Occurrences

Chāndogyopaniṣad

Chāndogyopaniṣad
ChU, 1, 7, 8.2 tasmād u haivaṃvid udgātā brūyāt //
ChU, 1, 8, 6.2 yas tv etarhi brūyān mūrdhā te vipatiṣyatīti mūrdhā te vipated iti //
ChU, 1, 8, 8.3 yas tv etarhi brūyān mūrdhā te vipatiṣyatīti mūrdhā te vipated iti /
ChU, 2, 22, 3.5 indraṃ śaraṇaṃ prapanno 'bhūvaṃ sa tvā prativakṣyatīty enaṃ brūyāt //
ChU, 2, 22, 4.2 prajāpatiṃ śaraṇaṃ prapanno 'bhūvaṃ sa tvā pratipekṣyatītyenaṃ brūyāt /
ChU, 2, 22, 4.4 mṛtyuṃ śaraṇaṃ prapanno 'bhūvaṃ sa tvā pratidhakṣyatītyenaṃ brūyāt //
ChU, 3, 16, 2.1 taṃ ced etasmin vayasi kiṃcid upatapet sa brūyāt /
ChU, 3, 16, 4.1 taṃ ced etasmin vayasi kiṃcid upatapet sa brūyāt /
ChU, 3, 16, 6.1 taṃ ced etasmin vayasi kiṃcid upatapet sa brūyāt /
ChU, 4, 4, 2.7 sa satyakāma eva jābālo bruvīthā iti //
ChU, 4, 5, 2.2 bravītu me bhagavān iti /
ChU, 4, 6, 3.1 brahmaṇaḥ somya te pādaṃ bravāṇīti /
ChU, 4, 6, 3.2 bravītu me bhagavān iti /
ChU, 4, 7, 1.1 brahmaṇaḥ somya te pādaṃ bravāṇīti /
ChU, 4, 7, 1.2 bravītu me bhagavān iti /
ChU, 4, 8, 3.1 brahmaṇaḥ somya te pādaṃ bravāṇīti /
ChU, 4, 8, 3.2 bravītu me bhagavān iti /
ChU, 4, 9, 2.4 bhagavāṃs tv eva me kāme brūyāt //
ChU, 4, 14, 3.4 bravītu me bhagavān iti /
ChU, 5, 2, 3.2 yady apy enac chuṣkāya sthāṇave brūyāj jāyerann evāsmiñchākhāḥ praroheyuḥ palāśānīti //
ChU, 5, 3, 4.2 kathaṃ so 'nuśiṣṭo bruvīteti /
ChU, 5, 3, 4.4 taṃ hovācānanuśiṣya vāva kila mā bhagavān abravīd anu tvāśiṣam iti //
ChU, 5, 3, 6.8 yām eva kumārasyānte vācam abhāṣathās tām eva me brūhīti /
ChU, 5, 11, 6.4 tam eva no brūhīti //
ChU, 6, 1, 7.3 iti bhagavāṃs tv eva me bravītv iti /
ChU, 6, 7, 2.2 atha hainam upasasāda kiṃ bravīmi bho iti /
ChU, 7, 1, 5.5 tan me bhagavān bravītv iti //
ChU, 7, 2, 2.5 tan me bhagavān bravītv iti //
ChU, 7, 3, 2.5 tan me bhagavān bravītv iti //
ChU, 7, 4, 3.5 tan me bhagavān bravītv iti //
ChU, 7, 5, 3.6 tan me bhagavān bravītv iti //
ChU, 7, 6, 2.5 tan me bhagavān bravītv iti //
ChU, 7, 7, 2.6 tan me bhagavān bravītv iti //
ChU, 7, 8, 2.5 tan me bhagavān bravītv iti //
ChU, 7, 9, 2.6 tan me bhagavān bravītv iti //
ChU, 7, 10, 2.6 tan me bhagavān bravītv iti //
ChU, 7, 11, 2.6 tan me bhagavān bravītv iti //
ChU, 7, 12, 2.6 tan me bhagavān bravītv iti //
ChU, 7, 13, 2.5 tan me bhagavān bravītv iti //
ChU, 7, 14, 2.7 tan me bhagavān bravītv iti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 7, 15, 4.3 taṃ ced brūyur ativādy asīti /
ChU, 7, 15, 4.4 ativādy asmīti brūyāt /
ChU, 7, 24, 2.2 nāham evaṃ bravīmi /
ChU, 7, 24, 2.3 bravīmīti hovāca /
ChU, 8, 1, 2.1 taṃ ced brūyur yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśaḥ kiṃ tad atra vidyate yad anveṣṭavyaṃ yad vāva vijijñāsitavyam iti /
ChU, 8, 1, 2.2 sa brūyāt //
ChU, 8, 1, 4.1 taṃ ced brūyur asmiṃś cedaṃ brahmapure sarvaṃ samāhitaṃ sarvāṇi ca bhūtāni sarve ca kāmā yad enaj jarā vāpnoti pradhvaṃsate vā kiṃ tato 'tiśiṣyata iti //
ChU, 8, 1, 5.1 sa brūyāt /