṣkiriṇyāṃ patitaḥ //
Divyāv, 13, 315.1 tadguṇodbhāvanamasya kartavyam kutra kartavyam yatraiva patitaḥ //
Divyāv, 17, 239.1 aho bata me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ patet ekakārṣāpaṇo 'pi bahir na nipatet //
Divyāv, 17, 504.1 tato mudgāścatvāraḥ pātre patitā ekaḥ kaṇṭakamāhatya bhūmau patitaḥ //
Divyāv, 17, 504.1 tato mudgāścatvāraḥ pātre patitā ekaḥ kaṇṭakamāhatya bhūmau patitaḥ //
Divyāv, 17, 505.1 avaśiṣṭaṃ naivaṃ samprāptaṃ pātram asamprāptā eva bhūmau patitāḥ //
Divyāv, 17, 509.1 yanmayā vipaśyinaḥ samyaksambuddhasya prasādajātena mudgānāṃ muṣṭiḥ pātre prakṣiptā tasmāccatvāro mudgāḥ pātre patitā avaśiṣṭā bhūmau patitās tasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritam //
Divyāv, 17, 509.1 yanmayā vipaśyinaḥ samyaksambuddhasya prasādajātena mudgānāṃ muṣṭiḥ pātre prakṣiptā tasmāccatvāro mudgāḥ pātre patitā avaśiṣṭā bhūmau patitās tasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritam //
Divyāv, 17, 510.1 yaścāsau mudgaḥ pātrakaṇṭakamāhatya bhūmau patitas tasya karmaṇo vipākena trāyastriṃśān devānadhirūḍhaḥ //
Divyāv, 17, 511.1 sacedbhikṣavaḥ sa mudgaḥ pātre patito 'bhaviṣyanna bhūmau sthānametadvidyate yaddeveṣu ca manuṣyeṣu ca rājyaiśvaryādhipatyaṃ kāritamabhaviṣyat //
Divyāv, 18, 43.1 tenaivodakaskandhenākṣiptā matsyakacchapavallabhakaśuśumāramakarādyā matsyajātayo mukhadvāreṇodare patanti //
Divyāv, 18, 291.1 saṃmūrchitaśca bhūmau patitaḥ //
Divyāv, 19, 328.1 kṣiptamātraka eva patitaḥ //
Divyāv, 19, 342.1 jyotiṣkasya sa snānaśāṭaka upari gṛhasyābhyavakāśe śoṣito vāyunā hriyamāṇo rājño bimbisārasyopari patitaḥ //
Divyāv, 19, 345.1 te kathayanti deva śrūyate rājño māndhātuḥ saptāhaṃ hiraṇyavarṣaṃ patitam //
Divyāv, 19, 346.1 devasyāpi vastravarṣaḥ patitumārabdham //
Divyāv, 19, 347.1 nacirāddhiraṇyavarṣaḥ patiṣyatīti //
Divyāv, 19, 349.1 idaṃ ca divyaṃ vastramākāśāt patitam //
Divyāv, 19, 354.1 mama cedaṃ divyaṃ vastramākāśāt patitam //
Divyāv, 19, 384.1 sā raṇaraṇāśabdena bhūmau patitā //
Harivaṃśa
HV, 3, 84.2 suparṇaḥ patatāṃ śreṣṭho dāruṇaḥ svena karmaṇā //
HV, 8, 20.2 caraṇaḥ patatām eṣa taveti bhṛśaduḥkhitā //
HV, 8, 24.2 tava prasādāc caraṇo na paten mama gopate //
HV, 13, 27.2 pitaraṃ prārthayitvānyaṃ yogabhraṣṭā papāta ha //
HV, 13, 28.1 trīṇy apaśyad vimānāni patamānā divaś cyutā /
HV, 13, 29.2 trāyadhvaṃ ity uvācārtā patantī tān avākśirāḥ //
HV, 13, 31.2 bhraṣṭaiśvaryā svadoṣeṇa patasi tvaṃ śucismite //
HV, 15, 60.2 papātābhimukhaḥ śūras tyaktvā prāṇān ariṃdama //
HV, 19, 20.1 srastaraśmipratodau tau patitavyajanāv ubhau /
HV, 20, 7.2 papāta bhāsayaṃl lokāñ śītāṃśuḥ sarvabhāvanaḥ //
HV, 20, 9.1 patitaṃ somam ālokya brahmā lokapitāmahaḥ /
HV, 23, 10.1 svarbhānunā hate sūrye patamāne divo mahīm /
HV, 23, 11.1 svasti te 'stv iti cokto vai patamāno divākaraḥ /
HV, 23, 11.2 vacanāt tasya viprarṣer na papāta divo mahīm //
HV, 24, 16.2 papāta puṣpavarṣaṃ ca śūrasya bhavane mahat //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 4, 10.1 upāratāḥ paścimarātrigocarād apārayantaḥ patituṃ javena gām /
Kir, 4, 18.1 papāta pūrvāṃ jahato vijihmatāṃ vṛṣopabhuktāntikasasyasampadaḥ /
Kir, 4, 23.1 patanti nāsmin viśadāḥ patatriṇo dhṛtendracāpā na payodapaṅktayaḥ /
Kir, 5, 32.1 dadhata iva vilāsaśāli nṛtyaṃ mṛdu patatā pavanena kampitāni /
Kir, 6, 1.1 rucirākṛtiḥ kanakasānum atho paramaḥ pumān iva patiṃ patatām /
Kir, 6, 12.2 patadacchamauktikamaṇiprakarā galadaśrubindur iva śuktivadhūḥ //
Kir, 6, 27.1 patitair apetajaladān nabhasaḥ pṛṣatair apāṃ śamayatā ca rajaḥ /
Kir, 7, 20.1 māhendraṃ nagam abhitaḥ kareṇuvaryāḥ paryantasthitajaladā divaḥ patantaḥ /
Kir, 9, 6.2 sādaraṃ dadṛśire vanitābhiḥ saudhajālapatitā ravibhāsaḥ //
Kir, 9, 12.2 bhāsvatā nidadhire bhuvanānām ātmanīva patitena viśeṣāḥ //
Kir, 9, 41.2 kāntavakṣasi babhūva patantyā maṇḍanaṃ lulitamaṇḍanataiva //
Kir, 12, 4.1 na papāta saṃnihitapaktisurabhiṣu phaleṣu mānasam /
Kir, 13, 26.2 sa javena patan paraḥśatānāṃ patatāṃ vrāta ivāravaṃ vitene //
Kir, 13, 26.2 sa javena patan paraḥśatānāṃ patatāṃ vrāta ivāravaṃ vitene //
Kir, 13, 27.2 saha pūrvataraṃ nu cittavṛtter apatitvā nu cakāra lakṣyabhedam //
Kir, 14, 38.1 upeyuṣīṃ bibhratam antakadyutiṃ vadhād adūre patitasya daṃṣṭriṇaḥ /
Kir, 14, 49.1 patatsu śastreṣu vitatya rodasī samantatas tasya dhanur dudhūṣataḥ /
Kir, 14, 49.2 saroṣam ulkeva papāta bhīṣaṇā baleṣu dṛṣṭir vinipātaśaṃsinī //
Kir, 14, 53.1 divaḥ pṛthivyāḥ kakubhāṃ nu maṇḍalāt patanti bimbād uta tigmatejasaḥ /
Kir, 14, 55.2 na tāsu pete viśikhaiḥ punar muner aruṃtudatvaṃ mahatāṃ hy agocaraḥ //
Kir, 16, 5.2 na hetayaḥ prāptataḍittviṣaḥ khe vivasvadaṃśujvalitāḥ patanti //
Kir, 16, 11.1 parikṣate vakṣasi dantidantaiḥ priyāṅkaśītā nabhasaḥ patantī /
Kir, 16, 15.2 na barhabhāraḥ patitasya śaṅkor niṣādivakṣaḥsthalam ātanoti //
Kir, 16, 47.2 antarhitārkaiḥ paritaḥ patadbhiś chāyāḥ samācikṣipire vanānām //
Kir, 17, 26.1 nijaghnire tasya hareṣujālaiḥ patanti vṛndāni śilīmukhānām /
Kir, 17, 28.1 soḍhāvagītaprathamāyudhasya krodhojhitair vegitayā patadbhiḥ /
Kir, 17, 28.2 chinnair api trāsitavāhinīkaiḥ pete kṛtārthair iva tasya bāṇaiḥ //
Kir, 17, 30.1 bāṇacchidas te viśikhāḥ smarārer avāṅmukhībhūtaphalāḥ patantaḥ /
Kir, 17, 52.1 rayeṇa sā saṃnidadhe patantī bhavodbhavenātmani cāpayaṣṭiḥ /
Kir, 17, 58.2 jvalann asis tasya papāta pāṇer ghanasya vaprād iva vaidyuto 'gniḥ //
Kir, 18, 19.1 haṃsā bṛhantaḥ surasadmavāhāḥ saṃhrādikaṇṭhābharaṇāḥ patantaḥ /
Kumārasaṃbhava
KumSaṃ, 3, 1.1 tasmin maghonas tridaśān vihāya sahasram akṣṇāṃ yugapat papāta /
KumSaṃ, 7, 41.2 sa taddukūlād avidūramaulir babhau patadgaṅga ivottamāṅge //
KumSaṃ, 8, 72.1 śakyam aṅgulibhir uddhṛtair adhaḥ śākhināṃ patitapuṣpapeśalaiḥ /
Kāmasūtra
KāSū, 1, 5, 20.1 agamyāstvevaitāḥ kuṣṭhinyunmattā patitā bhinnarahasyā prakāśaprārthinī gataprāyayauvanātiśvetātikṛṣṇā durgandhā saṃbandhinī sakhī pravrajitā saṃbandhisakhiśrotriyarājadārāśca //
KāSū, 6, 2, 4.9 niḥśvāse jṛmbhite skhalite patite vā tasya cārtim āśaṃsīta /
Kātyāyanasmṛti
KātySmṛ, 1, 98.2 niṣkulā yāś ca patitās tāsām āhvānam iṣyate //
KātySmṛ, 1, 550.2 jātyandhapatitonmattakṣayaśvitrādirogiṇaḥ //
KātySmṛ, 1, 769.3 patanīyair upākrośais tīvram āhur manīṣiṇaḥ //
KātySmṛ, 1, 776.1 yatra syāt parihārārthaṃ patitas tena kīrtanam /
KātySmṛ, 1, 862.1 klībaṃ vihāya patitaṃ yā punar labhate patim /
Kāvyādarśa
KāvĀ, 1, 77.1 arthināṃ kṛpaṇā dṛṣṭis tvanmukhe patitā sakṛt /
Kāvyālaṃkāra
KāvyAl, 4, 42.2 marmāṇi parihṛtyāsya patiṣyantīti kānumā //
KāvyAl, 6, 31.2 mārjantyadhararāgaṃ te patanto bāṣpabindavaḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.3 luk upāgni pratyagni śalabhāḥ patanti /
Kūrmapurāṇa
KūPur, 1, 3, 11.2 patatyevāvirakto yaḥ saṃnyāsaṃ kartumicchati //
KūPur, 1, 11, 234.2 arundhatī satīnāṃ tvaṃ suparṇaḥ patatāmasi //
KūPur, 1, 14, 27.2 daṇḍo devakṛtastatra sadyaḥ patati dāruṇaḥ //
KūPur, 1, 15, 114.2 patanto niraye ghore bahūn kalpān punaḥ punaḥ //
KūPur, 1, 15, 173.2 triśūlapāṇirgagane sughoṣaḥ papāta devopari puṣpavṛṣṭiḥ //
KūPur, 1, 15, 212.2 papāta daṇḍavatkṣitau nanāma pādapadmayoḥ //
KūPur, 1, 23, 18.2 papāta daṇḍavad bhūmau tvāmahaṃ śaraṇaṃ gataḥ //
KūPur, 1, 24, 78.2 papāta pādayorviprā devadevyoḥ sa daṇḍavat //
KūPur, 1, 25, 26.1 tasyopaśrutya vacanaṃ suparṇaḥ patatāṃ varaḥ /
KūPur, 1, 27, 4.2 papāta daṇḍavad bhūmau tyaktvā śokaṃ tadārjunaḥ //
KūPur, 1, 31, 46.2 papāta daṇḍavad bhūmau proccaran praṇavaṃ param //
KūPur, 1, 43, 17.2 patanti bhūbhṛtaḥ pṛṣṭhe śīryamāṇāni sarvataḥ //
KūPur, 1, 44, 28.2 samantād brahmaṇaḥ puryāṃ gaṅgā patati vai divaḥ //
KūPur, 1, 44, 29.1 sā tatra patitā dikṣu caturdhā hyabhavad dvijāḥ /
KūPur, 2, 1, 8.1 papāta daṇḍavad bhūmau dṛṣṭvāsau romaharṣaṇaḥ /
KūPur, 2, 7, 1.3 yaṃ jñātvā puruṣo mukto na saṃsāre patet punaḥ //
KūPur, 2, 7, 5.1 rudrāṇāṃ śaṅkaraścāhaṃ garuḍaḥ patatāmaham /
KūPur, 2, 12, 16.2 kāmāllobhād bhayānmohāt tyaktena patito bhavet //
KūPur, 2, 12, 30.2 udito 'pi guṇairanyairgurudveṣī patatyadhaḥ //
KūPur, 2, 12, 55.2 bhaikṣyasya caraṇaṃ proktaṃ patitādiṣu varjitam //
KūPur, 2, 14, 22.2 mohādvā yadi vā lobhāt tyaktena patito bhavet //
KūPur, 2, 15, 14.2 akurvāṇaḥ patatyāśu narakānatibhīṣaṇān //
KūPur, 2, 16, 3.1 na rājñaḥ pratigṛhṇīyānna śūdrapatitādapi /
KūPur, 2, 16, 9.2 dharmārthaṃ kevalaṃ viprā hyanyathā patito bhavet //
KūPur, 2, 16, 14.2 sadyaḥ patanti pāpeṣu karmaṇastasya tat phalam //
KūPur, 2, 16, 17.2 kurvāṇaḥ patate jantustasmād yatnena varjayet //
KūPur, 2, 16, 27.1 na saṃvasecca patitairna caṇḍālairna pukkasaiḥ /
KūPur, 2, 16, 43.1 yāni mithyābhiśastānāṃ patantyaśrūṇi rodanāt /
KūPur, 2, 16, 47.1 patitavyaṅgacaṇḍālānucchiṣṭān nāvalokayet /
KūPur, 2, 16, 88.2 na vyādhidūṣitairvāpi na śūdraiḥ patitena vā //
KūPur, 2, 16, 92.1 svāṃ tu nākramayecchāyāṃ patitādyairna rogibhiḥ /
KūPur, 2, 17, 6.1 kulālacitrakarmānnaṃ vārdhuṣeḥ patitasya ca /
KūPur, 2, 17, 21.2 udumbaramalābuṃ ca jagdhvā patati vai dvijaḥ //
KūPur, 2, 17, 27.1 udakyayā ca patitair gavā cāghrātameva ca /
KūPur, 2, 17, 43.2 pītvā patati karmabhyastvasaṃbhāṣyo bhaved dvijaḥ //
KūPur, 2, 18, 81.1 caṇḍālāśaucapatitān dṛṣṭvācamya punarjapet /
KūPur, 2, 18, 108.1 śvabhyaśca śvapacebhyaśca patitādibhya eva ca /
KūPur, 2, 21, 31.1 dattānuyogān vṛttyarthaṃ patitān manurabravīt /
KūPur, 2, 21, 32.2 asamānān yājayanti patitāste prakīrtitāḥ //
KūPur, 2, 21, 33.2 adhīyate tathā vedān patitāste prakīrtitāḥ //
KūPur, 2, 22, 34.1 hīnāṅgaḥ patitaḥ kuṣṭhī vraṇī pukkasanāstikau /
KūPur, 2, 23, 71.2 nāśaucaṃ kīrtyate sadbhiḥ patite ca tathā mṛte //
KūPur, 2, 23, 72.1 patitānāṃ na dāhaḥ syānnāntyeṣṭirnāsthisaṃcayaḥ /
KūPur, 2, 28, 3.2 tadā saṃnyāsamicchecca patitaḥ syād viparyaye //
KūPur, 2, 30, 9.1 saṃvatsaraṃ tu patitaiḥ saṃsargaṃ kurute tu yaḥ /
KūPur, 2, 30, 9.2 yānaśayyāsanairnityaṃ jānan vai patito bhavet //
KūPur, 2, 30, 10.2 kṛtvā sadyaḥ patejjñānāt saha bhojanameva ca //
KūPur, 2, 30, 11.2 saṃvatsareṇa patati sahādhyayanameva ca //
KūPur, 2, 31, 59.2 papāta daṇḍavad bhūmau gṛṇan vai śatarudriyam //
KūPur, 2, 32, 18.1 patitaiḥ samprayuktānāmatha vakṣyāmi niṣkṛtim /
KūPur, 2, 32, 18.2 patitena tu saṃsargaṃ yo yena kurute dvijaḥ /
KūPur, 2, 32, 35.2 patitāṃ ca striyaṃ gatvā tribhiḥ kṛcchrair viśudhyati //
KūPur, 2, 33, 49.1 patitād dravyamādāya tadutsargeṇa śudhyati /
KūPur, 2, 33, 65.1 caṇḍālapatitādīṃstu kāmād yaḥ saṃspṛśed dvijaḥ /
KūPur, 2, 33, 66.2 spṛṣṭvā snāyād viśuddhyarthaṃ tatspṛṣṭaṃ patitaṃ tathā //
KūPur, 2, 38, 26.1 tasmiṃstīrthe tu ye vṛkṣāḥ patitāḥ kālaparyayāt /
KūPur, 2, 40, 39.2 patanti narake ghore ityāha parameśvaraḥ //
KūPur, 2, 43, 44.3 punaḥ patati tad bhūmau pūryante tena cārṇavāḥ //
Laṅkāvatārasūtra
LAS, 1, 44.7 na ca tvayā śrāvakapratyekabuddhatīrthādhigamapadārthagocarapatitadṛṣṭisamādhinā bhavitavyam /
LAS, 1, 44.9 na svabhāvadṛṣṭinā na rājādhipatyamadapatitena na ṣaḍdhyānādidhyāyinā /
LAS, 1, 44.13 na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭair bhūtaguṇadravyānucāribhir avidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptair vikalpābhiniviṣṭair lakṣyalakṣaṇapatitāśayaiḥ /
LAS, 1, 44.31 atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnāmetad abhavat ko nu khalvatra hetuḥ kaḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati raśmīṃśca svavigrahebhyo niścārayati niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṃhāvalokanatayā diśo'valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ /
LAS, 1, 44.33 teṣāṃ kautūhalavinivṛttyarthaṃ bhagavantaṃ paripṛcchati sma kaḥ khalvatra hetuḥ kaḥ pratyayaḥ smitasya pravṛttaye bhagavānāha sādhu sādhu mahāmate sādhu khalu punastvaṃ mahāmate lokasvabhāvamavalokya kudṛṣṭipatitānāṃ ca lokānāṃ traikālyacittāvabodhāya mā praṣṭumārabdhaḥ /
LAS, 1, 44.61 tatkathaṃ bhagavan dharmadvayaṃ prahāṇaṃ bhavati ke cādharmā dharmāḥ kathaṃ sati dvitvaṃ prahāṇadharmāṇāṃ vikalpalakṣaṇapatitānāṃ vikalpasvabhāvābhāvānām abhautikabhautikānām ālayavijñānāparijñānād aviśeṣalakṣaṇānāṃ keśoṇḍukasvabhāvāvasthitānām aśuddhakṣayajñānaviṣayiṇām /
