Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Atharvavedapariśiṣṭa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Abhinavacintāmaṇi
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 2, 2.0 manaś ca vāk ceti brūyāt //
AĀ, 2, 1, 4, 3.0 uru gṛṇīhīty abravīt tad udaram abhavat //
AĀ, 2, 1, 4, 4.0 urv eva me kurv ity abravīt tad uro 'bhavat //
AĀ, 2, 1, 4, 10.0 tā abruvan hantāsmāccharīrād utkrāmāma tad yasminn utkrānta idaṃ śarīraṃ patsyati tad ukthaṃ bhaviṣyatīti //
AĀ, 2, 1, 4, 19.0 tā abruvan hantedaṃ punaḥ śarīraṃ praviśāma tad yasmin naḥ prapanna idaṃ śarīram utthāsyati tad ukthaṃ bhaviṣyatīti //
AĀ, 2, 1, 4, 27.0 taṃ devā abruvaṃs tvam uktham iti tvam idaṃ sarvam asi tava vayaṃ smas tvam asmākam asīti //
AĀ, 2, 2, 1, 6.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti tasmād vāmadevas tasmād vāmadeva ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 6.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti tasmād vāmadevas tasmād vāmadeva ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 2.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti tasmād vasiṣṭhas tasmād vasiṣṭha ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 2.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti tasmād vasiṣṭhas tasmād vasiṣṭha ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 5.0 so 'bravīd aham idaṃ sarvam asāni yac ca kṣudraṃ yac ca mahad iti te kṣudrasūktāś cābhavan mahāsūktāś ca tasmāt kṣudrasūktās tasmāt kṣudrasūktā ity ācakṣata etam eva santam //
AĀ, 2, 3, 5, 2.0 taddhaitad eke nānāchandasāṃ sahasraṃ pratijānate kim anyat sad anyad brūyāmeti //
AĀ, 2, 3, 6, 14.0 sa yat sarvaṃ neti brūyāt pāpikāsya kīrtir jāyeta sainaṃ tatraiva hanyāt //
AĀ, 2, 3, 8, 6.1 nainaṃ vācā striyaṃ bruvan /
AĀ, 2, 3, 8, 6.2 nainam astrīpumān bruvan /
AĀ, 2, 3, 8, 6.3 pumāṃsaṃ na bruvann enam /
AĀ, 5, 1, 4, 4.0 anyebhyo 'pi kāmebhyaḥ punar api na tūllikhāmīti brūyāt //
AĀ, 5, 1, 5, 5.0 svar amum iti yo 'sya priyaḥ syān na tu vakṣyantīm iti brūyāt //
Aitareyabrāhmaṇa
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 1, 16, 13.0 sa yady ekasyām evānūktāyāṃ jāyeta yadi dvayor atho ta bruvantu jantava iti jātāya jātavatīm abhirūpām anubrūyāt //
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 2.0 te devā abruvann upasada upāyāmopasadā vai mahāpuraṃ jayantīti tatheti te yām eva prathamām upasadam upāyaṃs tayaivainān asmāllokād anudanta yāṃ dvitīyāṃ tayāntarikṣād yāṃ tṛtīyāṃ tayā divas tāṃstathaibhyo lokebhyo 'nudanta //
AB, 1, 23, 3.0 te vā ebhyo lokebhyo nuttā asurā ṛtūn aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imās tisraḥ satīr upasado dvir dvir ekaikām upāyaṃs tāḥ ṣaṭ samapadyanta ṣaḍ vā ṛtavas tān vā ṛtubhyo 'nudanta //
AB, 1, 23, 4.0 te vā ṛtubhyo nuttā asurā māsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imāḥ ṣaṭ satīrupasado dvir dvir ekaikām upāyaṃs tā dvādaśa samapadyanta dvādaśa vai māsas tān vai māsebhyo 'nudanta //
AB, 1, 23, 5.0 te vai māsebhyo nuttā asurā ardhamāsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imā dvādaśa satīr upasado dvir dvir ekaikām upāyaṃs tāś caturviṃśatiḥ samapadyanta caturviṃśatir vā ardhamāsās tān vā ardhamāsebhyo 'nudanta //
AB, 1, 23, 6.0 te vā ardhamāsebhyo nuttā asurā ahorātre aśrayanta te devā abruvann upasadāv evopāyāmeti tatheti te yām eva pūrvāhṇa upasadam upāyaṃs tayaivainān ahno 'nudanta yām aparāhṇe tayā rātres tāṃstathobhābhyām antarāyan //
AB, 1, 24, 5.0 te tathā vyutkramyāmantrayanta te 'bruvan hanta yā eva na imāḥ priyatamās tanvas tā asya varuṇasya rājño gṛhe saṃnidadhāmahai tābhir eva naḥ sa na saṃgacchātai yo na etad atikrāmād ya ālulobhayiṣād iti tatheti te varuṇasya rājño gṛhe tanūḥ saṃnyadadhata //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 6, 6.0 sa yady ekadevatyaḥ paśuḥ syān medhapataya iti brūyād yadi dvidevatyo medhapatibhyām iti yadi bahudevatyo medhapatibhya ity etad eva sthitam //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 7, 11.0 adhrigo śamīdhvaṃ suśami śamīdhvaṃ śamīdhvaṃ adhrigo iti trir brūyād apāpeti cādhrigur vai devānāṃ śamitāpāpo nigrabhītā śamitṛbhyaś caivainaṃ tan nigrabhītṛbhyaś ca samprayacchati //
AB, 2, 13, 4.0 viśve devā iti brūyāt //
AB, 2, 14, 2.0 sā vā eṣā reta eva yad vapā preva vai reto līyate preva vapā līyate śuklaṃ vai retaḥ śuklā vapāśarīraṃ vai reto 'śarīrā vapā yad vai lohitaṃ yan māṃsaṃ taccharīraṃ tasmād brūyād yāvad alohitaṃ tāvat parivāsayeti //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 18, 5.0 tad āhur yad vyūᄆhaḥ prātaranuvākaḥ katham avyūᄆho bhavatīti yad evāsya bṛhatī madhyān naitīti brūyāt teneti //
AB, 2, 19, 3.0 te vā ṛṣayo 'bruvan vidur vā imaṃ devā upemaṃ hvayāmahā iti tatheti tam upāhvayanta tam upahūyaitad aponaptrīyam akurvata pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchann upa devānām //
AB, 2, 21, 2.0 yad ahutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta vācā vajreṇa yajamānasya prāṇān vīyāt ya enaṃ tatra brūyād vācā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 22, 3.0 yat sarped ṛcam eva tat sāmno 'nuvartmānaṃ kuryād ya enaṃ tatra brūyād anuvartmā nvā ayaṃ hotā sāmagasyābhūd udgātari yaśo'dhād acyoṣṭāyatanāc cyoṣyata āyatanād iti śaśvat tathā syāt //
AB, 2, 22, 7.0 atho brūyān mukham asi mukham bhūyāsam iti //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
AB, 2, 28, 3.0 yad dvidevatyānām anuvaṣaṭkuryād asaṃsthitān prāṇān saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān prāṇān samatiṣṭhipat prāṇa enam hāsyatīti śaśvat tathā syāt tasmān na dvidevatyānām anuvaṣaṭkuryāt //
AB, 2, 28, 5.0 prāṇā vai dvidevatyā āgūr vajras tad yaddhotāntareṇāguretāgurā vajreṇa yajamānasya prāṇān vīyād ya enaṃ tatra brūyād āgurā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmāt tatra hotāntareṇa nāgureta //
AB, 2, 29, 7.0 yad ṛtuyājānām anuvaṣaṭkuryād asaṃsthitān ṛtūn saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān ṛtūn samatiṣṭhipad duṣṣamam bhaviṣyatīti śaśvat tathā syāt tasmān nartuyājānām anuvaṣaṭkuryāt //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 2, 37, 9.0 sampadeti brūyāt //
AB, 3, 7, 9.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsya ṛcam brūyāt tathaivāsya vaṣaṭkuryāt sadṛśam evainaṃ tat karoti //
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 3, 21, 4.0 taṃ devā abruvan sarvaṃ vā avocathā api no 'trāstv iti sa nety abravīt kathaṃ vo 'pisyād iti tam abruvann apy eva no 'stu maghavann iti tān īkṣataiva //
AB, 3, 21, 4.0 taṃ devā abruvan sarvaṃ vā avocathā api no 'trāstv iti sa nety abravīt kathaṃ vo 'pisyād iti tam abruvann apy eva no 'stu maghavann iti tān īkṣataiva //
AB, 3, 21, 4.0 taṃ devā abruvan sarvaṃ vā avocathā api no 'trāstv iti sa nety abravīt kathaṃ vo 'pisyād iti tam abruvann apy eva no 'stu maghavann iti tān īkṣataiva //
AB, 3, 22, 1.0 te devā abruvann iyaṃ vā indrasya priyā jāyā vāvātā prāsahā nāmāsyām evecchāmahā iti tatheti tasyām aicchanta sainān abravīt prātar vaḥ prativaktāsmīti tasmāt striyaḥ patyāvicchante tasmād u stryanurātram patyāvicchate tām prātar upāyan saitad eva pratyapadyata //
AB, 3, 22, 1.0 te devā abruvann iyaṃ vā indrasya priyā jāyā vāvātā prāsahā nāmāsyām evecchāmahā iti tatheti tasyām aicchanta sainān abravīt prātar vaḥ prativaktāsmīti tasmāt striyaḥ patyāvicchante tasmād u stryanurātram patyāvicchate tām prātar upāyan saitad eva pratyapadyata //
AB, 3, 22, 4.0 yadīm uśmasi kartave karat tad iti yad evaitad avocāmākarat tad ity evaināṃs tad abravīt //
AB, 3, 22, 5.0 te devā abruvann apy asyā ihāstu yā no 'smin na vai kam avidad iti tatheti tasyā apy atrākurvan //
AB, 3, 22, 8.0 tān indra uvācāpi vo 'trāstv iti te devā abruvan virāḍ yājyāstu niṣkevalyasya yā trayastriṃśadakṣarā //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 28, 1.0 te vā ime itare chandasī gāyatrīm abhyavadetāṃ vittaṃ nāv akṣarāṇy anuparyāgur iti nety abravīd gāyatrī yathāvittam eva na iti te deveṣu praśnam aitāṃ te devā abruvan yathāvittam eva va iti tasmāddhāpy etarhi vittyāṃ vyāhur yathāvittam eva na iti tato vā aṣṭākṣarā gāyatry abhavat tryakṣarā triṣṭub ekākṣarā jagatī //
AB, 3, 28, 1.0 te vā ime itare chandasī gāyatrīm abhyavadetāṃ vittaṃ nāv akṣarāṇy anuparyāgur iti nety abravīd gāyatrī yathāvittam eva na iti te deveṣu praśnam aitāṃ te devā abruvan yathāvittam eva va iti tasmāddhāpy etarhi vittyāṃ vyāhur yathāvittam eva na iti tato vā aṣṭākṣarā gāyatry abhavat tryakṣarā triṣṭub ekākṣarā jagatī //
AB, 3, 28, 2.0 sāṣṭākṣarā gāyatrī prātaḥsavanam udayacchan nāśaknot triṣṭup tryakṣarā mādhyaṃdinaṃ savanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīt triṣṭup tāṃ vai maitair aṣṭābhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai madhyaṃdine yan marutvatīyasyottare pratipado yaś cānucaraḥ saikādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam udayacchat //
AB, 3, 28, 2.0 sāṣṭākṣarā gāyatrī prātaḥsavanam udayacchan nāśaknot triṣṭup tryakṣarā mādhyaṃdinaṃ savanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīt triṣṭup tāṃ vai maitair aṣṭābhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai madhyaṃdine yan marutvatīyasyottare pratipado yaś cānucaraḥ saikādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam udayacchat //
AB, 3, 28, 3.0 nāśaknoj jagaty ekākṣarā tṛtīyasavanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīj jagatī tāṃ vai maitair ekādaśabhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai tṛtīyasavane yad vaiśvadevasyottare pratipado yaś cānucaraḥ sā dvādaśākṣarā bhūtvā tṛtīyasavanam udayacchat //
AB, 3, 28, 3.0 nāśaknoj jagaty ekākṣarā tṛtīyasavanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīj jagatī tāṃ vai maitair ekādaśabhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai tṛtīyasavane yad vaiśvadevasyottare pratipado yaś cānucaraḥ sā dvādaśākṣarā bhūtvā tṛtīyasavanam udayacchat //
AB, 3, 29, 1.0 te devā abruvann ādityān yuṣmābhir idaṃ savanam udyacchāmeti tatheti tasmād ādityārambhaṇaṃ tṛtīyasavanam ādityagrahaḥ purastāt tasya //
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 33, 3.0 taṃ devā abruvann ayaṃ vai prajāpatir akṛtam akar imaṃ vidhyeti sa tathetyabravīt sa vai vo varaṃ vṛṇā iti vṛṇīṣveti sa etam eva varam avṛṇīta paśūnām ādhipatyaṃ tad asyaitat paśuman nāma //
AB, 3, 33, 3.0 taṃ devā abruvann ayaṃ vai prajāpatir akṛtam akar imaṃ vidhyeti sa tathetyabravīt sa vai vo varaṃ vṛṇā iti vṛṇīṣveti sa etam eva varam avṛṇīta paśūnām ādhipatyaṃ tad asyaitat paśuman nāma //
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 34, 5.0 iti brūyān nābhi na ity anabhimānuko haiṣa devaḥ prajā bhavati //
AB, 3, 34, 6.0 pra jāyemahi rudriya prajābhir iti brūyān na rudrety etasyaiva nāmnaḥ parihṛtyai //
AB, 3, 36, 2.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭāḥ parācya evāyan na vyāvartanta tā agninā paryagacchat tā agnim upāvartanta tam evādyāpy upāvṛttāḥ so 'bravīj jātā vai prajā anenāvidam iti yad abravīj jātā vai prajā anenāvidam iti taj jātavedasyam abhavat taj jātavedaso jātavedastvam //
AB, 3, 36, 2.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭāḥ parācya evāyan na vyāvartanta tā agninā paryagacchat tā agnim upāvartanta tam evādyāpy upāvṛttāḥ so 'bravīj jātā vai prajā anenāvidam iti yad abravīj jātā vai prajā anenāvidam iti taj jātavedasyam abhavat taj jātavedaso jātavedastvam //
AB, 3, 39, 1.0 devā vā asurair yuddham upaprāyan vijayāya tān agnir nānvakāmayataituṃ taṃ devā abruvann api tvam ehy asmākaṃ vai tvameko 'sīti sa nāstuto 'nveṣyāmīty abravīt stuta nu meti taṃ te samutkramyopanivṛtyāstuvaṃs tān stuto 'nuprait //
AB, 3, 39, 1.0 devā vā asurair yuddham upaprāyan vijayāya tān agnir nānvakāmayataituṃ taṃ devā abruvann api tvam ehy asmākaṃ vai tvameko 'sīti sa nāstuto 'nveṣyāmīty abravīt stuta nu meti taṃ te samutkramyopanivṛtyāstuvaṃs tān stuto 'nuprait //
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 2.0 taṃ rudrā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te pañcadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 2.0 taṃ rudrā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te pañcadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 3.0 tam ādityā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te saptadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 3.0 tam ādityā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te saptadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 4.0 taṃ viśve devā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ ta ekaviṃśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 4.0 taṃ viśve devā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ ta ekaviṃśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 43, 8.0 yo vā ekaviṃśas trivṛd vai so 'tho yad ubhau tṛcau tṛcināv iti brūyāt teneti //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 8.0 tam āptvābruvaṃs tiṣṭhasva no'nnādyāyeti sa nety abravīt kathaṃ vas tiṣṭheyeti tān īkṣataiva tam abruvan brāhmaṇena ca naś chandobhiś ca sayug bhūtvānnādyāya tiṣṭhasveti tatheti tasmāddhāpyetarhi yajñaḥ sayug bhūtvā devebhyo havyaṃ vahati brāhmaṇena ca chandobhiś ca //
AB, 3, 45, 8.0 tam āptvābruvaṃs tiṣṭhasva no'nnādyāyeti sa nety abravīt kathaṃ vas tiṣṭheyeti tān īkṣataiva tam abruvan brāhmaṇena ca naś chandobhiś ca sayug bhūtvānnādyāya tiṣṭhasveti tatheti tasmāddhāpyetarhi yajñaḥ sayug bhūtvā devebhyo havyaṃ vahati brāhmaṇena ca chandobhiś ca //
AB, 3, 45, 8.0 tam āptvābruvaṃs tiṣṭhasva no'nnādyāyeti sa nety abravīt kathaṃ vas tiṣṭheyeti tān īkṣataiva tam abruvan brāhmaṇena ca naś chandobhiś ca sayug bhūtvānnādyāya tiṣṭhasveti tatheti tasmāddhāpyetarhi yajñaḥ sayug bhūtvā devebhyo havyaṃ vahati brāhmaṇena ca chandobhiś ca //
AB, 3, 49, 2.0 ehy ū ṣu bravāṇi te 'gna itthetarā gira iti //
AB, 3, 49, 4.0 so 'gnir upottiṣṭhann abravīt kiṃ svid eva mahyaṃ kṛśo dīrghaḥ palito vakṣyatīti //
AB, 3, 49, 6.0 so 'bravīd ime vā asurā uktheṣu śritās tān vo na kaścana paśyatīti //
AB, 3, 50, 1.0 te vā asurā maitrāvaruṇasyoktham aśrayanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd varuṇas tasmād aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsatīndraś ca hi tān varuṇaś ca tato 'nudetām //
AB, 3, 50, 1.0 te vā asurā maitrāvaruṇasyoktham aśrayanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd varuṇas tasmād aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsatīndraś ca hi tān varuṇaś ca tato 'nudetām //
AB, 3, 50, 2.0 te vai tato 'pahatā asurā brāhmaṇācchaṃsina uktham aśrayanta so 'bravīd indraḥ kaścāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd bṛhaspatis tasmād aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsatīndraś ca hi tān bṛhaspatiś ca tato'nudetām //
AB, 3, 50, 2.0 te vai tato 'pahatā asurā brāhmaṇācchaṃsina uktham aśrayanta so 'bravīd indraḥ kaścāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd bṛhaspatis tasmād aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsatīndraś ca hi tān bṛhaspatiś ca tato'nudetām //
AB, 3, 50, 3.0 te vai tato 'pahatā asurā achāvākasyoktham aśrayanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd viṣṇus tasmād aindrāvaiṣṇavam achāvākas tṛtīyasavane śaṃsatīndraś ca hi tān viṣṇuś ca tato 'nudetām //
AB, 3, 50, 3.0 te vai tato 'pahatā asurā achāvākasyoktham aśrayanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd viṣṇus tasmād aindrāvaiṣṇavam achāvākas tṛtīyasavane śaṃsatīndraś ca hi tān viṣṇuś ca tato 'nudetām //
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
AB, 4, 5, 5.0 api śarvaryā anusmasīty abruvann apiśarvarāṇi khalu vā etāni chandāṃsīti ha smāhaitāni hīndraṃ rātres tamaso mṛtyor bibhyatam atyapārayaṃs tad apiśarvarāṇām apiśarvaratvam //
AB, 4, 7, 4.0 tasmin devā na samajānata mamedam astu mamedam astv iti te saṃjānānā abruvann ājim asyāyāmahai sa yo na ujjeṣyati tasyedam bhaviṣyatīti te 'gner evādhi gṛhapater ādityaṃ kāṣṭhām akurvata tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti //
AB, 4, 7, 7.0 tattan nādṛtyaṃ ya enaṃ tatra brūyād agnim agnim iti vai pratyapādy agnim āpatsyatīti śaśvat tathā syāt //
AB, 4, 8, 1.0 tāsāṃ vai devatānām ājiṃ dhāvantīnām abhisṛṣṭānām agnir mukham prathamaḥ pratyapadyata tam aśvināv anvāgacchatāṃ tam abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād āgneyam āśvine śasyate //
AB, 4, 8, 1.0 tāsāṃ vai devatānām ājiṃ dhāvantīnām abhisṛṣṭānām agnir mukham prathamaḥ pratyapadyata tam aśvināv anvāgacchatāṃ tam abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād āgneyam āśvine śasyate //
AB, 4, 8, 2.0 tā uṣasam anvāgacchatāṃ tām abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sā tathety abravīt tasyai vai mamehāpyastv iti tatheti tasyā apy atrākurutāṃ tasmād uṣasyam āśvine śasyate //
AB, 4, 8, 2.0 tā uṣasam anvāgacchatāṃ tām abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sā tathety abravīt tasyai vai mamehāpyastv iti tatheti tasyā apy atrākurutāṃ tasmād uṣasyam āśvine śasyate //
AB, 4, 8, 3.0 tāv indram anvāgacchatāṃ tam abrūtām āvāṃ vā idam maghavañ jeṣyāva iti na ha taṃ dadhṛṣatur apodihīti vaktuṃ sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād aindram āśvine śasyate //
AB, 4, 8, 3.0 tāv indram anvāgacchatāṃ tam abrūtām āvāṃ vā idam maghavañ jeṣyāva iti na ha taṃ dadhṛṣatur apodihīti vaktuṃ sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād aindram āśvine śasyate //
AB, 4, 17, 2.0 gāvo vai satram āsata śaphāñchṛṅgāṇi siṣāsantyas tāsāṃ daśame māsi śaphāḥ śṛṅgāṇy ajāyanta tā abruvan yasmai kāmāyādīkṣāmahy āpāma tam uttiṣṭhāmeti tā yā udatiṣṭhaṃs tā etāḥ śṛṅgiṇyaḥ //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 4, 25, 8.0 indrāya vai devā jyaiṣṭhyāya śraiṣṭhyāya nātiṣṭhanta so 'bravīd bṛhaspatiṃ yājaya mā dvādaśāheneti tam ayājayat tato vai tasmai devā jyaiṣṭhyāya śraiṣṭhyāyātiṣṭhanta //
AB, 4, 26, 11.0 prajāpatir vai yajño yajñasyāyātayāmatāyā iti brūyād yad u vāyavyas tena prajāpater naiti vāyur hy eva prajāpatiḥ //
AB, 5, 14, 2.0 nābhānediṣṭhaṃ vai mānavam brahmacaryaṃ vasantam bhrātaro nirabhajan so 'bravīd etya kim mahyam abhāktety etam eva niṣṭhāvam avavaditāram ity abruvaṃs tasmāddhāpyetarhi pitaram putrā niṣṭhāvo 'vavaditety evācakṣate //
AB, 5, 14, 2.0 nābhānediṣṭhaṃ vai mānavam brahmacaryaṃ vasantam bhrātaro nirabhajan so 'bravīd etya kim mahyam abhāktety etam eva niṣṭhāvam avavaditāram ity abruvaṃs tasmāddhāpyetarhi pitaram putrā niṣṭhāvo 'vavaditety evācakṣate //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
AB, 5, 14, 4.0 tān upait prati gṛbhṇīta mānavaṃ sumedhasa iti tam abruvan kiṃkāmo vadasītīdam eva vaḥ ṣaṣṭham ahaḥ prajñāpayānīty abravīd atha yad va etat sahasraṃ satrapariveṣaṇaṃ tan me svar yanto datteti tatheti tān ete sūkte ṣaṣṭhe 'hani aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 5, 14, 4.0 tān upait prati gṛbhṇīta mānavaṃ sumedhasa iti tam abruvan kiṃkāmo vadasītīdam eva vaḥ ṣaṣṭham ahaḥ prajñāpayānīty abravīd atha yad va etat sahasraṃ satrapariveṣaṇaṃ tan me svar yanto datteti tatheti tān ete sūkte ṣaṣṭhe 'hani aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 22, 9.0 teṣāṃ ya etām āhutiṃ vidyāt sa brūyāt samanvārabhadhvam iti sa juhuyāt //
AB, 5, 22, 14.0 te tataḥ sarpanti te mārjayante ta āgnīdhraṃ samprapadyante teṣāṃ ya etām āhutiṃ vidyāt sa brūyāt samanvārabhadhvam iti sa juhuyāt //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 5, 33, 1.0 tad āhur mahāvadāḥ yad ṛcaiva hautraṃ kriyate yajuṣādhvaryavaṃ sāmnodgīthaṃ vyārabdhā trayī vidyā bhavaty atha kena brahmatvaṃ kriyata iti trayyā vidyayeti brūyāt //
AB, 5, 34, 5.0 sa prastotopākṛte stotra āha brahman stoṣyāmaḥ praśāstar iti sa bhūr iti brahmā prātaḥsavane brūyād indravantaḥ studhvam iti bhuva iti mādhyaṃdine savane brūyād indravantaḥ studhvam iti svar iti tṛtīyasavane brūyād indravantaḥ studhvam iti bhūr bhuvaḥ svar ity ukthe vātirātre vā brūyād indravantaḥ studhvam iti //
AB, 5, 34, 5.0 sa prastotopākṛte stotra āha brahman stoṣyāmaḥ praśāstar iti sa bhūr iti brahmā prātaḥsavane brūyād indravantaḥ studhvam iti bhuva iti mādhyaṃdine savane brūyād indravantaḥ studhvam iti svar iti tṛtīyasavane brūyād indravantaḥ studhvam iti bhūr bhuvaḥ svar ity ukthe vātirātre vā brūyād indravantaḥ studhvam iti //
AB, 5, 34, 5.0 sa prastotopākṛte stotra āha brahman stoṣyāmaḥ praśāstar iti sa bhūr iti brahmā prātaḥsavane brūyād indravantaḥ studhvam iti bhuva iti mādhyaṃdine savane brūyād indravantaḥ studhvam iti svar iti tṛtīyasavane brūyād indravantaḥ studhvam iti bhūr bhuvaḥ svar ity ukthe vātirātre vā brūyād indravantaḥ studhvam iti //
AB, 5, 34, 5.0 sa prastotopākṛte stotra āha brahman stoṣyāmaḥ praśāstar iti sa bhūr iti brahmā prātaḥsavane brūyād indravantaḥ studhvam iti bhuva iti mādhyaṃdine savane brūyād indravantaḥ studhvam iti svar iti tṛtīyasavane brūyād indravantaḥ studhvam iti bhūr bhuvaḥ svar ity ukthe vātirātre vā brūyād indravantaḥ studhvam iti //
AB, 6, 3, 3.0 tad āhuḥ kiṃ subrahmaṇyāyai subrahmaṇyātvam iti vāg eveti brūyād vāg vai brahma ca subrahma ceti //
AB, 6, 3, 4.0 tad āhur atha kasmād enam pumāṃsaṃ santaṃ strīm ivācakṣata iti vāgghi subrahmaṇyeti brūyāt teneti //
AB, 6, 3, 5.0 tad āhur yad antarvedītara ṛtvija ārtvijyaṃ kurvanti bahirvedi subrahmaṇyā katham asyāntarvedy ārtvijyaṃ kṛtam bhavatīti veder vā utkaram utkiranti yad evotkare tiṣṭhann āhvayatīti brūyāt teneti //
AB, 6, 3, 6.0 tad āhur atha kasmād utkare tiṣṭhan subrahmaṇyām āhvayatīty ṛṣayo vai satram āsata teṣāṃ yo varṣiṣṭha āsīt tam abruvan subrahmaṇyām āhvaya tvaṃ no nediṣṭhād devān hvayiṣyasīti varṣiṣṭham evainaṃ tat kurvanty atho vedim eva tat sarvām prīṇāti //
AB, 6, 12, 5.0 dhītarasaṃ vai tṛtīyasavanam athaitad adhītarasaṃ śukriyaṃ chando yat triṣṭup savanasya sarasatāyā iti brūyād atho indraṃ evaitat savane 'nvābhajatīti //
AB, 6, 13, 6.0 yad eva mādhyaṃdine dve dve sūkte śaṃsantīti brūyāt teneti //
AB, 6, 13, 8.0 yad eva dvidevatyābhir yajantīti brūyāt teneti //
AB, 6, 14, 7.0 athāhāsty udgātṝṇām praiṣaḥ nāṁ iti astīti brūyād yad evaitat praśāstā japaṃ japitvā studhvam ity āha sa eṣām praiṣaḥ //
AB, 6, 14, 8.0 athāhāsty achāvākasya pravarāḥ nāṁ iti astīti brūyād yad evainam adhvaryur āhāchāvāka vadasva yat te vādyam ity eṣo 'sya pravaraḥ //
AB, 6, 14, 10.0 athāha yad aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsaty aindrāvaiṣṇavam achāvākaḥ katham enayor aindrāḥ stotriyānurūpā bhavantītīndro ha sma vā asurān ukthebhyaḥ prajigāya so 'bravīt kaś cāhaṃ cety ahaṃ cāhaṃ ceti ha sma devatā anvavayanti sa yad indraḥ pūrvaḥ prajigāya tasmād enayor aindrāḥ stotriyānurūpā bhavanti yad v ahaṃ cāhaṃ ceti ha sma devatā anvavayus tasmān nānādevatyāni śaṃsataḥ //
AB, 6, 15, 1.0 athāha yad vaiśvadevaṃ vai tṛtīyasavanam atha kasmād etāny aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyanta itīndram evaitair ārabhya yantīti brūyād atho yaj jāgataṃ vai tṛtīyasavanaṃ taj jagatkāmyaiva tad yat kiṃcāta ūrdhvaṃ chandaḥ śasyate taddha sarvaṃ jāgatam bhavaty etāni ced aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyante //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 24, 13.0 yad atraikapadāṃ vyavadadhyād vācaḥ kūṭena yajamānāt paśūn nirhaṇyād ya enaṃ tatra brūyād vācaḥ kūṭena yajamānāt paśūn niravadhīr apaśum enam akar iti śaśvat tathā syāt //
AB, 6, 26, 6.0 ātmā vai stotriyaḥ prāṇā vālakhilyāḥ sa yat saṃśaṃsed etābhyāṃ devatābhyāṃ yajamānasya prāṇān vīyād ya enaṃ tatra brūyād etābhyāṃ devatābhyāṃ yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān na saṃśaṃset //
AB, 6, 26, 11.0 vihṛtam iti brūyād aṣṭākṣareṇa dvādaśākṣaram iti //
AB, 6, 33, 2.0 aitaśo ha vai munir agner āyur dadarśa yajñasyāyātayāmam iti haika āhuḥ so 'bravīt putrān putrakā agner āyur adarśaṃ tad abhilapiṣyāmi yat kiṃca vadāmi tan me mā parigāteti sa pratyapadyataitā aśvā āplavante pratīpam prātisatvanam iti //
AB, 6, 33, 7.0 sa na niṣedhed yāvatkāmaṃ śaṃsety eva brūyād āyur vā aitaśapralāpaḥ //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 7, 13, 11.0 devāś caitām ṛṣayaś ca tejaḥ samabharan mahat devā manuṣyān abruvann eṣā vo jananī punaḥ //
AB, 7, 17, 7.0 sa hovāca śunaḥśepaḥ saṃjānāneṣu vai brūyāḥ sauhardyāya me śriyai yathāham bharataṛṣabhopeyāṃ tava putratām ity atha ha viśvāmitraḥ putrān āmantrayāmāsa madhuchandāḥ śṛṇotana ṛṣabho reṇur aṣṭakaḥ ye keca bhrātaraḥ sthanāsmai jyaiṣṭhyāya kalpadhvam iti //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 26, 6.0 agnau haike juhvati prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena svāheti tat tathā na kuryād yajamāno vai yajamānabhāgo yajamānaṃ ha so'gnau pravṛṇakti ya enaṃ tatra brūyād yajamānam agnau prāvārkṣīḥ prāsyāgniḥ prāṇān dhakṣyati mariṣyati yajamāna iti śaśvat tathā syāt tasmāt tasyāśāṃ neyād āśāṃ neyāt //
AB, 7, 28, 2.0 vettha brāhmaṇa tvaṃ tam bhakṣām veda hīti taṃ vai no brāhmaṇa brūhīti tasmai vai te rājann iti hovāca //
AB, 8, 10, 2.0 taṃ yadi kṣatriya upadhāvet senayoḥ samāyatyos tathā me kuru yathāham imāṃ senāṃ jayānīti sa yadi tatheti brūyād vanaspate vīḍvaṅgo hi bhūyā ity asya rathopastham abhimṛśyāthainam brūyāt //
AB, 8, 10, 2.0 taṃ yadi kṣatriya upadhāvet senayoḥ samāyatyos tathā me kuru yathāham imāṃ senāṃ jayānīti sa yadi tatheti brūyād vanaspate vīḍvaṅgo hi bhūyā ity asya rathopastham abhimṛśyāthainam brūyāt //
AB, 8, 10, 8.0 upasthāyāmitrāṇāṃ vyapanuttim bruvan gṛhān abhyety apa prāca indra viśvāṁ amitrān iti sarvato hāsmā anamitram abhayam bhavaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etām amitrāṇāṃ vyapanuttim bruvan gṛhān abhyeti //
AB, 8, 10, 8.0 upasthāyāmitrāṇāṃ vyapanuttim bruvan gṛhān abhyety apa prāca indra viśvāṁ amitrān iti sarvato hāsmā anamitram abhayam bhavaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etām amitrāṇāṃ vyapanuttim bruvan gṛhān abhyeti //
AB, 8, 12, 2.0 te devā abruvan saprajāpatikā ayaṃ vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutama imam evābhiṣiñcāmahā iti tatheti tad vai tad indram eva //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 16, 1.0 atha tato brūyāc catuṣṭayāni vānaspatyāni saṃbharata naiyagrodhāny audumbarāṇy āśvatthāni plākṣāṇīti //
AB, 8, 16, 3.0 atha tato brūyāc catuṣṭayāny auṣadhāni saṃbharata tokmakṛtāni vrīhīṇām mahāvrīhīṇām priyaṃgūnāṃ yavānām iti //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
AB, 8, 28, 5.0 sa brūyād vidyuto maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti //
AB, 8, 28, 7.0 vṛṣṭir vai vṛṣṭvā candramasam anupraviśati sāntardhīyate tāṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād vṛṣṭer maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 8.0 candramā vā amāvāsyāyām ādityam anupraviśati so'ntardhīyatāṃ taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyāc candramaso maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 9.0 ādityo vā astaṃ yann agnim anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainam na nirjānanti sa brūyād ādityasya maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 10.0 agnir vā udvān vāyum anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād agner maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 12.0 vāyor agnir jāyate prāṇāddhi balān mathyamāno 'dhijāyate taṃ dṛṣṭvā brūyād agnir jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
AB, 8, 28, 13.0 agner vā ādityo jāyate taṃ dṛṣṭvā brūyād ādityo jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 14.0 ādityād vai candramā jāyate taṃ dṛṣṭvā brūyāc candramā jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
AB, 8, 28, 15.0 candramaso vai vṛṣṭir jāyate tāṃ dṛṣṭvā brūyād vṛṣṭir jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 16.0 vṛṣṭer vai vidyuj jāyate tāṃ dṛṣṭvā brūyād vidyuj jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
Aitareyopaniṣad
AU, 1, 2, 1.3 tā enam abruvann āyatanaṃ naḥ prajānīhi /
AU, 1, 2, 2.2 tā abruvan na vai no 'yam alam iti /
AU, 1, 2, 2.4 tā abruvan na vai no 'yam alam iti //
AU, 1, 2, 3.2 tā abruvan sukṛtaṃ bateti /
AU, 1, 2, 3.4 tā abravīd yathāyatanaṃ praviśateti //
AU, 1, 2, 5.1 tam aśanāpipāse abrūtām avābhyām abhiprajānīhīti /
AU, 1, 2, 5.2 te abravīd etāsv eva vāṃ devatāsv ābhajāmy etāsu bhāginyau karomīti /
Atharvaprāyaścittāni
AVPr, 2, 2, 4.0 atha sa yo 'nyo brūyād adarśaṃ cādya purastād iti taṃ tu kim iti brūyāt //
AVPr, 2, 2, 4.0 atha sa yo 'nyo brūyād adarśaṃ cādya purastād iti taṃ tu kim iti brūyāt //
AVPr, 2, 3, 3.0 atha sa yo 'nyo brūyād adarśaṃ cādya paścād iti taṃ tu kim iti brūyāt //
AVPr, 2, 3, 3.0 atha sa yo 'nyo brūyād adarśaṃ cādya paścād iti taṃ tu kim iti brūyāt //
AVPr, 2, 9, 41.1 taṃ yadi purastāt tiṣṭhantam upavadet taṃ brūyād vasūnāṃ tvā devānāṃ vyātte 'pidadhāmi /
AVPr, 2, 9, 42.1 taṃ yadi dakṣiṇatas tiṣṭhantam upavadet taṃ brūyād rudrāṇāṃ tvā devānāṃ vyātte 'pidadhāmi /
AVPr, 2, 9, 43.1 taṃ yadi paścāt tiṣṭhantam upavadet taṃ brūyād ādityānāṃ tvā devānāṃ vyātte 'pidadhāmi /
AVPr, 2, 9, 44.1 taṃ yady uttaratas tiṣṭhantam upavadet taṃ brūyād viśveṣāṃ tvā devānāṃ vyātte 'pidadhāmi /
AVPr, 2, 9, 45.0 taṃ yady antardeśebhyo vā tiṣṭhantam upavadet taṃ brūyāt ......... //
AVPr, 3, 8, 12.0 stenam iva tv eva brūyāt //
AVPr, 4, 2, 3.0 āhutiś ced bahiṣparidhi skanded āgnīdhraṃ brūyuḥ saṃkrahiṣyāṃ tvā juhudhīti //
AVPr, 4, 3, 4.0 agnihotraṃ ced anabhyuddhṛtaṃ śaraśarāsyād amuṃ samūheti brūyāt //
AVPr, 4, 3, 14.1 mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīm uta dyām /
AVPr, 6, 8, 7.0 śvaḥsutyāṃ ced ahutāyāṃ tadahartāv apāgacched indrāya harivata iti brūyād ihānvīcamatibhir iti tisṛbhiḥ //
Atharvaveda (Paippalāda)
AVP, 1, 1, 3.1 apsu me somo abravīd antar viśvāni bheṣajā /
AVP, 1, 2, 3.1 apo devīr upa bruve yatra gāvaḥ pibanti naḥ /
AVP, 1, 48, 4.2 sarve bhala bravātha śārkoṭam arasaṃ viṣam //
AVP, 1, 78, 2.1 adhi bravītv adhivaktā na indro adhi bravītu savitā daivyena /
AVP, 1, 78, 2.1 adhi bravītv adhivaktā na indro adhi bravītu savitā daivyena /
AVP, 1, 78, 3.1 adhi bravītu pṛthivī uta dyaur adhi bruvantu marutaḥ pṛśnimātaraḥ /
AVP, 1, 78, 3.1 adhi bravītu pṛthivī uta dyaur adhi bruvantu marutaḥ pṛśnimātaraḥ /
AVP, 1, 78, 4.2 tan no devaṃ mano adhi bravītu sunīti no nayatu dviṣate mā radhāma //
AVP, 1, 95, 3.2 sa no devatrādhi brūhi mā riṣāmā vayaṃ tava //
AVP, 4, 2, 2.2 ā tiṣṭha mitravardhana tubhyaṃ devā adhi bruvan //
AVP, 4, 4, 4.2 bravītu sarvo yātumān ayam asmīty etya //
AVP, 4, 4, 5.1 paśyāmi te vīryā jātavedaḥ pra ṇo brūhi yātudhānān nṛcakṣaḥ /
AVP, 4, 16, 2.1 apsarā mūlam akhanad gandharvaḥ pary abravīt /
AVP, 4, 19, 6.0 śakuntikā me abravīd viṣapuṣpaṃ dhayantikā //
AVP, 4, 26, 1.2 astaṃ bharanty abravīd indrāya sunomi tvā śakrāya sunomi tvā //
AVP, 4, 35, 1.1 marutāṃ manve adhi me bruvantu premaṃ vājaṃ vājasātā avantu /
AVP, 4, 37, 7.1 adhi me brūtaṃ pṛtanāsūgrau saṃ vajreṇa sṛjataṃ yaḥ kimīdī /
AVP, 4, 40, 2.1 bāhuṃ vatsam upanayan pātre gāṃ duhann abravīt /
AVP, 5, 10, 2.1 viṣaṃ te tokma rohayanto 'bruvan viṣaṃ kumbhe 'va srava /
AVP, 12, 1, 6.2 pra tāni takmane brūmo anyakṣetrāṇi vā imā //
AVP, 12, 2, 3.2 pra tāni takmane brūmo anyakṣetrāṇi vā imā //
AVP, 12, 2, 5.2 mā smāto abhy air naḥ punas tat tvā takmann upa bruve //
Atharvaveda (Śaunaka)
AVŚ, 1, 6, 2.1 apsu me somo abravīd antar viśvāni bheṣajā /
AVŚ, 1, 7, 4.2 bravītu sarvo yātumān ayam asmīty etya //
AVŚ, 1, 7, 5.1 paśyāma te vīryaṃ jātavedaḥ pra ṇo brūhi yātudhānān nṛcakṣaḥ /
AVŚ, 1, 16, 1.2 agnis turīyo yātuhā so asmabhyam adhi bravat //
AVŚ, 2, 27, 7.2 adhi no brūhi śaktibhiḥ prāśi mām uttaraṃ kṛdhi //
AVŚ, 3, 26, 1.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 2.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 3.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 4.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 5.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 6.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 4, 8, 2.2 ā tiṣṭha mitravardhana tubhyam devā adhi bruvan //
AVŚ, 4, 11, 5.2 yo viśvajid viśvabhṛd viśvakarmā gharmaṃ no brūta yatamaś catuṣpāt //
AVŚ, 4, 27, 1.1 marutāṃ manve adhi me bruvantu premaṃ vājaṃ vājasāte avantu /
AVŚ, 4, 28, 7.1 adhi no brūtaṃ pṛtanāsūgrau saṃ vajreṇa sṛjataṃ yaḥ kimīdī /
AVŚ, 5, 11, 1.1 kathaṃ mahe asurāyābravīr iha kathaṃ pitre haraye tveṣanṛmṇaḥ /
AVŚ, 5, 11, 6.2 tat te vidvān varuṇa pra bravīmy adhovacasaḥ paṇayo bhavantu nīcair dāsā upa sarpantu bhūmim //
AVŚ, 5, 11, 7.1 tvaṃ hy aṅga varuṇa bravīṣi punarmagheṣv avadyāni bhūri /
AVŚ, 5, 13, 9.1 karṇā śvāvit tad abravīd girer avacarantikā /
AVŚ, 5, 19, 10.1 viṣam etad devakṛtaṃ rājā varuṇo 'bravīt /
AVŚ, 5, 19, 12.2 tad vai brahmajya te devā upastaraṇam abruvan //
AVŚ, 5, 22, 8.2 praitāni takmane brūmo anyakṣetrāṇi vā imā //
AVŚ, 5, 22, 11.2 mā smāto'rvāṅ aiḥ punas tat tvā takmann upa bruve //
AVŚ, 6, 5, 3.2 tasmai somo adhi bravad ayaṃ ca brahmaṇaspatiḥ //
AVŚ, 6, 11, 2.2 tad vai putrasya vedanaṃ tat prajāpatir abravīt //
AVŚ, 6, 82, 2.2 tena mām abravīd bhago jayām ā vahatād iti //
AVŚ, 6, 87, 3.2 tasmai somo adhi bravad ayaṃ ca brahmaṇaspatiḥ //
AVŚ, 6, 141, 1.2 indra ābhyo adhi bravad rudro bhūmne cikitsatu //
AVŚ, 7, 2, 1.2 ya imaṃ yajñam manasā ciketa pra ṇo vocas tam iheha bravaḥ //
AVŚ, 7, 5, 5.2 ya imaṃ yajñaṃ manasā ciketa pra ṇo vocas tam iheha bravaḥ //
AVŚ, 7, 56, 7.2 sarve bhala bravātha śārkoṭam arasaṃ viṣam //
AVŚ, 8, 1, 10.1 maitaṃ panthām anu gā bhīma eṣa yena pūrvaṃ neyatha taṃ bravīmi /
AVŚ, 8, 2, 7.1 adhi brūhi mā rabhathāḥ sṛjemaṃ tavaiva sant sarvahāyā ihāstu /
AVŚ, 8, 2, 8.1 asmai mṛtyo adhi brūhīmaṃ dayasvod ito 'yam etu /
AVŚ, 8, 3, 8.1 iha pra brūhi yatamaḥ so agne yātudhāno ya idaṃ kṛṇoti /
AVŚ, 8, 9, 17.1 ṣaḍ āhuḥ śītān ṣaḍ u māsa uṣṇān ṛtuṃ no brūta yatamo 'tiriktaḥ /
AVŚ, 8, 10, 9.1 tāṃ devamanuṣyā abruvann iyam eva tad veda yad ubhaya upajīvememām upahvayāmahā iti //
AVŚ, 9, 4, 12.2 aṣṭhīvantāv abravīn mitro mamaitau kevalāv iti //
AVŚ, 9, 4, 14.1 gudā āsant sinīvālyāḥ sūryāyās tvacam abruvan /
AVŚ, 9, 4, 14.2 utthātur abruvan pada ṛṣabhaṃ yad akalpayan //
AVŚ, 9, 9, 5.1 iha bravītu ya īm aṅga vedāsya vāmasya nihitaṃ padaṃ veḥ /
AVŚ, 10, 4, 4.1 araṃghuṣo nimajyonmajya punar abravīt /
AVŚ, 10, 7, 4.2 yatra prepsantīr abhiyanty āvṛtaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 5.2 yatra yanty ṛtavo yatrārtavāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 6.2 yatra prepsantīr abhiyanty āpaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 7.2 skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 10.2 asac ca yatra sac cānta skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 11.2 ṛtaṃ ca yatra śraddhā cāpo brahma samāhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 12.2 yatrāgniś candramāḥ sūryo vātas tiṣṭhanty ārpitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 13.2 skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 14.2 ekarṣir yasminn ārpitaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 15.2 samudro yasya nāḍyaḥ puruṣe 'dhi samāhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 16.2 yajño yatra parākrāntaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 18.2 aṅgāni yasya yātavaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 19.2 virājam ūdho yasyāhuḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 20.2 sāmāni yasya lomāny atharvāṅgiraso mukhaṃ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 22.2 bhūtaṃ ca yatra bhavyaṃ ca sarve lokāḥ pratiṣṭhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 39.2 yasmai devāḥ sadā baliṃ prayacchanti vimite 'mitaṃ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 11, 2, 20.1 mā no hiṃsīr adhi no brūhi pari ṇo vṛṅdhi mā krudhaḥ /
AVŚ, 11, 3, 24.1 nālpa iti brūyān nānupasecana iti nedaṃ ca kiṃceti //
AVŚ, 11, 6, 1.1 agniṃ brūmo vanaspatīn oṣadhīr uta vīrudhaḥ /
AVŚ, 11, 6, 2.1 brūmo rājānaṃ varuṇaṃ mitraṃ viṣṇum atho bhagam /
AVŚ, 11, 6, 2.2 aṃśaṃ vivasvantaṃ brūmas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 3.1 brūmo devaṃ savitāraṃ dhātāram uta pūṣaṇam /
AVŚ, 11, 6, 3.2 tvaṣṭāram agriyaṃ brūmas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 4.1 gandharvāpsaraso brūmo aśvinā brahmaṇaspatim /
AVŚ, 11, 6, 5.1 ahorātre idaṃ brūmaḥ sūryācandramasāv ubhā /
AVŚ, 11, 6, 5.2 viśvān ādityān brūmas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 6.1 vātaṃ brūmaḥ parjanyam antarikṣam atho diśaḥ /
AVŚ, 11, 6, 6.2 āśāś ca sarvā brūmas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 8.2 śakuntān pakṣiṇo brūmas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 9.1 bhavāśarvāv idaṃ brūmo rudraṃ paśupatiś ca yaḥ /
AVŚ, 11, 6, 10.1 divaṃ brūmo nakṣatrāṇi bhūmiṃ yakṣāṇi parvatān /
AVŚ, 11, 6, 11.1 saptaṛṣīn vā idaṃ brūmo 'po devīḥ prajāpatim /
AVŚ, 11, 6, 11.2 pitṝn yamaśreṣṭhān brūmas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 14.1 yajñaṃ brūmo yajamānam ṛcaḥ sāmāni bheṣajā /
AVŚ, 11, 6, 14.2 yajūṃṣi hotrā brūmas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 15.1 pañca rājyāni vīrudhāṃ somaśreṣṭhāni brūmaḥ /
AVŚ, 11, 6, 16.1 arāyān brūmo rakṣāṃsi sarpān puṇyajanān pitṝn /
AVŚ, 11, 6, 16.2 mṛtyūn ekaśataṃ brūmas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 17.1 ṛtūn brūma ṛtupatīn ārtavān uta hāyanān /
AVŚ, 11, 6, 19.1 viśvān devān idaṃ brūmaḥ satyasaṃdhān ṛtāvṛdhaḥ /
AVŚ, 11, 6, 20.1 sarvān devān idaṃ brūmaḥ satyasaṃdhān ṛtāvṛdhaḥ /
AVŚ, 11, 6, 21.1 bhūtaṃ brūmo bhūtapatiṃ bhūtānām uta yo vaśī /
AVŚ, 12, 2, 21.2 cakṣuṣmate śṛṇvate te bravīmīheme vīrā bahavo bhavantu //
AVŚ, 12, 4, 1.1 dadāmīty eva brūyād anu cainām abhutsata /
AVŚ, 12, 4, 11.2 brahmajyeyaṃ tad abruvan ya enāṃ nipriyāyate //
AVŚ, 12, 4, 22.2 athaināṃ devā abruvann evaṃ ha viduṣo vaśā //
AVŚ, 12, 4, 42.2 tām abravīn nārada eṣā vaśānāṃ vaśatameti //
AVŚ, 13, 1, 54.1 gīrbhir ūrdhvān kalpayitvā rohito bhūmim abravīt /
AVŚ, 13, 2, 44.2 viśvaṃ saṃpaśyant suvidatro yajatra idaṃ śṛṇotu yad ahaṃ bravīmi //
AVŚ, 13, 2, 45.2 sarvaṃ saṃpaśyant suvidatro yajatra idaṃ śṛṇotu yad ahaṃ bravīmi //
AVŚ, 15, 3, 1.0 sa saṃvatsaram ūrdhvo 'tiṣṭhat taṃ devā abruvan vrātya kiṃ nu tiṣṭhasīti //
AVŚ, 15, 3, 2.0 so 'bravīd āsandīṃ me saṃbharantv iti //
AVŚ, 15, 10, 3.0 ato vai brahma ca kṣatraṃ codatiṣṭhatāṃ te abrūtāṃ kaṃ praviśāveti //
AVŚ, 15, 11, 2.0 svayam enam abhyudetya brūyād vrātya kvāvātsīr vrātyodakaṃ vrātya tarpayantu vrātya yathā te priyaṃ tathāstu vrātya yathā te vaśas tathāstu vrātya yathā te nikāmas tathāstv iti //
AVŚ, 15, 12, 2.0 svayam enam abhyudetya brūyād vrātyātisṛja hoṣyāmīti //
AVŚ, 18, 1, 7.2 bṛhan mitrasya varuṇasya dhāma kad u brava āhano vīcyā nṝn //
AVŚ, 18, 3, 45.2 ta ā gamantu ta iha śruvantv adhi bruvantu te 'vantv asmān //
Atharvavedapariśiṣṭa
AVPariś, 32, 31.1 ya āśānām āśāpālebhyo agner manva iti sapta sūktāni yā oṣadhayaḥ somarājñīr vaiśvānaro na āgamac chumbhanī dyāvāpṛthivī yad arvācīnam agniṃ brūmo vanaspatīn iti muñcantu nā bhavāśārvā yā devīr yan mātalī rathakrītam ity etāś catasro varjayitvā aṃholiṅgagaṇaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 13.2 krīḍārtham api yad brūyuḥ sa dharmaḥ paramaḥ smṛtaḥ //
BaudhDhS, 1, 4, 2.2 tasmād vai śakyaṃ na brūyād brahma mānam akurvatām iti //
BaudhDhS, 1, 4, 4.1 brahma vai mṛtyave prajāḥ prāyacchat tasmai brahmacāriṇameva na prāyacchat so 'bravīd astu mahyam apy etasmin bhāga iti yām eva rātriṃ samidhaṃ nāharātā iti //
BaudhDhS, 1, 19, 7.1 lokasaṃgrahaṇārthaṃ yathā dṛṣṭaṃ śrutaṃ vā sākṣī sākṣyaṃ brūyāt //
BaudhDhS, 1, 19, 11.3 tat sarvaṃ rājagāmi syād anṛtaṃ bruvatas tava //
BaudhDhS, 1, 21, 2.3 sā na daive na sā pitrye dāsīṃ tāṃ kāśyapo 'bravīt //
BaudhDhS, 2, 1, 37.2 caritvāpaḥ payo ghṛtaṃ madhu lavaṇam ity ārabdhavantaṃ brāhmaṇā brūyuś caritaṃ tvayeti /
BaudhDhS, 2, 2, 18.2 putrān saṃniṣpādya brūyur vipravrajatāsmat ta evam āryān sampratipatsyatheti //
BaudhDhS, 2, 3, 34.2 yato yamasya sadane janayituḥ putram abruvan //
BaudhDhS, 2, 6, 12.1 yadi brūyān maṇidhanur ity eva brūyāt //
BaudhDhS, 2, 6, 12.1 yadi brūyān maṇidhanur ity eva brūyāt //
BaudhDhS, 2, 6, 18.1 nādhenum adhenur iti brūyāt //
BaudhDhS, 2, 6, 19.1 yadi brūyād dhenuṃ bhavyety eva brūyāt //
BaudhDhS, 2, 6, 19.1 yadi brūyād dhenuṃ bhavyety eva brūyāt //
BaudhDhS, 2, 6, 20.1 śuktā rūkṣāḥ paruṣā vāco na brūyāt //
BaudhDhS, 2, 8, 2.1 atha haike bruvate /
BaudhDhS, 2, 11, 31.1 sa brūyāt /
BaudhDhS, 2, 18, 15.1 atha yatropaniṣadam ācāryā bruvate tatrodāharanti /
BaudhDhS, 3, 8, 3.1 keśaśmaśrulomanakhāni vāpayitvāpi vā śmaśrūṇy evāhataṃ vāso vasānaḥ satyaṃ bruvann āvasatham abhyupeyāt //
BaudhDhS, 4, 1, 13.2 ekaikasminn ṛtau doṣaṃ pātakaṃ manur abravīt //
BaudhDhS, 4, 2, 15.3 yathāśvamedhāvabhṛtha evaṃ tan manur abravīt //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 57.1 caturo nānāgotrān brāhmaṇān bhojayatety eva brūyāt //
BaudhGS, 2, 11, 44.2 yathā brūyus tathā kuryāt tais tv abhyanujñeyam //
BaudhGS, 4, 5, 3.0 vyāhṛtīnāṃ prayoge yathākṛtaṃ yathāvad bhavatīty ācāryā bruvate //
BaudhGS, 4, 6, 3.1 vyāhṛtipūrvakaṃ ceti sarveṣāṃ samānam ācāryā bruvate //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 19, 19.0 athāśrāvayaty o śrāvayāstu śrauṣaḍ iṣitā daivyā hotāro bhadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhīti //
BaudhŚS, 1, 19, 28.0 idaṃ brūhīty āhādhvaryuḥ //
BaudhŚS, 1, 19, 31.0 svagā daivyā hotṛbhyaḥ svastir mānuṣebhyaḥ śaṃyor brūhīti //
BaudhŚS, 16, 1, 18.1 te ced brūyur adhvaryur vāva sarvasya pavayitā sa naḥ sarvān pavayatv iti sa evainān sarvān pavayati //
BaudhŚS, 16, 4, 14.0 tā u ced adhvaryave prabrūyur apo 'bhyavaharatety eva brūyād iti //
BaudhŚS, 16, 26, 10.0 athāsyā upotthāya nāmabhir dakṣiṇaṃ karṇam ājapatīḍe rante 'dite sarasvati priye preyasi mahi viśruti etāni te aghniye nāmāni sukṛtaṃ mā deveṣu brūtād iti //
BaudhŚS, 18, 10, 12.2 ātiṣṭha mitravardhanas tubhyaṃ devā adhi bravann iti //
BaudhŚS, 18, 15, 14.0 te devā abruvann aptor vā ayam atyareci tasya ko yāma iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 4, 3.4 vāstoṣpate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān svāheti //
BhārGS, 2, 7, 4.7 tat satyaṃ yat tvendro 'bravīd gā spāśayasveti tās tvaṃ spāśayitvāgacchas taṃ tvābravīd avidahā ityavidaṃ hīti varaṃ vṛṇīṣveti kumāram evāhaṃ varaṃ vṛṇa ityabravīḥ //
BhārGS, 2, 7, 4.7 tat satyaṃ yat tvendro 'bravīd gā spāśayasveti tās tvaṃ spāśayitvāgacchas taṃ tvābravīd avidahā ityavidaṃ hīti varaṃ vṛṇīṣveti kumāram evāhaṃ varaṃ vṛṇa ityabravīḥ //
BhārGS, 2, 7, 4.7 tat satyaṃ yat tvendro 'bravīd gā spāśayasveti tās tvaṃ spāśayitvāgacchas taṃ tvābravīd avidahā ityavidaṃ hīti varaṃ vṛṇīṣveti kumāram evāhaṃ varaṃ vṛṇa ityabravīḥ //
BhārGS, 2, 26, 1.4 yaśo 'si yaśo 'haṃ tvayi bhūyāsam asāv ity abhimantryārthaṃ bruvate //
BhārGS, 2, 28, 4.1 yadi kāmayeta sidhyeyur iti babhrumūtreṇa prakṣālayasvety enāṃ brūyāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 6, 5.2 trivṛcchirasaṃ bruvate //
BhārŚS, 1, 9, 11.2 dhattād asmāsu draviṇaṃ yac ca bhadraṃ pra ṇo brūtād bhāgadhān devatāsv iti //
BhārŚS, 1, 12, 10.1 yadi vyaveyāt sāṃnāyyaṃ mā vilopīti brūyāt //
BhārŚS, 1, 13, 6.1 taṃ pṛcchati kām adhukṣaḥ pra ṇo brūhīndrāya havir indriyam iti //
BhārŚS, 1, 19, 3.0 yadi yajamānaḥ pravased agne havir nirvapsyāmīti brūyāt //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 18.1 te devā abruvan /
BĀU, 1, 4, 8.2 sa yo 'nyam ātmanaḥ priyaṃ bruvāṇaṃ brūyāt priyaṃ rotsyatītīśvaro ha tathaiva syāt /
BĀU, 1, 4, 8.2 sa yo 'nyam ātmanaḥ priyaṃ bruvāṇaṃ brūyāt priyaṃ rotsyatītīśvaro ha tathaiva syāt /
BĀU, 2, 1, 1.2 sa hovācājātaśatruṃ kāśyaṃ brahma te bravāṇīti /
BĀU, 2, 4, 3.2 yad eva bhagavān veda tad eva me brūhīti //
BĀU, 2, 4, 12.5 na pretya saṃjñāstīty are bravīmi /
BĀU, 2, 4, 13.2 sa hovāca na vā are 'haṃ mohaṃ bravīmi /
BĀU, 3, 1, 2.5 te ha brāhmaṇāś cukrudhuḥ kathaṃ nu no brahmiṣṭho bruvīteti /
BĀU, 3, 3, 1.5 so 'bravīt sudhanvāṅgirasa iti /
BĀU, 3, 3, 1.6 taṃ yadā lokānām antān apṛcchāma athainam abrūma kva pārikṣitā abhavann iti /
BĀU, 3, 4, 2.1 sa hovācoṣastaś cākrāyaṇaḥ yathā vai brūyād asau gaur asāv aśva ity evam evaitad vyapadiṣṭaṃ bhavati /
BĀU, 3, 7, 1.5 so 'bravīt kabandha ātharvaṇa iti /
BĀU, 3, 7, 1.6 so 'bravīt patañcalaṃ kāpyaṃ yājñikāṃś ca vettha nu tvaṃ kāpya tat sūtraṃ yasminn ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavantīti /
BĀU, 3, 7, 1.7 so 'bravīt patañcalaḥ kāpyo nāhaṃ tad bhagavan vedeti /
BĀU, 3, 7, 1.8 so 'bravīt patañcalaṃ kāpyaṃ yājñikāṃś ca /
BĀU, 3, 7, 1.10 so 'bravīt patañcalaḥ kāpyo nāhaṃ taṃ bhagavan vedeti /
BĀU, 3, 7, 1.11 so 'bravīt patañcalaṃ kāpyaṃ yājñikāṃś ca /
BĀU, 3, 7, 1.13 iti tebhyo 'bravīt /
BĀU, 3, 7, 1.17 yo vā idaṃ kaśca brūyād veda vedeti yathā vettha tathā brūhīti //
BĀU, 3, 7, 1.17 yo vā idaṃ kaśca brūyād veda vedeti yathā vettha tathā brūhīti //
BĀU, 3, 7, 2.6 antaryāmiṇaṃ brūhīti //
BĀU, 3, 8, 2.2 tau me brūhīti /
BĀU, 4, 1, 2.1 yat te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 2.2 abravīn me jitvā śailiniḥ vāg vai brahmeti /
BĀU, 4, 1, 2.3 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tacchailinir abravīd vāg vai brahmeti /
BĀU, 4, 1, 2.3 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tacchailinir abravīd vāg vai brahmeti /
BĀU, 4, 1, 2.5 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 2.6 na me 'bravīd iti /
BĀU, 4, 1, 2.8 sa vai no brūhi yājñavalkya /
