Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 5, 1, 15.1 so 'gnir abravīt bhāgy asāny atha va idam iti //
TS, 1, 5, 1, 16.1 punarādheyaṃ te kevalam iti abruvan //
TS, 1, 5, 1, 17.1 ṛdhnavat khalu sa ity abravīd yo maddevatyam agnim ādadhātā iti //
TS, 1, 5, 8, 56.1 tām āśiṣam āśāse tantave jyotiṣmatīm iti brūyād yasya putro 'jātaḥ syāt //
TS, 1, 5, 8, 58.1 tām āśiṣam ā śāse 'muṣmai jyotiṣmatīm iti brūyād yasya putro jātaḥ syāt //
TS, 1, 6, 7, 13.0 vratam upaiṣyan brūyād agne vratapate vrataṃ cariṣyāmīti //
TS, 1, 7, 4, 26.1 yarhi hotā yajamānasya nāma gṛhṇīyāt tarhi brūyāt //
TS, 1, 7, 6, 61.1 brūyād yasya putro 'jātaḥ syāt //
TS, 1, 7, 6, 64.1 brūyād yasya putro jātaḥ syāt //
TS, 1, 7, 6, 88.1 iṣṭvā prāṅ utkramya brūyāt //
TS, 2, 1, 2, 1.7 so 'bravīt /
TS, 2, 1, 2, 3.2 te devā abruvan /
TS, 2, 1, 9, 4.3 tāv aśvināv abrūtām /
TS, 2, 2, 11, 2.4 aindrasyāvadyan brūyāt /
TS, 2, 2, 11, 2.5 indrāyānubrūhīty āśrāvya brūyāt /
TS, 2, 2, 11, 2.7 mārutasyāvadyan brūyāt /
TS, 2, 2, 11, 2.8 marudbhyo 'nubrūhīty āśrāvya brūyāt /
TS, 2, 5, 2, 1.9 yad abravīt /
TS, 2, 5, 2, 2.11 tāv abrūtām agnīṣomau /
TS, 2, 5, 2, 3.2 mama vai yuvaṃ stha ity abravīn mām abhyetam iti /
TS, 2, 5, 2, 3.5 tāv abrūtām /
TS, 2, 5, 2, 4.6 tasmāj jañjabhyamāno brūyāt /
TS, 2, 5, 2, 5.4 te abrūtāṃ dyāvāpṛthivī /
TS, 2, 5, 2, 5.6 te abrūtām /
TS, 2, 5, 2, 5.7 varaṃ vṛṇāvahai nakṣatravihitāham asānīty asāvabravīc citravihitāham itīyam /
TS, 2, 5, 2, 6.3 te devā vṛtraṃ hatvāgnīṣomāv abruvan /
TS, 2, 5, 2, 6.5 tāv abrūtām /
TS, 2, 5, 2, 6.7 te 'bruvan /
TS, 2, 5, 2, 6.9 gaur ity abruvan gaur vāva sarvasya mitram iti /
TS, 2, 5, 2, 6.10 sābravīt //
TS, 2, 5, 2, 7.9 prājāpatyam iti brūyāt /
TS, 3, 4, 8, 2.4 yo rāṣṭrād apabhūtaḥ syāt tasmai hotavyā yāvanto 'sya rathāḥ syus tān brūyād yuṅgdhvam iti rāṣṭram evāsmai yunakti //
TS, 5, 2, 3, 21.1 te viyatī abrūtām astv eva nau saha yajñiyam iti //
TS, 5, 4, 9, 2.0 taṃ devā abruvan upa na āvartasva havyaṃ no vaheti //
TS, 5, 4, 9, 3.0 so 'bravīd varaṃ vṛṇai mahyam eva vājaprasavīyaṃ juhavann iti //
TS, 5, 5, 2, 3.0 so 'bravīd ṛdhnavad it sa yo me 'taḥ punaḥ saṃcinavad iti //
TS, 5, 5, 2, 24.0 tam pṛthivy abravīt //
TS, 5, 5, 2, 29.0 so 'bravīt tathā vā ahaṃ kariṣyāmi yathā tvā nātidhakṣyatīti //
TS, 5, 5, 2, 43.0 taṃ vasavo 'bruvan //
TS, 5, 5, 2, 50.0 tān rudrā abruvan //
TS, 5, 5, 2, 57.0 tān ādityā abruvan //
TS, 5, 5, 6, 16.0 aindrāgnī hi bārhaspatyeti brūyāt //
TS, 6, 1, 2, 20.0 yad etad yajur na brūyād divyā āpo 'śāntā imaṃ lokam āgaccheyuḥ //
TS, 6, 1, 2, 31.0 yad brūyād vidher iti yajñasthāṇum ṛcchet //
TS, 6, 1, 4, 65.0 yad etad yajur na brūyād yāvata eva paśūn abhidīkṣeta tāvanto 'sya paśavaḥ syuḥ //
TS, 6, 1, 5, 6.0 sābravīd varaṃ vṛṇai //
TS, 6, 1, 6, 3.0 sābravīt //
TS, 6, 1, 6, 9.0 sābravīt //
TS, 6, 1, 6, 44.0 te devā abruvan strīkāmā vai gandharvā striyā niṣkrīṇāmeti //
TS, 6, 1, 6, 48.0 te devā abruvan //
TS, 6, 1, 7, 64.0 yad etad yajur na brūyāt parācy eva somakrayaṇīyāt //