LAS, 1, 44.64 tiṣṭhantu tāvallaṅkādhipate ghaṭādayo bhāvā vicitralakṣaṇapatitā bālānāṃ na tvāryāṇām /
LAS, 1, 44.67 na kevalam agnijvālāyā ekasaṃtānapatitāyā dṛṣṭo'rciṣaśca prativibhāgaḥ /
LAS, 2, 101.22 etanmahāmate atītānāgatapratyutpannānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ bhāvasvabhāvaparamārthahṛdayaṃ yena samanvāgatāstathāgatā laukikalokottaratamān dharmānāryeṇa prajñācakṣuṣā svasāmānyalakṣaṇapatitān vyavasthāpayanti /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 126.13 te mahāmate antadvayadṛṣṭipatitāścittamātrānavadhāritamatayaḥ /
LAS, 2, 132.10 punaraparaṃ mahāmate dharmatāniṣyandabuddhaḥ svasāmānyalakṣaṇapatitāt sarvadharmāt svacittadṛśyavāsanāhetulakṣaṇopanibaddhāt parikalpitasvabhāvābhiniveśahetukānatadātmakavividhamāyāraṅgapuruṣavaicitryābhiniveśānupalabdhito mahāmate deśayati /
LAS, 2, 132.59 dehabhogapratiṣṭhāgatisvabhāvalakṣaṇaṃ mahāmate ālayavijñānaṃ grāhyagrāhakalakṣaṇena pravartamānaṃ bālā utpādasthitibhaṅgadṛṣṭidvayapatitāśayā utpādaṃ sarvabhāvānāṃ sadasatorvikalpayanti /
LAS, 2, 141.15 evaṃ hi mahāmate tathāgatagarbhopadeśamātmavādābhiniviṣṭānāṃ tīrthakarāṇāmākarṣaṇārthaṃ tathāgatagarbhopadeśena nirdiśanti kathaṃ bata abhūtātmavikalpadṛṣṭipatitāśayā vimokṣatrayagocarapatitāśayopetāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeranniti /
LAS, 2, 141.15 evaṃ hi mahāmate tathāgatagarbhopadeśamātmavādābhiniviṣṭānāṃ tīrthakarāṇāmākarṣaṇārthaṃ tathāgatagarbhopadeśena nirdiśanti kathaṃ bata abhūtātmavikalpadṛṣṭipatitāśayā vimokṣatrayagocarapatitāśayopetāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeranniti /
LAS, 2, 153.17 te ca svaparobhayadṛṣṭipatitāśayā nāstyastitvavikalpasamāropāpavādakudṛṣṭipatitāśayā narakaparāyaṇā bhaviṣyanti /
LAS, 2, 153.21 tadyathā mahāmate acakramalātacakraṃ bālaiścakrabhāvena parikalpyate na paṇḍitaiḥ evameva mahāmate kudṛṣṭitīrthyāśayapatitā ekatvānyatvobhayānubhayatvaṃ parikalpayiṣyanti sarvabhāvotpattau /
LAS, 2, 154.18 evameva mahāmate bālapṛthagjanāḥ kudṛṣṭitīrthyāśayapatitā ekatvānyatvavādān abhiniviśante /
LAS, 2, 170.8 atha vināśaḥ syāt saṃskṛtalakṣaṇapatitaṃ syāt /
LAS, 2, 171.3 anadhiṣṭhitāśca mahāmate bodhisattvā mahāsattvāḥ kutīrthyaśrāvakamārāśayapatitā nānuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran /
Liṅgapurāṇa
LiPur, 1, 10, 35.1 patanti cātmabhogārthaṃ bhakto bhāvena mucyate /
LiPur, 1, 30, 21.2 papāta cāśu vai balī munestu saṃnidhau dvijāḥ //
LiPur, 1, 35, 12.2 papāta bhūmau nihato vajreṇa dvijapuṅgavaḥ //
LiPur, 1, 39, 39.1 ye punastadapāṃ stokāḥ patitāḥ pṛthivītale /
LiPur, 1, 43, 11.2 hā putra putra putreti papāta ca samantataḥ //
LiPur, 1, 43, 16.2 mṛtavatpatitaṃ sākṣātpitaraṃ ca pitāmaham //
LiPur, 1, 54, 57.2 puṇḍradeśeṣu patitā nāgānāṃ śīkarā himāḥ //
LiPur, 1, 58, 12.2 suparṇamīśaṃ patatāmathāśvarājānamuccaiḥśravasaṃ cakāra //
LiPur, 1, 63, 71.2 svarbhānupihite sūrye patite'smindivo mahīm //
LiPur, 1, 63, 72.2 svastyastu hi tavetyukte patanniha divākaraḥ //
LiPur, 1, 63, 73.1 brahmarṣervacanāttasya papāta na vibhurdivaḥ /
LiPur, 1, 64, 5.2 arundhatyā saha muniḥ papāta bhuvi duḥkhitaḥ //
LiPur, 1, 64, 8.2 dharādharasyaiva tadā dharāyāṃ papāta patnyā saha sāśrudṛṣṭiḥ //
LiPur, 1, 64, 9.1 dharādharāttaṃ patitaṃ dharā tadā dadhāra tatrāpi vicitrakaṇṭhī /
LiPur, 1, 64, 15.2 saṃjñāmavāpya cāliṅgya sā papāta suduḥkhitā //
LiPur, 1, 64, 25.1 hā putra putra putreti papāta ca suduḥkhitaḥ /
LiPur, 1, 64, 28.1 papāta tāḍayantīva svasya kukṣī kareṇa vai /
LiPur, 1, 64, 29.1 svodaraṃ duḥkhitā bhūmau lalāpa ca papāta ca /
LiPur, 1, 64, 55.2 lalāpa vihvalā bālā sannakaṇṭhī papāta ca //
LiPur, 1, 64, 67.1 śrutvā vasiṣṭho 'pi papāta bhūmau pautrasya vākyaṃ sa rudandayāluḥ /
LiPur, 1, 71, 139.2 apatanmunayaścānye devāś ca dharaṇītale //
LiPur, 1, 72, 30.1 śirobhiḥ patitā bhūmīṃ turagā vedasaṃbhavāḥ /
LiPur, 1, 72, 93.2 chatrāntā ratnajākāśātpatantīva saridvarā //
LiPur, 1, 77, 24.2 jīrṇaṃ vā patitaṃ vāpi khaṇḍitaṃ sphuṭitaṃ tathā //
LiPur, 1, 85, 136.1 saṃdhyātikramaṇādvipro brāhmaṇyātpatate yataḥ /
LiPur, 1, 85, 144.1 bhinnabhāṇḍe ca rathyāyāṃ patitānāṃ ca saṃnidhau /
LiPur, 1, 85, 181.1 kurvanpatatyadho gatvā tatraiva parivartate /
LiPur, 1, 86, 38.2 chinnamūlataruryadvadavaśaḥ patati kṣitau //
LiPur, 1, 86, 39.1 puṇyavṛkṣakṣayāttadvadgāṃ patanti divaukasaḥ /
LiPur, 1, 86, 40.1 asmāttu patatāṃ duḥkhaṃ kaṣṭaṃ svargāddivaukasām /
LiPur, 1, 89, 74.1 kṛtvā ca maithunaṃ spṛṣṭvā patitaṃ kukkuṭādikam /
LiPur, 1, 96, 60.1 vajrāśaniriva sthāṇostvevaṃ mṛtyuḥ patiṣyati /
LiPur, 1, 97, 39.2 papāta daityo balavānañjanādririvāparaḥ //
LiPur, 1, 100, 28.1 papāta ca tadā bhūmau visaṃjñaḥ puruṣottamaḥ /
LiPur, 1, 102, 38.2 tasyāpi daśanāḥ petur dṛṣṭamātrasya śaṃbhunā //
LiPur, 2, 21, 43.1 yasminmantre patetpuṣpaṃ tanmantrastasya sidhyati /
Matsyapurāṇa
MPur, 1, 16.2 puṣpavṛṣṭiḥ sumahatī khātpapāta surārpitā //
MPur, 1, 17.2 papāta pāṇyor upari śapharī jalasaṃyutā //
MPur, 6, 34.1 garuḍaḥ patatāṃ nātho 'ruṇaśca patatriṇām /
MPur, 8, 8.1 suparṇamīśaṃ patatāmathāśvarājānamuccaiḥśravasaṃ cakāra /
MPur, 14, 7.1 dharāṃ tu nāspṛśatpūrvaṃ papātātha bhuvastale /
MPur, 16, 14.1 patito'bhiśastaḥ klībaḥ piśunavyaṅgarogiṇaḥ /
MPur, 21, 29.2 ityākarṇya vacastābhyāṃ sa papāta śucā tataḥ /
MPur, 21, 31.2 bhūtvā jātismarau śokātpatitāv agratastadā //
MPur, 22, 59.2 sendraphenā nadī puṇyā yatrendraḥ patitaḥ purā //
MPur, 23, 43.1 patanti śastrāṇi tathojjvalāni svarbhūmipātālamatho dahanti /
MPur, 25, 58.1 dṛṣṭvā ca taṃ patitaṃ vedarāśimutthāpayāmāsa tataḥ kaco'pi /
MPur, 27, 18.1 kathaṃ ca patitā hy asminkūpe vīruttṛṇāvṛte /
MPur, 27, 21.2 tasmānmāṃ patitāṃ kūpād asmād uddhartumarhasi //
MPur, 36, 11.2 parasya no marmasu te patanti tānpaṇḍito nāvasṛjetpareṣu //
MPur, 37, 3.3 tasmāllokā hy antavantastaveme kṣīṇe puṇye patito'syadya rājan //
MPur, 37, 4.3 icchāmyahaṃ suralokādvihīnaḥ satāṃ madhye patituṃ devarāja //
MPur, 37, 5.2 satāṃ sakāśe patito'si rājaṃścyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ /
MPur, 37, 6.2 tataḥ papātāmararājajuṣṭātpuṇyāllokātpatamānaṃ yayātim /
MPur, 37, 6.2 tataḥ papātāmararājajuṣṭātpuṇyāllokātpatamānaṃ yayātim /
MPur, 37, 7.3 patasyudīrṇāmbudharaprakāśaḥ khe khecarāṇāṃ pravaro yathārkaḥ //
MPur, 37, 8.1 dṛṣṭvā ca tvāṃ sūryapathātpatantaṃ vaiśvānarārkadyutimaprameyam /
MPur, 37, 8.2 kiṃnusvid etat patatīva sarve vitarkayantaḥ parimohitāḥ smaḥ //
MPur, 38, 21.1 akasmādvai kṣīṇapuṇyo yayātiḥ patatyasau puṇyakṛt puṇyakīrtiḥ /
MPur, 38, 21.2 tānabruvaṃ patamānastadāhaṃ satāṃ madhye nipateyaṃ kathaṃ nu //
MPur, 39, 4.2 imaṃ bhaumaṃ narakaṃ te patanti lālapyamānā naradeva sarve /
MPur, 39, 7.3 imaṃ bhaumaṃ narakaṃ te patanti nāvekṣante varṣapūgānanekān //
MPur, 39, 8.1 ṣaṣṭiṃ sahasrāṇi patanti vyomni tathāśītiṃ caiva tu vatsarāṇām /
MPur, 42, 3.2 tāṃs te dadāmi pata māṃ prapātaṃ ye me lokāstava te vai bhavantu /
MPur, 49, 24.2 tadretastvapatadbhūmau nivṛttaṃ śiśuko'bhavat //
MPur, 60, 7.2 śeṣaṃ yadapatadbhūmāvaṣṭadhā samajāyata //
MPur, 61, 18.1 itīndraśāpātpatitau tatkṣaṇāttau mahītale /
MPur, 62, 34.3 naro vā yadi vā nārī vittaśāṭhyāt patatyadhaḥ //
MPur, 64, 13.2 yāvantaḥ pāṃsavastatra rajasaḥ patitā bhuvi /
MPur, 74, 17.2 na vittaśāṭhyaṃ kurvīta yato mohātpatatyadhaḥ //
MPur, 95, 32.2 na vittaśāṭhyaṃ kurvīta kurvandoṣātpatatyadhaḥ //
MPur, 120, 18.2 truṭyatsragdāmapatitaṃ ramaṇaṃ prāhasacciram //
MPur, 121, 31.1 bhavottamāṅge patitā saṃruddhā yogamāyayā /
MPur, 121, 31.2 tasyā ye bindavaḥ kecitkruddhāyāḥ patitā bhuvi //
MPur, 124, 35.1 patatyekaṃ tu madhyāhne bhābhireva ca raśmibhiḥ /
MPur, 133, 54.2 jānubhiḥ patitā bhūmau rajogrāsaśca grāsitaḥ //
MPur, 134, 11.2 vinā ca vāyunā ketuḥ patate ca tathā bhuvi //
MPur, 135, 42.2 dṛḍhāhatāḥ patan pūrvaṃ dānavāḥ pramathāstathā //
MPur, 135, 55.2 papāta vakṣasi tadā vajraṃ daityasya bhīṣaṇam //
MPur, 135, 56.2 papāta vajrābhihataḥ śakreṇādririvāhataḥ //
MPur, 135, 78.2 utsādayante danuputravṛndān yathaiva indrāśanayaḥ patantyaḥ //
MPur, 136, 36.2 rūpāṇyāsanmaholkānāṃ patantīnāmivāmbarāt //
MPur, 136, 38.2 śirāṃsyurvyāṃ patanti sma girikūṭā ivātyaye //
MPur, 138, 16.1 vyasubhiḥ sunibaddhāṅgaiḥ patamānaiḥ suretaraiḥ /
MPur, 138, 41.2 petuḥ stanāśca dantāśca pīḍitābhyāṃ triśūlinā //
MPur, 140, 12.1 vajrāhatāḥ patantyanye bāṇairanye vidāritāḥ /
MPur, 140, 12.2 anye vidāritāścakraiḥ patanti hyudadherjale //
MPur, 140, 13.2 timinakragaṇe caiva patanti pramathāḥ surāḥ //
MPur, 140, 15.3 āyudhānāṃ mahānoghaḥ sāgaraughe patatyapi //
MPur, 140, 28.2 vidyunmāliśaraiśchinnaḥ papāta patageśavat //
MPur, 140, 33.2 papāta muniśāpena sādityo'rkaratho yathā //
MPur, 140, 36.2 vidyunmālyapatadbhūmau vajrāhata ivācalaḥ //
MPur, 140, 39.2 iṣubhirgāḍhaviddhāśca patanti pramathārṇave //
MPur, 140, 70.2 dagdhāni dagdhāni gṛhāṇi tatra patanti rakṣārthamivārṇavaughe //
MPur, 140, 71.1 gṛhaiḥ patadbhirjvalanāvalīḍhairāsītsamudre salilaṃ prataptam /
MPur, 140, 73.2 taireva sārdhaṃ bhavanaiḥ papāta śabdaṃ mahāntaṃ janayansamudre //
MPur, 146, 10.1 patitaṃ tatsaridvarāṃ tatastu śarakānane /
MPur, 149, 12.1 patitaṃ senayormadhye nirīkṣante parasparam /
MPur, 149, 13.1 gajaisturaṃgaiḥ pādātaiḥ patadbhiḥ patitairapi /
MPur, 149, 13.1 gajaisturaṃgaiḥ pādātaiḥ patadbhiḥ patitairapi /
MPur, 149, 14.2 gajāḥ śalanibhāḥ peturdharaṇyāṃ rudhirasravāḥ //
MPur, 149, 15.2 petuḥ śakalatāṃ yātāsturaṃgāśca sahasraśaḥ //
MPur, 150, 8.2 pātayāmāsa vegena sa papāta mahītale //
MPur, 150, 10.2 grasanaṃ patitaṃ dṛṣṭvā jambho bhīmaparākramaḥ //
MPur, 150, 20.1 hṛtvā śriyamivānartho durvṛttasyāpataddṛḍhaḥ /
MPur, 150, 21.1 papāta bhūmau niḥsaṃjño bhūmireṇuvibhūṣitaḥ /
MPur, 150, 74.2 prasphurantī papātogrā maholkevādrikandare //
MPur, 150, 75.1 sa tayābhihato gāḍhaṃ papāta rathakūbare /
MPur, 150, 102.2 papāta bhūtale dīptaṃ ravibimbamivāmbarāt //
MPur, 150, 170.1 gajānāmagalanmedaḥ petuścāpyaravā bhuvi /
MPur, 150, 174.2 rathā gajāśca patitāsturagāśca samāpitāḥ //
MPur, 150, 185.1 dṛśyante patitā bhūmau śastrabhinnāṅgasaṃdhayaḥ /
MPur, 150, 209.2 celuḥ śikhariṇo mukhyāḥ peturulkā nabhastalāt //
MPur, 150, 238.2 sā papāta śirasyugrā vipulā kālaneminaḥ //
MPur, 150, 240.2 patitasya rathopasthe dānavasyācyuto'rihā //
MPur, 151, 36.1 tamapratarkyaṃ janayannajayyaṃ cakraṃ papāta grasanasya kaṇṭhe /
MPur, 152, 15.1 sa papātātha daityendraḥ kṣayakāle'calo yathā /
MPur, 152, 22.2 parivartitakāyo'dhaḥ papāta na mamāra ca //
MPur, 152, 23.1 mahiṣaṃ patitaṃ dṛṣṭvā bhūmau provāca keśavaḥ /
MPur, 153, 50.2 tataḥ patata evāsya carma cotkṛtya bhairavam //
MPur, 153, 67.2 dantairbhittvā dharāṃ vegātpapātācalasaṃnibhaḥ //
MPur, 153, 68.1 patite tu gaje tasminsiṃhanādo mahānabhūt /
MPur, 153, 104.2 patantībhirjagatsarvaṃ kṣaṇenāpūritaṃ babhau //
MPur, 153, 110.2 tayāśanyā patitayā daityasyācalarūpiṇaḥ //
MPur, 153, 127.3 tato nārāyaṇāstraṃ tatpapātāsuravakṣasi /
MPur, 153, 153.2 prakīrṇadhūmajvalanābhamūrdhajaṃ papāta jambhasya śiraḥ sakuṇḍalam //
MPur, 153, 184.2 śarābhyāṃ jaghānāṃsamūle salīlaṃ tataḥ keśavasyāpatacchārṅgamagre //
MPur, 153, 191.2 mudgaro'pi rathopasthe papāta paruṣasvanaḥ //
MPur, 153, 198.2 papāta cakraṃ daityasya hṛdaye bhāskaradyuti //
MPur, 153, 206.1 so'surasyāpatanmūrdhni daityastaṃ ca na buddhavān /
MPur, 153, 209.1 cikṣepa dānavendrāya tasya mūrdhni papāta ca /
MPur, 153, 209.2 patitaścāgamatkhaḍgaḥ sa śīghraṃ śatakhaṇḍatām //
MPur, 154, 244.1 papāta paruṣaprāṃśuḥ puṣpabāṇo vimohanaḥ /
MPur, 154, 473.2 kācidapi svayameva patantī prāha parāṃ virahaskhalitāṅgīm //
MPur, 154, 580.2 nākarotsevituṃ merurupahāraṃ patiṣyataḥ //
MPur, 155, 27.2 no cetpatiṣye śikharāttaponiṣṭhe tvayojjhitaḥ //
MPur, 155, 29.1 śailāgrātpatituṃ naiva na cāgantuṃ mayā saha /
MPur, 160, 26.1 gatāsuḥ sa papātorvyāṃ pralaye bhūdharo yathā /