BĀU, 4, 1, 3.1 yad eva te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 3.2 abravīn ma udaṅkaḥ śaulbāyanaḥ /
BĀU, 4, 1, 3.4 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tacchaulbāyano 'bravīt prāṇo vai brahmeti /
BĀU, 4, 1, 3.4 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tacchaulbāyano 'bravīt prāṇo vai brahmeti /
BĀU, 4, 1, 3.6 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 3.7 na me 'bravīd iti /
BĀU, 4, 1, 3.9 sa vai no brūhi yājñavalkya /
BĀU, 4, 1, 4.1 yad eva te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 4.2 abravīn me barkur vārṣṇaḥ /
BĀU, 4, 1, 4.4 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tad vārṣṇo 'bravīc cakṣur vai brahmeti /
BĀU, 4, 1, 4.4 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tad vārṣṇo 'bravīc cakṣur vai brahmeti /
BĀU, 4, 1, 4.6 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 4.7 na me 'bravīd iti /
BĀU, 4, 1, 4.9 sa vai no brūhi yājñavalkya /
BĀU, 4, 1, 5.1 yad eva te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 5.2 abravīn me gardabhīvipīto bhāradvājaḥ /
BĀU, 4, 1, 5.4 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tad bhāradvājo 'bravīcchrotraṃ vai brahmeti /
BĀU, 4, 1, 5.4 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tad bhāradvājo 'bravīcchrotraṃ vai brahmeti /
BĀU, 4, 1, 5.6 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 5.7 na me 'bravīd iti /
BĀU, 4, 1, 5.9 sa vai no brūhi yājñavalkya /
BĀU, 4, 1, 6.1 yad eva te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 6.2 abravīn me satyakāmo jābālaḥ mano vai brahmeti /
BĀU, 4, 1, 6.3 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā taj jābālo 'bravīn mano vai brahmeti /
BĀU, 4, 1, 6.3 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā taj jābālo 'bravīn mano vai brahmeti /
BĀU, 4, 1, 6.5 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 6.6 na me 'bravīd iti /
BĀU, 4, 1, 6.8 sa vai no brūhi yājñavalkya /
BĀU, 4, 1, 7.1 yad eva te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 7.2 abravīn me vidagdhaḥ śākalyaḥ /
BĀU, 4, 1, 7.4 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tacchākalyo 'bravīddhṛdayaṃ vai brahmeti /
BĀU, 4, 1, 7.4 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tacchākalyo 'bravīddhṛdayaṃ vai brahmeti /
BĀU, 4, 1, 7.6 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 7.7 na me 'bravīd iti /
BĀU, 4, 1, 7.9 sa vai no brūhi yājñavalkya /
BĀU, 4, 2, 1.7 bravītu bhagavān iti //
BĀU, 4, 3, 14.8 ata ūrdhvaṃ vimokṣāya brūhīti //
BĀU, 4, 3, 15.6 ata ūrdhvaṃ vimokṣāyaiva brūhīti //
BĀU, 4, 3, 16.6 ata ūrdhvaṃ vimokṣāyaiva brūhīti //
BĀU, 4, 3, 33.15 ata ūrdhvaṃ vimokṣāyaiva brūhīti /
BĀU, 4, 5, 4.3 yad eva bhagavān veda tad eva me brūhīti //
BĀU, 4, 5, 13.4 na pretya saṃjñāstīty are bravīmi /
BĀU, 4, 5, 14.4 sa hovāca na vā are 'haṃ mohaṃ bravīmi /
BĀU, 5, 2, 1.3 uṣitvā brahmacaryaṃ devā ūcur bravītu no bhavān iti /
BĀU, 5, 2, 2.1 atha hainaṃ manuṣyā ūcur bravītu no bhavān iti /
BĀU, 5, 2, 3.1 atha hainam asurā ūcur bravītu no bhavān iti /
BĀU, 5, 14, 4.6 ya evaṃ brūyād aham adarśam iti /
BĀU, 5, 14, 8.1 etaddha vai tajjanako vaideho buḍilam āśvatarāśvim uvāca yan nu ho tad gāyatrīvid abrūthāḥ /
BĀU, 6, 2, 5.2 yāṃ tu kumārasyānte vācam abhāṣathās tāṃ me brūhīti //
BĀU, 6, 2, 6.2 mānuṣāṇāṃ brūhīti //
BĀU, 6, 2, 8.4 ko hi tvaivaṃ bruvantam arhati pratyākhyātum iti //
BĀU, 6, 3, 12.2 tam etaṃ nāputrāya vānantevāsine vā brūyāt //
Chāndogyopaniṣad
ChU, 1, 7, 8.2 tasmād u haivaṃvid udgātā brūyāt //
ChU, 1, 8, 6.2 yas tv etarhi brūyān mūrdhā te vipatiṣyatīti mūrdhā te vipated iti //
ChU, 1, 8, 8.3 yas tv etarhi brūyān mūrdhā te vipatiṣyatīti mūrdhā te vipated iti /
ChU, 2, 22, 3.5 indraṃ śaraṇaṃ prapanno 'bhūvaṃ sa tvā prativakṣyatīty enaṃ brūyāt //
ChU, 2, 22, 4.2 prajāpatiṃ śaraṇaṃ prapanno 'bhūvaṃ sa tvā pratipekṣyatītyenaṃ brūyāt /
ChU, 2, 22, 4.4 mṛtyuṃ śaraṇaṃ prapanno 'bhūvaṃ sa tvā pratidhakṣyatītyenaṃ brūyāt //
ChU, 3, 16, 2.1 taṃ ced etasmin vayasi kiṃcid upatapet sa brūyāt /
ChU, 3, 16, 4.1 taṃ ced etasmin vayasi kiṃcid upatapet sa brūyāt /
ChU, 3, 16, 6.1 taṃ ced etasmin vayasi kiṃcid upatapet sa brūyāt /
ChU, 4, 4, 2.7 sa satyakāma eva jābālo bruvīthā iti //
ChU, 4, 5, 2.2 bravītu me bhagavān iti /
ChU, 4, 6, 3.1 brahmaṇaḥ somya te pādaṃ bravāṇīti /
ChU, 4, 6, 3.2 bravītu me bhagavān iti /
ChU, 4, 7, 1.1 brahmaṇaḥ somya te pādaṃ bravāṇīti /
ChU, 4, 7, 1.2 bravītu me bhagavān iti /
ChU, 4, 8, 3.1 brahmaṇaḥ somya te pādaṃ bravāṇīti /
ChU, 4, 8, 3.2 bravītu me bhagavān iti /
ChU, 4, 9, 2.4 bhagavāṃs tv eva me kāme brūyāt //
ChU, 4, 14, 3.4 bravītu me bhagavān iti /
ChU, 5, 2, 3.2 yady apy enac chuṣkāya sthāṇave brūyāj jāyerann evāsmiñchākhāḥ praroheyuḥ palāśānīti //
ChU, 5, 3, 4.2 kathaṃ so 'nuśiṣṭo bruvīteti /
ChU, 5, 3, 4.4 taṃ hovācānanuśiṣya vāva kila mā bhagavān abravīd anu tvāśiṣam iti //
ChU, 5, 3, 6.8 yām eva kumārasyānte vācam abhāṣathās tām eva me brūhīti /
ChU, 5, 11, 6.4 tam eva no brūhīti //
ChU, 6, 1, 7.3 iti bhagavāṃs tv eva me bravītv iti /
ChU, 6, 7, 2.2 atha hainam upasasāda kiṃ bravīmi bho iti /
ChU, 7, 1, 5.5 tan me bhagavān bravītv iti //
ChU, 7, 2, 2.5 tan me bhagavān bravītv iti //
ChU, 7, 3, 2.5 tan me bhagavān bravītv iti //
ChU, 7, 4, 3.5 tan me bhagavān bravītv iti //
ChU, 7, 5, 3.6 tan me bhagavān bravītv iti //
ChU, 7, 6, 2.5 tan me bhagavān bravītv iti //
ChU, 7, 7, 2.6 tan me bhagavān bravītv iti //
ChU, 7, 8, 2.5 tan me bhagavān bravītv iti //
ChU, 7, 9, 2.6 tan me bhagavān bravītv iti //
ChU, 7, 10, 2.6 tan me bhagavān bravītv iti //
ChU, 7, 11, 2.6 tan me bhagavān bravītv iti //
ChU, 7, 12, 2.6 tan me bhagavān bravītv iti //
ChU, 7, 13, 2.5 tan me bhagavān bravītv iti //
ChU, 7, 14, 2.7 tan me bhagavān bravītv iti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 7, 15, 4.3 taṃ ced brūyur ativādy asīti /
ChU, 7, 15, 4.4 ativādy asmīti brūyāt /
ChU, 7, 24, 2.2 nāham evaṃ bravīmi /
ChU, 7, 24, 2.3 bravīmīti hovāca /
ChU, 8, 1, 2.1 taṃ ced brūyur yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśaḥ kiṃ tad atra vidyate yad anveṣṭavyaṃ yad vāva vijijñāsitavyam iti /
ChU, 8, 1, 2.2 sa brūyāt //
ChU, 8, 1, 4.1 taṃ ced brūyur asmiṃś cedaṃ brahmapure sarvaṃ samāhitaṃ sarvāṇi ca bhūtāni sarve ca kāmā yad enaj jarā vāpnoti pradhvaṃsate vā kiṃ tato 'tiśiṣyata iti //
ChU, 8, 1, 5.1 sa brūyāt /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 9.0 yo yaḥ sāmāṅgaṃ brūyāt sa hiraṇyaṃ dhārayet //
DrāhŚS, 9, 1, 15.0 yo yaḥ sāmāṅgaṃ brūyātsa udaghoṣaṃ janayet //
DrāhŚS, 9, 4, 13.0 gāyatrīṃ trir brūyur iti dhānaṃjayyaḥ //
DrāhŚS, 10, 2, 8.0 paścimena pariyāhītyuktvā tenaiva pratyāvrajyottara enaṃ vedyante 'vasthāpya brūyāddhastatraṃ badhnīṣvojjyamāyudhaṃ kuruṣva trīn iṣūn upakalpayasvāyasmayān anyameva kaṃca caturthamiti //
DrāhŚS, 10, 2, 9.0 pratidhatsveti brūyāt //
DrāhŚS, 10, 2, 11.0 saṃbhṛtyātiṣṭheti brūyāt //
DrāhŚS, 10, 2, 13.0 taṃ brūyāt pradakṣiṇaṃ devayajanaṃ parīyāḥ pūrvaṃ carmāgamaneṣu vidhyer ekaikenottarottary anatipātayann aparasmā itare yathābhipretam asyeyus tṛtīyena viddhvodaṅ prayāyās tadā caturtham iṣuṃ yāṃ diśaṃ manyethās tām asyer ava brahmadviṣo jahīti gā dṛṣṭvāvatiṣṭhethās tatra tvā visrambhayeyuḥ //
DrāhŚS, 11, 2, 1.0 āhata dundubhīn pravadantu vīṇā iti brūyāt //
DrāhŚS, 11, 3, 2.0 sa brūyān nārātsur ime satriṇa iti //
DrāhŚS, 11, 3, 9.0 sā brūyād duścaritinn avakīrṇinn iti //
DrāhŚS, 11, 3, 12.0 sarveṣāṃ karmaṇi niṣṭhite tad evābhigaras trir brūyāt //
DrāhŚS, 12, 2, 28.1 taṃ yadādhvaryur brūyād brahmannidaṃ kariṣyāmīti savitṛprasūto 'daḥ kuru /
DrāhŚS, 12, 3, 2.0 hutvā brūyāc ceṣṭatākārṣma prāyaścittamiti //
DrāhŚS, 13, 1, 4.0 adhvaryuś ced brūyād brahmann ekasphyayopasaṃbhinddhīti sphyenāhavanīyāt pāṃsūn upahatyottarasyā veder dakṣiṇād antāt karṣanniyāt //
DrāhŚS, 13, 1, 14.1 yajamānaṃ brūyāt prabhūtam annaṃ kāraya suhitā alaṃkṛtā bhavatety amātyān brūhi /
DrāhŚS, 13, 1, 14.1 yajamānaṃ brūyāt prabhūtam annaṃ kāraya suhitā alaṃkṛtā bhavatety amātyān brūhi /
DrāhŚS, 13, 1, 16.0 ṛṣabhe 'ruvati brahmaiva brūyājjuhudhīti //
DrāhŚS, 13, 3, 17.0 āhṛtaṃ puroḍāśam ālabhya brūyāt prāśnantu ye prāśiṣyanta iti //
DrāhŚS, 14, 3, 3.0 rucito gharma ityukte 'nuvākena tiṣṭhanto 'vekṣeran yam adhvaryur brūyāt //
DrāhŚS, 15, 3, 3.0 ūrdhvaṃ prathamād rātriparyāyād yatra syād amuṣmai tveti taṃ jinveti tatra brūyāt //
Gautamadharmasūtra
GautDhS, 1, 3, 1.1 tasyāśramavikalpam eke bruvate //
GautDhS, 1, 9, 20.1 adhenuṃ dhenubhavyeti brūyāt //
Gobhilagṛhyasūtra
GobhGS, 1, 6, 20.0 api vā namo viṣṇava ity evaṃ brūyāt //
GobhGS, 2, 1, 7.0 pāṇāv ādhāya kumāryā upanāmayed ṛtam eva prathamam ṛtam nātyeti kaścanarta iyaṃ pṛthivī śritā sarvam idam asau bhūyād iti tasyā nāma gṛhītvaiṣām ekaṃ gṛhāṇeti brūyāt //
GobhGS, 2, 2, 13.0 mā savyena dakṣiṇam atikrāmeti brūyāt //
GobhGS, 2, 7, 17.0 yadāsmai kumāraṃ jātam ācakṣīrann atha brūyāt kāṅkṣata nābhikṛntanena stanapratidhānena ceti //
GobhGS, 2, 7, 22.0 kṛntata nābhim iti brūyāt stanaṃ ca pratidhatteti //
GobhGS, 3, 2, 21.0 varṣantaṃ brūyād āpaḥ śakvarya iti //
GobhGS, 3, 2, 22.0 vidyotamānaṃ brūyād evaṃrūpāḥ khalu śakvaryo bhavantīti //
GobhGS, 3, 2, 23.0 stanayantaṃ brūyān mahyā mahān ghoṣa iti //
GobhGS, 3, 5, 20.0 mandram iti brūyāt //
GobhGS, 3, 5, 27.0 nādṛṣṭaṃ dṛṣṭato bruvīta //
GobhGS, 3, 10, 32.0 praścyutitāyāṃ viśasateti brūyāt //
GobhGS, 4, 1, 21.0 api vāraṇye kakṣam upadhāya brūyād eṣā me 'ṣṭaketi //
GobhGS, 4, 7, 23.0 aśvatthād agnibhayaṃ ca plakṣād brūyāt pramāyukān nyagrodhācchastrasaṃpīḍām akṣyāmayam udumbarāt //
GobhGS, 4, 10, 18.0 ācāntodakāya gaur iti nāpitas trir brūyāt //
GobhGS, 4, 10, 19.0 muñca gāṃ varuṇapāśād dviṣantaṃ me 'bhidhehīti taṃ jahy amuṣya cobhayor utsṛja gām attu tṛṇāni pibatūdakam iti brūyāt //
Gopathabrāhmaṇa
GB, 1, 1, 1, 8.0 tad abravīt //
GB, 1, 1, 1, 10.0 tad yad abravīt //
GB, 1, 1, 2, 4.0 tad abravīt //
GB, 1, 1, 2, 8.0 tad yad abravīt //
GB, 1, 1, 2, 12.0 tad yad abravīt //
GB, 1, 1, 2, 19.0 tad yad abravīt //
GB, 1, 1, 4, 14.0 tam abravīt //
GB, 1, 1, 4, 18.0 tad yad abravīd athārvāṅ enam etāsv evāpsv anviccheti tad atharvābhavat //
GB, 1, 1, 4, 21.0 tam atharvāṇaṃ brahmābravīt prajāpateḥ prajāḥ sṛṣṭvā pālayasveti //
GB, 1, 1, 4, 22.0 tad yad abravīt prajāpateḥ prajāḥ sṛṣṭvā pālayasveti tasmāt prajāpatir abhavat //
GB, 1, 1, 7, 3.0 tā bhītā abruvan //
GB, 1, 1, 23, 6.0 te tam abruvan //
GB, 1, 1, 25, 3.0 pṛccha vatsety abravīt //
GB, 1, 1, 27, 14.0 athāparapakṣīyāṇāṃ kaviḥ pañcālacaṇḍaḥ paripṛcchako babhūvāṃbu pṛthagudgīthadoṣān bhavanto bruvantv iti //
GB, 1, 1, 27, 17.0 tasmāt kāraṇaṃ brūmaḥ //
GB, 1, 1, 31, 7.0 trīn vedān brūte bho iti //
GB, 1, 1, 31, 13.0 trīn vedān brūte //
GB, 1, 1, 31, 23.0 sa cet saumya duradhīyāno bhaviṣyaty ācāryovāca brahmacārī brahmacāriṇo sāvitrīṃ prāheti vakṣyati tat tvaṃ brūyād duradhīyānaṃ taṃ vai bhavān maudgalyam avocat //
GB, 1, 2, 4, 9.0 sa yad aharahar ācāryāya kule 'nutiṣṭhate so 'nuṣṭhāya brūyād dharma gupto mā gopāyeti //
GB, 1, 2, 6, 9.0 te devā abruvan brāhmaṇo vā ayaṃ brahmacaryaṃ cariṣyati //
GB, 1, 2, 6, 10.0 brūtāsmai bhikṣā iti gṛhapatir brūta bahucārī gṛhapatnyā iti //
GB, 1, 2, 6, 10.0 brūtāsmai bhikṣā iti gṛhapatir brūta bahucārī gṛhapatnyā iti //
GB, 1, 2, 11, 6.0 te brūmo vāg eva hotā hautraṃ karoti //
GB, 1, 2, 11, 8.0 te brūmo vāg eva hotā vāg brahma vāg deva iti //
GB, 1, 2, 11, 11.0 te brūmaḥ prāṇāpānāv evādhvaryuḥ prāṇāpānau brahma prāṇāpānau deva iti //
GB, 1, 2, 11, 17.0 te brūmo mana eva brahmā mano brahma mano deva iti //
GB, 1, 2, 12, 1.0 tad yathā ha vā idaṃ yajamānaś ca yājayitāraś ca divaṃ brūyuḥ pṛthivīti pṛthivīṃ vā dyaur iti brūyus tad anyo nānujānāty etām evaṃ nānujānāti yad etad brūyāt //
GB, 1, 2, 12, 1.0 tad yathā ha vā idaṃ yajamānaś ca yājayitāraś ca divaṃ brūyuḥ pṛthivīti pṛthivīṃ vā dyaur iti brūyus tad anyo nānujānāty etām evaṃ nānujānāti yad etad brūyāt //
GB, 1, 2, 12, 1.0 tad yathā ha vā idaṃ yajamānaś ca yājayitāraś ca divaṃ brūyuḥ pṛthivīti pṛthivīṃ vā dyaur iti brūyus tad anyo nānujānāty etām evaṃ nānujānāti yad etad brūyāt //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 19, 2.0 te devā indram abruvann imaṃ nas tāvad yajñaṃ gopāya yāvad asuraiḥ saṃyatāmahā iti //
GB, 1, 2, 19, 5.0 taṃ devā abruvann anyat tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 7.0 taṃ devā abruvann anyat tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 9.0 taṃ devā abruvann anyad eva tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 11.0 taṃ devā abruvann etat tad rūpaṃ kuruṣvaitena no rūpeṇa bhūyiṣṭhaṃ chādayasy etena śakṣyasi goptum iti //
GB, 1, 2, 19, 23.0 taṃ devā abruvan varaṃ vṛṇīṣveti //
GB, 1, 2, 20, 15.0 so 'yam abravīd agne jātavedo 'bhinidhehi mehīti //
GB, 1, 3, 16, 10.0 brūhi svāhāyā yad daivataṃ rūpaṃ ca //
GB, 1, 4, 14, 2.0 yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt //
GB, 1, 4, 15, 2.0 yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt //
GB, 1, 4, 16, 2.0 yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt //
GB, 1, 4, 17, 2.0 yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt //
GB, 1, 4, 18, 9.0 evam u haiva tad apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 4, 19, 3.0 apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 4, 19, 8.0 evam u haiva tad apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 4, 21, 6.0 athaitad ahar avāpnuyāmeti yad vaiṣuvatam apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 5, 9, 2.0 vrateneti brūyāt //
GB, 1, 5, 9, 4.0 dadhnā ca puroḍāśena ceti brūyāt //
GB, 1, 5, 9, 6.0 ājyena ca puroḍāśena ceti brūyāt //
GB, 1, 5, 9, 8.0 saumyena caruṇeti brūyāt //
GB, 1, 5, 9, 10.0 payasyayeti brūyāt //
GB, 1, 5, 9, 12.0 paśunā ca puroḍāśena ceti brūyāt //
GB, 1, 5, 9, 14.0 grahair iti brūyāt //
GB, 1, 5, 9, 16.0 dhānākarambhair iti brūyāt //
GB, 1, 5, 9, 18.0 aupāsanair iti brūyāt //
GB, 1, 5, 9, 20.0 hiṃkāreneti brūyāt //
GB, 1, 5, 21, 2.0 sa dadhyaṅṅ āṅgiraso 'bravīd yo vai saptadaśaṃ prajāpatiṃ yajñe 'nvitaṃ veda nāsya yajño riṣyate //
GB, 1, 5, 21, 5.0 sa dadhyaṅṅ āṅgiraso 'bravīn na vayaṃ vidmo yadi brāhmaṇāḥ smo yady abrāhmaṇāḥ smo yadi tasyarṣeḥ smo vānyasyeti //
GB, 1, 5, 21, 9.0 ya eti saṃyajati sa bhavati yaś ca na brūte yaś ca na brūta iti brāhmaṇam //
GB, 1, 5, 21, 9.0 ya eti saṃyajati sa bhavati yaś ca na brūte yaś ca na brūta iti brāhmaṇam //
GB, 2, 1, 2, 37.0 sūryasya tvā cakṣuṣā pratīkṣa ity abravīt //
GB, 2, 1, 2, 40.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmīty abravīt //
GB, 2, 1, 2, 45.0 agneṣ ṭvāsyena prāśnāmīty abravīt //
GB, 2, 1, 2, 48.0 indrasya tvā jaṭhare sādayāmīty abravīt //
GB, 2, 1, 3, 16.0 te devā abruvann indro vai devānām ojiṣṭho baliṣṭhaḥ //
GB, 2, 1, 4, 11.0 pratiṣṭhety eva brūyāt //
GB, 2, 1, 17, 3.0 so 'bravīd yataro nau pūrva ujjayāt tan nau saheti //
GB, 2, 1, 17, 8.0 tad viśve devā abruvan vayaṃ vā etat prathayiṣyāmo bhāgo no 'stv iti //
GB, 2, 1, 17, 13.0 athemāv abrūtāṃ na vā ṛta āvābhyām evaitad yūyaṃ prathayata mayi pratiṣṭhitam asau vṛṣṭyā pacati naitadito 'bhyujjeṣyatīti //
GB, 2, 2, 2, 2.0 te devā abruvann asurebhyo vā idaṃ bhrātṛvyebhyo radhyāmo yan mitho vipriyāḥ smaḥ //
GB, 2, 2, 6, 2.0 neti devā abruvann annam eva no bhaviṣyasīti //
GB, 2, 2, 7, 7.0 te devā abruvann upasadam upāyāma //
GB, 2, 2, 10, 10.0 devatāsv eva yajñaṃ pratiṣṭhāpayāmīty abravīd brāhmaṇo yasyaivaṃ viduṣo yasyaivaṃ vidvān yajñārtyā yajñe prāyaścittaṃ juhoti //
GB, 2, 2, 11, 5.0 te devā abruvan nayatemaṃ yajñaṃ tira upary asurebhyas taṃsyāmaha iti //
GB, 2, 2, 13, 4.0 so 'bravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitāḥ prajāḥ prajaniṣyante //
GB, 2, 2, 19, 2.0 sadaḥ prasrapsyan brūyād upadraṣṭre nama iti //
GB, 2, 2, 19, 5.0 sadaḥ prasṛpya brūyād upaśrotre nama iti //
GB, 2, 2, 19, 9.0 sadaḥ prasarpan brūyād anukhyātre nama iti //
GB, 2, 2, 19, 13.0 sadaḥ prasṛpto brūyād upadraṣṭre nama iti //
GB, 2, 3, 3, 15.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsyarcaṃ brūyāt tathaivāsya vaṣaṭkuryāt //
GB, 2, 3, 3, 17.0 yaṃ kāmayeta pāpīyān syād ity uccaistarām asyarcaṃ brūyān nīcaistarāṃ vaṣaṭkuryāt //
GB, 2, 3, 3, 19.0 yaṃ kāmayeta śreyān syād iti nīcaistarām asyarcaṃ brūyād uccaistarāṃ vaṣaṭkuryāt //
GB, 2, 3, 7, 20.0 yas taṃ tatra brūyād asaṃsthitān ṛtūn samatiṣṭhipad duḥṣamaṃ bhaviṣyatīti śaśvat tathā syāt //
GB, 2, 3, 9, 11.0 taṃ devāś ca ṛṣayaś cābruvan vasiṣṭho 'yam astu yo no yajñasyāgre geyam adrāg iti //
GB, 2, 3, 13, 1.0 mitrāvaruṇāv abravīd yuvaṃ na imaṃ yajñasyāṅgam anusamāharataṃ maitrāvaruṇīyām //
GB, 2, 3, 13, 2.0 tathety abrūtām //
GB, 2, 3, 14, 1.0 indram abravīt tvaṃ na imaṃ yajñasyāṅgam anusamāhara brāhmaṇācchaṃsīyām //
GB, 2, 3, 14, 4.0 tathety abrūtām //
GB, 2, 3, 15, 1.0 indrāgnī abravīd yuvaṃ na imaṃ yajñasyāṅgam anusamāharatam acchāvākīyām //
GB, 2, 3, 15, 2.0 tathety abrūtām //
GB, 2, 3, 20, 6.0 nety abravīt sāma //
GB, 2, 3, 23, 2.0 aindra iti brūyāt //
GB, 2, 3, 23, 24.0 te 'bruvan vāmadevaṃ tvaṃ na imaṃ yajñaṃ dakṣiṇato gopāyeti madhyato vasiṣṭham uttarato bharadvājaṃ sarvān anu viśvāmitram //
GB, 2, 4, 11, 7.0 ahaṃ cety agnir abravīt //
GB, 2, 4, 15, 3.0 ehy ū ṣu bravāṇi ta āgnir agāmi bhārata iti maitrāvaruṇasya stotriyānurūpau //
GB, 2, 4, 15, 7.0 ahaṃ ceti varuṇo 'bravīt //
GB, 2, 4, 16, 11.0 ahaṃ ceti bṛhaspatir abravīt //
GB, 2, 4, 17, 7.0 ahaṃ ceti viṣṇur abravīt //
GB, 2, 5, 1, 4.0 so 'bravīd indraḥ kaś cāhaṃ cemān asurān rātrīm anvaiṣyāvahā iti //
GB, 2, 5, 1, 18.0 api śarvaryā apismasīty abruvan //
GB, 2, 5, 1, 19.0 tad yad api śarvaryā apismasīty abruvaṃs tad apiśarvarāṇām apiśarvaratvam //
GB, 2, 6, 6, 29.0 yad eva dvidevatyābhir yajanty atho yad dvisūktā hotrā iti brūyāt //
GB, 2, 6, 6, 31.0 yad eva dvidevatyābhir yajanty atho yad dvisūktā hotrā iti brūyāt //
GB, 2, 6, 6, 33.0 gāyatreṇa chandasāgninā devatayeti brūyāt //
GB, 2, 6, 6, 38.0 te 'bruvann ekaikāḥ smaḥ //
GB, 2, 6, 6, 41.0 tān indro 'bravīt sarve maddvitīyā stheti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 15, 6.7 tatsatyaṃ yad ahaṃ bravīmy adharo matpadyasvāsāv iti //
HirGS, 1, 16, 16.5 iti brūyād yadi dvau /
HirGS, 1, 28, 1.10 vāstoṣpate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān /
Jaiminigṛhyasūtra
JaimGS, 1, 19, 63.0 snātvācāryaṃ brūyānmadhuparkaṃ me bhavān ānayatviti //
JaimGS, 1, 19, 85.0 om utsṛjateti brūyāt //
JaimGS, 1, 19, 86.0 kartavyā cet kuruteti brūyāt //
JaimGS, 1, 20, 12.0 tāṃ brūyād imām erakāṃ dakṣiṇena pādenābhijahīti //
JaimGS, 1, 22, 12.0 sthālīpākād agniṃ prajāpatiṃ ceṣṭvā saṃpātāṃścamasa ānīya srotāṃsyāṅkṣvetyenāṃ brūyāt //
JaimGS, 2, 5, 31.0 na cānv iti brūyāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 4, 7.1 sa ya enaṃ tatra brūyād bahirdhā nvā ayaṃ śriyam adhita pāpīyān bhaviṣyati /
JUB, 1, 5, 2.1 sa brūyād apaśyo vai tvaṃ tad yad ahaṃ tad akaravaṃ tad vai mā tvaṃ nākārayiṣyas tvaṃ vai tasya kartāsīti //
JUB, 1, 11, 2.1 tā abravīt kiṃkāmāḥ stheti /
JUB, 1, 11, 2.2 annādyakāmā ity abruvan //
JUB, 1, 11, 3.1 so 'bravīd ekaṃ vai vedam annādyam asṛkṣi sāmaiva /
JUB, 1, 11, 3.3 tan naḥ prayacchety abruvan //
JUB, 1, 11, 4.1 so 'bravīd imān vai paśūn bhūyiṣṭham upajīvāmaḥ /
JUB, 1, 12, 6.1 te 'bruvan dūre vā idam asmat /
JUB, 1, 12, 8.1 te 'bruvan nedīyo nvāvaitarhi /
JUB, 1, 13, 2.1 te 'bruvan nedīyo nvāvaitarhi /
JUB, 1, 13, 4.1 te 'bruvan nedīyo nvāvaitarhi /
JUB, 1, 13, 6.1 te 'bruvann atra vā enat tad akar yatropajīviṣyāma iti //
JUB, 1, 15, 3.1 tān abravīt sāmnānṛcena svargaṃ lokam prayāteti /
JUB, 1, 16, 3.1 te devā abruvan yā vai naḥ śrīr abhūd avidanta tām asurāḥ /
JUB, 1, 16, 4.1 te 'bruvann ṛcy eva sāma gāyāmeti /
JUB, 1, 16, 7.1 te devāḥ prajāpatim upetyābruvann asmabhyam apīdaṃ sāma prayaccheti /
JUB, 1, 16, 9.1 te devāḥ prajāpatim upetyābruvan yad vai naḥ sāma prādā idaṃ vai nas tat svargaṃ lokaṃ na kāmayate voḍhum iti //
JUB, 1, 16, 11.2 so 'bravīd yas tvaitena vyāvartayād vy eva sa pāpmanā vartātā iti //
JUB, 1, 18, 2.1 te devāḥ prajāpatim upetyābruvan kasmād u no 'sṛṣṭhā mṛtyuṃ cen naḥ pāpmānam anvavasrakṣyann āsitheti //
JUB, 1, 18, 3.1 tān abravīc chandāṃsi saṃbharata /
JUB, 1, 21, 8.2 ta indram abruvan tava vai vayaṃ smo 'nu na etasmin sāmann ābhajeti //
JUB, 1, 21, 9.2 tam prajāpatir abravīt kathettham akaḥ /
JUB, 1, 21, 10.1 so 'bravīt punar vā aham eṣām etaṃ rasam ādāsya iti /
JUB, 1, 21, 10.2 tān abravīd upa mā gāyata /
JUB, 1, 41, 2.2 prāṇa iti brūyāt /
JUB, 1, 49, 2.1 so 'bravīn na vai māṃ yūyaṃ vittha nāsurāḥ /
JUB, 1, 49, 3.1 tad vai brūhīty abruvan /
JUB, 1, 49, 3.1 tad vai brūhīty abruvan /
JUB, 1, 49, 3.2 so 'bravīt puruṣaḥ prajāpatiḥ sāmeti mopāddhvam /
JUB, 1, 50, 1.1 devā vai vijigyānā abruvan dvitīyaṃ karavāmahai /
JUB, 1, 50, 1.3 te 'bruvan sāmaiva dvitīyaṃ karavāmahai /
JUB, 1, 50, 2.1 ta ime dyāvāpṛthivī abruvan sametaṃ sāma prajanayatam iti //
JUB, 1, 50, 3.2 so 'bravīd bahu vā etasyāṃ kiṃca kiṃca kurvanty adhiṣṭhīvanty adhicaranty adhyāsate /
JUB, 1, 50, 4.1 te gāthām abruvan tvayā punāmeti /
JUB, 1, 50, 5.1 te kumbyām abruvan tvayā punāmeti /
JUB, 1, 50, 6.1 te nārāśaṃsīm abruvan tvayā punāmeti /
JUB, 1, 50, 7.1 te raibhīm abruvan tvayā punāmeti /
JUB, 1, 50, 8.2 athāmum abravīd bahu vai kiṃca kiṃca pumāṃś carati /
JUB, 1, 51, 4.1 te 'bruvan vīdam bhajāmahā iti /
JUB, 1, 51, 4.3 tān prajāpatir abravīd apeta /
JUB, 1, 51, 5.1 so 'gnim abravīt tvaṃ vai me jyeṣṭhaḥ putrāṇām asi /
JUB, 1, 51, 6.1 so 'bravīn mandraṃ sāmno vṛṇe 'nnādyam iti /
JUB, 1, 51, 7.1 athendram abravīt tvam anuvṛṇīṣveti //
JUB, 1, 51, 8.1 so 'bravīd ugraṃ sāmno vṛṇe śriyam iti /
JUB, 1, 51, 9.1 atha somam abravīt tvam anuvṛṇīṣveti //
JUB, 1, 51, 10.1 so 'bravīd valgu sāmno vṛṇe priyam iti /
JUB, 1, 51, 11.1 atha bṛhaspatim abravīt tvam anuvṛṇīṣveti //
JUB, 1, 51, 12.1 so 'bravīt krauñcaṃ sāmno vṛṇe brahmavarcasam iti /
JUB, 1, 52, 1.1 atha viśvān devān abravīd yūyam anuvṛṇīdhvam iti //
JUB, 1, 52, 2.1 te 'bruvan vaiśvadevaṃ sāmno vṛṇīmahe prajananam iti /
JUB, 1, 52, 3.1 atha paśūn abravīd yūyam anuvṛṇīdhvam iti //
JUB, 1, 52, 4.1 te 'bruvan vāyur vā asmākam īśe /
JUB, 1, 52, 4.3 te vāyuś ca paśavaś cābruvan niruktaṃ sāmno vṛṇīmahe paśavyam iti /
JUB, 1, 52, 5.1 atha prajāpatir abravīd aham anuvariṣya iti //
JUB, 1, 52, 6.1 so 'bravīd aniruktaṃ sāmno vṛṇe svargyam iti /
JUB, 1, 52, 7.1 atha varuṇam abravīt tvam anuvṛṇīṣveti //
JUB, 1, 52, 8.1 so 'bravīd yad vo na kaścanāvṛta tad aham parihariṣya iti /
JUB, 1, 53, 4.3 sāham asmīty abravīt /
JUB, 1, 53, 6.2 nety abravīt svasā vai mama tvam asy anyatra mithunam icchasveti //
JUB, 1, 53, 7.1 sābravīn na vai taṃ vindāmi yena sambhaveyam /
JUB, 1, 53, 7.3 sā vai punīṣvety abravīt /
JUB, 1, 53, 8.2 sābravīt kvedam bhaviṣyatīti /
JUB, 1, 53, 8.3 pratyūhety abravīt /
JUB, 1, 53, 9.1 punīṣvety abravīt /
JUB, 1, 53, 10.1 sābravīt kvedam bhaviṣyatīti /
JUB, 1, 53, 10.2 pratyūhety abravīt /
JUB, 1, 53, 11.1 punīṣvaivety abravīt //
JUB, 1, 54, 2.1 athark sāmābravīd bahu vai kiṃ ca kiṃ ca pumāṃś carati /
JUB, 1, 54, 7.2 so 'bravīn na vai tvānubhavāmi /
JUB, 1, 55, 5.1 sa devān abravīd un mā gāyateti /
JUB, 1, 55, 8.1 sa ṛṣīn abravīd anu mā gāyateti /
JUB, 1, 55, 11.1 sa gandharvāpsaraso 'bravīd ā mā gāyateti /
JUB, 1, 56, 2.3 sāham asmīty abravīt /
JUB, 1, 56, 3.2 nety abravīt svasā vai mama tvam asi /
JUB, 1, 56, 7.2 sābravīn na vai taṃ vindāmi yena sambhaveyam /
JUB, 1, 56, 8.1 sā vai dvitīyām icchasvety abravīn na vai maikodyaṃsyasīti /
JUB, 1, 56, 9.1 tṛtīyām icchasvaivety abravīn no vāva mā dve udyaṃsyatha iti /
JUB, 1, 56, 9.3 so 'bravīd atra vai modyaṃsyatheti //
JUB, 1, 56, 11.1 tā abravīt punīdhvaṃ na pūtā vai stheti //
JUB, 1, 57, 2.1 athark sāmābravīd bahu vai kiṃ ca kiṃ ca pumāṃś carati /
JUB, 1, 58, 8.2 te 'bruvan vīdaṃ karavāmahā iti /
JUB, 1, 58, 8.3 te 'bruvañchreyo vā idam asmat /
JUB, 1, 59, 13.2 vyāptir vā asyaiṣeti hovāca brūhy eveti /
JUB, 2, 1, 3.1 te 'bruvan vācodgātrā dīkṣāmahā iti /
JUB, 2, 1, 5.1 te 'bruvan na vai no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 8.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 11.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 14.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 17.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 6, 1.1 sa yadi brūyād ekam ma āgāyeti prāṇa udgītha iti vidvān ekam manasā dhyāyet /
JUB, 2, 6, 2.1 sa yadi brūyād dvau ma āgāyeti prāṇa udgītha ity eva vidvān dvau manasā dhyāyet /
JUB, 2, 6, 3.1 sa yadi brūyāt trīn ma āgāyeti prāṇa udgītha ity eva vidvāṃs trīn manasā dhyāyet /
JUB, 2, 6, 4.1 sa yadi brūyāc caturo ma āgāyeti prāṇa udgītha ity eva vidvāṃś caturo manasā dhyāyet /
JUB, 2, 6, 5.1 sa yadi brūyāt pañca ma āgāyeti prāṇa udgītha ity eva vidvān pañca manasā dhyāyet /
JUB, 2, 6, 6.1 sa yadi brūyāt ṣaṇ ma āgāyeti prāṇa udgītha ity eva vidvān ṣaṇ manasā dhyāyet /
JUB, 2, 6, 7.1 sa yadi brūyāt sapta ma āgāyeti prāṇa udgītha ity eva vidvān sapta manasā dhyāyet /
JUB, 2, 6, 8.1 sa yadi brūyān nava ma āgāyeti prāṇa udgītha ity eva vidvān nava manasā dhyāyet /
JUB, 2, 6, 9.1 sa yadi brūyād daśa ma āgāyeti prāṇa udgītha ity eva vidvān daśa manasā dhyāyet /
JUB, 2, 6, 10.1 sa yadi brūyāt sahasram ma āgāyeti prāṇa udgītha ity eva vidvān sahasram manasā dhyāyet /
JUB, 2, 8, 7.1 te 'bruvann ayaṃ vā āsya iti /
JUB, 2, 8, 7.2 yad abruvann ayaṃ vā āsya iti tasmād ayamāsyaḥ /
JUB, 2, 9, 1.1 taṃ ha brūyād dūraṃ gaccheti /
JUB, 2, 10, 3.1 te 'bruvan vācodgātrā dīkṣāmahā iti //
JUB, 2, 10, 6.1 te 'bruvan na vai no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 9.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 12.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 15.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 18.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 20.1 so 'bravīn mṛtyur eṣa eṣāṃ sa udgātā yena mṛtyum atyeṣyantīti //
JUB, 2, 11, 10.1 taṃ devā abruvan kevalaṃ vā ātmane 'nnādyam āgāsīḥ /
JUB, 2, 12, 5.1 sa ya enam ṛchād eva tā devatā upasṛtya brūyād ayam mārat sa imām ārtiṃ nyetv iti /
JUB, 2, 15, 3.1 atho ha prokte 'śane brūyāt samintsvāgnim iti /
JUB, 2, 15, 3.2 sa yathā prokte 'śane śreyāṃsam pariveṣṭavai brūyāt tādṛk tat //
JUB, 3, 3, 15.1 sa brūyād yad vācā vadati tad vācaḥ śarīraṃ yan manasā dhyāyati tan manasaḥ śarīraṃ yaccakṣuṣā paśyati taccakṣuṣaḥ śarīraṃ yacchrotreṇa śṛṇoti tacchrotrasya śarīram /
JUB, 3, 12, 6.6 tasmān meti brūyāt //
JUB, 3, 17, 5.1 sa brūyād ardhabhāggha vai sa yajñasyārdhaṃ hy eṣa yajñasya vahatīti /
JUB, 3, 28, 5.2 etasya vai kāmāya nu bruvate vā śrāmyanti vā ka etat prāsya punar iheyād atraiva syād iti //
JUB, 3, 30, 3.2 sa tasmā etat sāmābravīt /
JUB, 3, 40, 2.1 tad etad brahma prajāpataye 'bravīt prajāpatiḥ parameṣṭhine prājāpatyāya parameṣṭhī prājāpatyo devāya savitre devaḥ savitāgnaye 'gnir indrāyendraḥ kāśyapāya kāśyapa ṛśyaśṛṅgāya kāśyapāyarśyaśṛṅgaḥ kāśyapo devatarase śyāvasāyanāya kāśyapāya devatarāḥ śyāvasāyanaḥ kāśyapaḥ śruṣāya vāhneyāya kāśyapāya śruṣo vāhneyaḥ kāśyapa indrotāya daivāpāya śaunakāyendroto daivāpaḥ śaunako dṛtaya aindrotaye śaunakāya dṛtir aindrotiḥ śaunakaḥ puluṣāya prācīnayogyāya puluṣaḥ prācīnayogyaḥ satyayajñāya pauluṣaye prācīnayogyāya satyayajñaḥ pauluṣiḥ prācīnayogyaḥ somaśuṣmāya sātyayajñaye prācīnayogyāya somaśuṣmaḥ sātyayajñiḥ prācīnayogyo hṛtsvāśayāyāllakeyāya māhāvṛṣāya rājñe hṛtsvāśaya āllakeyo māhāvṛṣo rājā janaśrutāya kāṇḍviyāya janaśrutaḥ kāṇḍviyaḥ sāyakāya jānaśruteyāya kāṇḍviyāya sāyako jānaśruteyaḥ kāṇḍviyo nagariṇe jānaśruteyāya kāṇḍviyāya nagarī jānaśruteyaḥ kāṇḍviyaḥ śaṅgāya śāṭyāyanaya ātreyāya śaṅgaḥ śāṭyāyanir ātreyo rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 4, 2, 5.2 sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā vasava idam me prātassavanam mādhyandinena savanenānusaṃtanuteti //
JUB, 4, 2, 10.2 sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā rudrā idam me mādhyandinaṃ savanaṃ tṛtīyasavanenānusaṃtanuteti //
JUB, 4, 2, 15.2 sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā ādityā idam me tṛtīyasavanam āyuṣānusaṃtanuteti //
JUB, 4, 11, 3.2 tā abruvan na vā anyonyasyai śreṣṭhatāyai tiṣṭhāmaha etā saṃprabravāmahai yathā śreṣṭhāḥ sma iti //
JUB, 4, 11, 4.1 tā agnim abruvan kathaṃ tvaṃ śreṣṭho 'sīti //
JUB, 4, 11, 5.1 so 'bravīd ahaṃ devānām mukham asmy aham anyāsām prajānām /
JUB, 4, 11, 9.1 atha vāyum abruvan katham u tvaṃ śreṣṭho 'sīti //
JUB, 4, 11, 10.1 so 'bravīd ahaṃ devānām prāṇo 'smy aham anyāsām prajānām /
JUB, 4, 12, 1.1 athādityam abruvan katham u tvaṃ śreṣṭho 'sīti //
JUB, 4, 12, 2.1 so 'bravīd aham evodyann ahar bhavāmy aham astaṃ yan rātriḥ /
JUB, 4, 12, 5.1 atha prāṇam abruvan katham u tvaṃ śreṣṭho 'sīti //
JUB, 4, 12, 6.1 so 'bravīt prāṇo bhūtvāgnir dīpyate /
JUB, 4, 12, 9.1 athānnam abruvan katham u tvaṃ śreṣṭham asīti //
JUB, 4, 12, 10.1 tad abravīn mayi pratiṣṭhāyāgnir dīpyate /
JUB, 4, 12, 13.1 atha vācam abruvan katham u tvaṃ śreṣṭhāsīti //
JUB, 4, 12, 14.1 sābravīn mayaivedaṃ vijñāyate mayādaḥ /
JUB, 4, 13, 1.1 tā abruvann etā vai kila sarvā devatāḥ /
JUB, 4, 13, 3.1 tā abruvan yāni no martyāny anapahatapāpmāny akṣarāṇi tāny uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatraṃ gāyāmāgnau vāyāv āditye prāṇe 'nne vāci /
JUB, 4, 14, 1.1 tā brahmābruvan tvayi pratiṣṭhāyaitam udyacchāmeti /
JUB, 4, 14, 1.2 tā brahmābravīd āsyena prāṇena yuṣmān āsyena prāṇena mām upāpnavātheti //
JUB, 4, 20, 3.1 te 'gnim abruvañjātaveda etad vijānīhi kim etad yakṣam iti /
JUB, 4, 20, 4.3 agnir vā aham asmīty abravīj jātavedā vā aham asmīti //
JUB, 4, 20, 7.1 atha vāyum abruvan vāyav etad vijānīhi kim etad yakṣam iti /
JUB, 4, 20, 8.3 vāyur vā aham asmīty abravīn mātariśvā vā aham asmīti //
JUB, 4, 20, 11.1 athendram abruvan maghavann etad vijānīhi kim etad yakṣam iti /
JUB, 4, 21, 7.1 upaniṣadam bho brūhīti uktā ta upaniṣat /
JUB, 4, 21, 7.2 brāhmīṃ vāva ta upaniṣadam abrūmeti //
JUB, 4, 23, 6.1 upaniṣadam bho brūhīti /
JUB, 4, 23, 6.3 tridhātu viṣu vāva ta upaniṣadam abrūmeti //
Jaiminīyabrāhmaṇa
JB, 1, 3, 3.0 sa svargaṃ lokam ārohan devān abravīd etāni yūyaṃ trīṇi śatāni varṣāṇāṃ samāpayātheti //
JB, 1, 3, 7.0 te 'bruvan devaśarīrair vā idam amṛtaśarīraiḥ samāpāma //
JB, 1, 3, 11.0 te 'bruvan mahad vā idaṃ sam eva bharāmeti //
JB, 1, 3, 13.0 te 'bruvan mahad vā idaṃ sam eva bharāmeti //
JB, 1, 3, 15.0 te 'bruvan mahad vā idaṃ sam eva bharāmeti //
JB, 1, 9, 3.0 tāvabrūtām itthaṃ ced vai bhaviṣyāvo na vai tarhi śakṣyāvaḥ prajā bhartuṃ hantānnam evāsāvānyonyasminn evātmānaṃ juhavāveti //
JB, 1, 12, 3.0 te 'bruvann etemaṃ jigīṣāmeti //
JB, 1, 12, 4.0 te 'bruvann ājyāhutiṃ juhavāma tayainaṃ jigīṣāmeti //
JB, 1, 12, 9.0 te 'bruvan paśvāhutiṃ juhavāma tayainaṃ jigīṣāmeti //
JB, 1, 12, 14.0 te 'bruvan kṣīrāhutiṃ juhavāma tayainaṃ jigīṣāmeti //
JB, 1, 12, 19.0 te 'bruvann ajeṣma vā enam annena hantānapajayyaṃ jigīṣāmeti //
JB, 1, 13, 1.0 te 'bruvan somāhutiṃ juhavāma tayainaṃ jigīṣāmeti //
JB, 1, 22, 4.0 te ha brahmacāriṇam ūcuḥ pra ṇo brūhīti //
JB, 1, 25, 4.0 suhutam iti ha praśasyovāca yo ha kila mahyam agnihotra itiṃ ca gatiṃ ca brūyāt tasmā ahaṃ varaṃ dadyām iti //
JB, 1, 25, 5.0 te hocur na nvai vayam agnihotra itiṃ ca gatiṃ cānūcimahe tvam asmabhyam agnihotra itiṃ ca gatiṃ ca brūhi vayaṃ tubhyaṃ pṛthak pañca varān dadma iti //
JB, 1, 39, 16.0 oṃ mām ahaṃ svargaṃ lokam abhīti brūyāt //
JB, 1, 46, 18.0 sa yadopatāpī syād yatrāsya samaṃ subhūmi spaṣṭaṃ syāt tad brūyād iha me 'gnīn manthateti //
JB, 1, 52, 3.0 yo ha tatra brūyād āsān nvā ayaṃ yajamānasyāvāpsīt kṣipre parān āsān āvapsyate jyeṣṭhagṛhyaṃ rotsyatīti tathā haiva syāt //
JB, 1, 54, 9.0 yo ha tatra brūyād yad anenāgnihotreṇācikīrṣīn nyavṛtat tasmān nāsyedaṃ svargyam iva bhaviṣyatīti tathā haiva syāt //
JB, 1, 56, 5.0 yo ha tatra brūyāt parā nvā ayam idam agnihotram asiñcat parāsekṣyate 'yaṃ yajamāna iti tathā haiva syāt //
JB, 1, 60, 11.0 sa vyutkrāmatety uktvānvāhāryapacanaṃ paricchādayitavai brūyāt //
JB, 1, 61, 15.0 yo ha tatra brūyāt prāco nvā ayaṃ yajamānasya prāṇān prāvṛkṣan mariṣyaty ayaṃ yajamāna iti tathā haiva syāt //
JB, 1, 61, 21.0 sa ya enaṃ tatra brūyāt pra nvā ayam asyai pratiṣṭhāyā acyoṣṭa mariṣyaty ayaṃ yajamāna iti tathā haiva syāt //
JB, 1, 61, 24.0 yo ha tatra brūyād agnāv adhy agnim ajījanat kṣipre 'sya dviṣan bhrātṛvyo janiṣyata iti tathā haiva syāt //
JB, 1, 61, 27.0 yo ha tatra brūyād api yat pariśiṣṭam abhūt tad ajījasan nāsya dāyādaś cana pariśekṣyata iti tathā haiva syāt //
JB, 1, 72, 16.0 sa brūyād diśām abhīṣṭyai diśām abhiprītyai //
JB, 1, 73, 4.0 taṃ devāś carṣayaś copasametyābruvan vitunno 'yaṃ mastiṣko māmuyā bhūt karavāmemaṃ kasyāṃ citācitīti //
JB, 1, 73, 5.0 te bṛhaspatim abruvan somam asmin gṛhāṇeti //
JB, 1, 73, 6.0 sa bṛhaspatir abravīt sa vā ayaṃ krūra ivāpūto 'medhyo 'śṛtaṃkṛta iti //
JB, 1, 73, 7.0 vayaṃ ta etaṃ pūtaṃ medhyaṃ śṛtaṃkṛtaṃ kurma ityabruvan //
JB, 1, 76, 6.0 akarma vayaṃ tad yad asmākaṃ karmeti brūyād agāsiṣma yad atra geyam iti //
JB, 1, 76, 7.0 taṃ yadi brūyus tamāṃsi vā agāsīr na jyotīṃṣīti jyotīṃṣy evāham agāsiṣam iti brūyān na tamāṃsīti //
JB, 1, 76, 7.0 taṃ yadi brūyus tamāṃsi vā agāsīr na jyotīṃṣīti jyotīṃṣy evāham agāsiṣam iti brūyān na tamāṃsīti //
JB, 1, 80, 16.0 te 'trim abruvann ṛṣe tvam idam apajahīti //
JB, 1, 80, 19.0 te 'bruvan yo nas tamasā viddhebhyo jyotir avidaj jyotir asya bhāgadheyam astv iti //
JB, 1, 82, 7.0 tāṃ prajāpatir abravīd bhāgadheyaṃ te karomy atha sarpeti //
JB, 1, 84, 20.0 tām abhyavayan brūyād dhā asi sudhāṃ me dhehy āyuṣmantas tvad varcasvanta udgeṣmeti //
JB, 1, 87, 5.0 te 'bruvan sarvaṃ vā ayam idaṃ pradhakṣyati vīmau pariharāmeti //
JB, 1, 87, 17.0 sa yadaiva sarvābhiḥ stuyur athottamām agre brūyād athāvarām athāvarām //
JB, 1, 89, 8.0 bahiṣpavamānam upasanneṣu brūyād yaṃ brāhmaṇaṃ śucim iva manyetāhara hastam iti //
JB, 1, 97, 10.0 te 'bruvan devatā vai chandāṃsīmā asmin puruṣe praviṣṭāḥ //
JB, 1, 97, 12.0 te vai tathā karavāmety abruvan yathā no nānvāgacchād iti //
JB, 1, 98, 8.0 te devā abruvan yā evemā devatāś chandāṃsi puruṣe praviṣṭā etābhir evāsurān dhūrvāmaiveti //
JB, 1, 105, 9.0 te devā abruvan vīmāni bhajāmahā iti //
JB, 1, 105, 11.0 te 'bruvann ājim eṣām ayāma giriṃ kāṣṭhāṃ kṛtveti //
JB, 1, 105, 12.0 yad abruvann ājim eṣām ayāmeti tad eṣāṃ dvitīyam ājyatvam //
JB, 1, 106, 5.0 so 'bravīd agne yatara āvayor idam ujjayāt tan nau sahāsad iti //
JB, 1, 106, 12.0 nānādevatyānīti brūyāt tenājāmīti //
JB, 1, 106, 13.0 atho yan nānārūpāṇīti brūyāt teno eveti //
JB, 1, 107, 4.0 so 'gnir abravīd ahaṃ vā idam adarśaṃ yathedaṃ jeṣyāmīti //
JB, 1, 107, 5.0 tad vai brūhīty abruvan //
JB, 1, 107, 5.0 tad vai brūhīty abruvan //
JB, 1, 107, 6.0 so 'bravīd akṣareṇaivedaṃ sarvaṃ saṃnidhāya dhurādhuram āsajāmeti //
JB, 1, 107, 7.0 yad abravīd akṣareṇaivedaṃ sarvaṃ saṃnidhāya dhurādhuram āsajāmeti tad ājyadhurām ājyadhūstvam //
JB, 1, 107, 12.0 sa yo haivaṃ vidvān saṃgrāmayoḥ saṃnihitayor brūyād akṣareṇa tvā saṃnidadhāmīti paraṃ grāmaṃ sa haiva taṃ grāmaṃ jayati //
JB, 1, 107, 14.0 te devā abruvan vīmāni bhajāmahā iti //
JB, 1, 107, 16.0 te 'bruvann ājim eṣām ayāma giriṃ kāṣṭhāṃ kṛtveti //
JB, 1, 107, 17.0 yad abruvann ājim eṣām ayāmeti tad eṣāṃ dvitīyam ājyatvam //
JB, 1, 108, 5.0 tam abruvann īkṣitvānnādo vā ayaṃ śreṣṭho bhaviṣyati pāpmā vā asya paryavartīti //
JB, 1, 108, 9.0 tam indro 'bravīt saha nāv astv iti //
JB, 1, 108, 10.0 nety abravīt //
JB, 1, 108, 12.0 nety evābravīt //
JB, 1, 108, 15.0 so 'bravīt sāntvāya mābhyavaikṣiṣṭhāḥ saha nāv abhūd iti //
JB, 1, 108, 16.0 yaṃ yaṃ nv evāham abhyavekṣiṣya ity abravīt tena tenaiva me saha bhaviṣyatīti //
JB, 1, 108, 17.0 nety evābravīt sāntvāya vai māṃ tvam etad abhyavaikṣiṣṭhāḥ sahaiva nāv abhūd iti //
JB, 1, 109, 3.0 sa prajāpatir abravīt sāntvāya vai tvam etam abhyavaikṣiṣṭhāḥ sahaiva vām abhūd iti //
JB, 1, 109, 10.0 tāv ādrutyābrūtāṃ prāṇantu nau yuvābhyāṃ paśava iti //
JB, 1, 109, 11.0 nāvābhyām anuvībhyām ity abrūtām //
JB, 1, 115, 6.0 apānya vāg iti brūyāt //
JB, 1, 120, 7.0 te 'bruvan svargaṃ lokaṃ gatvā bṛhatī vā iyam abhūd yayedaṃ vyāpāmeti //
JB, 1, 125, 10.0 tām abravīt pṛcchatāt patiṃ ya ime devāsurāḥ saṃyattā jyog abhūvan katara eṣāṃ jeṣyantīti //
JB, 1, 126, 3.0 neti hovāca brūhy eveti //
JB, 1, 129, 9.0 yadi rāthantaraḥ somaḥ syād rathantare prastute brūyān namo mātre pṛthivyai rathantara mā mā hiṃsīr iti //
JB, 1, 129, 10.0 yadi bārhataḥ somaḥ syād bṛhati prastute brūyād divaṃ pitaram upaśraye bṛhan mā mā hiṃsīr iti //
JB, 1, 133, 10.0 pratihāre pratihāra udgāteḍeti brūyāt //
JB, 1, 133, 13.0 nasthuṣa iti brūyāt //
JB, 1, 133, 14.0 yat tasthuṣa iti brūyāt sthāyukāsya śrīḥ syāt //
JB, 1, 135, 21.0 te 'bruvann atāriṣma vā imān rathān iti //
JB, 1, 136, 8.0 te 'bruvan svargaṃ lokaṃ gatvā bṛhad vāvedam abhūd yena svargaṃ lokaṃ vyāpāmeti //
JB, 1, 138, 1.0 devā vā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti //
JB, 1, 138, 7.0 te 'bruvan vīdaṃ bhajāmahā iti //
JB, 1, 138, 9.0 te 'bruvan prajāpatāv eva pṛcchāmahā iti //
JB, 1, 138, 11.0 sa prajāpatir abravīt sarveṣām eva va etad vāmaṃ saha sarvān va etena stoṣyanti sarvān va etad avaiṣyati mā vibhagdhvam iti //
JB, 1, 140, 4.0 pratihāra eva pratihriyamāṇe vāg ity udgātā brūyāt //
JB, 1, 141, 4.0 ya enam evaṃ cakṛvāṃsam upamīmāṃseta svareṇa yajamānasya paśūn nirasvārīr iti taṃ brūyān nidhanavat purastād rathantaraṃ nidhanavad upariṣṭān naudhasaṃ tābhyāṃ ma etad ubhayataḥ prajāḥ paśavaḥ parigṛhītāḥ prāṇam evaitad adhāṃ madhyataḥ paśūnām iti //
JB, 1, 141, 19.0 sa brūyāt prajāpatir yad vāmadevyam asṛjata tasya trīṇy akṣarāṇy udakhidat sa eva tryakṣaraḥ puruṣo 'bhavad vāmadevyasya stotre puruṣa iti brūyāt tat pratiyajñaṃ yajamānam apinayantīti //
JB, 1, 141, 19.0 sa brūyāt prajāpatir yad vāmadevyam asṛjata tasya trīṇy akṣarāṇy udakhidat sa eva tryakṣaraḥ puruṣo 'bhavad vāmadevyasya stotre puruṣa iti brūyāt tat pratiyajñaṃ yajamānam apinayantīti //
JB, 1, 141, 20.0 tad āhur na puruṣa iti brūyāt parokṣam eva dhyāyen manasaiva niyacched iti //
JB, 1, 142, 1.0 devā vā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti //
JB, 1, 142, 9.0 te 'bruvan vīdaṃ bhajāmahā iti //
JB, 1, 142, 11.0 tad evainān abravīt sarvān eva vo mayā stoṣyanti sarvān vo 'ham avaiṣyāmi mā mā vibhagdhvam iti //
JB, 1, 142, 18.0 tad enān abravīt sṛjadhvaṃ mad iti //
JB, 1, 142, 21.0 tad abruvan sṛjasveti //
JB, 1, 143, 3.0 te 'bruvann arātsmānena stotreṇeti //
JB, 1, 143, 6.0 tad abruvan sṛjasvaiveti //
JB, 1, 143, 9.0 te 'bruvann arātsmānena stotreṇeti //
JB, 1, 143, 13.0 tad abruvan sṛjasvaiveti //
JB, 1, 143, 16.0 te 'bruvann arātsmānena stotreṇeti //
JB, 1, 143, 19.0 tad abruvan sṛjasvaiveti //
JB, 1, 143, 22.0 te 'bruvann arātsmānena stotreṇeti //
JB, 1, 143, 25.0 tad abruvan sṛjasvaiveti //
JB, 1, 143, 28.0 te 'bruvann arātsmānena stotreṇeti //
JB, 1, 143, 31.0 tad abruvan sṛjasvaiveti //
JB, 1, 143, 34.0 te 'bruvann arātsmānena stotreṇeti //
JB, 1, 143, 37.0 tad abruvan sṛjasvaiveti //
JB, 1, 144, 4.0 te 'bruvann iyad vāvedam āsedaṃ vāva no devānāṃ vāmam iti //
JB, 1, 144, 5.0 yad abruvann iyad vāvedam āsedaṃ vāva no devānāṃ vāmam iti tad vāmadevyasya vāmadevyatvam //
JB, 1, 145, 5.0 te bṛhadrathantare abrūtāṃ ye nāv ime priye tanvau tābhyāṃ vivahāvahā iti //
JB, 1, 145, 15.0 te tanvāv abrūtām āvaṃ nu nidhanābhyāṃ vivahāvahā iti //
JB, 1, 148, 11.0 so 'bravīcchyetī vā imān paśūn akṛṣīti //
JB, 1, 151, 4.0 tau ha krudhyantāv ivocatuḥ kathaṃ nāv itthaṃ brūyād iti //
JB, 1, 154, 23.0 tān kalayo gandharvā etyābruvann anu na eṣu lokeṣv ābhajateti //
JB, 1, 154, 24.0 te 'bruvann anādriyamāṇā vai yūyam acāriṣṭa netarān netarān ādriyamāṇā iti //
JB, 1, 154, 25.0 atha vai vo manasānvāsiṣmahīty abruvann anv eva na ābhajateti //
JB, 1, 155, 1.0 nety abruvan sādhuvibhaktā no lokās tān na śakṣyāmaḥ saṃlobhayitum iti //
JB, 1, 155, 2.0 te 'bruvan yad vayam iha svayaṃ paśyāmas tad asmākam astv iti //
JB, 1, 156, 3.0 tān vijitya yathālokam āsīnān indra etyābravīt trīṇi chandāṃsi trayaḥ prāṇāpānavyānās traya ime lokās trir deveṣv ity āhur eta imāni trīṇi savanāni karavāmeti //
JB, 1, 156, 4.0 te 'bruvan na śakṣyāmo 'nena nvāva vayaṃ pūrveṇa karmaṇā pariśrāntāḥ sma iti //
JB, 1, 156, 5.0 sa indro 'bravīt sa vā ahaṃ mad evādhi tṛtīyasavanaṃ nirmimā iti //
JB, 1, 157, 4.0 te 'bruvan yan na idam ubhayaṃ dhanaṃ tat saṃnidadhāmahai //
JB, 1, 160, 14.0 so 'bravīt sabho vai paśubhir abhūvam iti //
JB, 1, 169, 18.0 te 'bruvan sarvaṃ vā ayam idaṃ pradhakṣyati //
JB, 1, 170, 4.0 yajñe yajñe no bhaviṣyatīty abruvan //
JB, 1, 175, 8.0 yad girā girā ceti brūyād agnir vaiśvānaro yajamānaṃ giret //
JB, 1, 175, 10.0 īśvaro ha tu rūkṣo bhavitor yad o yirā yirā cā dākṣāsā iti brūyāt //
JB, 1, 175, 11.0 o yirā ihā cā dākṣāsā ity eva brūyāt //
JB, 1, 176, 6.0 yat pra pra vayam iti brūyāt pramāyuko yajamānaḥ syāt //
JB, 1, 176, 9.0 yad dāsam iti brūyād dāsuko yajamānaḥ syāt //
JB, 1, 176, 12.0 yat priyaṃ mitraṃ na śaṃsiṣam iti brūyān na priyaṃ mitraṃ śaṃseta //
JB, 1, 177, 2.0 yan nāyumeti brūyān nāyuṣmān yajamānaḥ syāt //
JB, 1, 177, 5.0 yad dāśemeti brūyād daṃśukā enaṃ syuḥ //
JB, 1, 177, 10.0 yat tanūnām iti brūyāt tanur iva yajamānaḥ syāt //
JB, 1, 179, 19.0 sa indro 'bravīt kaś cāhaṃ cedam anvabhyavaiṣyāva iti //
JB, 1, 180, 1.0 ahaṃ cety abravīd varuṇaḥ //
JB, 1, 180, 2.0 ahaṃ vāṃ jyotir dhārayiṣyāmīty agnir abravīt //
JB, 1, 180, 10.0 sa evābravīt kaś cāhaṃ cedam anvabhyavaiṣyāva iti //
JB, 1, 180, 11.0 ahaṃ cety abravīd bṛhaspatiḥ //
JB, 1, 180, 19.0 sa evābravīt kaś cāhaṃ cedam anvabhyavaiṣyāva iti //
JB, 1, 180, 20.0 ahaṃ cety abravīd viṣṇuḥ //
JB, 1, 181, 6.0 sa brūyād yajñāyajñīyasyaikād akṣarād ūnā ṛcaḥ //
JB, 1, 182, 6.0 te 'bruvan svargaṃ lokaṃ gatvā sākaṃ vā aśvena svargaṃ lokam aganmeti //
JB, 1, 185, 5.0 tān abravīt kiṃkāmā mā kumārāḥ stutheti //
JB, 1, 185, 6.0 bibhṛhy eva no maghavann ity abruvan //
JB, 1, 186, 7.0 tān abravīt kiṃkāmo va ekaḥ kiṃkāma ekaḥ kiṃkāma eka iti //
JB, 1, 186, 8.0 so 'bravīd rāyovājaḥ paśukāmo 'ham asmīti //
JB, 1, 186, 11.0 athābravīt pṛthuraśmiḥ kṣatrakāmo 'ham asmīti //
JB, 1, 186, 14.0 athābravīd bṛhadgirir annādyakāmo 'ham asmīti //
JB, 1, 187, 21.0 so 'bravīt subhṛtaṃ vā imāḥ prajā abhārṣam iti //
JB, 1, 188, 17.0 sa ya enaṃ tatra brūyād ahorātrayor enaṃ rūpeṇa vyavṛkṣad iti tathā haiva syāt //
JB, 1, 191, 9.0 so 'bravīd ṛdhnavāt sa yo me sāmanī somasya tarpayād iti //
JB, 1, 196, 4.0 te devā abruvann ardhino vā asya bhuvanasyābhūma kathaṃ satrā rātrim abhijayema abhiprayunajāmahā iti //
JB, 1, 200, 2.0 sa devān abravīt kathaṃ mā haro nātiricyeteti //
JB, 1, 200, 3.0 taṃ viśve devā abruvan vayaṃ tvā harivatā mantreṇa stoṣyāmas tathā tvā haro nātirekṣyata iti //
JB, 1, 203, 4.0 sa devān abravīt ṣoḍaśy ayaṃ yajñakratur astv iti //
JB, 1, 209, 2.0 te devā abruvann api vai naś śarvaryām abhūd iti //
JB, 1, 209, 6.0 tad devā abhijityābruvan kena nv ahorātre upariṣṭāt saṃdadhyāmeti //
JB, 1, 210, 2.0 tad devā abhijityābruvan vīdaṃ bhajāmahā iti //
JB, 1, 210, 4.0 te 'bruvann ājim asyāyāmeti //
JB, 1, 210, 9.0 tāv abrūtām ati nau sṛjasveti //
JB, 1, 210, 10.0 nety abravīd anu mābhajatam iti //
JB, 1, 210, 11.0 tṛtīyaṃ ta ity abrūtām āvābhyāṃ tv evākhyāyatād iti //
JB, 1, 210, 14.0 tāv abrūtām ati nau sṛjasveti //
JB, 1, 210, 15.0 nety abravīd anu mābhajatam iti //
JB, 1, 210, 16.0 tṛtīyaṃ ta ity abrūtām āvābhyāṃ tv evākhyāyatād iti //
JB, 1, 211, 4.0 te devā abruvann ardhino vā asya bhuvanasyābhūma //
JB, 1, 211, 7.0 tava chandasety agnim abruvan //
JB, 1, 211, 11.0 yad agnim abruvaṃs tava chandaseti tasmād gāyatrīṣu stuvanti //
JB, 1, 211, 12.0 yad indram abruvaṃs tava stomeneti tasmāt pañcadaśaḥ stomo rātreḥ //
JB, 1, 211, 13.0 yat prajāpatim abruvaṃs tava sampadeti tasmād anuṣṭubhaṃ sampadyate //
JB, 1, 211, 14.0 yad viśvān devān abruvan yuṣmākam āyataneneti tasmāj jagatyo 'nuśasyante //
JB, 1, 213, 4.0 sa devān abravīd iyam eva mama yuṣmākam etad itarad iti //
JB, 1, 213, 6.0 te devā abruvan vīdaṃ bhajāmahā iti //
JB, 1, 213, 8.0 te 'bruvann ājim asyāyāmeti //
JB, 1, 213, 12.0 tau devā abruvan vāro 'yaṃ vām atha naḥ sahāstv iti //
JB, 1, 220, 18.0 kanyā vār avāyatī somam api srutāvidad astaṃ bharanty abravīd indrāya sunavai tvā śakrāya sunavai tveti //
JB, 1, 220, 20.0 tam abravīt //
JB, 1, 220, 23.0 tam abravīt //
JB, 1, 221, 1.0 tām abravīd apāle kiṃkāmāsīti //
JB, 1, 221, 2.0 sābravīt //
JB, 1, 225, 9.0 ghṛtaścunnidhaneneti brūyāt //
JB, 1, 227, 7.0 te 'bruvan sumedhyā vā abhūmeti //
JB, 1, 228, 12.0 tāv abravīd aṃśam āharethām //
JB, 1, 230, 2.0 sa brūyāt prāṇā vai trivṛtaḥ //
JB, 1, 231, 2.0 rāthantareṇa saṃdhineti brūyāt //
JB, 1, 232, 2.0 sa brūyād yad evaita ekaviṃśatiś ca trivṛto bhavanti nava caikaviṃśā iti //
JB, 1, 234, 4.0 yata evainam atasīti brūyāt tad evainaṃ pratyatiṣṭhipam iti //
JB, 1, 236, 10.0 akṣarair iti brūyāt //
JB, 1, 236, 13.0 atho yad daśa kṛtam iti brūyāt teno eva kṛtastoma iti //
JB, 1, 238, 9.0 tān avindamānān abravīt stuta meti //
JB, 1, 250, 2.0 sa brūyād yasmāt trivṛt stomo bahiṣpavamāne prāṅ ivotkramya dhiṣṇyebhyo nilīya gāyatrīṃ skandati madhya evānya ṛtvijo dhiṣṇyānāṃ yad anta āsate tasmāt tat tatheti //
JB, 1, 250, 5.0 iḍāntaṃ yajñaṃ saptanābhim iti brūyāt //