TS, 6, 1, 9, 6.0 somavikrayint somaṃ śodhayety eva brūyāt //
TS, 6, 1, 10, 3.0 gavā te krīṇānīty eva brūyāt //
TS, 6, 2, 3, 6.0 te 'bruvan ka imām asiṣyatīti //
TS, 6, 2, 3, 7.0 rudra ity abruvan rudro vai krūraḥ so 'syatv iti //
TS, 6, 2, 3, 8.0 so 'bravīt //
TS, 6, 2, 4, 14.0 so 'bravīt ko māyam uparyupary atyakramīd iti //
TS, 6, 2, 4, 17.0 ahaṃ durgād āharteti so 'bravīt //
TS, 6, 2, 4, 21.0 so 'bravīd durgād vā āhartāvocathā etam āhareti //
TS, 6, 2, 4, 26.0 te devā abruvann astv eva no 'syām apīti //
TS, 6, 2, 7, 4.0 sābravīt //
TS, 6, 2, 8, 1.0 sottaravedir abravīt sarvān mayā kāmān vyaśnavatheti //
TS, 6, 2, 8, 41.0 tam abruvann upa na āvartasva havyaṃ no vaheti //
TS, 6, 2, 8, 42.0 so 'bravīt //
TS, 6, 3, 1, 3.4 tān devā abruvan /
TS, 6, 3, 2, 5.4 yad etad yajur na brūyād aprajā apaśur yajamānaḥ syāt /
TS, 6, 3, 5, 3.8 agnaye mathyamānāyānu brūhīty āha /
TS, 6, 3, 10, 5.3 devāsurāḥ saṃyattā āsan te devā agnim abruvan /
TS, 6, 3, 10, 6.1 so 'bravīt /
TS, 6, 4, 2, 2.0 tato yad atyaśiṣyata tad abruvan vasatu nu na idam iti //
TS, 6, 4, 5, 26.0 vākpavitra iti brūyāt //
TS, 6, 4, 5, 58.0 yady abhicared amuṃ jahy atha tvā hoṣyāmīti brūyāt //
TS, 6, 4, 6, 12.0 te 'bruvan maghavann anu na ābhajeti //
TS, 6, 4, 6, 13.0 sajoṣā devair avaraiḥ paraiś cety abravīt //
TS, 6, 4, 7, 3.0 vāyuṃ devā abruvan somaṃ rājānaṃ hanāmeti //
TS, 6, 4, 7, 4.0 so 'bravīt //
TS, 6, 4, 7, 11.0 te vāyum abruvann imaṃ naḥ svadayeti //
TS, 6, 4, 7, 12.0 so 'bravīt //
TS, 6, 4, 7, 20.0 sāditir abravīt //
TS, 6, 4, 7, 30.0 te devā indram abruvann imāṃ no vācaṃ vyākurv iti //
TS, 6, 4, 7, 31.0 so 'bravīt //
TS, 6, 4, 8, 1.0 mitraṃ devā abruvan somaṃ rājānaṃ hanāmeti //
TS, 6, 4, 8, 2.0 so 'bravīn nāhaṃ sarvasya vā aham mitram asmīti //
TS, 6, 4, 8, 3.0 tam abruvan hanāmaiveti //
TS, 6, 4, 8, 4.0 so 'bravīt //
TS, 6, 4, 8, 16.0 varuṇaṃ devā abruvaṃs tvayāṃśabhuvā somaṃ rājānaṃ hanāmeti //
TS, 6, 4, 8, 17.0 so 'bravīt //
TS, 6, 4, 8, 23.0 te devā mitrāvaruṇāv abruvann idaṃ no vivāsayatam iti //
TS, 6, 4, 8, 24.0 tāv abrūtām //
TS, 6, 4, 9, 2.0 te devā aśvināv abruvan //
TS, 6, 4, 9, 5.0 tāv abrūtām //
TS, 6, 4, 9, 11.0 tau devā abruvann apūtau vā imau manuṣyacarau bhiṣajāv iti //
TS, 6, 4, 10, 5.0 tāv abrūtām //
TS, 6, 4, 10, 12.0 apanuttau śaṇḍāmarkau sahāmuneti brūyād yaṃ dviṣyāt //
TS, 6, 4, 10, 48.0 ārtapātraṃ hīti brūyāt //
TS, 6, 5, 1, 3.0 so 'bravīt //
TS, 6, 5, 1, 9.0 so 'bravīt //
TS, 6, 5, 1, 16.0 jahīti so 'bravīt //
TS, 6, 5, 5, 20.0 taṃ devā abruvan mahān vā ayam abhūd yo vṛtram avadhīd iti //
TS, 6, 5, 6, 13.0 te 'bruvan //
TS, 6, 5, 9, 11.0 so 'gnir abravīn na mayy āmaṃ hoṣyasīti //
TS, 6, 6, 4, 34.0 yadi na dviṣyād ākhus te paśur iti brūyāt //
TS, 7, 1, 6, 1.4 tāv abravīt /
TS, 7, 1, 6, 1.6 astu hī3 ity abrūtām /
TS, 7, 1, 6, 1.8 iyaṃ vā asya sahasrasya vīryam bibhartīti tāv abravīd iyam mamāstv etad yuvayor iti /
TS, 7, 1, 6, 1.9 tāv abrūtām /
TS, 7, 1, 6, 5.7 iyaṃ vara iti brūyāt /
TS, 7, 1, 6, 5.8 athānyām brūyāt /
TS, 7, 1, 6, 9.6 sukṛtam mā deveṣu brūtād iti /