MPur, 163, 43.2 apatangaganādulkā vidyudrūpā mahāsvanāḥ //
Meghadūta
Megh, Uttarameghaḥ, 11.1 gatyutkampād alakapatitair yatra mandārapuṣpaiḥ putracchedaiḥ kanakakamalaiḥ karṇavisraṃsibhiś ca /
Megh, Uttarameghaḥ, 21.2 arhasy antarbhavanapatitāṃ kartum alpālpabhāsaṃ khadyotālīvilasitanibhāṃ vidyudunmeṣadṛṣṭim //
Megh, Uttarameghaḥ, 45.1 tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām ātmānaṃ te caraṇapatitaṃ yāvad icchāmi kartum /
Megh, Uttarameghaḥ, 47.2 paśyantīnāṃ na khalu bahuśo na sthalīdevatānāṃ muktāsthūlās tarukisalayeṣv aśruleśāḥ patanti //
Nāradasmṛti
NāSmṛ, 1, 3, 1.1 niyuktena tu vaktavyam apakṣapatitaṃ vacaḥ //
NāSmṛ, 1, 3, 14.2 vacas tathāvidhaṃ brūyād yathā na narakaṃ patet //
NāSmṛ, 2, 1, 6.2 pitā mokṣitavya ṛṇād yathā na narakaṃ patet //
NāSmṛ, 2, 1, 167.1 vadhakṛc citrakṛn maṅkhaḥ patitaḥ kūṭakārakaḥ /
NāSmṛ, 2, 11, 32.2 atha sarpeṇa daṣṭo vā giryagrāt patito 'pi vā //
NāSmṛ, 2, 12, 15.2 saṃtyaktavyāḥ patitavat kṣatayonyā api striyāḥ //
NāSmṛ, 2, 12, 37.1 unmattaḥ patitaḥ klībo durbhagas tyaktabāndhavaḥ /
NāSmṛ, 2, 12, 97.1 naṣṭe mṛte pravrajite klībe ca patite patau /
NāSmṛ, 2, 13, 20.1 pitṛdviṭ patitaḥ paṇḍo yaś ca syād aupapātikaḥ /
NāSmṛ, 2, 15/16, 22.1 patitaṃ patitety uktvā cauraṃ caureti vā punaḥ /
NāSmṛ, 2, 15/16, 22.1 patitaṃ patitety uktvā cauraṃ caureti vā punaḥ /
NāSmṛ, 2, 17, 3.1 dvirabhyastāḥ patanty akṣā glahe yasyākṣadevinaḥ /
NāSmṛ, 2, 18, 38.1 nābhiśastān na patitān na dviṣo na ca nāstikāt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 51.0 uktaṃ hi patati niyamavān yameṣv asakto na tu yamavān niyamālaso 'vasīdet //
PABh zu PāśupSūtra, 1, 9, 149.2 vikraye tu mahān doṣo vikrayāt patate yataḥ /
PABh zu PāśupSūtra, 1, 9, 279.1 cāturvarṇyaṃ cared bhaikṣyaṃ patitāṃstu vivarjayet /
Suśrutasaṃhitā
Su, Sū., 1, 37.1 śarīrapatitānāṃ tu śārīravad upakramaḥ /
Su, Sū., 2, 8.1 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyam evaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃś ca prāpnoti //
Su, Sū., 13, 22.1 atha patitāṃ taṇḍulakaṇḍanapradigdhagātrīṃ tailalavaṇābhyaktamukhīṃ vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ śanaiḥ śanair anulomam anumārjayed ā mukhāt vāmayet tāvadyāvat samyagvāntaliṅgānīti /
Su, Sū., 27, 5.1 tatrāśrukṣavathūdgārakāsamūtrapurīṣānilaiḥ svabhāvabalapravṛttair nayanādibhyaḥ patati māṃsāvagāḍhaṃ śalyam avidahyamānaṃ pācayitvā prakothāttasya pūyaśoṇitavegādgauravādvā patati /
Su, Sū., 27, 5.1 tatrāśrukṣavathūdgārakāsamūtrapurīṣānilaiḥ svabhāvabalapravṛttair nayanādibhyaḥ patati māṃsāvagāḍhaṃ śalyam avidahyamānaṃ pācayitvā prakothāttasya pūyaśoṇitavegādgauravādvā patati /
Su, Sū., 27, 9.1 chedanīyamukhānyapi kukṣivakṣaḥkakṣāvaṅkṣaṇaparśukāntarapatitāni ca hastaśakyaṃ yathāmārgeṇa hastenaivāpahartuṃ prayateta //
Su, Sū., 29, 40.2 neṣyante patitāntasthadīnāndharipavastathā //
Su, Sū., 29, 61.2 parvatāgrāt patedyo vā śvabhre vā tamasāvṛte //
Su, Sū., 31, 5.1 yasyādharauṣṭhaḥ patitaḥ kṣiptaścordhvaṃ tathottaraḥ /
Su, Sū., 31, 6.1 āraktā daśanā yasya śyāvā vā syuḥ patanti vā /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 45, 4.1 tadevāvanipatitam anyatamaṃ rasam upalabhate sthānaviśeṣānnadīnadasarastaḍāgavāpīkūpacuṇṭīprasravaṇodbhidavikirakedārapalvalādiṣu sthāneṣvavasthitam iti //
Su, Sū., 45, 7.5 tayor dvayor api parīkṣaṇaṃ kurvīta śālyodanapiṇḍam akuthitam avidagdhaṃ rajatabhājanopahitaṃ varṣati deve bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudramiti vidyāt tannopādeyam /
Su, Nid., 1, 62.2 tataḥ patatyasūn vāpi tyajatyanilapīḍitaḥ //
Su, Nid., 8, 7.3 prapadyate svabhāvena nānyathā patituṃ dhruvam //
Su, Nid., 8, 9.2 patatyakāle 'pi yathā tathā syādgarbhavicyutiḥ //
Su, Śār., 5, 23.2 asthīnyālambanaṃ kṛtvā na śīryante patanti vā //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 35.1 chinnaiś ca sakthibhujapādakarair aśeṣair yeṣāṃ na marmapatitā vividhāḥ prahārāḥ somamārutatejāṃsi rajaḥsattvatamāṃsi ca /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 2, 34.1 śākhāsu patitāṃstiryak prahārān vivṛtān bhṛśam /
Su, Cik., 2, 77.2 viśliṣṭadehaṃ patitaṃ mathitaṃ hatam eva ca //
Su, Cik., 29, 12.9 dantanakharomāṇi cāsya patanti /
Su, Ka., 4, 38.2 tatra sadyaḥprāṇaharāhidaṣṭaḥ patati śāstrāśanihata iva bhūmau srastāṅgaḥ svapiti //
Su, Ka., 5, 55.1 vṛkṣaprapātaviṣamapatitaṃ mṛtamambhasi /
Su, Ka., 7, 7.1 śukraṃ patati yatraiṣāṃ śukraspṛṣṭaiḥ spṛśanti vā /
Su, Ka., 8, 91.2 apatan darśanādeva ravestatsamatejasaḥ //
Su, Utt., 43, 22.1 hṛdayasthāḥ patantyevamadhastāt krimayo nṛṇām /
Su, Utt., 46, 7.1 sukhaduḥkhavyapohācca naraḥ patati kāṣṭhavat /
Su, Utt., 60, 16.1 sthūlākṣastvaritagatiḥ svaphenalehī nidrāluḥ patati ca kampate ca yo 'ti /
Su, Utt., 61, 9.2 dantān khādan vaman phenaṃ vivṛtākṣaḥ patet kṣitau //
Su, Utt., 61, 14.2 śītahṛllāsanidrārtaḥ patan bhūmau vaman kapham //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 16.2, 1.6 yathā gaṅgāsrotāṃsi trīṇi rudramūrdhani patitānyekaṃ sroto janayantyevaṃ triguṇam avyaktam ekaṃ vyaktaṃ janayati /
SKBh zu SāṃKār, 16.2, 1.16 yathākāśād ekarasaṃ salilaṃ patitaṃ nānārūpāt saṃśleṣād bhidyate tattadrasāntaraiḥ /
Sūryaśataka
SūryaŚ, 1, 2.2 kālākārāndhakārānanapatitajagatsādhvasadhvaṃsakalyāḥ kalyāṇaṃ vaḥ kriyāsuḥ kisalayarucayaste karā bhāskarasya //
SūryaŚ, 1, 3.1 garbheṣvambhoruhāṇāṃ śikhariṣu ca śitāgreṣu tulyaṃ patantaḥ prārambhe vāsarasya vyuparatisamaye caikarūpāstathaiva /
Tantrākhyāyikā
TAkhy, 1, 467.1 atha pratipanne śaṅkukarṇaḥ papāta bhūmau khaṇḍaśaś ca kṛtaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 3.3 brāhmaḥ sāvitravratād ūrdhvam anabhiśastāpatitānāṃ gṛhasthānāṃ gṛheṣu bhaikṣācaraṇaṃ vedavratacaraṇaṃ ca kṛtvā dvādaśa samā viṃśatisamā vā gurukule sthitvā vedān vedau vedaṃ vā sūtrasahitam adhyayanaṃ kṛtvā gārhasthyānusaraṇaṃ kuryāt /
VaikhDhS, 1, 7.8 phenapa uddaṇḍaka unmattako nirodhakaḥ śīrṇapatitapattrāhārī cāndrāyaṇavrataṃ caran pṛthivīśāyī nārāyaṇaṃ dhyāyan mokṣam eva prārthayate //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Varāhapurāṇa
VarPur, 27, 24.2 tasyāhatasya yad raktamapatad bhūtale kila /
Viṣṇupurāṇa
ViPur, 1, 13, 40.1 ādyam ājagavaṃ nāma khāt papāta tato dhanuḥ /
ViPur, 1, 13, 40.2 śarāś ca divyā nabhasaḥ kavacaṃ ca papāta ha //
ViPur, 1, 15, 149.1 patantam uccād avanir yam upetya mahāmatim /
ViPur, 1, 19, 11.2 giripṛṣṭhe patatvasmiñśilābhinnāṅgasaṃhatiḥ //
ViPur, 1, 19, 12.2 papāta so 'pyadhaḥ kṣipto hṛdayenodvahan harim //
ViPur, 1, 19, 13.1 patamānaṃ jagaddhātrī jagaddhātari keśave /
ViPur, 1, 21, 18.2 suparṇaḥ patatāṃ śreṣṭho dāruṇaḥ pannagāśanaḥ //
ViPur, 2, 2, 19.3 patanti bhūbhṛtaḥ pṛṣṭhe śīryamāṇāni sarvataḥ //
ViPur, 2, 2, 31.2 samantād brahmaṇaḥ puryāṃ gaṅgā patati vai divaḥ //
ViPur, 2, 2, 32.1 sā tatra patitā dikṣu caturdhā pratipadyate /
ViPur, 2, 6, 6.2 patanti yeṣu puruṣāḥ pāpakarmaratās tu ye //
ViPur, 2, 6, 11.2 taptalohe patantyete yaśca bhaktaṃ parityajet //
ViPur, 2, 6, 14.1 cauro vimohe patati maryādādūṣakastathā //
ViPur, 2, 6, 23.2 rudhirāndhe patantyete somaṃ vikrīṇate ca ye //
ViPur, 2, 6, 26.2 aurabhriko mṛgavyādho vahnijvāle patanti vai //
ViPur, 2, 6, 28.2 saṃdaṃśayātanāmadhye patatastāvubhāvapi //
ViPur, 2, 6, 29.2 putrairadhyāpitā ye ca te patanti śvabhojane //
ViPur, 2, 6, 32.2 karmaṇā manasā vācā nirayeṣu patanti te //
ViPur, 2, 8, 112.1 merupṛṣṭhe patatyuccairniṣkrāntā śaśimaṇḍalāt /
ViPur, 2, 9, 14.1 dṛṣṭasūryaṃ hi yad vāri patatyabhrairvinā divaḥ /
ViPur, 2, 9, 15.2 dṛṣṭārkaṃ patitaṃ jñeyaṃ tadgāṅgaṃ diggajojjhitam //
ViPur, 2, 9, 16.1 yugmarkṣeṣu tu yattoyaṃ patatyarkojjhitaṃ divaḥ /
ViPur, 2, 13, 15.2 atyuccārohaṇenāsyā nadyāṃ garbhaḥ papāta saḥ //
ViPur, 2, 13, 16.2 jagrāha sa nṛpo garbhātpatitaṃ mṛgapotakam //
ViPur, 2, 13, 17.2 maitreya sāpi hariṇī papāta ca mamāra ca //
ViPur, 2, 13, 65.2 guṇapravāhapatito bhūtavargo 'pi yātyayam //
ViPur, 3, 2, 10.2 jājvalyamānamapatattadbhūmau munisattama //
ViPur, 3, 11, 57.2 ye cānye patitāḥ kecid apātrā bhuvi mānavāḥ //
ViPur, 3, 12, 6.1 vidviṣṭapatitonmattabahuvairādikīṭakaiḥ /
ViPur, 3, 13, 17.1 bāle deśāntarasthe ca patite ca munau mṛte /
ViPur, 3, 18, 39.2 akurvanvihitaṃ karma śaktaḥ patati taddine //
ViPur, 3, 18, 50.2 yo bhuṅkte tasya saṃbhāṣātpatanti narake narāḥ //
ViPur, 4, 4, 31.1 yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃdhitam apy asyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajam api patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatīty uktaḥ praṇamya bhagavate 'śvam ādāya pitāmahayajñam ājagāma //
ViPur, 4, 5, 10.1 yasmānmām asaṃbhāṣyājñānata eva śayānasya śāpotsargam asau duṣṭaguruścakāra tasmāt tasyāpi dehaḥ patiṣyatīti śāpaṃ dattvā deham atyajat //
ViPur, 4, 19, 65.1 satyadhṛter varāpsarasam urvaśīṃ dṛṣṭvā retaḥ skannaṃ śarastambe papāta //
ViPur, 4, 20, 28.1 āgaccha he rājann alam atrātinirbandhena praśānta evāsāv anāvṛṣṭidoṣaḥ patito 'yam anādikālam abhihitavedavacanadūṣaṇoccāraṇāt //
ViPur, 4, 20, 29.1 patite cāgraje naiva te parivettṛtvaṃ bhavatīty uktaḥ śaṃtanuḥ svapuram āgamya rājyam akarot //
ViPur, 5, 1, 75.2 devakyāḥ patito garbha iti loko vadiṣyati //
ViPur, 5, 5, 10.2 papāta pūtanā bhūmau mriyamāṇātibhīṣaṇā //
ViPur, 5, 6, 2.2 vidhvastakumbhabhāṇḍaṃ tadviparītaṃ papāta ca //
ViPur, 5, 7, 12.1 tenāpi patatā tatra kṣobhitaḥ sa mahāhradaḥ /
ViPur, 5, 7, 18.1 taṃ tatra patitaṃ dṛṣṭvā sarpabhoganipīḍitam /
ViPur, 5, 8, 7.1 phalānāṃ patatāṃ śabdamākarṇya sudurāsadaḥ /
ViPur, 5, 11, 10.1 gāvastu tena patatā varṣavātena veginā /
ViPur, 5, 16, 10.2 śātitā daśanāḥ petuḥ sitābhrāvayavā iva //
ViPur, 5, 20, 74.2 kaṃsaṃ sa pātayāmāsa tasyopari papāta ca //
ViPur, 5, 20, 75.1 niḥśeṣajagadādhāraguruṇā patatopari /
ViPur, 5, 23, 30.1 saṃsārapatitasyaiko jantostvaṃ śaraṇaṃ param /
ViPur, 5, 25, 6.2 patantīṃ vīkṣya maitreya prayayau paramāṃ mudam //
ViPur, 5, 27, 4.1 patitaṃ tatra caivaiko matsyo jagrāha bālakam /
ViPur, 5, 34, 28.1 tacchiraḥ patitaṃ dṛṣṭvā tatra kāśipateḥ pure /
ViPur, 5, 36, 17.2 bibheda yādavaśreṣṭhaḥ sā papāta mahītale //
ViPur, 5, 36, 19.2 papāta rudhirodgārī dvividaḥ kṣīṇajīvitaḥ //
ViPur, 5, 36, 20.1 patatā taccharīreṇa gireḥ śṛṅgamaśīryata /
Viṣṇusmṛti
ViSmṛ, 8, 2.1 na rājaśrotriyapravrajitakitavataskaraparādhīnastrībālasāhasikātivṛddhamattonmattābhiśastapatitakṣuttṛṣṇārtavyasanirāgāndhāḥ //
ViSmṛ, 15, 32.1 patitaklībācikitsyarogavikalās tvabhāgahāriṇaḥ //
ViSmṛ, 15, 35.1 na tu patitasya //
ViSmṛ, 17, 22.2 na taṃ bhajeran dāyādā bhajamānāḥ patanti te //
ViSmṛ, 22, 56.1 ātmatyāginaḥ patitāś ca nāśaucodakabhājaḥ //
ViSmṛ, 22, 57.1 patitasya dāsī mṛte 'hni padā apāṃ ghaṭam apavarjayet //
ViSmṛ, 35, 3.1 saṃvatsareṇa patati patitena sahācaran //
ViSmṛ, 35, 3.1 saṃvatsareṇa patati patitena sahācaran //
ViSmṛ, 64, 15.1 na mlecchāntyajapatitaiḥ saha saṃbhāṣaṇaṃ kuryāt //
ViSmṛ, 81, 17.1 na patitāḥ //
ViSmṛ, 82, 23.1 patitasaṃsargān //
ViSmṛ, 93, 10.2 te patantyandhatāmisre tena pāpena karmaṇā //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 5.1, 1.3 kliṣṭapravāhapatitā apy akliṣṭāḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 38.1 ata ūrdhvaṃ patanty ete sarvadharmabahiṣkṛtāḥ /
YāSmṛ, 1, 69.1 ā garbhasaṃbhavād gacchet patitas tv anyathā bhavet /
YāSmṛ, 1, 148.2 amedhyaśavaśūdrāntyaśmaśānapatitāntike //
YāSmṛ, 2, 71.1 patitāptārthasaṃbandhisahāyariputaskarāḥ /
YāSmṛ, 2, 107.2 antarā patite piṇḍe saṃdehe vā punar haret //
YāSmṛ, 2, 140.1 klībo 'tha patitas tajjaḥ paṅgur unmattako jaḍaḥ /
YāSmṛ, 3, 5.2 na brahmacāriṇaḥ kuryur udakaṃ patitās tathā //
YāSmṛ, 3, 40.1 lākṣālavaṇamāṃsāni patanīyāni vikraye /
YāSmṛ, 3, 295.2 patitasya bahiḥ kuryuḥ sarvakāryeṣu caiva tam //
YāSmṛ, 3, 297.1 patitānām eṣa eva vidhiḥ strīṇāṃ prakīrtitaḥ /
Śatakatraya
ŚTr, 1, 38.1 jātir yātu rasātalaṃ guṇagaṇais tatrāpy adho gamyatāṃ śīlaṃ śailataṭāt patatvabhijanaḥ saṃdahyatāṃ vahninā /