JB, 1, 254, 67.0 yady enaṃ bahiṣpavamāne 'nuvyāhared yajñasya retaḥ siktam acīkᄆpaṃ yajñamāro 'retaskā te prajā bhaviṣyatīty enaṃ brūyāt //
JB, 1, 254, 68.0 yady enam ekadevatya ājye 'nuvyāhared yajñasya pretim acīkᄆpaṃ yajñamāraḥ prety ajanayaṃ mariṣyasīty enaṃ brūyāt //
JB, 1, 254, 69.0 yady enaṃ dvidevatya ājye 'nuvyāhared yajñasya pratiṣṭhām acīkᄆpaṃ yajñamāro 'pratiṣṭhito bhaviṣyasīty enaṃ brūyāt //
JB, 1, 254, 70.0 yady enaṃ mādhyaṃdinasya pavamānasya gāyatryām anuvyāhared yajñasyāvāñcaṃ prāṇam acīkᄆpaṃ yajñamāro vighātas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 71.0 atho ha brūyād avasravas tvā haniṣyatīti //
JB, 1, 254, 72.0 yady enaṃ bṛhatyām anuvyāhared yajñasya śiśnam acīkᄆpaṃ yajñamāro mūtragrāhas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 73.0 atho ha brūyād aretasko bhaviṣyasīti //
JB, 1, 254, 74.0 yady enaṃ triṣṭubhy anuvyāhared yajñasya nābhim acīkᄆpaṃ yajñamāra udāvartas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 75.0 yady enaṃ pṛṣṭheṣv anuvyāhared yajñasyendriyaṃ vīryam acīkᄆpaṃ yajñamāro vajras tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 76.0 atho ha brūyād anājñātavadhas tvā haniṣyatīti //
JB, 1, 255, 1.0 yady enam ārbhavasya pavamānasya gāyatryām anuvyāhared yajñasya prāṇam acīkᄆpaṃ yajñamāraḥ prāṇas tvā hāsyatīty enaṃ brūyāt //
JB, 1, 255, 2.0 atho ha brūyāt pramāyuko bhaviṣyasīti //
JB, 1, 255, 3.0 yady enam uṣṇikkakubhor anuvyāhared yajñasya cakṣuṣī acīkᄆpaṃ yajñamāro 'ndho bhaviṣyasīty enaṃ brūyāt //
JB, 1, 255, 4.0 yady enam anuṣṭubhy anuvyāhared yajñasya vācam acīkᄆpaṃ yajñamāro vāk te 'pakramiṣyatīty enaṃ brūyāt //
JB, 1, 255, 5.0 atho ha brūyād aśanayā mariṣyasīti //
JB, 1, 255, 6.0 yady enaṃ jagatyām anuvyāhared yajñasya śrotram acīkᄆpaṃ yajñamāro badhiro bhaviṣyasīty enaṃ brūyāt //
JB, 1, 255, 7.0 yady enaṃ yajñāyajñīye 'nuvyāhared yajñasya śiro 'cīkᄆpaṃ yajñamāraś śiras te vipatiṣyatīty enaṃ brūyāt //
JB, 1, 256, 4.0 sa ya enam upavadet taṃ brūyāt pūrṇam evāham etaṃ sāṅgaṃ satanuṃ sarvaṃ yajñaṃ veda //
JB, 1, 258, 26.0 ūrdhva iti brūyāt //
JB, 1, 258, 29.0 sarvā eva diśa iti brūyāt //
JB, 1, 269, 2.0 sa brūyād yasmāt sva āyatane gāyatrīṃ gāyati tasmād yāvaj jīvati tāvat prāṇo nāpakrāmatīti //
JB, 1, 272, 2.0 tvaṃ prathamo brūṣveti //
JB, 1, 275, 11.0 sa brūyāt prāṇā vai pavamānāḥ //
JB, 1, 276, 3.0 sa brūyād vāg vā anuṣṭup //
JB, 1, 276, 10.0 sa yathā vācā brūyāt prehi jayābhikrāma māpakramīr iti tādṛk tat //
JB, 1, 283, 3.0 te devāḥ prajāpatim upetyābruvan kasmā u no 'sṛṣṭhā mṛtyuṃ cen naḥ pāpmānam anvavasrakṣyann āsitheti //
JB, 1, 283, 4.0 tān abravīc chandāṃsi saṃbharata //
JB, 1, 286, 9.0 tām abravīn namas te 'stu kiṃkāmā mābhividhyasīti //
JB, 1, 286, 10.0 pradānaṃ me prayacchety abravīt //
JB, 1, 286, 16.0 tām abravīn namas te 'stu kiṃkāmā mābhividhyasīti //
JB, 1, 286, 17.0 pradānaṃ me prayacchety abravīt //
JB, 1, 286, 20.0 tām abravīd yat te prādāṃ kim u nv evecchasīti //
JB, 1, 286, 21.0 sarvam eva ma ātmānaṃ prayacchety abravīt //
JB, 1, 287, 16.0 tānīmāni chandāṃsy abruvan somam āharāma yajñaṃ tanavāmahā iti //
JB, 1, 288, 7.0 sā somam āhṛtyābravīd ime itare chandasī ā vā aham imaṃ somam ahārṣam etaṃ yajñaṃ tanavā iti //
JB, 1, 288, 8.0 te abrūtāṃ vivṛhe vā āvaṃ svo na tasmā alam iti //
JB, 1, 288, 9.0 saitad gāyatrī prātassavanam upayuñjānābravīd ahaṃ vā idaṃ vakṣyāmīti //
JB, 1, 288, 16.0 sābravīd apy aham ayānīti //
JB, 1, 288, 17.0 apīhīty abravīt //
JB, 1, 288, 18.0 ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti //
JB, 1, 288, 22.0 sā yat triṣṭubham abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāt traiṣṭubhaṃ mādhyaṃdinaṃ savanam ity ākhyāyate //
JB, 1, 288, 22.0 sā yat triṣṭubham abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāt traiṣṭubhaṃ mādhyaṃdinaṃ savanam ity ākhyāyate //
JB, 1, 288, 26.0 sābravīd apy aham ayānīti //
JB, 1, 288, 27.0 apīhīty abravīt //
JB, 1, 288, 28.0 ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti //
JB, 1, 288, 32.0 sā yaj jagatīm abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāj jāgataṃ tṛtīyasavanam ity ākhyāyate //
JB, 1, 288, 32.0 sā yaj jagatīm abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāj jāgataṃ tṛtīyasavanam ity ākhyāyate //
JB, 1, 289, 6.0 tānīmāni chandāṃsy abruvann iyaṃ vāva naś śreṣṭheyaṃ vīryavattamā yā somam āhārṣīd yā yajñam atata //
JB, 1, 290, 6.0 nāhaiva trivṛtaṃ stomā atiyantīti brūyān no gāyatrīṃ chandāṃsīti //
JB, 1, 290, 11.0 sa hovācājinam ajināta kaṃ pratata bravīmi māmadhā iti vāva me gautamaḥ procyamānaṃ na manuta iti //
JB, 1, 294, 7.0 te abrūtām itthaṃ ced vai bhaviṣyāvaḥ //
JB, 1, 295, 3.0 te abrūtām ubhe imam āviśāveti //
JB, 1, 298, 3.0 te abrūtām ājim anayor nidhanayor ayāveti //
JB, 1, 298, 8.0 tad abravīn mithune 'nte sānupūrvaṃ me yogaṃ prayaccheti //
JB, 1, 298, 20.0 ubhayam iti brūyād antarnidhane ca bahirnidhane ceti //
JB, 1, 298, 27.0 ubhayam iti brūyād bṛhadrathantarayor antar vāmadevyaṃ vāmadevye 'ntar bṛhadrathantare iti //
JB, 1, 299, 4.0 sa devān abravīd asti vā idam antar itaḥ sṛjadhvam iti //
JB, 1, 300, 2.0 catvārīti brūyāt //
JB, 1, 302, 13.0 sa ya enam evaṃ cakṛvāṃsam upamīmāṃseta taṃ brūyāt sādhv evāham etad veda nāsādhu //
JB, 1, 308, 8.0 catvārīti brūyāt //
JB, 1, 316, 4.0 bṛhatīti brūyāt //
JB, 1, 316, 12.0 vṛddhā teneti brūyād yad retasyā //
JB, 1, 321, 14.0 te devāḥ prajāpatim upetyābruvann ekaṃ vāva kila sāmāsa gāyatram eva //
JB, 1, 321, 20.0 tam abruvan yata idam ādithāḥ kim iha bhaviṣyatīti //
JB, 1, 321, 21.0 so 'bravīc chandāṃsy atra prativapsyāmi chandobhir etā ākhyāyiṣyanta iti //
JB, 1, 321, 22.0 yad abravīc chandāṃsy atra prativapsyāmi chandobhir etā ākhyāyiṣyanta iti tasmād etā gāyatrīḥ satīś chandobhir ākhyāyante //
JB, 1, 324, 2.0 tad yatra devāsurāḥ saṃyattā āsaṃs tad eṣām abravīt trir ahaṃ ṣṭub asmīti //
JB, 1, 324, 3.0 yad abravīt trir ahaṃ ṣṭub asmīti tasmāt triṣṭup //
JB, 1, 330, 8.0 kṣipraṃ prajayā paśubhiḥ prajāyā iti pratihāre pratihāra udgāteḍeti brūyāt //
JB, 1, 337, 12.0 yo hainaṃ chādayantaṃ brūyād adhakṣan vā ayam udgātātmānaṃ ca yajamānaṃ ceti tathā haiva syāt //
JB, 1, 340, 24.0 ubhayam iti brūyād ahann eva rātrim agāsiṣaṃ rātryām ahar iti //
JB, 1, 343, 1.0 yadi kāmayerann adhvaryur eṣāṃ mriyetety adhvaryuṃ prātassavane brūyuḥ prajāpater ṛgbhir juhudhīti //
JB, 1, 343, 2.0 yadi kāmayeran hotaiṣāṃ mriyeteti hotāraṃ mādhyaṃdine savane brūyuḥ prajāpater ṛgbhir juhudhīti //
JB, 1, 343, 3.0 yadi kāmayerann udgātaiṣāṃ mriyetety udgātāraṃ tṛtīyasavane brūyuḥ prajāpater ṛgbhir juhudhīti //
JB, 1, 343, 12.0 yadi kāmayeran yajamāna eṣāṃ mriyeteti yajamānaṃ brūyuḥ prajāpater ṛgbhir juhudhīti //
JB, 1, 351, 2.0 atha brūyān mānuvaṣaṭkāra iti //
JB, 1, 352, 21.0 sa brūyād anyaṃ kalaśam āharateti //
JB, 1, 353, 17.0 yadi paryunnayeran punaḥ samavanayadhvam iti brūyād atha tam evānūnnayeran //
JB, 1, 358, 2.0 sa devān abravīd etena yūyaṃ trayeṇa vedena yajñaṃ tanudhvam iti //
JB, 1, 358, 4.0 te 'bruvan yan nu vayam anena trayeṇa vedena yajamānā apa pāpmānam avadhiṣmahi pra svargaṃ lokam ajñāsiṣma //
JB, 1, 358, 6.0 tān prajāpatir abravīd yad vā etasya trayasya vedasya teja indriyaṃ vīryaṃ rasa āsīd idaṃ vā ahaṃ tat samudayaccham iti //
JB, 1, 358, 22.0 anayā trayyā vidyayeti ha brūyāt //
JB, 1, 359, 4.0 sa brūyād amuṃ vai lokaṃ manuṣyāḥ pūrvapakṣe vardhayanty amum āpyāyayanty amuṃ prajanayanti //
JB, 1, 360, 7.0 sa brūyāt //
JB, 1, 362, 2.0 caturdheti brūyāt //
JB, 2, 23, 2.0 sa brūyād agniṃ devatānāṃ dīkṣamāṇā anuniṣīdanty ādityam anūttiṣṭhantīti //
JB, 2, 23, 10.0 sa brūyān manuṣyā bhūtā dīkṣante devā bhūtvottiṣṭhantīti //
JB, 2, 64, 17.0 yady u pariśiṃṣyād vratapradaṃ brūyād aśāna vā piba veti //
JB, 2, 64, 18.0 yadya u vrataprado 'nucchiṣṭāśī vā syāt pari vā śiṃṣyāt tad adbhir abhyukṣya chāyāyāṃ niṣektavai brūyāt //
JB, 2, 64, 19.0 tad oṣadhībhir abhisaṃchādayitavai brūyāt //
JB, 2, 249, 5.0 sa etyābravīd upa māsmin sahasre hvayethām iti //
JB, 2, 249, 9.0 tām abravīd iyam eva mama yuvayor etad itarad iti //
JB, 2, 249, 10.0 tāv itarāv abrūtāṃ yad vāva tvam etasyāṃ paśyasi tad āvaṃ paśyāva iti so 'bravīt tayā vā etā eva vikaravāmahā iti //
JB, 2, 249, 10.0 tāv itarāv abrūtāṃ yad vāva tvam etasyāṃ paśyasi tad āvaṃ paśyāva iti so 'bravīt tayā vā etā eva vikaravāmahā iti //
JB, 2, 249, 12.0 te 'bruvann aṃśān āharāmahai yasmai naḥ prathamaiṣyati //
JB, 2, 250, 1.0 tām abruvan somāyodehi tṛtīyena cātmanas tṛtīyena ca sahasrasyeti //
JB, 2, 250, 6.0 tām abruvann indrāyodehi tṛtīyena cātmanas tṛtīyena ca sahasrasyeti //
JB, 2, 250, 11.0 tām abruvan yamāyodehi tṛtīyena cātmanas tṛtīyena ca sahasrasyeti //
JB, 2, 251, 4.0 yāvat sahasraṃ gaur gavy adhi pratiṣṭhitā tāvad iti brūyāt //
JB, 2, 251, 12.0 sā yā sahasratamī syāt tasyai karṇam ājaped iḍe rante mahi viśruti śukre candre havye kāmye 'dite sarasvaty etāni te 'ghnye nāmāni deveṣu naḥ sukṛto brūtād iti //
JB, 2, 419, 5.0 athaitad evaṃ brūtheti //
JB, 2, 419, 8.0 sa hovācaivaṃ ced brūtha ṣaṭsu sma pratiṣṭhāsu pratitiṣṭhata //
JB, 3, 120, 3.0 sa putrān abravīd vāstupasya vai brāhmaṇaṃ veda //
JB, 3, 120, 5.0 te 'bruvan na śakṣyāma ākrośanavanto bhaviṣyāmaḥ //
JB, 3, 121, 5.0 so 'bravīccharyāto mānavaḥ kim ihābhitaḥ kiṃcid adrāṣṭa yata idam ittham abhūd iti //
JB, 3, 122, 4.0 tam ādrutyābravīd ṛṣe namas te 'stu //
JB, 3, 122, 9.0 anyad dhanaṃ brūṣveti //
JB, 3, 124, 4.0 tau tvaṃ brūtād yuvaṃ vā asarvau stho yau devau santāv asomapau sthaḥ //
JB, 3, 124, 7.0 ayaṃ mama patir iti brūtāt //
JB, 3, 203, 9.0 te 'trim abruvann ṛṣe tvaṃ stutād iti //
Jaiminīyaśrautasūtra
JaimŚS, 3, 13.0 subrahmaṇyoṃ subrahmaṇyoṃ subrahmaṇyom indrāgaccha hariva āgaccha medhātither meṣa vṛṣaṇaśvasya mene gaurāvaskandinnahalyāyai jāra kauśika brāhmaṇa kauśika bruvāṇa sutyām āgaccha maghavan devā brahmāṇa āgacchatāgacchatāgacchateti //
JaimŚS, 7, 3.0 kauśika brāhmaṇa kauśika bruvāṇeti //
JaimŚS, 8, 5.0 taṃ yadi brūyur viśvarūpā gāyety akarmaṇa etat trayodaśaṃ stotram iti brūyād virājaṃ lobhayatīti //
JaimŚS, 8, 5.0 taṃ yadi brūyur viśvarūpā gāyety akarmaṇa etat trayodaśaṃ stotram iti brūyād virājaṃ lobhayatīti //
JaimŚS, 18, 14.0 yadi bārhataṃ stotraṃ syād bṛhataḥ stotraṃ pratigṛhya brūyād divaṃ pitaram upaśraye bṛhan mā mā hiṃsīr iti //
JaimŚS, 18, 26.0 pratihāra eva pratihriyamāṇe vāg ity udgātā brūyāt //
Kauśikasūtra
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 1, 9, 3.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ śaṃtatīyaṃ ca yadyantarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 2, 8, 6.0 sahaiva nau sukṛtaṃ saha duṣkṛtam iti brahmā brūyāt //
KauśS, 4, 1, 28.0 ya āgacchet taṃ brūyācchaṇaśulbena jihvāṃ nirmṛjānaḥ śālāyāḥ praskandeti //
KauśS, 7, 6, 8.0 āha brūhi //
KauśS, 8, 3, 16.1 babhrer brahmann iti brūyād anadhvaryum //
KauśS, 8, 9, 37.5 hutvā saṃnatibhis tatrotsargaṃ kauśiko 'bravīt //
KauśS, 9, 6, 20.2 amo 'si prāṇa tad ṛtaṃ bravīmy amāsi sarvāṅ asi praviṣṭaḥ /
KauśS, 11, 3, 13.2 taṃ no devaṃ mano adhi bravītu sunītir no nayatu dviṣate mā radhāmeti śāntyudakenācamyābhyukṣya //
KauśS, 12, 3, 17.1 nānujñānam adhīmaha iti kurutety eva brūyāt //
KauśS, 13, 10, 2.5 yat te ghoraṃ yat te viṣaṃ tad dviṣatsu nidadhmasy amuṣminn iti brūyāt //
Kauṣītakibrāhmaṇa
KauṣB, 2, 5, 2.0 te devā abruvan //
KauṣB, 3, 5, 12.0 sa yaddhānyatarad brūyāt //
KauṣB, 3, 5, 14.0 tasmāt svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantvity eva brūyāt //
KauṣB, 3, 10, 15.0 tasmāddhavir ajuṣata havir ajuṣatety eva brūyāt //
KauṣB, 6, 1, 4.0 tān abravīd yūyam api tapyadhvam iti //
KauṣB, 6, 1, 9.0 te prajāpatiṃ pitaram ity abruvan //
KauṣB, 6, 1, 16.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 1, 17.0 nāma me kurvity abravīt //
KauṣB, 6, 2, 1.0 sa vai tvam ity abravīd bhava eveti //
KauṣB, 6, 2, 4.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 10.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 2, 11.0 dvitīyaṃ me nāma kurv ityabravīt //
KauṣB, 6, 2, 13.0 sa vai tvam ity abravīt śarva eveti //
KauṣB, 6, 2, 16.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 22.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 2, 23.0 tṛtīyaṃ me nāma kurv ityabravīt //
KauṣB, 6, 2, 25.0 sa vai tvam ity abravīt paśupatir eveti //
KauṣB, 6, 2, 28.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 34.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 2, 35.0 caturthaṃ me nāma kurv ityabravīt //
KauṣB, 6, 2, 37.0 sa vai tvam ity abravīd ugra eva deva iti //
KauṣB, 6, 2, 40.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 2.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 3, 3.0 pañcamaṃ me nāma kurv ityabravīt //
KauṣB, 6, 3, 5.0 sa vai tvam ity abravīn mahān eva deva iti //
KauṣB, 6, 3, 8.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 14.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 3, 15.0 ṣaṣṭhaṃ me nāma kurv ity abravīt //
KauṣB, 6, 3, 17.0 sa vai tvam ity abravīd rudra eveti //
KauṣB, 6, 3, 20.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 26.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 3, 27.0 saptamaṃ me nāma kurvity abravīt //
KauṣB, 6, 3, 29.0 sa vai tvam ity abravīd īśāna eveti //
KauṣB, 6, 3, 32.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 38.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 3, 39.0 aṣṭamaṃ me nāma kurvity abravīt //
KauṣB, 6, 3, 41.0 sa vai tvam ity abravīd aśanir eveti //
KauṣB, 6, 3, 44.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 5, 17.0 ardham iti brūyāt //
KauṣB, 6, 5, 27.0 atha yatrainaṃ brūyuḥ //
KauṣB, 6, 7, 2.0 na ha vā upasṛto brūyān nāham etad veda ity etā vyāhṛtīr vidvān //
KauṣB, 7, 3, 4.0 tasmād āgurodṛcam ityeva brūyāt //
KauṣB, 7, 5, 4.0 adīkṣito vā asi dīkṣām ahaṃ veda tāṃ te bravāṇi //
KauṣB, 7, 7, 15.0 athābravīt somaḥ //
KauṣB, 7, 7, 24.0 athābravīt savitā //
KauṣB, 7, 7, 31.0 athābravīt pathyā svastiḥ //
KauṣB, 7, 8, 1.0 athābravīd aditiḥ //
KauṣB, 7, 11, 8.0 yastaṃ tatra brūyāt //
KauṣB, 8, 1, 16.0 uta bruvantu jantava iti jātavatīṃ jātāya //
KauṣB, 8, 10, 9.0 naitaṃ nigadaṃ brūyād ya eṣa sāmidhenīṣu //
KauṣB, 8, 10, 11.0 jāmi ha syād ya etaṃ nigadaṃ brūyāt //
KauṣB, 10, 7, 5.0 tasmāt punaḥ parīhīty agnīdhaṃ brūyāt //
KauṣB, 10, 7, 10.0 ko manuṣya iti brūyāt //
KauṣB, 10, 10, 9.0 tasmād iti brūyāt //
KauṣB, 11, 7, 9.0 prātaranuvāka iti brūyāt //
KauṣB, 12, 9, 11.0 yas taṃ tatra brūyāt prāṇād ātmānam antaragān na jīviṣyatīti tathā ha syāt //
Kauṣītakyupaniṣad
KU, 1, 6.8 satyamiti brūyāt /
KU, 1, 7.6 prāṇeneti brūyāt /
KU, 1, 7.27 prajñayaiveti brūyāt /
Kaṭhopaniṣad
KaṭhUp, 1, 14.1 pra te bravīmi tad u me nibodha svargyam agniṃ naciketaḥ prajānan /
KaṭhUp, 1, 16.1 tam abravīt prīyamāṇo mahātmā varaṃ tavehādya dadāmi bhūyaḥ /
KaṭhUp, 1, 29.1 yasminn idaṃ vicikitsanti mṛtyo yat sāmparāye mahati brūhi nas tat /
KaṭhUp, 2, 15.2 yad icchanto brahmacaryaṃ caranti tat te padaṃ saṃgraheṇa bravīmi //
KaṭhUp, 6, 12.2 astīti bruvato 'nyatra kathaṃ tad upalabhyate //
Khādiragṛhyasūtra
KhādGS, 1, 4, 10.1 haviṣyam annaṃ parijapyānnapāśenety asāv iti vadhvā nāma brūyāt //
KhādGS, 1, 5, 19.0 siddhe sāyaṃ prātar bhūtam ityukta omityuccairbrūyāt //
KhādGS, 2, 4, 12.0 ko nāmāsītyukto devatāśrayaṃ nakṣatrāśrayaṃ vābhivādanīyaṃ nāma brūyād asāvasmīti //
KhādGS, 3, 1, 10.0 ubhāv ity eke tenemam ity ācāryo brūyāt //
KhādGS, 4, 4, 21.0 gāṃ veditāmanumantrayeta muñca gām ity amuṣya cety arhayitur nāma brūyāt //
Kātyāyanaśrautasūtra
KātyŚS, 5, 6, 37.0 ṛṣabham āhvayitavai brūyāt //
KātyŚS, 5, 8, 36.0 āśrāvya sīda hotar ity eva brūyāt //
KātyŚS, 6, 5, 21.0 saṃjñapayānvagann ity eva brūyāt //
KātyŚS, 6, 8, 1.0 śamitāraṃ śāsti triḥ pracyāvayatāt triḥ pracyutasya hṛdayam uttamaṃ kurutād yat tvā pṛcchācchṛtaṃ haviḥ śamitā3r iti śṛtam ity eva brūtān na śṛtaṃ bhagavo na śṛtaṃ hīti //
KātyŚS, 10, 8, 16.0 sāma preṣyati gāya brūhīti vā //
Kāṭhakagṛhyasūtra
KāṭhGS, 14, 7.0 eteṣām ekaṃ gṛhāṇeti brūyāt //
Kāṭhakasaṃhitā
KS, 6, 5, 7.0 sa prajāpatir abravīt //
KS, 6, 6, 9.0 abravīt //
KS, 6, 6, 14.0 abravīt //
KS, 6, 6, 19.0 abravīt //
KS, 6, 7, 3.0 te devāś cāsurāś ca prajāpatim abruvan //
KS, 7, 10, 4.0 adyety evābravīt //
KS, 7, 10, 5.0 te devā abruvan //
KS, 7, 10, 22.0 te devā abruvan //
KS, 7, 10, 30.0 ta indram abruvan //
KS, 7, 10, 34.0 abravīt //
KS, 7, 10, 36.0 te 'bruvan //
KS, 8, 4, 24.0 tān abravīt //
KS, 8, 4, 32.0 tān abravīt //
KS, 8, 4, 38.0 sābravīt //
KS, 8, 10, 47.0 te 'bruvan //
KS, 8, 10, 50.0 tā abruvatām //
KS, 8, 15, 28.0 so 'gnir abravīt //
KS, 9, 12, 49.0 ta ṛṣīn abruvan //
KS, 9, 16, 51.0 te 'ṅgirasa ādityān abruvan //
KS, 9, 16, 54.0 abruvan //
KS, 10, 2, 2.0 te 'bruvan //
KS, 10, 6, 3.0 tān vako dālbhir abravīt //
KS, 10, 6, 11.0 abravīt //
KS, 10, 7, 20.0 te 'bruvan //
KS, 10, 7, 23.0 abravīt //
KS, 10, 7, 43.0 tāny abruvan //
KS, 10, 10, 41.0 tad indro 'bravīt //
KS, 10, 10, 66.0 te devā abruvan //
KS, 10, 10, 68.0 ta indram abruvan //
KS, 10, 10, 71.0 so 'bravīt //
KS, 10, 10, 75.0 tā vai brūhīti //
KS, 10, 10, 76.0 abruvan //
KS, 10, 10, 78.0 abravīt //
KS, 10, 11, 6.0 taṃ bṛhaspatir abravīt //
KS, 10, 11, 23.0 tayā prajāpatim abravīt //
KS, 11, 3, 3.0 tān bṛhaspatir abravīt //
KS, 11, 3, 7.0 indram abravīt //
KS, 11, 3, 37.0 so 'bravīt //
KS, 11, 3, 46.0 so 'bravīt //
KS, 11, 6, 38.0 nirvapan brūyāt //
KS, 12, 3, 2.0 so 'bravīt //
KS, 12, 3, 10.0 so 'bravīt //
KS, 12, 3, 22.0 so 'bravīt //
KS, 12, 7, 4.0 so 'bravīt //
KS, 12, 7, 17.0 te viśve devā abruvan //
KS, 12, 7, 27.0 atha vā iyam abravīt //
KS, 12, 10, 9.0 sa takṣāṇaṃ tiṣṭhantam abravīt //
KS, 12, 12, 46.0 tad etat kṣatriyāya brāhmaṇaṃ brūyāt //
KS, 13, 4, 9.0 te 'bruvan //
KS, 19, 2, 37.0 agniṃ purīṣyam aṅgirasvad acchema iti brūyād yena saṃgaccheta //
KS, 19, 10, 75.0 yarhi daṃṣṭrābhyām iti brūyād yaṃ dviṣyāt taṃ manasā dhyāyet //
KS, 19, 11, 40.0 te devā viṣṇum abruvan //
KS, 21, 2, 65.0 yaṃ dviṣyāt taṃ brūyād amuṃ vo jambhe dadhāmīti //
KS, 21, 6, 56.0 yaṃ dviṣyāt taṃ brūyād amuṃ vo jambhe dadhāmīti //
KS, 21, 7, 34.0 tā abruvan no 'bhūd iti //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 1, 9.2 dhattād asmabhyaṃ draviṇeha bhadraṃ pra mā brūtād bhāgadāṃ devatāsu //
MS, 1, 4, 11, 27.0 na vai tad vidma yadi brāhmaṇā vā smo 'brāhmaṇā vā yadi tasya vā ṛṣeḥ smo 'nyasya vā yasya brūmahe //
MS, 1, 4, 11, 28.0 yasya ha tv eva bruvāṇo yajate taṃ tad iṣṭam āgacchati //
MS, 1, 4, 11, 30.0 tat pravare pravaryamāṇe brūyāt //
MS, 1, 4, 12, 3.0 ity ahaṃ vedā ity abravīt //
MS, 1, 4, 12, 4.0 te 'bruvan //
MS, 1, 4, 12, 7.0 te 'bruvan //
MS, 1, 4, 12, 9.0 te 'bruvan //
MS, 1, 4, 13, 28.0 agnīdhaṃ brūyāt //
MS, 1, 5, 12, 9.0 tāṃ yad apṛcchant sābravīt //
MS, 1, 5, 12, 11.0 te 'bruvan //
MS, 1, 6, 3, 32.0 te 'bruvan yad vā āsāṃ varam abhūt tad ahāsteti //
MS, 1, 6, 9, 42.0 divam ārokṣyāmā iti tān indro brāhmaṇo bruvāṇa upait //
MS, 1, 6, 10, 33.0 te 'bruvan yad eva tvaṃ kiṃca karavo yaddhanā yaj jinā yad vindāsai tat te 'gnihotraṃ kurmo 'thehīti //
MS, 1, 6, 12, 32.0 te 'bruvann athaiṣo 'smākam eva bravātai na no 'timanyātā iti //
MS, 1, 6, 12, 32.0 te 'bruvann athaiṣo 'smākam eva bravātai na no 'timanyātā iti //
MS, 1, 6, 12, 57.0 te 'bruvaṃs tad vayaṃ devā imaḥ kvāyaṃ manuṣyo gamiṣyatīti //
MS, 1, 6, 12, 58.0 so 'bravīd bahavo vai me samānās te mā vakṣyanti kim ayaṃ devyāḥ putro devebhyo mātur bhrātrebhyā āhārṣīd astv eva me kiṃcid iti //
MS, 1, 6, 13, 5.0 tā abrūtām āhutyā vai tvam āvayor ajaniṣṭhā manos tvai tvam asi taṃ parehīti //
MS, 1, 6, 13, 7.0 so 'bravīd asurā vā ime puṇyamanyā agnim ādadhate tān parehīti //
MS, 1, 6, 13, 12.0 sābravīd amum evāgrā ādhiṣatāthemam athemam iti //
MS, 1, 6, 13, 13.0 so 'bravīt sakṛd vāvāsurāḥ śriyo 'ntam aguḥ parā tu bhaviṣyantīti //
MS, 1, 6, 13, 14.0 so 'bravīd devā vā ime puṇyamanyā agnim ādadhate tān parehīti //
MS, 1, 6, 13, 19.0 sābravīd imam evāgrā ādhiṣatāthāmum athemam iti //
MS, 1, 6, 13, 20.0 so 'bravīt sakṛd vāva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārukṣann itaḥpradānāt tu yajñam upajīviṣyantīti //
MS, 1, 6, 13, 23.0 so 'bravīd ṛṣayo vā ime puṇyamanyā agnim ādadhate tān parehīti //
MS, 1, 6, 13, 28.0 sābravīd imam evāgrā ādhiṣatāthemam athāmum iti //
MS, 1, 6, 13, 29.0 so 'bravīd ahaṃ vāvāgnyādheyaṃ vidāṃcakāra sarveṣu vā eṣu lokeṣv ṛṣayaḥ pratyaṣṭhur iti //
MS, 1, 7, 2, 20.0 so 'gnir abravīd ya eva māṃ maddevatya ādadhātai sa etābhis tanūbhiḥ saṃbhavād iti //
MS, 1, 8, 2, 17.0 uta ṛtava uta paśavā iti brūyāt //
MS, 1, 8, 4, 53.0 sa prajāpatir abravīd vāryaṃ vṛṇai bhāgo me 'stv iti //
MS, 1, 8, 4, 54.0 vṛṇīṣvety abruvan //
MS, 1, 8, 4, 55.0 so 'bravīn maddevatyaiva samidasad iti //
MS, 1, 8, 7, 5.0 so 'bravīt tredhā vā idam agnaye prajāpataye sūryāyeti //
MS, 1, 8, 7, 7.0 so 'bravīd dvedhā vā idam agnaye ca prajāpataye ca sāyaṃ sūryāya ca prajāpataye ca prātar iti //
MS, 1, 8, 7, 9.0 so 'bravīd ekadhā vā idaṃ prajāpataya eveti //
MS, 1, 9, 4, 8.0 ta indraṃ janayitvābruvan svar ayāmeti //
MS, 1, 9, 5, 1.0 te vai svaryanto 'bruvan //
MS, 1, 9, 5, 5.0 ityabruvan //
MS, 1, 9, 8, 5.0 te devā abruvann etemaṃ yajñaṃ tira upary asurebhyas taṃsyāmahā iti //
MS, 1, 10, 15, 2.0 te 'bruvan kasya vāhedaṃ śvo bhavitā kasya vā pacateti //
MS, 1, 10, 15, 10.0 te 'bruvan kasya vāhedaṃ śvo bhavitā kasya vā pacateti //
MS, 1, 10, 15, 12.0 te 'bruvan māhutam aśiṣmeti //
MS, 2, 1, 3, 12.0 taṃ kaulakāvatī abrūtām //
MS, 2, 1, 4, 8.0 te 'bruvan //
MS, 2, 1, 4, 21.0 tā abravīt //
MS, 2, 1, 8, 7.0 yadi purā saṃsthānād dīryetādya varṣiṣyatīti brūyāt //
MS, 2, 1, 8, 8.0 yadi saṃsthite śvo vraṣṭeti brūyāt //
MS, 2, 1, 8, 9.0 yadi ciram iva dīryeta nāddhā vidmeti brūyāt //
MS, 2, 2, 1, 2.0 brūyāddhavir nirvapsyan //
MS, 2, 2, 4, 6.0 taṃ vā abravīt //
MS, 2, 2, 4, 20.0 sa somo 'bravīt //
MS, 2, 2, 7, 24.0 taṃ prajāpatir abravīt //
MS, 2, 2, 7, 25.0 ṛtaṃ brūhīti //
MS, 2, 2, 7, 26.0 sa ṛtam abravīt //
MS, 2, 2, 8, 2.0 sa indro 'bravīt //
MS, 2, 4, 1, 9.0 sa takṣāṇaṃ tiṣṭhantam abravīt //
MS, 2, 4, 2, 42.0 tad utaitad rāṣṭrīyāya brāhmaṇaṃ brūyāt //
MS, 2, 4, 3, 22.0 so 'bravīt //
MS, 2, 4, 3, 31.0 so 'bravīt //
MS, 2, 4, 3, 46.0 so 'bravīt //
MS, 2, 4, 3, 61.0 so 'bravīt //
MS, 2, 4, 3, 66.0 so 'bravīt //
MS, 2, 4, 3, 68.0 so 'bravīt //
MS, 2, 4, 4, 7.0 satyam āhety abravīt //
MS, 2, 4, 6, 4.0 so 'gniṃ ca bṛhaspatiṃ cābravīt //
MS, 2, 5, 2, 7.0 te 'bruvan devapaśum imaṃ kāmāyālabhāmahā iti //
MS, 2, 5, 2, 9.0 te 'bruvaṃs tasmai kāmāyālabhāmahai yathāsyām oṣadhayaś ca vanaspatayaś ca jāyantā iti //
MS, 2, 5, 9, 25.0 te 'bruvan //
MS, 2, 7, 2, 10.2 bhūmyā vṛtvāya no brūhi yataḥ khanema taṃ vayam //
MS, 2, 7, 13, 18.1 divaṃ brūmo nakṣatrāṇi bhūmiṃ yakṣāṇi parvatān /
MS, 2, 7, 13, 19.1 brūmo rājānaṃ varuṇaṃ dhātāram uta pūṣaṇam /
MS, 2, 7, 13, 19.2 tvaṣṭāram agrīyaṃ brūmas te no muñcantv aṃhasaḥ //
MS, 2, 8, 7, 1.2 adhi no brūhi sumanā aheḍañ śarmaṃs te syāma trivarūthā udbhau //
MS, 2, 8, 7, 2.2 adhi no brūhi sumanasyamāno vayaṃ syāma praṇudā naḥ sapatnān //
MS, 2, 12, 3, 5.2 dhattād asmabhyaṃ draviṇeha bhadraṃ pra mā brūtād bhāgadāṃ devatāsu //
MS, 3, 6, 9, 22.0 tad āpo 'bruvan vayaṃ va etāṃ śundhāmāthopāvartasveti //
MS, 3, 6, 9, 46.0 rāsveyat someti yad brūyād etāvad asya syān na bhūyaḥ //
MS, 3, 7, 4, 2.2 iti brūyāt /
MS, 3, 16, 5, 11.1 marutāṃ manve adhi no bruvantu premāṃ vācaṃ viśvām avantu viśve /
MS, 3, 16, 5, 13.1 devānāṃ manve adhi no bruvantu premāṃ vācaṃ viśvām avantu viśve /
MS, 3, 16, 5, 16.1 urvī rodasī varivas kṛṇotaṃ kṣetrasya patnī adhi no bruvāthaḥ /
Mānavagṛhyasūtra
MānGS, 2, 18, 2.25 cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān /
Nirukta
N, 1, 4, 11.0 cid ityeṣo 'nekakarmā ācāryaś cid idaṃ brūyād iti pūjāyām //
Pañcaviṃśabrāhmaṇa
PB, 4, 1, 1.0 gāvo vā etat sattram āsata tāsāṃ daśasu māssu śṛṅgāṇy ajāyanta tā abruvann arāsmottiṣṭhāmopaśā no 'jñateti tā udatiṣṭhan //
PB, 4, 1, 2.0 tāsāṃ tv evābruvann āsāmahā evemau dvādaśau māsau saṃsaṃvatsaram āpayāmeti tāsāṃ dvādaśasu māḥsu śṛṅgāṇi prāvartanta tāḥ sarvam annādyam āpnuvaṃs tā etās tūparās tasmāt tāḥ sarvān dvādaśa māsaḥ prerate sarvaṃ hi tā annādyam āpnuvan //
PB, 4, 8, 12.0 ye rathantareṇa stutvottiṣṭhanti te yata uttiṣṭhanti tān brūyād apratiṣṭhānā bhaviṣyantīti ye bṛhatā stutyottiṣṭhanti te sthitād uttiṣṭhanti tān brūyāt sthāyukaiṣāṃ śrīr bhaviṣyati na vasīyāṃso bhaviṣyantīti //
PB, 4, 8, 12.0 ye rathantareṇa stutvottiṣṭhanti te yata uttiṣṭhanti tān brūyād apratiṣṭhānā bhaviṣyantīti ye bṛhatā stutyottiṣṭhanti te sthitād uttiṣṭhanti tān brūyāt sthāyukaiṣāṃ śrīr bhaviṣyati na vasīyāṃso bhaviṣyantīti //
PB, 4, 10, 1.0 prajāpatiḥ prajā asṛjata so 'ricyata so 'padyata taṃ devā abhisamagacchanta te 'bruvan mahad asmai vrataṃ saṃbharāma yad imaṃ dhinavad iti tasmai yat saṃvvatsaram annaṃ pacyate tat samabharaṃs tad asmai prāyacchaṃs tad avratayat tad enam adhinon mahan maryā vrataṃ yad imam adhinvīd iti tan mahāvratasya mahāvratatvam //
PB, 5, 6, 9.0 kule kule 'nnaṃ kriyate tad yat pṛccheyuḥ kim idaṃ kurvantītīme yajamānā annam atsyantīti brūyuḥ //
PB, 6, 4, 15.0 brahmavādino vadanti kasmāt satyāt prāñco 'nya ṛtvija ārtvijyaṃ kurvantīti viparikramyodgātāra iti diśām abhīṣṭyai diśām abhiprītyā iti brūyāt tasmāt sarvāsu dikṣv annaṃ vidyate sarvā hy abhīṣṭāḥ prītāḥ //
PB, 6, 5, 10.0 vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṃs tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvaṃs tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṃs tenāsaṃsṛṣṭā asāmeti //
PB, 6, 5, 10.0 vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṃs tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvaṃs tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṃs tenāsaṃsṛṣṭā asāmeti //
PB, 6, 5, 10.0 vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṃs tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvaṃs tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṃs tenāsaṃsṛṣṭā asāmeti //
PB, 6, 6, 15.0 taṃ brūyād vepamānaḥ prameṣyasa iti vepamāna eva pramīyate //
PB, 6, 7, 5.0 vāg vai devebhyo 'pākrāmat tāṃ devā anvamantrayanta sābravīd abhāgāsmi bhāgadheyaṃ me 'stv iti kas te bhāgadheyaṃ kuryād ity udgātāra ity abravīd udgātāro vai vāce bhāgadheyaṃ kurvanti //
PB, 6, 7, 5.0 vāg vai devebhyo 'pākrāmat tāṃ devā anvamantrayanta sābravīd abhāgāsmi bhāgadheyaṃ me 'stv iti kas te bhāgadheyaṃ kuryād ity udgātāra ity abravīd udgātāro vai vāce bhāgadheyaṃ kurvanti //
PB, 7, 2, 1.0 prajāpatir devebhya ātmānaṃ yajñaṃ kṛtvā prāyacchat te 'nyonyasmā agrāya nātiṣṭhanta tān abravīd ājim asminn iteti ta ājim āyan yad ājim āyaṃs tad ājyānām ājyatvam //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
PB, 7, 8, 1.0 apo vā ṛtvyam ārchat tāsāṃ vāyuḥ pṛṣṭhe vyavartata tato vasu vāmaṃ samabhavat tasmin mitrāvaruṇau paryapaśyatāṃ tāv abrūtāṃ vāmaṃ maryā idaṃ deveṣv ājanīti tasmād vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 10, 1.0 imau vai lokau sahāstāṃ tau viyantāv abrūtāṃ vivāhaṃ vivahāvahai saha nāv astv iti //
PB, 7, 10, 10.0 devā vai brahma vyabhajanta tānnodhāḥ kākṣīvata āgacchat te 'bruvann ṛṣir na āgaṃstasmai brahma dadāmeti tasmā etat sāma prāyacchaṃs tasmān naudhasaṃ brahma vai naudhasam //
PB, 8, 1, 4.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta rāyovājo bṛhadgiriḥ pṛthuraśmis te 'bruvan ko naḥ putrān bhariṣyatīty aham itīndro 'bravīt tāṃs trikakub adhinidhāyācarat sa etat sāmāpaśyad yat trikakub apaśyat tasmāt traikakubham //
PB, 8, 1, 4.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta rāyovājo bṛhadgiriḥ pṛthuraśmis te 'bruvan ko naḥ putrān bhariṣyatīty aham itīndro 'bravīt tāṃs trikakub adhinidhāyācarat sa etat sāmāpaśyad yat trikakub apaśyat tasmāt traikakubham //
PB, 8, 1, 5.0 sa ātmānam eva punar upādhāvat tvam aṅga praśaṃsiṣo devaḥ śaviṣṭha martyaṃ na tvad anyo maghavann asti ca marḍitendra bravīmi te vaca iti sa etena ca pragāthenaitena sāmnā sahasraṃ paśūn asṛjata tān ebhyaḥ prāyacchat te pratyatiṣṭhan //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 2.0 te triṣṭubjagatyau gāyatrīm abrūtām upa tvāyāveti sābravīt kiṃ me tataḥ syād iti yat kāmayasa ity abrūtāṃ sābravīn mama sarvaṃ prātaḥsavanam aham uttare savane praṇayānīti tasmād gāyatraṃ prātaḥsavanaṃ gāyatry uttare savane praṇayati //
PB, 8, 4, 2.0 te triṣṭubjagatyau gāyatrīm abrūtām upa tvāyāveti sābravīt kiṃ me tataḥ syād iti yat kāmayasa ity abrūtāṃ sābravīn mama sarvaṃ prātaḥsavanam aham uttare savane praṇayānīti tasmād gāyatraṃ prātaḥsavanaṃ gāyatry uttare savane praṇayati //
PB, 8, 4, 2.0 te triṣṭubjagatyau gāyatrīm abrūtām upa tvāyāveti sābravīt kiṃ me tataḥ syād iti yat kāmayasa ity abrūtāṃ sābravīn mama sarvaṃ prātaḥsavanam aham uttare savane praṇayānīti tasmād gāyatraṃ prātaḥsavanaṃ gāyatry uttare savane praṇayati //
PB, 8, 4, 2.0 te triṣṭubjagatyau gāyatrīm abrūtām upa tvāyāveti sābravīt kiṃ me tataḥ syād iti yat kāmayasa ity abrūtāṃ sābravīn mama sarvaṃ prātaḥsavanam aham uttare savane praṇayānīti tasmād gāyatraṃ prātaḥsavanaṃ gāyatry uttare savane praṇayati //
PB, 8, 8, 1.0 devā vā agniṣṭomam abhijityokthāni nāśaknuvann abhijetuṃ te 'gnim abruvaṃs tvayā mukhenedaṃ jayāmeti so 'bravīt kiṃ me tataḥ syād iti yat kāmayasa ity abruvan so 'bravīn maddevatyāsūkthāni praṇayān iti //
PB, 8, 8, 1.0 devā vā agniṣṭomam abhijityokthāni nāśaknuvann abhijetuṃ te 'gnim abruvaṃs tvayā mukhenedaṃ jayāmeti so 'bravīt kiṃ me tataḥ syād iti yat kāmayasa ity abruvan so 'bravīn maddevatyāsūkthāni praṇayān iti //
PB, 8, 8, 1.0 devā vā agniṣṭomam abhijityokthāni nāśaknuvann abhijetuṃ te 'gnim abruvaṃs tvayā mukhenedaṃ jayāmeti so 'bravīt kiṃ me tataḥ syād iti yat kāmayasa ity abruvan so 'bravīn maddevatyāsūkthāni praṇayān iti //
PB, 8, 8, 1.0 devā vā agniṣṭomam abhijityokthāni nāśaknuvann abhijetuṃ te 'gnim abruvaṃs tvayā mukhenedaṃ jayāmeti so 'bravīt kiṃ me tataḥ syād iti yat kāmayasa ity abruvan so 'bravīn maddevatyāsūkthāni praṇayān iti //
PB, 8, 8, 6.0 sa indro 'bravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti varuṇas taṃ varuṇo 'nvatiṣṭhad indra āharat tasmād aindrāvaruṇam anuśasyate //
PB, 8, 8, 7.0 sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti bṛhaspatis taṃ bṛhaspatir anvatiṣṭhad indra āharat tasmād aindrābārhaspatyam anuśasyate sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti viṣṇus taṃ viṣṇur anvatiṣṭhad indra āharat tasmād aindrāvaiṣṇavam anuśasyate //
PB, 8, 8, 7.0 sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti bṛhaspatis taṃ bṛhaspatir anvatiṣṭhad indra āharat tasmād aindrābārhaspatyam anuśasyate sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti viṣṇus taṃ viṣṇur anvatiṣṭhad indra āharat tasmād aindrāvaiṣṇavam anuśasyate //
PB, 8, 8, 16.0 tā abruvan subhṛtaṃ no 'bhārṣīr iti tasmāt saubharam //
PB, 8, 9, 21.0 aṣṭādaṃṣṭro vairūpo 'putro 'prajā ajīryat sa imāṃ lokān vicichidivān amanyata sa ete jarasi sāmanī apaśyat tayor aprayogād abibhet so 'bravīd ṛdhnavad yobhe sāmabhyāṃ stavātā iti //
PB, 9, 1, 36.0 teṣām aśvinau prathamāv adhāvatāṃ tāv anvavadan saha no 'stviti tāvabrūtāṃ kiṃ tataḥ syād iti yat kāmayethe ityabruvaṃs tāvabrūtām asmaddevatyam idam uktham ucyātā iti tasmād āśvinam ucyate //
PB, 9, 1, 36.0 teṣām aśvinau prathamāv adhāvatāṃ tāv anvavadan saha no 'stviti tāvabrūtāṃ kiṃ tataḥ syād iti yat kāmayethe ityabruvaṃs tāvabrūtām asmaddevatyam idam uktham ucyātā iti tasmād āśvinam ucyate //
PB, 9, 1, 36.0 teṣām aśvinau prathamāv adhāvatāṃ tāv anvavadan saha no 'stviti tāvabrūtāṃ kiṃ tataḥ syād iti yat kāmayethe ityabruvaṃs tāvabrūtām asmaddevatyam idam uktham ucyātā iti tasmād āśvinam ucyate //
PB, 10, 2, 1.0 prajāpatiḥ prajā asṛjata so 'tāmyat tasmai vāgjyotir udagṛhṇāt so 'bravīt ko me 'yaṃ jyotir udagṛhṇād iti svaiva te vāg ity abravīt tām abravīd virājaṃ tvā chandasāṃ jyotiḥ kṛtvā yajāntā iti //
PB, 10, 2, 1.0 prajāpatiḥ prajā asṛjata so 'tāmyat tasmai vāgjyotir udagṛhṇāt so 'bravīt ko me 'yaṃ jyotir udagṛhṇād iti svaiva te vāg ity abravīt tām abravīd virājaṃ tvā chandasāṃ jyotiḥ kṛtvā yajāntā iti //
PB, 10, 2, 1.0 prajāpatiḥ prajā asṛjata so 'tāmyat tasmai vāgjyotir udagṛhṇāt so 'bravīt ko me 'yaṃ jyotir udagṛhṇād iti svaiva te vāg ity abravīt tām abravīd virājaṃ tvā chandasāṃ jyotiḥ kṛtvā yajāntā iti //
PB, 11, 11, 1.0 ehy ū ṣu bravāṇi ta ity ehivatyo bhavanti tṛtīyasyāhna upahavāya santatyai //
PB, 12, 5, 14.0 niṣkirīyāḥ sattram āsata te tṛtīyam ahar na prājānaṃs tān etat sāma gāyamānān vāg upāplavat tena tṛtīyam ahaḥ prājānaṃs te 'bruvann iyaṃ vāva nas tṛtīyam ahar adīdṛśad iti tṛtīyasyaivaiṣāhno dṛṣṭiḥ //
PB, 12, 5, 21.0 indro vṛtrād bibhyad gāṃ prāviśat taṃ tvāṣṭryo 'bruvañ janayāmeti tam etaiḥ sāmabhir ajanayañ jāyāmahā iti vai sattram āsate jāyanta eva //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
PB, 12, 13, 1.0 indraśca bṛhacca samabhavatāṃ tam indraṃ bṛhad ekayā tanvātyaricyata tasyā abibhedanayā mābhibhaviṣyatīti so 'bravīt ṣoḍaśī te 'yaṃ yajñakratur astv iti sa ṣoḍaśy abhavat tad asya janma //
PB, 13, 3, 12.0 vṛśo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyachinat sa purohitam abravīt tava mā purodhāyām idam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarunddhe //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
PB, 13, 12, 8.0 etena vai gotamo jemānaṃ mahimānam agacchat tasmād ye ca parāñco gotamād ye cārvāñcas ta ubhaye gotamā ṛṣayo bruvate //
PB, 14, 1, 3.0 pra kāvyam uśaneva bruvāṇa iti gāyatryā rūpeṇa prayanti //
PB, 14, 4, 7.0 vaikhānasā vā ṛṣaya indrasya priyā āsaṃs tān rahasyur devamalimluḍ munimaraṇe 'mārayat taṃ devā abruvan kva tarṣayo 'bhūvann iti tān praiṣam aicchat tān nāvindat sa imān lokān ekadhāreṇāpunāt tān munimaraṇe 'vindat tān etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vaikhānasaṃ kāmam evaitenāvarunddhe stomaḥ //
PB, 14, 5, 8.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 5, 15.0 indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe //
PB, 14, 5, 15.0 indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe //
PB, 14, 5, 26.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣaś chandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
PB, 14, 6, 6.0 vatsaś ca vai medhātithiś ca kāṇvāv āstāṃ taṃ vatsaṃ medhātithir ākrośad abrāhmaṇo 'si śūdrāputra iti so 'bravīd ṛtenāgniṃ vyayāva yataro nau brahmīyān iti vātsena vatso vyain maidhātithena medhātithis tasya na loma ca nauṣat tad vāva sa tarhy akāmayata kāmasani sāma vātsaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 11, 5.0 pavasva soma mahān samudra ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāśchandāṃsyāpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 11, 34.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣachandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadāś chandomānām ayātayāmatāyai //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 32.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsyāpyante kiṃchandasaśchandomā iti puruṣacchandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 28.0 atha yady utsisṛkṣen mama cāmuṣya ca pāpmā hata omutsṛjata tṛṇānyattviti brūyāt //
PārGS, 1, 3, 30.0 adhiyajñam adhivivāhaṃ kurutety eva brūyāt //
PārGS, 1, 8, 20.1 sā yadi na paśyet paśyāmīty eva brūyāt //
PārGS, 1, 16, 10.0 pratidiśaṃ pañca brāhmaṇān avasthāpya brūyād imam anuprāṇiteti //
PārGS, 1, 16, 11.0 pūrvo brūyāt prāṇeti //
PārGS, 1, 16, 15.0 samāneti pañcama upariṣṭādavekṣamāṇo brūyāt //
PārGS, 2, 7, 10.0 garbhiṇīṃ vijanyeti brūyāt //
PārGS, 3, 11, 10.0 yaddevate taddaivataṃ yajet tasmai ca bhāgaṃ kuryāt taṃ ca brūyād imam anuprāpayeti //
PārGS, 3, 13, 6.0 atha yadi manyeta drugdho 'yam iti tam abhimantrayate tāṃ te vācamāsya ādatte hṛdaya ādadhe yatra yatra nihitā vāktāṃ tatastata ādade yadahaṃ bravīmi tat satyam adharo mattāṃdyasveti //
PārGS, 3, 15, 15.0 yatra cānyatrāpi namo rudrāyetyeva brūyād rudro hyevedaṃ sarvamiti śruteḥ //
PārGS, 3, 15, 19.2 yamadūta namas te 'stu kiṃ tvā kārkāriṇo 'bravīd iti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 17.2 te 'bruvan kathaṃ nu vayaṃ svargaṃ lokam iyāmeti /
SVidhB, 1, 1, 19.1 teṣām ahīyantājāḥ pṛśnayo vaikhānasā vasurociṣo ye cāpūtā ye ca kāmepsvas te 'bruvan kathaṃ nu vayaṃ svargaṃ lokam iyāmeti tebhya etat svādhyāyādhyayanaṃ prāyacchat tapaś caitābhyāṃ svargaṃ lokam eṣyatheti /
SVidhB, 1, 4, 18.1 idaṃ viṣṇuḥ prakṣasya vṛṣṇaḥ pra kāvyam uśaneva bruvāṇa iti vārāham antyaṃ puruṣavrate caiṣā vaiṣṇavī nāma saṃhitaitāṃ prayuñjan viṣṇuṃ prīṇāti //
SVidhB, 1, 5, 15.6 pūrṇe saṃvatsare tailaṃ lavaṇaṃ kṣuram agniṃ gāṃ bījānīty ālabdhavantaṃ brāhmaṇā brūyuś caritaṃ tavety om bho iti brūyāt saptāvarān sapta parān hanty anṛtaṃ caritaṃ tava sucaritaṃ tavety om bho iti brūyāt /
SVidhB, 1, 5, 15.6 pūrṇe saṃvatsare tailaṃ lavaṇaṃ kṣuram agniṃ gāṃ bījānīty ālabdhavantaṃ brāhmaṇā brūyuś caritaṃ tavety om bho iti brūyāt saptāvarān sapta parān hanty anṛtaṃ caritaṃ tava sucaritaṃ tavety om bho iti brūyāt /
SVidhB, 1, 5, 15.6 pūrṇe saṃvatsare tailaṃ lavaṇaṃ kṣuram agniṃ gāṃ bījānīty ālabdhavantaṃ brāhmaṇā brūyuś caritaṃ tavety om bho iti brūyāt saptāvarān sapta parān hanty anṛtaṃ caritaṃ tava sucaritaṃ tavety om bho iti brūyāt /
SVidhB, 2, 6, 8.1 atha yāsya na guṇī syāt tāṃ brūyād ācāmetīndro viśvasya rājatīty etābhyām ācāmet //
SVidhB, 2, 6, 14.1 kanyāpravahaṇa ekarātropoṣito 'māvāsyāyāṃ niśi catuṣpatha ehy ū ṣu bravāṇi ta ity etenābhiṣiñcet trir abhiṣiktā pradīyate //
SVidhB, 3, 4, 4.2 vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya brūyāt paśyeti /
SVidhB, 3, 4, 5.1 udaśarāvaṃ vopavāsayet pra mitrāya prāryamṇa ity etena vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya brūyāt paśyeti /
SVidhB, 3, 4, 6.1 vaṃśamayyau vā śalāke gandhaiḥ pralipya madhyamenopavāsayed vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya brahmacāriṇau brūyād dhārayatam iti saṃnamatyoḥ siddhiṃ vidyāt //
SVidhB, 3, 4, 9.2 vyuṣṭāyāṃ rātrāv etenaivābhigīya prokṣya brūyād ālabhasveti /
SVidhB, 3, 6, 12.3 taṃ brūyād amuṃ jahīti /
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 5.3 sa indro brāhmaṇo bruvāṇa iṣṭakām upādhatta /
TB, 1, 1, 3, 2.6 te viyatī abrūtām /
TB, 1, 1, 4, 4.8 sābravīt /
TB, 1, 1, 4, 5.10 sābravīt //
TB, 1, 1, 4, 6.8 sābravīd iḍā manum /
TB, 1, 1, 8, 6.14 yās te agne ghorās tanuvas tābhir amuṃ gaccheti brūyād yaṃ dviṣyāt /
TB, 1, 1, 10, 1.9 so 'bravīt prajāpatiḥ /
TB, 1, 2, 6, 7.4 ime 'rātsur ime subhūtam akrann ity anyataro brūyāt /
TB, 2, 1, 1, 1.4 te 'bruvan kasmai nu sattram āsmahe ye 'syā oṣadhīr na janayāma iti /
TB, 2, 1, 1, 2.2 te 'bruvan ka idam ittham akar iti /
TB, 2, 1, 1, 2.3 vayaṃ bhāgadheyam icchamānā iti pitaro 'bruvan /
TB, 2, 1, 1, 2.5 agnihotra eva no 'py astv ity abruvan /
TB, 2, 1, 1, 3.4 so 'bravīd varaṃ vṛṇai /
TB, 2, 1, 2, 3.3 so 'bravīt /
TB, 2, 1, 2, 3.5 svaiva te vāg ity abravīt /
TB, 2, 1, 2, 5.4 taṃ prajāpatir abravīt /
TB, 2, 1, 2, 5.6 so 'bravīt /
TB, 2, 1, 2, 5.8 tubhyam evedaṃ hūyātā ity abravīt /
TB, 2, 1, 2, 6.2 taddhūyamānam ādityo 'bravīt /
TB, 2, 1, 2, 6.5 so 'gnir abravīt /
TB, 2, 1, 2, 6.8 prātar mahyam ity abravīt /
TB, 2, 1, 4, 5.3 agnau vaiśvānara iti brūyāt /
TB, 2, 1, 4, 6.6 vaiśvadevam iti brūyāt /
TB, 2, 1, 6, 1.5 te 'bruvan /
TB, 2, 1, 6, 2.6 sa ādityo 'gnim abravīt /
TB, 2, 1, 6, 2.9 kasyaiko 'hauṣīd iti prajāpatir abravīt kasyaika iti /
TB, 2, 1, 6, 4.2 tau vāyur abravīt /
TB, 2, 1, 6, 4.5 tena tvāṃ prīṇān ity abrūtām /
TB, 2, 2, 3, 3.6 taṃ devā abruvan /
TB, 2, 2, 3, 3.8 so 'bravīt /
TB, 2, 2, 3, 4.3 tam abruvan /
TB, 2, 2, 3, 4.5 so 'bravīt /
TB, 2, 2, 3, 4.9 imāṃllokān ity abruvan /
TB, 2, 2, 3, 4.10 taṃ vai māhutyā prajanayatety abravīt //
TB, 2, 2, 3, 6.10 te 'bruvann aṅgirasa ādityān //
TB, 2, 2, 3, 7.3 chandaḥsv ity abruvan /
TB, 2, 2, 5, 1.4 te 'bruvan /
TB, 2, 2, 7, 2.4 taṃ devā abruvan /
TB, 2, 2, 7, 3.6 te 'bruvan /
TB, 2, 2, 8, 4.5 te 'bruvan /
TB, 2, 2, 8, 6.9 te 'bruvan /
TB, 2, 2, 10, 1.5 taṃ devā abruvan /
TB, 2, 2, 10, 1.8 so 'bravīt /
TB, 2, 2, 10, 2.2 tad enam abravīt /
TB, 2, 2, 10, 2.5 ko 'haṃ syām ity abravīt /
TB, 2, 2, 10, 2.7 etat syā ity abravīt /
TB, 2, 2, 10, 2.8 yad etad bravīṣīti /
TB, 2, 2, 10, 4.2 taṃ devā abruvan /
TB, 2, 2, 11, 5.5 te 'bruvan /
TB, 2, 3, 7, 1.2 so 'gnir abravīt /
TB, 2, 3, 11, 4.9 tam abravīt /
Taittirīyasaṃhitā
TS, 1, 5, 1, 15.1 so 'gnir abravīt bhāgy asāny atha va idam iti //
TS, 1, 5, 1, 16.1 punarādheyaṃ te kevalam iti abruvan //
TS, 1, 5, 1, 17.1 ṛdhnavat khalu sa ity abravīd yo maddevatyam agnim ādadhātā iti //
TS, 1, 5, 8, 56.1 tām āśiṣam āśāse tantave jyotiṣmatīm iti brūyād yasya putro 'jātaḥ syāt //
TS, 1, 5, 8, 58.1 tām āśiṣam ā śāse 'muṣmai jyotiṣmatīm iti brūyād yasya putro jātaḥ syāt //
TS, 1, 6, 7, 13.0 vratam upaiṣyan brūyād agne vratapate vrataṃ cariṣyāmīti //
TS, 1, 7, 4, 26.1 yarhi hotā yajamānasya nāma gṛhṇīyāt tarhi brūyāt //
TS, 1, 7, 6, 61.1 brūyād yasya putro 'jātaḥ syāt //
TS, 1, 7, 6, 64.1 brūyād yasya putro jātaḥ syāt //
TS, 1, 7, 6, 88.1 iṣṭvā prāṅ utkramya brūyāt //
TS, 2, 1, 2, 1.7 so 'bravīt /
TS, 2, 1, 2, 3.2 te devā abruvan /
TS, 2, 1, 9, 4.3 tāv aśvināv abrūtām /
TS, 2, 2, 11, 2.4 aindrasyāvadyan brūyāt /
TS, 2, 2, 11, 2.5 indrāyānubrūhīty āśrāvya brūyāt /
TS, 2, 2, 11, 2.7 mārutasyāvadyan brūyāt /
TS, 2, 2, 11, 2.8 marudbhyo 'nubrūhīty āśrāvya brūyāt /
TS, 2, 5, 2, 1.9 yad abravīt /
TS, 2, 5, 2, 2.11 tāv abrūtām agnīṣomau /
TS, 2, 5, 2, 3.2 mama vai yuvaṃ stha ity abravīn mām abhyetam iti /
TS, 2, 5, 2, 3.5 tāv abrūtām /
TS, 2, 5, 2, 4.6 tasmāj jañjabhyamāno brūyāt /
TS, 2, 5, 2, 5.4 te abrūtāṃ dyāvāpṛthivī /
TS, 2, 5, 2, 5.6 te abrūtām /
TS, 2, 5, 2, 5.7 varaṃ vṛṇāvahai nakṣatravihitāham asānīty asāvabravīc citravihitāham itīyam /
TS, 2, 5, 2, 6.3 te devā vṛtraṃ hatvāgnīṣomāv abruvan /
TS, 2, 5, 2, 6.5 tāv abrūtām /
TS, 2, 5, 2, 6.7 te 'bruvan /
TS, 2, 5, 2, 6.9 gaur ity abruvan gaur vāva sarvasya mitram iti /
TS, 2, 5, 2, 6.10 sābravīt //
TS, 2, 5, 2, 7.9 prājāpatyam iti brūyāt /
TS, 3, 4, 8, 2.4 yo rāṣṭrād apabhūtaḥ syāt tasmai hotavyā yāvanto 'sya rathāḥ syus tān brūyād yuṅgdhvam iti rāṣṭram evāsmai yunakti //
TS, 5, 2, 3, 21.1 te viyatī abrūtām astv eva nau saha yajñiyam iti //
TS, 5, 4, 9, 2.0 taṃ devā abruvan upa na āvartasva havyaṃ no vaheti //
TS, 5, 4, 9, 3.0 so 'bravīd varaṃ vṛṇai mahyam eva vājaprasavīyaṃ juhavann iti //
TS, 5, 5, 2, 3.0 so 'bravīd ṛdhnavad it sa yo me 'taḥ punaḥ saṃcinavad iti //
TS, 5, 5, 2, 24.0 tam pṛthivy abravīt //
TS, 5, 5, 2, 29.0 so 'bravīt tathā vā ahaṃ kariṣyāmi yathā tvā nātidhakṣyatīti //
TS, 5, 5, 2, 43.0 taṃ vasavo 'bruvan //
TS, 5, 5, 2, 50.0 tān rudrā abruvan //
TS, 5, 5, 2, 57.0 tān ādityā abruvan //
TS, 5, 5, 6, 16.0 aindrāgnī hi bārhaspatyeti brūyāt //
TS, 6, 1, 2, 20.0 yad etad yajur na brūyād divyā āpo 'śāntā imaṃ lokam āgaccheyuḥ //
TS, 6, 1, 2, 31.0 yad brūyād vidher iti yajñasthāṇum ṛcchet //
TS, 6, 1, 4, 65.0 yad etad yajur na brūyād yāvata eva paśūn abhidīkṣeta tāvanto 'sya paśavaḥ syuḥ //
TS, 6, 1, 5, 6.0 sābravīd varaṃ vṛṇai //
TS, 6, 1, 6, 3.0 sābravīt //
TS, 6, 1, 6, 9.0 sābravīt //
TS, 6, 1, 6, 44.0 te devā abruvan strīkāmā vai gandharvā striyā niṣkrīṇāmeti //
TS, 6, 1, 6, 48.0 te devā abruvan //
TS, 6, 1, 7, 64.0 yad etad yajur na brūyāt parācy eva somakrayaṇīyāt //
TS, 6, 1, 9, 6.0 somavikrayint somaṃ śodhayety eva brūyāt //
TS, 6, 1, 10, 3.0 gavā te krīṇānīty eva brūyāt //
TS, 6, 2, 3, 6.0 te 'bruvan ka imām asiṣyatīti //
TS, 6, 2, 3, 7.0 rudra ity abruvan rudro vai krūraḥ so 'syatv iti //
TS, 6, 2, 3, 8.0 so 'bravīt //
TS, 6, 2, 4, 14.0 so 'bravīt ko māyam uparyupary atyakramīd iti //
TS, 6, 2, 4, 17.0 ahaṃ durgād āharteti so 'bravīt //
TS, 6, 2, 4, 21.0 so 'bravīd durgād vā āhartāvocathā etam āhareti //
TS, 6, 2, 4, 26.0 te devā abruvann astv eva no 'syām apīti //
TS, 6, 2, 7, 4.0 sābravīt //
TS, 6, 2, 8, 1.0 sottaravedir abravīt sarvān mayā kāmān vyaśnavatheti //
TS, 6, 2, 8, 41.0 tam abruvann upa na āvartasva havyaṃ no vaheti //
TS, 6, 2, 8, 42.0 so 'bravīt //
TS, 6, 3, 1, 3.4 tān devā abruvan /
TS, 6, 3, 2, 5.4 yad etad yajur na brūyād aprajā apaśur yajamānaḥ syāt /
TS, 6, 3, 5, 3.8 agnaye mathyamānāyānu brūhīty āha /
TS, 6, 3, 10, 5.3 devāsurāḥ saṃyattā āsan te devā agnim abruvan /
TS, 6, 3, 10, 6.1 so 'bravīt /
TS, 6, 4, 2, 2.0 tato yad atyaśiṣyata tad abruvan vasatu nu na idam iti //
TS, 6, 4, 5, 26.0 vākpavitra iti brūyāt //
TS, 6, 4, 5, 58.0 yady abhicared amuṃ jahy atha tvā hoṣyāmīti brūyāt //
TS, 6, 4, 6, 12.0 te 'bruvan maghavann anu na ābhajeti //
TS, 6, 4, 6, 13.0 sajoṣā devair avaraiḥ paraiś cety abravīt //
TS, 6, 4, 7, 3.0 vāyuṃ devā abruvan somaṃ rājānaṃ hanāmeti //
TS, 6, 4, 7, 4.0 so 'bravīt //
TS, 6, 4, 7, 11.0 te vāyum abruvann imaṃ naḥ svadayeti //
TS, 6, 4, 7, 12.0 so 'bravīt //
TS, 6, 4, 7, 20.0 sāditir abravīt //
TS, 6, 4, 7, 30.0 te devā indram abruvann imāṃ no vācaṃ vyākurv iti //
TS, 6, 4, 7, 31.0 so 'bravīt //
TS, 6, 4, 8, 1.0 mitraṃ devā abruvan somaṃ rājānaṃ hanāmeti //
TS, 6, 4, 8, 2.0 so 'bravīn nāhaṃ sarvasya vā aham mitram asmīti //
TS, 6, 4, 8, 3.0 tam abruvan hanāmaiveti //
TS, 6, 4, 8, 4.0 so 'bravīt //
TS, 6, 4, 8, 16.0 varuṇaṃ devā abruvaṃs tvayāṃśabhuvā somaṃ rājānaṃ hanāmeti //
TS, 6, 4, 8, 17.0 so 'bravīt //
TS, 6, 4, 8, 23.0 te devā mitrāvaruṇāv abruvann idaṃ no vivāsayatam iti //
TS, 6, 4, 8, 24.0 tāv abrūtām //
TS, 6, 4, 9, 2.0 te devā aśvināv abruvan //
TS, 6, 4, 9, 5.0 tāv abrūtām //