ŚTr, 1, 67.2 svātyāṃ sāgaraśuktimadhyapatitaṃ tanmauktikaṃ jāyate prāyeṇādhamamadhyamottamaguṇaḥ saṃsargato jāyate //
ŚTr, 1, 90.2 tatrāpy asya mahāphalena patatā bhagnaṃ saśabdaṃ śiraḥ prāyo gacchati yatra bhāgyarahitas tatraiva yānty āpadaḥ //
ŚTr, 1, 93.2 dhārā naiva patanti cātakamukhe meghasya kiṃ dūṣaṇam yat pūrvaṃ vidhinā lalāṭalikhitaṃ tan mārjituṃ kaḥ kṣamaḥ //
ŚTr, 2, 76.2 bhrūcāpākṛṣṭamuktāḥ śravaṇapathagatā nīlapakṣmāṇa ete yāvallīlāvatīnāṃ hṛdi na dhṛtimuṣo dṛṣṭibāṇāḥ patanti //
ŚTr, 2, 96.1 asūcisaṃcāre tamasi nabhasi prauḍhajaladadhvaniprājñaṃmanye patati pṛṣatānāṃ ca nicaye /
ŚTr, 3, 19.1 ajānan dāhātmyaṃ patatu śalabhas tīvradahane sa mīno 'py ajñānād baḍiśayutam aśnātu piśitam /
ŚTr, 3, 34.1 ādhivyādhiśatair janasya vividhair ārogyam unmūlyate lakṣmīr yatra patanti tatra vivṛtadvārā iva vyāpadaḥ /
ŚTr, 3, 68.2 kanthākañcukinaḥ praviśya bhavanadvārāṇi vārāṇasīrathyāpaṅktiṣu pāṇipātrapatitāṃ bhikṣām apekṣāmahe //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 14.2 patanti mūḍhāḥ śikhināṃ pranṛtyatāṃ kalāpacakreṣu navotpalāśayā //
ṚtuS, Caturthaḥ sargaḥ, 7.2 tṛṇāgralagnaistuhinaiḥ patadbhir ākrandatīvoṣasi śītakālaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 15.2 mattonmattajaḍīkṛtāndhabadhirakṣutkṣāmatakrārayo muṇḍābhyaktavimuktakeśapatitāḥ kāṣāyinaś cāśubhāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 85.1 tuṣṭiḥ sarvatra dhīrasya yathāpatitavartinaḥ /
Aṣṭāvakragīta, 18, 86.1 patatūdetu vā deho nāsya cintā mahātmanaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 17.1 tyaktvā svadharmaṃ caraṇāmbujaṃ harer bhajann apakvo 'tha patet tato yadi /
BhāgPur, 1, 9, 1.3 tato vinaśanaṃ prāgādyatra devavrato 'patat //
BhāgPur, 1, 9, 45.2 śaśaṃsuḥ sādhavo rājñāṃ khāt petuḥ puṣpavṛṣṭayaḥ //
BhāgPur, 1, 15, 10.2 spṛṣṭaṃ vikīrya padayoḥ patitāśrumukhyā yastatstriyo 'kṛtahateśavimuktakeśāḥ //
BhāgPur, 1, 17, 30.1 patitaṃ pādayorvīraḥ kṛpayā dīnavatsalaḥ /
BhāgPur, 1, 18, 23.2 nabhaḥ patantyātmasamaṃ patatriṇas tathā samaṃ viṣṇugatiṃ vipaścitaḥ //
BhāgPur, 2, 2, 7.2 paśyañ janaṃ patitaṃ vaitaraṇyāṃ svakarmajān paritāpāñ juṣāṇam //
BhāgPur, 2, 6, 33.2 na me hṛṣīkāṇi patantyasatpathe yan me hṛdautkaṇṭhyavatā dhṛto hariḥ //
BhāgPur, 2, 7, 9.1 yadvenam utpathagataṃ dvijavākyavajraniṣpluṣṭapauruṣabhagaṃ niraye patantam /
BhāgPur, 3, 1, 41.1 saumyānuśoce tam adhaḥpatantaṃ bhrātre paretāya vidudruhe yaḥ /
BhāgPur, 3, 3, 12.1 atha te bhrātṛputrāṇāṃ pakṣayoḥ patitān nṛpān /
BhāgPur, 3, 15, 35.2 sadyo harer anucarāv uru bibhyatas tatpādagrahāv apatatām atikātareṇa //
BhāgPur, 3, 17, 4.2 solkāś cāśanayaḥ petuḥ ketavaś cārtihetavaḥ //
BhāgPur, 3, 17, 13.2 vyarudan devaliṅgāni drumāḥ petur vinānilam //
BhāgPur, 3, 19, 3.2 vighūrṇitāpatad reje tad adbhutam ivābhavat //
BhāgPur, 3, 19, 26.2 viśīrṇabāhvaṅghriśiroruho 'patad yathā nagendro lulito nabhasvatā //
BhāgPur, 3, 20, 36.1 naikatra te jayati śālini pādapadmaṃ ghnantyā muhuḥ karatalena patatpataṃgam /
BhāgPur, 3, 21, 12.1 jātaharṣo 'patan mūrdhnā kṣitau labdhamanorathaḥ /
BhāgPur, 3, 24, 8.1 petuḥ sumanaso divyāḥ khecarair apavarjitāḥ /
BhāgPur, 3, 30, 23.1 tatra tatra patan śrānto mūrchitaḥ punar utthitaḥ /
BhāgPur, 3, 31, 17.1 dehy anyadehavivare jaṭharāgnināsṛgviṇmūtrakūpapatito bhṛśataptadehaḥ /
BhāgPur, 3, 31, 24.1 patito bhuvy asṛṅmiśraḥ viṣṭhābhūr iva ceṣṭate /
BhāgPur, 3, 32, 21.2 patanti vivaśā devaiḥ sadyo vibhraṃśitodayāḥ //
BhāgPur, 4, 1, 53.1 divy avādyanta tūryāṇi petuḥ kusumavṛṣṭayaḥ /
BhāgPur, 4, 7, 15.2 arvāk patantam arhattamanindayāpāddṛṣṭyārdrayā sa bhagavān svakṛtena tuṣyet //
BhāgPur, 4, 9, 10.2 sā brahmaṇi svamahimany api nātha mā bhūtkiṃtvantakāsilulitāt patatāṃ vimānāt //
BhāgPur, 4, 9, 16.1 yasmin viruddhagatayo hy aniśaṃ patanti vidyādayo vividhaśaktaya ānupūrvyāt /
BhāgPur, 4, 9, 32.1 matir vidūṣitā devaiḥ patadbhir asahiṣṇubhiḥ /
BhāgPur, 4, 12, 31.2 gandharvamukhyāḥ prajaguḥ petuḥ kusumavṛṣṭayaḥ //
BhāgPur, 4, 22, 13.2 vyasanāvāpa etasminpatitānāṃ svakarmabhiḥ //
BhāgPur, 4, 25, 28.2 tvadaṅghrikāmāptasamastakāmaṃ kva padmakośaḥ patitaḥ karāgrāt //
BhāgPur, 4, 26, 8.2 guṇapravāhapatito naṣṭaprajño vrajatyadhaḥ //
BhāgPur, 8, 6, 39.1 avaropya giriṃ skandhāt suparṇaḥ patatāṃ varaḥ /
BhāgPur, 10, 2, 32.2 āruhya kṛcchreṇa paraṃ padaṃ tataḥ patantyadho 'nādṛtayuṣmadaṅghrayaḥ //
BhāgPur, 11, 2, 35.2 dhāvan nimīlya vā netre na skhalen na pated iha //
BhāgPur, 11, 5, 3.2 na bhajanty avajānanti sthānād bhraṣṭāḥ patanty adhaḥ //
BhāgPur, 11, 5, 15.2 mṛtake sānubandhe 'smin baddhasnehāḥ patanty adhaḥ //
BhāgPur, 11, 6, 13.1 ketus trivikramayutas tripatatpatāko yas te bhayābhayakaro 'suradevacamvoḥ /
BhāgPur, 11, 7, 71.2 svayaṃ ca kṛpaṇaḥ śikṣu paśyann apy abudho 'patat //
BhāgPur, 11, 8, 7.2 pralobhitaḥ pataty andhe tamasy agnau pataṃgavat //
BhāgPur, 11, 8, 41.1 saṃsārakūpe patitaṃ viṣayair muṣitekṣaṇam /
BhāgPur, 11, 9, 29.2 tūrṇaṃ yateta na pated anumṛtyu yāvan niḥśreyasāya viṣayaḥ khalu sarvataḥ syāt //
BhāgPur, 11, 10, 26.2 kṣīṇapuṇyaḥ pataty arvāg anicchan kālacālitaḥ //
BhāgPur, 11, 21, 17.2 autpattiko guṇaḥ saṅgo na śayānaḥ pataty adhaḥ //
Bhāratamañjarī
BhāMañj, 1, 189.2 meghānāmiva saṃrambhaḥ patatāṃ bhogināmabhūt //
BhāMañj, 1, 205.1 śyenādanyakhagākṛṣṭamapatadyamunāmbhasi /
BhāMañj, 1, 356.1 iti bruvāṇaṃ taṃ śakraḥ patetyāhoccayā girā /
BhāMañj, 1, 358.1 iti śakragirā rājāpatatkṣipraṃ surālayāt /
BhāMañj, 1, 359.1 satāṃ madhye patetyuktaḥ sa surendreṇa pārthivaḥ /
BhāMañj, 1, 359.2 dauhitrāṇāṃ kratukṣetre papātādhomukho divaḥ //
BhāMañj, 1, 360.2 te nṛpaṃ sūryasaṃkāśaṃ patantaṃ taṃ vyalokayan //
BhāMañj, 1, 366.1 divaḥ patantaṃ taṃ ghorā rākṣasā gṛdhragomukhāḥ /
BhāMañj, 1, 392.1 tatkopādbrahmaṇā śaptaḥ sa papāta tato bhuvi /
BhāMañj, 1, 415.1 tataḥ sā śāpapatitānsapta jātānvasūnkramāt /
BhāMañj, 1, 555.1 utsaṅgātpatito māturvyāghrabhīteḥ sa bālakaḥ /
BhāMañj, 1, 585.2 ityuktvā pādayoḥ kuntyāḥ papātāyatalocanā //
BhāMañj, 1, 626.2 patitaṃ kandukaṃ kūpe nālabhanta susaṃhatāḥ //
BhāMañj, 1, 854.1 patite vigataśvāse tasmin atha mahītale /
BhāMañj, 1, 867.1 aśuddhabhūmipatitaṃ phalaṃ laulyena bhakṣayan /
BhāMañj, 1, 901.1 tatastaṃ virathaṃ bhūmau patitaṃ pāṇḍunandanaḥ /
BhāMañj, 1, 932.1 tārapralāpamukharo mūrchitaḥ so 'patadbhuvi /
BhāMañj, 1, 933.1 taṃ vilokya mahīpālaṃ patitaṃ gaganasthitā /
BhāMañj, 1, 1134.2 spṛṣṭamātraḥ sa ca tayā papāta gatacetanaḥ //
BhāMañj, 1, 1140.2 tvatprasādādahaṃ deva na patāmi svayaṃ kṣitau //
BhāMañj, 1, 1321.2 vibabhau prāvṛṣeṇyānāṃ meghānāṃ patitairiva //
BhāMañj, 1, 1364.1 niruddhagatayaḥ petuḥ sarve vahnau vanecarāḥ /
BhāMañj, 5, 82.1 kopānmahāmunestasya śāpena patito 'tha saḥ /
BhāMañj, 5, 208.1 vīravaktrābjapatitāḥ saubhadrasya śilīmukhāḥ /
BhāMañj, 5, 249.2 saha jālena patitau gṛhītau tena dhīmatā //
BhāMañj, 5, 279.2 yenāsmadarthaṃ vipulāḥ patitāḥ saṃnipātitāḥ //
BhāMañj, 5, 403.2 adarpaśikṣāguruṇā guruṇā tena so 'patat //
BhāMañj, 5, 417.1 sa vayasyaṃ samabhyetya garuḍaṃ patatāṃ varam /
BhāMañj, 5, 453.2 sarvabhūtāvamānena kṣīṇapuṇyo 'pataddivaḥ //
BhāMañj, 5, 454.1 sa patanneva dauhitraiḥ svapuṇyenāṣṭakādibhiḥ /
BhāMañj, 6, 199.1 tataḥ śirobhirvīrāṇāṃ patitotphullitair muhuḥ /
BhāMañj, 6, 209.1 sa tayā bhinnahṛdayaḥ papāta galitāyudhaḥ /
BhāMañj, 6, 237.1 gocare patitaṃ putraṃ saubhadrasya pramāthinaḥ /
BhāMañj, 6, 261.2 petuḥ punarabhāvāya bhīṣmanāmāṅkitāḥ śarāḥ //
BhāMañj, 6, 302.2 patadbhirmattamātaṅgaiścakampe cakiteva bhūḥ //
BhāMañj, 6, 328.2 patatāṃ tatra vīrāṇāṃ svanastumulo 'bhavat //
BhāMañj, 6, 339.2 abhūdvyatikaro ghoraḥ patatāṃ gajayodhinām //
BhāMañj, 6, 353.1 sa tena bhinnahṛdayaḥ papāta kṣatajokṣitaḥ /
BhāMañj, 6, 421.2 bhīṣmabāṇā narendreṣu peturhaṃsāḥ sahaḥsviva //
BhāMañj, 6, 446.2 patanti tasmātklībena māṃ ghātaya śikhaṇḍinā //
BhāMañj, 6, 450.2 nanāma bhīṣmaviśikhāḥ patantyanujane jane //
BhāMañj, 6, 467.1 vīrāṇāṃ bhīṣmaviśikhairayuteṣu patatsu ca /
BhāMañj, 6, 479.1 aspṛṣṭabhūmir viśikhaiḥ papāta mahasāṃ nidhiḥ /
BhāMañj, 7, 4.2 abdhau bhagne pravahaṇe vaṇijaḥ patitā iva //
BhāMañj, 7, 18.2 śarīrahāriṇaḥ petur droṇanāmāṅkitāḥ śarāḥ //
BhāMañj, 7, 26.2 tau dṛṣṭvā patitau vīrāḥ saṃnipetuḥ prahāriṇaḥ //
BhāMañj, 7, 55.1 chinnacchattradhvajarathaṃ patadbhujabhaṭānanam /
BhāMañj, 7, 90.1 saṃśaye patitaṃ bhīmaṃ dṛṣṭvā tūrṇaṃ yudhiṣṭhiraḥ /
BhāMañj, 7, 94.1 gajānāṃ patyamānānāṃ rathānāṃ sphuṭatāmapi /
BhāMañj, 7, 95.2 trigartānsānugānhatvā bhagadattamathāpatat //
BhāMañj, 7, 107.1 sa phalguṇeṣunirbhinnaḥ patan dviradabhūdharaḥ /
BhāMañj, 7, 107.2 jaghāna mahatīṃ senāṃ patitāḥ pātayanti yat //
BhāMañj, 7, 122.2 kṛpāṇena śiro hartuṃ drauṇeḥ śyena ivāpatat //
BhāMañj, 7, 206.2 patitaṃ menire mūrdhni tulyaṃ sarve mahārathāḥ //
BhāMañj, 7, 215.1 guruprahārābhihatau petatustau mahābhujau /
BhāMañj, 7, 215.2 saubhadraṃ patitaṃ dūrādbāṇairjaghnurmahārathāḥ //
BhāMañj, 7, 222.2 śokārta iva raktāṃśuḥ papātāstādrikandarāt //
BhāMañj, 7, 232.2 vyaktaṃ ripubhirākīrṇaḥ patansasmāra māṃ sutaḥ //
BhāMañj, 7, 236.1 ityuktvā mūlanirlūno bhuvi tāla ivāpatat /
BhāMañj, 7, 282.2 babhuḥ padmavanānīva patitairbhūbhujāṃ mukhaiḥ //
BhāMañj, 7, 283.1 vṛto gato hato labdho hantyeṣa patitā vayam /
BhāMañj, 7, 293.2 papāta bhagnakaṭako vajreṇeva kulācalaḥ //
BhāMañj, 7, 298.2 papāta hemamālāṅko vidyādhara ivāmbarāt //
BhāMañj, 7, 326.1 hato gajo rathaśchinnaḥ patito 'yaṃ narādhipaḥ /
BhāMañj, 7, 476.2 śarairbhīmabhujotsṛṣṭaiḥ pretāḥ peturmahītale //
BhāMañj, 7, 477.1 tānvīkṣya patitānvīrānkṣīṇapuṇyāniva grahān /
BhāMañj, 7, 492.2 tūrṇaṃ bāṇāvalī karṇaṃ gāṇḍīvapatitāviśat //
BhāMañj, 7, 516.1 patansa bhuvi dordaṇḍaḥ kaṅkaṇāvaliniḥsvanaḥ /
BhāMañj, 7, 543.2 vṛddhakṣattrasya sahasā papātāgre nijaṃ śiraḥ //
BhāMañj, 7, 568.1 tasya muṣṭihatasyājau peturasthīni bhūtale /
BhāMañj, 7, 628.2 vāhinyaḥ śatadhā jagmuḥ pratāpapatitā iva //
BhāMañj, 7, 683.2 patannirbhinnahṛdayaḥ pipeṣa kuruvāhinīm //
BhāMañj, 7, 761.2 nṛśaṃsa patitācāra kenānyena nipātitaḥ //
BhāMañj, 7, 787.2 mahāstratejasā vyāptāḥ peturbhūmibhṛtāṃ varāḥ //
BhāMañj, 8, 8.2 nirbhinnāḥ kuñjarāḥ petuśchinnapakṣā ivācalāḥ //
BhāMañj, 8, 97.2 patitā bhūmipālānāmaśrumālā iva śriyaḥ //
BhāMañj, 8, 144.1 patitaṃ vīkṣya govindaḥ sarvavyāpī tamabhyadhāt /
BhāMañj, 8, 153.1 kauśiko 'pyatha kālena patito narakaṃ yayau /
BhāMañj, 8, 161.1 pārthaṃ ca pādapatitaṃ sāśrunetraṃ yudhiṣṭhiraḥ /
BhāMañj, 8, 163.2 kṣaṇaṃ babhūva patitaiḥ sā kabandhamayīva bhūḥ //
BhāMañj, 8, 170.2 sainye babhūva nirghoṣaḥ patatāṃ gajavājinām //
BhāMañj, 8, 196.1 kirīṭakhaṇḍe patite muktāratnāṭṭahāsini /
BhāMañj, 8, 214.2 rādheyaḥ krakacotkṛttahematāla ivāpatat //
BhāMañj, 9, 23.1 tayormūrchitayoḥ kṣipraṃ mohātpatitayorbhuvi /
BhāMañj, 9, 40.1 sa tayā bhinnahṛdayaḥ papāta kṣmābhṛtāṃ varaḥ /
BhāMañj, 10, 70.3 punarmoghīkṛtā rājñā sāpatatkampitāvaniḥ //
BhāMañj, 10, 73.1 gāḍhaprahārābhihataḥ patitaḥ kauraveśvaraḥ /
BhāMañj, 10, 74.1 athāpatatsurotsṛṣṭā puṣpavṛṣṭiryaśaḥsitā /
BhāMañj, 10, 83.2 ūruyugme bhujaṅgīva sā papāta mahīpateḥ //
BhāMañj, 10, 85.2 asminmahīparivṛḍhe patite ca bhūmau kairninditaṃ na bhavabhaṅgurabhaṅgi janma //
BhāMañj, 10, 89.1 taṃ vilokya rurodeva patitaṃ cakravartinam /
BhāMañj, 11, 67.2 anujāṃśca sapāñcālānpapāta bhuvi mūrchitā //
BhāMañj, 11, 89.2 vyasane patitaḥ kasmātkṣipto 'haṃ saṃkaṭe tvayā //
BhāMañj, 11, 94.2 papāta mūrchito mohāllīnaśokānalaḥ kṣaṇam //
BhāMañj, 12, 4.1 sa dīnaṃ patitaṃ bhūmau hataputraṃ nareśvaram /
BhāMañj, 12, 35.2 samākṛṣya viveṣṭante patitāḥ paśya bhūtale //
BhāMañj, 13, 12.2 kāle kāle rarakṣāsmānpatitānvadhagocare //
BhāMañj, 13, 66.2 kiṃ vānyatpatitāḥ sarve tadaiva vyasane vayam //
BhāMañj, 13, 172.1 lobhāndhaṃ patitaṃ dhiṅ mām asminkilbiṣasaṃkaṭe /
BhāMañj, 13, 250.1 athāpatatpuṣpavṛṣṭirmūrdhni gāṅgeyakṛṣṇayoḥ /
BhāMañj, 13, 423.2 vyāghreṇa vīkṣya duḥkhābdhau petustadanujīvinaḥ //
BhāMañj, 13, 453.2 kulācāram anālocya rājā patati saṃśaye //
BhāMañj, 13, 596.1 tadā kṛcchrāṃ daśāṃ yātaḥ papāta bhuvi mūrchitaḥ /