TS, 6, 4, 9, 11.0 tau devā abruvann apūtau vā imau manuṣyacarau bhiṣajāv iti //
TS, 6, 4, 10, 5.0 tāv abrūtām //
TS, 6, 4, 10, 12.0 apanuttau śaṇḍāmarkau sahāmuneti brūyād yaṃ dviṣyāt //
TS, 6, 4, 10, 48.0 ārtapātraṃ hīti brūyāt //
TS, 6, 5, 1, 3.0 so 'bravīt //
TS, 6, 5, 1, 9.0 so 'bravīt //
TS, 6, 5, 1, 16.0 jahīti so 'bravīt //
TS, 6, 5, 5, 20.0 taṃ devā abruvan mahān vā ayam abhūd yo vṛtram avadhīd iti //
TS, 6, 5, 6, 13.0 te 'bruvan //
TS, 6, 5, 9, 11.0 so 'gnir abravīn na mayy āmaṃ hoṣyasīti //
TS, 6, 6, 4, 34.0 yadi na dviṣyād ākhus te paśur iti brūyāt //
TS, 7, 1, 6, 1.4 tāv abravīt /
TS, 7, 1, 6, 1.6 astu hī3 ity abrūtām /
TS, 7, 1, 6, 1.8 iyaṃ vā asya sahasrasya vīryam bibhartīti tāv abravīd iyam mamāstv etad yuvayor iti /
TS, 7, 1, 6, 1.9 tāv abrūtām /
TS, 7, 1, 6, 5.7 iyaṃ vara iti brūyāt /
TS, 7, 1, 6, 5.8 athānyām brūyāt /
TS, 7, 1, 6, 9.6 sukṛtam mā deveṣu brūtād iti /
Taittirīyāraṇyaka
TĀ, 2, 2, 1.0 rakṣāṃsi havā puronuvāke tapogram atiṣṭhanta tān prajāpatir vareṇopāmantrayata tāni varam avṛṇītādityo no yoddhā iti tān prajāpatir abravīd yodhayadhvam iti tasmād uttiṣṭhantaṃ havā tāni rakṣāṃsy ādityaṃ yodhayanti yāvad astam anvagāt tāni havā etāni rakṣāṃsi gāyatriyābhimantritenāmbhasā śāmyanti //
TĀ, 2, 7, 2.0 tān ṛṣayo 'bruvan kathā nilāyaṃ caratheti ta ṛṣīn abruvan namo vo 'stu bhagavanto 'smin dhāmni kena vaḥ saparyāmeti tān ṛṣayo 'bruvan pavitraṃ no brūta yenārepasaḥ syāmeti ta etāni sūktāny apaśyan //
TĀ, 2, 7, 2.0 tān ṛṣayo 'bruvan kathā nilāyaṃ caratheti ta ṛṣīn abruvan namo vo 'stu bhagavanto 'smin dhāmni kena vaḥ saparyāmeti tān ṛṣayo 'bruvan pavitraṃ no brūta yenārepasaḥ syāmeti ta etāni sūktāny apaśyan //
TĀ, 2, 7, 2.0 tān ṛṣayo 'bruvan kathā nilāyaṃ caratheti ta ṛṣīn abruvan namo vo 'stu bhagavanto 'smin dhāmni kena vaḥ saparyāmeti tān ṛṣayo 'bruvan pavitraṃ no brūta yenārepasaḥ syāmeti ta etāni sūktāny apaśyan //
TĀ, 2, 7, 2.0 tān ṛṣayo 'bruvan kathā nilāyaṃ caratheti ta ṛṣīn abruvan namo vo 'stu bhagavanto 'smin dhāmni kena vaḥ saparyāmeti tān ṛṣayo 'bruvan pavitraṃ no brūta yenārepasaḥ syāmeti ta etāni sūktāny apaśyan //
TĀ, 2, 8, 9.0 atho saumye 'py adhvara etad vrataṃ brūyāt //
TĀ, 5, 1, 1.3 te 'bruvan /
TĀ, 5, 1, 4.5 tā upadīkā abruvan varaṃ vṛṇāmahai /
TĀ, 5, 1, 6.10 te devā aśvināv abruvan //
TĀ, 5, 1, 7.3 tāv abrūtāṃ varaṃ vṛṇāvahai /
TĀ, 5, 2, 10.4 so 'bravīt /
TĀ, 5, 3, 8.6 viśeti rājanyasya brūyāt /
TĀ, 5, 7, 3.8 yathā brūyād amuṣmai dehīti /
TĀ, 5, 7, 5.6 aśvinau vā etad yajñasya śiraḥ pratidadhatāv abrūtām /
TĀ, 5, 8, 7.4 amuṣya tvā prāṇe sādayāmy amunā saha nirarthaṃ gaccheti brūyād yaṃ dviṣyāt /
TĀ, 5, 11, 5.9 vāg eṣa iti brūyāt /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 7, 5.0 yajamānasya nakṣatranāmādi gotranāma sutāntaṃ mātṛgotranāmāntāt paraṃ śarmāntaṃ nāma praṇavādi bhavanto bruvantu puṇyāhaṃ svastyṛddhyantaṃ pratyekaṃ tridhā tridhā yathāvibhaktivācitamanuvācayeyuḥ //
VaikhGS, 2, 8, 2.0 bhavati bhikṣāṃ dehīti brāhmaṇo brūyāt kṣatriyo bhikṣāṃ bhavati dehīti vaiśyo bhikṣāṃ dehi bhavatīti //
Vaitānasūtra
VaitS, 2, 2, 7.2 sa no devatrādhi brūhi mā riṣāmā vayaṃ tavety aśvaṃ śamayitvā yad akranda ity upākurute //
Vasiṣṭhadharmasūtra
VasDhS, 1, 16.1 traividyavṛddhā yaṃ brūyur dharmaṃ dharmavido janāḥ /
VasDhS, 1, 17.1 deśadharmajātidharmakuladharmāñ śrutyabhāvād abravīn manuḥ //
VasDhS, 2, 8.2 asūyakāyānṛjave 'yatāya na māṃ brūyā vīryavatī tathā syām //
VasDhS, 2, 9.2 yas te na druhyet katamaccanāha tasmai māṃ brūyā nidhipāya brahman //
VasDhS, 3, 7.1 catvāro vā trayo vāpi yaṃ brūyur vedapāragāḥ /
VasDhS, 4, 7.2 atraiva ca paśuṃ hiṃsyān nānyathety abravīn manuḥ //
VasDhS, 5, 8.5 tā abravan kiṃ no bhūyād iti /
VasDhS, 5, 8.6 so 'bravīd varaṃ vṛṇīdhvam iti /
VasDhS, 5, 8.7 tā abruvann ṛtau prajāṃ vindāmaha iti kāmam ā vijanitoḥ saṃbhavāmeti /
VasDhS, 12, 33.1 maṇidhanur iti brūyāt //
VasDhS, 13, 44.1 yo vidyād abhivaditum aham ayaṃ bho iti brūyāt //
VasDhS, 16, 32.1 brūhi sākṣin yathātattvaṃ lambante pitaras tava /
VasDhS, 26, 9.1 yathāśvamedhāvabhṛthas tādṛśaṃ manur abravīt /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 24.1 eṣa te gāyatro bhāga iti me somāya brūtād eṣa te traiṣṭubho bhāga iti me somāya brūtād eṣa te jāgato bhāga iti me somāya brūtāc chandonāmānāṃ sāmrājyaṃ gaccheti me somāya brūtāt /
VSM, 4, 24.1 eṣa te gāyatro bhāga iti me somāya brūtād eṣa te traiṣṭubho bhāga iti me somāya brūtād eṣa te jāgato bhāga iti me somāya brūtāc chandonāmānāṃ sāmrājyaṃ gaccheti me somāya brūtāt /
VSM, 4, 24.1 eṣa te gāyatro bhāga iti me somāya brūtād eṣa te traiṣṭubho bhāga iti me somāya brūtād eṣa te jāgato bhāga iti me somāya brūtāc chandonāmānāṃ sāmrājyaṃ gaccheti me somāya brūtāt /
VSM, 4, 24.1 eṣa te gāyatro bhāga iti me somāya brūtād eṣa te traiṣṭubho bhāga iti me somāya brūtād eṣa te jāgato bhāga iti me somāya brūtāc chandonāmānāṃ sāmrājyaṃ gaccheti me somāya brūtāt /
VSM, 6, 37.2 na tvad anyo maghavann asti marḍitendra bravīmi te vacaḥ //
VSM, 8, 43.2 etā te aghnye nāmāni devebhyo mā sukṛtaṃ brūtāt //
VSM, 11, 19.2 bhūmyā vṛktvāya no brūhi yataḥ khanema taṃ vayam //
VSM, 15, 1.2 adhi no brūhi sumanā aheḍaṃs tava syāma śarmaṃs trivarūtha udbhau //
VSM, 15, 2.2 adhi no brūhi sumanasyamāno vayaṃ syāma praṇudā naḥ sapatnān //
Vārāhagṛhyasūtra
VārGS, 5, 16.0 brahmacaryam upāgāmupa mā hvayasveti brūyāt //
VārGS, 10, 10.1 teṣāmekaṃ gṛhṇīṣveti brūyāt /
VārGS, 10, 15.1 dhanaṃ na iti brūyuḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 47.3 pratyāśrute cādhvaryur ā yaja yajeti brūyāt //
VārŚS, 1, 1, 2, 6.1 samrāḍ asi vratapā asi vratapatir asi vrataṃ cariṣyāmi tat te bravīmi tanme gopāya tacchakeyaṃ tena śakeyaṃ tena rādhyāsam ity ādityam /
VārŚS, 1, 2, 4, 17.1 yadi pravased agne nirvapsyāmīti brūyāt //
VārŚS, 1, 3, 6, 7.1 pratyavarohaiḥ punar aktvāyuṣe tveti prastarāt tṛṇam apādāya mūlaiḥ pratiṣṭhāpya prastaram āsīna āśrāvya pratyāśruta āha iṣitā daivyā hotāro bhadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhīti saṃpreṣyati //
VārŚS, 1, 3, 6, 18.1 svagā daivyāhotṛbhyaḥ svastir mānuṣebhyaḥ śaṃ yor brūhīti saṃpreṣyati //
VārŚS, 1, 4, 3, 24.1 araṇyor nihito jātavedā ity etasyāṃ sāma gāyeti brūyād araṇyor nihitayoḥ //
VārŚS, 1, 4, 3, 25.1 agniṃ naro dīdhitibhir ity etasyāṃ sāma gāyeti brūyāt samavahitayoḥ //
VārŚS, 1, 4, 3, 26.1 tveṣas te dhūma ṛṇvatīty etasyāṃ sāma gāyeti brūyād dhūme //
VārŚS, 1, 4, 3, 27.1 adarśi gātuvittama ity etasyāṃ sāma gāyeti brūyāj jāte //
VārŚS, 1, 7, 2, 29.0 yān nirdiśet tān varuṇo gṛhṇātv iti brūyāt //
VārŚS, 1, 7, 3, 22.0 yad ṛṣabho na rūyād brahmā brūyāj juhudhīti //
VārŚS, 2, 1, 1, 12.1 yaṃ dviṣyāt taṃ brūyād amum abhitiṣṭheti //
VārŚS, 3, 2, 6, 38.0 yaṃ dviṣyāt taṃ brūyād asau te paśur iti //
VārŚS, 3, 4, 4, 5.1 yady aśvo na pibet taṃ brūyāt /
Āpastambadharmasūtra
ĀpDhS, 1, 4, 24.0 sa guptvā saṃviśan brūyād dharmagopāyam ājūgupam aham iti //
ĀpDhS, 1, 29, 9.0 putrān saṃniṣpādya brūyur vipravrajatāsmad evaṃ hy asmatsv āryāḥ sampratyapatsyateti //
ĀpDhS, 1, 31, 11.1 nādhenum adhenur iti brūyāt /
ĀpDhS, 1, 31, 11.2 dhenubhavyety eva brūyāt //
ĀpDhS, 1, 31, 12.1 na bhadram bhadram iti brūyāt /
ĀpDhS, 1, 31, 12.2 puṇyaṃ praśāstam ity eva brūyāt //
ĀpDhS, 1, 31, 15.1 nāsau me sapatna iti brūyāt /
ĀpDhS, 1, 31, 15.2 yady asau me sapatna iti brūyād dviṣantaṃ bhrātṛvyaṃ janayet //
ĀpDhS, 2, 6, 18.0 bhūya uddharety eva brūyāt //
ĀpDhS, 2, 7, 13.1 āhitāgniṃ ced atithir abhyāgacchet svayam enam abhyudetya brūyāt /
ĀpDhS, 2, 7, 15.1 yasyoddhṛteṣv ahuteṣv agniṣv atithir abhyāgacchet svayam enam abhyudetya brūyād vrātya atisṛja hoṣyāmi /
ĀpDhS, 2, 7, 17.1 asamudetaś ced atithir bruvāṇa āgacched āsanam udakam annaṃ śrotriyāya dadāmīty eva dadyāt /
ĀpDhS, 2, 12, 21.0 na saṃśaye pratyakṣavad brūyāt //
ĀpDhS, 2, 13, 6.3 yadā yamasya sādane janayituḥ putram abruvan /
ĀpDhS, 2, 23, 9.0 tasmācchrutitaḥ pratyakṣaphalatvāc ca viśiṣṭān āśramān etān eke bruvate //
ĀpDhS, 2, 29, 7.0 puṇyāhe prātar agnāv iddhe 'pām ante rājavaty ubhayataḥ samākhyāpya sarvānumate mukhyaḥ satyaṃ praśnaṃ brūyāt //
Āpastambagṛhyasūtra
ĀpGS, 3, 15.1 śaktiviṣaye dravyāṇi praticchannāny upanidhāya brūyād upaspṛśeti //
ĀpGS, 22, 13.1 sanim itvottarān japitvārthaṃ brūyāt //
Āpastambaśrautasūtra
ĀpŚS, 6, 27, 1.2 abhayaṃkarābhayaṃ me kuru svasti me 'stv abhayaṃ me astv ity eva brūyāt /
ĀpŚS, 7, 27, 7.0 taṃ maitrāvaruṇo brūyād agnim adya hotāram avṛṇīteti //
ĀpŚS, 18, 10, 26.1 anṛtadūtaṃ bruvate //
ĀpŚS, 19, 2, 4.1 naṣṭapratyāsṛtāṃ bruvate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 4.3 yat satyaṃ tad dṛśyatām iti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekam gṛhāṇeti //
ĀśvGS, 1, 12, 3.0 yatra vettha vanaspata ity etayarcā dvau piṇḍau kṛtvā vīvadhe 'bhyādhāya dūtāya prayacched imaṃ tasmai baliṃ hareti cainaṃ brūyāt //
ĀśvGS, 1, 21, 4.6 yat te 'gne haras tenāhaṃ harasvatī bhūyāsam ityupasthāya jānvācyopasaṃgṛhya brūyād adhīhi bho sāvitrīṃ bho anubrūhīti //
ĀśvGS, 2, 4, 12.1 tāṃ ha eke vaiśvadevīṃ bruvata āgneyīm eke sauryām eke prājāpatyām eke rātridevatām eke nakṣatradevatām eka ṛtudevatām eke pitṛdevatām eke paśudevatām eke //
ĀśvGS, 3, 5, 7.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāmaṃ te viśvaṃ bhuvanam adhiśritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañ śṛtaṃ havir iti dvyṛcāḥ //
ĀśvGS, 3, 8, 18.0 māleti ced brūyuḥ srag ity abhidhāpayīta //
ĀśvGS, 4, 7, 16.2 āvṛtās tatra tiṣṭhanti pitaraḥ śaunako 'bravīt //
ĀśvGS, 4, 8, 30.0 nāsya bruvāṇaṃ cana hinastīti vijñāyate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 8, 23.1 tiṣṭhatsu visṛṣṭavāk praṇayateti brūyāt //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 4, 12.2 catvāri vāca ehīti brāhmaṇasyāgahy ādraveti vaiśyasya ca rājanyabandhoścādhāveti śūdrasya sa yadeva brāhmaṇasya tadāhaitaddhi yajñiyatamam etad u ha vai vācaḥ śāntatamaṃ yadehīti tasmādehītyeva brūyāt //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 5, 10.2 oṣadhīnāṃ vai sa mūlānyupāmlocat tasmād oṣadhīnām eva mūlāny ucchettavai brūyād yannv evātra viṣṇum anvavindaṃs tasmād vedirnāma //
ŚBM, 1, 2, 5, 21.2 prokṣaṇīrāsādayedhmam barhirupasādaya srucaḥ saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpraiṣa evaiṣa sa yadi kāmayeta brūyād etad yady u kāmayetāpi nādriyeta svayam u hyevaitadvededamataḥ karma kartavyamiti //
ŚBM, 1, 3, 1, 27.2 satyaṃ vai cakṣuḥ satyaṃ hi vai cakṣus tasmād yad idānīṃ dvau vivadamānāveyātām aham adarśam aham aśrauṣam iti ya eva brūyād aham adarśam iti tasmā eva śraddadhyāma tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 3, 16.1 tatheti devā abruvan /
ŚBM, 1, 3, 5, 3.2 agnaye samidhyamānāya hotaranubrūhīti tad u tathā na brūyād ahotā vā eṣa purā bhavati yadaivainam pravṛṇīte 'tha hotā tasmād u brūyād agnaye samidhyamānāyānubrūhītyeva //
ŚBM, 1, 3, 5, 3.2 agnaye samidhyamānāya hotaranubrūhīti tad u tathā na brūyād ahotā vā eṣa purā bhavati yadaivainam pravṛṇīte 'tha hotā tasmād u brūyād agnaye samidhyamānāyānubrūhītyeva //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 3, 11.2 tam prati brūyāt prāṇaṃ vā etadātmano 'gnāvādhāḥ prāṇenātmana ārttimāriṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 12.2 tam prati brūyād apānaṃ vā etadātmano 'gnāvādhā apānenātmana ārttimāriṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 13.2 tam prati brūyādudānaṃ vai ... udānenātmanaḥ ... syāt //
ŚBM, 1, 4, 3, 15.2 tam prati brūyād vācaṃ vā etadātmano 'gnāvādhā vācātmana ārttimāriṣyasi mūko bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 16.2 tam prati brūyān mano vā etadātmano 'gnāvādhā manasātmana ārttimāriṣyasi manomuṣigṛhīto momughaścariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 17.2 taṃ prati brūyāc cakṣurvā etadātmano 'gnāvādhāścakṣuṣātmana ārttimāriṣyasyandho bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 18.2 taṃ prati brūyān madhyaṃ vā etatprāṇamātmano 'gnāvādhā madhyena prāṇenātmana ārtim āriṣyasyuddhmāya mariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 19.2 taṃ prati brūyācchiśnaṃ vā etadātmano 'gnāvādhāḥ śiśnenātmana ārttimāriṣyasi klībo bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 20.2 taṃ prati brūyād avāñcaṃ vā etatprāṇamātmano 'gnāvādhā avācā prāṇenātmana ārttimāriṣyasy apinaddho mariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 21.1 yadyekādaśyāmanuvyāharet taṃ prati brūyāt /
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 1, 5, 2, 2.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddve iva brūyādyajamānāya dviṣantam bhrātṛvyam pratyudyāminaṃ kuryād attaiva juhūmanvādya upabhṛtamanu sa yaddve iva brūyādattra ādyam pratyudyāminaṃ kuryāt tasmādekāmivaivāha //
ŚBM, 1, 5, 2, 2.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddve iva brūyādyajamānāya dviṣantam bhrātṛvyam pratyudyāminaṃ kuryād attaiva juhūmanvādya upabhṛtamanu sa yaddve iva brūyādattra ādyam pratyudyāminaṃ kuryāt tasmādekāmivaivāha //
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 1, 5, 3, 8.2 samidho yajeti tadvasantaṃ saminddhe sa vasantaḥ samiddho 'nyān ṛtūnt saminddha ṛtavaḥ samiddhāḥ prajāśca prajanayantyoṣadhīśca pacanti tad v eva khalu sarvānṛtūnnirāhātha yaja yajety evottarān āhājāmitāyai jāmi ha kuryād yat tanūnapātaṃ yajeḍo yajeti brūyāt tasmād yaja yajetyevottarānāha //
ŚBM, 1, 5, 4, 1.2 prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati //
ŚBM, 1, 5, 4, 6.2 ubhaye prājāpatyāḥ paspṛdhire te daṇḍair dhanurbhirna vyajayanta te hāvijayamānā ūcur hanta vācyeva brahman vijigīṣāmahai sa yo no vācaṃ vyāhṛtām mithunena nānunikrāmāt sa sarvam parājayātā atha sarvam itare jayāniti tatheti devā abruvaṃste devā indramabruvan vyāhareti //
ŚBM, 1, 5, 4, 6.2 ubhaye prājāpatyāḥ paspṛdhire te daṇḍair dhanurbhirna vyajayanta te hāvijayamānā ūcur hanta vācyeva brahman vijigīṣāmahai sa yo no vācaṃ vyāhṛtām mithunena nānunikrāmāt sa sarvam parājayātā atha sarvam itare jayāniti tatheti devā abruvaṃste devā indramabruvan vyāhareti //
ŚBM, 1, 5, 4, 7.1 sa indro 'bravīt /
ŚBM, 1, 5, 4, 7.2 eko mamety athāsmākam eketītare 'bruvaṃs tad u tan mithunam evāvindan mithunaṃ hyekaścaikā ca //
ŚBM, 1, 5, 4, 8.1 dvau mametīndro 'bravīt /
ŚBM, 1, 5, 4, 8.2 athāsmākaṃ dve itītare 'bruvaṃs tad u tan mithunam evāvindan mithunaṃ hi dvau ca dve ca //
ŚBM, 1, 5, 4, 9.1 trayo mametīndro 'bravīt /
ŚBM, 1, 5, 4, 9.2 athāsmākaṃ tisra itītare 'bruvaṃs tad u tan mithunamevāvindan mithunaṃ hi trayaśca tisraśca //
ŚBM, 1, 5, 4, 10.1 catvāro mametīndro 'bravīt /
ŚBM, 1, 5, 4, 10.2 athāsmākaṃ catasra itītare 'bruvaṃs tad u tan mithunamevāvindan mithunaṃ hi catvāraśca catasraśca //
ŚBM, 1, 5, 4, 11.1 pañca mametīndro 'bravīt /
ŚBM, 1, 5, 4, 12.1 tasmātprathame prayāja iṣṭe brūyāt /
ŚBM, 1, 5, 4, 12.2 eko mametyekā tasya yamahaṃ dveṣmīti yady u na dviṣyād yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti brūyāt //
ŚBM, 1, 8, 1, 8.2 manorduhitety āvayorbrūṣveti neti hovāca ya eva mām ajījanata tasyaivāhamasmīti tasyām apitvam īṣāte tadvā jajñau tadvā na jajñāvati tveveyāya sā manumājagāma //
ŚBM, 1, 8, 2, 9.2 chandāṃsi vā anuyājāś chandāṃsyevaitatsaṃtarpayati tasmādanuyājānyajati tasmād yena vāhanena dhāvayet tadvimucya brūyāt pāyayatainat suhitaṃ kurutety eṣa u vāhanasyāpahnavaḥ //
ŚBM, 2, 1, 2, 14.2 sa brāhmaṇo bruvāṇa ekeṣṭakāṃ prabadhyeyāya //
ŚBM, 2, 1, 4, 4.1 atha cātuṣprāśyam odanam pacanti chandāṃsy anena prīṇīma iti yathā yena vāhanena syant syant syāt tat suhitaṃ kartavai brūyād evam etad iti vadantaḥ /
ŚBM, 2, 1, 4, 16.4 tasmād yatrāgnim manthiṣyant syāt tad aśvam ānetavai brūyāt /
ŚBM, 2, 2, 2, 11.2 pra tv evāsurebhyo bravāmeti //
ŚBM, 2, 2, 2, 20.2 sa hovāca te maitad brūtha /
ŚBM, 2, 2, 3, 18.3 parokṣaṃ tv agnīn yajeti tv eva brūyāt /
ŚBM, 2, 2, 3, 22.1 atha yady agnaye pavamānāya dhriyerann agnaye pavamānāyānubrūhīti brūyāt /
ŚBM, 2, 2, 3, 23.1 atha yady agnaya indumate dhriyerann agnaya indumate 'nubrūhīti brūyāt /
ŚBM, 2, 2, 3, 23.2 so 'nvāhehy ū ṣu bravāṇi te 'gna itthetarā gira ebhir vardhasa indubhir iti /
ŚBM, 3, 1, 1, 4.2 vārṣṇyāya devayajanaṃ joṣayitum aima tatsātyayajño 'bravīt sarvā vā iyam pṛthivī devī devayajanaṃ yatra vā asyai kvaca yajuṣaiva parigṛhya yājayediti //
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 1, 2, 14.1 te devā abruvan /
ŚBM, 3, 1, 2, 19.2 ayātayāmatāyai tadvai niṣpeṣṭavai brūyād yad evāsyātrāmedhyā kṛṇatti vā vayati vā tadasya medhyamasaditi yady u ahataṃ syād adbhir abhyukṣen medhyam asadity atho yadidaṃ snātavasyaṃ nihitam apalpūlanakṛtaṃ bhavati teno hāpi dīkṣeta //
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 2, 1, 19.1 te devā yajñamabruvan /
ŚBM, 3, 2, 1, 22.2 yoṣā vā iyaṃ vāg yadenaṃ na yuvitehaiva mā tiṣṭhantamabhyehīti brūhi tām tu na āgatām pratiprabrūtāditi sā hainaṃ tadeva tiṣṭhantamabhyeyāya tasmād u strī pumāṃsaṃ saṃskṛte tiṣṭhantamabhyaiti tāṃ haibhya āgatām pratiprovāceyaṃ vā āgāditi //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 3, 7, 1, 30.1 te devā adhvaryumabruvan /
ŚBM, 3, 7, 3, 11.2 tvaṣṭā vai paśūnāmīṣṭe paśavo vasu tānetaddevā atiṣṭhamānāṃs tvaṣṭāram abruvann upanimadeti yadāha deva tvaṣṭarvasu rameti //
ŚBM, 3, 8, 3, 4.2 yattvā pṛcchācchṛtaṃ haviḥ śamitār iti śṛtamityeva brūtān na śṛtam bhagavo na śṛtaṃ hīti //
ŚBM, 4, 1, 3, 3.1 te vāyumabruvan /
ŚBM, 4, 1, 3, 7.1 te devā vāyumabruvan /
ŚBM, 4, 1, 3, 13.1 sa indro 'bravīt /
ŚBM, 4, 5, 1, 1.2 tad yad ādityaś carur bhavati yad evainām ado devā abruvaṃs tavaiva prāyaṇīyas tavodayanīya iti /
ŚBM, 4, 5, 2, 1.2 tāmālabhya saṃjñapayanti saṃjñapyāha vapāmutkhidetyutkhidya vapām anumarśaṃ garbham eṣṭavai brūyāt sa yadi na vindanti kimādriyeran yady u vindanti tatra prāyaścittiḥ kriyate //
ŚBM, 4, 5, 2, 2.2 yadekām manyamānā ekayevaitayā careyur yaddve manyamānā dvābhyāmiva careyu sthālīṃ caivoṣṇīṣaṃ copakalpayitavai brūyāt //
ŚBM, 4, 5, 2, 3.2 yathaiva tasyai caraṇaṃ vapayā caritvādhvaryuśca yajamānaśca punaretaḥ sa āhādhvaryur nirūhaitaṃ garbhamiti taṃ ha nodarato nirūhedārtāyā vai mṛtāyā udarato nirūhanti yadā vai garbhaḥ samṛddho bhavati prajananena vai sa tarhi pratyaṅṅaiti tamapi virujya śroṇī pratyañcaṃ nirūhitavai brūyāt //
ŚBM, 4, 5, 8, 10.1 atha dakṣiṇe karṇa ājapatīḍe rante havye kāmye candre jyote 'diti sarasvati mahi viśruti etā te aghnye nāmāni devebhyo mā sukṛtam brūtād iti /
ŚBM, 4, 5, 8, 10.4 sā yāni te devatrā nāmāni tair mā devebhyaḥ sukṛtam brūtād ity evaitad āha //
ŚBM, 4, 5, 10, 1.1 yadi somam apahareyuḥ vidhāvatecchateti brūyāt /
ŚBM, 4, 5, 10, 7.2 yadi kalaśo dīryetānulipsadhvam iti brūyāt /
ŚBM, 4, 6, 7, 6.1 te devā vācam abruvan prācī prehīdam prajñapayeti /
ŚBM, 4, 6, 7, 9.5 tasmād advāreṇa sadaḥ prekṣamāṇam brūyān mā prekṣathā iti /
ŚBM, 4, 6, 7, 10.5 tasmād advāreṇa havirdhānam prekṣamāṇam brūyān mā prekṣathā iti /
ŚBM, 4, 6, 9, 25.1 atha gṛhapatiḥ subrahmaṇyām āhvayati yaṃ vā gṛhapatir brūyāt /
ŚBM, 4, 6, 9, 25.3 gṛhapatis tv eva subrahmaṇyām āhvayed yam vā gṛhapatir brūyāt /
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 5, 4, 12.1 te devā abruvan /
ŚBM, 6, 1, 1, 3.1 te 'bruvan /
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 2, 1.2 bhūya eva syāt prajāyeteti so 'gninā pṛthivīm mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśat puṣyatviti puṣyatu bhūyo 'stvityeva tadabravīt //
ŚBM, 6, 1, 2, 13.1 so 'gnimabravīt /
ŚBM, 6, 1, 2, 14.1 tamabravīt /
ŚBM, 6, 1, 2, 14.2 kasmiṃs tvopadhāsyāmīti hita evety abravīt prāṇo vai hitam prāṇo hi sarvebhyo bhūtebhyo hitas tad yad enaṃ hita upādadhāt tasmād āhopadhāsyāmy upādhām iti //
ŚBM, 6, 1, 2, 21.2 prajāpatireva visrasto devānabravīt sam mā dhatteti te devā agnimabruvaṃs tvayīmam pitaram prajāpatim bhiṣajyāmeti sa vā aham etasmint sarvasminneva viśānīti tatheti tasmād etam prajāpatiṃ santamagnirityācakṣate //
ŚBM, 6, 1, 2, 21.2 prajāpatireva visrasto devānabravīt sam mā dhatteti te devā agnimabruvaṃs tvayīmam pitaram prajāpatim bhiṣajyāmeti sa vā aham etasmint sarvasminneva viśānīti tatheti tasmād etam prajāpatiṃ santamagnirityācakṣate //
ŚBM, 6, 1, 2, 23.1 so 'bravīt /
ŚBM, 6, 1, 2, 32.2 kati paśavo 'gnā upadhīyanta iti pañceti nveva brūyāt pañca hyetānpaśūnupadadhāti //
ŚBM, 6, 1, 2, 33.1 atho eka iti brūyāt /
ŚBM, 6, 1, 2, 33.2 aviritīyaṃ vā avir iyaṃ hīmāḥ sarvāḥ prajā avatīyam u vā agnir asyai hi sarvo 'gniś cīyate tasmādeka iti brūyāt //
ŚBM, 6, 1, 2, 34.1 atho dvāviti brūyāt /
ŚBM, 6, 1, 2, 34.2 avī itīyaṃ cāsau ceme hīmāḥ sarvāḥ prajā avato yanmṛdiyaṃ tadyadāpo 'sau tan mṛc cāpaś ceṣṭakā bhavanti tasmād dvāviti brūyāt //
ŚBM, 6, 1, 2, 35.1 atho gauriti brūyāt /
ŚBM, 6, 1, 2, 35.2 ime vai lokā gaur yaddhi kiṃca gacchatīmāṃs tallokān gacchatīma u lokā eṣo 'gniścitas tasmād gauriti brūyāt //
ŚBM, 6, 1, 3, 2.1 āpo 'bruvan /
ŚBM, 6, 1, 3, 2.2 kva vayam bhavāmeti tapyadhvam ityabravīt tā atapyanta tāḥ phenam asṛjanta tasmādapāṃ taptānām pheno jāyate //
ŚBM, 6, 1, 3, 3.1 pheno 'bravīt /
ŚBM, 6, 1, 3, 3.2 kvāham bhavānīti tapyasvety abravīt so 'tapyata sa mṛdamasṛjataitadvai phenastapyate yadapsvāveṣṭamānaḥ plavate sa yadopahanyate mṛdeva bhavati //
ŚBM, 6, 1, 3, 4.1 mṛdabravīt /
ŚBM, 6, 1, 3, 4.2 kvāham bhavānīti tapyasvety abravīt sātapyata sā sikatā asṛjataitad vai mṛt tapyate yad enāṃ vikṛṣanti tasmād yadyapi sumārtsnaṃ vikṛṣanti saikatamivaiva bhavaty etāvannu tad yat kvāham bhavāni kvāhaṃ bhavānīti //
ŚBM, 6, 1, 3, 9.1 tam prajāpatirabravīt /
ŚBM, 6, 1, 3, 9.2 kumāra kiṃ rodiṣi yacchramāttapaso 'dhi jāto 'sīti so 'bravīd anapahatapāpmā vā asmy ahitanāmā nāma me dhehīti tasmātputrasya jātasya nāma kuryāt pāpmānamevāsya tad apahantyapi dvitīyamapi tṛtīyam abhipūrvam evāsya tat pāpmānam apahanti //
ŚBM, 6, 1, 3, 10.1 tamabravīd rudro 'sīti /
ŚBM, 6, 1, 3, 10.2 tad yad asya tannāmākarod agnis tad rūpam abhavad agnirvai rudro yadarodīttasmādrudraḥ so 'bravīj jyāyān vā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 11.1 tamabravīt sarvo 'sīti /
ŚBM, 6, 1, 3, 11.2 tadyadasya tannāmākarod āpas tad rūpam abhavann āpo vai sarvo 'dbhyo hīdaṃ sarvaṃ jāyate so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 12.1 tamabravīt paśupatirasīti /
ŚBM, 6, 1, 3, 12.2 tadyadasya tannāmākarod oṣadhayas tad rūpam abhavann oṣadhayo vai paśupatis tasmād yadā paśava oṣadhīrlabhante 'tha patīyanti so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 13.1 tamabravīd ugro 'sīti /
ŚBM, 6, 1, 3, 13.2 tadyadasya tannāmākarod vāyus tadrūpambhavad vāyurvā ugras tasmādyadā balavad vāty ugro vātītyāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 14.1 tamabravīd aśanirasīti /
ŚBM, 6, 1, 3, 14.2 tadyadasya tannāmākarod vidyut tad rūpamabhavad vidyudvā aśanis tasmādyaṃ vidyuddhanty aśanir avadhīd ityāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 15.1 tamabravīd bhavo 'sīti /
ŚBM, 6, 1, 3, 15.2 tadyadasya tannāmākarot parjanyastadrūpamabhavat parjanyo vai bhavaḥ parjanyāddhīdaṃ sarvam bhavati so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 16.1 tamabravīn mahāndevo 'sīti /
ŚBM, 6, 1, 3, 16.2 tadyadasya tannāmākaroc candramās tad rūpamabhavat prajāpatirvai candramāḥ prajāpatir vai mahāndevaḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 17.1 tamabravīd īśāno 'sīti /
ŚBM, 6, 1, 3, 17.2 tadyadasya tannāmākarod ādityas tad rūpam abhavad ādityo vā īśāna ādityo hyasya sarvasyeṣṭe so 'bravīd etāvānvā asmi mā metaḥ paro nāma dhā iti //
ŚBM, 6, 2, 1, 25.2 samāstvāgna ṛtavo vardhayantviti prajāpatiṃ visrastaṃ yatrāgniḥ samadadhāt tamabravīd yā matsaṃmitāḥ sāmidhenyas tābhirmā samintsveti //
ŚBM, 6, 2, 1, 31.2 prajāpatiṃ visrastaṃ yatrāgniḥ samadadhāt tamabravīd yā matsaṃmitā āpriyas tābhir māprīṇīhīti //
ŚBM, 6, 2, 3, 1.1 etadvai devā abruvan /
ŚBM, 6, 2, 3, 1.2 cetayadhvam iti citim icchateti vāva tadabruvaṃs teṣāṃ cetayamānānām prajāpatir imām prathamāṃ svayam ātṛṇṇāṃ citim apaśyat tasmāttām prajāpatinopadadhāti //
ŚBM, 6, 2, 3, 2.1 tamagnirabravīt /
ŚBM, 6, 2, 3, 3.1 te 'bruvan /
ŚBM, 6, 2, 3, 3.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānāmindrāgnī ca viśvakarmā cāntarikṣaṃ dvitīyāṃ svayam ātṛṇṇāṃ citim apaśyaṃs tasmāt tām indrāgnibhyāṃ ca viśvakarmaṇā copadadhāti //
ŚBM, 6, 2, 3, 4.1 tānvāyurabravīt /
ŚBM, 6, 2, 3, 5.1 te 'bruvan /
ŚBM, 6, 2, 3, 5.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānām parameṣṭhī divaṃ tṛtīyaṃ svayamātṛṇṇāṃ citimapaśyat tasmāt tām parameṣṭhinopadadhāti //
ŚBM, 6, 2, 3, 6.1 tamasāvādityo 'bravīt /
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 2, 3, 8.1 te 'bruvan /
ŚBM, 6, 2, 3, 9.1 te yadabruvan /
ŚBM, 6, 2, 3, 9.2 cetayadhvamiti citim icchateti vāva tad abruvan yaccetayamānā apaśyaṃs tasmāccitayaḥ //
ŚBM, 6, 3, 1, 1.1 etadvai devā abruvan /
ŚBM, 6, 3, 1, 1.2 cetayadhvam iti citimicchateti vāva tadabruvaṃs teṣāṃ cetayamānānāṃ savitaitāni sāvitrāṇyapaśyad yat savitāpaśyat tasmāt sāvitrāṇi sa etām aṣṭāgṛhītām āhutim ajuhot tāṃ hutvemām aṣṭadhāvihitām aṣāḍhām apaśyat puraiva sṛṣṭāṃ satīm //
ŚBM, 6, 3, 1, 2.1 te yadabruvan cetayadhvamiti citimicchateti vāva tadabruvan yaccetayamānā apaśyaṃs tasmāccitir āhutirvai yajño yadiṣṭvāpaśyattasmādiṣṭakā //
ŚBM, 6, 3, 1, 2.1 te yadabruvan cetayadhvamiti citimicchateti vāva tadabruvan yaccetayamānā apaśyaṃs tasmāccitir āhutirvai yajño yadiṣṭvāpaśyattasmādiṣṭakā //
ŚBM, 6, 3, 1, 22.2 agnirdevebhya udakrāmat te devā abruvan paśurvā agniḥ paśubhir imamanvicchāma sa svāya rūpāyāvirbhaviṣyatīti tam paśubhir anvaicchant sa svāya rūpāyāvirabhavat tasmād u haitat paśuḥ svāya rūpāyāvirbhavati gaur vā gave 'śvo vāśvāya puruṣo vā puruṣāya //
ŚBM, 6, 3, 1, 23.1 te 'bruvan /
ŚBM, 6, 3, 3, 7.2 etadvai devā abruvan pāpmānam asyāpahanāmeti śramo vai pāpmā śramamasya pāpmānam apahanāmeti tasya śramam pāpmānam apāghnaṃs tathaivāsyāyam etacchramam pāpmānamapahanti //
ŚBM, 6, 3, 3, 11.2 pṛthivīmagnimiccha rucā tvamiti cakṣurvai rugākramya tvaṃ vājin pṛthivīmagnimiccha cakṣuṣety etad bhūmyā vṛttvāya no brūhi yataḥ khanema taṃ vayamiti bhūmes tat spāśayitvāya no brūhi yata enaṃ khanemetyetat //
ŚBM, 6, 3, 3, 11.2 pṛthivīmagnimiccha rucā tvamiti cakṣurvai rugākramya tvaṃ vājin pṛthivīmagnimiccha cakṣuṣety etad bhūmyā vṛttvāya no brūhi yataḥ khanema taṃ vayamiti bhūmes tat spāśayitvāya no brūhi yata enaṃ khanemetyetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 15.2 etadvai devā abruvaṃścetayadhvamiti citimicchateti vāva tadabruvaṃs te cetayamānā etāmāhutimapaśyaṃstāmajuhavus tāṃ hutvemāṃllokān ukhāmapaśyan //
ŚBM, 6, 3, 3, 15.2 etadvai devā abruvaṃścetayadhvamiti citimicchateti vāva tadabruvaṃs te cetayamānā etāmāhutimapaśyaṃstāmajuhavus tāṃ hutvemāṃllokān ukhāmapaśyan //
ŚBM, 6, 3, 3, 16.1 te 'bruvan /
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 8, 2, 1.3 te 'bruvan yadi vā idam ittham eva sadātmānam abhisaṃskariṣyāmahe maryāḥ kuṇapā anapahatapāpmāno bhaviṣyāmaḥ /
ŚBM, 6, 8, 2, 1.6 te 'bruvaṃś cetayadhvam iti /
ŚBM, 6, 8, 2, 1.7 citim icchateti vāva tad abruvan /
ŚBM, 10, 1, 3, 3.1 sa mṛtyur devān abravīt kva nu so 'bhūd yo no 'sṛṣṭeti /
ŚBM, 10, 1, 3, 3.3 so 'bravīt taṃ vā anvicchāma taṃ saṃbharāma na vā ahaṃ taṃ hiṃsiṣyāmīti /
ŚBM, 10, 1, 3, 6.1 te devā abruvan amṛtam imaṃ karavāmeti /
ŚBM, 10, 3, 5, 15.4 tad ya enaṃ nirbruvantam brūyād aniruktāṃ devatāṃ niravocat prāṇa enaṃ hāsyatīti tathā haiva syāt //
ŚBM, 10, 4, 1, 5.4 tāv abrūtāṃ na vā itthaṃ santau śakṣyāvaḥ prajāḥ prajanayitum /
ŚBM, 10, 4, 3, 7.1 te hocus tebhyo vai nas tvam eva tad brūhi yathā te sarvāṇi rūpāṇy upadadhāmeti //
ŚBM, 10, 4, 3, 9.1 sa mṛtyur devān abravīd ittham eva sarve manuṣyā amṛtā bhaviṣyanti /
ŚBM, 10, 4, 3, 9.5 yad vai tad abruvan vidyayā vā karmaṇā vety eṣā haiva sā vidyā yad agniḥ /
ŚBM, 10, 5, 2, 16.2 ekaś ca bahavaś ceti ha brūyāt /
ŚBM, 10, 5, 2, 17.2 antike ca dūre ceti ha brūyāt /
ŚBM, 10, 6, 1, 3.3 taṃ no brūhīti /
ŚBM, 10, 6, 1, 11.9 na hāsya bruvāṇaṃ cana vaiśvānaro hinasti //
ŚBM, 13, 2, 1, 1.0 prajāpatirdevebhyo yajñān vyādiśat sa ātmannaśvamedhamadhatta te devāḥ prajāpatimabruvanneṣa vai yajño yad aśvamedho 'pi no'trāstu bhaga iti tebhya etānannahomānkalpayad yad annahomānjuhoti devāneva tatprīṇāti //
ŚBM, 13, 3, 4, 2.0 te'bruvan agnayaḥ sviṣṭakṛto'śvasya vayam uddhāramuddharāmahai tenāsurānabhibhaviṣyāma iti te lohitamudaharanta bhrātṛvyābhibhūtyai yat sviṣṭakṛdbhyo lohitaṃ juhoti bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya dviṣanbhrātṛvyo bhavati ya evaṃ veda //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 8, 3, 4.3 cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān iti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 17, 4.0 dhruvaṃ paśyāmi prajāṃ vindeyeti brūyāt //
ŚāṅkhGS, 1, 19, 8.2 tathā tad abravīd dhātā tat prajāpatir abravīt //
ŚāṅkhGS, 1, 19, 8.2 tathā tad abravīd dhātā tat prajāpatir abravīt //
ŚāṅkhGS, 2, 2, 8.0 brahmacārī bhavān brūhīti //
ŚāṅkhGS, 2, 15, 3.0 adhiyajñam adhivivāhaṃ kurutety eva brūyāt //
ŚāṅkhGS, 2, 16, 1.2 atraiva paśavo hiṃsyā nānyatrety abravīn manuḥ //
ŚāṅkhGS, 3, 8, 4.1 amo 'si prāṇa tad ṛtaṃ bravīmy amo 'si sarvāṅ asi praviṣṭaḥ /
ŚāṅkhGS, 4, 5, 8.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāman te viśvaṃ bhuvanam adhi śritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañchṛtaṃ havir iti dvyṛcāḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 8, 9.0 svar imān yajamānān vakṣyan ity eva brūyāt //
ŚāṅkhĀ, 1, 8, 10.0 yaṃ dviṣyāt taṃ brūyān nāmuṃ nāmum iti //
ŚāṅkhĀ, 3, 6, 7.0 satyam iti brūyāt //
ŚāṅkhĀ, 3, 7, 3.0 prāṇeneti brūyāt //
ŚāṅkhĀ, 3, 7, 25.0 prajñayaiveti brūyāt //
ŚāṅkhĀ, 4, 3, 8.0 atha dhūmagandhaṃ prajighrāyājyalepanenāṅgānyanuvimṛjya vācaṃyamo 'bhipravrajyārthaṃ brūyād dūtaṃ vā prahiṇuyāt //
ŚāṅkhĀ, 4, 15, 30.0 yad u vā upābhigadaḥ syāt samāsenaiva brūyāt //
ŚāṅkhĀ, 6, 1, 3.0 sa hājātaśatruṃ kāśyam āvrajyovāca brahma te bravāṇīti //
ŚāṅkhĀ, 6, 19, 4.0 taṃ hovācājātaśatruḥ mṛṣā vai khalu mā saṃvādayiṣṭhā brahma te bravāṇīti //
ŚāṅkhĀ, 7, 9, 3.0 sa ya enaṃ prāṇaṃ vaṃśaṃ bruvan param upavadet śaknuvan kaściccenmanyeta prāṇaṃ vaṃśaṃ samadhām //
ŚāṅkhĀ, 7, 9, 5.0 prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 9, 6.0 atha ced aśaknuvan manyeta prāṇaṃ vaṃśaṃ samadhitsīḥ taṃ nāśakaḥ saṃdhātuṃ prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 9, 7.0 yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam eva yat tat tathā syāt //
ŚāṅkhĀ, 7, 9, 7.0 yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam eva yat tat tathā syāt //
ŚāṅkhĀ, 7, 9, 7.0 yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam eva yat tat tathā syāt //
ŚāṅkhĀ, 7, 9, 8.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 9, 8.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 9, 8.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 10, 1.0 sa yadi prāṇaṃ vaṃśaṃ bruvantaṃ param upavadet śaknuvantaṃ cen manyeta prāṇaṃ vaṃśaṃ samadhitsiṣam prāṇaṃ vaṃśaṃ saṃdhitsituṃ na śaknoṣītyāttha //
ŚāṅkhĀ, 7, 10, 2.0 prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 10, 4.0 prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 10, 5.0 yathā nu kathā ca bruvantaṃ vābruvantaṃ vā brūyād abhyāśam eva yat tat tathā syāt //
ŚāṅkhĀ, 7, 10, 5.0 yathā nu kathā ca bruvantaṃ vābruvantaṃ vā brūyād abhyāśam eva yat tat tathā syāt //
ŚāṅkhĀ, 7, 10, 5.0 yathā nu kathā ca bruvantaṃ vābruvantaṃ vā brūyād abhyāśam eva yat tat tathā syāt //
ŚāṅkhĀ, 7, 10, 6.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 10, 6.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 10, 6.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 11, 3.0 sa ya enaṃ nirbhujaṃ bruvan param upavadet //
ŚāṅkhĀ, 7, 11, 4.0 pṛthivīṃ devatām āraḥ pṛthivī tvā devatāriṣyatītyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 5.0 atha yadi pratṛṇṇam bruvan param upavaded divaṃ devatām āro dyaus tvā devatāriṣyatītyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 5.0 atha yadi pratṛṇṇam bruvan param upavaded divaṃ devatām āro dyaus tvā devatāriṣyatītyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 6.0 atha yadyubhayam antareṇa bruvan param upavaded antarikṣaṃ devatām āra antarikṣaṃ tvā devatāriṣyatītiyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 6.0 atha yadyubhayam antareṇa bruvan param upavaded antarikṣaṃ devatām āra antarikṣaṃ tvā devatāriṣyatītiyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 10.0 annādyakāmo nirbhujaṃ brūyāt svargakāmaḥ pratṛṇṇam ubhayakāma ubhayamantareṇa //
ŚāṅkhĀ, 7, 11, 11.0 sa ya enaṃ nirbhujaṃ bruvan param upavaded acyoṣṭhā avarābhyāṃ sthānābhyām ityenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 11.0 sa ya enaṃ nirbhujaṃ bruvan param upavaded acyoṣṭhā avarābhyāṃ sthānābhyām ityenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 12.0 atha yadi pratṛṇṇam bruvan param upavaded acyoṣṭhā uttarābhyāṃ sthānābhyām ityevainaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 12.0 atha yadi pratṛṇṇam bruvan param upavaded acyoṣṭhā uttarābhyāṃ sthānābhyām ityevainaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 14.0 yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam kuśalād brāhmaṇaṃ brūyād atidyumna evaṃ brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 14.0 yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam kuśalād brāhmaṇaṃ brūyād atidyumna evaṃ brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 14.0 yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam kuśalād brāhmaṇaṃ brūyād atidyumna evaṃ brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 14.0 yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam kuśalād brāhmaṇaṃ brūyād atidyumna evaṃ brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 14.0 yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam kuśalād brāhmaṇaṃ brūyād atidyumna evaṃ brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 14.0 yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam kuśalād brāhmaṇaṃ brūyād atidyumna evaṃ brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyāt //
ŚāṅkhĀ, 7, 13, 1.0 atha vai vayaṃ brūmo nirbhujavaktrāḥ sma iti ha smāha hvastro māṇḍūkeyaḥ //
ŚāṅkhĀ, 8, 11, 5.0 sa yo 'tra vicikitset saṇakāraṃ eva brūyād ṛte ṇakāram iti saṇakāram eva brūyāt //
ŚāṅkhĀ, 8, 11, 5.0 sa yo 'tra vicikitset saṇakāraṃ eva brūyād ṛte ṇakāram iti saṇakāram eva brūyāt //
ŚāṅkhĀ, 8, 11, 6.0 evam eva yo 'tra vicikitset saṣakāraṃ eva brūyād ṛte ṣakāram iti saṣakāram eva brūyāt //
ŚāṅkhĀ, 8, 11, 6.0 evam eva yo 'tra vicikitset saṣakāraṃ eva brūyād ṛte ṣakāram iti saṣakāram eva brūyāt //
ŚāṅkhĀ, 8, 11, 12.0 tā etāḥ saṃhitā nānantevāsine brūyān nāsaṃvatsaravāsine nābrahmacāriṇe nāvedavide nāpavaktra ity ācāryā ity ācāryāḥ //
ŚāṅkhĀ, 9, 2, 7.0 atha hemā devatāḥ prajāpatiṃ pitaram etyābruvan ko vai naḥ śreṣṭha iti //
ŚāṅkhĀ, 13, 1, 9.0 tad etan nāputrāya nānantevāsine vā brūyād iti //
Ṛgveda
ṚV, 1, 4, 5.1 uta bruvantu no nido nir anyataś cid ārata /
ṚV, 1, 23, 20.1 apsu me somo abravīd antar viśvāni bheṣajā /
ṚV, 1, 30, 6.2 sam anyeṣu bravāvahai //
ṚV, 1, 35, 6.2 āṇiṃ na rathyam amṛtādhi tasthur iha bravītu ya u tac ciketat //
ṚV, 1, 35, 11.2 tebhir no adya pathibhiḥ sugebhī rakṣā ca no adhi ca brūhi deva //
ṚV, 1, 37, 13.1 yaddha yānti marutaḥ saṃ ha bruvate 'dhvann ā /
ṚV, 1, 61, 13.1 asyed u pra brūhi pūrvyāṇi turasya karmāṇi navya ukthaiḥ /
ṚV, 1, 74, 3.1 uta bruvantu jantava ud agnir vṛtrahājani /
ṚV, 1, 77, 3.2 tam medheṣu prathamaṃ devayantīr viśa upa bruvate dasmam ārīḥ //
ṚV, 1, 84, 5.1 indrāya nūnam arcatokthāni ca bravītana /
ṚV, 1, 84, 17.2 kas tokāya ka ibhāyota rāye 'dhi bravat tanve ko janāya //
ṚV, 1, 84, 19.2 na tvad anyo maghavann asti marḍitendra bravīmi te vacaḥ //
ṚV, 1, 108, 6.1 yad abravam prathamaṃ vāṃ vṛṇāno 'yaṃ somo asurair no vihavyaḥ /
ṚV, 1, 114, 10.2 mṛᄆā ca no adhi ca brūhi devādhā ca naḥ śarma yaccha dvibarhāḥ //
ṚV, 1, 134, 2.3 sadhrīcīnā niyuto dāvane dhiya upa bruvata īṃ dhiyaḥ //
ṚV, 1, 139, 7.1 o ṣū ṇo agne śṛṇuhi tvam īᄆito devebhyo bravasi yajñiyebhyo rājabhyo yajñiyebhyaḥ /
ṚV, 1, 145, 5.2 vy abravīd vayunā martyebhyo 'gnir vidvāṁ ṛtaciddhi satyaḥ //
ṚV, 1, 156, 2.2 yo jātam asya mahato mahi bravat sed u śravobhir yujyaṃ cid abhy asat //
ṚV, 1, 161, 2.1 ekaṃ camasaṃ caturaḥ kṛṇotana tad vo devā abruvan tad va āgamam /
ṚV, 1, 161, 3.1 agniṃ dūtam prati yad abravītanāśvaḥ kartvo ratha uteha kartvaḥ /
ṚV, 1, 161, 5.1 hanāmaināṃ iti tvaṣṭā yad abravīc camasaṃ ye devapānam anindiṣuḥ /
ṚV, 1, 161, 8.1 idam udakam pibatety abravītanedaṃ vā ghā pibatā muñjanejanam /
ṚV, 1, 161, 9.1 āpo bhūyiṣṭhā ity eko abravīd agnir bhūyiṣṭha ity anyo abravīt /
ṚV, 1, 161, 9.1 āpo bhūyiṣṭhā ity eko abravīd agnir bhūyiṣṭha ity anyo abravīt /
ṚV, 1, 161, 9.2 vadharyantīm bahubhyaḥ praiko abravīd ṛtā vadantaś camasāṁ apiṃśata //
ṚV, 1, 161, 12.2 aśapata yaḥ karasnaṃ va ādade yaḥ prābravīt pro tasmā abravītana //
ṚV, 1, 161, 13.2 śvānam basto bodhayitāram abravīt saṃvatsara idam adyā vy akhyata //
ṚV, 1, 164, 7.1 iha bravītu ya īm aṅga vedāsya vāmasya nihitam padaṃ veḥ /
ṚV, 1, 179, 5.1 imaṃ nu somam antito hṛtsu pītam upa bruve /
ṚV, 1, 185, 7.1 urvī pṛthvī bahule dūreante upa bruve namasā yajñe asmin /
ṚV, 1, 191, 16.1 kuṣumbhakas tad abravīd gireḥ pravartamānakaḥ /
ṚV, 2, 28, 8.1 namaḥ purā te varuṇota nūnam utāparaṃ tuvijāta bravāma /
ṚV, 2, 30, 11.1 taṃ vaḥ śardham mārutaṃ sumnayur giropa bruve namasā daivyaṃ janam /
ṚV, 3, 2, 3.2 rurucānam bhānunā jyotiṣā mahām atyaṃ na vājaṃ saniṣyann upa bruve //
ṚV, 3, 37, 5.1 indraṃ vṛtrāya hantave puruhūtam upa bruve /
ṚV, 3, 54, 7.2 uta svasārā yuvatī bhavantī ād u bruvāte mithunāni nāma //
ṚV, 3, 54, 10.1 imaṃ stomaṃ rodasī pra bravīmy ṛdūdarāḥ śṛṇavann agnijihvāḥ /
ṚV, 3, 59, 1.1 mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīm uta dyām /
ṚV, 4, 3, 5.2 kathā mitrāya mīḍhuṣe pṛthivyai bravaḥ kad aryamṇe kad bhagāya //
ṚV, 4, 3, 6.2 parijmane nāsatyāya kṣe bravaḥ kad agne rudrāya nṛghne //
ṚV, 4, 3, 7.2 kad viṣṇava urugāyāya reto bravaḥ kad agne śarave bṛhatyai //
ṚV, 4, 3, 8.2 prati bravo 'ditaye turāya sādhā divo jātavedaś cikitvān //
ṚV, 4, 18, 11.2 athābravīd vṛtram indro haniṣyan sakhe viṣṇo vitaraṃ vi kramasva //
ṚV, 4, 20, 10.2 navye deṣṇe śaste asmin ta ukthe pra bravāma vayam indra stuvantaḥ //
ṚV, 4, 23, 6.1 kim ād amatraṃ sakhyaṃ sakhibhyaḥ kadā nu te bhrātram pra bravāma /
ṚV, 4, 35, 3.1 vy akṛṇota camasaṃ caturdhā sakhe vi śikṣety abravīta /
ṚV, 4, 42, 7.1 viduṣ ṭe viśvā bhuvanāni tasya tā pra bravīṣi varuṇāya vedhaḥ /
ṚV, 4, 51, 11.1 tad vo divo duhitaro vibhātīr upa bruva uṣaso yajñaketuḥ /
ṚV, 4, 58, 2.1 vayaṃ nāma pra bravāmā ghṛtasyāsmin yajñe dhārayāmā namobhiḥ /
ṚV, 5, 12, 5.2 adhūrṣata svayam ete vacobhir ṛjūyate vṛjināni bruvantaḥ //
ṚV, 5, 29, 13.2 yā co nu navyā kṛṇavaḥ śaviṣṭha pred u tā te vidatheṣu bravāma //
ṚV, 5, 30, 3.1 pra nu vayaṃ sute yā te kṛtānīndra bravāma yāni no jujoṣaḥ /
ṚV, 5, 41, 11.1 kathā mahe rudriyāya bravāma kad rāye cikituṣe bhagāya /
ṚV, 5, 41, 13.1 vidā cin nu mahānto ye va evā bravāma dasmā vāryaṃ dadhānāḥ /
ṚV, 5, 42, 6.1 marutvato apratītasya jiṣṇor ajūryataḥ pra bravāmā kṛtāni /
ṚV, 5, 47, 1.1 prayuñjatī diva eti bruvāṇā mahī mātā duhitur bodhayantī /
ṚV, 5, 49, 2.2 upa bruvīta namasā vijānañ jyeṣṭhaṃ ca ratnaṃ vibhajantam āyoḥ //
ṚV, 5, 51, 12.1 svastaye vāyum upa bravāmahai somaṃ svasti bhuvanasya yas patiḥ /
ṚV, 5, 61, 8.1 uta ghā nemo astutaḥ pumāṁ iti bruve paṇiḥ /
ṚV, 5, 65, 1.1 yaś ciketa sa sukratur devatrā sa bravītu naḥ /
ṚV, 5, 65, 3.1 tā vām iyāno 'vase pūrvā upa bruve sacā /
ṚV, 5, 87, 2.1 pra ye jātā mahinā ye ca nu svayam pra vidmanā bruvata evayāmarut /
ṚV, 6, 16, 16.1 ehy ū ṣu bravāṇi te 'gna itthetarā giraḥ /
ṚV, 6, 25, 4.2 toke vā goṣu tanaye yad apsu vi krandasī urvarāsu bravaite //
ṚV, 6, 38, 2.1 dūrāc cid ā vasato asya karṇā ghoṣād indrasya tanyati bruvāṇaḥ /
ṚV, 6, 54, 1.2 ya evedam iti bravat //
ṚV, 6, 54, 2.2 ima eveti ca bravat //
ṚV, 6, 55, 5.1 mātur didhiṣum abravaṃ svasur jāraḥ śṛṇotu naḥ /
ṚV, 6, 56, 4.1 yad adya tvā puruṣṭuta bravāma dasra mantumaḥ /
ṚV, 6, 67, 10.2 ād vām bravāma satyāny ukthā nakir devebhir yatatho mahitvā //
ṚV, 6, 75, 12.2 somo adhi bravītu no 'ditiḥ śarma yacchatu //
ṚV, 7, 26, 3.1 cakāra tā kṛṇavan nūnam anyā yāni bruvanti vedhasaḥ suteṣu /
ṚV, 7, 31, 6.2 tvayā prati bruve yujā //
ṚV, 7, 36, 2.2 ino vām anyaḥ padavīr adabdho janaṃ ca mitro yatati bruvāṇaḥ //
ṚV, 7, 44, 3.1 dadhikrāvāṇam bubudhāno agnim upa bruva uṣasaṃ sūryaṃ gām /
ṚV, 7, 60, 1.1 yad adya sūrya bravo 'nāgā udyan mitrāya varuṇāya satyam /
ṚV, 7, 64, 3.2 bravad yathā na ād ariḥ sudāsa iṣā madema saha devagopāḥ //
ṚV, 8, 3, 24.2 turīyam id rohitasya pākasthāmānam bhojaṃ dātāram abravam //
ṚV, 8, 6, 3.2 jāmi bruvata āyudham //
ṚV, 8, 6, 27.1 taṃ tvā haviṣmatīr viśa upa bruvata ūtaye /
ṚV, 8, 21, 11.1 tvayā ha svid yujā vayam prati śvasantaṃ vṛṣabha bruvīmahi /
ṚV, 8, 22, 13.1 tāv idā cid ahānāṃ tāv aśvinā vandamāna upa bruve /
ṚV, 8, 24, 14.1 upo harīṇām patiṃ dakṣam pṛñcantam abravam /
ṚV, 8, 25, 21.1 tat sūryaṃ rodasī ubhe doṣā vastor upa bruve /
ṚV, 8, 33, 17.1 indraś cid ghā tad abravīt striyā aśāsyam manaḥ /
ṚV, 8, 44, 3.1 agniṃ dūtam puro dadhe havyavāham upa bruve /
ṚV, 8, 45, 37.1 ko nu maryā amithitaḥ sakhā sakhāyam abravīt /
ṚV, 8, 48, 1.2 viśve yaṃ devā uta martyāso madhu bruvanto abhi saṃcaranti //
ṚV, 8, 67, 10.1 uta tvām adite mahy ahaṃ devy upa bruve /
ṚV, 8, 77, 2.1 ād īṃ śavasy abravīd aurṇavābham ahīśuvam /
ṚV, 8, 83, 9.2 adhā cid va uta bruve //
ṚV, 8, 91, 1.2 astam bharanty abravīd indrāya sunavai tvā śakrāya sunavai tvā //
ṚV, 8, 92, 2.2 indra iti bravītana //
ṚV, 8, 92, 32.1 tvayed indra yujā vayam prati bruvīmahi spṛdhaḥ /
ṚV, 8, 98, 12.1 tvāṃ śuṣmin puruhūta vājayantam upa bruve śatakrato /
ṚV, 9, 39, 1.2 yatra devā iti bravan //
ṚV, 9, 63, 9.2 indur indra iti bruvan //
ṚV, 9, 82, 4.1 jāyeva patyāv adhi śeva maṃhase pajrāyā garbha śṛṇuhi bravīmi te /
ṚV, 9, 97, 7.1 pra kāvyam uśaneva bruvāṇo devo devānāṃ janimā vivakti /
ṚV, 9, 101, 5.1 indur indrāya pavata iti devāso abruvan /
ṚV, 10, 8, 7.2 sacasyamānaḥ pitror upasthe jāmi bruvāṇa āyudhāni veti //
ṚV, 10, 9, 6.1 apsu me somo abravīd antar viśvāni bheṣajā /
ṚV, 10, 10, 6.2 bṛhan mitrasya varuṇasya dhāma kad u brava āhano vīcyā nṝn //
ṚV, 10, 15, 5.2 ta ā gamantu ta iha śruvantv adhi bruvantu te 'vantv asmān //
ṚV, 10, 18, 1.2 cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān //
ṚV, 10, 24, 5.2 nāsatyāv abruvan devāḥ punar ā vahatād iti //
ṚV, 10, 27, 3.1 nāhaṃ taṃ veda ya iti bravīty adevayūn samaraṇe jaghanvān /
ṚV, 10, 27, 3.2 yadāvākhyat samaraṇam ṛghāvad ād iddha me vṛṣabhā pra bruvanti //
ṚV, 10, 35, 7.2 rāyo janitrīṃ dhiṣaṇām upa bruve svasty agniṃ sam idhānam īmahe //
ṚV, 10, 39, 5.1 purāṇā vāṃ vīryā pra bravā jane 'tho hāsathur bhiṣajā mayobhuvā /
ṚV, 10, 52, 1.2 pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahāni //
ṚV, 10, 61, 12.1 paśvā yat paścā viyutā budhanteti bravīti vaktarī rarāṇaḥ /
ṚV, 10, 63, 1.2 yayāter ye nahuṣyasya barhiṣi devā āsate te adhi bruvantu naḥ //
ṚV, 10, 66, 7.1 agnīṣomā vṛṣaṇā vājasātaye purupraśastā vṛṣaṇā upa bruve /
ṚV, 10, 79, 4.1 tad vām ṛtaṃ rodasī pra bravīmi jāyamāno mātarā garbho atti /
ṚV, 10, 87, 8.1 iha pra brūhi yatamaḥ so agne yo yātudhāno ya idaṃ kṛṇoti /
ṚV, 10, 91, 11.2 tasya hotā bhavasi yāsi dūtyam upa brūṣe yajasy adhvarīyasi //
ṚV, 10, 95, 13.1 prati bravāṇi vartayate aśru cakran na krandad ādhye śivāyai /
ṚV, 10, 97, 4.1 oṣadhīr iti mātaras tad vo devīr upa bruve /
ṚV, 10, 112, 1.2 harṣasva hantave śūra śatrūn ukthebhiṣ ṭe vīryā pra bravāma //
ṚV, 10, 117, 6.1 mogham annaṃ vindate apracetāḥ satyam bravīmi vadha it sa tasya /
ṚV, 10, 135, 5.2 kaḥ svit tad adya no brūyād anudeyī yathābhavat //
ṚV, 10, 173, 3.2 tasmai somo adhi bravat tasmā u brahmaṇas patiḥ //
Ṛgvedakhilāni
ṚVKh, 1, 4, 10.1 rucaṃ brāhmyaṃ janayanto devā agre yad abruvan /
ṚVKh, 1, 9, 4.1 mā voca ātharvaṇa yad bravīmi madhu te 'nyair vīratarair acittam /
ṚVKh, 2, 13, 1.2 abhyāran taṃ samāketaṃ ya evedam iti bravat //
ṚVKh, 2, 13, 2.2 saṃjānānā mahī jātā ya evedam iti bravat //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 24.1 gautama bruvāṇeti //
ṢB, 1, 1, 25.7 sa yat tat gautamo vā bruvāṇaś cacāra gautamarūpeṇa vā tad etad āha gautameti //
ṢB, 1, 1, 27.1 tad yathārhato brūyād ity ahe vaḥ paktāsmi tad āgacchatety evam evaitad devebhyaḥ sutyāṃ prāha //
ṢB, 1, 2, 5.1 sarvam eveti brūyāt //
ṢB, 1, 2, 6.4 tasmāt sarvam eveti brūyāt //
ṢB, 1, 2, 7.2 sarvam eveti brūyāt /
ṢB, 1, 2, 7.9 tasmāt sarvam eveti brūyāt //
ṢB, 1, 4, 7.1 tadupavādo 'sty adhvaryo kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti sa brūyād akārṣam ahaṃ tan yan mama karma hotāraṃ pṛcchateti /
ṢB, 1, 4, 7.2 hotaḥ kiṃ stutaṃ stotraṃ prātaranuvākenānvaśaṃsīr iti sa brūyād akārṣam ahaṃ tad yan mama karma udgātāraṃ pṛcchateti /
ṢB, 1, 4, 7.3 udgātaḥ kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti sa brūyād akārṣam ahaṃ tad yan mama karmāgāsiṣaṃ yad geyam iti //
ṢB, 1, 4, 8.1 taṃ ced brūyus tamo vai tvam agāsīr na jyotir iti //
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
Arthaśāstra
ArthaŚ, 1, 11, 3.1 tam arthamānābhyāṃ protsāhya mantrī brūyāt rājānaṃ māṃ ca pramāṇaṃ kṛtvā yasya yad akuśalaṃ paśyasi tat tadānīm eva pratyādiśa iti //
ArthaŚ, 1, 11, 19.1 sattvaprajñāvākyaśaktisampannānāṃ rājabhāgyam anuvyāharenmantrisaṃyogaṃ ca brūyāt //