BhāMañj, 13, 661.2 taravastadbalākrāntā viśīryante patanti ca //
BhāMañj, 13, 969.2 ityabhūdduḥkhakaluṣaḥ patito dharmasaṃśaye //
BhāMañj, 13, 1122.1 tasya śukraṃ papātāśu śukībhūtāṃ vilokya tām /
BhāMañj, 13, 1323.2 patanti ṣaṭpadāstatra yatra yatra sarojinī //
BhāMañj, 13, 1433.2 meroḥ śṛṅgādiva śvabhre patito vilalāpa saḥ //
BhāMañj, 13, 1469.1 nṛtyanti śocanti patanti yānti hasanti gāyanti vadanti yacca /
BhāMañj, 13, 1487.2 saṃyogairviṣamaiḥ puṃsāṃ patati vyasane kulam //
BhāMañj, 13, 1512.2 patitaḥ kṣaṇamāśvāsya viveśa svagṛhaṃ punaḥ //
BhāMañj, 13, 1635.1 tāsāṃ rajo yajñabhūmau somamadhye 'patatkvacit /
BhāMañj, 13, 1666.1 gṛhītvā patito vipraściraṃ bhavati gardabhaḥ /
BhāMañj, 14, 2.2 papāta dharmatanayaḥ śokamlānamukhāmbujaḥ //
BhāMañj, 14, 161.1 pitaraṃ patitaṃ dṛṣṭvā śakraketumiva kṣitau /
BhāMañj, 14, 165.2 ulūpī nāgatanayā bhuvi citrāṅgadāpatat //
BhāMañj, 16, 37.2 vilokya śokavivaśo vajrabhinna ivāpatat //
BhāMañj, 17, 11.2 śirīṣapelavatanuḥ papāta drupadātmajā //
BhāMañj, 17, 12.2 rājanpāñcālarājasya suteyaṃ patitā bhuvi //
BhāMañj, 17, 15.1 ityukte bhūmipālena sahadevo 'patadbhuvi /
BhāMañj, 17, 16.2 iti dharmasutenokte papāta nakulaḥ kṣitau //
BhāMañj, 17, 20.1 bhīmastato nipatitaḥ patito 'smītyuvāca tam /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 4.1, 2.0 evaṃsāraṇike patanti ca sudhādhārāḥ punaḥ ṣaṇmukhagāndhārāpy atha tatkalāpamathanaṃ nāḍīmukhojjṛmbhaṇam //
AmarŚās (Komm.) zu AmarŚās, 10.1, 21.1 majjāṃ patati nirghoṣaḥ saṃsthitodadhibhīṣaṇaḥ /
Devīkālottarāgama
DevīĀgama, 1, 71.1 svayampatitapuṣpaistu kartavyaṃ śivapūjanam /
Garuḍapurāṇa
GarPur, 1, 50, 72.1 śvabhyaśca śvapacebhyaśca patitādibhya eva ca /
GarPur, 1, 68, 6.1 teṣāṃ tu patatāṃ vegādvimānena vihāyasā /
GarPur, 1, 68, 6.2 yadyatpapāta ratnānāṃ bījaṃ kvacana kiṃcana //
GarPur, 1, 69, 21.1 vicitravarṇeṣu viśuddhavarṇā payaḥsu patyuḥ payasāṃ papāta /
GarPur, 1, 69, 22.2 yasminpradeśe 'mbunidhau papāta sucārumuktāmaṇiratnabījam /
GarPur, 1, 71, 6.1 tatraiva kiṃcit patatastu pittādupetya jagrāha tato garutmān /
GarPur, 1, 71, 8.1 tadyatra bhogīndrabhujābhiyuktaṃ papāta pittaṃ ditijādhipasya /
GarPur, 1, 72, 1.3 deśe papāta ditijasya nitāntakāntaṃ protphullanīrajasamadyuti netrayugmam //
GarPur, 1, 74, 1.2 patitāyā himādrau tu tvacastasya suradviṣaḥ /
GarPur, 1, 76, 1.2 himavatyuttaradeśe vīryaṃ patitaṃ suradviṣastasya /
GarPur, 1, 83, 58.1 ravipāde piṇḍadānātpatitoddhāraṇaṃ bhavet /
GarPur, 1, 94, 23.2 ata ūrdhvaṃ patantyete sarvadharmavivarjitāḥ //
GarPur, 1, 95, 17.1 ā garbhasambhavaṃ gacchetpatitastvanyathā bhavet /
GarPur, 1, 96, 51.2 amedhyaśavaśūdrāntyaśmaśānapatitāntike //
GarPur, 1, 96, 62.1 krūrograpatitavrātyadāmbhikocchiṣṭabhojinām /
GarPur, 1, 96, 65.1 bhaktaṃ paryuṣitocchiṣṭaṃ śvaspṛṣṭaṃ patitokṣitam /
GarPur, 1, 98, 20.1 anyatra kulaṭāṣaṇḍhapatitebhyo dviṣastathā /
GarPur, 1, 106, 6.1 pāṣaṇḍapatitānāṃ tu na kuryurudakakriyāḥ /
GarPur, 1, 107, 6.2 abhakṣyabhakṣaṇāccauryād agamyāgamanāt patet //
GarPur, 1, 107, 29.2 naṣṭe mṛte pravrajite klībe vā patite patau //
GarPur, 1, 110, 13.2 mūrdhni vā sarvalokānāṃ śīrṣataḥ patito vane //
GarPur, 1, 110, 22.2 svayameva patiṣyanti kūlajātā iva drumāḥ //
GarPur, 1, 113, 17.2 kubuddhau pratipattiś cet tasmin daṇḍaḥ patetsadā //
GarPur, 1, 113, 28.2 śarā iva patantīha vimuktā dṛḍhadhanvibhiḥ //
GarPur, 1, 114, 48.2 sa vṛkṣāgre prasupto hi patitaḥ pratibudhyate //
GarPur, 1, 115, 24.2 patitasya samutthāne śastāḥ pañca guṇāḥ smṛtāḥ //
GarPur, 1, 124, 6.2 parṇāni cāpatanmūrdhni liṅgasyaiva na jānataḥ //
GarPur, 1, 128, 3.1 strīśūdrapatitānāṃ tu varjayedabhibhāṣaṇam /
GarPur, 1, 155, 9.2 sonmādabhramamūrchāyāṃ sāpasmāraḥ patatyadhaḥ //
GarPur, 1, 167, 38.2 patatyāśu jvarākrānto mūrchāṃ ca labhate naraḥ //
Gītagovinda
GītGov, 4, 12.1 pratipadam idam api nigadati mādhava tava caraṇe patitā aham /
GītGov, 4, 35.1 sā romāñcati sītkaroti vilapati utkampate tāmyati dhyāyati udbhramati pramīlati patati udyāti mūrchati api /
GītGov, 5, 4.2 patati madanaviśikhe vilapati vikalataraḥ ati //
GītGov, 5, 17.1 patati patatre vicalati patre śaṅkitabhavadupayānam /
GītGov, 6, 4.2 patati padāni kiyanti calantī //
GītGov, 11, 56.1 atikramya apāṅgam śravaṇapathaparyantagamanaprayāsena iva akṣṇoḥ taralataratāram patitayoḥ /
GītGov, 11, 56.2 idānīm rādhāyāḥ priyatamasamālokasamaye papāta svedāmbuprasara iva harṣāśrunikaraḥ //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 29.1 patanti niraye ghore ghnanti ca ā saptamaṃ kulam /
Hitopadeśa
Hitop, 0, 16.2 guṇigaṇagaṇanārambhe na patati kaṭhinī sasambhramād yasya /
Hitop, 1, 17.3 taṃ paṅke patitaṃ dṛṣṭvā vyāghro 'vadata haha mahāpaṅke patito 'si /
Hitop, 1, 17.3 taṃ paṅke patitaṃ dṛṣṭvā vyāghro 'vadata haha mahāpaṅke patito 'si /
Hitop, 1, 82.2 prāk pādayoḥ patati khādati pṛṣṭhamāṃsaṃ karṇe phalaṃ kim api rauti śanair vicitram /
Hitop, 1, 158.8 śūkareṇāpy āgatya pralayaghanaghoragarjanaṃ kurvāṇena sa vyādho muṣkadeśe hataḥ chinnadruma iva papāta /
Hitop, 1, 192.5 sakhe śṛgāla kim adhunā vidheyam mahāpaṅke patito 'haṃ mriye /
Hitop, 1, 192.12 yadāsajjanagoṣṭhīṣu patiṣyasi patiṣyasi //
Hitop, 1, 192.12 yadāsajjanagoṣṭhīṣu patiṣyasi patiṣyasi //
Hitop, 2, 16.4 nimagnasya payorāśau parvatāt patitasya ca /
Hitop, 2, 23.2 ehi gaccha patottiṣṭha vada maunaṃ samācara /
Hitop, 2, 90.6 tatpāṇipatitā ghaṇṭā vānaraiḥ prāptā /
Hitop, 2, 111.23 tathā citratayāpy ahaṃ caraṇapadmena tāḍita āgatya svarāṣṭre patitaḥ /
Hitop, 2, 142.4 tato mānadhmātaḥ sa patati yadā śokagahane tadā bhṛtye doṣān kṣipati na nijaṃ vetty avinayam //
Hitop, 2, 153.4 kaḥ kālasya bhujāntaraṃ na ca gataḥ ko 'rthī gato gauravaṃ ko vā durjanavāgurāsu patitaḥ kṣemeṇa yātaḥ pumān //
Hitop, 2, 155.3 kiṃ karomi kva gacchāmi patito duḥkhasāgare //
Hitop, 3, 4.17 atra marusthale patitā yūyaṃ kiṃ kurutha /
Hitop, 4, 12.20 kaścid vadati yady ayaṃ kūrmaḥ patati tadātraiva paktvā khāditavyaḥ /
Hitop, 4, 12.24 tadvacanaṃ śrutvā sa kūrmaḥ kopāviṣṭo vismṛtapūrvasaṃskāraḥ prāha yuṣmābhir bhasma bhakṣitavyam iti vadann eva patitas tair vyāpāditaś ca /
Hitop, 4, 12.31 sa supta iva vṛkṣāgrāt patitaḥ pratibudhyate //
Hitop, 4, 68.4 so 'tijīrṇatayā svāhāram apy anveṣṭum akṣamaḥ sarastīre patitvā sthitaḥ /
Kathāsaritsāgara
KSS, 1, 2, 20.1 bhrātrāsya dīrghajaṅghena patitvā pādayostataḥ /
KSS, 1, 5, 86.2 kṣipto 'pi nāpataccitramṛkṣo daivaprabodhitaḥ //
KSS, 1, 5, 101.2 sadyo 'ham apataṃ bhūmau vātarugṇa iva drumaḥ //
KSS, 1, 7, 5.2 klāntaḥ patitavān asmi niḥsaṃjño dharaṇītale //
KSS, 1, 7, 48.1 putrāste patitā mūrkhāstatsaṃparkādbhavānapi /
KSS, 2, 1, 50.2 jahre yena sa niḥsaṃjñaḥ papāta bhuvi bhūpatiḥ //
KSS, 2, 1, 60.1 citraṃ yacchvāpado 'pyenāṃ patitāmapi gocare /
KSS, 2, 1, 65.1 so 'pi tāṃ pādapatitāṃ munirāśritavatsalaḥ /
KSS, 2, 2, 127.2 sabhāryasyāvatīrṇasya papāta prāpa pañcatām //
KSS, 2, 2, 131.1 prātaḥ prāpa ca tatsthānaṃ patitāśvopalakṣitam /
KSS, 2, 2, 175.2 pratyabhijñātavān pṛṣṭvā papātāsya ca pādayoḥ //
KSS, 2, 3, 71.2 aṅgārako 'patadbhūmau niryajjīvo jagāda ca //
KSS, 2, 4, 178.1 he lokā iha yuṣmākamuparyadya patiṣyati /
KSS, 2, 4, 182.2 hā hāhaṃ patitāsmīti sā cakranda ca bibhyatī //
KSS, 2, 4, 183.1 tacchrutvā patitā seyaṃ mārītyāśaṅkya cākulāḥ /
KSS, 2, 4, 183.2 devi mā mā patetyūcuste devāgragatā janāḥ //
KSS, 2, 5, 109.1 sa papāta vyathākrānto mukhena rudhiraṃ vaman /
KSS, 2, 5, 135.2 tena śvayonau patitā kiṃtu jātiṃ smaratyasau //
KSS, 3, 1, 16.1 tacchrutvā sahasā bhūmau patatastasya bhūpateḥ /
KSS, 3, 2, 49.1 śrutvaiva cāpatadbhūmau mohena hṛtacetanaḥ /
KSS, 3, 2, 106.1 papātātha mahīpṛṣṭhe sa śokaviṣavihvalaḥ /
KSS, 3, 2, 107.1 tataḥ sāpyapatadbhūmau gātrairvirahapāṇḍuraiḥ /
KSS, 3, 3, 39.1 yaḥ purā pṛṣṭhapatite na tatrāsa mahorage /
KSS, 3, 4, 159.2 viveśa garbhabhavanaṃ vetālo 'pyapatadbhuvi //
KSS, 3, 4, 284.1 prabuddhā vīkṣya patitaṃ rakṣobāhuṃ nṛpātmajā /
KSS, 3, 6, 210.2 tenākhyātasvavṛttāntaḥ papāta ca bhuvas tale //
KSS, 4, 1, 15.1 vyāttavaktrapatatprāsaproteṣvapi mṛgāriṣu /
KSS, 4, 1, 72.2 ulkām ivābhrapatitāṃ parijñāyābhyatapyata //
KSS, 4, 1, 82.1 tatkālaṃ ca ratāvegavaśāt tasyāḥ kilāpatat /
KSS, 4, 1, 92.1 idaṃ me patitaṃ tasyāṃ rātrau sattragṛhāntare /
KSS, 4, 2, 57.2 śaśāpollaṅghanakruddho martyayonau pateti mām //
KSS, 4, 2, 138.2 apatan mama daivācca puṣpamālā tadambhasi //
KSS, 4, 2, 139.2 pṛṣṭhe tayā patitayā kruddho mām aśapanmuniḥ //
KSS, 4, 3, 27.1 pumāṃsam ākulaṃ krūrā patitaṃ durdaśāvaṭe /
KSS, 5, 1, 139.2 evaṃ karomīty āha sma so 'pataccāsya pādayoḥ //
KSS, 5, 1, 163.2 mādhavo 'pyapatat tasya śivasyotthāya pādayoḥ //
KSS, 5, 2, 46.1 bhagne ca tasmiṃstatsvāmī sa vaṇik patito 'mbudhau /
KSS, 5, 2, 47.1 śaktidevaṃ patantaṃ tu taṃ vyāttamukhakandaraḥ /
KSS, 5, 2, 104.1 tenoccaiḥ prasṛtā tasmānmukhe tasyāpatad vasā /
KSS, 5, 2, 148.2 patatsu mukham unnamya sa vīro yāvad īkṣate //
KSS, 5, 2, 253.2 dhāvitvā pādayoḥ sadyaḥ patitvā ca jagāda tam //
KSS, 5, 3, 117.1 so 'yaṃ samudradattaḥ syāt kathaṃ ca patito 'mbudhau /
KSS, 5, 3, 122.1 athābravīt so 'pi vaṇik tadāhaṃ patito 'mbudhau /
KSS, 5, 3, 139.2 patito 'mbubhirākṛṣṭavahano vaḍavāmukhe //
KSS, 5, 3, 141.2 vaḍavāgnau pated eko dvitīyaścottaret tataḥ //
KSS, 5, 3, 285.1 tasyāṃ tiṣṭhan kanakaracanāvisphuranmandirāyām atyaunnatyād iva paṭupatatpiṇḍitārkaprabhāyām /
KSS, 6, 1, 54.1 ityuktvā prahito rājñā patitvā tasya pādayoḥ /
KSS, 6, 1, 76.1 devi divyāḥ patantyeva śāpānmānuṣyayoniṣu /
KSS, 6, 1, 156.1 tiryañcastiryag evāsya petur vakraplutā mṛgāḥ /
KSS, 6, 2, 57.1 vāpikāpadmapatitāṃ divo 'nu patitaḥ śriyam /
KSS, 6, 2, 57.1 vāpikāpadmapatitāṃ divo 'nu patitaḥ śriyam /
Kṛṣiparāśara
KṛṣiPar, 1, 41.1 saptamyāṃ svātiyoge yadi patati jalaṃ māghapakṣe 'ndhakāre vāyurvā caṇḍavegaḥ sajalajaladharo garjito vāsavo vā /
KṛṣiPar, 1, 42.2 vaiśākhe karakāḥ patanti satataṃ jyaiṣṭhe pracaṇḍātapāḥ tāvadvarṣati vāsavo ravirasau yāvattulāyāṃ vrajet //
Mukundamālā
MukMā, 1, 21.1 idaṃ śarīraṃ pariṇāmapeśalaṃ patatyavaśyaṃ ślathasaṃdhi jarjaram /
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 4.1 yeṣāṃ śarīriṇāṃ śaktiḥ patatyapi nivṛttaye /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 1.0 aśarīriṇāṃ tāvadgurubhiḥ śaktipātasya durlakṣatvāc charīravatāṃ yeṣāṃ pārameśvarī śaktirapunarāvirbhāvāya patati teṣāṃ tatpāte muktyutkaṇṭhā saṃsāradveṣaḥ parameśvarabhaktipareṣu bhaktiḥ tacchāsake śāstre śraddhā ceti liṅgaṃ cihnam //
Narmamālā
KṣNarm, 2, 95.2 tadabhāve 'pi lābhaste grāme daṇḍaḥ patiṣyati //
KṣNarm, 2, 114.1 ahaṃpūrvikayā sarve patitāstasya pādayoḥ /
KṣNarm, 2, 131.1 adhomukhā vimānebhyaḥ patanto divi rodanam /
KṣNarm, 3, 35.2 vaśe patati dhanyānāṃ raṇḍā rasataraṅgiṇī //
KṣNarm, 3, 90.2 nītaḥ patatpurīṣo 'gre sa tāvatparipālakaḥ //
KṣNarm, 3, 99.1 yaḥ pādapatitānārtānpūjyānapyavamanyate /
KṣNarm, 3, 104.2 kṣutkṣāmakukṣiḥ śuṣkāsyaḥ patito 'vaskare bhraman //
KṣNarm, 3, 110.1 nṛpurīṣapraṇāle 'tha patito 'sāvadhomukhaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 12.0 amānuṣopasargādayaḥ copacīyamāne karotītyāha ityanarthakaṃ tiryakpatantī bhautikaśarīreṇa sabhāpuruṣeṣūpamā amānuṣopasargādayaḥ karotītyāha sabhāpuruṣeṣūpamā abhivyāptau te ūcuḥ śanaiḥ māsena majjñaḥ adṛṣṭahetukena ityarthaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 36.1 bhāti patito likhantyāḥ tasyā bāṣpāmbuśīkarakaṇaughaḥ /
Rasahṛdayatantra
RHT, 2, 15.2 saṃsvedya pātyate'sau na patati yāvaddṛḍhaścāgniḥ //
RHT, 4, 5.1 nādhaḥ patati na cordhvaṃ tiṣṭhati yantre bhaved anudgārī /
RHT, 4, 12.2 devamukhatulyamamalaṃ patitaṃ satvaṃ tathā vindyāt //
RHT, 4, 13.1 yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati /
RHT, 4, 19.1 bahalaṃ suvarṇavarṇaṃ niculapuṭaiḥ patati pañcabhiḥ satvam /
RHT, 5, 1.1 yadi ghanasatvaṃ garbhe na patati no vā dravanti bījāni /
RHT, 10, 8.2 na patati tāvatsatvaṃ bhastrānte na yāvad āhriyet //