ArthaŚ, 1, 15, 24.1 te yathā brūyustat kuryāt //
ArthaŚ, 1, 15, 27.1 mantriṇo hi vyavahitam arthaṃ vṛttam avṛttaṃ vā pṛṣṭā anādareṇa bruvanti prakāśayanti vā //
ArthaŚ, 1, 15, 57.1 ātyayike kārye mantriṇo mantripariṣadaṃ cāhūya brūyāt //
ArthaŚ, 1, 15, 58.1 tatra yadbhūyiṣṭhā brūyuḥ kāryasiddhikaraṃ vā tat kuryāt //
ArthaŚ, 1, 16, 11.1 śāsanaṃ ca yathoktaṃ brūyāt prāṇābādhe 'pi dṛṣṭe //
ArthaŚ, 1, 16, 13.1 taṃ brūyāt dūtamukhā hi rājānaḥ tvaṃ cānye ca //
ArthaŚ, 1, 16, 28.1 sarvaṃ veda bhavān iti brūyāt kāryasiddhikaraṃ vā //
ArthaŚ, 1, 18, 12.1 kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir vā naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti /
ArthaŚ, 4, 4, 6.1 dharmasthaṃ viśvāsopagataṃ sattrī brūyād asau me bandhur abhiyuktaḥ tasyāyam anarthaḥ pratikriyatām ayaṃ cārthaḥ pratigṛhyatām iti //
ArthaŚ, 4, 4, 9.1 grāmakūṭam adhyakṣaṃ vā sattrī brūyād asau jālmaḥ prabhūtadravyas tasyāyam anarthaḥ tenainam āhārayasva iti //
ArthaŚ, 4, 4, 14.1 yaṃ vā mantrayogamūlakarmabhiḥ śmāśānikair vā saṃvadanakārakaṃ manyeta taṃ sattrī brūyād amuṣya bhāryāṃ snuṣāṃ duhitaraṃ vā kāmaye sā māṃ pratikāmayatām ayaṃ cārthaḥ pratigṛhyatām iti //
ArthaŚ, 4, 4, 17.1 yaṃ vā rasasya kartāraṃ kretāraṃ vikretāraṃ bhaiṣajyāhāravyavahāriṇaṃ vā rasadaṃ manyeta taṃ sattrī brūyād asau me śatruḥ tasyopaghātaḥ kriyatām ayaṃ cārthaḥ pratigṛhyatām iti //
ArthaŚ, 4, 5, 2.1 teṣāṃ kṛtotsāhānāṃ mahāntaṃ saṃgham ādāya rātrāvanyaṃ grāmam uddiśyānyaṃ grāmaṃ kṛtakastrīpuruṣaṃ gatvā brūyuḥ ihaiva vidyāprabhāvo dṛśyatāṃ kṛcchraḥ paragrāmo gantum iti //
ArthaŚ, 4, 5, 3.1 tato dvārāpohamantreṇa dvārāṇyapohya praviśyatām iti brūyuḥ //
ArthaŚ, 4, 6, 9.1 sa cet brūyāt dāyādyād avāptam amuṣmāllabdhaṃ krītaṃ kāritam ādhipracchannam ayam asya deśaḥ kālaścopasamprāpter ayam asyārghaḥ pramāṇaṃ lakṣaṇaṃ mūlyaṃ ca iti tasyāgamasamādhau mucyeta //
ArthaŚ, 4, 6, 12.1 sa ced brūyāt yācitakam avakrītakam āhitakaṃ nikṣepam upanidhiṃ vaiyāvṛtyakarma vāmuṣya iti tasyāpasārapratisaṃdhānena mucyeta //
ArthaŚ, 4, 6, 13.1 naivam ityapasāro vā brūyād rūpābhigṛhītaḥ parasya dānakāraṇam ātmanaḥ pratigrahakāraṇam upaliṅganaṃ vā dāyakadāpakanibandhakapratigrāhakopadraṣṭṛbhir upaśrotṛbhir vā pratisamānayet //
ArthaŚ, 4, 7, 21.1 te yathā brūyustathānuyuñjīta //
ArthaŚ, 4, 8, 12.1 dṛśyate hyacoro 'pi coramārge yadṛcchayā saṃnipāte coraveṣaśastrabhāṇḍasāmānyena gṛhyamāṇaścorabhāṇḍasyopavāsena vā yathāṇimāṇḍavyaḥ karmakleśabhayād acoraḥ coro 'smi iti bruvāṇaḥ //
Buddhacarita
BCar, 1, 66.2 kṣipraṃ vibho brūhi na me 'sti śāntiḥ snehaṃ sute vetsi hi bāndhavānām //
BCar, 3, 41.2 ambeti vācaṃ karuṇaṃ bruvāṇaḥ paraṃ samāśritya naraḥ ka eṣaḥ //
BCar, 3, 42.1 tato 'bravītsārathirasya saumya dhātuprakopaprabhavaḥ pravṛddhaḥ /
BCar, 3, 55.1 athābravīd rājasutaḥ sa sūtaṃ naraiścaturbhir hriyate ka eṣaḥ /
BCar, 3, 63.1 iti bruvāṇe 'pi narādhipātmaje nivartayāmāsa sa naiva taṃ ratham /
BCar, 4, 8.2 purohitasuto dhīmānudāyī vākyamabravīt //
BCar, 4, 66.1 tadbravīmi suhṛdbhūtvā taruṇasya vapuṣmataḥ /
BCar, 6, 4.2 chandakaṃ cābravītprītaḥ snāpayanniva cakṣuṣā //
BCar, 6, 13.2 bruvanvākyamidaṃ tasthau sāditya iva mandaraḥ //
BCar, 6, 39.2 ahaṃ yadapi vā brūyāṃ kastacchraddhātumarhati //
BCar, 6, 51.1 brūyāścāsmatkṛtāpekṣaṃ janaṃ kapilavāstuni /
BCar, 6, 62.1 vyādho 'bravītkāmada kāmamārādanena viśvāsya mṛgān nihanmi /
BCar, 7, 42.2 dṛṣṭastvayā yena na te vivatsā tadbrūhi yāvadrucito 'stu vāsaḥ //
BCar, 8, 9.1 atha bruvantaḥ samupetamanyavo janāḥ pathi chandakamāgatāśravaḥ /
BCar, 8, 10.1 tataḥ sa tān bhaktimato 'bravījjanānnarendraputraṃ na parityajāmyaham /
BCar, 9, 6.1 tau so 'bravīdasti sa dīrghabāhuḥ prāptaḥ kumāro na tu nāvabuddhaḥ /
BCar, 9, 23.1 ityabravīdbhūmipatirbhavantaṃ vākyena bāṣpagrathitākṣareṇa /
BCar, 9, 64.2 prādurbhavaṃ tu pravadantyayatnādyatnena mokṣādhigamaṃ bruvanti //
BCar, 9, 72.2 anūnamavyastamasaktamadrutaṃ dhṛtau sthito rājasuto 'bravīdvacaḥ //
BCar, 10, 32.1 snehena khalvetadahaṃ bravīmi naiśvaryarāgeṇa na vismayena /
BCar, 10, 41.1 ityevaṃ magadhapatirvaco babhāṣe yaḥ samyag valabhid iva bruvan babhāse /
BCar, 11, 6.2 atrānuneṣyāmi suhṛttayaiva brūyāmahaṃ nottaramanyadatra //
BCar, 11, 50.2 smṛtvā suhṛttvaṃ tu punaḥ punarmā brūhi pratijñāṃ khalu pālayeti //
BCar, 11, 72.1 nṛpo 'bravītsāñjalirāgataspṛho yatheṣṭamāpnotu bhavānavighnataḥ /
BCar, 12, 4.1 tamāsīnaṃ nṛpasutaṃ so 'bravīnmunisattamaḥ /
BCar, 12, 26.1 bravīmyahamahaṃ vedmi gacchāmyahamahaṃ sthitaḥ /
Carakasaṃhitā
Ca, Sū., 1, 19.2 bharadvājo'bravīt tasmādṛṣibhiḥ sa niyojitaḥ //
Ca, Sū., 1, 22.2 tadbrūhi me śamopāyaṃ yathāvadamaraprabho //
Ca, Sū., 1, 35.2 sādhu bhūteṣvanukrośa ityuccair abruvan samam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 17, 5.1 hutāśaveśasya vacastacchrutvā gururabravīt /
Ca, Sū., 17, 110.2 brūyādupacareccāśu prāgupadravadarśanāt //
Ca, Sū., 22, 9.1 tadagniveśasya vaco niśamya gururabravīt /
Ca, Sū., 25, 8.1 pārīkṣis tat parīkṣyāgre maudgalyo vākyamabravīt /
Ca, Sū., 25, 16.1 tathā bruvāṇaṃ kuśikamāha tanneti kauśikaḥ /
Ca, Vim., 2, 12.2 atimātrapraduṣṭāśca doṣāḥ praduṣṭām abaddhamārgās tiryaggacchantaḥ kadācideva kevalamasya śarīraṃ daṇḍavat stambhayanti tatastaṃ daṇḍālasakam asādhyaṃ bruvate /
Ca, Vim., 3, 3.0 janapadamaṇḍale pañcālakṣetre dvijātivarādhyuṣite kāmpilyarājadhānyāṃ bhagavān punarvasurātreyo 'ntevāsigaṇaparivṛtaḥ paścime gharmamāse gaṅgātīre vanavicāram anuvicarañchiṣyam agniveśam abravīt //
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Vim., 7, 26.1 athāhareti brūyāttilvakoddālakayordvau bilvamātrau piṇḍau ślakṣṇapiṣṭau viḍaṅgakaṣāyeṇa tadardhamātrau śyāmātrivṛtayoḥ ato 'rdhamātrau dantīdravantyoḥ ato 'rdhamātrau ca cavyacitrakayoriti /
Ca, Vim., 8, 14.2 ataḥ paramidaṃ brūyād devatāgnidvijaguruvṛddhasiddhācāryeṣu te nityaṃ samyagvartitavyaṃ teṣu te samyagvartamānasyāyamagniḥ sarvagandharasaratnabījāni yatheritāśca devatāḥ śivāya syuḥ ato 'nyathā vartamānasyāśivāyeti /
Ca, Vim., 8, 14.3 evaṃ bruvati cācārye śiṣyaḥ tatheti brūyāt /
Ca, Vim., 8, 14.3 evaṃ bruvati cācārye śiṣyaḥ tatheti brūyāt /
Ca, Vim., 8, 17.2 tathāvidhena saha kathayan viśrabdhaḥ kathayet pṛcchedapi ca viśrabdhaḥ pṛcchate cāsmai viśrabdhāya viśadamarthaṃ brūyāt na ca nigrahabhayādudvijeta nigṛhya cainaṃ na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na cāviditamarthamanuvarṇayet samyak cānunayenānunayet tatra cāvahitaḥ syāt /
Ca, Vim., 8, 20.4 tadvidhena ca saha kathayatā āviddhadīrghasūtrasaṃkulair vākyadaṇḍakaiḥ kathayitavyam atihṛṣṭaṃ muhurmuhurupahasatā paraṃ nirūpayatā ca parṣadamākārairbruvataścāsya vākyāvakāśo na deyaḥ kaṣṭaśabdaṃ ca bruvatā vaktavyo nocyate athavā punarhīnā te pratijñā iti /
Ca, Vim., 8, 20.4 tadvidhena ca saha kathayatā āviddhadīrghasūtrasaṃkulair vākyadaṇḍakaiḥ kathayitavyam atihṛṣṭaṃ muhurmuhurupahasatā paraṃ nirūpayatā ca parṣadamākārairbruvataścāsya vākyāvakāśo na deyaḥ kaṣṭaśabdaṃ ca bruvatā vaktavyo nocyate athavā punarhīnā te pratijñā iti /
Ca, Vim., 8, 36.2 yathā hetusadharmāṇo vikārāḥ śītakasya hi vyādherhetubhiḥ sādharmyaṃ himaśiśiravātasaṃsparśāḥ iti bruvataḥ paro brūyāddhetuvidharmāṇo vikārāḥ yathā śarīrāvayavānāṃ dāhauṣṇyakothaprapacane hetuvaidharmyaṃ himaśiśiravātasaṃsparśā iti /
Ca, Vim., 8, 36.2 yathā hetusadharmāṇo vikārāḥ śītakasya hi vyādherhetubhiḥ sādharmyaṃ himaśiśiravātasaṃsparśāḥ iti bruvataḥ paro brūyāddhetuvidharmāṇo vikārāḥ yathā śarīrāvayavānāṃ dāhauṣṇyakothaprapacane hetuvaidharmyaṃ himaśiśiravātasaṃsparśā iti /
Ca, Vim., 8, 56.3 tatra vākchalaṃ nāma yathā kaścid brūyānnavatantro 'yaṃ bhiṣagiti atha bhiṣag brūyānnāhaṃ navatantra ekatantro 'hamiti paro brūyānnāhaṃ bravīmi nava tantrāṇi taveti api tu navābhyastaṃ te tantramiti bhiṣak brūyānna mayā navābhyastaṃ tantram anekadhābhyastaṃ mayā tantramiti etadvākchalam /
Ca, Vim., 8, 56.3 tatra vākchalaṃ nāma yathā kaścid brūyānnavatantro 'yaṃ bhiṣagiti atha bhiṣag brūyānnāhaṃ navatantra ekatantro 'hamiti paro brūyānnāhaṃ bravīmi nava tantrāṇi taveti api tu navābhyastaṃ te tantramiti bhiṣak brūyānna mayā navābhyastaṃ tantram anekadhābhyastaṃ mayā tantramiti etadvākchalam /
Ca, Vim., 8, 56.3 tatra vākchalaṃ nāma yathā kaścid brūyānnavatantro 'yaṃ bhiṣagiti atha bhiṣag brūyānnāhaṃ navatantra ekatantro 'hamiti paro brūyānnāhaṃ bravīmi nava tantrāṇi taveti api tu navābhyastaṃ te tantramiti bhiṣak brūyānna mayā navābhyastaṃ tantram anekadhābhyastaṃ mayā tantramiti etadvākchalam /
Ca, Vim., 8, 56.3 tatra vākchalaṃ nāma yathā kaścid brūyānnavatantro 'yaṃ bhiṣagiti atha bhiṣag brūyānnāhaṃ navatantra ekatantro 'hamiti paro brūyānnāhaṃ bravīmi nava tantrāṇi taveti api tu navābhyastaṃ te tantramiti bhiṣak brūyānna mayā navābhyastaṃ tantram anekadhābhyastaṃ mayā tantramiti etadvākchalam /
Ca, Vim., 8, 56.3 tatra vākchalaṃ nāma yathā kaścid brūyānnavatantro 'yaṃ bhiṣagiti atha bhiṣag brūyānnāhaṃ navatantra ekatantro 'hamiti paro brūyānnāhaṃ bravīmi nava tantrāṇi taveti api tu navābhyastaṃ te tantramiti bhiṣak brūyānna mayā navābhyastaṃ tantram anekadhābhyastaṃ mayā tantramiti etadvākchalam /
Ca, Vim., 8, 56.4 sāmānyacchalaṃ nāma yathā vyādhipraśamanāyauṣadhamityukte paro brūyāt sat satpraśamanāyeti kiṃ nu bhavānāha san hi rogaḥ sadauṣadhaṃ yadi ca sat satpraśamanāya bhavati tatra sat kāsaḥ sat kṣayaḥ satsāmānyāt kāsaste kṣayapraśamanāya bhaviṣyatīti /
Ca, Vim., 8, 57.2 tatra prakaraṇasamo nāmāhetur yathānyaḥ śarīrādātmā nitya iti paro brūyād yasmād anyaḥ śarīrādātmā tasmānnityaḥ śarīraṃ hyanityamato vidharmiṇā cātmanā bhavitavyamityeṣa cāhetuḥ nahi ya eva pakṣaḥ sa eva heturiti /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Vim., 8, 57.4 varṇyasamo nāmāhetuḥyo heturvarṇyāviśiṣṭaḥ yathā kaścid brūyād asparśatvād buddhir anityā śabdavad iti atra varṇyaḥ śabdo buddhirapi varṇyā tadubhayavarṇyāviśiṣṭatvādvarṇyasamo 'pyahetuḥ //
Ca, Vim., 8, 67.3 tāḥ sarvāḥ samavekṣya sarvaṃ vākyaṃ brūyāt nāprakṛtakam aśāstram aparīkṣitam asādhakam ākulam avyāpakaṃ vā /
Ca, Vim., 8, 67.4 sarvaṃ ca hetumadbrūyāt /
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 82.1 sa yaduttaraṃ brūyāttat samīkṣyottaraṃ vācyaṃ syādyathoktaṃ ca prativacanavidhimavekṣya samyak yadi tu brūyānna cainaṃ mohayitumicchet prāptaṃ tu vacanakālaṃ manyeta kāmamasmai brūyādāptameva nikhilena //
Ca, Vim., 8, 82.1 sa yaduttaraṃ brūyāttat samīkṣyottaraṃ vācyaṃ syādyathoktaṃ ca prativacanavidhimavekṣya samyak yadi tu brūyānna cainaṃ mohayitumicchet prāptaṃ tu vacanakālaṃ manyeta kāmamasmai brūyādāptameva nikhilena //
Ca, Vim., 8, 82.1 sa yaduttaraṃ brūyāttat samīkṣyottaraṃ vācyaṃ syādyathoktaṃ ca prativacanavidhimavekṣya samyak yadi tu brūyānna cainaṃ mohayitumicchet prāptaṃ tu vacanakālaṃ manyeta kāmamasmai brūyādāptameva nikhilena //
Ca, Śār., 1, 108.2 prajñāparādhaṃ taṃ śiṣṭā bruvate vyādhikāraṇam //
Ca, Śār., 3, 4.13 tasmād etad brūmahe amātṛjaścāyaṃ garbho 'pitṛjaś cānātmajaś cāsātmyajaś cārasajaśca na cāsti sattvamaupapādukamiti //
Ca, Śār., 8, 19.5 yaccānyadapi brāhmaṇā brūyurāptā vā striyaḥ puṃsavanamiṣṭaṃ taccānuṣṭheyam /
Ca, Śār., 8, 24.2 puṣpadarśanādevaināṃ brūyāt śayanaṃ tāvanmṛdusukhaśiśirāstaraṇasaṃstīrṇam īṣadavanataśiraskaṃ pratipadyasveti /
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 38.1 sā ced āvībhiḥ saṃkliśyamānā na prajāyetāthaināṃ brūyāt uttiṣṭha musalamanyataraṃ gṛhṇīṣva anenaitad ulūkhalaṃ dhānyapūrṇaṃ muhurmuhur abhijahi muhurmuhur avajṛmbhasva caṅkramasva cāntarāntareti evamupadiśantyeke /
Ca, Śār., 8, 52.2 atha brūyāt dhātrīmānaya samānavarṇāṃ yauvanasthāṃ nibhṛtāmanāturām avyaṅgām avyasanām avirūpām ajugupsitāṃ deśajātīyām akṣudrām akṣudrakarmiṇīṃ kule jātāṃ vatsalāmarogāṃ jīvadvatsāṃ puṃvatsāṃ dogdhrīm apramattām anuccāraśāyinīm anantyāvasāyinīṃ kuśalopacārāṃ śucim aśucidveṣiṇīṃ stanastanyasaṃpadupetāmiti //
Ca, Indr., 9, 16.2 rasenādyāditi brūyānnāsmai dadyādviśodhanam //
Ca, Indr., 12, 21.1 yasmiṃśca dūte bruvati vākyamāturasaṃśrayam /
Ca, Cik., 3, 10.1 tadagniveśasya vaco niśamya gururabravīt /
Ca, Cik., 1, 4, 4.1 tān indraḥ sahasradṛg amaragurur abravītsvāgataṃ brahmavidāṃ jñānatapodhanānāṃ brahmarṣīṇām /
Mahābhārata
MBh, 1, 1, 8.3 evaṃ pṛṣṭo 'bravīt samyag yathāvallomaharṣaṇiḥ /
MBh, 1, 1, 14.3 bhavanta āsate svasthā bravīmi kim ahaṃ dvijāḥ //
MBh, 1, 1, 50.1 vistīryaitan mahajjñānam ṛṣiḥ saṃkṣepam abravīt /
MBh, 1, 1, 57.6 abravīd bhārataṃ loke mānuṣe 'smin mahān ṛṣiḥ //
MBh, 1, 1, 60.2 kṣattuḥ prajñāṃ dhṛtiṃ kuntyāḥ samyag dvaipāyano 'bravīt //
MBh, 1, 1, 96.3 dhṛtarāṣṭraściraṃ dhyātvā saṃjayaṃ vākyam abravīt //
MBh, 1, 1, 108.3 yadāśrauṣaṃ draupadīṃ tāṃ bruvāṇāṃ pravrajyāyām aśrukaṇṭhīṃ rudantīm /
MBh, 1, 1, 162.2 mūrchitaḥ punar āśvastaḥ saṃjayaṃ vākyam abravīt //
MBh, 1, 1, 164.3 gāvalgaṇir idaṃ dhīmān mahārthaṃ vākyam abravīt //
MBh, 1, 1, 194.2 atropaniṣadaṃ puṇyāṃ kṛṣṇadvaipāyano 'bravīt /
MBh, 1, 2, 2.2 śuśrūṣā yadi vo viprā bruvataśca kathāḥ śubhāḥ /
MBh, 1, 2, 14.2 yathāvaccaiva no brūhi sarvaṃ hi viditaṃ tava //
MBh, 1, 2, 105.7 hitaṃ ca bruvataḥ kṣattuḥ parityāgo 'mbikāsutāt /
MBh, 1, 2, 186.1 maivam ityabravīt kṛṣṇaḥ śamayaṃstasya tad vacaḥ /
MBh, 1, 3, 17.3 yad ayaṃ brūyāt tat kāryam avicārayadbhir iti //
MBh, 1, 3, 28.1 tam upādhyāyo 'bravīt /
MBh, 1, 3, 98.5 eṣā yad bravīti tad upaharasveti //
MBh, 1, 3, 130.2 na mṛṣā bravīmi /
MBh, 1, 4, 2.6 kim ahaṃ bruvāṇīti //
MBh, 1, 4, 11.2 upaviṣṭeṣūpaviṣṭaḥ śaunako 'thābravīd idam //
MBh, 1, 5, 16.3 jātam ityabravīt kāryaṃ jihīrṣur muditaḥ śubhām /
MBh, 1, 5, 23.2 sākṣivat puṇyapāpeṣu satyaṃ brūhi kave vacaḥ //
MBh, 1, 5, 26.3 asatyaṃ ced ahaṃ brūve patiṣye narakān kramāt /
MBh, 1, 5, 26.4 bhīto 'nṛtācca śāpācca bhṛgor ityabravīcchanaiḥ /
MBh, 1, 7, 1.2 śaptastu bhṛguṇā vahniḥ kruddho vākyam athābravīt /
MBh, 1, 7, 2.2 pṛṣṭo yad abruvaṃ satyaṃ vyabhicāro 'tra ko mama //
MBh, 1, 7, 14.1 atharṣayaḥ samudvignā devān gatvābruvan vacaḥ /
MBh, 1, 9, 2.2 abravīd vacanaṃ śocan priyāṃ cintya pramadvarām //
MBh, 1, 9, 5.14 devadūtaḥ samāgamya vacanaṃ cedam abravīt //
MBh, 1, 9, 9.2 ka upāyaḥ kṛto devair brūhi tattvena khecara /
MBh, 1, 10, 6.3 kāmayā bhujaga brūhi ko 'sīmāṃ vikriyāṃ gataḥ //
MBh, 1, 11, 7.2 so 'tha mām abravīd dṛṣṭvā bhṛśam udvignacetasam //
MBh, 1, 11, 11.8 iti svarūpaṃ gṛhyāśu tam ṛṣiṃ vākyam abravīt //
MBh, 1, 13, 12.1 tān abravīt sa dṛṣṭvaiva jaratkāruḥ pitāmahān /
MBh, 1, 13, 19.3 brūta kiṃ karavāṇyadya jaratkārur ahaṃ svayam //
MBh, 1, 13, 33.2 kiṃnāmnī bhaginīyaṃ te brūhi satyaṃ bhujaṃgama //
MBh, 1, 15, 11.1 tatra nārāyaṇo devo brahmāṇam idam abravīt /
MBh, 1, 16, 4.2 viṣṇum āsīnam abhyetya brahmāṇaṃ cedam abruvan //
MBh, 1, 16, 6.1 tatheti cābravīd viṣṇur brahmaṇā saha bhārgava /
MBh, 1, 16, 15.10 brahmāṇam abruvan devāḥ sametya munipuṃgavaiḥ /
MBh, 1, 16, 28.1 tato brahmāṇam āsīnaṃ devā varadam abruvan /
MBh, 1, 16, 30.1 tato nārāyaṇaṃ devaṃ brahmā vacanam abravīt /
MBh, 1, 18, 2.1 yaṃ niśāmya tadā kadrūr vinatām idam abravīt /
MBh, 1, 18, 3.3 brūhi varṇaṃ tvam apyasya tato 'tra vipaṇāvahe //
MBh, 1, 18, 11.7 āhūya kaśyapaṃ deva idaṃ vacanam abravīt /
MBh, 1, 18, 11.15 udvignaḥ śāpatastasyāḥ kadrūṃ karkoṭako 'bravīt /
MBh, 1, 20, 6.2 praṇipatyābruvaṃścainam āsīnaṃ viśvarūpiṇam //
MBh, 1, 23, 6.2 abruvaṃśca mahāvīryaṃ suparṇaṃ patagottamam //
MBh, 1, 23, 8.1 sa vicintyābravīt pakṣī mātaraṃ vinatāṃ tadā /
MBh, 1, 23, 12.1 śrutvā tam abruvan sarpā āharāmṛtam ojasā /
MBh, 1, 24, 1.2 ityukto garuḍaḥ sarpaistato mātaram abravīt /
MBh, 1, 25, 3.1 bruvāṇam evaṃ garuḍaṃ brāhmaṇaḥ samabhāṣata /
MBh, 1, 25, 12.1 athābravīcca taṃ bhrātā supratīkaṃ vibhāvasuḥ /
MBh, 1, 25, 17.1 śaptastvevaṃ supratīko vibhāvasum athābravīt /
MBh, 1, 26, 10.2 viditvā cāsya saṃkalpam idaṃ vacanam abravīt //
MBh, 1, 27, 16.6 yāthātathyena me brūta śrotuṃ kautūhalaṃ hi me /
MBh, 1, 29, 15.1 pratigṛhya varau tau ca garuḍo viṣṇum abravīt /
MBh, 1, 29, 16.5 tathetyevābravīt pakṣī bhagavantaṃ sanātanam /
MBh, 1, 29, 21.1 tatra taṃ sarvabhūtāni vismitānyabruvaṃstadā /
MBh, 1, 30, 15.4 vinayāvanato bhūtvā vacanaṃ cedam abravīt /
MBh, 1, 31, 17.2 asaṃkhyeyeti matvā tān na bravīmi dvijottama //
MBh, 1, 32, 6.1 tam abravīt satyadhṛtiṃ tapyamānaṃ pitāmahaḥ /
MBh, 1, 32, 7.2 brūhi kāmaṃ ca me śeṣa yat te hṛdi ciraṃ sthitam //
MBh, 1, 33, 10.5 elāpattro 'bravīt teṣāṃ mantravidyottamo balaiḥ //
MBh, 1, 33, 11.1 eke tatrābruvan nāgā vayaṃ bhūtvā dvijarṣabhāḥ /
MBh, 1, 33, 12.1 apare tvabruvan nāgāstatra paṇḍitamāninaḥ /
MBh, 1, 33, 21.1 apare tvabruvan nāgāḥ samiddhaṃ jātavedasam /
MBh, 1, 33, 25.1 apare tvabruvaṃstatra ṛtvijo 'sya bhavāmahe /
MBh, 1, 33, 26.1 apare tvabruvaṃstatra jale prakrīḍitaṃ nṛpam /
MBh, 1, 33, 27.1 apare tvabruvaṃstatra nāgāḥ sukṛtakāriṇaḥ /
MBh, 1, 34, 1.3 vāsukeśca vacaḥ śrutvā elāpattro 'bravīd idam /
MBh, 1, 34, 16.2 evam astviti taṃ devāḥ pitāmaham athābruvan /
MBh, 1, 35, 5.1 devā vāsukinā sārdhaṃ pitāmaham athābruvan /
MBh, 1, 36, 5.2 ugraśravasam āmantrya upapannam iti bruvan /
MBh, 1, 37, 4.3 brūhi tvaṃ kṛśa tattvena paśya me tapaso balam //
MBh, 1, 37, 17.1 duḥkhāccāśrūṇi mumuce pitaraṃ cedam abravīt /
MBh, 1, 37, 20.1 tam abravīt pitā brahmaṃstathā kopasamanvitam /
MBh, 1, 37, 26.12 daśaśrotriyasamo rājā ityevaṃ manur abravīt //
MBh, 1, 38, 2.1 naivānyathedaṃ bhavitā pitar eṣa bravīmi te /
MBh, 1, 38, 20.1 tatra rakṣāṃ kuruṣveti punaḥ punar athābravīt /
MBh, 1, 38, 35.1 tam abravīt pannagendraḥ kāśyapaṃ munipuṃgavam /
MBh, 1, 39, 2.4 evam uktastakṣakeṇa kāśyapaḥ punar abravīt //
MBh, 1, 39, 6.1 taṃ dagdhvā sa nagaṃ nāgaḥ kāśyapaṃ punar abravīt /
MBh, 1, 39, 7.2 bhasma sarvaṃ samāhṛtya kāśyapo vākyam abravīt //
MBh, 1, 39, 30.1 sa taṃ gṛhya nṛpaśreṣṭhaḥ sacivān idam abravīt /
MBh, 1, 41, 10.2 ardhena vāpi nistartum āpadaṃ brūta māciram //
MBh, 1, 41, 29.1 sa tāta dṛṣṭvā brūyāstvaṃ jaratkāruṃ tapasvinam /
MBh, 1, 42, 1.6 tad brūta yan mayā kāryaṃ bhavatāṃ priyakāmyayā //
MBh, 1, 43, 1.2 vāsukistvabravīd vākyaṃ jaratkārum ṛṣiṃ tadā /
MBh, 1, 43, 21.2 bhāryāṃ prasphuramāṇoṣṭha idaṃ vacanam abravīt //
MBh, 1, 43, 25.2 abravīd bhaginī tatra vāsukeḥ saṃniveśane //
MBh, 1, 43, 29.1 sukham asmyuṣito bhadre brūyāstvaṃ bhrātaraṃ śubhe /
MBh, 1, 43, 37.1 evam uktastu sa munir bhāryāṃ vacanam abravīt /
MBh, 1, 45, 5.2 mantriṇo 'thābruvan vākyaṃ pṛṣṭāstena mahātmanā /
MBh, 1, 45, 6.1 śṛṇu pārthiva yad brūṣe pitustava mahātmanaḥ /
MBh, 1, 46, 15.2 tam abravīt pannagendraḥ kāśyapaṃ tvaritaṃ vrajan /
MBh, 1, 46, 18.8 tatastaṃ lobhayāmāsa kāmaṃ brūhīti takṣakaḥ /
MBh, 1, 46, 18.10 brūhi kāmam ahaṃ te 'dya dadmi svaṃ veśma gamyatām //
MBh, 1, 46, 34.6 amarṣī mantriṇaḥ sarvān idaṃ vacanam abravīt //
MBh, 1, 47, 2.2 abravīd vākyasampannaḥ sampadarthakaraṃ vacaḥ //
MBh, 1, 47, 3.2 pratikuryāṃ yathā tasya tad bhavanto bruvantu me //
MBh, 1, 47, 9.1 tato 'bravīn mantravidastān rājā brāhmaṇāṃstadā /
MBh, 1, 47, 14.1 yajñasyāyatane tasmin kriyamāṇe vaco 'bravīt /
MBh, 1, 47, 15.1 ityabravīt sūtradhāraḥ sūtaḥ paurāṇikastadā /
MBh, 1, 47, 16.1 etacchrutvā tu rājā sa prāgdīkṣākālam abravīt /
MBh, 1, 48, 20.2 sa ghūrṇamānahṛdayo bhaginīm idam abravīt //
MBh, 1, 48, 26.1 tad vatse brūhi vatsaṃ svaṃ kumāraṃ vṛddhasaṃmatam /
MBh, 1, 49, 1.3 vāsuker nāgarājasya vacanād idam abravīt //
MBh, 1, 49, 17.3 abravīd duḥkhasaṃtaptaṃ vāsukiṃ jīvayann iva //
MBh, 1, 49, 18.2 tasmācchāpān mahāsattva satyam etad bravīmi te //
MBh, 1, 51, 7.1 purāṇam āgamya tato bravīmyahaṃ dattaṃ tasmai varam indreṇa rājan /
MBh, 1, 51, 10.2 tato rājā mantravido 'bravīt punaḥ kruddho vākyaṃ takṣakasyāntam icchan //
MBh, 1, 51, 11.13 taṃ dṛṣṭvā ṛtvijastatra vacanaṃ cedam abruvan //
MBh, 1, 51, 18.2 nātihṛṣṭamanā vākyam āstīkam idam abravīt //
MBh, 1, 53, 7.1 tato rājābravīd vākyaṃ sadasyaiścodito bhṛśam /
MBh, 1, 53, 15.1 punarāgamanaṃ kāryam iti cainaṃ vaco 'bravīt /
MBh, 1, 53, 19.1 bhūyo bhūyaḥ sarvaśaste 'bruvaṃstaṃ kiṃ te priyaṃ karavāmo 'dya vidvan /
MBh, 1, 56, 32.44 tribhir varṣair mahābhāgaḥ kṛṣṇadvaipāyano 'bravīt /
MBh, 1, 57, 22.4 vasunā rājamukhyena prītimān abravīd vibhuḥ //
MBh, 1, 57, 42.3 sūkṣmadharmārthatattvajño jñātvā śyenaṃ tato 'bravīt //
MBh, 1, 57, 57.7 kva karṇadhāro naur yena nīyate brūhi bhāmini /
MBh, 1, 57, 58.1 sābravīt paśya bhagavan pārāvāre ṛṣīn sthitān /
MBh, 1, 57, 60.2 vismitā cābravīt kanyā vrīḍitā ca manasvinī //
MBh, 1, 57, 68.74 vasuṃ paramadharmiṣṭham āhūyedaṃ vaco 'bruvan /
MBh, 1, 57, 69.10 spṛṣṭamātre tu nirbhartsya mātaraṃ vākyam abravīt /
MBh, 1, 57, 69.49 evam uktastataḥ snehād vyāso mātaram abravīt /
MBh, 1, 57, 70.2 smṛto 'haṃ darśayiṣyāmi kṛtyeṣviti ca so 'bravīt /
MBh, 1, 58, 46.2 asyām eva prasūyadhvaṃ virodhāyeti cābravīt //
MBh, 1, 61, 86.3 yasyāvataraṇe rājan surān somo 'bravīd vacaḥ /
MBh, 1, 61, 88.41 śaktiṃ śakro 'dadat tasmai vismitaścedam abravīt /
MBh, 1, 63, 9.1 iti vāco bruvantyastāḥ striyaḥ premṇā narādhipam /
MBh, 1, 64, 34.1 śabdasaṃskārasaṃyuktaṃ bruvadbhiścāparair dvijaiḥ /
MBh, 1, 65, 3.7 spaṣṭaṃ madhurayā vācā sābravījjanamejaya //
MBh, 1, 65, 7.1 tām abravīt tato rājā kanyāṃ madhurabhāṣiṇīm /
MBh, 1, 65, 19.3 putrī tvattaḥ kathaṃ jātā tat tvaṃ me brūhi kāśyapa /
MBh, 1, 65, 21.2 bhītaḥ puraṃdarastasmān menakām idam abravīt //
MBh, 1, 66, 8.4 śayānāṃ śayane ramye menakā vākyam abravīt /
MBh, 1, 66, 12.3 abruvañ śakunāḥ sarve kalaṃ madhurabhāṣiṇaḥ /
MBh, 1, 66, 12.6 tasmāt poṣaya putrīṃ te dayāvann iti te 'bruvan /
MBh, 1, 67, 1.3 bhāryā me bhava suśroṇi brūhi kiṃ karavāṇi te //
MBh, 1, 67, 9.2 teṣāṃ dharmān yathāpūrvaṃ manuḥ svāyaṃbhuvo 'bravīt //
MBh, 1, 67, 14.24 vinānyauṣadhakāminyaḥ prajāpatir athābravīt /
MBh, 1, 67, 17.1 yuvarājo mahārāja satyam etad bravīhi me /
MBh, 1, 67, 18.3 purohitaṃ samāhūya vacanaṃ cedam abravīt /
MBh, 1, 67, 18.11 yathā tvam arhā suśroṇi satyam etad bravīmi te //
MBh, 1, 67, 20.1 viśvāsya caināṃ sa prāyād abravīcca punaḥ punaḥ /
MBh, 1, 67, 20.11 sarvamaṅgalasatkārair ahaṃ satyaṃ bravīmi te /
MBh, 1, 67, 23.15 tataḥ prakṣālya pādau sā viśrāntaṃ punar abravīt /
MBh, 1, 67, 30.1 tataḥ prakṣālya pādau sā viśrāntaṃ munim abravīt /
MBh, 1, 68, 1.12 ṛṣipatnyaḥ subahuśo hetumad vākyam abruvan /
MBh, 1, 68, 1.17 sūtikāle prasūyeti bhagavāṃste pitābravīt /
MBh, 1, 68, 9.2 samayo yauvarājyāyetyabravīcca śakuntalām /
MBh, 1, 68, 9.11 śakuntalāṃ samāhūya kaṇvo vacanam abravīt /
MBh, 1, 68, 9.35 abhivādya muneḥ pādau pauravo vākyam abravīt /
MBh, 1, 68, 9.46 niśāmya rudatīm ārtāṃ dauḥṣantir vākyam abravīt /
MBh, 1, 68, 9.67 śakuntalāṃ tathoktvā vai śākuntalam athābravīt /
MBh, 1, 68, 11.7 tathetyuktvā tu kaṇvaṃ ca mātaraṃ pauravo 'bravīt /
MBh, 1, 68, 11.12 pradakṣiṇīkṛtya tadā pitaraṃ vākyam abravīt /
MBh, 1, 68, 11.20 samāhūya muniḥ kaṇvaḥ kāruṇyād idam abravīt /
MBh, 1, 68, 13.50 iti bruvantaste sarve maharṣīn idam abruvan /
MBh, 1, 68, 13.50 iti bruvantaste sarve maharṣīn idam abruvan /
MBh, 1, 68, 13.56 ye kecid abruvan mūḍhāḥ śākuntaladidṛkṣavaḥ /
MBh, 1, 68, 13.65 anyonyaṃ te samāhūya idaṃ vacanam abruvan /
MBh, 1, 68, 13.80 sarve bruvanti tāṃ dṛṣṭvā padmahīnām iva śriyam /
MBh, 1, 68, 13.98 evaṃ bruvantaste sarve praśaśaṃsuḥ sahasraśaḥ /
MBh, 1, 68, 15.1 pūjayitvā yathānyāyam abravīt taṃ śakuntalā /
MBh, 1, 68, 15.8 duḥṣanto dharmabuddhyā tu cintayann eva so 'bravīt /
MBh, 1, 68, 15.9 kim āgamanakāryaṃ te brūhi tvaṃ varavarṇini /
MBh, 1, 68, 18.2 abravīn na smarāmīti kasya tvaṃ duṣṭatāpasi /
MBh, 1, 68, 23.2 bhartāram abhisamprekṣya kruddhā vacanam abravīt //
MBh, 1, 68, 50.1 susaṃrabdho 'pi rāmāṇāṃ na brūyād apriyaṃ budhaḥ /
MBh, 1, 68, 75.7 bruvantī rājasāṃnidhye gamyatāṃ yatra cecchasi /
MBh, 1, 69, 17.1 kulavaṃśapratiṣṭhāṃ hi pitaraḥ putram abruvan /
MBh, 1, 69, 18.2 kṛtān anyāsu cotpannān putrān vai manur abravīt /
MBh, 1, 69, 27.5 na bruvanti tathā satyam utāho vānṛtaṃ kila /
MBh, 1, 69, 34.3 purohitam amātyāṃśca samprahṛṣṭo 'bravīd idam //
MBh, 1, 69, 39.2 abravīccaiva tāṃ rājā sāntvapūrvam idaṃ vacaḥ //
MBh, 1, 70, 34.1 jarābhibhūtaḥ putrān sa rājā vacanam abravīt /
MBh, 1, 70, 36.1 taṃ putro devayāneyaḥ pūrvajo yadur abravīt /
MBh, 1, 70, 37.1 yayātir abravīt taṃ vai jarā me pratigṛhyatām /
MBh, 1, 70, 40.2 tam abravīt tataḥ pūruḥ kanīyān satyavikramaḥ //
MBh, 1, 71, 29.2 taṃ vinā na ca jīveyaṃ kacaṃ satyaṃ bravīmi te //
MBh, 1, 71, 34.1 devayānyatha bhūyo 'pi vākyaṃ pitaram abravīt /
MBh, 1, 71, 41.5 tam abravīt kena pathopanīto mamodare tiṣṭhasi brūhi vipra /
MBh, 1, 71, 41.5 tam abravīt kena pathopanīto mamodare tiṣṭhasi brūhi vipra /
MBh, 1, 72, 1.3 prasthitaṃ tridaśāvāsaṃ devayānyabravīd idam //
MBh, 1, 72, 4.1 evaṃ jñātvā vijānīhi yad bravīmi tapodhana /
MBh, 1, 72, 18.1 ārṣaṃ dharmaṃ bruvāṇo 'haṃ devayāni yathā tvayā /
MBh, 1, 73, 2.1 sarva eva samāgamya śatakratum athābruvan /
MBh, 1, 73, 19.7 brūhyatrāgamanaṃ kiṃ vā śrotum icchāmi tattvataḥ /
MBh, 1, 73, 25.5 dvijapravaram āsādya vacanaṃ cedam abravīt //
MBh, 1, 73, 28.2 bāhubhyāṃ sampariṣvajya duḥkhito vākyam abravīt //
MBh, 1, 73, 36.12 puṣṇāmyauṣadhayaḥ sarvā iti satyaṃ bravīmi te /
MBh, 1, 75, 16.2 tato dhātrī tatra gatvā śarmiṣṭhāṃ vākyam abravīt /
MBh, 1, 75, 23.3 devayānī nṛpaśreṣṭha pitaraṃ vākyam abravīt //
MBh, 1, 76, 16.6 śarmiṣṭhā mahiṣī mahyam iti matvā vaco 'bravīt //
MBh, 1, 76, 27.8 dṛṣṭvā cainaṃ yathānyāyam abhivādyedam abravīt /
MBh, 1, 77, 6.6 śokamohasamāviṣṭā vacanaṃ cedam abravīt /
MBh, 1, 77, 6.9 evam uktavatī sā tu śarmiṣṭhā punar abravīt //
MBh, 1, 77, 11.2 pratyudgamyāñjaliṃ kṛtvā rājānaṃ vākyam abravīt //
MBh, 1, 77, 15.1 abravīd uśanā kāvyo devayānīṃ yadāvaham /
MBh, 1, 77, 20.3 tvaṃ ca yācasi māṃ kāmaṃ brūhi kiṃ karavāṇi te /
MBh, 1, 78, 2.1 abhigamya ca śarmiṣṭhāṃ devayānyabravīd idam /
MBh, 1, 78, 4.2 tasmād ṛṣer mamāpatyam iti satyaṃ bravīmi te //
MBh, 1, 78, 9.8 bahu pralapatī devī rājānam idam abravīt /
MBh, 1, 78, 12.2 krīḍamānān suviśrabdhān vismitā cedam abravīt //
MBh, 1, 78, 14.4 tasmin kāle tu tacchrutvā dhātrī teṣāṃ vaco 'bravīt /
MBh, 1, 78, 14.5 kiṃ na brūta kumārā vaḥ pitaraṃ vai dvijarṣabham /
MBh, 1, 78, 15.4 śarmiṣṭhā nānṛtaṃ brūyād devayāni kṣamasva vai /
MBh, 1, 78, 17.2 buddhvā ca tattvato devī śarmiṣṭhām idam abravīt /
MBh, 1, 78, 17.5 gṛhītvā tu kare roṣāccharmiṣṭhāṃ punar abravīt /
MBh, 1, 78, 17.7 abhyāgacchati māṃ kaścid ṛṣir ityevam abravīt /
MBh, 1, 78, 22.2 śrutvā tasyāstato vākyaṃ devayānyabravīd idam /
MBh, 1, 78, 28.2 durbhagāyā mama dvau tu putrau tāta bravīmi te //
MBh, 1, 78, 38.2 nāhaṃ mṛṣā bravīmyetajjarāṃ prāpto 'si bhūmipa /
MBh, 1, 79, 1.3 putraṃ jyeṣṭhaṃ variṣṭhaṃ ca yadum ityabravīd vacaḥ //
MBh, 1, 79, 14.3 śarmiṣṭhāyāḥ sutaṃ druhyum idaṃ vacanam abravīt //
MBh, 1, 79, 23.29 evaṃ bruvantaṃ śaptvātha yayātiḥ sutam ātmanaḥ /
MBh, 1, 79, 23.30 śarmiṣṭhāyāḥ sutaṃ cānum idaṃ vacanam abravīt /
MBh, 1, 79, 23.31 anuṃ putram athāhūya rājā vacanam abravīt //
MBh, 1, 80, 12.2 brāhmaṇapramukhā varṇā idaṃ vacanam abruvan //
MBh, 1, 84, 11.4 evaṃ bruvāṇaṃ nṛpatiṃ yayātim athāṣṭakaḥ punar evānvapṛcchat /
MBh, 1, 84, 12.3 tan me rājan brūhi sarvaṃ yathāvat kṣetrajñavad bhāṣase tvaṃ hi dharmān //
MBh, 1, 84, 18.2 dūto devānām abravīd ugrarūpo dhvaṃsetyuccaistriḥ plutena svareṇa //
MBh, 1, 84, 20.2 tān abruvaṃ patamānastato 'haṃ satāṃ madhye nipateyaṃ kathaṃ nu //
MBh, 1, 85, 3.3 kiṃviśiṣṭāḥ kasya dhāmopayānti tad vai brūhi kṣetravit tvaṃ mato me //
MBh, 1, 86, 17.9 nādharmam aśanāt prāpyet kathaṃ brūhīha pṛcchataḥ /
MBh, 1, 87, 18.2 bruvāṇam evaṃ nṛpatiṃ yayātiṃ nṛpottamo vasumanābravīt tam //
MBh, 1, 87, 18.2 bruvāṇam evaṃ nṛpatiṃ yayātiṃ nṛpottamo vasumanābravīt tam //
MBh, 1, 88, 12.33 tasyāstad vacanaṃ śrutvā svargād bhraṣṭeti cābravīt /
MBh, 1, 88, 20.3 pṛcchāmi tvāṃ nṛpate brūhi satyaṃ kutaśca kasyāsi sutaśca kasya /
MBh, 1, 88, 21.3 guhyam arthaṃ māmakebhyo bravīmi mātāmaho 'haṃ bhavatāṃ prakāśaḥ //
MBh, 1, 89, 1.6 vistareṇa punar brūhi dauḥṣanter janamejayāt /
MBh, 1, 90, 2.2 prīṇātyato bhavān bhūyo vistareṇa bravītu me //
MBh, 1, 91, 15.1 ityuktā tān vasūn gaṅgā tathetyuktvābravīd idam /
MBh, 1, 92, 32.7 abravīcchaṃtanuṃ gaṅgā bhaja māṃ tvaṃ narādhipa /
MBh, 1, 92, 46.4 abravīd bharataśreṣṭho vākyaṃ paramaduḥkhitaḥ //
MBh, 1, 93, 4.2 saivam uktā tato gaṅgā rājānam idam abravīt /
MBh, 1, 93, 38.1 nānṛtaṃ taccikīrṣāmi yuṣmān kruddho yad abruvam /
MBh, 1, 94, 28.2 śaṅkamānaḥ sutaṃ gaṅgām abravīd darśayeti ha /
MBh, 1, 94, 28.3 śaṅkamānaḥ sutaṃ prāpya gaṅgā vacanam abravīt //
MBh, 1, 94, 44.1 sābravīd dāśakanyāsmi dharmārthaṃ vāhaye tarīm /
MBh, 1, 94, 54.2 putro devavrato 'bhyetya pitaraṃ vākyam abravīt //
MBh, 1, 94, 64.13 vṛtaḥ sa naradevena tadā vacanam abravīt /
MBh, 1, 94, 68.2 abravīccainam āsīnaṃ rājasaṃsadi bhārata /
MBh, 1, 94, 86.6 śṛṇvatāṃ bhūmipālānāṃ yad bravīmi pituḥ kṛte //
MBh, 1, 94, 88.7 ūrdhvaretā bhaviṣyāmi dāśa satyaṃ bravīmi te //
MBh, 1, 94, 90.3 abhyavarṣanta kusumair bhīṣmo 'yam iti cābruvan //
MBh, 1, 94, 93.2 sametāśca pṛthak caiva bhīṣmo 'yam iti cābruvan //
MBh, 1, 96, 31.9 tiṣṭha tiṣṭheti rājānaṃ sālvaṃ śāṃtanavo 'bravīt /
MBh, 1, 96, 33.2 vismitāḥ samapadyanta sādhu sādhviti cābruvan //
MBh, 1, 96, 36.1 sārathiṃ cābravīt kruddho yāhi yatraiṣa pārthivaḥ /
MBh, 1, 96, 47.2 jyeṣṭhā tāsām idaṃ vākyam abravīddha satī tadā //
MBh, 1, 96, 53.15 ambām anyasya kīrtyantīm abravīccārudarśanām /
MBh, 1, 96, 53.20 ityuktvāmbāṃ samālokya vidhivad vākyam abravīt /
MBh, 1, 96, 53.29 athāmbā sālvam āgamya sābravīn manasā vṛtā /
MBh, 1, 96, 53.33 tayaivam uktaḥ sālvo 'pi prahasann idam abravīt /
MBh, 1, 96, 53.37 ityuktā sā samāgamya bhīṣmaṃ punar athābravīt /
MBh, 1, 96, 53.38 ambābravīt tato bhīṣmaṃ tvayāhaṃ sahasā hṛtā /
MBh, 1, 96, 53.45 bhīṣmaṃ sā cābravīd ambā yathājaiṣīstathā kuru /
MBh, 1, 96, 53.117 upacārābhituṣṭastām abravīd ṛṣisattamaḥ /
MBh, 1, 97, 2.2 prasamīkṣya mahābhāgā gāṅgeyaṃ vākyam abravīt /
MBh, 1, 97, 23.2 dharmād apetaṃ bruvatīṃ bhīṣmo bhūyo 'bravīd idam //
MBh, 1, 97, 23.2 dharmād apetaṃ bruvatīṃ bhīṣmo bhūyo 'bravīd idam //
MBh, 1, 98, 17.17 pradviṣantīṃ patir bhāryāṃ kiṃ māṃ dveṣṭīti cābravīt /
MBh, 1, 98, 17.34 gaṅgām ānīyatām eṣa putrā ityevam abravīt //
MBh, 1, 98, 22.3 taṃ pūjayitvā rājarṣir viśrāntaṃ munim abravīt //
MBh, 1, 98, 28.1 netyuvāca maharṣistaṃ mamaivaita iti bruvan /
MBh, 1, 98, 31.1 tāṃ sa dīrghatamāṅgeṣu spṛṣṭvā devīm athābravīt /
MBh, 1, 99, 3.3 vihasantīva savrīḍam idaṃ vacanam abravīt /
MBh, 1, 99, 3.24 tat satyavati satyaṃ vai punar eva bravīmi te /
MBh, 1, 99, 8.1 sa tāryamāṇo yamunāṃ mām upetyābravīt tadā /
MBh, 1, 99, 18.3 maharṣeḥ kīrtane tasya bhīṣmaḥ prāñjalir abravīt /
MBh, 1, 99, 24.2 mātaraṃ pūrvajaḥ putro vyāso vacanam abravīt //
MBh, 1, 99, 33.2 ānṛśaṃsyena yad brūyāṃ tacchrutvā kartum arhasi //
MBh, 1, 99, 45.1 kausalye dharmatantraṃ yad bravīmi tvāṃ nibodha me /
MBh, 1, 100, 1.3 saṃveśayantī śayane śanakair vākyam abravīt //
MBh, 1, 100, 7.1 tato niṣkrāntam āsādya mātā putram athābravīt /
MBh, 1, 100, 7.3 ityuktaḥ so 'bravīn mātaḥ kumāro mātṛdoṣataḥ /
MBh, 1, 100, 11.1 tasya tad vacanaṃ śrutvā mātā putram athābravīt /
MBh, 1, 100, 16.2 vyāsaḥ satyavatīputra idaṃ vacanam abravīt //
MBh, 1, 100, 19.3 kumāro brūhi me putra astyatra bhavitā śubhaḥ /
MBh, 1, 100, 19.6 kumāro brūhi me tattvam ṛṣistāṃ pratyuvāca ha /
MBh, 1, 100, 26.1 uttiṣṭhann abravīd enām abhujiṣyā bhaviṣyasi /
MBh, 1, 101, 8.1 tathā tu rakṣiṇāṃ teṣāṃ bruvatāṃ sa tapodhanaḥ /
MBh, 1, 101, 24.7 kasmin kāle mayā tat tu kṛtaṃ brūhi yathātatham /
MBh, 1, 102, 23.5 tataḥ kāle bahutithe bhīṣmo viduram abravīt //
MBh, 1, 104, 6.2 abhicārābhisaṃyuktam abravīccaiva tāṃ muniḥ /
MBh, 1, 104, 9.6 tāṃ samāsādya devastu vivasvān idam abravīt /
MBh, 1, 104, 9.7 ayam asmyasitāpāṅge brūhi kiṃ karavāṇi te /
MBh, 1, 104, 9.19 tām arkaḥ punar evedam abravīd bharatarṣabha /
MBh, 1, 104, 9.28 sābravīd bhagavan kastvaṃ prādurbhūto mamāgrataḥ /
MBh, 1, 104, 17.6 tataḥ kāle tu kasmiṃścit svapnānte karṇam abravīt /
MBh, 1, 104, 20.1 śaktiṃ tasmai dadau śakraḥ vismito vākyam abravīt /
MBh, 1, 105, 7.33 tena tvāṃ na bravīmyetad asaṃdigdhaṃ vaco 'rihan /
MBh, 1, 107, 8.8 dehanyāse kṛtamanā idaṃ vacanam abravīt //
MBh, 1, 107, 14.1 tato 'bravīt saubaleyīṃ kim idaṃ te cikīrṣitam /
MBh, 1, 107, 25.1 jātamātre sute tasmin dhṛtarāṣṭro 'bravīd idam /
MBh, 1, 107, 27.2 etaddhi brūta me satyaṃ yad atra bhavitā dhruvam /
MBh, 1, 107, 27.4 ato bravīmi vidura drutaṃ māṃ bhayam āviśat //
MBh, 1, 107, 29.2 te 'bruvan brāhmaṇā rājan viduraśca mahāmatiḥ /
MBh, 1, 107, 37.14 kathaṃ tvidānīṃ bhagavan kanyāṃ jātāṃ bravīṣi me /
MBh, 1, 107, 37.19 sādhvayaṃ praśna uddiṣṭaḥ pāṇḍaveya bravīmi te /
MBh, 1, 107, 37.27 bhaviṣyati na saṃdeho na bravītyanyathā muniḥ /
MBh, 1, 107, 37.45 brūhi rājendra kiṃ bhūyo vartayiṣyāmi te 'nagha //
MBh, 1, 111, 4.8 samprasthitān ṛṣīn dṛṣṭvā pāṇḍur vacanam abravīt /
MBh, 1, 111, 4.9 bhavantaḥ kva gamiṣyanti brūta me vadatāṃ varāḥ /
MBh, 1, 111, 4.14 tacchrutvā vacanaṃ teṣāṃ pāṇḍur vacanam abravīt /
MBh, 1, 111, 5.2 pratasthe saha patnībhyām abruvaṃstatra tāpasāḥ /
MBh, 1, 111, 11.3 svarge tenābhitapto 'ham aprajastad bravīmi vaḥ /
MBh, 1, 111, 22.1 so 'bravīd vijane kuntīṃ dharmapatnīṃ yaśasvinīm /
MBh, 1, 111, 31.2 ātmaśukrād api pṛthe manuḥ svāyambhuvo 'bravīt //
MBh, 1, 112, 29.2 taṃ śavaṃ sampariṣvajya vāk kilāntarhitābravīt //
MBh, 1, 113, 1.2 evam uktastayā rājā tāṃ devīṃ punar abravīt /
MBh, 1, 113, 10.17 uddālaka maharṣe tvaṃ satyaṃ me brūhi mānṛtam /
MBh, 1, 113, 11.2 jagrāha brāhmaṇaḥ pāṇau gacchāva iti cābravīt //
MBh, 1, 113, 27.2 yad brūyāt tat tathā kāryam iti dharmavido viduḥ //
MBh, 1, 113, 34.2 mantragrāmaṃ ca me prādād abravīccaiva mām idam //
MBh, 1, 113, 38.1 āvāhayāmi kaṃ devaṃ brūhi tattvavidāṃ vara /
MBh, 1, 114, 2.12 vihasya tāṃ tato brūyāḥ kunti kiṃ te dadāmyaham /
MBh, 1, 114, 2.13 sā taṃ vihasyamānāpi putraṃ dehyabravīd idam //
MBh, 1, 114, 8.1 dhārmikaṃ taṃ sutaṃ labdhvā pāṇḍustāṃ punar abravīt /
MBh, 1, 114, 9.3 kiṃ te kunti dadāmyadya brūhi yat te hṛdi sthitam /
MBh, 1, 114, 9.8 ājagāma tato vāyuḥ kiṃ karomīti cābravīt /
MBh, 1, 114, 11.9 sādhvayaṃ praśnam uddiṣṭaḥ pāṇḍaveya bravīmi te /
MBh, 1, 114, 64.2 prāhiṇod darśanīyāṅgīṃ kuntī tvenam athābravīt //
MBh, 1, 115, 1.3 madrarājasutā pāṇḍuṃ raho vacanam abravīt //
MBh, 1, 115, 9.2 tataḥ kuntīṃ punaḥ pāṇḍur vivikta idam abravīt /
MBh, 1, 115, 15.1 evam uktābravīn mādrīṃ sakṛccintaya daivatam /
MBh, 1, 115, 28.15 sabhājayantaste 'nyonyaṃ vasudevaṃ vaco 'bruvan /
MBh, 1, 116, 15.1 tato mādryabravīd rājann ārtā kuntīm idaṃ vacaḥ /
MBh, 1, 116, 24.5 madrarājasutā kuntīm idaṃ vacanam abravīt //
MBh, 1, 117, 19.2 maharṣimatam ājñāya maharṣir idam abravīt //
MBh, 1, 117, 20.9 udyataṃ saha patnībhyāṃ viprā vacanam abruvan /
MBh, 1, 117, 23.3 asmiñ jāte maheṣvāse devāḥ sendrāstathābruvan /
MBh, 1, 119, 5.2 saṃmūḍhāṃ duḥkhaśokārtāṃ vyāso mātaram abravīt //
MBh, 1, 119, 9.1 tatheti samanujñāya sā praviśyābravīt snuṣām /
MBh, 1, 119, 38.17 abravīt taṃ ca nāgendraḥ kim asya kriyatāṃ priyam /
MBh, 1, 119, 38.34 bruvanto bhīmasenastu yāto hyagrata eva naḥ /
MBh, 1, 119, 38.40 abhivādyābravīt kuntīm amba bhīma ihāgataḥ /
MBh, 1, 119, 38.55 kṣattāram ānāyya tadā kuntī vacanam abravīt /
MBh, 1, 119, 38.72 sāntvayāmāsur avyagrā vacanaṃ cedam abruvan /
MBh, 1, 119, 38.92 anyonyagatasauhārdād diṣṭyā diṣṭyeti cābruvan /
MBh, 1, 119, 43.82 abravīt taṃ ca nāgendraḥ kim asya kriyatām iti /
MBh, 1, 119, 43.103 abhivādyābruvaṃste vai amba bhīma ihāgataḥ /
MBh, 1, 120, 16.2 ājagāma gṛhān eva mama putrāviti bruvan //
MBh, 1, 120, 20.5 kṛpam āhūya gāṅgeyastava śiṣyā iti bruvan /
MBh, 1, 121, 13.2 tacchrutvāntarhitaṃ bhūtam antarikṣastham abravīt //
MBh, 1, 121, 16.15 tam abravīn mahātmā sa sarvakṣatriyamardanaḥ /
MBh, 1, 121, 16.17 evam uktastu rāmeṇa bhāradvājo 'bravīd vacaḥ //
MBh, 1, 121, 17.1 vanaṃ tu prasthitaṃ rāmaṃ bhāradvājastadābravīt /
MBh, 1, 122, 1.3 abravīt pārṣataṃ rājan sakhāyaṃ viddhi mām iti /
MBh, 1, 122, 1.7 aiśvaryamadasampanno droṇaṃ rājābravīd idam //
MBh, 1, 122, 2.3 yan māṃ bravīṣi prasabhaṃ sakhā te 'ham iti dvija //
MBh, 1, 122, 15.7 tato 'bravīt tadā droṇaṃ kuntīputro yudhiṣṭhiraḥ /
MBh, 1, 122, 18.2 avekṣya coddhṛtāṃ vīṭāṃ vīṭāveddhāram abruvan /
MBh, 1, 122, 28.2 abravīd iti māṃ bhīṣma vacanaṃ prītivardhanam //
MBh, 1, 122, 33.2 abruvaṃ puruṣavyāghra sakhāyaṃ viddhi mām iti //
MBh, 1, 122, 34.2 sa māṃ nirākāram iva prahasann idam abravīt //
MBh, 1, 122, 38.6 idaṃ nāgapuraṃ ramyaṃ brūhi kiṃ karavāṇi te /
MBh, 1, 122, 41.1 pratigṛhya ca tān sarvān droṇo vacanam abravīt /
MBh, 1, 122, 44.3 aśvatthāmānam āhūya droṇo vacanam abravīt /
MBh, 1, 122, 44.5 sādhu sādhviti taṃ pārthaḥ pariṣvajyedam abravīt /
MBh, 1, 123, 1.5 tato droṇo 'bravīd enaṃ rājña eva niveśane //
MBh, 1, 123, 5.2 upetya cainam utthāya pariṣvajyedam abravīt //
MBh, 1, 123, 6.18 athābravīn mahātmānaṃ bhāradvājo mahāratham /
MBh, 1, 123, 6.31 tvatsamo bhavitā loke satyam etad bravīmi te //
MBh, 1, 123, 26.2 raho droṇaṃ samāgamya praṇayād idam abravīt //
MBh, 1, 123, 33.1 tato droṇo 'bravīd rājann ekalavyam idaṃ vacaḥ /
MBh, 1, 123, 34.1 ekalavyastu tacchrutvā prīyamāṇo 'bravīd idam /
MBh, 1, 123, 35.2 tam abravīt tvayāṅguṣṭho dakṣiṇo dīyatāṃ mama /
MBh, 1, 123, 37.4 satyasaṃdhaṃ ca naiṣādiṃ dṛṣṭvā prīto 'bravīd idam /
MBh, 1, 123, 64.1 bhāsaṃ paśyasi yadyenaṃ tathā brūhi punar vacaḥ /
MBh, 1, 123, 64.2 śiraḥ paśyāmi bhāsasya na gātram iti so 'bravīt //
MBh, 1, 123, 65.2 muñcasvetyabravīt pārthaṃ sa mumocāvicārayan //
MBh, 1, 123, 74.1 athābravīn mahātmānaṃ bhāradvājo mahāratham /
MBh, 1, 124, 1.3 dṛṣṭvā droṇo 'bravīd rājan dhṛtarāṣṭraṃ janeśvaram //
MBh, 1, 124, 4.1 tato 'bravīn mahārājaḥ prahṛṣṭenāntarātmanā /
MBh, 1, 124, 7.1 kṣattar yad gurur ācāryo bravīti kuru tat tathā /
MBh, 1, 125, 3.2 bhāradvājaḥ priyaṃ putram aśvatthāmānam abravīt //
MBh, 1, 125, 6.1 tato raṅgāṅgaṇagato droṇo vacanam abravīt /
MBh, 1, 125, 14.1 tena śabdena mahatā pūrṇaśrutir athābravīt /
MBh, 1, 126, 8.1 so 'bravīn meghadhīreṇa svareṇa vadatāṃ varaḥ /
MBh, 1, 126, 13.2 karṇaṃ pariṣvajya mudā tato vacanam abravīt //
MBh, 1, 126, 15.5 karṇaṃ dīrghāñcitabhujaṃ pariṣvajyedam abravīt //
MBh, 1, 126, 30.1 tāvudyatamahācāpau kṛpaḥ śāradvato 'bravīt /
MBh, 1, 127, 3.2 putreti paripūrṇārtham abravīd rathasārathiḥ //
MBh, 1, 127, 5.2 bhīmasenastadā vākyam abravīt prahasann iva //
MBh, 1, 127, 10.1 so 'bravīd bhīmakarmāṇaṃ bhīmasenam avasthitam /
MBh, 1, 127, 21.2 kaścid duryodhanetyevaṃ bruvantaḥ prasthitāstadā //
MBh, 1, 128, 4.16 pūrvam eva tu saṃmantrya pārtho droṇam athābravīt /
MBh, 1, 128, 6.2 sa vairaṃ manasā dhyātvā droṇo drupadam abravīt //
MBh, 1, 128, 8.1 evam uktvā prahasyainaṃ niścitya punar abravīt /
MBh, 1, 129, 18.13 muhūrtam iva saṃcintya duryodhanam athābravīt /
MBh, 1, 130, 2.11 muhūrtam iva saṃcintya duryodhanam athābravīt //
MBh, 1, 132, 2.2 gṛhītvā dakṣiṇe pāṇau sacivaṃ vākyam abravīt //
MBh, 1, 132, 5.2 nipuṇenābhyupāyena yad bravīmi tathā kuru //
MBh, 1, 133, 6.1 tatra kecid bruvanti sma brāhmaṇā nirbhayāstadā /
MBh, 1, 133, 18.2 bodhayan pāṇḍavaśreṣṭham idaṃ vacanam abravīt /
MBh, 1, 133, 18.5 prājñaṃ prājñaḥ pralāpajñaḥ pralāpajñaṃ vaco 'bravīt /
MBh, 1, 133, 25.2 ajātaśatrum āmantrya kuntī vacanam abravīt //
MBh, 1, 133, 26.1 kṣattā yad abravīd vākyaṃ janamadhye 'bruvann iva /
MBh, 1, 133, 26.1 kṣattā yad abravīd vākyaṃ janamadhye 'bruvann iva /
MBh, 1, 133, 28.2 viṣād agneśca boddhavyam iti māṃ viduro 'bravīt /
MBh, 1, 133, 28.3 panthāśca vo nāviditaḥ kaścit syād iti cābravīt //
MBh, 1, 133, 29.1 jitendriyaśca vasudhāṃ prāpsyasīti ca mābravīt /
MBh, 1, 135, 1.3 vivikte pāṇḍavān rājann idaṃ vacanam abravīt //
MBh, 1, 136, 19.26 nāvam āropya gaṅgāyāṃ prasthitān abravīt punaḥ /
MBh, 1, 136, 19.28 ariṣṭaṃ gacchatāvyagrāḥ panthānam iti cābravīt /
MBh, 1, 137, 8.3 ityeva sarve śocantaḥ pṛthak caiva tathābruvan //
MBh, 1, 137, 16.58 so 'bravīt kiṃcid uccārya kauravāṇām aśṛṇvatām /
MBh, 1, 138, 8.5 tatastṛṣāparikṣāmā kuntī putrān athābravīt /
MBh, 1, 138, 8.7 tṛṣṇayā hi parītāsmi putrān bhṛśam athābravīt /
MBh, 1, 139, 4.2 āghrāya mānuṣaṃ gandhaṃ bhaginīm idam abravīt //
MBh, 1, 139, 18.2 smitapūrvam idaṃ vākyaṃ bhīmasenam athābravīt //
MBh, 1, 139, 23.2 nānyaṃ bhartāram icchāmi satyam etad bravīmi te //
MBh, 1, 140, 4.2 tvām ahaṃ bhrātṛbhiḥ sārdhaṃ yad bravīmi tathā kuru //
MBh, 1, 140, 16.2 utphālya vipule netre tatastām idam abravīt //
MBh, 1, 140, 21.2 bhartsayāmāsa tejasvī tiṣṭha tiṣṭheti cābravīt //
MBh, 1, 141, 1.3 bhaginīṃ prati saṃkruddham idaṃ vacanam abravīt //
MBh, 1, 143, 5.3 yudhiṣṭhiraṃ ca kaunteyam idaṃ vacanam abravīt //
MBh, 1, 143, 9.3 tathā bruvantī hi tadā pratyākhyātā kriyāṃ prati /
MBh, 1, 143, 16.20 tasyāstad vacanaṃ śrutvā kuntī vacanam abravīt /
MBh, 1, 143, 17.3 sthātavyaṃ tu tvayā dharme yathā brūyāṃ sumadhyame /
MBh, 1, 143, 19.23 kuntī rājasutā vākyaṃ bhīmasenam athābravīt /
MBh, 1, 143, 20.3 bhīmaseno 'bravīd idam /
MBh, 1, 143, 20.5 samakṣaṃ bhrātṛmadhye tu bhīmaseno 'bravīd idam /
MBh, 1, 143, 36.7 abhivādya yathānyāyam abravīcca prabhāṣya tān /
MBh, 1, 143, 36.9 taṃ bruvantaṃ bhaimaseniṃ kuntī vacanam abravīt /
MBh, 1, 143, 36.9 taṃ bruvantaṃ bhaimaseniṃ kuntī vacanam abravīt /
MBh, 1, 143, 36.12 pṛthayāpyevam uktastu praṇamyedaṃ vaco 'bravīt /
MBh, 1, 144, 12.4 snuṣe mā roda mā rodetyevaṃ vyāso 'bravīd vacaḥ /
MBh, 1, 144, 12.5 punar eva ca dharmātmā idaṃ vacanam abravīt /
MBh, 1, 144, 18.2 abravīt pārthivaśreṣṭham ṛṣir dvaipāyanastadā //
MBh, 1, 145, 4.9 kāryārthinaścarantīti tarkayanta iti bruvan /
MBh, 1, 147, 20.2 utphullanayano bālaḥ kalam avyaktam abravīt //
MBh, 1, 147, 21.1 mā rodīstāta mā mātar mā svasastvam iti bruvan /
MBh, 1, 147, 22.1 tataḥ sa tṛṇam ādāya prahṛṣṭaḥ punar abravīt /
MBh, 1, 147, 24.2 gatāsūn amṛteneva jīvayantīdam abravīt //
MBh, 1, 148, 2.2 upapannaṃ satām etad yad bravīṣi tapodhane /
MBh, 1, 149, 20.2 tam abrūtāṃ kuruṣveti sa tathetyabravīcca tau //
MBh, 1, 149, 20.2 tam abrūtāṃ kuruṣveti sa tathetyabravīcca tau //
MBh, 1, 151, 1.52 bhuṅkte brāhmaṇarūpeṇa bako 'yam iti cābruvan /
MBh, 1, 151, 5.2 vivṛtya nayane kruddha idaṃ vacanam abravīt //
MBh, 1, 151, 18.10 āsphoṭayāmāsa balī uttiṣṭheti ca so 'bravīt /
MBh, 1, 151, 25.18 tacchrutvā sarvapāñcālāḥ sādhu sādhviti cābruvan /
MBh, 1, 151, 25.37 pāñcālarājaṃ drupadam idaṃ vacanam abruvan /
MBh, 1, 151, 25.75 dṛṣṭvā śocantam atyarthaṃ pāñcālaṃ cedam abravīt /
MBh, 1, 152, 15.2 abravīd brāhmaṇaśreṣṭha āśvāsya prahasann iva //
MBh, 1, 154, 9.1 vanaṃ tu prasthitaṃ rāmaṃ bharadvājasuto 'bravīt /
MBh, 1, 154, 14.2 abravīt puruṣavyāghraḥ sakhāyaṃ viddhi mām iti //
MBh, 1, 154, 18.1 droṇaḥ śiṣyāṃstataḥ sarvān idaṃ vacanam abravīt /
MBh, 1, 154, 19.5 vidyāniṣkrayajaṃ vittaṃ kiṃ deyaṃ brūhi me guro //
MBh, 1, 154, 20.2 tato droṇo 'bravīd bhūyo vetanārtham idaṃ vacaḥ //
MBh, 1, 154, 22.7 nāstyarjunasamo vīrye rājaputra iti bruvan //
MBh, 1, 155, 3.1 jātān putrān sa nirvedād dhig bandhūn iti cābravīt /
MBh, 1, 155, 14.2 upayājo 'bravīd rājan kāle madhurayā girā //
MBh, 1, 155, 46.3 pariṣvajya sutāṃ kṛṣṇāṃ snuṣāṃ pāṇḍor iti bruvan /
MBh, 1, 155, 50.1 kṛṣṇetyevābruvan kṛṣṇāṃ kṛṣṇābhūt sā hi varṇataḥ /
MBh, 1, 156, 10.3 uvāca gamanaṃ te ca tathetyevābruvaṃstadā //
MBh, 1, 157, 3.1 samanujñāpya tān sarvān āsīnān munir abravīt /
MBh, 1, 157, 5.2 vicitrāśca kathāstāstāḥ punar evedam abravīt //
MBh, 1, 157, 11.3 evam uktā tataḥ kanyā devaṃ varadam abravīt //
MBh, 1, 157, 12.2 punar evābravīd deva idaṃ vacanam uttamam //
MBh, 1, 158, 6.2 visphārayan dhanur ghoram idaṃ vacanam abravīt //
MBh, 1, 158, 19.2 gaṅgā bhavati gandharva yathā dvaipāyano 'bravīt //
MBh, 1, 158, 55.3 sakhe tad brūhi gandharva yuṣmabhyo yad bhayaṃ tyajet //
MBh, 1, 159, 1.2 kāraṇaṃ brūhi gandharva kiṃ tad yena sma dharṣitāḥ /
MBh, 1, 160, 2.3 tat sarvaṃ tvam aśeṣeṇa tad brūhyaṅgāraparṇaka //
MBh, 1, 162, 18.7 aśvair gacchati nityaṃ yastatpārśvastho 'bravīd idam /
MBh, 1, 165, 15.2 abravīcca bhṛśaṃ tuṣṭo viśvāmitro muniṃ tadā //
MBh, 1, 165, 40.17 apohya divyānyastrāṇi vasiṣṭho vākyam abravīt /
MBh, 1, 165, 41.2 viśvāmitraḥ kṣatrabhāvān nirviṇṇo vākyam abravīt //
MBh, 1, 166, 1.3 babhūva gandharvapate brūhi tat sarvam eva ca /
MBh, 1, 166, 6.1 apagaccha patho 'smākam ityevaṃ pārthivo 'bravīt /
MBh, 1, 167, 12.1 anuvrajati ko nveṣa mām ityeva ca so 'bravīt /
MBh, 1, 167, 18.2 bhayasaṃvignayā vācā vasiṣṭham idam abravīt //
MBh, 1, 168, 8.2 asmin kāle yad iṣṭaṃ te brūhi kiṃ karavāṇi te //
MBh, 1, 174, 3.3 gandharvāya tadā prīto vacanaṃ cedam abravīt //
MBh, 1, 174, 4.2 karmakāle grahīṣyāmi svasti te 'stviti cābravīt //
MBh, 1, 176, 35.2 tasyādya bhāryā bhaginī mameyaṃ kṛṣṇā bhavitrī na mṛṣā bravīmi //
MBh, 1, 179, 13.5 tasmād bruvantu sarve 'tra baṭur eṣa dhanur mahān /
MBh, 1, 179, 14.4 arjunaḥ pāṇḍavaśreṣṭho dhṛṣṭadyumnam athābravīt /
MBh, 1, 179, 14.6 tasya tad vacanaṃ śrutvā dhṛṣṭadyumno 'bravīd vacaḥ /
MBh, 1, 180, 16.14 athābravījjiṣṇur udārakarmā mā siṃhanādān kuru pūrvajeha /
MBh, 1, 180, 22.1 tam abravīn nirmalatoyadābho halāyudho 'nantarajaṃ pratītaḥ /
MBh, 1, 180, 22.4 yathā nṛpāḥ pāṇḍavam ājimadhye tam abravīccakradharo halāyudhaḥ /
MBh, 1, 181, 20.4 nirjito 'smīti vā brūhi tato vraja yathāsukham /
MBh, 1, 181, 20.15 jito 'smītyabravīt karṇaḥ saṃjahāra tato 'rjunaḥ /
MBh, 1, 181, 34.2 iti bruvantaḥ prayayur ye tatrāsan samāgatāḥ //
MBh, 1, 182, 5.1 kathaṃ mayā nānṛtam uktam adya bhavet kurūṇām ṛṣabha bravīhi /