RHT, 10, 9.1 raktaṃ mṛdu nāgasamaṃ satvaṃ yasmāddhi mākṣikātpatitam /
RHT, 10, 11.1 tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam /
RHT, 10, 17.1 koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati /
RHT, 13, 8.1 na patati yadi ghanasatvaṃ garbhe no vā dravanti bījāni /
RHT, 19, 76.1 khecarasaṃjñā guṭikā patati mukhe kṣiptamātreṇa /
Rasamañjarī
RMañj, 3, 15.1 tailaṃ patatyadho bhāṇḍe grāhyaṃ yogeṣu yojayet /
RMañj, 9, 36.2 patitaṃ yauvanaṃ yasyāstasyāḥ stanonnatirbhavet //
RMañj, 9, 64.1 patantaṃ stambhayed garbhaṃ kulālakaramṛttikā /
RMañj, 9, 65.2 bhakṣito vārayatyeva patantaṃ garbhasaṃsthitam //
RMañj, 10, 17.1 yasyādharoṣṭhaḥ patati sthitaścordhvaṃ tathottaram /
RMañj, 10, 42.1 dhārā bindusamā yasya patate ca mahītale /
Rasaprakāśasudhākara
RPSudh, 1, 15.0 pradhāvitaḥ sūtavaraścaturṣu kakupsu bhūmau patito hi nūnam //
RPSudh, 1, 55.1 yāmatritayaparyaṃtaṃ adhaḥ patati pāradaḥ /
RPSudh, 1, 129.2 evaṃ saṃjāritaṃ bījaṃ rasamadhye patatyalam //
RPSudh, 5, 44.2 patatyevamasaṃdigdhaṃ satyaṃ guruvaco yathā //
RPSudh, 5, 86.1 vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ /
RPSudh, 5, 128.2 tadā sīsopamaṃ satvaṃ patatyeva na saṃśayaḥ //
RPSudh, 6, 50.1 vidrutaḥ patate gaṃdho binduśaḥ kācabhājane /
Rasaratnasamuccaya
RRS, 1, 29.2 sa patennarake ghore yāvatkalpavikalpanā //
RRS, 1, 65.1 prakṣipto vadane vahnergaṅgāyāmapi so 'patat /
RRS, 1, 89.3 patito darade deśe gauravādvahnivaktrataḥ //
RRS, 2, 7.1 utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam /
RRS, 2, 57.1 tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /
RRS, 2, 68.2 tatraiva patate sattvaṃ vaikrāntasya na saṃśayaḥ //
RRS, 2, 97.2 sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ //
RRS, 2, 153.2 vaṅgābhaṃ patitaṃ sattvaṃ samādāya niyojayet /
RRS, 2, 158.2 patitaṃ sthālikānīre sattvamādāya yojayet //
RRS, 3, 44.2 tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //
RRS, 3, 51.1 kair apyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt /
RRS, 3, 166.2 kramāt pītaṃ ca raktaṃ ca sattvaṃ patati śobhanam //
RRS, 9, 16.1 agninā tāpito nālāttoye tasminpatatyadhaḥ /
RRS, 11, 46.1 saṃsvedyaḥ pātyo 'sau na patati yāvad dṛḍhaś cāgnau /
RRS, 17, 7.2 rasavaramiśraṃ pibataścūrṇībhūtvāśmarī patati //
Rasaratnākara
RRĀ, R.kh., 2, 39.2 prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ //
RRĀ, R.kh., 5, 8.2 tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //
RRĀ, R.kh., 7, 47.1 trivāraṃ dhamanād eva sattvaṃ patati nirmalam /
RRĀ, R.kh., 7, 49.1 puṭe pātālayantreṇa satvaṃ patati niścitam /
RRĀ, R.kh., 10, 14.2 uddhṛtya dhārayed gharme tailaṃ patati pīḍanāt //
RRĀ, Ras.kh., 4, 14.1 keśā dantā nakhāstasya patanti hy udbhavanti ca /
RRĀ, Ras.kh., 7, 9.1 mukhāddhastaṃ yadā prāptā tadā vīryaṃ patatyalam /
RRĀ, Ras.kh., 8, 131.1 nīlotpalasamaṃ lohaṃ patatyevātha secayet /
RRĀ, V.kh., 4, 60.2 yathā na patate tasmiñjalaṃ dhūlistu rakṣayet /
RRĀ, V.kh., 10, 9.2 patanti tāni svīkṛtya khyāto'yaṃ lohaparpaṭaḥ //
RRĀ, V.kh., 13, 28.3 ruddhvā dhmāte patetsattvaṃ śukasaṃnibhaṃ śubham //
RRĀ, V.kh., 17, 23.2 yāmatrayaṃ dhamed gāḍham adhobhāṇḍe drutiḥ patet //
Rasendracintāmaṇi
RCint, 3, 26.2 upariṣṭātpuṭe datte jale patati pāradaḥ //
RCint, 3, 152.2 yantrottamena gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam //
RCint, 4, 7.2 sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca //
RCint, 5, 15.2 tailaṃ patatyadhobhāṇḍe grāhyaṃ yogeṣu yojayet //
RCint, 7, 78.3 puṭetpātālayantreṇa sattvaṃ patati niścitam //
RCint, 8, 94.2 patanti candratārāśca mithyā cedahamabruvam //
RCint, 8, 177.1 aśitaṃ tadayaḥ paścātpatatu na vā pāṭavaṃ chaḍu prathatām /
Rasendracūḍāmaṇi
RCūM, 5, 91.2 agninā tāpito nālāt toye tasmin patatyadhaḥ //
RCūM, 10, 7.1 utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam /
RCūM, 10, 121.2 vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet //
RCūM, 10, 124.1 patitaṃ sthālikānīre sattvamādāya yojayet /
RCūM, 11, 89.1 kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt /
RCūM, 15, 8.1 nikṣiptaṃ vadane vahner gaṅgāyām apatacca tat /
RCūM, 15, 12.1 pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat /
RCūM, 15, 14.2 apatad dūradeśe vai sa deśaḥ pāradaḥ smṛtaḥ //
Rasendrasārasaṃgraha
RSS, 1, 42.2 upariṣṭāt puṭe datte jale patati pāradaḥ /
RSS, 1, 83.2 tadājyabhāṇḍe prajvālya gṛhṇīyātpatitaṃ ca yat //
RSS, 1, 208.3 tadadhaḥ patitaṃ śastamevaṃ śudhyati mākṣikam //
Rasādhyāya
RAdhy, 1, 134.2 utplutyotplutya bāhye ca mūṣāyāḥ patati dhruvam //
RAdhy, 1, 174.2 kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat //
RAdhy, 1, 199.2 śrīpiṇḍo dorakāccyutvā muhuḥ patati pārade //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 137.2, 8.0 kiṃtu haṭhāgniyoge mūṣāyām uḍḍīya bahiḥ patati //
RAdhyṬ zu RAdhy, 202.2, 6.0 evaṃ ca yathā yathā kumbhamadhyāḍḍhaṅkaṇī chidreṇa davarakād galitvā tuṣarasaḥ pārade patati tathā tathāgnidagdhaḥ pāradaḥ śvetabhasma bhavati //
Rasārṇava
RArṇ, 1, 9.2 piṇḍe tu patite devi gardabho'pi vimucyate //
RArṇ, 4, 55.2 lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam //
RArṇ, 6, 16.2 patatyabhrakasattvaṃ tu sattvāni nikhilāni ca //
RArṇ, 6, 66.1 pibatāṃ bindavo devi patitā bhūmimaṇḍale /
RArṇ, 6, 125.1 tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /
RArṇ, 6, 136.3 śodhayitvā dhamet sattvam indragopasamaṃ patet //
RArṇ, 7, 4.1 ye tatra patitā bhūmau kṣatādrudhirabindavaḥ /
RArṇ, 7, 18.1 patito 'patitaśceti dvividhaḥ śaila īśvari /
RArṇ, 7, 42.2 indragopakasaṃkāśaṃ sattvaṃ patati śobhanam //
RArṇ, 7, 77.2 dadyāt puṭaṃ gajākāraṃ patet sattvaṃ sutālakāt //
RArṇ, 7, 84.2 kramāt sitaṃ ca raktaṃ ca sattvaṃ patati śobhanam //
RArṇ, 11, 118.2 tato garbhe patatyāśu jārayet tat sukhena tu //
RArṇ, 12, 203.2 te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ //
RArṇ, 12, 290.2 yaḥ svedaḥ patitastasmājjātaṃ śailodakaṃ param //
RArṇ, 12, 380.2 dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ /
RArṇ, 17, 103.2 puṭaṃ dattvā tu yantreṇa sattvaṃ patati śobhanam //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 76.1 patitaṃ bhuvi yattoyaṃ gāṅgaṃ sāmudrameva vā /
RājNigh, Pānīyādivarga, 77.1 asraṃ ca lavaṇaṃ ca syātpatitaṃ pārthivasthale /
RājNigh, Siṃhādivarga, 101.2 śakuniśakunaviṣkirāṇḍajā viḥ patagapatannabhasaṃgamā nagaukāḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 32.2, 8.0 tato'sya rasāyanavidhātur ekādaśe 'hni vyatikrānte keśādayaḥ patanti //
SarvSund zu AHS, Utt., 39, 74.2, 3.0 tatsvaraso yastatra dharānikhāte kumbhe patet tam anyasminn ahani gṛhṇīyāt //
SarvSund zu AHS, Utt., 39, 112.2, 1.0 svarbhānor amṛtāpaharaṇāparādhena kaṇṭhācchinnādye 'mṛtasya bindavo dharitryāṃ patitās te laśunatvaṃ prāptāḥ yato 'smāddhetor daityadehotthaṃ laśunam ato dvijā na bhakṣayanti sākṣāccāmṛtasambhūtatvāddhetor asau rasono rasāyanaṃ grāmaṇīḥ śreṣṭhaḥ //
Skandapurāṇa
SkPur, 4, 13.2 papāta jvalane tasmindviguṇaṃ tasya tejasā //
SkPur, 5, 44.2 papāta mūḍhacetā vai yogadharmavivarjitaḥ //
SkPur, 6, 5.3 papāta sā ca vistīrṇā yojanārdhaśataṃ tadā //
SkPur, 6, 6.1 tayā patantyā viprendrā bahūnyabdāni dhārayā /
SkPur, 13, 37.2 tasyāpi daśanāḥ petur dṛṣṭamātrasya śambhunā //
SkPur, 15, 6.2 prasādayaṃśca taṃ devaṃ papāta sa mahītale //
SkPur, 15, 7.2 papāta bhasmasāccaiva kṣaṇena samapadyata //
SkPur, 18, 28.2 devatāste patanti sma yajñairmantrapuraskṛtaiḥ /
SkPur, 20, 64.1 tiṣṭhantaṃ vā śayānaṃ vā dhāvantaṃ patitaṃ tathā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 11.2 nijanijeṣu padeṣu patantv imāḥ karaṇavṛttaya ullasitā mama /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 15.0 kālākārāndhakārānanapatitajagatsādhvasadhvaṃsakalyāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 16.0 kālasyevākāro yasya sa kālākāraḥ sa cāsāvandhakāraśca tasyānanaṃ mukhaṃ tatra patitaṃ yajjagattasya sādhvasaṃ bhayaṃ tasya dhvaṃso nāśastatra kalyāḥ paṭavaḥ samarthā eva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 5.0 ambhoruhāṇāṃ padmānāṃ garbheṣvabhyantareṣu śikhariṣu ca parvateṣu śitāgreṣu tīkṣṇaprānteṣu tulyaṃ samaṃ patanto gacchantaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 7.0 bradhnasya punarmārdavātiśayayukteṣu padmagarbheṣu tīkṣṇaśṛṅgeṣu ca parvateṣu samaṃ patanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 7.0 prākpūrvaṃ tamasyandhakāre prabhraśyati patati sati //
Tantrasāra
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
Tantrāloka
TĀ, 3, 118.1 durdarśano 'pi gharmāṃśuḥ patitaḥ pāthasāṃ pathi /
TĀ, 5, 30.1 cakreṇānena patatā tādātmyaṃ paribhāvayet /
TĀ, 5, 30.2 anena kramayogena yatra yatra patatyadaḥ //
TĀ, 6, 11.2 patansamucchalattvena prāṇaspandormisaṃjñitaḥ //
TĀ, 8, 432.2 patadrugādyāścāṅguṣṭhamātrādyā rāgatattvagāḥ //
TĀ, 11, 108.1 sāṃkalpikaṃ nirādhāramapi naiva patatyadhaḥ /
TĀ, 19, 5.1 athavā bandhumitrādidvārā sāsya vibhoḥ patet /
TĀ, 21, 12.1 adīkṣite nṛpatyādāvalase patite mṛte /
Vetālapañcaviṃśatikā
VetPV, Intro, 17.1 ekasmin divase rājño hastāt patitaṃ phalaṃ markaṭena vidāritam tanmadhyād ratnam ekaṃ bhūmau nipatitam tasya kāntyā mahān uddyoto jātaḥ sarve'pi lokāḥ savismayāḥ saṃjātāḥ //
Ānandakanda
ĀK, 1, 2, 54.2 naivādhaḥpatitaṃ pātre gṛhītvā gomayaṃ sudhīḥ //
ĀK, 1, 4, 375.2 yantrādadho na patati naivotpatati cordhvataḥ //
ĀK, 1, 5, 26.1 tato garbhe patatyāśu jarate tatsukhena tu /
ĀK, 1, 7, 103.1 triyāmamathanādeva kāntātsatvaṃ patecchuci /
ĀK, 1, 7, 106.2 na kadācid bhuvi patecchivā muñcati tiktatām //
ĀK, 1, 12, 146.2 tasmāllohaṃ patennīlaṃ madhvājyābhyāṃ pratāpitam //
ĀK, 1, 15, 326.2 patitā bindavaḥ sūkṣmāstebhyo jātā mahauṣadhiḥ //
ĀK, 1, 15, 512.1 patitāstebhya utpannā kukkuṭī nirjaratvadā /
ĀK, 1, 15, 525.2 patati kramaśaḥ parṇaṃ darśe saikāvaśiṣyate //
ĀK, 1, 15, 556.2 patanti sadyojātasya dehavajjāyate vapuḥ //
ĀK, 1, 19, 27.2 jīrṇaśuṣkaviśīrṇaiśca parṇaiśca patitair drumāḥ //
ĀK, 1, 20, 85.1 nabhastaḥ syandamānā ca sudhā dogdhau patenna ca /
ĀK, 1, 20, 94.2 ramaṇyā saṃgatasyāpi reto na patati dhruvam //
ĀK, 1, 23, 75.2 taddrutiṃ patitāṃ kāṃsye kṛṣṇavarṇaṃ ca tadbhavet //
ĀK, 1, 23, 281.2 tāraṃ hemasamāṃśaṃ tu dvivarṇaṃ patitaṃ bhavet //
ĀK, 1, 23, 410.1 te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ /
ĀK, 1, 23, 492.1 yaḥ svedaḥ patitastasmājjātaṃ śailodakaṃ param /
ĀK, 1, 23, 580.2 dhamanātpatate sattvaṃ mukhasthaṃ dhārayennaraḥ //
ĀK, 1, 26, 88.1 agninā tāpito nālāttoye tasminpatatyadhaḥ /
ĀK, 1, 26, 138.1 chidrebhyaḥ patitaṃ tailaṃ tattadyogeṣu yojayet /
ĀK, 1, 26, 201.2 sattvānāṃ pātanārthāya patitānāṃ viśuddhaye //
ĀK, 2, 1, 38.2 tailaṃ patedadho bhāṇḍe grāhyaṃ yogeṣu yojayet //
ĀK, 2, 1, 60.1 puṭetpātālayantreṇa sattvaṃ patati niścayam /
ĀK, 2, 1, 119.1 ruddhvā dhmāte patet sattvaṃ śukatuṇḍanibhaṃ śubham /
ĀK, 2, 1, 131.1 vaṅkanālayujā sattvaṃ tāpyasya patati dhruvam /
ĀK, 2, 1, 137.2 patatyeva na saṃdehaḥ sarvajñavacanaṃ tathā //
ĀK, 2, 1, 138.2 tadā tu sattvaṃ patitaṃ jānīyānnānyathā kvacit //
ĀK, 2, 1, 252.1 indragopanibhaṃ sattvaṃ patatyeva na saṃśayaḥ /
ĀK, 2, 1, 289.2 dvīpāntare patanti sma saviṣāḥ svedabindavaḥ //
ĀK, 2, 1, 290.1 yatra yatra patanti sma prarūḍhā gulmarūpataḥ /
ĀK, 2, 7, 37.2 triyāmadhamanād eva sattvaṃ patati nirmalam //
ĀK, 2, 8, 217.2 satvaṃ candrārkasaṅkāśaṃ patatyasya na saṃśayaḥ //
Āryāsaptaśatī
Āsapt, 1, 21.1 kaṇṭhocito 'pi huṅkṛtimātranirastaḥ padāntike patitaḥ /
Āsapt, 2, 14.2 tvayi mohāya varākī patitā madhupīva viṣakusume //
Āsapt, 2, 33.2 mama sakhyāḥ patasi kare paśyāmi yathā ṛjur bhavasi //
Āsapt, 2, 71.1 aviralapatitāśru vapuḥ pāṇḍu snigdhaṃ tavopanītam idam /
Āsapt, 2, 109.2 paśyābhilaṣati patituṃ vihagī nijanīḍamohena //
Āsapt, 2, 115.1 īśvaraparigrahocitamoho 'syāṃ madhupa kiṃ mudhā patasi /
Āsapt, 2, 125.2 evam avataṃsam ākṣipad āhatadīpo yathā patati //
Āsapt, 2, 154.2 mayi padapatite kevalam akāri śukapañjaro vimukhaḥ //
Āsapt, 2, 181.2 sā nāsāditavijayā kvacid api nāpārthapatiteyam //
Āsapt, 2, 185.1 kopākṛṣṭabhrūsmaraśarāsane saṃvṛṇu priye patataḥ /
Āsapt, 2, 348.2 prācīrāgraniveśitacibukatayā na patitā sutanuḥ //
Āsapt, 2, 360.1 patite'ṃśuke stanārpitahastāṃ tāṃ niviḍajaghanapihitorum /
Āsapt, 2, 361.2 kāñcīguṇa iva patitaḥ sthitaikaratnaḥ phaṇī sphurati //
Āsapt, 2, 416.2 āvartapatitanaukāyitam anayā vinayam apanīya //
Āsapt, 2, 451.2 patito 'si pathika viṣame ghaṭṭakuṭīyaṃ kusumaketoḥ //
Āsapt, 2, 488.1 lūnātantuniruddhadvāraḥ śūnyālayaḥ patatpatagaḥ /
Āsapt, 2, 497.2 bhindanti pṛṣṭhapatitāḥ priya hṛdayaṃ mama tava śvāsāḥ //
Āsapt, 2, 516.2 piśunena so 'panītaḥ sahasā patatā jaleneva //
Āsapt, 2, 589.2 patati tathā mama dṛṣṭis tvadekadāsasya sāsūyā //
Āsapt, 2, 627.1 sāyaṃ kāntabhujāntarapatitā ratinītasakalarajanīkā /
Āsapt, 2, 636.2 na sakhīnām api rudatī mamaiva vakṣaḥsthale patitā //
Āsapt, 2, 656.2 hā gṛhiṇīti pralapaṃś cirāgataḥ sakhi patiḥ patitaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 108.2, 6.0 saṃkliṣṭakarmabhiriti patitaiḥ //
ĀVDīp zu Ca, Si., 12, 41.1, 13.0 tatra bhūmipatitānām aṇūnāṃ dhānyādibījānāṃ śodhanyā saṃharaṇam uñchaḥ praviralasya tu kaṇiśādirūpatayā patitasya cayanaṃ śilaḥ //
ĀVDīp zu Ca, Si., 12, 41.1, 13.0 tatra bhūmipatitānām aṇūnāṃ dhānyādibījānāṃ śodhanyā saṃharaṇam uñchaḥ praviralasya tu kaṇiśādirūpatayā patitasya cayanaṃ śilaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 1.0 karapracitānāmitipadaṃ svayaṃpatitagrahaṇaṃ niṣedhayati //
Śukasaptati
Śusa, 1, 2.16 pitroste duḥkhinorduḥkhātpatatyaśrucayo bhuvi /
Śusa, 1, 3.7 sa ca tapasvī krodhākulitanetraḥ yāvadūrdhvaṃ paśyati tāvattatkrodhāgninā bhasmībhūtāṃ balākāṃ bhūmau patitāṃ dṛṣṭvā balākāṃ dagdhvā nārāyaṇadvijagṛhe bhikṣārthaṃ yayau /
Śusa, 4, 1.5 patito brāhmaṇo 'narthe viṣakanyāvivāhane //
Śusa, 11, 23.3 uttaram evaṃ ca sa brāhmaṇaḥ sabhayaḥ sannataḥ pādayoḥ patito jagāda svāmini prāṇān rakṣa /
Śusa, 13, 2.11 sā ca saniḥśvāsaṃ rudatī dhūlipuñjaṃ darśayitvā idamuvāca yatkṛte tvaṃ kruddhaḥ sa te dravyo 'tra dhūlyāṃ patitaḥ /
Śusa, 16, 2.12 patirapi kūpe patitā bhaviṣyatīti jñātvā dvāramudghāṭyabahirnirgataḥ /
Śusa, 19, 2.13 bhrūcāpākṛṣṭamuktāḥ śravaṇapathajuṣo nīlapakṣmāṇa ete yāvallīlāvatīnāṃ na hṛdi dhṛtimuṣo dṛṣṭibāṇāḥ patanti //
Śusa, 23, 14.5 avalambanāya dinabharturabhūnna patiṣyataḥ karasahasramapi //
Śusa, 23, 32.6 kaḥ kālasya na gocarāntaragataḥ ko 'rthī gato gauravaṃ ko vā durjanavāgurāsu patitaḥ kṣemeṇa yātaḥ pumān //
Śusa, 23, 42.1 yāvadevaṃ gṛhāṅgaṇagatā śapati tāvatsa vaṇik cāṇḍālarūpī samāgatya tatpādayoḥ patitaḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 71.1 yasyāṃ tantrairdvidhā muktāḥ patatriṣu patanti ca /
Śyainikaśāstra, 5, 59.1 patanti tāpāt dhūmācca ghātāt puṣpāṇi netrayoḥ /
Śyainikaśāstra, 5, 76.2 bhayādasnāyināṃ gātre likṣā yūkāḥ patanti ca //
Śyainikaśāstra, 6, 33.1 yatraikavāraṃ patitaḥ pakṣī kuryānna cotplutim /
Śyainikaśāstra, 6, 38.1 yatra vegānilasvānabhīṣitāḥ khātpatanti ca /
Śyainikaśāstra, 6, 56.1 tanūruhāṇi grahaṇe khātpatanti patatriṇām /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 14.2 trivāraṃ dhmāpayedevaṃ satvaṃ patati nirmalam //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 1.1 gandhāḍhyāsau bhuvanaviditā ketakī svarṇavarṇā padmabhrāntyā kṣudhitamadhupaḥ puṣpamadhye papāta /
Bhramarāṣṭaka, 1, 5.2 patatyeṣa śuko 'pyenaṃ jambubhrāntyā jighāṃsati //
Bhāvaprakāśa
BhPr, 6, 2, 5.1 papāta bindur medinyāṃ śakrasya pibato'mṛtam /
BhPr, 6, 2, 221.2 tadā tato'patad binduḥ sa rasono'bhavadbhuvi //
BhPr, 6, Guḍūcyādivarga, 5.2 pīyūṣabindavaḥ petus tebhyo jātā guḍūcikā //
BhPr, 6, 8, 4.2 patitaṃ yaddharāpṛṣṭhe retastaddhematām agāt //
BhPr, 6, 8, 15.1 agnis tatkālam apatat tasyaikasmād vilocanāt /
BhPr, 6, 8, 16.1 dvitīyād apatannetrād aśrubindustu vāmakāt /
BhPr, 6, 8, 22.1 śukraṃ yatkārttikeyasya patitaṃ dharaṇītale /
BhPr, 6, 8, 87.1 śivāṅgāt pracyutaṃ retaḥ patitaṃ dharaṇītale /
BhPr, 7, 3, 206.2 yathā vastrād viniḥsrutya dugdhamadhye'khilaṃ patet /
Caurapañcaśikā
CauP, 1, 36.2 cumbāmi roditi bhṛśaṃ patito 'smi pāde dāsas tava priyatame bhaja maṃ smarāmi //
Gheraṇḍasaṃhitā
GherS, 3, 76.1 pradīpte jvalite vahnau yadi patati sādhakaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 1.1 śataśṛṅgasya bhāgau dvau samudre patitau nṛpa /
GokPurS, 4, 1.2 durgāśṛṅgamiti khyātaṃ gokarṇasyottare 'patat //
GokPurS, 4, 2.1 nāgaśṛṅgamiti khyātam apatad dakṣiṇe nṛpa /
GokPurS, 4, 10.2 tāmrācale 'patat kasmād gaurīrūpaṃ dadhara sā /
GokPurS, 4, 15.1 patitākāśato gaṅgā puṇyā tripathagāminī /
GokPurS, 4, 34.2 utplavan phalalobhena pramādād apatad drumāt //
GokPurS, 4, 37.2 śirobhāgo 'patat tasya tāmragaṅgājale 'male //
GokPurS, 4, 47.2 śiraḥ kālena viklinnaṃ tāmragaṅgājale 'patat //
GokPurS, 8, 61.2 mātṛdāsyavimokṣārthaṃ garuḍaḥ patatāṃ varaḥ /
GokPurS, 8, 72.1 yat tadaṃśo 'patad rājan śataśṛṅgataṭe śubhe /
GokPurS, 11, 9.2 patamānāṃs tu narake tvam uddhartum ihārhasi //
Gorakṣaśataka
GorŚ, 1, 79.2 pīyūṣaṃ na pataty agnau na ca vāyuḥ prakupyati //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 8.2 patitaṃ yaddharāpṛṣṭhe retaḥ sauvarṇatām agāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 1.2 ulbaṃ yatkārttikeyasya patitaṃ dharaṇītale /
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 2.0 grīṣme grīṣmakāle taptaśilācyutaṃ śilājatu samānīya yathā bhūmau na patati godugdhādibhirmardayet śudhyatīti //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 3.0 atha bhūmipatitasya śodhanaṃ mukhyam //
Haribhaktivilāsa
HBhVil, 1, 30.2 tūrṇaṃ yateta na pated anumṛtyu yāvan niḥśreyasāya viṣayaḥ khalu sarvataḥ syāt //
HBhVil, 2, 141.2 nikṣiped ambhasi tato na pated avanau yathā //
HBhVil, 3, 30.2 yo grāhavaktrapatitāṅghrigajendraghoraśokapraṇāśam akaroddhṛtaśaṅkhacakraḥ //
HBhVil, 3, 84.3 saṃsārakūpapatitottaraṇāvalambaṃ dhyāyaṃś carāmy anugṛhāṇa yathā smṛtiḥ syāt //
HBhVil, 4, 107.2 kṛṣṇapādābjato gaṅgāṃ patantīṃ mūrdhni cintayet //
HBhVil, 4, 288.1 pāṣaṇḍapatitavrātyair nāstikālāpapātakaiḥ /
Haṃsadūta
Haṃsadūta, 1, 80.1 kimāviṣṭā bhūtaiḥ sapadi yadi vākrūraphaṇinā kṣatāpasmāreṇa cyutamatir akasmāt kimapatat /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 72.2 na pīyūṣaṃ pataty agnau na ca vāyuḥ prakupyati //
HYP, Tṛtīya upadeshaḥ, 87.1 nārībhage patadbindum abhyāsenordhvam āharet /
HYP, Caturthopadeśaḥ, 13.2 patitaṃ vadane yasya jagad etac carācaram //
Kokilasaṃdeśa
KokSam, 1, 72.1 pārśve yasya pravahati nilā nāma kallolinī sā sandhyānṛttabhramiṣu patitā mastakājjāhnavīva /
KokSam, 1, 77.2 tāmuttīrṇaḥ saritamamṛtasyandimākandavṛndān deśān pūtān pata guṇagaṇairnetranārāyaṇīyaiḥ //
KokSam, 2, 38.1 prāptālambā parijanakaraiḥ prāpya vā citraśālāṃ mugdhā svasyāścaraṇapatitaṃ veti taṃ māṃ nirīkṣya /
Mugdhāvabodhinī
MuA zu RHT, 1, 15.2, 7.0 yathā punaraprathamaṃ bhavāvāsaduḥkhe saṃsāranivāsanatāpatrayātmakakaṣṭe na patatītyarthaḥ //
MuA zu RHT, 2, 8.2, 13.0 ūrdhvapāte rasasyordhvagamanaṃ tatrādhaḥpātre vahniḥ jalamūrdhvapātre adhaḥpāte tu rasasyādhastādgamanaṃ bhavati yantraṃ tadeva paraṃ tu agnijalayorvyatyāsaḥ jalam atrādhaḥpātre agnirūrdhvapātre tiryakpāte tu rasastiryak patati tatraikapātrapṛṣṭhe jalam anyapātrādho vahniḥ //
MuA zu RHT, 4, 5.2, 3.0 sa kaḥ yo nādhaḥ patati adhaḥpātane kṛte ūrdhvato 'dhobhāgo na patati punaradhobhāgata ūrdhvapātane kṛte ūrdhvaṃ na yāti anudgārī acañcalo bhavet yantre svastha eva tiṣṭhatītyarthaḥ //
MuA zu RHT, 4, 5.2, 3.0 sa kaḥ yo nādhaḥ patati adhaḥpātane kṛte ūrdhvato 'dhobhāgo na patati punaradhobhāgata ūrdhvapātane kṛte ūrdhvaṃ na yāti anudgārī acañcalo bhavet yantre svastha eva tiṣṭhatītyarthaḥ //
MuA zu RHT, 4, 9.2, 3.0 punaḥ kācaṃ kiṭṭaṃ ca parihṛtya sattvaṃ patitakācakiṭṭayuktaṃ yadā bhavati tadā prayatnena grāhyam ityarthaḥ //
MuA zu RHT, 4, 12.2, 1.0 patitasattvalakṣaṇam āha bahugambhīram ityādi //
MuA zu RHT, 4, 12.2, 3.0 kathaṃbhūtaṃ devamukhatulyaṃ vahninā tulyaṃ samaṃ amalaṃ nirmalaṃ haritapītaraktādidhūmarahitatvāt patitaṃ satvaṃ tathā vindyāt ghanasyetyarthaḥ //
MuA zu RHT, 4, 12.2, 6.1 patitaṃ tu tadā vindyāt tatsattvaṃ nātra saṃśayaḥ /
MuA zu RHT, 4, 12.2, 6.2 patitaṃ tu pṛthakkāryaṃ kiṭṭāṅgāravivarjitam //
MuA zu RHT, 4, 20.2, 3.0 pañcabhirniculapuṭaiḥ pañcasaṃkhyābhirvetasavṛkṣadravabhāvanābhir bhāvitaṃ yanmṛtagaganaṃ mṛtābhraṃ vaṭakīkṛtaṃ satsatvaṃ patati taddrāvakauṣadhayogaṃ vidhāya vahninā vidhamanāditi śeṣaḥ //
MuA zu RHT, 4, 20.2, 4.0 kiyanmānaṃ satvaṃ patati bahalaṃ bahu anyavidheradhikam //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 6, 8.2, 3.0 evaṃ grāsātpṛthakkṛtya patitaḥ svastho nirmalo bhavati //
MuA zu RHT, 10, 8.2, 4.0 punastāvatsattvaṃ na patati yāvadbhastrā ante satvasamīpe na āhrīyeta na prāpyeta tasmādalpenāgninā satvāpravṛttirityarthaḥ //
MuA zu RHT, 10, 9.2, 2.0 raktaṃ lohitaṃ nāgasamaṃ sīsakatulyaṃ mṛdu komalaṃ evaṃvidhaṃ satvaṃ yasmāddhetor mākṣikāt patati tāpyāt nirgacchati tadvattasmāddhetor vā tasmādvidhānataḥ gandhāśmano gandhakasya yatnena mṛdubhāvaṃ kāryaṃ yathā gandhako'pi mṛdurbhavatītyarthaḥ //
MuA zu RHT, 10, 10.2, 3.0 itthaṃ patitaṃ satvaṃ grāhyam //
MuA zu RHT, 10, 11.2, 4.0 evaṃvidhaṃ tutthakasatvaṃ patati //
MuA zu RHT, 10, 17.2, 6.0 koṣṭhake koṣṭhikāyantre dhamanavidhinā utkṣipyotkṣipya dhamanena bhastrānalena tat satvaṃ patati pūrvasaṃbandhāt tāpyādīnāṃ iti śeṣaḥ //
MuA zu RHT, 10, 17.2, 8.0 tathaivoktavidhānena sarvāṇi samastāni satvāni sārāṇi patanti anuktānāṃ iti śeṣaḥ //
MuA zu RHT, 13, 8.2, 2.0 yadi garbhe rasodare ghanasattvaṃ abhrakasāraṃ na patati na prāpnoti vā garbhe bījāni asminnadhyāye abhihitāni mākṣikakāntaśulbādīni yāvanno dravanti ca punarbāhyadrutistasyā yogo rase drutimelanaṃ na syāt tattasmāddhetoḥ sūta ihāsyāṃ kriyāyāmasatyāṃ kathaṃ badhyate ghanatvaṃ dhatte //
MuA zu RHT, 16, 21.2, 6.1 tato'nantaraṃ bījaṃ svacchamamalaṃ dravarūpaṃ jñātvā chidrasaṃsthitaṃ kuryāt chidrāntaḥ kṣipedityabhiprāyaḥ chidrāntaḥkṣepaṇāt bījaṃ rasasyopari patati sati sūtaṃ asaṃdehaṃ yathā syāttathā badhnāti bīje chidrāntaḥkṣepaṇānantaraṃ chidramacchidraṃ syādityarthaḥ //
MuA zu RHT, 18, 63.2, 10.0 tato'nantaraṃ tatpatitaṃ tailaṃ svāṅgaśītaṃ kāryaṃ aṅge tailadravarūpe śarīre yathāsvaṃ svayameva śītaṃ yathā syāttathā kāryam //
MuA zu RHT, 19, 76.2, 4.0 tasmin guṭikārūpe rase kṣiptamātreṇa mukhe patati sati indrādyaiḥ devāsurasiddhagaṇaiśca pūjyatamo bhavati indro maghavā ādyo yeṣāṃ te taiḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 26.2 dvāpare tv annam ādāya kalau patati karmaṇā //
ParDhSmṛti, 1, 56.2 sarve te niṣphalā jñeyāḥ patanti narake 'śucau //
ParDhSmṛti, 1, 66.2 kurvann agamyāgamanaṃ śūdraḥ patati tatkṣaṇāt //
ParDhSmṛti, 4, 9.1 yo vai samācared vipraḥ patitādiṣv akāmataḥ /
ParDhSmṛti, 4, 30.1 naṣṭe mṛte pravrajite klībe ca patite patau /
ParDhSmṛti, 5, 25.2 bhavanty alpāyuṣas te vai patanti narake 'śucau //
ParDhSmṛti, 6, 35.2 patantam uddhareyus taṃ dharmajñāḥ pāpasaṃkarāt //
ParDhSmṛti, 6, 59.1 te tasya vighnakartāraḥ patanti narake 'śucau /
ParDhSmṛti, 7, 9.2 astaṃ gate yadā sūrye caṇḍālaṃ patitaṃ striyam //
ParDhSmṛti, 8, 34.2 patitāṃ paṅkamagnāṃ vā sarvaprāṇaiḥ samuddharet //
ParDhSmṛti, 9, 11.1 mūrchitaḥ patito vāpi daṇḍenābhihitaḥ sa tu /
ParDhSmṛti, 10, 26.1 pataty ardhaṃ śarīrasya yasya bhāryā surāṃ pibet /
ParDhSmṛti, 10, 26.2 patitārdhaśarīrasya niṣkṛtir na vidhīyate //
ParDhSmṛti, 10, 29.1 tāṃ tyajed apare rāṣṭre patitāṃ pāpakāriṇīm /
ParDhSmṛti, 11, 40.1 pibataḥ patitaṃ toyaṃ bhājane mukhaniḥsṛtam /
ParDhSmṛti, 11, 41.1 kūpe ca patitaṃ dṛṣṭvā śvasṛgālau ca markaṭam /
ParDhSmṛti, 11, 41.2 asthicarmādi patitaṃ pītvāmedhyā apo dvijaḥ //
ParDhSmṛti, 12, 19.2 patitānāṃ ca saṃbhāṣe dakṣiṇaṃ śravaṇaṃ spṛśet //
ParDhSmṛti, 12, 54.2 cāṇḍālasūtikodakyāpatitānām adhaḥ kramāt //
Rasakāmadhenu
RKDh, 1, 1, 61.1 patanti yena tadyantraṃ siddhasārākhyam īritam /
RKDh, 1, 1, 66.1 vastrāntaḥsthaṃ dravyacūrṇaṃ dravībhūya pated adhaḥ /