MBh, 1, 182, 10.2 pāñcālarājasya ca yat priyaṃ syāt tad brūhi sarve sma vaśe sthitāste //
MBh, 1, 182, 15.1 abravīt sa hi tān bhrātṝn mithobhedabhayān nṛpaḥ /
MBh, 1, 183, 4.1 tato 'bravīd vāsudevo 'bhigamya kuntīsutaṃ dharmabhṛtāṃ variṣṭham /
MBh, 1, 183, 7.1 tam abravīd vāsudevaḥ prahasya gūḍho 'pyagnir jñāyata eva rājan /
MBh, 1, 184, 17.2 bravīhi tattvena mahānubhāvaḥ ko 'sau vijetā duhitur mamādya //
MBh, 1, 185, 28.1 evaṃ bruvatyeva yudhiṣṭhire tu pāñcālarājasya samīpato 'nyaḥ /
MBh, 1, 187, 4.2 bravītu no bhavān satyaṃ saṃdeho hyatra no mahān //
MBh, 1, 187, 6.1 kāmayā brūhi satyaṃ tvaṃ satyaṃ rājasu śobhate /
MBh, 1, 187, 11.1 iti tathyaṃ mahārāja sarvam etad bravīmi te /
MBh, 1, 187, 20.1 tatastam abravīd rājā dharmaputro yudhiṣṭhiraḥ /
MBh, 1, 188, 22.47 tāṃ tathetyabravīd dhīmān brahmarṣir vai mahātapāḥ /
MBh, 1, 188, 22.78 brūhi tat kāraṇaṃ yena brahmañ jātā tapasvinī /
MBh, 1, 188, 22.91 kāmabhogāturābhyetya vacanaṃ cedam abravīt /
MBh, 1, 188, 22.113 bhaviṣyanti mamaikasyāḥ patayastad bravīhi me /
MBh, 1, 189, 4.1 tato 'bruvaṃllokaguruṃ sametā bhayaṃ nastīvraṃ mānuṣāṇāṃ vivṛddhyā /
MBh, 1, 189, 12.2 kā tvaṃ kathaṃ rodiṣi kasya hetor vākyaṃ tathyaṃ kāmayeha bravīhi //
MBh, 1, 189, 15.1 tam abravīd devarājo mamedaṃ tvaṃ viddhi viśvaṃ bhuvanaṃ vaśe sthitam /
MBh, 1, 189, 15.2 īśo 'ham asmīti samanyur abravīd dṛṣṭvā tam akṣaiḥ subhṛśaṃ pramattam //
MBh, 1, 189, 18.2 tam abravīd bhagavān ugratejā maivaṃ punaḥ śakra kṛthāḥ kathaṃcit //
MBh, 1, 189, 24.1 tam abravīd ugradhanvā prahasya naivaṃśīlāḥ śeṣam ihāpnuvanti /
MBh, 1, 189, 43.1 saivam uktābravīt kanyā devaṃ varadam īśvaram /
MBh, 1, 190, 3.2 sa cāpyevaṃ varam ityabravīt tāṃ devo hi veda paramaṃ yad atra //
MBh, 1, 190, 5.2 tato 'bravīd bhagavān dharmarājam adya puṇyāham uta pāṇḍaveya /
MBh, 1, 190, 5.8 tato dvaipāyanaḥ kṛṣṇo yudhiṣṭhiram athābravīt /
MBh, 1, 192, 7.202 suvṛttaṃ cakrire sarve suprāptām abruvan vadhūm /
MBh, 1, 192, 7.205 teṣāṃ tad abhavad duḥkhaṃ hṛdi vācā tu nābruvan /
MBh, 1, 192, 10.2 taṃ tu duḥśāsano vrīḍan mandaṃ mandam ivābravīt /
MBh, 1, 192, 18.2 abravīt paramaprīto diṣṭyā diṣṭyeti bhārata //
MBh, 1, 192, 21.9 ākāracchādanārthaṃ tu diṣṭyā diṣṭyeti cābravīt /
MBh, 1, 192, 25.2 dhṛtarāṣṭram upāgamya vaco 'brūtām idaṃ tadā //
MBh, 1, 193, 1.3 putraṃ ca sūtaputraṃ ca dhṛtarāṣṭro 'bravīd idam //
MBh, 1, 193, 4.1 yacca tvaṃ manyase prāptaṃ tad brūhi tvaṃ suyodhana /
MBh, 1, 193, 4.2 rādheya manyase tvaṃ ca yat prāptaṃ tad bravīhi me //
MBh, 1, 194, 22.3 abhipūjya tataḥ paścād idaṃ vacanam abravīt //
MBh, 1, 196, 4.2 vṛddhiṃ ca paramāṃ brūyāt tatsaṃyogodbhavāṃ tathā //
MBh, 1, 196, 5.1 saṃprīyamāṇaṃ tvāṃ brūyād rājan duryodhanaṃ tathā /
MBh, 1, 196, 9.2 uktvāthānantaraṃ brūyāt teṣām āgamanaṃ prati /
MBh, 1, 196, 14.2 brūyān niḥśreyasaṃ nāma kathaṃ kuryāt satāṃ matam //
MBh, 1, 196, 27.1 hitaṃ tu paramaṃ karṇa bravīmi kuruvardhanam /
MBh, 1, 196, 27.2 atha tvaṃ manyase duṣṭaṃ brūhi yat paramaṃ hitam //
MBh, 1, 196, 28.1 ato 'nyathā cet kriyate yad bravīmi paraṃ hitam /
MBh, 1, 197, 29.30 pārthivārthe priyaṃ brūhi nāpriyaṃ sūtanandana /
MBh, 1, 197, 29.31 putra tvaṃ ca na me brūhi pārthānām ahitaṃ kvacit /
MBh, 1, 198, 1.3 hitaṃ paramakaṃ vākyaṃ tvaṃ ca satyaṃ bravīṣi mām //
MBh, 1, 198, 16.1 abravīt kuśalaṃ rājan prīyamāṇaḥ punaḥ punaḥ /
MBh, 1, 199, 6.2 tato 'bravīd vāsudevo gamanaṃ mama rocate /
MBh, 1, 199, 9.20 praṇipatyābravīt kṣattā mā śoca iti bhārata /
MBh, 1, 199, 25.55 jñātvā śokaṃ tu putrāṇāṃ dhṛtarāṣṭro 'bravīn nṛpam /
MBh, 1, 199, 49.9 vārṣṇeyam abravīd rājā gantukāmaṃ kṛtakṣaṇam /
MBh, 1, 203, 16.2 pitāmaham upātiṣṭhat kiṃ karomīti cābravīt /
MBh, 1, 203, 17.3 brahmāṇaṃ sā namaskṛtya prāñjalir vākyam abravīt /
MBh, 1, 203, 30.3 kṛtaṃ kāryam iti śrīmān abravīcca pitāmahaḥ //
MBh, 1, 204, 26.1 tasmād bravīmi vaḥ snehāt sarvān bharatasattamān /
MBh, 1, 205, 25.2 katham ityabravīd vācā śokārtaḥ sajjamānayā /
MBh, 1, 206, 16.2 prahasann iva kaunteya idaṃ vacanam abravīt //
MBh, 1, 207, 16.4 tacchrutvā tvabravīd rājā kasya putro 'si nāma kim /
MBh, 1, 208, 12.2 tāṃ striyaṃ paramaprīta idaṃ vacanam abravīt //
MBh, 1, 209, 16.3 śrutvā tacca yathāvṛttam idaṃ vacanam abravīt //
MBh, 1, 209, 24.3 citravāhanam abravīt /
MBh, 1, 209, 24.6 citrāṅgadāṃ punar vākyam abravīt pākaśāsaniḥ /
MBh, 1, 210, 2.24 punaḥ punaḥ satyabhāmā cābravīt puruṣottamam /
MBh, 1, 211, 16.1 athābravīt puṣkarākṣaḥ prahasann iva bhārata /
MBh, 1, 211, 17.4 abravīt puṇḍarīkākṣaṃ prahasann iva bhārata //
MBh, 1, 211, 20.1 prāptau tu ka upāyaḥ syāt tad bravīhi janārdana /
MBh, 1, 212, 1.27 upopaviviśuḥ sarve susvāgatam iti bruvan /
MBh, 1, 212, 1.29 ākāraṃ gūhamānastu kuśalapraśnam abravīt /
MBh, 1, 212, 1.30 sarvatra kuśalaṃ coktvā baladevo 'bravīd idam /
MBh, 1, 212, 1.42 ityevam abruvaṃste vai rauhiṇeyaṃ tu yādavāḥ /
MBh, 1, 212, 1.44 ehi keśava tāteti rauhiṇeyo 'bravīd vacaḥ /
MBh, 1, 212, 1.47 sthāne yasmin nivasati tan me brūhi janārdana /
MBh, 1, 212, 1.51 baladevo 'bravīd vākyaṃ cintayitvā mahābalaḥ /
MBh, 1, 212, 1.79 sodaryāṃ bhaginīṃ kṛṣṇaḥ subhadrām idam abravīt /
MBh, 1, 212, 1.84 eṣa yad yad ṛṣir brūyāt kāryam eva na saṃśayaḥ /
MBh, 1, 212, 1.90 sā tathetyabravīt kṛṣṇaṃ kariṣyāmi yathāttha mām /
MBh, 1, 212, 1.111 arjuno 'pi na me tulyaḥ kutastvam iti te 'bruvan /
MBh, 1, 212, 1.112 jātāṃśca putrān gṛhṇanta āśiṣo vṛṣṇayo 'bruvan /
MBh, 1, 212, 1.130 sa tathoktastadā bhadrāṃ bahunarmānṛtaṃ bruvan /
MBh, 1, 212, 1.171 evaṃ śokaparāṃ bhadrāṃ devakī vākyam abravīt /
MBh, 1, 212, 1.177 rahasyekāsanā tatra bhadrāsvastheti cābravīt /
MBh, 1, 212, 1.191 mahādevasya pūjārthaṃ mahotsavam iti bruvan /
MBh, 1, 212, 1.205 subhadrā puṇḍarīkākṣam abravīd yatiśāsanāt /
MBh, 1, 212, 1.232 viniścitya tataḥ pārthaḥ subhadrām idam abravīt /
MBh, 1, 212, 1.285 abhipraṇamya śirasā pākaśāsanam abruvan /
MBh, 1, 212, 1.333 viniścitya tayā pārthaḥ subhadrām idam abravīt /
MBh, 1, 212, 1.346 krīḍārtham iva tatrasthān rakṣiṇo vākyam abravīt /
MBh, 1, 212, 1.349 subhadrayaivam ukte tu janāḥ prāñjalayo 'bruvan /
MBh, 1, 212, 1.353 kṣipram ādāya kalyāṇī subhadrārjunam abravīt /
MBh, 1, 212, 1.439 sā dṛṣṭvā mahad āścaryaṃ subhadrā pārtham abravīt /
MBh, 1, 212, 1.447 so 'bravīt pārtham āsādya dīrghakālam idaṃ tava /
MBh, 1, 212, 20.2 nīlavāsā madotsikta idaṃ vacanam abravīt //
MBh, 1, 212, 23.2 tūṣṇīṃ bhūtāstataḥ sarve sādhu sādhviti cābruvan //
MBh, 1, 212, 25.1 tato 'bravīt kāmapālo vāsudevaṃ paraṃtapam /
MBh, 1, 213, 1.3 tato 'bravīd vāsudevo vākyaṃ dharmārthasaṃhitam /
MBh, 1, 213, 12.15 evaṃ bruvantaḥ paurāste janavādaṃ janāḥ prabho /
MBh, 1, 213, 12.21 utthāpya ca punaḥ pārtho yāhi yāhīti so 'bravīt /
MBh, 1, 213, 12.50 tataḥ subhadrāṃ satkṛtya pārtho vacanam abravīt /
MBh, 1, 213, 12.53 dṛṣṭvā tu paruṣaṃ brūyāt saha tatra mayā gatām /
MBh, 1, 213, 12.55 yat tu sā prathamaṃ brūyān na tasyāsti nivartanam /
MBh, 1, 213, 12.60 gopālān sa samānīya tvarito vākyam abravīt /
MBh, 1, 213, 19.2 vavande draupadīṃ bhadrā preṣyāham iti cābravīt //
MBh, 1, 214, 14.1 tataḥ katipayāhasya bībhatsuḥ kṛṣṇam abravīt /
MBh, 1, 215, 1.2 so 'bravīd arjunaṃ caiva vāsudevaṃ ca sātvatam /
MBh, 1, 215, 3.1 evam uktau tam abrūtāṃ tatastau kṛṣṇapāṇḍavau /
MBh, 1, 215, 4.1 evam uktaḥ sa bhagavān abravīt tāvubhau tataḥ /
MBh, 1, 215, 11.89 durvāsasaṃ samāhūya rudro vacanam abravīt /
MBh, 1, 215, 11.103 tatra brāhmaṇam āsīnam idaṃ vacanam abravīt /
MBh, 1, 215, 12.2 abravīn nṛpaśārdūla tatkālasadṛśaṃ vacaḥ /
MBh, 1, 216, 2.2 tam abravīd dhūmaketuḥ pratipūjya jaleśvaram /
MBh, 1, 216, 2.5 athemaṃ nṛpaśārdūla vahnir vacanam abravīt //
MBh, 1, 216, 22.1 abravīt pāvakaścainam etena madhusūdana /
MBh, 1, 216, 26.1 tataḥ pāvakam abrūtāṃ prahṛṣṭau kṛṣṇapāṇḍavau /
MBh, 1, 220, 10.2 āpnomi saphalāṃllokāṃstat karma brūta māciram /
MBh, 1, 220, 31.1 tam abravīn mandapālaḥ prāñjalir havyavāhanam /
MBh, 1, 221, 11.2 evaṃ bruvantīṃ śārṅgāste pratyūcur atha mātaram //
MBh, 1, 223, 23.2 ubhayaṃ me garīyastad brūhi kiṃ karavāṇi te /
MBh, 1, 224, 2.1 sa tapyamānaḥ putrārthe lapitām idam abravīt /
MBh, 1, 224, 23.1 evaṃ bruvantaṃ duḥkhārtaṃ kiṃ māṃ na pratibhāṣase /
MBh, 1, 225, 7.2 marudgaṇavṛtaḥ pārthaṃ mādhavaṃ cābravīd idam //
MBh, 2, 0, 1.13 tad brūhi bhagavan sarvaṃ prāṇadāya kirīṭine /
MBh, 2, 0, 1.16 kiṃ cakāra mahātejāstanme brūhi dvijottama //
MBh, 2, 1, 2.2 tato 'bravīnmayaḥ pārthaṃ vāsudevasya saṃnidhau /
MBh, 2, 1, 3.2 tvayā trāto 'smi kaunteya brūhi kiṃ karavāṇi te /
MBh, 2, 1, 3.6 dhyātvā muhūrtaṃ kaunteyaḥ prahasan vākyam abravīt //
MBh, 2, 1, 9.4 naipuṇaṃ divi śilpasya saṃcintya mayam abravīt /
MBh, 2, 3, 1.2 athābravīnmayaḥ pārtham arjunaṃ jayatāṃ varam /
MBh, 2, 4, 1.1 tāṃ tu kṛtvā sabhāṃ śreṣṭhāṃ mayaścārjunam abravīt /
MBh, 2, 5, 114.3 praṇamya pādāvabhivādya hṛṣṭo rājābravīnnāradaṃ devarūpam //
MBh, 2, 11, 4.2 darśanepsustathā rājann ādityam aham abruvam //
MBh, 2, 11, 66.6 bhūrlokaṃ yadi gaccheyam iti pāṇḍum athābruvam //
MBh, 2, 12, 10.2 yudhiṣṭhiraṃ mahāprājñaṃ yiyakṣum idam abruvan //
MBh, 2, 12, 16.1 ityevaṃ suhṛdaḥ sarve pṛthak ca saha cābruvan /
MBh, 2, 14, 6.11 tacchrutvā cābravīd bhīmo vākyaṃ vākyaviśāradaḥ //
MBh, 2, 16, 24.1 tam abravīt satyadhṛtiḥ satyavāg ṛṣisattamaḥ /
MBh, 2, 16, 51.2 kāmayā brūhi kalyāṇi devatā pratibhāsi me //
MBh, 2, 17, 20.1 evaṃ bruvann eva muniḥ svakāryārthaṃ vicintayan /
MBh, 2, 19, 35.1 tān abravījjarāsaṃdhastadā yādavapāṇḍavān /
MBh, 2, 20, 20.2 viṣahyam etad asmākam ato rājan bravīmi te //
MBh, 2, 22, 34.1 kiṃ kurmaḥ puruṣavyāghra bravīhi puruṣarṣabha /
MBh, 2, 22, 37.2 tathetyevābruvan sarve pratijajñuśca tāṃ giram //
MBh, 2, 23, 20.2 prahasann abravīd rājā saṃgrāme vigataklamaḥ //
MBh, 2, 23, 23.1 kim īpsitaṃ pāṇḍaveya brūhi kiṃ karavāṇi te /
MBh, 2, 25, 8.2 dvārapālāḥ samāsādya hṛṣṭā vacanam abruvan //
MBh, 2, 25, 13.2 tad bravīhi kariṣyāmo vacanāt tava bhārata //
MBh, 2, 25, 14.1 tatastān abravīd rājann arjunaḥ pākaśāsaniḥ /
MBh, 2, 28, 27.1 upaspṛśya śucir bhūtvā so 'bravīt pāvakaṃ tataḥ /
MBh, 2, 30, 9.1 suhṛdaścaiva taṃ sarve pṛthak ca saha cābruvan /
MBh, 2, 30, 10.1 athaivaṃ bruvatām eva teṣām abhyāyayau hariḥ /
MBh, 2, 30, 17.2 bhīmārjunayamaiścāpi sahitaḥ kṛṣṇam abravīt //
MBh, 2, 32, 1.3 abhivādya tato rājann idaṃ vacanam abravīt /
MBh, 2, 33, 22.1 tato bhīṣmo 'bravīd rājan dharmarājaṃ yudhiṣṭhiram /
MBh, 2, 33, 26.3 upanīyamānaṃ yuktaṃ ca tanme brūhi pitāmaha //
MBh, 2, 36, 6.2 adṛśyarūpā vācaścāpyabruvan sādhu sādhviti //
MBh, 2, 36, 9.2 abruvaṃstatra rājāno nirvedād ātmaniścayāt //
MBh, 2, 37, 3.2 atra yat pratipattavyaṃ tanme brūhi pitāmaha //
MBh, 2, 37, 4.2 yathā sarvatra tat sarvaṃ brūhi me 'dya pitāmaha //
MBh, 2, 38, 25.2 na hi te sevitā vṛddhā ya evaṃ dharmam abruvan //
MBh, 2, 39, 18.1 prahasaṃścābravīd vākyaṃ cedirājaḥ pratāpavān /
MBh, 2, 40, 6.2 putrasnehābhisaṃtaptā jananī vākyam abravīt //
MBh, 2, 40, 7.2 prāñjalistaṃ namasyāmi bravītu sa punar vacaḥ //
MBh, 2, 40, 21.1 evam uktā tataḥ kṛṣṇam abravīd yadunandanam /
MBh, 2, 42, 21.1 tathā bruvata evāsya bhagavānmadhusūdanaḥ /
MBh, 2, 42, 26.1 tataḥ kecinmahīpālā nābruvaṃstatra kiṃcana /
MBh, 2, 42, 30.1 pāṇḍavastvabravīd bhrātṝn satkāreṇa mahīpatim /
MBh, 2, 42, 35.2 samastaṃ pārthivaṃ kṣatram abhigamyedam abravīt //
MBh, 2, 42, 50.2 abhigamyābravīt prītaḥ pṛthāṃ pṛthuyaśā hariḥ //
MBh, 2, 42, 57.2 abravīt puṇḍarīkākṣaḥ kuntīputraṃ yudhiṣṭhiram //
MBh, 2, 45, 3.2 upagamya mahāprājñaṃ śakunir vākyam abravīt //
MBh, 2, 45, 6.3 śrotavyaścenmayā so 'rtho brūhi me kurunandana //
MBh, 2, 45, 39.3 dhṛtarāṣṭram idaṃ vākyam apadāntaram abravīt //
MBh, 2, 45, 45.3 dhṛtarāṣṭro 'bravīt preṣyān duryodhanamate sthitaḥ //
MBh, 2, 45, 51.2 mūrdhnā praṇamya caraṇāvidaṃ vacanam abravīt //
MBh, 2, 45, 57.1 na vāryo vyavasāyo me viduraitad bravīmi te /
MBh, 2, 46, 20.2 sthiro 'smi yo 'haṃ jīvāmi duḥkhād etad bravīmi te //
MBh, 2, 51, 23.2 nābhyanandad vaco bhrātur vacanaṃ cedam abravīt //
MBh, 2, 52, 12.3 pṛcchāmi tvāṃ vidura brūhi nastān yair dīvyāmaḥ śataśaḥ saṃnipatya //
MBh, 2, 57, 5.1 amitratāṃ yāti naro 'kṣamaṃ bruvan nigūhate guhyam amitrasaṃstave /
MBh, 2, 57, 13.2 etāvatā ye puruṣaṃ tyajanti teṣāṃ sakhyam antavad brūhi rājan /
MBh, 2, 60, 1.2 dhig astu kṣattāram iti bruvāṇo darpeṇa matto dhṛtarāṣṭrasya putraḥ /
MBh, 2, 60, 16.2 ihaivaitām ānaya prātikāmin pratyakṣam asyāḥ kuravo bruvantu //
MBh, 2, 60, 17.2 vihāya mānaṃ punar eva sabhyān uvāca kṛṣṇāṃ kim ahaṃ bravīmi //
MBh, 2, 60, 19.2 praviśya tad veśma mahārathānām ityabravīd draupadīṃ rājaputrīm //
MBh, 2, 60, 26.1 tato 'bravīt tāṃ prasabhaṃ nigṛhya keśeṣu kṛṣṇeṣu tadā sa kṛṣṇām /
MBh, 2, 60, 35.1 tathā bruvantī karuṇaṃ sumadhyamā kākṣeṇa bhartṝn kupitān apaśyat /
MBh, 2, 60, 42.2 na manyate tāṃ nikṛtiṃ mahātmā tasmānna te praśnam imaṃ bravīmi //
MBh, 2, 60, 46.2 tathā bruvantīṃ karuṇaṃ rudantīm avekṣamāṇām asakṛt patīṃstān /
MBh, 2, 61, 11.3 kliśyamānāṃ ca pāñcālīṃ vikarṇa idam abravīt //
MBh, 2, 61, 15.2 kāmakrodhau samutsṛjya te bruvantu yathāmati //
MBh, 2, 61, 18.2 pāṇiṃ pāṇau viniṣpiṣya niḥśvasann idam abravīt //
MBh, 2, 61, 26.2 pragṛhya ruciraṃ bāhum idaṃ vacanam abravīt //
MBh, 2, 61, 29.2 yad bravīṣi sabhāmadhye bālaḥ sthavirabhāṣitam //
MBh, 2, 61, 30.2 yad bravīṣi jitāṃ kṛṣṇām ajiteti sumandadhīḥ //
MBh, 2, 61, 51.2 viduraḥ sarvadharmajña idaṃ vacanam abravīt //
MBh, 2, 61, 54.1 dharmapraśnam atho brūyād ārtaḥ sabhyeṣu mānavaḥ /
MBh, 2, 61, 57.1 yaḥ punar vitathaṃ brūyād dharmadarśī sabhāṃ gataḥ /
MBh, 2, 61, 62.2 taṃ sudhanvābravīt kruddho brahmadaṇḍa iva jvalan //
MBh, 2, 61, 75.2 tāni sarvāṇi duḥkhāni prāpnoti vitathaṃ bruvan //
MBh, 2, 61, 76.2 tasmāt satyaṃ bruvan sākṣī dharmārthābhyāṃ na hīyate //
MBh, 2, 61, 77.2 kaśyapasya vacaḥ śrutvā prahlādaḥ putram abravīt /
MBh, 2, 62, 11.2 brūta dāsīm adāsīṃ vā tat kariṣyāmi kauravāḥ //
MBh, 2, 62, 31.1 tasminn uparate śabde bhīmaseno 'bravīd idam /
MBh, 2, 63, 26.2 kṛṣṇāṃ pāñcālīm abravīt sāntvapūrvaṃ vimṛśyaitat prajñayā tattvabuddhiḥ //
MBh, 2, 63, 29.1 manasvinam ajānanto mā vai brūyuḥ kumārakāḥ /
MBh, 2, 64, 5.1 trīṇi jyotīṃṣi puruṣa iti vai devalo 'bravīt /
MBh, 2, 64, 16.2 maivam ityabravīccainaṃ joṣam āssveti bhārata //
MBh, 2, 66, 3.2 duḥkhārto bharataśreṣṭha idaṃ vacanam abravīt //
MBh, 2, 66, 6.2 abhigamya tvarāyuktāḥ ślakṣṇaṃ vacanam abruvan //
MBh, 2, 66, 28.1 athābravīnmahārāja dhṛtarāṣṭraṃ janeśvaram /
MBh, 2, 66, 36.1 athābravīnmahārājo gāndhārīṃ dharmadarśinīm /
MBh, 2, 67, 5.2 iti bruvannivavṛte bhrātṛbhiḥ saha pāṇḍavaḥ /
MBh, 2, 68, 2.2 prasthitān vanavāsāya tato duḥśāsano 'bravīt //
MBh, 2, 68, 19.2 evaṃ bruvāṇam ajinair vivāsitaṃ duḥkhābhibhūtaṃ parinṛtyati sma /
MBh, 2, 68, 22.2 śamaṃ gantāsmi nacirāt satyam etad bravīmi vaḥ //
MBh, 2, 68, 24.1 naitāvatā kṛtam ityabravīt taṃ vṛkodaraḥ saṃnivṛttārdhakāyaḥ /
MBh, 2, 68, 38.1 saubalasya vadhaṃ prepsur idaṃ vacanam abravīt /
MBh, 2, 68, 42.2 darśanīyatamo nṝṇām idaṃ vacanam abravīt //
MBh, 2, 70, 3.2 śokavihvalayā vācā kṛcchrād vacanam abravīt //
MBh, 2, 71, 18.2 śoṇitāktārdravasanā draupadī vākyam abravīt //
MBh, 2, 71, 33.1 athābravīt tato droṇo duryodhanam amarṣaṇam /
MBh, 2, 71, 46.2 droṇasya vacanaṃ śrutvā dhṛtarāṣṭro 'bravīd idam /
MBh, 2, 72, 25.1 tato 'ham abruvaṃ tatra vidureṇa pracoditaḥ /
MBh, 2, 72, 27.1 athābravīn mahāprājño viduraḥ sarvadharmavit /
MBh, 3, 2, 14.4 yoge sāṃkhye ca kuśalo rājānam idam abravīt //
MBh, 3, 3, 1.3 purohitam upāgamya bhrātṛmadhye 'bravīd idam //
MBh, 3, 3, 3.2 katham atra mayā kāryaṃ bhagavāṃs tad bravītu me //
MBh, 3, 5, 2.2 samaś ca tvaṃ saṃmataḥ kauravāṇāṃ pathyaṃ caiṣāṃ mama caiva bravīhi //
MBh, 3, 5, 18.2 svaṃ vai dehaṃ parahetos tyajeti ko nu brūyāt samatām anvavekṣan //
MBh, 3, 5, 19.1 sa mā jihmaṃ vidura sarvaṃ bravīṣi mānaṃ ca te 'ham adhikaṃ dhārayāmi /
MBh, 3, 6, 7.2 athābravīd bhrātaraṃ bhīmasenaṃ kiṃ nu kṣattā vakṣyati naḥ sametya //
MBh, 3, 6, 12.3 evaṃ gate samatām abhyupetya pathyaṃ teṣāṃ mama caiva bravīhi //
MBh, 3, 6, 15.2 bruvan na rucyai bharatarṣabhasya patiḥ kumāryā iva ṣaṣṭivarṣaḥ //
MBh, 3, 6, 17.1 tataḥ kruddho dhṛtarāṣṭro 'bravīn māṃ yatra śraddhā bhārata tatra yāhi /
MBh, 3, 6, 22.2 evaṃ kariṣyāmi yathā bravīṣi parāṃ buddhim upagamyāpramattaḥ /
MBh, 3, 7, 3.2 samīpopasthitaṃ rājā saṃjayaṃ vākyam abravīt //
MBh, 3, 7, 5.2 iti bruvan sa nṛpatiḥ karuṇaṃ paryadevayat //
MBh, 3, 7, 6.2 bhrātṛsnehād idaṃ rājan saṃjayaṃ vākyam abravīt //
MBh, 3, 7, 14.2 śaśaṃsāgamane hetum idaṃ caivābravīd vacaḥ //
MBh, 3, 7, 18.1 tam abravīn mahāprājñaṃ dhṛtarāṣṭraḥ pratāpavān /
MBh, 3, 8, 2.2 abravīd vacanaṃ rājā praviśyābuddhijaṃ tamaḥ //
MBh, 3, 10, 20.2 viduraś ca mahāprājñaḥ snehād etad bravīmyaham //
MBh, 3, 11, 6.1 brūyād yad eṣa rājendra tat kāryam aviśaṅkayā /
MBh, 3, 11, 8.2 praśrayeṇābravīd rājā dhṛtarāṣṭro 'mbikāsutaḥ //
MBh, 3, 11, 19.2 vacanaṃ me mahāprājña bruvato yaddhitaṃ tava //
MBh, 3, 11, 28.1 evaṃ tu bruvatas tasya maitreyasya viśāṃ pate /
MBh, 3, 12, 28.1 kirmīras tvabravīd enaṃ diṣṭyā devair idaṃ mama /
MBh, 3, 12, 41.2 abhidrutyābravīd vākyaṃ tiṣṭha tiṣṭheti bhārata //
MBh, 3, 13, 3.2 garhayanto dhārtarāṣṭrān kiṃ kurma iti cābruvan //
MBh, 3, 13, 42.2 abhigamyābravīt kṛṣṇā śaraṇyaṃ śaraṇaiṣiṇī //
MBh, 3, 13, 43.2 sraṣṭāraṃ sarvabhūtānām asito devalo 'bravīt //
MBh, 3, 13, 44.2 yaṣṭā tvam asi yaṣṭavyo jāmadagnyo yathābravīt //
MBh, 3, 13, 45.2 satyād yajño 'si sambhūtaḥ kaśyapas tvāṃ yathābravīt //
MBh, 3, 13, 46.2 lokabhāvana lokeśa yathā tvāṃ nārado 'bravīt //
MBh, 3, 13, 79.1 yatrāryā rudatī bhītā pāṇḍavān idam abravīt /
MBh, 3, 13, 111.2 bāṣpapūrṇena kaṇṭhena kruddhā vacanam abravīt //
MBh, 3, 13, 114.1 athainām abravīt kṛṣṇas tasmin vīrasamāgame /
MBh, 3, 13, 120.3 teṣāṃ madhye mahābāhuḥ keśavo vākyam abravīt //
MBh, 3, 14, 10.2 dyūte brūyāṃ mahābāho samāsādyāmbikāsutam //
MBh, 3, 17, 29.2 ānartānāṃ mahārāja pradyumno vākyam abravīt //
MBh, 3, 17, 33.1 evaṃ bruvati saṃhṛṣṭe pradyumne pāṇḍunandana /
MBh, 3, 19, 4.2 dhanur gṛhītvā yantāraṃ labdhasaṃjño 'bravīd idam //
MBh, 3, 19, 6.2 viṣādo vā raṇaṃ dṛṣṭvā brūhi me tvaṃ yathātatham //
MBh, 3, 19, 11.2 evaṃ bruvati sūte tu tadā makaraketumān /
MBh, 3, 20, 1.3 pradyumnam abravīcchlakṣṇaṃ madhuraṃ vākyam añjasā //
MBh, 3, 20, 22.1 tau raukmiṇeyam āgamya vaco 'brūtāṃ divaukasām /
MBh, 3, 21, 5.1 evam uktas tu sa mayā vistareṇedam abravīt /
MBh, 3, 21, 7.3 sarvavṛṣṇipravīrāṃś ca harṣayann abruvaṃ tadā //
MBh, 3, 21, 10.2 sarve mām abruvan hṛṣṭāḥ prayāhi jahi śātravān //
MBh, 3, 22, 5.1 tato mām abravīd vīra dāruko vihvalanniva /
MBh, 3, 22, 10.1 atha māṃ puruṣaḥ kaścid dvārakānilayo 'bravīt /
MBh, 3, 22, 12.2 keśaveha vijānīṣva yat tvāṃ pitṛsakho 'bravīt //
MBh, 3, 23, 20.1 tato mām abravīt sūtaḥ prāñjaliḥ praṇato nṛpa /
MBh, 3, 23, 27.2 dārukaṃ cābruvaṃ vīra muhūrtaṃ sthīyatām iti //
MBh, 3, 23, 35.2 punaś coddhūya vegena śālvāyety aham abruvam //
MBh, 3, 24, 8.2 hā nātha hā dharma iti bruvanto hriyā ca sarve 'śrumukhā babhūvuḥ //
MBh, 3, 26, 6.1 taṃ dharmarājo vimanā ivābravīt sarve hriyā santi tapasvino 'mī /
MBh, 3, 27, 5.1 athābravīd bako dālbhyo dharmarājaṃ yudhiṣṭhiram /
MBh, 3, 28, 2.2 tataḥ kṛṣṇā dharmarājam idaṃ vacanam abravīt //
MBh, 3, 29, 3.2 etan me saṃśayaṃ tāta yathāvad brūhi pṛcchate //
MBh, 3, 29, 4.1 śreyo yad atra dharmajña brūhi me tad asaṃśayam /
MBh, 3, 29, 13.1 kṣamiṇaṃ tādṛśaṃ tāta bruvanti kaṭukānyapi /
MBh, 3, 29, 27.1 atha ced buddhijaṃ kṛtvā brūyus te tad abuddhijam /
MBh, 3, 34, 1.3 niḥśvasann upasaṃgamya kruddho rājānam abravīt //
MBh, 3, 35, 7.2 yan mābravīd dhṛtarāṣṭrasya putra ekaglahārthaṃ bharatānāṃ samakṣam //
MBh, 3, 35, 10.2 bravīmi satyaṃ kurusaṃsadīha tavaiva tā bhārata pañca nadyaḥ //
MBh, 3, 35, 16.1 prāg eva caivaṃ samayakriyāyāḥ kiṃ nābravīḥ pauruṣam āvidānaḥ /
MBh, 3, 36, 16.1 priyam eva tu sarveṣāṃ yad bravīmyuta kiṃcana /
MBh, 3, 36, 20.1 aśrauṣīs tvaṃ rājadharmān yathā vai manur abravīt /
MBh, 3, 37, 2.2 bhīmasenam idaṃ vākyam apadāntaram abravīt //
MBh, 3, 37, 25.2 abravīd upapannārtham idaṃ vākyaviśāradaḥ //
MBh, 3, 37, 27.2 vidyāṃ pratismṛtiṃ nāma prapannāya bravīmi te /
MBh, 3, 38, 1.3 saṃsmṛtya munisaṃdeśam idaṃ vacanam abravīt //
MBh, 3, 38, 18.2 abruvan brāhmaṇāḥ siddhā bhūtānyantarhitāni ca /
MBh, 3, 38, 19.2 manāṃsyādāya sarveṣāṃ kṛṣṇā vacanam abravīt //
MBh, 3, 38, 32.1 so 'bravīd arjunaṃ tatra sthitaṃ dṛṣṭvā mahātapāḥ /
MBh, 3, 38, 35.2 tathā vācam athābhīkṣṇaṃ brāhmaṇo 'rjunam abravīt /
MBh, 3, 40, 17.3 tam abravīt prītamanāḥ kaunteyaḥ prahasann iva //
MBh, 3, 40, 28.2 paramaṃ vismayaṃ cakre sādhu sādhviti cābravīt //
MBh, 3, 41, 17.3 upasaṃgṛhya viśveśam adhīṣveti ca so 'bravīt //
MBh, 3, 42, 35.1 tato 'bravīd devarājaḥ pārtham akliṣṭakāriṇam /
MBh, 3, 43, 10.2 saṃnataḥ praśrito bhūtvā vākyam arjunam abravīt //
MBh, 3, 45, 6.1 tataḥ śakro 'bravīt pārthaṃ kṛtāstraṃ kāla āgate /
MBh, 3, 46, 1.3 dhṛtarāṣṭro mahātejāḥ śrutvā vipra kim abravīt //
MBh, 3, 46, 2.3 dvaipāyanād ṛṣiśreṣṭhāt saṃjayaṃ vākyam abravīt //
MBh, 3, 48, 1.3 abravīt saṃjayaṃ sūtam āmantrya bharatarṣabha //
MBh, 3, 48, 16.2 kṛṣṇājinottarāsaṅgān abravīcca yudhiṣṭhiram //
MBh, 3, 48, 27.1 athainam abravīd rājā tasmin vīrasamāgame /
MBh, 3, 48, 40.2 yanmābravīd viduro dyūtakāle tvaṃ pāṇḍavāñjeṣyasi cen narendra /
MBh, 3, 49, 25.1 evaṃ bruvāṇaṃ bhīmaṃ tu dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 49, 29.1 evaṃ bruvati bhīmaṃ tu dharmarāje yudhiṣṭhire /
MBh, 3, 49, 35.2 yad bravīṣi mahārāja na matto vidyate kvacit /
MBh, 3, 49, 37.2 athainam abravīd rājā bravītu bhagavān iti /
MBh, 3, 49, 37.2 athainam abravīd rājā bravītu bhagavān iti /
MBh, 3, 50, 25.2 sa mānuṣīṃ giraṃ kṛtvā damayantīm athābravīt //
MBh, 3, 50, 30.2 abravīt tatra taṃ haṃsaṃ tam apy evaṃ nalaṃ vada //
MBh, 3, 51, 23.2 śrutvā caivābruvan hṛṣṭā gacchāmo vayam apyuta //
MBh, 3, 51, 28.2 abruvan naiṣadhaṃ rājann avatīrya nabhastalāt //
MBh, 3, 52, 7.1 evam uktaḥ sa śakreṇa nalaḥ prāñjalir abravīt /
MBh, 3, 52, 9.2 evam uktaḥ sa devais tair naiṣadhaḥ punar abravīt /
MBh, 3, 53, 1.2 sā namaskṛtya devebhyaḥ prahasya nalam abravīt /
MBh, 3, 53, 8.2 pravyāharantī śanakair nalaṃ rājānam abravīt //
MBh, 3, 53, 14.3 kim abravīcca naḥ sarvān vada bhūmipate 'nagha //
MBh, 3, 53, 19.1 abravīccaiva māṃ bālā āyāntu sahitāḥ surāḥ /
MBh, 3, 54, 16.2 devebhyaḥ prāñjalir bhūtvā vepamānedam abravīt //
MBh, 3, 55, 2.1 athābravīt kaliṃ śakraḥ samprekṣya balavṛtrahā /
MBh, 3, 55, 2.2 dvāpareṇa sahāyena kale brūhi kva yāsyasi //
MBh, 3, 55, 3.1 tato 'bravīt kaliḥ śakraṃ damayantyāḥ svayaṃvaram /
MBh, 3, 55, 4.1 tam abravīt prahasyendro nirvṛttaḥ sa svayaṃvaraḥ /
MBh, 3, 55, 12.1 tato gateṣu deveṣu kalir dvāparam abravīt /
MBh, 3, 56, 7.2 dīvyāvety abravīd bhrātā vṛṣeṇeti muhur muhuḥ //
MBh, 3, 57, 3.2 nalaṃ ca hṛtasarvasvam upalabhyedam abravīt //
MBh, 3, 58, 2.1 hṛtarājyaṃ nalaṃ rājan prahasan puṣkaro 'bravīt /
MBh, 3, 58, 4.2 vyadīryateva hṛdayaṃ na cainaṃ kiṃcid abravīt //
MBh, 3, 58, 16.2 puṇyaślokas tato rājā damayantīm athābravīt //
MBh, 3, 58, 27.2 auṣadhaṃ sarvaduḥkheṣu satyam etad bravīmi te //
MBh, 3, 59, 3.2 iti bruvan nalo rājā damayantīṃ punaḥ punaḥ /
MBh, 3, 61, 20.1 na me tvad anyā subhage priyā ityabravīs tadā /
MBh, 3, 61, 65.2 āsyatām ity athocus te brūhi kiṃ karavāmahe //
MBh, 3, 61, 67.2 brūhi sarvānavadyāṅgi kā tvaṃ kiṃ ca cikīrṣasi //
MBh, 3, 61, 70.1 sābravīt tān ṛṣīn nāham araṇyasyāsya devatā /
MBh, 3, 61, 124.1 sābravīd vaṇijaḥ sarvān sārthavāhaṃ ca taṃ tataḥ /
MBh, 3, 62, 25.1 tacchrutvā vacanaṃ tasyā bhaimī vacanam abravīt /
MBh, 3, 62, 34.2 rājamātābravīd ārtāṃ bhaimīm ārtatarā svayam //
MBh, 3, 62, 37.1 rājamātur vacaḥ śrutvā damayantī vaco 'bravīt /
MBh, 3, 62, 41.1 tāṃ prahṛṣṭena manasā rājamātedam abravīt /
MBh, 3, 63, 9.2 utsraṣṭukāmaṃ taṃ nāgaḥ punaḥ karkoṭako 'bravīt //
MBh, 3, 63, 13.1 tataḥ karkoṭako nāgaḥ sāntvayan nalam abravīt /
MBh, 3, 63, 19.1 gaccha rājann itaḥ sūto bāhuko 'ham iti bruvan /
MBh, 3, 63, 21.3 rājyena tanayābhyāṃ ca satyam etad bravīmi te //
MBh, 3, 64, 2.1 sa rājānam upātiṣṭhad bāhuko 'ham iti bruvan /
MBh, 3, 64, 11.1 evaṃ bruvantaṃ rājānaṃ niśāyāṃ jīvalo 'bravīt /
MBh, 3, 64, 11.1 evaṃ bruvantaṃ rājānaṃ niśāyāṃ jīvalo 'bravīt /
MBh, 3, 65, 26.3 upagamya tato bhaimīṃ sudevo brāhmaṇo 'bravīt //
MBh, 3, 66, 11.3 utsṛjya bāṣpaṃ śanakai rājamātedam abravīt //
MBh, 3, 66, 15.2 abhivādya mātur bhaginīm idaṃ vacanam abravīt //
MBh, 3, 66, 26.2 viśrāntā mātaraṃ rājann idaṃ vacanam abravīt //
MBh, 3, 67, 1.2 māṃ ced icchasi jīvantīṃ mātaḥ satyaṃ bravīmi te /
MBh, 3, 67, 2.3 bāṣpeṇa pihitā rājan nottaraṃ kiṃcid abravīt //
MBh, 3, 67, 4.1 tato bhīmaṃ mahārāja bhāryā vacanam abravīt /
MBh, 3, 67, 7.2 damayantīm atho dṛṣṭvā prasthitāḥ smetyathābruvan //
MBh, 3, 67, 8.1 atha tān abravīd bhaimī sarvarāṣṭreṣvidaṃ vacaḥ /
MBh, 3, 67, 8.2 bruvadhvaṃ janasaṃsatsu tatra tatra punaḥ punaḥ //
MBh, 3, 67, 16.1 evaṃ bruvāṇān yadi vaḥ pratibrūyāddhi kaścana /
MBh, 3, 67, 17.1 yacca vo vacanaṃ śrutvā brūyāt prativaco naraḥ /
MBh, 3, 68, 1.3 pratyetya nagaraṃ bhaimīm idaṃ vacanam abravīt //
MBh, 3, 68, 4.1 tacchrutvā nābravīt kiṃcid ṛtuparṇo narādhipaḥ /
MBh, 3, 68, 5.1 anujñātaṃ tu māṃ rājñā vijane kaścid abravīt /
MBh, 3, 68, 20.2 abravīt saṃnidhau mātur duḥkhaśokasamanvitā //
MBh, 3, 68, 21.2 ṛtuparṇaṃ vaco brūhi patim anyaṃ cikīrṣatī /
MBh, 3, 68, 24.1 evaṃ tayā yathoktaṃ vai gatvā rājānam abravīt /
MBh, 3, 69, 13.1 dṛṣṭvā tān abravīd rājā kiṃcit kopasamanvitaḥ /
MBh, 3, 69, 15.3 athānyān manyase rājan brūhi kān yojayāmi te //
MBh, 3, 70, 11.1 tato rathādavaplutya rājānaṃ bāhuko 'bravīt /
MBh, 3, 70, 14.1 tam abravīn nṛpaḥ sūtaṃ nāyaṃ kālo vilambitum /
MBh, 3, 70, 14.2 bāhukastvabravīd enaṃ paraṃ yatnaṃ samāsthitaḥ //
MBh, 3, 70, 16.1 abravīd ṛtuparṇas taṃ sāntvayan kurunandana /
MBh, 3, 70, 19.1 athābravīd bāhukas taṃ saṃkhyāyemaṃ vibhītakam /
MBh, 3, 70, 21.1 tataḥ sa vismayāviṣṭo rājānam idam abravīt /
MBh, 3, 70, 25.2 hayajñānasya lobhācca tathetyevābravīd vacaḥ //
MBh, 3, 72, 4.1 brūyāś cainaṃ kathānte tvaṃ parṇādavacanaṃ yathā /
MBh, 3, 72, 5.2 evaṃ samāhitā gatvā dūtī bāhukam abravīt /
MBh, 3, 72, 6.2 svāgataṃ te manuṣyendra kuśalaṃ te bravīmyaham /
MBh, 3, 72, 7.2 tat tvaṃ brūhi yathānyāyaṃ vaidarbhī śrotum icchati //
MBh, 3, 72, 24.2 bāṣpasaṃdigdhayā vācā punar evedam abravīt //
MBh, 3, 72, 29.1 evaṃ bruvāṇas tad vākyaṃ nalaḥ paramaduḥkhitaḥ /
MBh, 3, 73, 1.3 śaṅkamānā nalaṃ taṃ vai keśinīm idam abravīt //
MBh, 3, 73, 19.2 keśinīṃ ślakṣṇayā vācā rudatī punar abravīt //
MBh, 3, 73, 26.2 utsṛjya sahasā putrau keśinīm idam abravīt //
MBh, 3, 74, 5.1 evam uktā tu vaidarbhyā sā devī bhīmam abravīt /
MBh, 3, 74, 8.2 damayantī mahārāja bāhukaṃ vākyam abravīt //
MBh, 3, 74, 14.1 damayantyā bruvantyās tu sarvam etad ariṃdama /
MBh, 3, 74, 15.2 parisravan nalo dṛṣṭvā śokārta idam abravīt //
MBh, 3, 74, 24.2 prāñjalir vepamānā ca bhītā vacanam abravīt //
MBh, 3, 75, 11.2 naiṣā kṛtavatī pāpaṃ nala satyaṃ bravīmi te //
MBh, 3, 75, 15.1 tathā bruvati vāyau tu puṣpavṛṣṭiḥ papāta ha /
MBh, 3, 75, 23.1 tato 'bravīn mahārājaḥ kṛtaśaucam ahaṃ nalam /
MBh, 3, 77, 19.1 jitvā ca puṣkaraṃ rājā prahasann idam abravīt /
MBh, 3, 78, 15.2 upapadyasva kaunteya prasanno 'haṃ bravīmi te //
MBh, 3, 79, 11.2 smarantī pāṇḍavaśreṣṭham idaṃ vacanam abravīt //
MBh, 3, 79, 16.2 bhīmaseno mahārāja draupadīm idam abravīt //
MBh, 3, 79, 17.1 manaḥprītikaraṃ bhadre yad bravīṣi sumadhyame /
MBh, 3, 80, 6.2 brūhi dharmabhṛtāṃ śreṣṭha kenārthaḥ kiṃ dadāmi te //
MBh, 3, 80, 24.1 amoghadarśī bhīṣmāhaṃ brūhi kiṃ karavāṇi te /
MBh, 3, 80, 28.2 kiṃ phalaṃ tasya viprarṣe tan me brūhi tapodhana //
MBh, 3, 81, 2.2 ya evaṃ satataṃ brūyāt so 'pi pāpaiḥ pramucyate //
MBh, 3, 81, 25.2 abravīt prāñjalir vākyaṃ pitṝn sa gagane sthitān //
MBh, 3, 81, 105.2 taṃ prahasyābravīd devo muniṃ rāgeṇa mohitam /
MBh, 3, 81, 112.4 tato devaḥ prahṛṣṭātmā brahmarṣim idam abravīt /
MBh, 3, 85, 1.3 āśvāsayaṃs tadā dhaumyo bṛhaspatisamo 'bravīt //
MBh, 3, 85, 12.3 tataḥ kṣatrād apākrāmad brāhmaṇo 'smīti cābravīt //
MBh, 3, 89, 15.1 yadarthaṃ māṃ suraśreṣṭha idaṃ vacanam abravīt /
MBh, 3, 89, 16.2 brūyād yudhiṣṭhiraṃ tatra vacanān me dvijottama //
MBh, 3, 89, 22.2 maharṣir eṣa yad brūyāt tacchraddheyam ananyathā //
MBh, 3, 90, 4.2 tathā sarvātmanā kāryam iti māṃ vijayo 'bravīt //
MBh, 3, 90, 18.2 gamane kṛtabuddhiṃ taṃ pāṇḍavaṃ lomaśo 'bravīt /
MBh, 3, 91, 1.3 abhigamya tadā rājann idaṃ vacanam abruvan //
MBh, 3, 91, 15.3 bāḍham ity abravīt sarvāṃs tān ṛṣīn pāṇḍavarṣabhaḥ //
MBh, 3, 91, 18.2 satkṛtās te mahābhāgā yudhiṣṭhiram athābruvan //
MBh, 3, 95, 5.2 lopāmudrābhigamyedaṃ kāle vacanam abravīt //
MBh, 3, 95, 15.2 tadā sapraṇayaṃ vākyaṃ bhagavantam athābravīt //
MBh, 3, 97, 4.1 athābravīd agastyas tān rājarṣīn ṛṣisattamaḥ /
MBh, 3, 97, 8.1 prāñjaliś ca sahāmātyair idaṃ vacanam abravīt /
MBh, 3, 97, 8.2 kimartham upayātāḥ stha brūta kiṃ karavāṇi vaḥ //
MBh, 3, 97, 11.1 tato 'bhivādya tam ṛṣim ilvalo vākyam abravīt /
MBh, 3, 102, 3.1 taṃ tu dṛṣṭvā tathā vindhyaḥ śailaḥ sūryam athābravīt /
MBh, 3, 102, 10.3 so 'bhigamyābravīd vindhyaṃ sadāraḥ samupasthitaḥ //
MBh, 3, 102, 16.1 tridaśānāṃ vacaḥ śrutvā maitrāvaruṇir abravīt /
MBh, 3, 102, 16.3 evam uktās tatas tena devās taṃ munim abruvan //
MBh, 3, 102, 18.1 tridaśānāṃ vacaḥ śrutvā tatheti munir abravīt /
MBh, 3, 103, 13.2 tuṣṭuvur vividhair vākyair idaṃ caivābruvan vacaḥ //
MBh, 3, 106, 6.2 pautraṃ bharataśārdūla idaṃ vacanam abravīt //
MBh, 3, 106, 9.3 tyaktavān dustyajaṃ vīraṃ tanme brūhi tapodhana //
MBh, 3, 106, 13.2 muhūrtaṃ vimanā bhūtvā sacivān idam abravīt //
MBh, 3, 107, 15.3 tad bravīhi naraśreṣṭha kariṣyāmi vacas tava //
MBh, 3, 108, 12.2 pṛthivītalam āsādya bhagīratham athābravīt //
MBh, 3, 110, 33.1 tatra tvekā jaradyoṣā rājānam idam abravīt /
MBh, 3, 114, 7.2 rudraḥ paśuṃ mānavendra bhāgo 'yam iti cābravīt //
MBh, 3, 114, 25.2 evaṃ bruvan pāṇḍava satyavākyaṃ vedīm imāṃ tvaṃ tarasādhiroha //
MBh, 3, 115, 15.2 sa tatheti pratijñāya rājan varuṇam abravīt /
MBh, 3, 115, 21.1 tataḥ snuṣāṃ sa bhagavān prahṛṣṭo bhṛgur abravīt /
MBh, 3, 116, 15.2 kopo 'gacchat sahasā prasannaścābravīd idam //
MBh, 3, 120, 26.2 naitaccitraṃ mādhava yad bravīṣi satyaṃ tu me rakṣyatamaṃ na rājyam /
MBh, 3, 122, 15.3 jñātaṃ vā yadi vājñātaṃ tad ṛtaṃ brūta māciram //
MBh, 3, 122, 18.2 pitaraṃ duḥkhitaṃ cāpi sukanyedam athābravīt //
MBh, 3, 122, 22.1 tato 'bravīn mahīpālaṃ cyavano bhārgavas tadā /
MBh, 3, 122, 23.2 kṣamiṣyāmi mahīpāla satyam etad bravīmi te //
MBh, 3, 123, 5.1 athāśvinau prahasyaitām abrūtāṃ punar eva tu /
MBh, 3, 123, 10.1 evam uktā sukanyā tu surau tāvidam abravīt /
MBh, 3, 123, 11.1 tāv abrūtāṃ punas tvenām āvāṃ devabhiṣagvarau /
MBh, 3, 123, 14.2 bhartrā sā samanujñātā kriyatām ityathābravīt //
MBh, 3, 123, 18.1 te 'bruvan sahitāḥ sarve vṛṇīṣvānyatamaṃ śubhe /
MBh, 3, 123, 20.2 hṛṣṭo 'bravīn mahātejās tau nāsatyāvidaṃ vacaḥ //
MBh, 3, 123, 22.2 miṣato devarājasya satyam etad bravīmi vām //
MBh, 3, 124, 14.2 samīkṣya balabhid deva idaṃ vacanam abravīt //
MBh, 3, 125, 2.2 tato 'bravīd devarājaś cyavanaṃ bhayapīḍitaḥ //
MBh, 3, 125, 3.2 bhaviṣyataḥ satyam etad vaco brahman bravīmi te //
MBh, 3, 128, 11.1 tam abravīd guruḥ so 'tha pacyamāno 'gninā bhṛśam /
MBh, 3, 128, 12.1 etacchrutvā sa rājarṣir dharmarājānam abravīt /
MBh, 3, 129, 18.3 lomaśaṃ pāṇḍavaśreṣṭha idaṃ vacanam abravīt //
MBh, 3, 132, 9.2 yasmāt kukṣau vartamāno bravīṣi tasmād vakro bhavitāsyaṣṭakṛtvaḥ //
MBh, 3, 132, 18.2 tad vai tattvaṃ sarvam ājñāya mātur ityabravīcchvetaketuṃ sa vipraḥ //
MBh, 3, 134, 6.3 ukte vākye cottaraṃ me bravīhi vākyasya cāpyuttaraṃ te bravīmi //
MBh, 3, 134, 6.3 ukte vākye cottaraṃ me bravīhi vākyasya cāpyuttaraṃ te bravīmi //
MBh, 3, 135, 18.2 abravīt kasya hetos tvam āsthitas tapa uttamam //
MBh, 3, 135, 34.2 prahasaṃścābravīd vākyam idaṃ sa munipuṃgavaḥ //
MBh, 3, 135, 42.2 sa labdhakāmaḥ pitaram upetyātha tato 'bravīt //
MBh, 3, 137, 11.2 abrūtāṃ tau tadā raibhyaṃ kiṃ kāryaṃ karavāmahe //
MBh, 3, 137, 12.1 tāv abravīd ṛṣiḥ kruddho yavakrīr vadhyatām iti /
MBh, 3, 138, 3.2 tam andhaṃ śūdram āsīnaṃ gṛhapālam athābravīt //
MBh, 3, 139, 7.2 punar āgamya tat sattram abravīd bhrātaraṃ vacaḥ //
MBh, 3, 139, 19.2 athābravīd yavakrīto devān agnipurogamān //
MBh, 3, 140, 16.2 tato 'bravīd bhīmam udāravīryaṃ kṛṣṇāṃ yattaḥ pālaya bhīmasena /
MBh, 3, 141, 21.2 tataḥ kṛṣṇābravīd vākyaṃ prahasantī manoramā /
MBh, 3, 146, 8.2 atīva muditā rājan bhīmasenam athābravīt //
MBh, 3, 146, 75.1 smitenābhāṣya kaunteyaṃ vānaro naram abravīt /
MBh, 3, 146, 79.1 brūhi kas tvaṃ kimarthaṃ vā vanaṃ tvam idam āgataḥ /
MBh, 3, 147, 15.3 hṛdayenāvahasyainaṃ hanūmān vākyam abravīt //
MBh, 3, 147, 21.1 praṇipatya ca kaunteyaḥ prāñjalir vākyam abravīt /
MBh, 3, 147, 22.2 pṛṣṭaḥ san kāmayā brūhi kas tvaṃ vānararūpadhṛk //
MBh, 3, 147, 37.3 tāvajjīveyam ityevaṃ tathāstviti ca so 'bravīt //
MBh, 3, 148, 4.2 evam uktaḥ sa tejasvī prahasya harirabravīt //
MBh, 3, 152, 7.2 dharmarājasya cātmānaṃ bravīṣi bhrātaraṃ katham //
MBh, 3, 152, 14.2 kruddhā bruvanto 'nuyayur drutaṃ te śastrāṇi codyamya vivṛttanetrāḥ //
MBh, 3, 152, 15.2 pragṛhya tān abhyapatat tarasvī tato 'bravīt tiṣṭhata tiṣṭhateti //
MBh, 3, 153, 16.1 uktastvevaṃ tayā rājā yamāvidam athābravīt /
MBh, 3, 154, 3.2 iti bruvan pāṇḍaveyān paryupāste sma nityadā //
MBh, 3, 154, 8.1 tam abravīd dharmarājo hriyamāṇo yudhiṣṭhiraḥ /
MBh, 3, 154, 20.1 athābravīd draupadīṃ ca nakulaṃ ca yudhiṣṭhiraḥ /
MBh, 3, 154, 26.2 nāhaṃ brūyāṃ punar jātu kṣatriyo 'smīti bhārata //
MBh, 3, 154, 28.1 tathaiva tasmin bruvati bhīmaseno yadṛcchayā /
MBh, 3, 154, 31.2 krodham āhārayad bhīmo rākṣasaṃ cedam abravīt //
MBh, 3, 154, 38.1 abravīcca punar bhīmaṃ roṣāt prasphuritādharaḥ /
MBh, 3, 154, 43.2 śakto 'haṃ rākṣasasyeti prekṣadhvam iti cābravīt //
MBh, 3, 155, 2.1 sa samānīya tān sarvān bhrātṝn ityabravīd vacaḥ /
MBh, 3, 155, 70.2 bhīmasenam idaṃ vākyam abravīn madhurākṣaram //
MBh, 3, 156, 4.2 pāṇḍoḥ putrān kuruśreṣṭhān āsyatām iti cābravīt //
MBh, 3, 157, 2.2 vasatāṃ lokavīrāṇām āsaṃstad brūhi sattama //
MBh, 3, 157, 4.2 tatra hyāyāti dhanada ārṣṭiṣeṇo yathābravīt //
MBh, 3, 157, 18.1 bhīmasenaṃ tataḥ kṛṣṇā kāle vacanam abravīt /
MBh, 3, 157, 53.2 sa tān dṛṣṭvā parāvṛttān smayamāna ivābravīt //
MBh, 3, 158, 16.2 prakīrṇamūrdhajā rājan yakṣādhipatim abruvan //
MBh, 3, 158, 21.2 kopasaṃraktanayanaḥ katham ityabravīd vacaḥ //
MBh, 3, 158, 22.2 cukrodha yakṣādhipatir yujyatām iti cābravīt //
MBh, 3, 158, 40.2 dṛṣṭvā bhīmaṃ dharmasutam abravīn naravāhanaḥ //
MBh, 3, 159, 26.1 tato 'bravīd dhanādhyakṣaḥ śaraṇyaḥ śaraṇāgatam /
MBh, 3, 160, 3.2 prācīṃ diśam abhiprekṣya maharṣir idam abravīt //
MBh, 3, 161, 12.2 iti bruvantaḥ paramāśiṣas te pārthās tapoyogaparā babhūvuḥ //
MBh, 3, 163, 2.2 harṣagadgadayā vācā prahṛṣṭo 'rjunam abravīt //
MBh, 3, 163, 11.1 sa mām apṛcchat kaunteya kvāsi gantā bravīhi me /
MBh, 3, 163, 11.2 tasmā avitathaṃ sarvam abruvaṃ kurunandana //
MBh, 3, 163, 13.1 tato mām abravīt prītas tapa ātiṣṭha bhārata /
MBh, 3, 163, 22.1 sa tu mām abravīd rājan mama pūrvaparigrahaḥ /
MBh, 3, 163, 44.2 prādān mamaiva bhagavān varayasveti cābravīt //
MBh, 3, 163, 45.1 tuṣṭo 'smi tava kaunteya brūhi kiṃ karavāṇi te /
MBh, 3, 163, 45.2 yat te manogataṃ vīra tad brūhi vitarāmyaham /
MBh, 3, 163, 45.3 amaratvam apāhāya brūhi yat te manogatam //
MBh, 3, 163, 47.3 dadānītyeva bhagavān abravīt tryambakaś ca mām //
MBh, 3, 164, 24.1 tato 'ham abruvaṃ śakraṃ prasīda bhagavan mama /
MBh, 3, 164, 26.2 tato 'ham abruvaṃ nāhaṃ divyānyastrāṇi śatruhan /
MBh, 3, 164, 36.2 tathā bhrānte rathe rājan vismitaś cedam abravīt //
MBh, 3, 165, 1.3 saṃspṛśya mūrdhni pāṇibhyām idaṃ vacanam abravīt //
MBh, 3, 165, 3.1 athābravīt punar devaḥ samprahṛṣṭatanūruhaḥ /
MBh, 3, 165, 8.1 tato 'ham abruvaṃ rājan devarājam idaṃ vacaḥ /
MBh, 3, 165, 9.1 tato mām abravīd rājan prahasya balavṛtrahā /
MBh, 3, 165, 17.1 tān abruvaṃ yathābhūtam idaṃ kartāsmi saṃyuge /
MBh, 3, 168, 16.2 sa ca māṃ vigatajñānaḥ saṃtrasta idam abravīt //
MBh, 3, 168, 23.1 abruvaṃ mātaliṃ bhītaṃ paśya me bhujayor balam /
MBh, 3, 169, 12.1 lakṣayitvā tu māṃ bhītam idaṃ vacanam abravīt /
MBh, 3, 170, 13.3 abruvaṃ mātaliṃ hṛṣṭo yāhyetat puram añjasā //
MBh, 3, 170, 64.2 marudbhiḥ sahitaḥ śrīmān sādhu sādhvity athābravīt //
MBh, 3, 170, 65.2 abravīd vibudhaiḥ sārdham idaṃ sumadhuraṃ vacaḥ //
MBh, 3, 171, 1.3 devarājo 'nugṛhyedaṃ kāle vacanam abravīt //
MBh, 3, 171, 8.1 tato mām abravīcchakraḥ prītimān amaraiḥ saha /
MBh, 3, 173, 6.1 tato 'bravīd vāyusutas tarasvī jiṣṇuśca rājānam upopaviśya /
MBh, 3, 176, 2.1 uvāca ca mahāsarpaṃ kāmayā brūhi pannaga /
MBh, 3, 176, 9.2 vimucyāsya bhujau pīnāvidaṃ vacanam abravīt //
MBh, 3, 176, 21.2 sa tvāṃ mokṣayitā śāpād iti mām abravīd ṛṣiḥ //
MBh, 3, 177, 1.3 dayitaṃ bhrātaraṃ vīram idaṃ vacanam abravīt //
MBh, 3, 177, 4.3 satyaṃ sarpa vaco brūhi pṛcchati tvāṃ yudhiṣṭhiraḥ //
MBh, 3, 177, 13.2 brūhi sarpa yathākāmaṃ prativakṣyāmi te vacaḥ /
MBh, 3, 177, 15.3 bravīhyatimatiṃ tvāṃ hi vākyair anumimīmahe //
MBh, 3, 177, 30.2 asminn evaṃ matidvaidhe manuḥ svāyambhuvo 'bravīt //
MBh, 3, 178, 1.3 brūhi kiṃ kurvataḥ karma bhaved gatir anuttamā //
MBh, 3, 178, 7.2 yad abhipretam anyat te brūhi yāvad bravīmyaham //
MBh, 3, 178, 7.2 yad abhipretam anyat te brūhi yāvad bravīmyaham //
MBh, 3, 178, 8.3 aśarīrasya dṛśyeta viṣayāṃś ca bravīhi me //
MBh, 3, 178, 16.3 tasyādhiṣṭhānam avyagraṃ brūhi sarpa yathātatham //
MBh, 3, 178, 24.2 manasaścāpi buddheśca brūhi me lakṣaṇaṃ param /
MBh, 3, 178, 49.2 maivam ityabruvan bhīmaṃ garhayanto 'sya sāhasam //
MBh, 3, 180, 3.1 athābravīd dvijaḥ kaścid arjunasya priyaḥ sakhā /
MBh, 3, 180, 6.1 tathaiva tasya bruvataḥ pratyadṛśyata keśavaḥ /
MBh, 3, 180, 31.1 athābravīd dharmarājaṃ tu kṛṣṇo daśārhayodhāḥ kukurāndhakāś ca /
MBh, 3, 182, 11.1 tān abravīt sa viprarṣiḥ kathaṃ vo brāhmaṇo hataḥ /
MBh, 3, 182, 11.2 kva cāsau brūta sahitāḥ paśyadhvaṃ me tapobalam //
MBh, 3, 182, 13.1 tān abravīt tatra munis tārkṣyaḥ parapuraṃjayaḥ /
MBh, 3, 182, 18.2 naiṣāṃ duścaritaṃ brūmastasmān mṛtyubhayaṃ na naḥ //
MBh, 3, 183, 8.2 mayoktām anyathā brūyustatas te vai nirarthakām //
MBh, 3, 183, 12.1 tam abravīd ṛṣistatra vacaḥ kruddho mahātapāḥ /
MBh, 3, 183, 12.2 maivam atre punar brūyā na te prajñā samāhitā /
MBh, 3, 183, 19.1 athābravīt sadasyāṃs tu gautamo munisattamān /
MBh, 3, 183, 28.3 tam atrim abravīt prītaḥ pūrvaṃ yenābhisaṃstutaḥ //
MBh, 3, 183, 29.1 yasmāt sarvamanuṣyeṣu jyāyāṃsaṃ mām ihābravīḥ /
MBh, 3, 184, 17.3 tvatsaṃyogād aham etad abruvaṃ bhāve sthitā tathyam arthaṃ yathāvat //
MBh, 3, 185, 6.2 vīriṇītīram āgamya matsyo vacanam abravīt //
MBh, 3, 185, 20.2 tataḥ punar manuṃ dṛṣṭvā matsyo vacanam abravīt //
MBh, 3, 185, 24.2 tata enam idaṃ vākyaṃ smayamāna ivābravīt //
MBh, 3, 185, 45.1 tato 'bravīt tadā matsyas tān ṛṣīn prahasañśanaiḥ /
MBh, 3, 185, 48.1 athābravīd animiṣas tān ṛṣīn sahitāṃs tadā /
MBh, 3, 186, 87.1 tato mām abravīd bālaḥ sa padmanibhalocanaḥ /
MBh, 3, 186, 116.1 tato mām abravīd vīra sa bālaḥ prahasann iva /
MBh, 3, 186, 117.2 uṣitas tvaṃ suviśrānto mārkaṇḍeya bravīhi me //
MBh, 3, 186, 122.1 tam ahaṃ prāñjalir bhūtvā namaskṛtyedam abruvam /
MBh, 3, 188, 7.2 vistareṇa mune brūhi vicitrāṇīha bhāṣase //
MBh, 3, 190, 1.2 bhūya eva brāhmaṇamahābhāgyaṃ vaktum arhasītyabravīt pāṇḍaveyo mārkaṇḍeyam //
MBh, 3, 190, 12.1 tām abravīd rājā /
MBh, 3, 190, 22.1 athābruvaṃstāḥ striyaḥ /
MBh, 3, 190, 23.1 athāmātyo 'nudakaṃ vanaṃ kārayitvodāravṛkṣaṃ bahumūlapuṣpaphalaṃ rahasyupagamya rājānam abravīt /
MBh, 3, 190, 27.1 atha tāṃ devīṃ sa rājābravīt /
MBh, 3, 190, 38.1 tam abravīd rājā /
MBh, 3, 190, 39.2 abravīccainām /
MBh, 3, 190, 41.1 sa ca rājā tām upalabhya tasyāṃ surataguṇanibaddhahṛdayo lokatrayaiśvaryam ivopalabhya harṣabāṣpakalayā vācā praṇipatyābhipūjya maṇḍūkarājānam abravīt /
MBh, 3, 190, 46.1 sa tathoktaḥ sūto rājānam abravīt /
MBh, 3, 190, 47.1 tato 'bravīd rājā sūtam /
MBh, 3, 190, 49.1 athainam evaṃ bruvāṇam abravīd rājā /
MBh, 3, 190, 49.1 athainam evaṃ bruvāṇam abravīd rājā /
MBh, 3, 190, 50.1 sa gatvā vāmadevāśramaṃ tam ṛṣim abravīt /
MBh, 3, 190, 51.1 tam abravīd ṛṣiḥ /
MBh, 3, 190, 52.2 gacchaṃścābravīt sūtam /
MBh, 3, 190, 55.1 manasā niścitya māsi pūrṇe śiṣyam abravīt /
MBh, 3, 190, 55.3 rājānaṃ brūhi /
MBh, 3, 190, 56.1 sa gatvaivaṃ taṃ rājānam abravīt //
MBh, 3, 190, 69.1 evaṃ bruvann eva sa yātudhānair hato jagāmāśu mahīṃ kṣitīśaḥ /
MBh, 3, 191, 3.1 tam aham abruvam /
MBh, 3, 191, 7.1 sa muhūrtaṃ dhyātvābravīd enam /
MBh, 3, 191, 8.1 sa evam ukto rājarṣir indradyumnaḥ punastam ulūkam abravīt /
MBh, 3, 191, 9.1 sa evam ukto 'bravīd enam /
MBh, 3, 191, 12.1 sa evam ukto 'bravīnmuhūrtaṃ dhyātvā /
MBh, 3, 191, 14.1 sa no 'bravīd asti khalvihaiva sarasyakūpāro nāma kacchapaḥ prativasati /
MBh, 3, 191, 18.1 sa muhūrtaṃ dhyātvā bāṣpapūrṇanayana udvignahṛdayo vepamāno visaṃjñakalpaḥ prāñjalir abravīt /
MBh, 3, 191, 24.1 ityetacchrutvā sa rājābravīt /
MBh, 3, 191, 28.1 athainān abravīd asau /
MBh, 3, 192, 20.2 uttaṅkam abravīd viṣṇuḥ prītas te 'haṃ varaṃ vṛṇu //
MBh, 3, 194, 1.3 uttaṅkaṃ kauravaśreṣṭha kṛtāñjalir athābravīt //
MBh, 3, 194, 18.2 dṛṣṭvā tāvabravīd devaḥ svāgataṃ vāṃ mahābalau /
MBh, 3, 194, 20.2 dātārau svo varaṃ tubhyaṃ tad bravīhyavicārayan //
MBh, 3, 195, 30.3 atīva mudito rājann idaṃ vacanam abravīt //
MBh, 3, 197, 19.3 dṛṣṭvā sādhvī manuṣyendra sāntvapūrvaṃ vaco 'bravīt //
MBh, 3, 198, 2.1 cintayānaḥ sa dharmasya sūkṣmāṃ gatim athābravīt /
MBh, 3, 198, 15.1 adeśasthaṃ hi te sthānam iti vyādho 'bravīd dvijam /
MBh, 3, 198, 16.1 bāḍham ityeva saṃhṛṣṭo vipro vacanam abravīt /
MBh, 3, 198, 18.1 tataḥ sukhopaviṣṭas taṃ vyādhaṃ vacanam abravīt /
MBh, 3, 201, 7.2 uttaraṃ śrutisambaddhaṃ bravīti śrutiyojitam //
MBh, 3, 201, 8.2 pāpaṃ cintayate cāpi bravīti ca karoti ca //
MBh, 3, 201, 12.2 bravīṣi sūnṛtaṃ dharmaṃ yasya vaktā na vidyate /
MBh, 3, 203, 2.3 guṇāṃs tattvena me brūhi yathāvad iha pṛcchataḥ //
MBh, 3, 204, 16.3 dharmavyādhas tu taṃ vipram arthavad vākyam abravīt //
MBh, 3, 205, 1.3 punar eva sa dharmātmā vyādho brāhmaṇam abravīt //
MBh, 3, 205, 20.2 kāmayā brūhi me tathyaṃ sarvaṃ tvaṃ prayatātmavān //
MBh, 3, 205, 28.2 ajānatā kṛtam idaṃ mayetyatha tam abruvam /
MBh, 3, 207, 19.1 sa tu pṛṣṭas tadā devais tataḥ kāraṇam abravīt /
MBh, 3, 212, 8.1 dṛṣṭvā tvagnir atharvāṇaṃ tato vacanam abravīt /
MBh, 3, 212, 9.2 matsyās tasya samācakhyuḥ kruddhas tān agnir abravīt //
MBh, 3, 212, 10.2 atharvāṇaṃ tathā cāpi havyavāho 'bravīd vacaḥ //
MBh, 3, 213, 9.2 haste gṛhītvā tāṃ kanyām athainaṃ vāsavo 'bravīt //
MBh, 3, 213, 15.1 apayāte 'sure tasmiṃs tāṃ kanyāṃ vāsavo 'bravīt /
MBh, 3, 215, 2.2 te 'bruvann eṣa no 'narthaḥ pāvakenāhṛto mahān /
MBh, 3, 215, 12.2 abravīcca munīn sarvān nāparādhyanti vai striyaḥ /
MBh, 3, 215, 13.1 skandaṃ śrutvā tato devā vāsavaṃ sahitābruvan /
MBh, 3, 217, 8.2 so 'bravīd bāḍham ityevaṃ bhaviṣyadhvaṃ pṛthagvidhāḥ /
MBh, 3, 218, 19.3 karomi kiṃ ca te śakra śāsanaṃ tad bravīhi me //
MBh, 3, 218, 40.2 asmākaṃ tvaṃ patir iti bruvāṇāḥ sarvatodiśam //
MBh, 3, 219, 7.2 evam ukte tataḥ śakraṃ kiṃ kāryam iti so 'bravīt /
MBh, 3, 219, 7.3 uktaḥ skandena brūhīti so 'bravīd vāsavas tataḥ //
MBh, 3, 219, 7.3 uktaḥ skandena brūhīti so 'bravīd vāsavas tataḥ //
MBh, 3, 219, 12.1 vinatā cābravīt skandaṃ mama tvaṃ piṇḍadaḥ sutaḥ /
MBh, 3, 219, 14.2 atha mātṛgaṇaḥ sarvaḥ skandaṃ vacanam abravīt /
MBh, 3, 220, 1.3 athainam abravīt svāhā mama putras tvam aurasaḥ //
MBh, 3, 220, 2.2 tām abravīt tataḥ skandaḥ prītim icchasi kīdṛśīm //
MBh, 3, 220, 8.1 tato brahmā mahāsenaṃ prajāpatir athābravīt /
MBh, 3, 221, 26.1 athābravīn mahāsenaṃ mahādevo bṛhadvacaḥ /
MBh, 3, 221, 72.2 athābravīn mahāsenaṃ pariṣvajya puraṃdaraḥ //
MBh, 3, 222, 3.1 athābravīt satyabhāmā kṛṣṇasya mahiṣī priyā /
MBh, 3, 222, 5.2 mukhaprekṣāś ca te sarve tattvam etad bravīhi me //
MBh, 3, 226, 1.3 duryodhanam idaṃ kāle karṇo vacanam abravīt //
MBh, 3, 227, 1.3 hṛṣṭo bhūtvā punar dīna idaṃ vacanam abravīt //
MBh, 3, 227, 2.1 bravīṣi yad idaṃ karṇa sarvaṃ me manasi sthitam /
MBh, 3, 227, 6.2 abravīd yacca māṃ tvāṃ ca saubalaṃ ca vacas tadā //
MBh, 3, 227, 15.2 upāyo yo bhaved dṛṣṭas taṃ brūyāḥ sahasaubalaḥ //
MBh, 3, 227, 18.1 tato duryodhanaṃ karṇaḥ prahasann idam abravīt /
MBh, 3, 229, 23.2 saro dvaitavanaṃ gatvā gandharvān idam abruvan //
MBh, 3, 229, 27.2 ye tasya vacanād evam asmān brūta vicetasaḥ //
MBh, 3, 230, 1.3 abruvaṃś ca mahārāja yad ūcuḥ kauravaṃ prati //
MBh, 3, 230, 8.1 gandharvarājas tān sarvān abravīt kauravān prati /
MBh, 3, 231, 20.2 anṛśaṃsās tu kaunteyās tasyādhyakṣān bravīmi vaḥ //
MBh, 3, 231, 21.1 evaṃ bruvāṇaṃ kaunteyaṃ bhīmasenam amarṣaṇam /
MBh, 3, 232, 1.3 kauravān viṣamaprāptān kathaṃ brūyās tvam īdṛśam //
MBh, 3, 233, 14.2 utsmayantas tadā pārtham idaṃ vacanam abruvan //
MBh, 3, 235, 1.2 tato 'rjunaś citrasenaṃ prahasann idam abravīt /
MBh, 3, 235, 20.2 yudhiṣṭhiraḥ sapraṇayam idaṃ vacanam abravīt //
MBh, 3, 236, 8.3 upagamyābravīt karṇo duryodhanam idaṃ tadā //
MBh, 3, 237, 5.2 upagamyābruvan dīnāḥ pāṇḍavāñśaraṇapradān //
MBh, 3, 238, 1.3 idaṃ vacanam aklībam abravīt paravīrahā //
MBh, 3, 238, 21.2 evaṃ cintāparigato duḥśāsanam athābravīt /
MBh, 3, 238, 27.1 tasya tad vacanaṃ śrutvā dīno duḥśāsano 'bravīt /
MBh, 3, 239, 12.1 suhṛdāṃ caiva tacchrutvā samanyur idam abravīt /
MBh, 3, 239, 22.2 kṛtyā samutthitā rājan kiṃ karomīti cābravīt //
MBh, 3, 239, 26.3 sābhimānam idaṃ vākyaṃ duryodhanam athābruvan //
MBh, 3, 240, 35.1 duryodhanaṃ niśānte ca karṇo vaikartano 'bravīt /
MBh, 3, 240, 37.1 pariṣvajyābravīc cainaṃ bhujābhyāṃ sa mahābhujaḥ /
MBh, 3, 241, 3.4 bhīṣmo 'bravīnmahārāja dhārtarāṣṭram idaṃ vacaḥ //
MBh, 3, 241, 17.2 evam uktas tu karṇena karṇaṃ rājābravīt punaḥ /
MBh, 3, 241, 20.1 evam uktas tataḥ karṇo rājānam idam abravīt /
MBh, 3, 241, 24.2 purohitaṃ samānāyya idaṃ vacanam abravīt //
MBh, 3, 241, 34.2 karṇaṃ ca saubalaṃ caiva bhrātṝṃś caivedam abravīt //
MBh, 3, 242, 7.1 tatra kaṃcit prayātaṃ tu dūtaṃ duḥśāsano 'bravīt /
MBh, 3, 242, 11.2 abravīn nṛpaśārdūlo diṣṭyā rājā suyodhanaḥ /
MBh, 3, 242, 13.1 śrutvaitad dharmarājasya bhīmo vacanam abravīt /
MBh, 3, 243, 3.1 apare tvabruvaṃs tatra vātikās taṃ mahīpatim /
MBh, 3, 243, 4.1 evaṃ tatrābruvan kecid vātikās taṃ nareśvaram /
MBh, 3, 243, 4.2 suhṛdas tvabruvaṃs tatra ati sarvān ayaṃ kratuḥ //
MBh, 3, 243, 9.1 tam utthāya mahārāja sūtaputro 'bravīd vacaḥ /
MBh, 3, 243, 11.1 tam abravīn mahārājo dhārtarāṣṭro mahāyaśāḥ /
MBh, 3, 243, 14.1 so 'bravīt suhṛdaś cāpi pārśvasthān nṛpasattamaḥ /
MBh, 3, 243, 15.1 tam abravīt tadā karṇaḥ śṛṇu me rājakuñjara /
MBh, 3, 244, 3.1 tān abravīt sa rājendro vepamānān kṛtāñjalīn /
MBh, 3, 244, 3.2 brūta yad vaktukāmāḥ stha ke bhavantaḥ kim iṣyate //
MBh, 3, 244, 9.1 tāṃstathetyabravīd rājā sarvabhūtahite rataḥ /
MBh, 3, 244, 9.2 tathyaṃ bhavanto bruvate kariṣyāmi ca tat tathā //
MBh, 3, 244, 10.2 abravīt sahitān bhrātṝn dayāpanno mṛgān prati //
MBh, 3, 245, 11.2 maharṣir anukampārtham abravīd bāṣpagadgadam //
MBh, 3, 246, 36.1 yad atra tathyaṃ pathyaṃ ca tad bravīhyavicārayan /
MBh, 3, 248, 12.1 sa koṭikāśyaṃ rājānam abravīt kāmamohitaḥ /
MBh, 3, 250, 1.2 athābravīd draupadī rājaputrī pṛṣṭā śibīnāṃ pravareṇa tena /
MBh, 3, 251, 1.3 koṭikāśyavacaḥ śrutvā śaibyaṃ sauvīrako 'bravīt //
MBh, 3, 251, 3.2 pratibhānti mahābāho satyam etad bravīmi te //
MBh, 3, 251, 8.2 ātmanā saptamaḥ kṛṣṇām idaṃ vacanam abravīt //
MBh, 3, 251, 20.2 maivam ityabravīt kṛṣṇā lajjasveti ca saindhavam //
MBh, 3, 252, 1.3 mukhena visphūrya suvīrarāṣṭrapaṃ tato 'bravīt taṃ drupadātmajā punaḥ //
MBh, 3, 253, 15.1 athābravīccārumukhaṃ pramṛjya dhātreyikā sārathim indrasenam /
MBh, 3, 255, 39.3 yudhiṣṭhiram abhiprekṣya vāgmī vacanam abravīt //
MBh, 3, 255, 57.2 anuyāya mahābāhuḥ phalguno vākyam abravīt //
MBh, 3, 256, 15.2 taṃ rājā prāhasad dṛṣṭvā mucyatām iti cābravīt //
MBh, 3, 256, 16.1 rājānaṃ cābravīd bhīmo draupadyai kathayeti vai /
MBh, 3, 256, 18.1 draupadī cābravīd bhīmam abhiprekṣya yudhiṣṭhiram /
MBh, 3, 256, 27.2 iti rājābravīd devaṃ neti devas tam abravīt //
MBh, 3, 256, 27.2 iti rājābravīd devaṃ neti devas tam abravīt //
MBh, 3, 257, 3.2 mārkaṇḍeyam idaṃ vākyam abravīt pāṇḍunandanaḥ //
MBh, 3, 260, 6.2 pitāmahastatas teṣāṃ saṃnidhau vākyam abravīt /
MBh, 3, 261, 16.2 kaikeyīm abhigamyedaṃ kāle vacanam abravīt //
MBh, 3, 261, 20.2 praṇayaṃ vyañjayantīva madhuraṃ vākyam abravīt //
MBh, 3, 261, 30.2 ānāyya bharataṃ devī kaikeyī vākyam abravīt //
MBh, 3, 261, 50.1 ityevaṃ bruvatas tasya srotobhyas tejaso 'rciṣaḥ /
MBh, 3, 262, 5.2 mārīcas tvabravīcchrutvā samāsenaiva rāvaṇam //
MBh, 3, 262, 11.1 tam abravīd daśagrīvo gaccha sītāṃ pralobhaya /
MBh, 3, 262, 35.2 pidhāya karṇau suśroṇī maivam ityabravīd vacaḥ //
MBh, 3, 263, 3.1 athainam abravīd gṛdhro muñca muñceti maithilīm /
MBh, 3, 263, 27.2 viṣaṇṇaścābravīd rāmaṃ paśyāvasthām imāṃ mama //
MBh, 3, 264, 3.2 kāmabāṇābhisaṃtaptaḥ saumitris tam athābravīt //
MBh, 3, 264, 20.2 patim ityabravīt prājñā śṛṇu sarvaṃ kapīśvara //
MBh, 3, 265, 7.2 idam ityabravīd bālāṃ trastāṃ rauhīm ivābalām //
MBh, 3, 265, 26.2 pratyākhyāto 'pi durmedhāḥ punar evābravīd vacaḥ //
MBh, 3, 266, 14.1 tam abravīd rāmavacaḥ saumitrir akutobhayaḥ /
MBh, 3, 266, 25.2 sugrīvam abhigamyedaṃ tvaritā vākyam abruvan //
MBh, 3, 266, 47.1 so 'smān atarkayad bhoktum athābhyetya vaco 'bravīt /
MBh, 3, 266, 53.2 prāyopaveśane caiva hetuṃ vistarato 'bruvam //
MBh, 3, 266, 59.2 upasṛtyābruvaṃ cāryām abhigamya rahogatām //
MBh, 3, 266, 62.1 kuśalaṃ tvābravīd rāmaḥ sīte saumitriṇā saha /
MBh, 3, 267, 35.1 brūhi kiṃ te karomyatra sāhāyyaṃ puruṣarṣabha /
MBh, 3, 267, 35.2 ikṣvākur asmi te jñātir iti rāmas tam abravīt //
MBh, 3, 267, 38.1 ityevaṃ bruvataḥ śrutvā rāmasya varuṇālayaḥ /
MBh, 3, 268, 17.1 iti tasya bruvāṇasya dūtasya paruṣaṃ vacaḥ /
MBh, 3, 270, 21.3 tato 'bravīd daśagrīvaḥ kumbhakarṇaṃ mahābalam //
MBh, 3, 276, 13.3 tyaktvā duḥkham adīnātmā punar evedam abravīt //
MBh, 3, 277, 18.2 pitāmahanisargeṇa tuṣṭā hyetad bravīmi te //
MBh, 3, 278, 6.2 sā brūhi vistareṇeti pitrā saṃcoditā śubhā /
MBh, 3, 278, 6.3 daivatasyeva vacanaṃ pratigṛhyedam abravīt //
MBh, 3, 278, 21.3 doṣān apyasya me brūhi yadi santīha kecana //
MBh, 3, 279, 6.2 kim āgamanam ityevaṃ rājā rājānam abravīt //
MBh, 3, 280, 4.2 utthāya vākyaṃ sāvitrīm abravīt parisāntvayan //
MBh, 3, 280, 23.2 sābhigamyābravīcchvaśrūṃ śvaśuraṃ ca mahāvratā /
MBh, 3, 281, 11.2 kāmayā brūhi me deva kastvaṃ kiṃ ca cikīrṣasi //
MBh, 3, 281, 54.3 dharmarājaḥ prahṛṣṭātmā sāvitrīm idam abravīt //
MBh, 3, 281, 70.1 tad yadi tvaṃ vijānāsi kiṃ tad brūhi sumadhyame /
MBh, 3, 281, 95.1 tato 'bravīt tathā dṛṣṭvā bhartāraṃ śokakarśitam /
MBh, 3, 281, 108.2 bruvann evaṃ tvarāyuktaḥ sa prāyād āśramaṃ prati //
MBh, 3, 284, 1.2 yat tat tadā mahābrahmaṃllomaśo vākyam abravīt /
MBh, 3, 284, 9.2 hitārtham abravīt karṇaṃ sāntvapūrvam idaṃ vacaḥ //
MBh, 3, 284, 10.2 bruvato 'dya mahābāho sauhṛdāt paramaṃ hitam //
MBh, 3, 284, 16.1 kuṇḍalārthe bruvaṃstāta kāraṇair bahubhistvayā /
MBh, 3, 284, 21.3 kāmayā bhagavan brūhi ko bhavān dvijaveṣadhṛk //
MBh, 3, 284, 24.1 prasādaye tvāṃ varadaṃ praṇayācca bravīmyaham /
MBh, 3, 285, 6.2 ahaṃ tu tvāṃ bravīmyetad bhakto 'sīti hitepsayā //
MBh, 3, 285, 8.2 ataśca tvāṃ bravīmyetat kriyatām aviśaṅkayā //
MBh, 3, 286, 5.2 iti bravīmi tigmāṃśo tvaṃ tu me kṣantum arhasi //
MBh, 3, 286, 10.3 tvam apyenam atho brūyā vijayārthaṃ mahābala //
MBh, 3, 287, 2.2 etad icchāmyahaṃ śrotuṃ tanme brūhi tapodhana //
MBh, 3, 287, 3.2 ayaṃ rājan bravīmyetad yat tad guhyaṃ vibhāvasoḥ /
MBh, 3, 287, 6.1 sa rājānaṃ kuntibhojam abravīt sumahātapāḥ /
MBh, 3, 287, 9.1 tam abravīt kuntibhojaḥ prītiyuktam idaṃ vacaḥ /
MBh, 3, 287, 9.2 evam astu paraṃ ceti punaścainam athābravīt //
MBh, 3, 287, 15.2 yad yad brūyānmahātejās tat tad deyam amatsarāt //
MBh, 3, 288, 1.3 yathāpratijñaṃ rājendra na ca mithyā bravīmyaham //
MBh, 3, 288, 5.2 vasan prāpsyati te gehe satyam etad bravīmi te //
MBh, 3, 289, 6.2 durlabhyam api caivānnaṃ dīyatām iti so 'bravīt //
MBh, 3, 289, 13.1 tataḥ prītamanā bhūtvā sa enāṃ brāhmaṇo 'bravīt /
MBh, 3, 290, 10.2 kiṃ karomyavaśo rājñi brūhi kartā tad asmi te //
MBh, 3, 290, 12.2 gamiṣye 'haṃ yathā māṃ tvaṃ bravīṣi tanumadhyame /
MBh, 3, 291, 1.2 sā tu kanyā bahuvidhaṃ bruvantī madhuraṃ vacaḥ /
MBh, 3, 291, 7.1 taṃ devam abravīd bhītā bandhūnāṃ rājasattama /
MBh, 3, 291, 26.2 tataḥ sā vrīḍitā bālā tadā sūryam athābravīt /
MBh, 3, 293, 7.2 aṅkam āropya taṃ bālaṃ bhāryāṃ vacanam abravīt //
MBh, 3, 294, 9.2 tadainam abravīd bhūyo rādheyaḥ prahasann iva //
MBh, 3, 294, 13.2 tataḥ prahasya karṇas taṃ punar ityabravīd vacaḥ //
MBh, 3, 294, 22.3 śaktyarthaṃ pṛthivīpāla karṇaṃ vākyam athābravīt //
MBh, 3, 294, 34.3 yathā mām āttha śakra tvaṃ satyam etad bravīmi te //
MBh, 3, 295, 7.2 āgamya brāhmaṇas tūrṇaṃ saṃtapta idam abravīt //
MBh, 3, 295, 16.2 abravīd bhrātaraṃ jyeṣṭham amarṣāt kurusattama //
MBh, 3, 296, 5.2 tato yudhiṣṭhiro rājā nakulaṃ vākyam abravīt /
MBh, 3, 296, 7.2 abravīd bhrātaraṃ jyeṣṭham abhivīkṣya samantataḥ //
MBh, 3, 296, 9.1 tato 'bravīt satyadhṛtiḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 3, 296, 14.2 abravīd bhrātaraṃ vīraṃ sahadevam ariṃdamam //
MBh, 3, 296, 20.1 athābravīt sa vijayaṃ kuntīputro yudhiṣṭhiraḥ /
MBh, 3, 296, 27.1 vāritastvabravīt pārtho dṛśyamāno nivāraya /
MBh, 3, 296, 32.1 athābravīd bhīmasenaṃ kuntīputro yudhiṣṭhiraḥ /
MBh, 3, 297, 20.3 yakṣasya bruvato rājann upakramya tadā sthitaḥ //
MBh, 3, 299, 2.2 tān abruvan mahātmānaḥ śiṣṭāḥ prāñjalayas tadā /
MBh, 3, 299, 8.2 atha dhaumyo 'bravīd vākyaṃ mahārthaṃ nṛpatiṃ tadā //
MBh, 3, 299, 21.1 athābravīn mahābāhur bhīmaseno mahābalaḥ /
MBh, 4, 1, 2.13 tān abruvanmahātmānaḥ śiṣṭāḥ prāñjalayastadā /
MBh, 4, 1, 2.30 atha dhaumyo 'bravīd vākyaṃ mahārthaṃ nṛpatiṃ tadā /
MBh, 4, 1, 2.59 athābravīnmahābāhur bhīmaseno mahābalaḥ /
MBh, 4, 1, 3.6 athābravīd dharmarājaḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 4, 1, 12.3 abravīt sarvabhūteśastat tathā na tad anyathā //
MBh, 4, 1, 16.2 kartuṃ yo yat sa tat karma bravītu kurunandanāḥ //
MBh, 4, 2, 1.2 paurogavo bruvāṇo 'haṃ ballavo nāma nāmataḥ /
MBh, 4, 2, 21.12 so 'haṃ klaibyena veṣeṇa ṣaṇḍhako 'ham iti bruvan //
MBh, 4, 3, 7.13 nakulenaivam uktastu dharmarājo 'bravīd vacaḥ //
MBh, 4, 3, 17.1 sāhaṃ bruvāṇā sairandhrī kuśalā keśakarmaṇi /
MBh, 4, 4, 7.1 hantemāṃ rājavasatiṃ rājaputrā bravīmi vaḥ /
MBh, 4, 5, 4.2 lubdhā bruvāṇā matsyasya viṣayaṃ prāviśan vanāt /
MBh, 4, 5, 5.1 tato janapadaṃ prāpya kṛṣṇā rājānam abravīt /
MBh, 4, 5, 9.1 sa rājadhānīṃ samprāpya kaunteyo 'rjunam abravīt /
MBh, 4, 5, 15.9 abravīd āyudhānīha nidhātuṃ bharatarṣabha //
MBh, 4, 5, 21.13 sahadevaṃ ca samprekṣya punar dharmasuto 'bravīt /
MBh, 4, 6, 8.1 vitarkayantaṃ tu nararṣabhastadā yudhiṣṭhiro 'bhyetya virāṭam abravīt /
MBh, 4, 6, 9.2 tam abravīt svāgatam ityanantaraṃ rājā prahṛṣṭaḥ pratisaṃgṛhāṇa ca //
MBh, 4, 6, 16.1 ye tvānuvādeyur avṛttikarśitā brūyāśca teṣāṃ vacanena me sadā /
MBh, 4, 7, 3.1 taṃ prekṣya rājā varayann upāgataṃ tato 'bravījjānapadān samāgatān /
MBh, 4, 8, 7.2 samāhūyābravīd bhadre kā tvaṃ kiṃ ca cikīrṣasi //
MBh, 4, 8, 13.1 kā tvaṃ brūhi yathā bhadre nāsi dāsī kathaṃcana /
MBh, 4, 8, 15.3 sairandhrī tu bhujiṣyāsmi satyam etad bravīmi te //
MBh, 4, 9, 3.2 na hi me dṛṣṭapūrvastvaṃ tattvaṃ brūhi nararṣabha //
MBh, 4, 9, 4.1 sa prāpya rājānam amitratāpanas tato 'bravīnmeghamahaughaniḥsvanaḥ /
MBh, 4, 10, 4.2 na cainam ūcur viditaṃ tadā narāḥ savismitaṃ vākyam idaṃ nṛpo 'bravīt //
MBh, 4, 11, 2.2 tato 'bravīt tān anugān amitrahā kuto 'yam āyāti naro 'maraprabhaḥ //
MBh, 4, 11, 4.1 abhyetya rājānam amitrahābravīj jayo 'stu te pārthiva bhadram astu ca /
MBh, 4, 11, 10.1 idaṃ taveṣṭaṃ yadi vai suropama bravīhi yat te prasamīkṣitaṃ vasu /
MBh, 4, 13, 5.2 prahasann iva senānīr idaṃ vacanam abravīt //
MBh, 4, 14, 1.2 pratyākhyāto rājaputryā sudeṣṇāṃ kīcako 'bravīt /
MBh, 4, 14, 4.2 udvegaṃ caiva kṛṣṇāyāḥ sudeṣṇā sūtam abravīt //
MBh, 4, 15, 4.3 pānam ānaya me kṣipraṃ pipāsā meti cābravīt //
MBh, 4, 15, 13.1 sā sabhādvāram āsādya rudatī matsyam abravīt /
MBh, 4, 15, 31.1 athābravīd rājaputrīṃ kauravyo mahiṣīṃ priyām /
MBh, 4, 16, 12.1 athābravīd rājaputrīṃ kauravyo mahiṣīṃ priyām /
MBh, 4, 17, 22.2 sabhāyāṃ devitā rājñaḥ kaṅko brūte yudhiṣṭhiraḥ //
MBh, 4, 18, 1.3 na me 'bhyasūyā kartavyā duḥkhād etad bravīmyaham //
MBh, 4, 18, 7.1 iti bruvāṇā vākyāni sā māṃ nityam avedayat /
MBh, 4, 18, 8.1 tasyāṃ tathā bruvatyāṃ tu duḥkhaṃ māṃ mahad āviśat /
MBh, 4, 19, 9.2 pṛccha māṃ duḥkhitāṃ tat tvam apṛṣṭā vā bravīmi te //
MBh, 4, 19, 27.2 hṛdayaṃ bhīmasenasya ghaṭṭayantīdam abravīt //
MBh, 4, 19, 30.2 tataḥ paramaduḥkhārta idaṃ vacanam abravīt //
MBh, 4, 20, 18.2 abruvaṃ kāmasaṃmūḍham ātmānaṃ rakṣa kīcaka //
MBh, 4, 20, 22.1 ityukte cābruvaṃ sūtaṃ kāmāturam ahaṃ punaḥ /
MBh, 4, 21, 7.2 gatvā rājakulāyaiva draupadīm idam abravīt //
MBh, 4, 21, 32.1 satyaṃ bhrātṝṃśca dharmaṃ ca puraskṛtya bravīmi te /
MBh, 4, 23, 6.2 abravīt kriyatām eṣāṃ sūtānāṃ paramakriyā //
MBh, 4, 23, 8.1 sudeṣṇāṃ cābravīd rājā mahiṣīṃ jātasādhvasaḥ /
MBh, 4, 23, 8.2 sairandhrīm āgatāṃ brūyā mamaiva vacanād idam //
MBh, 4, 23, 15.1 taṃ vismayantī śanakaiḥ saṃjñābhir idam abravīt /
MBh, 4, 23, 25.1 tām abravīd rājaputrī virāṭavacanād idam /
MBh, 4, 24, 8.2 duryodhanaṃ sabhāmadhye āsīnam idam abruvan //
MBh, 4, 25, 8.1 athābravīt tataḥ karṇaḥ kṣipraṃ gacchantu bhārata /
MBh, 4, 25, 13.2 jyeṣṭhaṃ duḥśāsanastatra bhrātā bhrātaram abravīt //
MBh, 4, 26, 1.2 athābravīnmahāvīryo droṇastattvārthadarśivān /
MBh, 4, 29, 14.1 tacchrutvā vacanaṃ tasya karṇo rājānam abravīt /
MBh, 4, 30, 6.2 so 'bravīd upasaṃgamya virāṭaṃ praṇatastadā //
MBh, 4, 30, 19.1 atha matsyo 'bravīd rājā śatānīkaṃ jaghanyajam /
MBh, 4, 32, 17.3 abravīd bhrātaraṃ vīraṃ dharmarājo yudhiṣṭhiraḥ //
MBh, 4, 32, 42.1 athābravīt prītamanā matsyarājo yudhiṣṭhiram /
MBh, 4, 33, 21.2 antaḥpure ślāghamāna idaṃ vacanam abravīt //
MBh, 4, 34, 11.2 vrīḍamāneva śanakair idaṃ vacanam abravīt //
MBh, 4, 35, 1.3 prahasann abravīd rājan kutrāgamanam ityuta //
MBh, 4, 35, 2.1 tam abravīd rājaputrī samupetya nararṣabham /
MBh, 4, 35, 22.1 athottarā ca kanyāśca sakhyastām abruvaṃstadā /
MBh, 4, 35, 24.1 atha tā bruvatīḥ kanyāḥ sahitāḥ pāṇḍunandanaḥ /
MBh, 4, 36, 1.3 prayāhītyabravīt sūtaṃ yatra te kuravo gatāḥ //
MBh, 4, 36, 8.2 hṛṣṭaromā bhayodvignaḥ pārthaṃ vairāṭir abravīt //
MBh, 4, 36, 29.1 taṃ śīghram abhidhāvantaṃ samprekṣya kuravo 'bruvan /
MBh, 4, 36, 42.1 athainam abravīt pārtho bhayārtaṃ naṣṭacetasam /
MBh, 4, 36, 46.1 evaṃ bruvāṇo bībhatsur vairāṭim aparājitaḥ /
MBh, 4, 37, 16.2 tasmin bruvati tad vākyaṃ dhārtarāṣṭre paraṃtape /
MBh, 4, 38, 1.2 tāṃ śamīm upasaṃgamya pārtho vairāṭim abravīt /
MBh, 4, 38, 19.2 vairāṭir arjunaṃ rājann idaṃ vacanam abravīt //
MBh, 4, 40, 12.3 carāmi brahmacaryaṃ vai satyam etad bravīmi te //
MBh, 4, 40, 15.2 sādhvasaṃ tat pranaṣṭaṃ me kiṃ karomi bravīhi me //
MBh, 4, 42, 1.2 atha duryodhano rājā samare bhīṣmam abravīt /
MBh, 4, 42, 2.2 punar eva ca vakṣyāmi na hi tṛpyāmi taṃ bruvan //
MBh, 4, 45, 12.2 karma kārayithāḥ śūra tatra kiṃ viduro 'bravīt //
MBh, 4, 46, 4.2 tasmād rājan bravīmyeṣa vākyaṃ te yadi rocate //
MBh, 4, 46, 14.2 yad eva prathamaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt /
MBh, 4, 48, 3.1 tatastat sarvam ālokya droṇo vacanam abravīt /
MBh, 4, 48, 14.2 abhiprāyaṃ viditvāsya droṇo vacanam abravīt //
MBh, 4, 50, 2.2 abhiyānīyam ājñāya vairāṭir idam abravīt //
MBh, 4, 53, 23.3 ityabruvañjanāstatra saṃgrāmaśirasi sthitāḥ //
MBh, 4, 54, 20.2 kāmayan dvairathe yuddham idaṃ vacanam abravīt //
MBh, 4, 55, 7.2 bravīṣi vācā yat pārtha karmaṇā tat samācara /
MBh, 4, 55, 14.2 tvad anyaḥ puruṣaḥ satsu brūyād evaṃ vyavasthitaḥ //
MBh, 4, 55, 15.2 iti karṇaṃ bruvann eva bībhatsur aparājitaḥ /
MBh, 4, 56, 1.2 tato vaikartanaṃ jitvā pārtho vairāṭim abravīt /
MBh, 4, 59, 17.1 tataste kuravaḥ sarve sādhu sādhviti cābruvan /
MBh, 4, 59, 22.2 sādhu pārtha mahābāho sādhu bhīṣmeti cābruvan //
MBh, 4, 61, 20.2 tam abravīcchāṃtanavaḥ prahasya kva te gatā buddhir abhūt kva vīryam //
MBh, 4, 61, 29.1 dṛṣṭvā prayātāṃstu kurūn kirīṭī hṛṣṭo 'bravīt tatra sa matsyaputram /
MBh, 4, 62, 7.2 panthānam upasaṃgamya phalguno vākyam abravīt //
MBh, 4, 63, 5.2 uttaraṃ paripapraccha kva yāta iti cābravīt //
MBh, 4, 63, 15.1 tam abravīd dharmarājaḥ prahasya virāṭam ārtaṃ kurubhiḥ prataptam /
MBh, 4, 63, 29.2 matsyarājo mahāprājñaḥ prahṛṣṭa idam abravīt /
MBh, 4, 63, 36.2 pravartamāne dyūte tu matsyaḥ pāṇḍavam abravīt /
MBh, 4, 63, 37.1 tato 'bravīnmatsyarājaṃ dharmaputro yudhiṣṭhiraḥ /
MBh, 4, 63, 38.1 ityuktaḥ kupito rājā matsyaḥ pāṇḍavam abravīt /
MBh, 4, 63, 50.1 tato dvāḥsthaḥ praviśyaiva virāṭam idam abravīt /
MBh, 4, 63, 51.1 tato hṛṣṭo matsyarājaḥ kṣattāram idam abravīt /
MBh, 4, 64, 23.2 prabhagnam abravīd bhītaṃ rājaputraṃ mahābalam //
MBh, 4, 65, 5.2 atha matsyo 'bravīt kaṅkaṃ devarūpam avasthitam /
MBh, 4, 65, 7.2 smayamāno 'rjuno rājann idaṃ vacanam abravīt //
MBh, 4, 66, 3.2 ya eṣa ballavo brūte sūdastava narādhipa /
MBh, 4, 66, 22.2 dhanaṃjayaṃ puraskṛtya diṣṭyā diṣṭyeti cābravīt //
MBh, 4, 66, 24.2 saṃprīyamāṇo rājānaṃ yudhiṣṭhiram athābravīt //
MBh, 4, 66, 28.2 īkṣitaścārjuno bhrātrā matsyaṃ vacanam abravīt //
MBh, 4, 67, 12.2 evaṃ bruvati rājendre kuntīputro yudhiṣṭhiraḥ /
MBh, 5, 2, 7.2 bravītu vākyaṃ praṇipātayuktaṃ kuntīsutasyārthakaraṃ yathā syāt //
MBh, 5, 2, 12.1 tasmāt praṇamyaiva vaco bravītu vaicitravīryaṃ bahusāmayuktam /
MBh, 5, 2, 13.2 evaṃ bruvatyeva madhupravīre śinipravīraḥ sahasotpapāta /
MBh, 5, 3, 4.1 nābhyasūyāmi te vākyaṃ bruvato lāṅgaladhvaja /
MBh, 5, 3, 5.1 kathaṃ hi dharmarājasya doṣam alpam api bruvan /
MBh, 5, 4, 5.2 mṛdu duryodhane vākyaṃ yo brūyāt pāpacetasi //
MBh, 5, 6, 8.1 bhavāṃstu dharmasaṃyuktaṃ dhṛtarāṣṭraṃ bruvan vacaḥ /
MBh, 5, 6, 15.1 vṛddheṣu kuladharmaṃ ca bruvan pūrvair anuṣṭhitam /
MBh, 5, 7, 31.1 gate duryodhane kṛṣṇaḥ kirīṭinam athābravīt /
MBh, 5, 8, 11.3 pariṣvajyābravīt prīta iṣṭo 'rtho gṛhyatām iti //
MBh, 5, 8, 13.2 kṛtam ityabravīcchalyaḥ kim anyat kriyatām iti /
MBh, 5, 8, 28.2 śṛṇu pāṇḍava bhadraṃ te yad bravīṣi durātmanaḥ /
MBh, 5, 8, 31.2 bhaviṣyati sukhaṃ hantuṃ satyam etad bravīmi te //
MBh, 5, 9, 17.2 kṛtāñjalipuṭāḥ sarvā devarājam athābruvan //
MBh, 5, 9, 25.2 apaśyad abravīccainaṃ satvaraṃ pākaśāsanaḥ /
MBh, 5, 9, 40.2 krodhasaṃraktanayana idaṃ vacanam abravīt //
MBh, 5, 10, 24.1 dṛḍhaṃ satāṃ saṃgataṃ cāpi nityaṃ brūyāccārthaṃ hyarthakṛcchreṣu dhīraḥ /
MBh, 5, 10, 28.1 bravīmi yad ahaṃ devāstat sarvaṃ kriyatām iha /
MBh, 5, 11, 1.2 ṛṣayo 'thābruvan sarve devāśca tridaśeśvarāḥ /
MBh, 5, 11, 1.4 te gatvāthābruvan sarve rājā no bhava pārthiva //
MBh, 5, 11, 4.1 tam abruvan punaḥ sarve devāḥ sarṣipurogamāḥ /
MBh, 5, 11, 21.2 na bhetavyaṃ ca nahuṣāt satyam etad bravīmi te /
MBh, 5, 12, 1.3 abruvan devarājānaṃ nahuṣaṃ ghoradarśanam //
MBh, 5, 12, 27.2 tatastena tathokte tu prītā devāstam abruvan /
MBh, 5, 13, 1.2 atha tām abravīd dṛṣṭvā nahuṣo devarāṭ tadā /
MBh, 5, 13, 5.2 tato 'haṃ tvām upasthāsye satyam etad bravīmi te /
MBh, 5, 13, 12.1 teṣāṃ tad vacanaṃ śrutvā devānāṃ viṣṇur abravīt /
MBh, 5, 14, 2.2 icchāmi tvām ahaṃ jñātuṃ kā tvaṃ brūhi varānane //
MBh, 5, 15, 1.2 evam uktaḥ sa bhagavāñ śacyā punar athābravīt /
MBh, 5, 15, 3.2 gatvā nahuṣam ekānte bravīhi tanumadhyame //
MBh, 5, 15, 6.1 nahuṣastāṃ tato dṛṣṭvā vismito vākyam abravīt /
MBh, 5, 15, 30.2 tam abravīd devagurur apo viśa mahādyute //
MBh, 5, 16, 9.4 darśayiṣyāmi te śakraṃ satyam etad bravīmi te //
MBh, 5, 16, 19.2 abravīcca guruṃ devo bṛhaspatim upasthitam //
MBh, 5, 16, 24.1 gatvābruvannahuṣaṃ śakra tatra tvaṃ no rājā bhava bhuvanasya goptā /
MBh, 5, 16, 24.2 tān abravīnnahuṣo nāsmi śakta āpyāyadhvaṃ tapasā tejasā ca //
MBh, 5, 16, 30.1 te cābruvannahuṣo ghorarūpo dṛṣṭiviṣastasya bibhīma deva /
MBh, 5, 16, 31.1 indro 'bravīd bhavatu bhavān apāṃ patir yamaḥ kuberaśca mahābhiṣekam /
MBh, 5, 17, 2.1 so 'bravīd arcya devendraṃ diṣṭyā vai vardhate bhavān /
MBh, 5, 17, 20.1 upagamyābruvan sarve diṣṭyā vardhasi śatruhan /
MBh, 5, 21, 1.3 sampūjyainaṃ yathākālaṃ bhīṣmo vacanam abravīt //
MBh, 5, 21, 8.1 bhīṣme bruvati tad vākyaṃ dhṛṣṭam ākṣipya manyumān /
MBh, 5, 21, 8.2 duryodhanaṃ samālokya karṇo vacanam abravīt //
MBh, 5, 21, 17.1 na ced evaṃ kariṣyāmo yad ayaṃ brāhmaṇo 'bravīt /
MBh, 5, 21, 18.3 avabhartsya ca rādheyam idaṃ vacanam abravīt //
MBh, 5, 21, 19.1 asmaddhitam idaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt /
MBh, 5, 21, 21.2 sabhāmadhye samāhūya saṃjayaṃ vākyam abravīt //
MBh, 5, 24, 10.1 yanmābravīd dhṛtarāṣṭro niśāyām ajātaśatro vacanaṃ pitā te /
MBh, 5, 25, 1.3 yat te vākyaṃ dhṛtarāṣṭrānuśiṣṭaṃ gāvalgaṇe brūhi tat sūtaputra //
MBh, 5, 25, 15.1 prāṇān ādau yācyamānaḥ kuto 'nyad etad vidvan sādhanārthaṃ bravīmi /
MBh, 5, 28, 10.2 mahāyaśāḥ keśavastad bravītu vāsudevastūbhayor arthakāmaḥ //
MBh, 5, 29, 2.1 kāmo hi me saṃjaya nityam eva nānyad brūyāṃ tān prati śāmyateti /
MBh, 5, 29, 34.2 ekaḥ kṣattā dharmyam arthaṃ bruvāṇo dharmaṃ buddhvā pratyuvācālpabuddhim //
MBh, 5, 29, 36.1 yatrābravīt sūtaputraḥ sabhāyāṃ kṛṣṇāṃ sthitāṃ śvaśurāṇāṃ samīpe /
MBh, 5, 29, 39.1 gāndhārarājaḥ śakunir nikṛtyā yad abravīd dyūtakāle sa pārthān /
MBh, 5, 30, 31.2 iti smoktvā saṃjaya brūhi paścād ajātaśatruḥ kuśalī saputraḥ //
MBh, 5, 30, 34.2 prajāvatyo brūhi sametya tāśca yudhiṣṭhiro vo 'bhyavadat prasannaḥ //
MBh, 5, 31, 5.1 brūyāścainaṃ tvam āsīnaṃ kurubhiḥ parivāritam /
MBh, 5, 31, 11.1 tathaiva viduraṃ brūyāḥ kurūṇāṃ mantradhāriṇam /
MBh, 5, 31, 12.1 atho suyodhanaṃ brūyā rājaputram amarṣaṇam /
MBh, 5, 32, 2.2 antaḥpuram upasthāya dvāḥsthaṃ vacanam abravīt //
MBh, 5, 33, 2.1 prahito dhṛtarāṣṭreṇa dūtaḥ kṣattāram abravīt /
MBh, 5, 33, 3.2 abravīd dhṛtarāṣṭrāya dvāḥstha māṃ prativedaya //
MBh, 5, 33, 6.3 na hi te darśane 'kālyo jātu rājā bravīti mām //
MBh, 5, 33, 7.3 abravīt prāñjalir vākyaṃ cintayānaṃ narādhipam //
MBh, 5, 33, 11.2 tad brūhi tvaṃ hi nastāta dharmārthakuśalo hyasi //
MBh, 5, 34, 1.3 tad brūhi tvaṃ hi nastāta dharmārthakuśalaḥ śuciḥ //
MBh, 5, 34, 2.2 yanmanyase pathyam adīnasattva śreyaskaraṃ brūhi tad vai kurūṇām //
MBh, 5, 34, 3.2 kave tanme brūhi sarvaṃ yathāvan manīṣitaṃ sarvam ajātaśatroḥ //
MBh, 5, 34, 4.3 apṛṣṭastasya tad brūyād yasya necchet parābhavam //
MBh, 5, 34, 5.2 vacaḥ śreyaskaraṃ dharmyaṃ bruvatastannibodha me //
MBh, 5, 35, 1.2 brūhi bhūyo mahābuddhe dharmārthasahitaṃ vacaḥ /
MBh, 5, 37, 1.2 saptadaśemān rājendra manuḥ svāyaṃbhuvo 'bravīt /
MBh, 5, 37, 2.1 tān evendrasya hi dhanur anāmyaṃ namato 'bravīt /
MBh, 5, 37, 4.2 aśraddadhānāya ca yo bravīti yaścākāmyaṃ kāmayate narendra //
MBh, 5, 37, 27.2 na ca brūyānnāśvasāmi tvayīti sakāraṇaṃ vyapadeśaṃ tu kuryāt //
MBh, 5, 39, 2.2 aprāptakālaṃ vacanaṃ bṛhaspatir api bruvan /
MBh, 5, 39, 70.1 rājan bhūyo bravīmi tvāṃ putreṣu samam ācara /
MBh, 5, 40, 10.1 gṛhe sthāpayitavyāni dhanyāni manur abravīt /
MBh, 5, 40, 11.1 idaṃ ca tvāṃ sarvaparaṃ bravīmi puṇyaṃ padaṃ tāta mahāviśiṣṭam /
MBh, 5, 40, 23.2 ṛtaṃ bruvan gurave karma kurvan na brāhmaṇaścyavate brahmalokāt //
MBh, 5, 40, 27.1 cāturvarṇyasyaiṣa dharmastavokto hetuṃ cātra bruvato me nibodha /
MBh, 5, 41, 1.3 tanme śuśrūṣave brūhi vicitrāṇi hi bhāṣase //
MBh, 5, 41, 4.2 kiṃ tvaṃ na veda tad bhūyo yanme brūyāt sanātanaḥ /
MBh, 5, 41, 4.3 tvam eva vidura brūhi prajñāśeṣo 'sti cet tava //
MBh, 5, 41, 6.2 na tena garhyo devānāṃ tasmād etad bravīmi te //
MBh, 5, 41, 7.2 bravīhi vidura tvaṃ me purāṇaṃ taṃ sanātanam /
MBh, 5, 41, 9.2 sukhopaviṣṭaṃ viśrāntam athainaṃ viduro 'bravīt //
MBh, 5, 42, 3.3 śṛṇu me bruvato rājan yathaitanmā viśaṅkithāḥ //
MBh, 5, 42, 4.2 pramādaṃ vai mṛtyum ahaṃ bravīmi sadāpramādam amṛtatvaṃ bravīmi //
MBh, 5, 42, 4.2 pramādaṃ vai mṛtyum ahaṃ bravīmi sadāpramādam amṛtatvaṃ bravīmi //
MBh, 5, 43, 2.3 trāyante karmaṇaḥ pāpānna te mithyā bravīmyaham //
MBh, 5, 43, 6.3 sanatsujāta tad brūhi yathā vidyāma tad vayam //
MBh, 5, 43, 37.2 vedānāṃ cānupūrvyeṇa etad vidvan bravīmi te //
MBh, 5, 44, 1.3 parāṃ hi kāmeṣu sudurlabhāṃ kathāṃ tad brūhi me vākyam etat kumāra //
MBh, 5, 44, 3.2 avyaktavidyām iti yat sanātanīṃ bravīṣi tvaṃ brahmacaryeṇa siddhām /
MBh, 5, 46, 17.2 abruvaṃ pāṇḍavān gatvā tannibodhata pārthivāḥ //
MBh, 5, 47, 1.2 pṛcchāmi tvāṃ saṃjaya rājamadhye kim abravīd vākyam adīnasattvaḥ /
MBh, 5, 47, 2.2 duryodhano vācam imāṃ śṛṇotu yad abravīd arjuno yotsyamānaḥ /
MBh, 5, 47, 3.2 avocanmāṃ yotsyamānaḥ kirīṭī madhye brūyā dhārtarāṣṭraṃ kurūṇām //
MBh, 5, 47, 6.1 ityabravīd arjuno yotsyamāno gāṇḍīvadhanvā lohitapadmanetraḥ /
MBh, 5, 47, 11.2 satyaṃ bruvan prītiyuktyānṛtena titikṣamāṇaḥ kliśyamāno 'tivelam //
MBh, 5, 47, 35.2 na jātu naḥ śatravo dhārayeyur asaṃśayaṃ satyam etad bravīmi //
MBh, 5, 47, 40.1 brūyācca mā pravṛṇīṣveti loke yuddhe 'dvitīyaṃ sacivaṃ rathastham /
MBh, 5, 47, 90.1 pratyakṣaṃ vaḥ kuravo yad bravīmi yudhyamānā dhārtarāṣṭrā na santi /
MBh, 5, 47, 101.2 śāntiṃ lapsye paramo hyeṣa bhāvaḥ sthiro mama brūhi gāvalgaṇe tān //
MBh, 5, 48, 1.3 duryodhanam idaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt //
MBh, 5, 48, 12.1 tāvabrūtāṃ vṛṇīṣveti tadā bharatasattama /
MBh, 5, 48, 12.2 athaitāvabravīcchakraḥ sāhyaṃ naḥ kriyatām iti //
MBh, 5, 48, 13.1 tatastau śakram abrūtāṃ kariṣyāvo yad icchasi /
MBh, 5, 48, 32.3 dhṛtarāṣṭraṃ mahārājam ābhāṣyedaṃ vaco 'bravīt //
MBh, 5, 49, 13.2 saṃjayaścetanāṃ labdhvā pratyāśvasyedam abravīt /
MBh, 5, 54, 17.1 tato droṇo 'bravīd bhīṣmaḥ kṛpo drauṇiśca bhārata /
MBh, 5, 55, 6.3 arjunasya rathe brūhi katham aśvāḥ kathaṃ dhvajaḥ //
MBh, 5, 56, 13.2 tau tu tatrābruvan kecid viṣamau no matāviti //
MBh, 5, 56, 45.2 kiṃtu saṃjaya me brūhi punasteṣāṃ viceṣṭitam //
MBh, 5, 56, 51.1 tathā bruvāṇaṃ dharmātmā prāha rājā yudhiṣṭhiraḥ /
MBh, 5, 56, 55.1 evaṃ bruvati kaunteye dharmātmani yudhiṣṭhire /
MBh, 5, 56, 56.2 sabāhlīkān kurūn brūyāḥ prātipeyāñ śaradvataḥ //
MBh, 5, 56, 58.1 bhīṣmaṃ caiva brūhi gatvā tvam āśu yudhiṣṭhiraṃ sādhunaivābhyupeta /
MBh, 5, 58, 1.2 yad abrūtāṃ mahātmānau vāsudevadhanaṃjayau /
MBh, 5, 58, 1.3 tanme brūhi mahāprājña śuśrūṣe vacanaṃ tava //
MBh, 5, 58, 18.2 saṃjayedaṃ vaco brūyā dhṛtarāṣṭraṃ manīṣiṇam /
MBh, 5, 58, 29.2 ityabravīddhṛṣīkeśaḥ pārtham uddharṣayan girā /
MBh, 5, 58, 30.2 arjunastanmahad vākyam abravīl lomaharṣaṇam //
MBh, 5, 59, 4.2 kurūñ śaktyālpatarayā duryodhanam athābravīt //
MBh, 5, 60, 1.3 ādhāya vipulaṃ krodhaṃ punar evedam abravīt //
MBh, 5, 60, 20.2 śaktāstrātuṃ mayā dviṣṭaṃ satyam etad bravīmi te //
MBh, 5, 60, 22.1 bhaviṣyatīdam iti vā yad bravīmi paraṃtapa /
MBh, 5, 61, 7.1 evaṃ bruvāṇaṃ tam uvāca bhīṣmaḥ kiṃ katthase kālaparītabuddhe /
MBh, 5, 61, 17.1 yadaiva rāme bhagavatyanindye brahma bruvāṇaḥ kṛtavāṃstad astram /
MBh, 5, 63, 12.1 māṃ ca bruvāṇaṃ śuśrūṣa kurūṇām arthavādinam /
MBh, 5, 64, 2.1 brūhi saṃjaya yaccheṣaṃ vāsudevād anantaram /
MBh, 5, 64, 9.2 idaṃ brūyāḥ saṃjaya rājamadhye suyodhanaṃ pāpakṛtāṃ pradhānam //
MBh, 5, 65, 4.2 gāvalgaṇe brūhi naḥ sāraphalgu svasenāyāṃ yāvad ihāsti kiṃcit /
MBh, 5, 65, 5.2 sa me pṛṣṭaḥ saṃjaya brūhi sarvaṃ yudhyamānāḥ katare 'sminna santi //
MBh, 5, 65, 6.2 na tvāṃ brūyāṃ rahite jātu kiṃcid asūyā hi tvāṃ prasaheta rājan /
MBh, 5, 65, 8.3 abhyupetya mahāprājñaḥ kṛṣṇadvaipāyano 'bravīt //
MBh, 5, 66, 13.2 īśate bhagavān ekaḥ satyam etad bravīmi te //
MBh, 5, 69, 4.2 bruvantaṃ vācam anṛśaṃsarūpāṃ vṛṣṇiśreṣṭhaṃ mohayantaṃ madīyān //
MBh, 5, 70, 5.2 ayam asmi mahābāho brūhi yat te vivakṣitam /
MBh, 5, 70, 6.3 etaddhi sakalaṃ kṛṣṇa saṃjayo māṃ yad abravīt //
MBh, 5, 70, 7.2 yathoktaṃ dūta ācaṣṭe vadhyaḥ syād anyathā bruvan //
MBh, 5, 70, 22.1 nātaḥ pāpīyasīṃ kāṃcid avasthāṃ śambaro 'bravīt /
MBh, 5, 71, 27.1 bruvatastatra me vākyaṃ dharmārthasahitaṃ hitam /
MBh, 5, 72, 19.1 tasmānmṛdu śanair enaṃ brūyā dharmārthasaṃhitam /
MBh, 5, 72, 23.1 aham etad bravīmyevaṃ rājā caiva praśaṃsati /
MBh, 5, 73, 13.1 tathā satyaṃ bravīmyetannāsti tasya vyatikramaḥ /
MBh, 5, 74, 4.2 brūyād apratirūpāṇi yathā māṃ vaktum arhasi //
MBh, 5, 74, 14.2 yathāmati bravīmyetad viddhi mām adhikaṃ tataḥ //
MBh, 5, 75, 1.2 bhāvaṃ jijñāsamāno 'haṃ praṇayād idam abruvam /
MBh, 5, 75, 14.2 viṣādam arched glāniṃ vā etadarthaṃ bravīmi te //
MBh, 5, 77, 3.1 tatra vai pauruṣaṃ brūyur āsekaṃ yatnakāritam /
MBh, 5, 77, 19.1 kathaṃ goharaṇe brūyād icchañ śarma tathāvidham /
MBh, 5, 78, 11.2 brūyād vākyaṃ yathā mando na vyatheta suyodhanaḥ //
MBh, 5, 80, 1.3 kṛṣṇā dāśārham āsīnam abravīcchokakarṣitā //
MBh, 5, 80, 27.1 yatra māṃ bhagavān rājā śvaśuro vākyam abravīt /
MBh, 5, 80, 35.2 aśrupūrṇekṣaṇā kṛṣṇā kṛṣṇaṃ vacanam abravīt //
MBh, 5, 81, 3.2 śāntyarthaṃ bhārataṃ brūyā yat tad vācyam amitrahan //
MBh, 5, 81, 50.2 abravīt paravīraghnaṃ dāśārham aparājitam //
MBh, 5, 81, 65.1 tam abravījjāmadagnya upetya madhusūdanam /
MBh, 5, 83, 1.3 dhṛtarāṣṭro 'bravīd bhīṣmam arcayitvā mahābhujam //
MBh, 5, 83, 2.2 duryodhanaṃ ca sāmātyaṃ hṛṣṭaromābravīd idam //
MBh, 5, 85, 2.1 yat tvam evaṃgate brūyāḥ paścime vayasi sthitaḥ /
MBh, 5, 85, 11.2 anyo dhanaṃjayāt kartum etat tattvaṃ bravīmi te //
MBh, 5, 86, 7.3 vaicitravīryaṃ rājānam idaṃ vacanam abravīt //
MBh, 5, 86, 10.1 sa yad brūyānmahābāhustat kāryam aviśaṅkayā /
MBh, 5, 86, 17.1 tato duryodhanam idaṃ dhṛtarāṣṭro 'bravīd vacaḥ /
MBh, 5, 88, 4.1 sābravīt kṛṣṇam āsīnaṃ kṛtātithyaṃ yudhāṃ patim /
MBh, 5, 88, 64.1 yanmā vāg abravīnnaktaṃ sūtake savyasācinaḥ /
MBh, 5, 88, 72.1 brūyā mādhava rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 5, 88, 74.1 atho dhanaṃjayaṃ brūyā nityodyuktaṃ vṛkodaram /
MBh, 5, 88, 79.1 gatvā brūhi mahābāho sarvaśastrabhṛtāṃ varam /
MBh, 5, 89, 12.1 tato duryodhanaḥ kṛṣṇam abravīd rājasaṃsadi /
MBh, 5, 89, 36.1 te 'bhigamyābruvaṃstatra kuravo madhusūdanam /
MBh, 5, 90, 1.2 taṃ bhuktavantam āśvastaṃ niśāyāṃ viduro 'bravīt /
MBh, 5, 90, 13.2 na tvaṃ vākyaṃ bruvan yuktaścāṇḍāleṣu dvijo yathā //
MBh, 5, 90, 28.2 premṇā ca bahumānācca sauhṛdācca bravīmyaham //
MBh, 5, 91, 1.2 yathā brūyānmahāprājño yathā brūyād vicakṣaṇaḥ /
MBh, 5, 91, 1.2 yathā brūyānmahāprājño yathā brūyād vicakṣaṇaḥ /
MBh, 5, 91, 16.1 na māṃ brūyur adharmajñā mūḍhā asuhṛdastathā /
MBh, 5, 93, 29.2 yad vindethāḥ sukhaṃ rājaṃstad brūhi bharatarṣabha //
MBh, 5, 93, 51.2 bruvantu vā mahīpālāḥ sabhāyāṃ ye samāsate /
MBh, 5, 93, 51.3 dharmārthau sampradhāryaiva yadi satyaṃ bravīmyaham //
MBh, 5, 94, 3.2 jāmadagnya idaṃ vākyam abravīt kurusaṃsadi //
MBh, 5, 94, 8.1 iti bruvann anvacarat sa rājā pṛthivīm imām /
MBh, 5, 94, 23.2 abravīd ehi yudhyasva yuddhakāmuka kṣatriya //
MBh, 5, 94, 30.2 pādayor nyapatad rājā svasti me 'stviti cābravīt //
MBh, 5, 94, 31.1 tam abravīnnaro rājañ śaraṇyaḥ śaraṇaiṣiṇām /
MBh, 5, 95, 1.3 duryodhanam idaṃ vākyam abravīt kurusaṃsadi //
MBh, 5, 96, 2.1 nārado 'thābravīd enaṃ kva bhavān gantum udyataḥ /
MBh, 5, 97, 20.2 mātalistvabravīcchrutvā nāradasyātha bhāṣitam /
MBh, 5, 98, 17.2 mātalistvabravīd enaṃ bhāṣamāṇaṃ tathāvidham /
MBh, 5, 101, 25.1 tato 'bravīt prītamanā mātalir nāradaṃ vacaḥ /
MBh, 5, 102, 17.1 mātalistvabravīd enaṃ buddhir atra kṛtā mayā /
MBh, 5, 102, 25.2 viṣṇum evābravīd enaṃ bhavān eva dadātviti //
MBh, 5, 103, 26.2 vicetā vihvalo dīnaḥ kiṃcid vacanam abravīt //
MBh, 5, 103, 37.2 ūruṃ gajakarākāraṃ tāḍayann idam abravīt //
MBh, 5, 104, 22.3 kim āharāmi gurvarthaṃ bravītu bhagavān iti //
MBh, 5, 104, 25.2 kiṃcid āgatasaṃrambho viśvāmitro 'bravīd idam //
MBh, 5, 106, 1.3 brūhi kām anusaṃyāmi draṣṭuṃ prathamato diśam //
MBh, 5, 106, 18.2 brūhi gālava yāsyāmi śṛṇu cāpyaparāṃ diśam //
MBh, 5, 107, 21.2 brūhi me yadi gantavyaṃ pratīcīṃ śṛṇu vā mama //
MBh, 5, 108, 19.2 brūhi gālava gacchāvo buddhiḥ kā dvijasattama //
MBh, 5, 110, 19.2 evaṃ bahu ca dīnaṃ ca bruvāṇaṃ gālavaṃ tadā /
MBh, 5, 111, 8.1 suparṇo 'thābravīd vipraṃ pradhyātaṃ vai mayā dvija /
MBh, 5, 111, 12.1 sā tau tadābravīt tuṣṭā patagendradvijarṣabhau /
MBh, 5, 111, 22.1 suparṇo 'thābravīd dīnaṃ gālavaṃ bhṛśaduḥkhitam /
MBh, 5, 113, 2.2 yayātir vatsakāśīśa idaṃ vacanam abravīt //
MBh, 5, 113, 20.1 tam upāgamya vipraḥ sa haryaśvaṃ gālavo 'bravīt /
MBh, 5, 114, 1.2 haryaśvastvabravīd rājā vicintya bahudhā tataḥ /
MBh, 5, 114, 4.2 brūhi śulkaṃ dvijaśreṣṭha samīkṣya vibhavaṃ mama //
MBh, 5, 114, 10.1 etacchrutvā tu sā kanyā gālavaṃ vākyam abravīt /
MBh, 5, 114, 14.2 haryaśvaṃ pṛthivīpālam idaṃ vacanam abravīt //
MBh, 5, 115, 16.2 samaye samanuprāpte vacanaṃ cedam abravīt //
MBh, 5, 117, 1.2 gālavaṃ vainateyo 'tha prahasann idam abravīt /
MBh, 5, 117, 3.1 suparṇastvabravīd enaṃ gālavaṃ patatāṃ varaḥ /
MBh, 5, 117, 14.3 kanyāṃ ca tāṃ varārohām idam ityabravīd vacaḥ //
MBh, 5, 118, 17.2 te ca rājarṣayaḥ sarve dhig dhig ityevam abruvan //
MBh, 5, 118, 21.2 pṛṣṭā āsanapālāśca na jānīmetyathābruvan //
MBh, 5, 119, 6.2 yayātim abravīd rājan devarājasya śāsanāt //
MBh, 5, 119, 7.3 na ca prajñāyase gaccha patasveti tam abravīt //
MBh, 5, 119, 20.3 mādhavīṃ prekṣya rājānaste 'bhivādyedam abruvan //
MBh, 5, 119, 23.1 dṛṣṭvā mūrdhnā natān putrāṃstāpasī vākyam abravīt /
MBh, 5, 119, 26.2 abhivādya namaskṛtya mātāmaham athābruvan //
MBh, 5, 122, 5.2 abravīnmadhurāṃ vācaṃ sarvadharmārthatattvavit //
MBh, 5, 123, 9.1 atha droṇo 'bravīt tatra duryodhanam idaṃ vacaḥ /
MBh, 5, 123, 18.1 tasmin vākyāntare vākyaṃ kṣattāpi viduro 'bravīt /
MBh, 5, 126, 1.3 duryodhanam idaṃ vākyam abravīt kurusaṃsadi //
MBh, 5, 126, 21.1 evaṃ bruvati dāśārhe duryodhanam amarṣaṇam /
MBh, 5, 126, 21.2 duḥśāsana idaṃ vākyam abravīt kurusaṃsadi //
MBh, 5, 126, 28.2 duryodhanam abhiprekṣya bhīṣmaḥ śāṃtanavo 'bravīt //
MBh, 5, 126, 41.2 abravīt sṛṣṭimān devo bhagavāṃl lokabhāvanaḥ //
MBh, 5, 126, 44.1 iti matvābravīd dharmaṃ parameṣṭhī prajāpatiḥ /
MBh, 5, 127, 4.2 durbuddher duḥsahāyasya samarthaṃ bruvatī vacaḥ //
MBh, 5, 127, 9.3 anvicchantī mahacchreyo gāndhārī vākyam abravīt //
MBh, 5, 127, 18.2 vigarhamāṇā gāndhārī samarthaṃ vākyam abravīt //
MBh, 5, 128, 10.2 abravīt kṛtavarmāṇaṃ kṣipraṃ yojaya vāhinīm //
MBh, 5, 128, 17.2 dhṛtarāṣṭraṃ mahābāhum abravīt kurusaṃsadi //
MBh, 5, 128, 23.1 vidureṇaivam ukte tu keśavo vākyam abravīt /
MBh, 5, 128, 40.1 ityukte dhṛtarāṣṭreṇa kṣattāpi viduro 'bravīt /
MBh, 5, 129, 29.1 tato 'bravīnmahābāhur dhṛtarāṣṭraṃ janeśvaram /
MBh, 5, 130, 4.2 tad brūhi tvaṃ mahāprājñe śuśrūṣe vacanaṃ tava //
MBh, 5, 130, 5.2 brūyāḥ keśava rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 5, 132, 8.1 samyagdṛṣṭir mahāprājño bālaṃ tvāṃ brāhmaṇo 'bravīt /
MBh, 5, 132, 9.2 tasmāt tāta bravīmi tvāṃ vakṣyāmi ca punaḥ punaḥ //
MBh, 5, 132, 12.1 nātaḥ pāpīyasīṃ kāṃcid avasthāṃ śambaro 'bravīt /
MBh, 5, 132, 13.1 patiputravadhād etat paramaṃ duḥkham abravīt /
MBh, 5, 132, 19.1 neti ced brāhmaṇān brūyāṃ dīryate hṛdayaṃ mama /
MBh, 5, 133, 2.2 īdṛśaṃ vacanaṃ brūyād bhavatī putram ekajam //
MBh, 5, 133, 6.1 taṃ tvām ayaśasā spṛṣṭaṃ na brūyāṃ yadi saṃjaya /
MBh, 5, 134, 7.1 yadyetat saṃvijānāsi yadi samyag bravīmyaham /
MBh, 5, 135, 1.2 arjunaṃ keśava brūyāstvayi jāte sma sūtake /
MBh, 5, 135, 11.2 brūyā mādhava kalyāṇīṃ kṛṣṇāṃ kṛṣṇa yaśasvinīm //
MBh, 5, 135, 19.1 taṃ vai brūhi mahābāho sarvaśastrabhṛtāṃ varam /
MBh, 5, 135, 22.2 māṃ ca kuśalinīṃ brūyāsteṣu bhūyo janārdana /
MBh, 5, 135, 26.2 duryodhanasya bāliśyānnaitad astīti cābruvan //
MBh, 5, 138, 2.1 kim abravīd rathopasthe rādheyaṃ paravīrahā /
MBh, 5, 138, 3.1 oghameghasvanaḥ kāle yat kṛṣṇaḥ karṇam abravīt /
MBh, 5, 138, 5.2 yānyabravīd ameyātmā tāni me śṛṇu bhārata //
MBh, 5, 139, 19.1 asaṃśayaṃ hitārthāya brūyāstvaṃ madhusūdana /
MBh, 5, 139, 45.1 yad abruvam ahaṃ kṛṣṇa kaṭukāni sma pāṇḍavān /
MBh, 5, 140, 16.1 brūyāḥ karṇa ito gatvā droṇaṃ śāṃtanavaṃ kṛpam /
MBh, 5, 141, 1.3 abravīd abhisaṃpūjya kṛṣṇaṃ madhuniṣūdanam /
MBh, 5, 142, 1.3 abhigamya pṛthāṃ kṣattā śanaiḥ śocann ivābravīt //
MBh, 5, 143, 1.3 prāptā kimarthaṃ bhavatī brūhi kiṃ karavāṇi te //
MBh, 5, 144, 26.1 anāmayaṃ svasti ceti pṛthātho karṇam abravīt /
MBh, 5, 145, 7.4 ācāryo vā mahābāho bhāradvājaḥ kim abravīt //
MBh, 5, 145, 9.2 uktavanto yathātattvaṃ tad brūhi tvaṃ janārdana //
MBh, 5, 145, 14.2 atha bhīṣmaḥ susaṃkruddha idaṃ vacanam abravīt //
MBh, 5, 145, 15.1 duryodhana nibodhedaṃ kulārthe yad bravīmi te /
MBh, 5, 146, 13.1 bravīmyahaṃ na kārpaṇyānnārthahetoḥ kathaṃcana /
MBh, 5, 146, 33.1 yad vai brūte kurumukhyo mahātmā devavrataḥ satyasaṃdho manīṣī /
MBh, 5, 146, 34.1 anujñayā cātha mahāvratasya brūyānnṛpo yad vidurastathaiva /
MBh, 5, 148, 13.1 punaḥ sāmābhisaṃyuktaṃ saṃpradānam athābruvam /
MBh, 5, 149, 18.2 vāsavir vāsavasamaḥ savyasācyabravīd vacaḥ //
MBh, 5, 149, 36.3 bravītu vadatāṃ śreṣṭho niśā samativartate //
MBh, 5, 149, 38.3 abravīt puṇḍarīkākṣo dhanaṃjayam avekṣya ha //
MBh, 5, 150, 8.3 karṇaṃ duḥśāsanaṃ caiva śakuniṃ cābravīd idam //
MBh, 5, 151, 1.3 punaḥ papraccha vārṣṇeyaṃ kathaṃ mando 'bravīd idam //
MBh, 5, 151, 5.2 yannaḥ kṣamaṃ mahābāho tad bravīhyavicārayan //
MBh, 5, 151, 6.2 meghadundubhinirghoṣaḥ kṛṣṇo vacanam abravīt //
MBh, 5, 151, 19.2 niṣṭanan bhīmasenaṃ ca vijayaṃ cedam abravīt //
MBh, 5, 151, 26.2 smayamāno 'bravīt pārtham evam etad iti bruvan //
MBh, 5, 151, 26.2 smayamāno 'bravīt pārtham evam etad iti bruvan //
MBh, 5, 153, 1.3 saha sarvair mahīpālair idaṃ vacanam abravīt //
MBh, 5, 154, 5.1 kim abravīnmahābāhuḥ sarvadharmaviśāradaḥ /
MBh, 5, 155, 32.1 katham asmadvidho brūyād bhīto 'smītyayaśaskaram /
MBh, 5, 156, 2.3 dhṛtarāṣṭro mahārāja saṃjayaṃ vākyam abravīt //
MBh, 5, 157, 2.2 āhūyopahvare rājann ulūkam idam abravīt //
MBh, 5, 157, 3.2 gatvā mama vaco brūhi vāsudevasya śṛṇvataḥ //
MBh, 5, 157, 5.1 yad etat katthanāvākyaṃ saṃjayo mahad abravīt /
MBh, 5, 157, 16.2 ulūka madvaco brūyā asakṛd bhīmasenakam //
MBh, 5, 158, 2.1 abhijño dūtavākyānāṃ yathoktaṃ bruvato mama /
MBh, 5, 158, 3.2 ulūka na bhayaṃ te 'sti brūhi tvaṃ vigatajvaraḥ /
MBh, 5, 158, 6.1 idaṃ tvām abravīd rājā dhārtarāṣṭro mahāmanāḥ /
MBh, 5, 159, 1.2 ulūkastvarjunaṃ bhūyo yathoktaṃ vākyam abravīt /
MBh, 5, 159, 6.1 prayāhi śīghraṃ kaitavya brūyāścaiva suyodhanam /
MBh, 5, 160, 9.1 kaitavya gatvā bharatān sametya suyodhanaṃ dhārtarāṣṭraṃ bravīhi /
MBh, 5, 160, 10.1 yad vo 'bravīd vākyam adīnasattvo madhye kurūṇāṃ harṣayan satyasaṃdhaḥ /
MBh, 5, 160, 23.2 satyaṃ bravīmyahaṃ hyetat sarvaṃ satyaṃ bhaviṣyati //
MBh, 5, 162, 12.3 samasteṣu mahābāho satyam etad bravīmi te //
MBh, 5, 165, 7.2 tato 'bravīnmahābāhur droṇaḥ śastrabhṛtāṃ varaḥ /
MBh, 5, 170, 2.2 vadhiṣyāmīti gāṅgeya tanme brūhi pitāmaha //
MBh, 5, 171, 1.3 abhigamyopasaṃgṛhya dāśeyīm idam abruvam //
MBh, 5, 172, 3.1 sā tam āsādya rājānaṃ śālvaṃ vacanam abravīt /
MBh, 5, 172, 4.1 tām abravīcchālvapatiḥ smayann iva viśāṃ pate /
MBh, 5, 172, 8.1 ambā tam abravīd rājann anaṅgaśarapīḍitā /
MBh, 5, 172, 15.2 satyaṃ bravīmi śālvaitat satyenātmānam ālabhe //
MBh, 5, 172, 19.2 abravīt sāśrunayanā bāṣpavihvalayā girā //
MBh, 5, 172, 20.2 tatra me santu gatayaḥ santaḥ satyaṃ yathābruvam //
MBh, 5, 173, 14.1 sā tvenam abravīd rājan kriyatāṃ madanugrahaḥ /
MBh, 5, 174, 10.1 tatastu te 'bruvan vākyaṃ brāhmaṇāstāṃ tapasvinīm /
MBh, 5, 174, 20.1 abravīd vepamānaśca kanyām ārtāṃ suduḥkhitaḥ /
MBh, 5, 174, 24.2 abravīt pitaraṃ mātuḥ sā tadā hotravāhanam //
MBh, 5, 175, 3.1 tatra gacchasva bhadraṃ te brūyāścainaṃ vaco mama /
MBh, 5, 175, 4.1 brūyāścainaṃ punar bhadre yat te kāryaṃ manīṣitam /
MBh, 5, 175, 6.1 evaṃ bruvati kanyāṃ tu pārthive hotravāhane /
MBh, 5, 175, 21.2 abravīt tatra gāṅgeyaṃ mantrimadhye dvijarṣabha //
MBh, 5, 175, 24.2 kanyeyaṃ muditā vipra kāle vacanam abravīt //
MBh, 5, 176, 1.3 pratikartavyam abale tat tvaṃ vatse bravīhi me //
MBh, 5, 176, 9.3 dharmaṃ prati vaco brūyāḥ śṛṇu cedaṃ vaco mama //
MBh, 5, 176, 26.3 brūhi yat te manoduḥkhaṃ kariṣye vacanaṃ tava //
MBh, 5, 176, 36.1 saubharājam upetyāham abruvaṃ durvacaṃ vacaḥ /
MBh, 5, 177, 6.2 kāśikanye punar brūhi bhīṣmaste caraṇāvubhau /
MBh, 5, 177, 8.3 akṛtavraṇo jāmadagnyam idaṃ vacanam abravīt //
MBh, 5, 177, 10.2 nirjito 'smīti vā brūyāt kuryād vā vacanaṃ tava //
MBh, 5, 178, 4.2 pratijagrāha tāṃ pūjāṃ vacanaṃ cedam abravīt //
MBh, 5, 178, 9.1 tatastaṃ nātimanasaṃ samudīkṣyāham abruvam /
MBh, 5, 178, 12.1 atha mām abravīd rāmaḥ krodhaparyākulekṣaṇaḥ /
MBh, 5, 178, 13.2 saṃrambhād abravīd rāmaḥ krodhaparyākulekṣaṇaḥ //
MBh, 5, 178, 15.2 abruvaṃ kāraṇaṃ kiṃ tad yat tvaṃ yoddhum ihecchasi //
MBh, 5, 178, 17.1 tato mām abravīd rāmaḥ krodhasaṃraktalocanaḥ /
MBh, 5, 178, 19.1 tathā bruvantaṃ tam ahaṃ rāmaṃ parapuraṃjayam /
MBh, 5, 179, 1.2 tato mām abravīd rāmaḥ prahasann iva bhārata /
MBh, 5, 179, 7.1 iti bruvāṇaṃ tam ahaṃ rāmaṃ parapuraṃjayam /
MBh, 5, 179, 7.2 praṇamya śirasā rājann evam astvityathābruvam //
MBh, 5, 179, 22.1 tato mām abravīd devī sarvabhūtahitaiṣiṇī /
MBh, 5, 179, 26.1 tato 'ham abruvaṃ devīm abhivādya kṛtāñjaliḥ /
MBh, 5, 179, 28.3 bhīṣmeṇa saha mā yotsīḥ śiṣyeṇeti vaco 'bravīt //
MBh, 5, 180, 3.1 tato mām abravīd rāmaḥ smayamāno raṇājire /
MBh, 5, 180, 5.1 evaṃ bruvāṇo gāndhāre rāmo māṃ satyavikramaḥ /
MBh, 5, 180, 13.2 abhivādya cainaṃ vidhivad abruvaṃ vākyam uttamam //
MBh, 5, 180, 36.2 dhig dhig ityabruvaṃ yuddhaṃ kṣatraṃ ca bharatarṣabha //
MBh, 5, 180, 37.1 asakṛccābruvaṃ rājañ śokavegapariplutaḥ /
MBh, 5, 181, 17.1 tatastu labdhasaṃjño 'haṃ jñātvā sūtam athābruvam /
MBh, 5, 181, 27.1 tataḥ sa vihvalo vākyaṃ rāma utthāya mābravīt /
MBh, 5, 183, 14.1 tataste brāhmaṇā rājann abruvan parigṛhya mām /
MBh, 5, 184, 8.2 parivāryābruvan vākyaṃ tannibodha kurūdvaha //
MBh, 5, 186, 2.2 prasvāpaṃ māṃ prayuñjānaṃ nārado vākyam abravīt //
MBh, 5, 186, 5.2 te māṃ smayanto rājendra śanakair idam abruvan //
MBh, 5, 186, 21.1 evam uktaḥ sa pitṛbhiḥ pitṝn rāmo 'bravīd idam /
MBh, 5, 186, 23.2 nāradenaiva sahitāḥ samāgamyedam abruvan //
MBh, 5, 186, 28.2 sthito 'ham āhave yoddhuṃ tataste rāmam abruvan /
MBh, 5, 186, 30.1 evaṃ bruvantaste sarve pratirudhya raṇājiram /
MBh, 5, 186, 32.1 te māṃ sapraṇayaṃ vākyam abruvan samare sthitam /
MBh, 5, 187, 29.1 tām abravīt kauraveya mama mātā jalotthitā /
MBh, 5, 187, 29.2 kimarthaṃ kliśyase bhadre tathyam etad bravīhi me //
MBh, 5, 187, 30.1 sainām athābravīd rājan kṛtāñjalir aninditā /
MBh, 5, 187, 33.1 tato 'bravīt sāgaragā jihmaṃ carasi bhāmini /
MBh, 5, 188, 1.3 dṛṣṭvā nyavartayaṃstāta kiṃ kāryam iti cābruvan //
MBh, 5, 189, 1.3 puruṣo 'bhavad yudhi śreṣṭha tanme brūhi pitāmaha //
MBh, 5, 189, 4.2 lebhe kanyāṃ mahādevāt putro me syād iti bruvan //
MBh, 5, 189, 8.1 punaḥ punar yācyamāno diṣṭam ityabravīcchivaḥ /
MBh, 5, 189, 10.2 pārṣatāt sā mahīpāla yathā māṃ nārado 'bravīt //
MBh, 5, 189, 15.2 cakāra sarvayatnena bruvāṇā putra ityuta /
MBh, 5, 189, 16.2 chādayāmāsa tāṃ kanyāṃ pumān iti ca so 'bravīt //
MBh, 5, 190, 20.2 eka ekāntam utsārya raho vacanam abravīt //
MBh, 5, 190, 21.1 daśārṇarājo rājaṃstvām idaṃ vacanam abravīt /
MBh, 5, 191, 16.1 kim atra tathyaṃ suśroṇi kiṃ mithyā brūhi śobhane /
MBh, 5, 192, 10.2 arcāṃ prayuñjānam atho bhāryā vacanam abravīt //
MBh, 5, 192, 23.2 kimartho 'yaṃ tavārambhaḥ kariṣye brūhi māciram //
MBh, 5, 192, 25.2 adeyam api dāsyāmi brūhi yat te vivakṣitam //
MBh, 5, 193, 2.3 āgantavyaṃ tvayā kāle satyam etad bravīmi te //
MBh, 5, 193, 14.1 brūhi madvacanād dūta pāñcālyaṃ taṃ nṛpādhamam /
MBh, 5, 193, 21.1 abravīd bharataśreṣṭha drupadaḥ praṇayānataḥ /
MBh, 5, 193, 33.2 athābravīd yakṣapatistān yakṣān anugāṃstadā //
MBh, 5, 193, 39.2 ānīyatāṃ sthūṇa iti tato yakṣādhipo 'bravīt /
MBh, 5, 193, 42.1 tato 'bravīd yakṣapatir mahātmā yasmād adāstvavamanyeha yakṣān /
MBh, 5, 193, 49.1 so 'bhigamyābravīd vākyaṃ prāpto 'smi bhagavann iti /
MBh, 5, 193, 49.2 tam abravīt tataḥ sthūṇaḥ prīto 'smīti punaḥ punaḥ //
MBh, 5, 194, 19.1 dvābhyām eva tu māsābhyāṃ kṛpaḥ śāradvato 'bravīt /
MBh, 5, 195, 1.3 āhūya bharataśreṣṭha idaṃ vacanam abravīt //
MBh, 5, 195, 10.1 apaitu te manastāpo yathāsatyaṃ bravīmyaham /
MBh, 6, 2, 3.1 vaicitravīryaṃ rājānaṃ sa rahasyaṃ bravīd idam /
MBh, 6, 3, 44.2 pitur vaco niśamyaitad dhṛtarāṣṭro 'bravīd idam /
MBh, 6, 4, 2.1 punar evābravīd vākyaṃ kālavādī mahātapāḥ /
MBh, 6, 4, 10.1 evaṃ bruvati viprendre dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 6, 7, 1.2 ukto dvīpasya saṃkṣepo vistaraṃ brūhi saṃjaya /
MBh, 6, 7, 2.2 evam uktaḥ sa rājñā tu saṃjayo vākyam abravīt /
MBh, 6, 9, 20.1 sa vicintya mahārāja punar evābravīd vacaḥ /
MBh, 6, 12, 2.2 śākadvīpaṃ ca me brūhi kuśadvīpaṃ ca saṃjaya //
MBh, 6, 12, 3.2 brūhi gāvalgaṇe sarvaṃ rāhoḥ somārkayostathā //
MBh, 6, 12, 8.2 śṛṇu me tvaṃ yathānyāyaṃ bruvataḥ kurunandana //
MBh, 6, 12, 12.3 uktastvayā mahābhāga vistaraṃ brūhi tattvataḥ //
MBh, 6, 13, 1.3 yathāśrutaṃ mahārāja bruvatastannibodha me //
MBh, 6, 13, 38.3 darśitaṃ dvīpasaṃsthānam uttaraṃ brūhi saṃjaya //
MBh, 6, 15, 65.2 duḥśāsanaśca kitavo hate bhīṣme kim abruvan //
MBh, 6, 16, 11.2 duryodhano mahārāja duḥśāsanam athābravīt //
MBh, 6, 16, 15.1 abravīcca viśuddhātmā nāhaṃ hanyāṃ śikhaṇḍinam /
MBh, 6, 17, 1.2 yathā sa bhagavān vyāsaḥ kṛṣṇadvaipāyano 'bravīt /
MBh, 6, 17, 7.2 samānīya mahīpālān idaṃ vacanam abravīt //
MBh, 6, 19, 15.1 dhṛtarāṣṭrasya dāyādā iti bībhatsur abravīt /
MBh, 6, 19, 15.2 bruvāṇaṃ tu tathā pārthaṃ sarvasainyāni māriṣa /
MBh, 6, 20, 2.2 keṣāṃ yūnāṃ mukhavarṇāḥ prasannāḥ sarvaṃ hyetad brūhi tattvaṃ yathāvat //
MBh, 6, 21, 2.2 abhedyam iva samprekṣya viṣaṇṇo 'rjunam abravīt //
MBh, 6, 21, 6.1 athārjuno 'bravīt pārthaṃ yudhiṣṭhiram amitrahā /
MBh, 6, 21, 9.1 etam evārtham āśritya yuddhe devāsure 'bravīt /
MBh, 6, 21, 15.2 surāsurān avasphūrjann abravīt ke jayantviti //
MBh, 6, 22, 14.2 abravīd bharataśreṣṭhaṃ guḍākeśaṃ janārdanaḥ //
MBh, 6, BhaGī 1, 2.3 ācāryamupasaṃgamya rājā vacanamabravīt //
MBh, 6, BhaGī 1, 7.2 nāyakā mama sainyasya saṃjñārthaṃ tānbravīmi te //
MBh, 6, BhaGī 1, 28.1 kṛpayā parayāviṣṭo viṣīdannidamabravīt /
MBh, 6, BhaGī 2, 7.2 yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste 'haṃ śādhi māṃ tvāṃ prapannam //
MBh, 6, BhaGī 4, 1.3 vivasvānmanave prāha manurikṣvākave 'bravīt //
MBh, 6, BhaGī 5, 1.3 yacchreya etayorekaṃ tanme brūhi suniścitam //
MBh, 6, BhaGī 10, 13.2 asito devalo vyāsaḥ svayaṃ caiva bravīṣi me //
MBh, 6, 41, 13.3 bhīr me dunoti hṛdayaṃ brūhi gantā bhavān kva nu //
MBh, 6, 41, 20.1 evaṃ bruvati kṛṣṇe tu dhārtarāṣṭracamūṃ prati /