RKDh, 1, 1, 70.2 chidrāntarādrutaṃ tailaṃ madhyapātre patedapi //
RKDh, 1, 1, 72.2 tataḥ kṣāradravo 'nyasyāṃ pated vāruṇikaṃ ca tat //
RKDh, 1, 2, 21.1 lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam /
RKDh, 1, 2, 21.2 dhamettaṃ ca dṛḍhāṃgārairyāvatsattvaṃ patatyadhaḥ //
RKDh, 1, 2, 56.4 patitā dānavāstatra pradeśāścāpi tādṛśāḥ /
RKDh, 1, 2, 56.10 śirojā iti bhūpatitadānavaśiraḥprajātā lauhāḥ kajjalābhā bhavanti /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 13.2, 2.0 vakṣyamāṇakacchapayantramadhyavartimṛnmayaghaṭakharpararūpapīṭhopari pradīpamekam saṃsthāpya tatra sūtaṃ sthāpayet kacchapayantrādhaḥ vahniṃ ca dadyāt evaṃ pradīpasthasūtaḥ kacchapayantre patati tat dīpikākhyaṃ yantraṃ jñeyam //
RRSBoṬ zu RRS, 9, 16.3, 4.0 tato bhāṇḍamadhye nirdiṣṭadravyaiḥ saha rasaṃ kṣiptvā agnijvālā deyā tena nālacchidrānusārī rasaḥ kāṃsyapātramadhyasthajale patati //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
RRSṬīkā zu RRS, 9, 26.2, 9.1 rasopari patedbinduḥ stokaṃ stokaṃ punaḥ punaḥ /
Rasasaṃketakalikā
RSK, 3, 10.2 phenaugho vyākulatvācca phūtkārātpatitaḥ kṣitau //
RSK, 3, 14.1 tadā dhanvantarerhastādamṛtaṃ patitaṃ bhuvi /
RSK, 4, 41.2 tridoṣātpatitaṃ raktaṃ vraṇanāḍyabhighātajam //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 186.3 narakatiryagyoniyamalokopapattiṣu na patiṣyati //
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 38.2 prādakṣiṇyena sahasā daṇḍavatpatito 'grataḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 28.1 tapatastasya devasya śūlāgrādbindavo 'patan /
SkPur (Rkh), Revākhaṇḍa, 14, 41.1 dahyamānāḥ surāstatra patanti dharaṇītale /
SkPur (Rkh), Revākhaṇḍa, 14, 41.2 patanti yakṣagandharvāḥ sakinnaramahoragāḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 42.1 patanti bhūtasaṅghāśca hāhāhaihaivirāviṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 43.2 saṃpatadbhiḥ patadbhiśca jvaladbhūtagaṇairmahī //
SkPur (Rkh), Revākhaṇḍa, 14, 44.1 jātaiś caṭacaṭāśabdaiḥ patadbhirgirisānubhiḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 4.2 patate pāṃśuvarṣaṃ ca nirghoṣaścaiva dāruṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 42.2 dṛṣṭvā tāṃ patito bhūmau jayasveti bruvaṃstataḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 48.2 tasyāstīre tu ye vṛkṣāḥ patitāḥ kālaparyaye //
SkPur (Rkh), Revākhaṇḍa, 23, 4.1 naraṃ patantamālokya nagād amarakaṇṭakāt /
SkPur (Rkh), Revākhaṇḍa, 26, 33.1 yasminpatati taddivyaṃ dṛptasya tripuraṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 26, 34.1 na tatra dṛśyate kiṃcitpatedyatra puratrayam /
SkPur (Rkh), Revākhaṇḍa, 26, 44.2 tridhā pradakṣiṇīkṛtya daṇḍavatpatito bhuvi //
SkPur (Rkh), Revākhaṇḍa, 26, 50.1 kasya saṃkṣobhaye cittaṃ ko vādya patatu kṣitau /
SkPur (Rkh), Revākhaṇḍa, 28, 28.1 raktamālyottamāṅgāśca patantaḥ kārdame hrade /
SkPur (Rkh), Revākhaṇḍa, 28, 33.2 dhvajā hyakampitāḥ petuśchatrāṇi vividhāni ca //
SkPur (Rkh), Revākhaṇḍa, 28, 39.1 patanti śikharāgrāṇi viśīrṇāni sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 51.2 bhartāraṃ patitaṃ dṛṣṭvā patitā tasya copari //
SkPur (Rkh), Revākhaṇḍa, 28, 51.2 bhartāraṃ patitaṃ dṛṣṭvā patitā tasya copari //
SkPur (Rkh), Revākhaṇḍa, 28, 53.2 śvetavastrottarīyā tu papāta dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 28, 57.1 āliṅgya gāḍhaṃ sahasā patitā tasya mūrdhani /
SkPur (Rkh), Revākhaṇḍa, 28, 59.1 vepate patitā bhūmau kheditā vaḍavā yathā /
SkPur (Rkh), Revākhaṇḍa, 28, 60.2 kumbhilasya gṛhaṃ dagdhaṃ patitaṃ dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 28, 106.2 jvālāmālākulaṃ cānyatpatitaṃ dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 28, 108.2 ekaṃ tu patitaṃ tatra śrīśaile khaṇḍamuttaram //
SkPur (Rkh), Revākhaṇḍa, 28, 109.1 dvitīyaṃ patitaṃ rājañchaile hyamarakaṇṭake /
SkPur (Rkh), Revākhaṇḍa, 28, 109.2 prajvalatpatitaṃ tatra tena jvāleśvaraṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 28, 110.1 dagdhe tu tripure rājanpatite khaṇḍa uttame /
SkPur (Rkh), Revākhaṇḍa, 31, 9.1 pramādāt tasya lobhena patanti narake dhruvam //
SkPur (Rkh), Revākhaṇḍa, 32, 15.2 candrārdhamauliṃ gajakṛttivāsasaṃ dṛṣṭvā papātāgragataṃ samīkṣya //
SkPur (Rkh), Revākhaṇḍa, 33, 22.2 āsanātpatito bhūmau chinnamūla iva drumaḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 23.2 tāvad eva mahāliṅgaṃ patitaṃ narmadāṃbhasi //
SkPur (Rkh), Revākhaṇḍa, 38, 44.2 tena satyena devasya liṅgaṃ patatu cottamam //
SkPur (Rkh), Revākhaṇḍa, 38, 45.2 tena satyena devasya liṅgaṃ patatu bhūtale //
SkPur (Rkh), Revākhaṇḍa, 38, 46.2 śivasya paśyato liṅgaṃ patitaṃ dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 38, 47.2 devasya patite liṅge jagataśca mahākṣaye //
SkPur (Rkh), Revākhaṇḍa, 38, 48.1 patamānasya liṅgasya śabdo 'bhūcca sudāruṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 49.1 patanti parvatāgrāṇi śoṣaṃ yānti ca sāgarāḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 49.2 devasya patite liṅge devā vimanaso 'bhavan //
SkPur (Rkh), Revākhaṇḍa, 38, 56.2 patitaṃ te mahādeva na tatpūjyaṃ bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 42, 30.2 papāta sahasā bhūmau śanaiścārī śanaiścaraḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 41.1 kasya mūrdhni patiṣyāmi ghātayāmi ca kaṃ dvija /
SkPur (Rkh), Revākhaṇḍa, 42, 43.2 pitā me yājñavalkyaśca tasya tvaṃ pata māciram //
SkPur (Rkh), Revākhaṇḍa, 43, 17.2 vimucya nānyathā pāpaḥ patate narake dhruvam //
SkPur (Rkh), Revākhaṇḍa, 43, 20.2 patanti narake ghore yathāndho girigahvare //
SkPur (Rkh), Revākhaṇḍa, 43, 23.1 pratyekaṃ vā patantyete magnā narakasāgare /
SkPur (Rkh), Revākhaṇḍa, 44, 10.1 patitā nilayaṃ yānti rudrasya nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 44, 13.1 patitā kuṇḍamadhye tu yatra bhinnaṃ triśūlinā /
SkPur (Rkh), Revākhaṇḍa, 44, 14.1 sā tatra patitā rājan prācīnāghavimocinī /
SkPur (Rkh), Revākhaṇḍa, 48, 60.1 sa śivena yadā kṣiptaḥ patitaḥ pṛthivītale /
SkPur (Rkh), Revākhaṇḍa, 48, 71.2 ye ye bhūmyāṃ patanti sma tatkāyād raktabindavaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 9.1 hā hatāsmītyuvācedaṃ papāta dharaṇītale /
SkPur (Rkh), Revākhaṇḍa, 54, 17.1 bhāryāṃ ca patitāṃ dṛṣṭvā putraśokena pīḍitām /
SkPur (Rkh), Revākhaṇḍa, 54, 37.2 putraśokasamāviṣṭā nirjīvā patitā kṣitau //
SkPur (Rkh), Revākhaṇḍa, 54, 61.1 hataścañcuprahāreṇa sa tataḥ patito 'ṃbhasi /
SkPur (Rkh), Revākhaṇḍa, 56, 9.1 yatra sā patitā kuṇḍe śūlabhede narādhipa /
SkPur (Rkh), Revākhaṇḍa, 57, 16.2 patituṃ ca samārūḍho bhāryayā saha pārthiva //
SkPur (Rkh), Revākhaṇḍa, 57, 21.2 tasmātpatitumicchāmi tīrthe 'sminpāpanāśane //
SkPur (Rkh), Revākhaṇḍa, 57, 29.1 bhāryayā sahito vyādho hariṃ dhyātvā papāta ha /
SkPur (Rkh), Revākhaṇḍa, 57, 29.2 nagārdhāt patito yāvadgatajīvo narādhipa //
SkPur (Rkh), Revākhaṇḍa, 58, 11.2 nagārddhe patitā yāvattāvaddṛṣṭāḥ surāṅganāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 63.1 patitāḥ pāṇḍavaśreṣṭha pāpodvignā mahīpate /
SkPur (Rkh), Revākhaṇḍa, 67, 8.2 vyasane patate ghore satyametadudīritam //
SkPur (Rkh), Revākhaṇḍa, 67, 23.2 lāṅgūlenāhato daityo viṣaṇṇaḥ patito bhuvi //
SkPur (Rkh), Revākhaṇḍa, 67, 82.1 vyādhasyaiva mahākūṭe patanti ca yathā mṛgāḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 82.2 kālaspṛṣṭastathā kṛṣṇe patitaśca narādhipa //
SkPur (Rkh), Revākhaṇḍa, 67, 83.1 dṛṣṭvā kanyāṃ ca tāṃ daityo mūrcchayā patito bhuvi /
SkPur (Rkh), Revākhaṇḍa, 67, 83.2 patitena tu dṛṣṭaikā kanyā vaṭatale sthitā //
SkPur (Rkh), Revākhaṇḍa, 83, 61.1 gṛhītaṃ ghātinaikena cākāśātpatitaṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 83, 63.1 patitaṃ narmadātoye hanūmanteśvare nṛpa /
SkPur (Rkh), Revākhaṇḍa, 83, 63.2 madīyamasthikhaṇḍaṃ ca patitaṃ narmadājale //
SkPur (Rkh), Revākhaṇḍa, 83, 98.1 patitān varjayed viprān vṛṣalī yasya gehinī /
SkPur (Rkh), Revākhaṇḍa, 85, 54.2 tasya vākyādasau rājā patito dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 85, 61.1 papāta puṣpavṛṣṭistu sādhu sādhu nṛpātmaja /
SkPur (Rkh), Revākhaṇḍa, 90, 41.2 dānavasya pure peturutpātā ghorarūpiṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 42.2 vinā vātena tasyaiva dhvajadaṇḍaḥ papāta ha //
SkPur (Rkh), Revākhaṇḍa, 90, 69.2 patitaṃ narmadātoye jalaśāyisamīpataḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 42.2 mūrcchayā tasya tadbījaṃ patitaṃ sāgarāmbhasi //
SkPur (Rkh), Revākhaṇḍa, 97, 117.1 vṛthā kleśo 'dya me jāta iti matvā papāta ha /
SkPur (Rkh), Revākhaṇḍa, 97, 158.1 bhinnavṛttikarān pāpān patitāñchūdrasevanān /
SkPur (Rkh), Revākhaṇḍa, 97, 175.1 yamaloke mahāghore patantaṃ yo 'bhirakṣati /
SkPur (Rkh), Revākhaṇḍa, 99, 4.2 patantamurago 'śnāti haramaulivinirgatam //
SkPur (Rkh), Revākhaṇḍa, 103, 13.1 patantaṃ rakṣayeddevi mahāpātakinaṃ yadi /
SkPur (Rkh), Revākhaṇḍa, 103, 121.2 kimetaditi coktvā tu patito dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 103, 126.2 rudantīṃ patitāṃ pāhi mātaraṃ dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 109, 11.2 dvidalaṃ dānavaṃ kṛtvā papāta vimale jale //
SkPur (Rkh), Revākhaṇḍa, 121, 6.1 tatkālocitadharmeṇa veṣṭito raurave patet /
SkPur (Rkh), Revākhaṇḍa, 121, 10.2 patanti jātamātreṇa kulaṭastena cocyate //
SkPur (Rkh), Revākhaṇḍa, 122, 31.1 evamuktvāpatadbhūmau liṅgamāliṅgya bhārata /
SkPur (Rkh), Revākhaṇḍa, 122, 32.1 taṃ dṛṣṭvā patitaṃ bhūmau devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 85.2 patanti pitarastasya brahmakokagatā api //
SkPur (Rkh), Revākhaṇḍa, 146, 87.2 narakāduddharantyāśu patitān gotriṇas tathā //
SkPur (Rkh), Revākhaṇḍa, 155, 86.1 patanti nātra sandeho narake te 'sthibhañjane /
SkPur (Rkh), Revākhaṇḍa, 155, 92.1 narake kṛmibhakṣye te patanti svātmapoṣakāḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 60.2 patanti tatra vai martyāḥ krandanto bhṛśadāruṇam //
SkPur (Rkh), Revākhaṇḍa, 159, 61.2 asipattravane ghore patantaṃ yo 'bhirakṣati //
SkPur (Rkh), Revākhaṇḍa, 159, 63.1 taranti tasyāṃ saddānairanyathā tu patanti te /
SkPur (Rkh), Revākhaṇḍa, 160, 5.1 tatra pravāhamadhye tu patitā tamahā nadī /
SkPur (Rkh), Revākhaṇḍa, 169, 35.2 apatankuṇḍalādīni yatra toye mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 173, 6.1 tato vārāṇasīṃ prāptastasyāṃ tadapatacchiraḥ /
SkPur (Rkh), Revākhaṇḍa, 173, 6.2 patite tu kapāle ca brahmahatyā na muñcati //
SkPur (Rkh), Revākhaṇḍa, 180, 37.2 puṣpavṛṣṭiḥ papātāśu gaganāttasya mūrdhani /
SkPur (Rkh), Revākhaṇḍa, 181, 37.2 dṛṣṭvā śrāntaṃ vṛṣaṃ devaḥ patitaṃ caraṇāgrataḥ //
SkPur (Rkh), Revākhaṇḍa, 187, 6.2 yatra sā patitā jvālā śivasya dahataḥ puram //
SkPur (Rkh), Revākhaṇḍa, 190, 8.1 tena pāpena ghoreṇa veṣṭato raurave patet /
SkPur (Rkh), Revākhaṇḍa, 190, 12.2 patanti jātamātreṇa kulaṭas tena cocyate //
SkPur (Rkh), Revākhaṇḍa, 194, 29.2 durgasaṃsārakāntārapatitaiḥ parameśvari //
SkPur (Rkh), Revākhaṇḍa, 200, 5.2 uccāraṇād dhāraṇād vā narake patati dhruvam //
SkPur (Rkh), Revākhaṇḍa, 209, 8.2 patitānnarake ghore tārayanti pitṝṃs tu te //
SkPur (Rkh), Revākhaṇḍa, 209, 9.2 patanti narake ghore raurave pāpamohitāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 75.1 hā bhrātarmātaḥ putreti patanti pathi mūrchitāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 155.2 asminnagādhe saṃsāre patantaṃ māṃ samuddhara //
SkPur (Rkh), Revākhaṇḍa, 209, 160.3 saṃsārasāgare hyatra patitānāṃ durātmanām //
SkPur (Rkh), Revākhaṇḍa, 218, 22.2 dhāvamānaḥ kṣititale brahmadaṇḍahato 'patat //
SkPur (Rkh), Revākhaṇḍa, 221, 10.3 tiryañcaṃ māṃ pāpinaṃ mūḍhabuddhiṃ prabho puraḥ patitaṃ pāhi pāhi //
SkPur (Rkh), Revākhaṇḍa, 227, 4.2 patanti narake ghore prāhaivaṃ parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 35.2 varjayet patitālāpaṃ bahubhāṣaṇameva ca //
SkPur (Rkh), Revākhaṇḍa, 228, 10.1 pativatnī patatyeva vidhavā sarvamācaret /
Uḍḍāmareśvaratantra
UḍḍT, 6, 1.4 ye piṣṭvā lepaṃ kurvanti teṣāṃ śuci kāpi patati na muñcati /