MBh, 6, 41, 37.1 atastvāṃ klībavad vākyaṃ bravīmi kurunandana /
MBh, 6, 41, 39.3 kāmaṃ yotsye parasyārthe brūhi yat te vivakṣitam //
MBh, 6, 41, 42.3 jayopāyaṃ bravīhi tvam ātmanaḥ samare paraiḥ //
MBh, 6, 41, 50.1 karavāṇi ca te kāmaṃ brūhi yat te 'bhikāṅkṣitam /
MBh, 6, 41, 52.1 atastvāṃ klībavad brūmo yuddhād anyat kim icchasi /
MBh, 6, 41, 55.2 yudhyasva gaccha kaunteya pṛccha māṃ kiṃ bravīmi te //
MBh, 6, 41, 60.2 hanyānmāṃ yudhi yodhānāṃ satyam etad bravīmi te //
MBh, 6, 41, 61.2 śraddheyavākyāt puruṣād etat satyaṃ bravīmi te //
MBh, 6, 41, 67.2 atastvāṃ klībavad brūmi yuddhād anyat kim icchasi //
MBh, 6, 41, 70.2 āśāsiṣye sadotthāya satyam etad bravīmi te //
MBh, 6, 41, 76.1 brūhi caiva paraṃ vīra kenārthaḥ kiṃ dadāmi te /
MBh, 6, 41, 78.2 bravīmyataḥ klībavat tvāṃ yuddhād anyat kim icchasi //
MBh, 6, 41, 80.2 brūhi kim atra sāhyaṃ te karomi nṛpasattama /
MBh, 6, 41, 90.1 atha tān samabhiprekṣya yuyutsur idam abravīt /
MBh, 6, 43, 28.2 chādayāmāsa saṃkruddhas tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 43, 32.2 pratyudyayau mahārāja tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 46, 3.2 vārṣṇeyam abravīd rājan dṛṣṭvā bhīṣmasya vikramam //
MBh, 6, 46, 16.1 kiṃ nu kṛtvā kṛtaṃ me syād brūhi mādhava māciram /
MBh, 6, 46, 26.2 abravīt tatra govindo harṣayan sarvapāṇḍavān //
MBh, 6, 46, 31.2 abravīt samitau tasyāṃ vāsudevasya śṛṇvataḥ //
MBh, 6, 46, 39.1 tam abravīt tataḥ pārthaḥ pārṣataṃ pṛtanāpatim /
MBh, 6, 46, 40.1 yaṃ bṛhaspatir indrāya tadā devāsure 'bravīt /
MBh, 6, 48, 3.2 abravīt tāvakān sarvān yudhyadhvam iti daṃśitāḥ //
MBh, 6, 48, 12.2 vārṣṇeyam abravīt kruddho yāhi yatra pitāmahaḥ //
MBh, 6, 48, 16.1 tam abravīd vāsudevo yatto bhava dhanaṃjaya /
MBh, 6, 49, 7.2 vivyādha prahasan vīras tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 50, 65.2 kaliṅgam abhidudrāva tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 50, 82.2 abravīt svānyanīkāni yudhyadhvam iti pārṣataḥ //
MBh, 6, 50, 111.1 athābravīd bhīmasenaṃ sātyakiḥ satyavikramaḥ /
MBh, 6, 51, 36.2 abravīt samare śūraṃ bhāradvājaṃ smayann iva //
MBh, 6, 54, 31.2 abravīt tvarito gatvā bhīṣmaṃ śāṃtanavaṃ vacaḥ //
MBh, 6, 54, 39.2 abravīt tanayaṃ tubhyaṃ krodhād udvṛtya cakṣuṣī //
MBh, 6, 55, 132.1 iti bruvantaḥ śibirāṇi jagmuḥ sarve gaṇā bhārata ye tvadīyāḥ /
MBh, 6, 60, 8.2 āruroha rathaśreṣṭhaṃ viśokaṃ cedam abravīt //
MBh, 6, 60, 34.1 tato 'bravīcchāṃtanavaḥ sarvān eva mahārathān /
MBh, 6, 60, 56.2 śrutvā bhīṣmo 'bravīd droṇaṃ rājānaṃ ca suyodhanam //
MBh, 6, 61, 25.3 yad abravīt sutaste 'sau tanme śṛṇu janeśvara //
MBh, 6, 62, 3.2 kautūhalaparāḥ sarve pitāmaham athābruvan //
MBh, 6, 62, 19.1 yaśca mānuṣamātro 'yam iti brūyāt sumandadhīḥ /
MBh, 6, 62, 32.1 tasmād bravīmi te rājann eṣa vai śāśvato 'vyayaḥ /
MBh, 6, 64, 2.2 lokabhāvanabhāvajña iti tvāṃ nārado 'bravīt /
MBh, 6, 64, 4.2 devadevo 'si devānām iti dvaipāyano 'bravīt //
MBh, 6, 64, 5.2 sraṣṭāraṃ sarvabhūtānām aṅgirāstvāṃ tato 'bravīt //
MBh, 6, 64, 6.2 devā vāksaṃbhavāśceti devalastvasito 'bravīt //
MBh, 6, 64, 12.1 tam abravīnmahārāja bhīṣmaḥ śāṃtanavaḥ punaḥ /
MBh, 6, 64, 15.2 tasmād bravīmi rājendra śamo bhavatu pāṇḍavaiḥ //
MBh, 6, 75, 2.2 bhīmasenaḥ susaṃkruddha idaṃ vacanam abravīt //
MBh, 6, 77, 1.3 abravīd bharataśreṣṭhaḥ saṃpraharṣakaraṃ vacaḥ //
MBh, 6, 77, 33.1 arjuno 'tha bhṛśaṃ kruddho vārṣṇeyam idam abravīt /
MBh, 6, 78, 3.2 tvaramāṇaḥ samabhyetya sarvāṃstān abravīnnṛpān //
MBh, 6, 80, 46.2 suśarmāṇam atho rājann idaṃ vacanam abravīt //
MBh, 6, 80, 48.3 na cainam abravīt kiṃcicchubhaṃ vā yadi vāśubham //
MBh, 6, 82, 25.2 abhidudrāva vegena tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 82, 40.2 abravīt tāvakān sarvāṃstvaradhvam iti bhārata //
MBh, 6, 83, 15.2 yudhiṣṭhiro 'bravīt tūrṇaṃ pārṣataṃ pṛtanāpatim //
MBh, 6, 84, 30.2 abravīt tāvakān yodhān bhīmo 'yaṃ yudhi vadhyatām //
MBh, 6, 84, 38.2 duryodhanam idaṃ vākyam abravīt sāśrulocanam //
MBh, 6, 84, 41.2 haniṣyati raṇe taṃ taṃ satyam etad bravīmi te //
MBh, 6, 85, 10.2 suhṛdāṃ hitakāmānāṃ bruvatāṃ tat tad eva ca //
MBh, 6, 86, 27.2 abravīt samare yodhān vicitrābharaṇāyudhān //
MBh, 6, 86, 83.2 ityabruvanmahārāja raṇe droṇena pīḍitāḥ //
MBh, 6, 87, 25.1 athainam abravīt kruddhaḥ krūraḥ saṃraktalocanaḥ /
MBh, 6, 88, 16.2 ācāryam upasaṃgamya bhīṣmaḥ śāṃtanavo 'bravīt //
MBh, 6, 90, 8.2 bhāradvājo 'bravīd vākyaṃ tāvakānāṃ mahārathān //
MBh, 6, 91, 3.2 abravīcca tadā rājan bhīṣmaṃ kurupitāmaham //
MBh, 6, 91, 9.2 duryodhanam idaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt //
MBh, 6, 91, 16.1 etāvad uktvā rājānaṃ bhagadattam athābravīt /
MBh, 6, 91, 60.3 cikṣepa tāṃ rākṣasasya tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 92, 2.1 abravīt samare rājan vāsudevam idaṃ vacaḥ /
MBh, 6, 93, 7.1 tam abravīnmahārāja sūtaputro narādhipam /
MBh, 6, 93, 14.2 abravīd bhrātaraṃ tatra duḥśāsanam idaṃ vacaḥ //
MBh, 6, 94, 3.3 abravīt tava putraṃ tu sāmapūrvam idaṃ vacaḥ //
MBh, 6, 95, 8.1 abravīcca viśuddhātmā nāhaṃ hanyāṃ śikhaṇḍinam /
MBh, 6, 95, 10.2 hanyāṃ yudhi naraśreṣṭha satyam etad bravīmi te //
MBh, 6, 95, 21.1 tato duryodhano rājā punar bhrātaram abravīt /
MBh, 6, 97, 8.3 abhidudrāva vegena tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 101, 25.2 abravīd bharataśreṣṭha madrarājam idaṃ vacaḥ //
MBh, 6, 102, 35.2 akāma iva bībhatsur idaṃ vacanam abravīt //
MBh, 6, 103, 50.2 tato 'bravīnmahārāja vārṣṇeyaḥ kurunandanam /
MBh, 6, 103, 57.1 tathā bruvāṇaṃ gāṅgeyaṃ prītiyuktaṃ punaḥ punaḥ /
MBh, 6, 103, 59.1 bhavān hi no vadhopāyaṃ bravītu svayam ātmanaḥ /
MBh, 6, 103, 64.2 bhavet sainyasya vā śāntistanme brūhi pitāmaha //
MBh, 6, 103, 65.1 tato 'bravīcchāṃtanavaḥ pāṇḍavān pāṇḍupūrvaja /
MBh, 6, 103, 65.3 yuṣmāsu dṛśyate vṛddhiḥ satyam etad bravīmi vaḥ //
MBh, 6, 103, 68.2 brūhi tasmād upāyaṃ no yathā yuddhe jayemahi /
MBh, 6, 103, 84.2 arjuno duḥkhasaṃtaptaḥ savrīḍam idam abravīt //
MBh, 6, 103, 88.2 iti mām abravīd bālye yaḥ sa vadhyaḥ kathaṃ mayā //
MBh, 6, 104, 40.2 anicchann api saṃkruddhaḥ prahasann idam abravīt //
MBh, 6, 105, 14.2 duryodhanastato bhīṣmam abravīd bhṛśapīḍitaḥ //
MBh, 6, 105, 23.3 tava saṃdhārayan putram abravīcchaṃtanoḥ sutaḥ //
MBh, 6, 107, 42.2 bhūriśravābhyayāt tūrṇaṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 108, 18.1 abravīcca purā bhīṣmo nāhaṃ hanyāṃ śikhaṇḍinam /
MBh, 6, 109, 18.3 bhīmaṃ vivyādha saptatyā tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 111, 12.2 abhyāśasthaṃ mahārāja pāṇḍavaṃ vākyam abravīt //
MBh, 6, 112, 22.2 tāḍayāmāsa saṃkruddhastiṣṭha tiṣṭheti cābravīt //
MBh, 6, 112, 58.2 bhīṣmaṃ prati mahārāja jahyenam iti cābravīt //
MBh, 6, 112, 83.2 ṛte tvāṃ puruṣavyāghra satyam etad bravīmi te //
MBh, 6, 112, 102.1 tato 'bravīt tava sutaḥ sarvasainyāni māriṣa /
MBh, 6, 114, 34.2 ṛṣayo vasavaścaiva viyatsthā bhīṣmam abruvan //
MBh, 6, 114, 62.1 iti bruvañ śāṃtanavo didhakṣur iva pāṇḍavam /
MBh, 6, 114, 89.1 sthito 'smīti ca gāṅgeyastacchrutvā vākyam abravīt /
MBh, 6, 114, 96.1 tān abravīcchāṃtanavo nāhaṃ gantā kathaṃcana /
MBh, 6, 114, 97.2 udagāvṛtta āditye haṃsāḥ satyaṃ bravīmi vaḥ //
MBh, 6, 115, 32.1 abhinandya sa tān evaṃ śirasā lambatābravīt /
MBh, 6, 115, 34.1 abravīcca naravyāghraḥ prahasann iva tānnṛpān /
MBh, 6, 115, 37.2 netrābhyām aśrupūrṇābhyām idaṃ vacanam abravīt //
MBh, 6, 115, 39.1 tam abravīcchāṃtanavaḥ śiro me tāta lambate /
MBh, 6, 115, 47.1 evam uktvā tu bībhatsuṃ sarvāṃstān abravīd vacaḥ /
MBh, 6, 116, 9.2 abhitaptaḥ śaraiścaiva nātihṛṣṭamanābravīt //
MBh, 6, 116, 12.1 upanītaṃ ca tad dṛṣṭvā bhīṣmaḥ śāṃtanavo 'bravīt /
MBh, 6, 116, 15.2 atiṣṭhat prāñjaliḥ prahvaḥ kiṃ karomīti cābravīt //
MBh, 6, 116, 28.1 tṛptaḥ śāṃtanavaścāpi rājan bībhatsum abravīt /
MBh, 6, 116, 36.2 tam abravīcchāṃtanavo 'bhivīkṣya nibodha rājan bhava vītamanyuḥ //
MBh, 6, 117, 6.2 śanair udvīkṣya sasneham idaṃ vacanam abravīt //
MBh, 6, 117, 10.1 na ca dveṣo 'sti me tāta tvayi satyaṃ bravīmi te /
MBh, 6, 117, 34.2 evaṃ bruvantaṃ gāṅgeyam abhivādya prasādya ca /
MBh, 7, 1, 4.2 yad aceṣṭata kauravyastanme brūhi dvijottama //
MBh, 7, 1, 13.2 śṛṇu rājann ekamanā vacanaṃ bruvato mama /
MBh, 7, 1, 42.2 hā karṇa iti cākrandan kālo 'yam iti cābruvan //
MBh, 7, 1, 45.3 āśīviṣavad ucchvasya dhṛtarāṣṭro 'bravīd idam //
MBh, 7, 2, 10.2 athābravīddharṣakaraṃ vacastadā ratharṣabhān sarvamahāratharṣabhaḥ //
MBh, 7, 2, 33.1 na tvevāhaṃ na gamiṣyāmi teṣāṃ madhye śūrāṇāṃ tat tathāhaṃ bravīmi /
MBh, 7, 4, 1.3 deśakālocitaṃ vākyam abravīt prītamānasaḥ //
MBh, 7, 5, 1.3 hṛṣṭo duryodhano rājann idaṃ vacanam abravīt //
MBh, 7, 5, 3.2 brūhi tat puruṣavyāghra tvaṃ hi prājñatamo nṛpa /
MBh, 7, 5, 4.2 nānyāyyaṃ hi bhavān vākyaṃ brūyād iti matir mama //
MBh, 7, 5, 21.3 senāmadhyagataṃ droṇam idaṃ vacanam abravīt //
MBh, 7, 6, 14.1 evaṃ bruvantaste 'nyonyaṃ hṛṣṭarūpā viśāṃ pate /
MBh, 7, 7, 2.2 abravīt sarvato yattaiḥ kumbhayonir nivāryatām //
MBh, 7, 11, 2.2 madhye sarvasya sainyasya putraṃ te vākyam abravīt //
MBh, 7, 11, 7.2 senāṃ praharṣayan sarvām idaṃ vacanam abravīt //
MBh, 7, 11, 14.2 tasmāt tava suto rājan prahṛṣṭo vākyam abravīt //
MBh, 7, 12, 3.2 abravīd dharmarājastu dhanaṃjayam idaṃ vacaḥ //
MBh, 7, 14, 6.2 ehyehītyabravīcchalyaṃ yatnād bhīmena vāritaḥ //
MBh, 7, 15, 40.1 abruvan sainikāstatra dṛṣṭvā droṇasya vikramam /
MBh, 7, 16, 2.2 duryodhanam abhiprekṣya savrīḍam idam abravīt //
MBh, 7, 16, 11.2 bhrātṛbhiḥ sahito rājann idaṃ vacanam abravīt //
MBh, 7, 16, 38.2 dharmarājam idaṃ vākyam apadāntaram abravīt //
MBh, 7, 17, 4.2 kiṃcid abhyutsmayan kṛṣṇam idaṃ vacanam abravīt //
MBh, 7, 18, 13.2 iti bruvāṇāḥ saṃmūḍhā jaghnur anyonyam āhave //
MBh, 7, 18, 21.1 tataḥ prasiṣvide kṛṣṇaḥ khinnaścārjunam abravīt /
MBh, 7, 19, 21.2 ajayyam aribhiḥ saṃkhye pārṣataṃ vākyam abravīt //
MBh, 7, 21, 10.2 duryodhano 'bravīt karṇaṃ prahṛṣṭaḥ prahasann iva //
MBh, 7, 22, 1.2 sarveṣām eva me brūhi rathacihnāni saṃjaya /
MBh, 7, 23, 8.2 iti mām abravīt sūta mando duryodhanastadā //
MBh, 7, 23, 12.1 yanmā kṣattābravīt tāta prapaśyan putragṛddhinam /
MBh, 7, 26, 2.2 bhajyatāṃ bhagadattena kaunteyaḥ kṛṣṇam abravīt //
MBh, 7, 27, 3.1 tataḥ śvetahayaḥ kṛṣṇam abravīd ajitaṃ jayaḥ /
MBh, 7, 28, 13.2 sudṛṣṭaḥ kriyatāṃ loka iti rājānam abravīt //
MBh, 7, 31, 34.1 tataḥ senāpatiḥ śīghram ayaṃ kāla iti bruvan /
MBh, 7, 32, 5.1 tataḥ prabhātasamaye droṇaṃ duryodhano 'bravīt /
MBh, 7, 32, 9.1 tato 'prītas tathoktaḥ sa bhāradvājo 'bravīnnṛpam /
MBh, 7, 32, 12.1 satyaṃ tu te bravīmyadya naitajjātvanyathā bhavet /
MBh, 7, 32, 23.2 kṛtāstrā bahavo jaghnur brūhi gāvalgaṇe katham //
MBh, 7, 34, 13.2 abravīt paravīraghnam abhimanyum idaṃ vacaḥ //
MBh, 7, 35, 5.1 tato 'bhimanyuḥ prahasan sārathiṃ vākyam abravīt /
MBh, 7, 35, 8.2 yāhītyevābravīd enaṃ droṇānīkāya māciram //
MBh, 7, 36, 2.2 dṛṣṭvā droṇo 'bravīd yodhān paryāpnuta narādhipam //
MBh, 7, 36, 21.3 vivyādha cainaṃ daśabhir bāṇaistiṣṭheti cābravīt //
MBh, 7, 37, 4.2 udakrośanmahāśabdaṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 37, 12.2 bruvantaśca na no jīvanmokṣyase jīvatām iti //
MBh, 7, 37, 13.1 tāṃstathā bruvato dṛṣṭvā saubhadraḥ prahasann iva /
MBh, 7, 38, 9.1 athābravīnmahāprājño bhāradvājaḥ pratāpavān /
MBh, 7, 38, 15.1 atha duryodhanaḥ karṇam abravīd bāhlikaṃ kṛpam /
MBh, 7, 38, 17.2 kim aṅga punar evānyo martyaḥ satyaṃ bravīmi vaḥ //
MBh, 7, 38, 21.2 abravīt kuruśārdūlo duryodhanam idaṃ vacaḥ //
MBh, 7, 38, 22.1 aham enaṃ haniṣyāmi mahārāja bravīmi te /
MBh, 7, 38, 23.1 utkruśya cābravīd vākyaṃ kururājam idaṃ punaḥ /
MBh, 7, 39, 1.3 abhimanyuḥ smayan dhīmān duḥśāsanam athābravīt //
MBh, 7, 39, 20.1 duryodhano mahārāja rādheyam idam abravīt /
MBh, 7, 41, 9.2 tad asya brūhi me vīryaṃ karma cāgryaṃ mahātmanaḥ //
MBh, 7, 41, 16.1 evam uktastu deveśo jayadratham athābravīt /
MBh, 7, 43, 9.2 abravīcca na me jīvañ jīvato yudhi mokṣyase //
MBh, 7, 44, 9.2 trastām āśvāsayan senām atrasto vākyam abravīt //
MBh, 7, 47, 10.2 saṃrambhād raktanayano vākyam uccair athābravīt //
MBh, 7, 47, 16.1 taṃ saubalastribhir viddhvā duryodhanam athābravīt /
MBh, 7, 47, 17.1 athābravīt tadā droṇaṃ karṇo vaikartano vṛṣā /
MBh, 7, 47, 17.2 purā sarvān pramathnāti brūhyasya vadham āśu naḥ //
MBh, 7, 47, 26.1 tam ācāryo 'bravīt karṇaṃ śanakaiḥ prahasann iva /
MBh, 7, 48, 9.2 abhidudrāva saubhadraṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 48, 33.2 ajātaśatruḥ svān vīrān idaṃ vacanam abravīt //
MBh, 7, 48, 35.2 dharmarājo yudhāṃ śreṣṭho bruvan duḥkham apānudat //
MBh, 7, 50, 10.2 bībhatsur abravīt kṛṣṇam asvasthahṛdayastataḥ //
MBh, 7, 50, 18.2 apaśyaṃścaiva saubhadram idaṃ vacanam abravīt //
MBh, 7, 50, 23.2 upendrasadṛśaṃ brūta katham āyodhane hataḥ //
MBh, 7, 50, 24.2 sadā mama priyaṃ brūta katham āyodhane hataḥ //
MBh, 7, 50, 61.2 maivam ityabravīt kṛṣṇastīvraśokasamanvitam //
MBh, 7, 50, 70.2 tato 'bravīt tadā bhrātṝn sarvān pārthaḥ sagadgadān //
MBh, 7, 50, 83.2 rājīvalocanaṃ kruddhaṃ rājā vacanam abravīt //
MBh, 7, 51, 19.2 unmatta iva viprekṣann idaṃ vacanam abravīt //
MBh, 7, 52, 4.1 abhimanyoḥ pitur bhītaḥ savrīḍo vākyam abravīt /
MBh, 7, 52, 13.2 ātmakāryagarīyastvād rājā duryodhano 'bravīt //
MBh, 7, 52, 22.2 mama bravītu bhagavān viśeṣaṃ phalgunasya ca //
MBh, 7, 53, 12.2 suyodhanam idaṃ vākyam abravīd rājasaṃsadi //
MBh, 7, 54, 9.1 atha kṛṣṇaṃ mahābāhur abravīt pākaśāsaniḥ /
MBh, 7, 55, 35.2 bhaginīṃ puṇḍarīkākṣa idaṃ vacanam abravīt //
MBh, 7, 57, 5.2 kuntīputram idaṃ vākyam āsīnaḥ sthitam abravīt //
MBh, 7, 57, 7.1 kimarthaṃ ca viṣādaste tad brūhi vadatāṃ vara /
MBh, 7, 57, 13.2 drutaṃ ca yāti savitā tata etad bravīmyaham //
MBh, 7, 58, 32.1 so 'bravīt puruṣavyāghraḥ svāgatenaiva mādhavam /
MBh, 7, 59, 7.2 abravīt puṇḍarīkākṣam ābhāṣya madhuraṃ vacaḥ //
MBh, 7, 60, 5.1 tam abravīt tato jiṣṇur mahad āścaryam uttamam /
MBh, 7, 60, 7.2 namaskṛtya vṛṣāṅkāya sādhu sādhvityathābruvan //
MBh, 7, 60, 26.2 yuyudhānaṃ maheṣvāsam idaṃ vacanam abravīt //
MBh, 7, 61, 2.2 kathaṃ tat kilbiṣaṃ kṛtvā nirbhayā brūhi māmakāḥ //
MBh, 7, 61, 22.1 tato 'ham abruvaṃ sūta mandaṃ duryodhanaṃ tadā /
MBh, 7, 61, 34.2 tvadarthaṃ bruvatāṃ tāta kariṣyanti vaco hitam //
MBh, 7, 61, 35.1 kaṃ vā tvaṃ manyase teṣāṃ yastvā brūyād ato 'nyathā /
MBh, 7, 61, 49.1 kiṃ nu duryodhanaḥ kṛtyaṃ karṇaḥ kṛtyaṃ kim abravīt /
MBh, 7, 63, 11.2 bhāradvājo mahārāja jayadratham athābravīt //
MBh, 7, 64, 10.2 agrataḥ sarvasainyānāṃ sthitvā durmarṣaṇo 'bravīt //
MBh, 7, 64, 13.1 evaṃ bruvanmahārāja mahātmā sa mahāmatiḥ /
MBh, 7, 64, 28.2 atīva hṛṣṭo dāśārham abravīt pākaśāsaniḥ //
MBh, 7, 66, 2.2 kṛtāñjalir idaṃ vākyaṃ kṛṣṇasyānumate 'bravīt //
MBh, 7, 66, 4.2 tathā kṛṣṇasamaścaiva satyam etad bravīmi te //
MBh, 7, 66, 29.1 tato 'bravīd vāsudevo dhanaṃjayam idaṃ vacaḥ /
MBh, 7, 66, 30.2 pārthaścāpyabravīt kṛṣṇaṃ yatheṣṭam iti keśava //
MBh, 7, 66, 32.1 tato 'bravīt smayan droṇaḥ kvedaṃ pāṇḍava gamyate /
MBh, 7, 66, 34.2 evaṃ bruvāṇo bībhatsur jayadrathavadhotsukaḥ /
MBh, 7, 67, 25.1 tataḥ kṛṣṇo 'bravīt pārthaṃ kṛtavarmaṇi mā dayām /
MBh, 7, 67, 45.1 tasya mātābravīd vākyaṃ varuṇaṃ putrakāraṇāt /
MBh, 7, 67, 46.1 varuṇastvabravīt prīto dadāmyasmai varaṃ hitam /
MBh, 7, 69, 4.1 tvarann ekarathenaiva sametya droṇam abravīt /
MBh, 7, 69, 58.1 so 'bravīt svāgataṃ devā brūta kiṃ karavāṇyaham /
MBh, 7, 69, 58.1 so 'bravīt svāgataṃ devā brūta kiṃ karavāṇyaham /
MBh, 7, 74, 35.2 śanakair iva dāśārham arjuno vākyam abravīt //
MBh, 7, 74, 37.1 brūhi kṛṣṇa yathātattvaṃ tvaṃ hi prājñatamaḥ sadā /
MBh, 7, 74, 54.2 asaṃbhrānto mahābāhur arjunaṃ vākyam abravīt //
MBh, 7, 74, 56.1 idam astītyasaṃbhrānto bruvann astreṇa medinīm /
MBh, 7, 74, 58.1 tataḥ prahasya govindaḥ sādhu sādhvityathābravīt /
MBh, 7, 75, 19.2 dhig aho dhig gataḥ pārthaḥ kṛṣṇaścetyabruvan pṛthak //
MBh, 7, 75, 22.1 tau prayātau punar dṛṣṭvā tadānye sainikābruvan /
MBh, 7, 75, 26.2 ityevaṃ kṣatriyāstatra bruvantyanye ca bhārata //
MBh, 7, 76, 42.2 abravīd arjunaṃ rājan prāptakālam idaṃ vacaḥ //
MBh, 7, 77, 19.2 taṃ tathetyabravīt pārthaḥ kṛtyarūpam idaṃ mama /
MBh, 7, 77, 34.1 janasya saṃninādaṃ tu śrutvā duryodhano 'bravīt /
MBh, 7, 77, 35.2 pārtham ābhāṣya saṃrambhād idaṃ vacanam abravīt //
MBh, 7, 78, 5.2 abravīt paravīraghnaḥ kṛṣṇo 'rjunam idaṃ vacaḥ //
MBh, 7, 78, 35.1 tato 'rjunaṃ vṛṣṇivīrastvarito vākyam abravīt /
MBh, 7, 81, 30.2 svasti droṇāya sahasā sarvabhūtānyathābruvan //
MBh, 7, 85, 13.2 yudhiṣṭhiro 'bravīd rājan sarvasainyāni bhārata //
MBh, 7, 85, 33.1 tatra devāḥ sagandharvāḥ pitaraścābruvannṛpa /
MBh, 7, 85, 87.1 vijetuṃ puruṣavyāghra satyam etad bravīmi te /
MBh, 7, 85, 98.1 kāraṇadvayam etaddhi jānānastvāham abruvam /
MBh, 7, 86, 7.2 vijeṣye ca raṇe rājan satyam etad bravīmi te //
MBh, 7, 86, 37.2 kvacid yāsyāmi kauravya satyam etad bravīmi te //
MBh, 7, 87, 2.2 na māṃ bhīta iti brūyur āyāntaṃ phalgunaṃ prati //
MBh, 7, 87, 3.2 dharmarājam idaṃ vākyam abravīt puruṣarṣabha //
MBh, 7, 87, 5.2 yo vai priyataro rājan satyam etad bravīmi te //
MBh, 7, 87, 66.1 atha harṣaparītāṅgaḥ sātyakir bhīmam abravīt /
MBh, 7, 88, 4.2 iti bruvanto vegena samāpetur balaṃ tava //
MBh, 7, 88, 28.3 prayātaḥ sahasā rājan sārathiṃ cedam abravīt //
MBh, 7, 91, 10.2 yantāram abravīcchūraḥ śanair yāhītyasaṃbhramam //
MBh, 7, 91, 11.2 padātijanasampūrṇam abravīt sārathiṃ punaḥ //
MBh, 7, 92, 27.2 yuyudhāno mahārāja yantāram idam abravīt //
MBh, 7, 95, 1.3 sudarśanaṃ nihatyājau yantāram idam abravīt //
MBh, 7, 96, 13.2 śanair yāhīti yantāram abravīt prahasann iva //
MBh, 7, 96, 19.1 ityevaṃ bruvatastasya sātyaker amitaujasaḥ /
MBh, 7, 96, 20.1 tān evaṃ bruvato vīrān sātyakir niśitaiḥ śaraiḥ /
MBh, 7, 97, 28.1 teṣu prakālyamāneṣu dasyūn duḥśāsano 'bravīt /
MBh, 7, 97, 45.1 taṃ śabdaṃ tumulaṃ śrutvā droṇo yantāram abravīt /
MBh, 7, 97, 49.1 ityevaṃ bruvato rājan bhāradvājasya dhīmataḥ /
MBh, 7, 98, 1.3 bhāradvājastato vākyaṃ duḥśāsanam athābravīt //
MBh, 7, 98, 22.1 evam uktastava suto nābravīt kiṃcid apyasau /
MBh, 7, 100, 36.2 tiṣṭha tiṣṭheti rājānaṃ bruvan pāṇḍavam abhyayāt //
MBh, 7, 101, 22.2 śaiśupāliḥ susaṃkruddho yantāram idam abravīt //
MBh, 7, 101, 71.1 tato 'bravīnmahārāja drupado buddhimānnṛpa /
MBh, 7, 102, 24.2 yantāram abravīd rājan bhīmaṃ prati nayasva mām //
MBh, 7, 102, 28.1 tato 'bravīd dharmarājaṃ bhīmasenastathāgatam /
MBh, 7, 102, 31.1 tam abravīd aśrupūrṇaḥ kṛṣṇasarpa iva śvasan /
MBh, 7, 102, 50.1 tam abravīnmahārāja dhṛṣṭadyumno vṛkodaram /
MBh, 7, 105, 9.1 evaṃ gate tu kṛtye 'smin brūhi yat te vivakṣitam /
MBh, 7, 105, 10.2 tad bravītu bhavān kṣipraṃ sādhu tat saṃvidhīyatām //
MBh, 7, 107, 1.3 taṃ dṛṣṭvā vimukhaṃ saṃkhye kiṃ nu duryodhano 'bravīt /
MBh, 7, 108, 15.1 tasmānme saṃjaya brūhi karṇabhīmau yathā raṇe /
MBh, 7, 110, 3.2 iti mām abravīt sūta mando duryodhanaḥ purā //
MBh, 7, 110, 5.2 yuddhāt karṇam apakrāntaṃ kiṃ svid duryodhano 'bravīt //
MBh, 7, 110, 18.1 yaśca saṃjaya durbuddhir abravīt samitau muhuḥ /
MBh, 7, 111, 16.2 bhīmasenena saṃrabdhaṃ rājā duryodhano 'bravīt /
MBh, 7, 112, 38.1 yad dyūtakāle durbuddhir abravīt tanayastava /
MBh, 7, 112, 38.2 yacca karṇo 'bravīt kṛṣṇāṃ sabhāyāṃ paruṣaṃ vacaḥ //
MBh, 7, 113, 10.2 prādravaṃstāvakā yodhāḥ kim etad iti cābruvan //
MBh, 7, 113, 14.1 evaṃ bruvanto yodhāste tāvakā bhayapīḍitāḥ /
MBh, 7, 114, 41.2 viśeṣayan sūtaputraṃ bhīmastiṣṭheti cābravīt //
MBh, 7, 114, 89.2 śilīmukhair mahārāja mā gāstiṣṭheti cābravīt //
MBh, 7, 115, 8.1 tasya vṛṣṇipravīrasya brūhi yuddhaṃ yathātatham /
MBh, 7, 116, 13.1 tam āyāntam abhiprekṣya keśavo 'rjunam abravīt /
MBh, 7, 116, 26.1 tato 'prahṛṣṭaḥ kaunteyaḥ keśavaṃ vākyam abravīt /
MBh, 7, 117, 2.1 tam abravīnmahābāhuḥ kauravyaḥ śinipuṃgavam /
MBh, 7, 117, 42.1 kṣīṇāyudhe sātvate yudhyamāne tato 'bravīd arjunaṃ vāsudevaḥ /
MBh, 7, 117, 50.1 athābravīddhṛṣṭamanā vāsudevaṃ dhanaṃjayaḥ /
MBh, 7, 120, 10.1 tato duryodhano rājā rādheyaṃ tvarito 'bravīt /
MBh, 7, 121, 15.2 abravīt pāṇḍavaṃ tatra tvaramāṇo janārdanaḥ //
MBh, 7, 122, 24.1 yat tat pūrvam upākurvann astraṃ mām abravīt kṛpaḥ /
MBh, 7, 122, 28.2 prahasan devakīputram idaṃ vacanam abravīt //
MBh, 7, 123, 2.3 amarṣavaśam āpannaḥ phalgunaṃ vākyam abravīt //
MBh, 7, 123, 4.1 iti mām abravīt karṇaḥ paśyataste dhanaṃjaya /
MBh, 7, 123, 7.2 tato 'rjuno 'bravīt karṇaṃ kiṃcid abhyetya saṃyuge //
MBh, 7, 123, 20.2 tīrṇapratijñaṃ bībhatsuṃ pariṣvajyedam abravīt //
MBh, 7, 124, 2.2 abravīd vāsudevaṃ ca pāṇḍavaṃ ca dhanaṃjayam //
MBh, 7, 124, 19.2 tāvabrūtāṃ tadā hṛṣṭau rājānaṃ pṛthivīpatim //
MBh, 7, 126, 6.2 ajayyaṃ samare nityaṃ bruvāṇaṃ savyasācinam //
MBh, 7, 126, 33.1 rājan brūyāḥ sutaṃ me tvam aśvatthāmānam āhave /
MBh, 7, 127, 2.1 abravīcca tadā karṇaṃ putro duryodhanastava /
MBh, 7, 128, 32.2 tiṣṭha tiṣṭheti rājānaṃ bruvan pāṇḍavam abhyayāt //
MBh, 7, 130, 35.1 tato hāhākṛte sainye dṛṣṭvā bhīmaṃ nṛpābruvan /
MBh, 7, 131, 1.3 somadatto bhṛśaṃ kruddhaḥ sātyakiṃ vākyam abravīt //
MBh, 7, 131, 9.2 sātvato bhṛśasaṃkruddhaḥ somadattam athābravīt //
MBh, 7, 131, 78.2 viṣaṇṇam abhisamprekṣya putraṃ te drauṇir abravīt //
MBh, 7, 131, 82.2 aśvatthāmānam uktvaivaṃ tataḥ saubalam abravīt /
MBh, 7, 131, 101.3 svasūtam abravīt kruddho droṇaputrāya māṃ vaha //
MBh, 7, 133, 1.3 aviṣahyaṃ ca manvānaḥ karṇaṃ duryodhano 'bravīt //
MBh, 7, 133, 12.2 evaṃ bruvāṇaṃ karṇaṃ tu kṛpaḥ śāradvato 'bravīt /
MBh, 7, 133, 12.2 evaṃ bruvāṇaṃ karṇaṃ tu kṛpaḥ śāradvato 'bravīt /
MBh, 7, 133, 19.1 abruvan karṇa yudhyasva bahu katthasi sūtaja /
MBh, 7, 133, 24.2 karṇaḥ praharatāṃ śreṣṭhaḥ kṛpaṃ vākyam athābravīt //
MBh, 7, 133, 44.3 abravīcca tadā karṇo guruṃ śāradvataṃ kṛpam //
MBh, 7, 134, 13.1 anye tu dṛṣṭvā rādheyaṃ krodharaktekṣaṇābruvan /
MBh, 7, 134, 80.2 evaṃ siddhābruvan vāco bhaviṣyati ca tat tathā //
MBh, 7, 135, 6.2 jīvatsu pāṇḍuputreṣu taddhi satyaṃ bravīmi te //
MBh, 7, 135, 16.1 tato 'bravīt sakaikeyān pāñcālān gautamīsutaḥ /
MBh, 7, 135, 22.2 drauṇim ityabravīd vākyaṃ dṛṣṭvā yodhānnipātitān //
MBh, 7, 135, 34.2 krodham āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 137, 44.1 tato 'bravīd vāsudevaḥ kuntīputraṃ yudhiṣṭhiram /
MBh, 7, 140, 2.1 abravīt pāṇḍavāṃścaiva pāñcālāṃśca sasomakān /
MBh, 7, 140, 24.2 punar vivyādha viṃśatyā tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 141, 8.2 vivyādha hṛdaye tūrṇaṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 141, 14.2 ghaṭotkaco 'bravīd rājannādaṃ muktvā mahārathaḥ //
MBh, 7, 141, 43.2 pañcabhir bharataśreṣṭha tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 142, 13.2 abravīt prahasan vākyaṃ sahadevaṃ viśāṃ pate //
MBh, 7, 142, 15.1 athainaṃ dhanuṣo 'greṇa tudan bhūyo 'bravīd vacaḥ /
MBh, 7, 144, 1.3 abhyayāt saubalaḥ kruddhastiṣṭha tiṣṭheti cābravīt //
MBh, 7, 144, 13.3 abravīt sārathiṃ kruddho droṇānīkāya māṃ vaha //
MBh, 7, 145, 12.2 svastyastu samare rājan droṇāyetyabruvan vacaḥ //
MBh, 7, 145, 20.2 tribhiścānyaiḥ śaraistūrṇaṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 145, 31.2 paśyatāṃ sarvavīrāṇāṃ mā gāstiṣṭheti cābravīt //
MBh, 7, 145, 45.2 sūtaputro 'bravīd rājan duryodhanam idaṃ vacaḥ //
MBh, 7, 146, 12.1 sutastavābravīd rājan sārathiṃ rathināṃ varaḥ /
MBh, 7, 147, 2.2 amarṣavaśam āpanno vākyajño vākyam abravīt //
MBh, 7, 147, 27.2 punar evābravīd rājan harṣayann iva pāṇḍavam //
MBh, 7, 148, 2.2 pañcabhiḥ sāyakair hṛṣṭastiṣṭha tiṣṭheti cābravīt //
MBh, 7, 148, 20.2 apayāne matiṃ kṛtvā phalgunaṃ vākyam abravīt //
MBh, 7, 148, 25.1 evam ukto mahābāhuḥ pārthaḥ kṛṣṇam athābravīt /
MBh, 7, 148, 38.3 abravīt taṃ tadā hṛṣṭastvayam asmyanuśādhi mām //
MBh, 7, 149, 2.1 abravīt tava putrastu duḥśāsanam idaṃ vacaḥ /
MBh, 7, 149, 8.1 tam abravīt tato rājā prīyamāṇaḥ punaḥ punaḥ /
MBh, 7, 149, 35.1 abravīcca tato rājan duryodhanam idaṃ vacaḥ /
MBh, 7, 150, 88.2 sa sūtam abravīt kruddhaḥ sūtaputrāya mā vaha //
MBh, 7, 151, 5.2 duryodhanam idaṃ vākyam abravīd yuddhalālasaḥ //
MBh, 7, 151, 10.2 pratipūjyābravīd vākyaṃ bhrātṛbhiḥ parivāritaḥ //
MBh, 7, 152, 8.2 alāyudhaṃ rākṣasendram āhūyedam athābravīt //
MBh, 7, 152, 32.2 abravīt puruṣaśreṣṭho dhanaṃjayam idaṃ vacaḥ //
MBh, 7, 153, 1.3 vāsudevo 'bravīd vākyaṃ ghaṭotkacam idaṃ tadā //
MBh, 7, 154, 48.1 tato 'bruvan kuravaḥ sarva eva karṇaṃ dṛṣṭvā ghorarūpāṃ ca māyām /
MBh, 7, 155, 5.2 abravīd arjuno rājannātihṛṣṭamanā iva //
MBh, 7, 155, 9.2 dhairyasya vaikṛtaṃ brūhi tvam adya madhusūdana //
MBh, 7, 158, 21.1 abravīcca mahābāhur bhīmasenaṃ paraṃtapaḥ /
MBh, 7, 158, 23.1 taṃ tathā vyathitaṃ dṛṣṭvā kṛṣṇo vacanam abravīt /
MBh, 7, 158, 25.2 vimṛjya netre pāṇibhyāṃ kṛṣṇaṃ vacanam abravīt //
MBh, 7, 158, 51.1 tato 'bravīnmahābāhur vāsudevo dhanaṃjayam /
MBh, 7, 158, 53.3 abhigamyābravīd vyāso dharmaputraṃ yudhiṣṭhiram //
MBh, 7, 159, 26.2 arocayanta sainyāni tathā cānyonyam abruvan //
MBh, 7, 160, 1.2 tato duryodhano droṇam abhigamyedam abravīt /
MBh, 7, 160, 6.2 yudhyamānasya te tulyāḥ satyam etad bravīmi te //
MBh, 7, 160, 9.2 samanyur abravīd rājan duryodhanam idaṃ vacaḥ //
MBh, 7, 160, 21.2 droṇaṃ tava suto rājan punar evedam abravīt //
MBh, 7, 160, 23.2 anvavartata rājānaṃ svasti te 'stviti cābravīt //
MBh, 7, 161, 4.1 dvaidhībhūtān kurūn dṛṣṭvā mādhavo 'rjunam abravīt /
MBh, 7, 163, 42.1 ityabruvanmahārāja dṛṣṭvā tau puruṣarṣabhau /
MBh, 7, 164, 30.2 taṃ tathāvādinaṃ tatra rājānaṃ mādhavo 'bravīt /
MBh, 7, 164, 48.1 saṃkule vartamāne tu rājā dharmasuto 'bravīt /
MBh, 7, 164, 66.2 matimāñ śreyase yuktaḥ keśavo 'rjunam abravīt //
MBh, 7, 164, 89.1 ta enam abruvan sarve droṇam āhavaśobhinam /
MBh, 7, 164, 97.2 droṇaṃ jñātvā dharmarājaṃ govindo vyathito 'bravīt //
MBh, 7, 164, 98.2 satyaṃ bravīmi te senā vināśaṃ samupaiṣyati //
MBh, 7, 164, 100.1 tayoḥ saṃvadator evaṃ bhīmaseno 'bravīd idam /
MBh, 7, 164, 102.1 nihato yudhi vikramya tato 'haṃ droṇam abruvam /
MBh, 7, 164, 106.2 avyaktam abravīd rājan hataḥ kuñjara ityuta //
MBh, 7, 164, 155.1 apūjayetāṃ vārṣṇeyaṃ bruvāṇau sādhu sādhviti /
MBh, 7, 164, 156.1 dhanaṃjayastataḥ kṛṣṇam abravīt paśya keśava /
MBh, 7, 165, 5.2 abravīt kṣatriyāṃstatra dharmarājo yudhiṣṭhiraḥ /
MBh, 7, 165, 18.2 abravīd abhisamprekṣya droṇam asyantam antikāt //
MBh, 7, 165, 27.2 śanakair iva rājendra droṇaṃ vacanam abravīt //
MBh, 7, 165, 34.1 saṃgrāme kriyatāṃ yatno bravīmyeṣa punaḥ punaḥ /
MBh, 7, 165, 38.1 hāhākāraṃ bhṛśaṃ cakrur aho dhig iti cābruvan /
MBh, 7, 165, 64.1 abravīcca tadā bhīmaḥ pārṣataṃ śatrutāpanam /
MBh, 7, 165, 78.2 vṛtaḥ śāradvato 'gacchat kaṣṭaṃ kaṣṭam iti bruvan //
MBh, 7, 165, 89.2 duryodhanaṃ samāsādya droṇaputro 'bravīd idam //
MBh, 7, 165, 96.1 tataḥ śāradvataṃ rājā savrīḍam idam abravīt /
MBh, 7, 165, 108.2 jayaiṣī pāṇḍuputrāṇām idaṃ vacanam abravīt //
MBh, 7, 165, 113.1 bhīmasenastu savrīḍam abravīt pitaraṃ tava /
MBh, 7, 165, 121.1 na hantavyo na hantavya iti te sarvato 'bruvan /
MBh, 7, 165, 122.1 udyamya bāhū tvarito bruvāṇaśca punaḥ punaḥ /
MBh, 7, 166, 1.3 brāhmaṇaṃ pitaraṃ vṛddham aśvatthāmā kim abravīt //
MBh, 7, 166, 3.2 śrutvā nihatam ācāryam aśvatthāmā kim abravīt //
MBh, 7, 166, 13.2 śrutvā nihatam ācāryam aśvatthāmā kim abravīt //
MBh, 7, 166, 15.2 śrutvā nihatam ācāryam aśvatthāmā kim abravīt //
MBh, 7, 166, 45.1 athainam abravīd rājan bhagavān devasattamaḥ /
MBh, 7, 166, 50.1 tajjagrāha pitā mahyam abravīccaiva sa prabhuḥ /
MBh, 7, 168, 21.1 tataḥ pāñcālarājasya putraḥ pārtham athābravīt /
MBh, 7, 168, 28.1 yacca māṃ dhārmiko bhūtvā bravīṣi gurughātinam /
MBh, 7, 168, 29.2 taṃ kathaṃ brāhmaṇaṃ brūyāḥ kṣatriyaṃ vā dhanaṃjaya //
MBh, 7, 169, 7.2 sabāṣpam abhiniḥśvasya dhig dhig dhig iti cābravīt //
MBh, 7, 169, 8.2 āsan suvrīḍitā rājan sātyakir idam abravīt //
MBh, 7, 169, 42.1 tato 'bhipatya pāñcālyaṃ saṃrambheṇedam abravīt /
MBh, 7, 169, 54.2 pāñcālarājasya sutaḥ prahasann idam abravīt //
MBh, 7, 170, 25.2 madhyasthatāṃ ca pārthasya dharmaputro 'bravīd idam //
MBh, 7, 170, 28.1 saṃgrāmastu na kartavyaḥ sarvasainyān bravīmi vaḥ /
MBh, 7, 170, 37.1 evaṃ bruvati kaunteye dāśārhastvaritastataḥ /
MBh, 7, 170, 37.2 nivārya sainyaṃ bāhubhyām idaṃ vacanam abravīt //
MBh, 7, 170, 44.2 bhīmaseno 'bravīd rājann idaṃ saṃharṣayan vacaḥ //
MBh, 7, 171, 15.1 tam abravīd vāsudevaḥ kim idaṃ pāṇḍunandana /
MBh, 7, 171, 24.2 duryodhano mahārāja droṇaputram athābravīt //
MBh, 7, 171, 26.2 sudīnam abhiniḥśvasya rājānam idam abravīt //
MBh, 7, 171, 47.2 yuyudhānena vai drauṇiḥ prahasan vākyam abravīt //
MBh, 7, 172, 4.2 savyasācī maheṣvāsam aśvatthāmānam abravīt //
MBh, 7, 172, 8.2 atha kasmāt sa kaunteyaḥ sakhāyaṃ rūkṣam abravīt //
MBh, 7, 172, 44.2 sannakaṇṭho 'bravīd vākyam abhivādya sudīnavat //
MBh, 8, 1, 33.2 sudīrgham abhiniḥśvasya duḥkhārta idam abravīt //
MBh, 8, 2, 6.2 svaṃ balaṃ tan mahārāja rājā duryodhano 'bravīt //
MBh, 8, 3, 12.3 brūhi saṃjaya tattvena punar uktāṃ kathām imām //
MBh, 8, 3, 13.1 evam ukto 'bravīt sūto rājānaṃ janamejaya /
MBh, 8, 4, 1.3 abravīt saṃjayaṃ sūtaṃ śokavyākulacetanaḥ //
MBh, 8, 4, 58.3 nihatān pāṇḍaveyānāṃ māmakair brūhi saṃjaya //
MBh, 8, 4, 107.2 evaṃ bruvann eva tadā dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 8, 4, 108.1 muhyamāno 'bravīccāpi muhūrtaṃ tiṣṭha saṃjaya /
MBh, 8, 5, 1.3 narendraḥ kiṃcid āśvasto dvijaśreṣṭha kim abravīt //
MBh, 8, 5, 50.2 abravīt sa mahābāhus tāta saṃśāmya pāṇḍavaiḥ //
MBh, 8, 5, 63.2 nyāyena yudhyamānau hi tad vai satyaṃ bravīmi te //
MBh, 8, 5, 79.2 dāsabhāryeti pāñcālīm abravīt kurusaṃsadi //
MBh, 8, 5, 80.2 apatir hy asi kṛṣṇeti bruvan pārthān avaikṣata //
MBh, 8, 5, 87.2 jayataḥ pāṇḍavān dṛṣṭvā kiṃ svid duryodhano 'bravīt //
MBh, 8, 5, 90.2 hatotsāhaṃ balaṃ dṛṣṭvā kiṃ svid duryodhano 'bravīt //
MBh, 8, 5, 91.2 rudhiraṃ pīyamānena kiṃ svid duryodhano 'bravīt //
MBh, 8, 5, 92.2 karṇo 'rjunaṃ raṇe hantā hate tasmin kim abravīt //
MBh, 8, 5, 93.2 śakuniḥ saubalas tāta hate karṇe kim abravīt //
MBh, 8, 5, 97.2 kṛpaḥ śāradvatas tāta hate karṇe kim abravīt //
MBh, 8, 6, 17.2 duryodhano mahārāja rādheyam idam abravīt //
MBh, 8, 7, 22.2 dhanaṃjayam abhiprekṣya dharmarājo 'bravīd idam //
MBh, 8, 9, 23.2 nanāda balavan nādaṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 8, 10, 8.2 bibheda samare kruddhas tiṣṭha tiṣṭheti cābravīt //
MBh, 8, 11, 27.1 tatra siddhā mahārāja saṃpatanto 'bruvan vacaḥ /
MBh, 8, 12, 1.3 anyeṣāṃ ca madīyānāṃ pāṇḍavais tad bravīhi me //
MBh, 8, 12, 2.2 śṛṇu rājan yathāvṛttaṃ saṃgrāmaṃ bruvato mama /
MBh, 8, 12, 18.2 seṣuṇā pāṇināhūya hasan drauṇir athābravīt //
MBh, 8, 12, 23.1 tam āmantryaikamanasā keśavo drauṇim abravīt /
MBh, 8, 12, 33.1 tasya nānadataḥ śrutvā pāṇḍavo 'cyutam abravīt /
MBh, 8, 13, 2.1 nivartayitvā tu rathaṃ keśavo 'rjunam abravīt /
MBh, 8, 13, 23.1 athārjunaṃ sve parivārya sainikāḥ puraṃdaraṃ devagaṇā ivābruvan /
MBh, 8, 14, 22.1 athābravīd vāsudevaḥ pārthaṃ kiṃ krīḍase 'nagha /
MBh, 8, 14, 25.1 āścaryam iti govindo bruvann aśvān acodayat /
MBh, 8, 14, 26.2 avekṣamāṇo govindaḥ savyasācinam abravīt //
MBh, 8, 15, 2.1 tasya vistarato brūhi pravīrasyādya vikramam /
MBh, 8, 17, 49.1 nakulaś ca tadā karṇaṃ prahasann idam abravīt /
MBh, 8, 17, 93.1 tam abravīt tadā karṇo vyarthaṃ vyāhṛtavān asi /
MBh, 8, 18, 1.3 ulūko 'bhyapatat tūrṇaṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 8, 18, 52.1 tam abravīt tato yantā kaccit kṣemaṃ nu pārṣata /
MBh, 8, 18, 55.1 dhṛṣṭadyumnas tato rājañ śanakair abravīd vacaḥ /
MBh, 8, 19, 37.2 dharmarājo drutaṃ viddhvā tiṣṭha tiṣṭheti cābravīt //
MBh, 8, 22, 4.3 te na nindyāḥ praśasyāś ca yat te cakrur bravīhi tat //
MBh, 8, 22, 7.1 tān abravīt tataḥ karṇaḥ kruddhaḥ sarpa iva śvasan /
MBh, 8, 22, 61.3 abhigamyābravīd rājā madrarājam idaṃ vacaḥ //
MBh, 8, 23, 1.3 vinayenopasaṃgamya praṇayād vākyam abravīt //
MBh, 8, 23, 3.1 śrutavān asi karṇasya bruvato vadatāṃ vara /
MBh, 8, 23, 20.2 kulaiśvaryaśrutibalair dṛptaḥ śalyo 'bravīd idam //
MBh, 8, 23, 21.2 yan māṃ bravīṣi visrabdhaṃ sārathyaṃ kriyatām iti //
MBh, 8, 23, 41.2 abravīn madhuraṃ vākyaṃ sāma sarvārthasādhakam //
MBh, 8, 23, 51.2 yan mā bravīṣi gāndhāre madhye sainyasya kaurava /
MBh, 8, 23, 54.3 abravīn madrarājasya sutaṃ bharatasattama //
MBh, 8, 24, 2.2 tad aśeṣeṇa bruvato mama rājarṣisattama /
MBh, 8, 24, 8.1 tān abravīt tadā devo lokānāṃ prabhur īśvaraḥ /
MBh, 8, 24, 9.2 sarvalokeśvaraṃ vākyaṃ praṇamyainam athābruvan //
MBh, 8, 24, 43.2 brūta brūteti bhagavān smayamāno 'bhyabhāṣata //
MBh, 8, 24, 43.2 brūta brūteti bhagavān smayamāno 'bhyabhāṣata //
MBh, 8, 24, 44.2 namo namas te 'stu vibho tata ity abruvan bhavam //
MBh, 8, 24, 52.2 provāca vyetu vastrāso brūta kiṃ karavāṇi vaḥ //
MBh, 8, 24, 64.1 tato 'bravīn mahādevo dhanurbāṇadharas tv aham /
MBh, 8, 24, 94.2 hasann ivābravīd devo sārathiḥ ko bhaviṣyati //
MBh, 8, 24, 95.1 tam abruvan devagaṇā yaṃ bhavān saṃniyokṣyate /
MBh, 8, 24, 96.1 tān abravīt punar devo mattaḥ śreṣṭhataro hi yaḥ /
MBh, 8, 24, 97.2 gatvā pitāmahaṃ devaṃ prasādyaivaṃ vaco 'bruvan //
MBh, 8, 24, 122.2 mā kārṣīr bhasmasāl lokān iti tryakṣo 'bravīc ca tam //
MBh, 8, 24, 140.1 abravīt tasya bahuśo guṇān devyāḥ samīpataḥ /
MBh, 8, 24, 144.1 abhigamya tato devā maheśvaram athābruvan /
MBh, 8, 25, 3.2 tataḥ śalyaḥ pariṣvajya sutaṃ te vākyam abravīt /
MBh, 8, 25, 6.1 yat tu karṇam ahaṃ brūyāṃ hitakāmaḥ priyāpriyam /
MBh, 8, 26, 6.1 śalye 'bhyupagate karṇaḥ sārathiṃ sumano 'bravīt /
MBh, 8, 26, 16.2 duryodhanaḥ sma rādheyam idaṃ vacanam abravīt //
MBh, 8, 26, 45.1 sa saṃsmaran droṇahavaṃ mahāhave bravīmi satyaṃ kuravo nibodhata /
MBh, 8, 27, 3.2 śakaṭaṃ ratnasampūrṇaṃ yo me brūyād dhanaṃjayam //
MBh, 8, 27, 8.2 yuktaṃ paramakāmbojair yo me brūyād dhanaṃjayam //
MBh, 8, 27, 24.2 bahvabaddham akarṇīyaṃ ko hi brūyāj jijīviṣuḥ //
MBh, 8, 27, 27.1 hitārthaṃ dhārtarāṣṭrasya bravīmi tvā na hiṃsayā /
MBh, 8, 27, 72.2 śrutvā caikamanā mūḍha kṣama vā brūhi vottaram //
MBh, 8, 27, 105.2 abravīn madrarājānaṃ yāhi yāhīty asaṃbhramam //
MBh, 8, 28, 1.3 śalyo 'bravīt punaḥ karṇaṃ nidarśanam udāharan //
MBh, 8, 28, 15.1 kumārakās tato haṃsān dṛṣṭvā kākam athābruvan /
MBh, 8, 28, 21.3 kathaṃ tvaṃ patanaṃ kāka sahāsmābhir bravīṣi tat //
MBh, 8, 28, 38.1 avamanya rayaṃ haṃsān idaṃ vacanam abravīt /
MBh, 8, 28, 44.1 taṃ tathā hīyamānaṃ ca haṃso dṛṣṭvābravīd idam /
MBh, 8, 29, 19.1 ahaṃ tasya pauruṣaṃ pāṇḍavasya brūyāṃ hṛṣṭaḥ samitau kṣatriyāṇām /
MBh, 8, 29, 23.2 bravīti tac cāmuta viprapūrvāt tac cāpi sarvaṃ mama duryodhane 'sti //
MBh, 8, 29, 37.1 tato 'bravīn māṃ yācantam aparāddhaṃ prayatnataḥ /
MBh, 8, 30, 9.2 bāhlīkadeśaṃ madrāṃś ca kutsayan vākyam abravīt //
MBh, 8, 30, 34.1 iti śalya vijānīhi hanta bhūyo bravīmi te /
MBh, 8, 30, 41.1 uta śalya vijānīhi hanta bhūyo bravīmi te /
MBh, 8, 30, 46.1 iti tīrthānusartāraṃ rākṣasī kācid abravīt /
MBh, 8, 30, 48.1 uta śalya vijānīhi hanta bhūyo bravīmi te /
MBh, 8, 30, 49.2 ācāraṃ tatra samprekṣya prītaḥ śilpinam abravīt //
MBh, 8, 30, 51.2 sarve hi te 'bruvan dharmaṃ yathoktaṃ vedapāragaiḥ //
MBh, 8, 30, 57.1 uta śalya vijānīhi hanta bhūyo bravīmi te /
MBh, 8, 30, 57.2 yad apy anyo 'bravīd vākyaṃ bāhlīkānāṃ vikutsitam //
MBh, 8, 30, 67.1 uta śalya vijānīhi hanta bhūyo bravīmi te /
MBh, 8, 30, 67.2 kalmāṣapādaḥ sarasi nimajjan rākṣaso 'bravīt //
MBh, 8, 30, 84.1 rathātirathasaṃkhyāyāṃ yat tvā bhīṣmas tadābravīt /
MBh, 8, 31, 31.1 evam ukto 'rjuno rājñā prāñjalir nṛpam abravīt /
MBh, 8, 31, 56.3 iti bruvāṇaṃ madreśaṃ karṇaḥ prāhātimanyumān //
MBh, 8, 32, 53.1 he suṣeṇa hato 'sīti bruvann ādatta sāyakam /
MBh, 8, 33, 10.2 abravīt paravīraghnaḥ krodhasaṃraktalocanaḥ //
MBh, 8, 33, 36.2 abravīt prahasan rājan kutsayann iva pāṇḍavam //
MBh, 8, 33, 39.2 mā cainān apriyaṃ brūhi mā ca vraja mahāraṇam //
MBh, 8, 33, 45.2 tān yodhān abravīt kruddho hatainaṃ vai sahasraśaḥ //
MBh, 8, 33, 48.2 iti bruvāṇā anyonyaṃ jaghnur yodhā raṇājire //
MBh, 8, 34, 6.1 so 'bravīt sātyakiṃ vīraṃ dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 8, 34, 8.3 saṃgrāmeṇa sughoreṇa satyam etad bravīmi vaḥ //
MBh, 8, 34, 15.1 iti bruvati rādheyaṃ madrāṇām īśvare nṛpa /
MBh, 8, 34, 16.2 abravīd vacanaṃ śalyaṃ rādheyaḥ prahasann iva //
MBh, 8, 34, 25.2 sa vai sampatsyate karṇa satyam etad bravīmi te //
MBh, 8, 37, 16.2 cyāvayāmāsa samare keśavaṃ cedam abravīt //
MBh, 8, 38, 31.2 kṛtavarmābravīddhṛṣṭas tiṣṭha tiṣṭheti pārṣatam //
MBh, 8, 39, 30.2 abravīd droṇaputraṃ tu roṣāmarṣasamanvitaḥ //
MBh, 8, 39, 34.2 yuktatvaṃ tac ca saṃcintya nottaraṃ kiṃcid abravīt //
MBh, 8, 40, 79.1 arjuno jayatāṃ śreṣṭho vāsudevam athābravīt /
MBh, 8, 40, 85.2 abravīd arjunaṃ tūrṇaṃ kauravāñ jahi pāṇḍava //
MBh, 8, 40, 123.1 tataḥ kruddho 'bravīt kṛṣṇaḥ pārthaṃ sapraṇayaṃ tadā /
MBh, 8, 42, 7.2 tāḍayāmāsa saṃkruddhas tiṣṭha tiṣṭheti cābravīt //
MBh, 8, 42, 23.1 athābravīn mahārāja droṇaputraḥ pratāpavān /
MBh, 8, 42, 25.2 nāpakramasi vā mūḍha satyam etad bravīmi te //
MBh, 8, 42, 40.1 etasminn eva kāle tu mādhavo 'rjunam abravīt /
MBh, 8, 42, 56.1 evaṃ kṛtvābravīt pārtho vāsudevaṃ dhanaṃjayaḥ /
MBh, 8, 43, 1.2 etasminn antare kṛṣṇaḥ pārthaṃ vacanam abravīt /
MBh, 8, 45, 28.1 tato duryodhanaḥ karṇam abravīt praṇayād iva /
MBh, 8, 45, 31.2 madrarājam idaṃ vākyam abravīt sūtanandanaḥ //
MBh, 8, 45, 45.1 athābravīd vāsudevaṃ kuntīputro dhanaṃjayaḥ /
MBh, 8, 45, 51.1 arjunaṃ cābravīt kṛṣṇo bhṛśaṃ rājā parikṣataḥ /
MBh, 8, 45, 63.1 tato 'bravīd arjuno bhīmasenaṃ saṃśaptakāḥ pratyanīkaṃ sthitā me /
MBh, 8, 45, 64.1 athābravīd arjunaṃ bhīmasenaḥ svavīryam āśritya kurupravīra /
MBh, 8, 46, 39.1 yo 'sau kṛṣṇām abravīd duṣṭabuddhiḥ karṇaḥ sabhāyāṃ kuruvīramadhye /
MBh, 8, 46, 46.1 yaḥ sūtaputraḥ prahasan durātmā purābravīn nirjitāṃ saubalena /
MBh, 8, 46, 48.2 hato mayā so 'dya sametya pāpadhīr iti bruvan praśamaya me 'dya phalguna //
MBh, 8, 47, 14.1 āmantraye tvāṃ brūhi jayaṃ raṇe me purā bhīmaṃ dhārtarāṣṭrā grasante /
MBh, 8, 49, 25.2 yad brūyāt tava bhīṣmo vā dharmajño vā yudhiṣṭhiraḥ //
MBh, 8, 49, 56.2 etacchrutvā brūhi pārtha yadi vadhyo yudhiṣṭhiraḥ //
MBh, 8, 49, 57.2 yathā brūyān mahāprājño yathā brūyān mahāmatiḥ /
MBh, 8, 49, 57.2 yathā brūyān mahāprājño yathā brūyān mahāmatiḥ /
MBh, 8, 49, 60.2 tasmin samayasaṃyoge brūhi kiṃcid anugraham /
MBh, 8, 49, 61.1 jānāsi dāśārha mama vrataṃ tvaṃ yo māṃ brūyāt kaścana mānuṣeṣu /
MBh, 8, 49, 67.1 tvam ity atrabhavantaṃ tvaṃ brūhi pārtha yudhiṣṭhiram /
MBh, 8, 49, 70.2 tato 'sya pādāv abhivādya paścācchamaṃ brūyāḥ sāntvapūrvaṃ ca pārtham //
MBh, 8, 49, 72.3 tato 'bravīd arjuno dharmarājam anuktapūrvaṃ paruṣaṃ prasahya //
MBh, 8, 49, 86.1 akṣeṣu doṣā bahavo vidharmāḥ śrutās tvayā sahadevo 'bravīd yān /
MBh, 8, 49, 91.1 niśamya tat pārthavaco 'bravīd idaṃ dhanaṃjayaṃ dharmabhṛtāṃ variṣṭhaḥ /
MBh, 8, 49, 99.1 prasādya rājānam amitrasāhaṃ sthito 'bravīc cainam abhiprapannaḥ /
MBh, 8, 49, 100.1 tava priyārthaṃ mama jīvitaṃ hi bravīmi satyaṃ tad avehi rājan /
MBh, 8, 49, 108.1 brūyād ya evaṃ gāṇḍīvaṃ dehy anyasmai tvam ity uta /
MBh, 8, 50, 2.1 tato 'bravīd vāsudevaḥ prahasann iva pāṇḍavam /
MBh, 8, 50, 14.2 prītyā paramayā yuktaḥ prasmayaṃścābravīj jayam //
MBh, 8, 50, 20.1 evam ābhāṣya rājānam abravīn mādhavaṃ vacaḥ /
MBh, 8, 50, 21.1 evam ukto 'bravīt pārthaṃ keśavo rājasattama /
MBh, 8, 50, 33.2 sabhājayitum ākrandād iti satyaṃ bravīmi te //
MBh, 8, 50, 38.2 uvāca dārukaṃ kṛṣṇaḥ kuru sarvaṃ yathābravīt /
MBh, 8, 50, 48.1 tato gāṇḍīvadhanvānam abravīn madhusūdanaḥ /
MBh, 8, 51, 1.2 tataḥ punar ameyātmā keśavo 'rjunam abravīt /
MBh, 8, 51, 77.1 yac ca karṇo 'bravīt kṛṣṇāṃ sabhāyāṃ paruṣaṃ vacaḥ /
MBh, 8, 51, 109.2 nānyo yudhi yudhāṃ śreṣṭha satyam etad bravīmi te //
MBh, 8, 52, 11.2 bhaviṣyati hate karṇe kṛṣṇa satyaṃ bravīmi te //
MBh, 8, 52, 15.1 adya tapsyati rādheyaḥ pāñcālīṃ yat tadābravīt /
MBh, 8, 52, 17.1 ahaṃ vaḥ pāṇḍuputrebhyas trāsyāmīti yad abravīt /
MBh, 8, 52, 18.1 hantāhaṃ pāṇḍavān sarvān saputrān iti yo 'bravīt /
MBh, 8, 54, 10.1 tato dhīmān sārathim abravīd balī sa bhīmasenaḥ punar eva hṛṣṭaḥ /
MBh, 8, 55, 2.1 arjunasya vacaḥ śrutvā govindo 'rjunam abravīt /
MBh, 8, 55, 29.2 dṛṣṭvā duryodhano rājā idaṃ vacanam abravīt //
MBh, 8, 55, 44.2 duryodhano mahārāja śakuniṃ vākyam abravīt //
MBh, 8, 56, 1.3 duryodhano 'bravīt kiṃ nu saubalo vāpi saṃjaya //
MBh, 8, 56, 8.2 yantāram abravīt karṇaḥ pāñcālān eva mā vaha //
MBh, 8, 57, 2.2 vāsudevam idaṃ vākyam abravīt puruṣarṣabha //
MBh, 8, 57, 13.2 madrarājo 'bravīt karṇaṃ ketuṃ dṛṣṭvā mahātmanaḥ //
MBh, 8, 57, 35.1 kṛṣṇau ca puruṣavyāghrau tac ca satyaṃ bravīmi te /
MBh, 8, 57, 50.2 iti bruvañ śalyam amitrahantā karṇo raṇe megha ivonnanāda //
MBh, 8, 59, 41.2 mā bhaiṣṭety abravīt karṇo hy abhito mām iteti ca //
MBh, 8, 60, 7.2 hato 'si śaineya iti bruvan sa vyavāsṛjad bāṇam amitrasāham //
MBh, 8, 60, 10.2 apāñcālyaṃ kriyate yāhi pārtha karṇaṃ jahīty abravīd rājasiṃha //
MBh, 8, 61, 8.1 evaṃ bruvāṇaṃ punar ādravantam āsvādya valgantam atiprahṛṣṭam /
MBh, 8, 61, 11.1 śṛṇvatāṃ lokavīrāṇām idaṃ vacanam abravīt /
MBh, 8, 61, 11.3 brūhīdānīṃ susaṃrabdhaḥ punar gaur iti gaur iti //
MBh, 8, 63, 49.1 svayaṃbho brūhi tad vākyaṃ samo 'stu vijayo 'nayoḥ /
MBh, 8, 63, 57.1 ity ukto devadevābhyāṃ sahasrākṣo 'bravīd vacaḥ /
MBh, 8, 63, 73.1 athābravīt sūtaputraḥ śalyam ābhāṣya sasmitam /
MBh, 8, 63, 73.3 kim uttaraṃ tadā te syāt sakhe satyaṃ bravīhi me //
MBh, 8, 63, 75.3 taṃ prahasyābravīt kṛṣṇaḥ pārthaṃ param idaṃ vacaḥ //
MBh, 8, 64, 20.1 athābravīd droṇasutas tavātmajaṃ karaṃ kareṇa pratipīḍya sāntvayan /
MBh, 8, 64, 26.1 mamāpi mānaḥ paramaḥ sadā tvayi bravīmy atas tvāṃ paramāc ca sauhṛdāt /
MBh, 8, 64, 29.1 sa evam uktaḥ suhṛdā vaco hitaṃ vicintya niḥśvasya ca durmanābravīt /
MBh, 8, 65, 14.2 athābravīt pāṇinā pāṇim āghnan saṃdaṣṭauṣṭho nṛtyati vādayann iva /
MBh, 8, 65, 16.1 athābravīd vāsudevo 'pi pārthaṃ dṛṣṭvā ratheṣūn pratihanyamānān /
MBh, 8, 66, 7.1 tam abravīn madrarājo mahātmā vaikartanaṃ prekṣya hi saṃhiteṣum /
MBh, 8, 66, 8.1 athābravīt krodhasaṃraktanetraḥ karṇaḥ śalyaṃ saṃdhiteṣuḥ prasahya /
MBh, 8, 66, 21.1 tam abravīd viddhi kṛtāgasaṃ me kṛṣṇādya mātur vadhajātavairam /
MBh, 8, 66, 43.2 dharmapradhānān abhipāti dharma ity abruvan dharmavidaḥ sadaiva /
MBh, 8, 66, 44.1 evaṃ bruvan praskhalitāśvasūto vicālyamāno 'rjunaśastrapātaiḥ /
MBh, 8, 66, 51.2 tato 'bravīd vṛṣṇivīras tasminn astre vināśite //
MBh, 8, 66, 57.2 abhyasyety abravīt pārtham ātiṣṭhāstram anuttamam //
MBh, 8, 66, 60.2 so 'bravīd arjunaṃ cāpi muhūrtaṃ kṣama pāṇḍava //
MBh, 8, 67, 1.2 athābravīd vāsudevo rathastho rādheya diṣṭyā smarasīha dharmam /
MBh, 8, 67, 22.1 bruvan kirīṭī tam atiprahṛṣṭo ayaṃ śaro me vijayāvaho 'stu /
MBh, 8, 68, 32.2 hā karṇa hā karṇa iti bruvāṇa ārto visaṃjño bhṛśam aśrunetraḥ //
MBh, 8, 68, 36.1 vadhena karṇasya suduḥkhitās te hā karṇa hā karṇa iti bruvāṇāḥ /
MBh, 8, 69, 1.3 āśliṣya pārthaṃ dāśārho harṣād vacanam abravīt //
MBh, 8, 69, 7.2 yuyudhānaṃ ca govinda idaṃ vacanam abravīt //
MBh, 8, 69, 13.1 īṣad utsmayamānas tu kṛṣṇo rājānam abravīt /
MBh, 9, 1, 24.1 rudann evābravīd vākyaṃ rājānaṃ janamejaya /
MBh, 9, 1, 42.2 udīkṣya ca diśaḥ sarvāḥ kṣattāraṃ vākyam abravīt //
MBh, 9, 1, 47.1 tato dīrgheṇa kālena viduraṃ vākyam abravīt /
MBh, 9, 2, 2.2 vicintya ca mahārāja tato vacanam abravīt //
MBh, 9, 2, 27.2 na sa saṃnahyate rājann iti mām abravīd vacaḥ //
MBh, 9, 2, 57.1 yad abravīnme dharmātmā viduro dīrghadarśivān /
MBh, 9, 2, 58.2 anayasya phalaṃ tasya brūhi gāvalgaṇe punaḥ //
MBh, 9, 2, 62.1 brūhi sarvaṃ yathātattvaṃ bharatānāṃ mahākṣayam /
MBh, 9, 3, 8.1 abravīt tatra tejasvī so 'bhisṛtya janādhipam /
MBh, 9, 3, 47.1 yad brūyāddhi hṛṣīkeśo rājānam aparājitam /
MBh, 9, 3, 49.2 na tvā bravīmi kārpaṇyānna prāṇaparirakṣaṇāt /
MBh, 9, 3, 49.3 pathyaṃ rājan bravīmi tvāṃ tat parāsuḥ smariṣyasi //
MBh, 9, 5, 5.1 te 'bruvan sahitāstatra rājānaṃ sainyasaṃnidhau /
MBh, 9, 5, 16.3 tam abhyetyātmajastubhyam aśvatthāmānam abravīt //
MBh, 9, 6, 4.3 iti satyaṃ bravīmyeṣa duryodhana na saṃśayaḥ //
MBh, 9, 6, 21.2 vārṣṇeyam abravīd vākyaṃ sarvakṣatrasya śṛṇvataḥ //
MBh, 9, 6, 24.1 tam abravīnmahārāja vāsudevo janādhipam /
MBh, 9, 7, 1.3 abravīt tāvakān sarvān saṃnahyantāṃ mahārathāḥ //
MBh, 9, 11, 5.2 tāvakāśca pare caiva sādhu sādhvityathābruvan //
MBh, 9, 14, 31.2 vivyādha daśabhir bāṇais tiṣṭha tiṣṭheti cābravīt //
MBh, 9, 15, 15.2 samāhūyābravīt sarvān bhrātṝn kṛṣṇaṃ ca mādhavam //
MBh, 9, 15, 52.2 abhyadravata madreśaṃ tiṣṭha śalyeti cābravīt //
MBh, 9, 17, 18.1 tato gāndhārarājasya putraḥ śakunir abravīt /
MBh, 9, 18, 16.3 adya kṣattur vacaḥ satyaṃ smaratāṃ bruvato hitam //
MBh, 9, 18, 30.2 duryodhanastadā sūtam abravīd utsmayann iva //
MBh, 9, 18, 55.2 duryodhanaḥ svakaṃ sainyam abravīd bhṛśavikṣatam //
MBh, 9, 22, 24.1 tato gāndhārarājasya putraḥ śakunir abravīt /
MBh, 9, 22, 57.1 aśvārohāstu pāṇḍūnām abruvan rudhirokṣitāḥ /
MBh, 9, 23, 2.1 sa yātvā vāhinīṃ tūrṇam abravīt tvarayan yudhi /
MBh, 9, 23, 8.2 kṛtakāryam ivātmānaṃ manyamāno 'bravīnnṛpam //
MBh, 9, 23, 39.2 ityabravīt sadā māṃ hi viduraḥ satyadarśanaḥ //
MBh, 9, 24, 38.2 apare tvabruvaṃstatra kṣatriyā bhṛśavikṣatāḥ //
MBh, 9, 24, 40.2 śaraiḥ sampīḍyamānāśca nātivyaktam ivābruvan //
MBh, 9, 25, 20.2 avākirat tava sutaṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 9, 26, 13.1 evam uktaḥ phalgunastu kṛṣṇaṃ vacanam abravīt /
MBh, 9, 27, 19.1 prabhagnān atha tān dṛṣṭvā rājā duryodhano 'bravīt /
MBh, 9, 27, 63.1 taṃ cāpi sarve pratipūjayanto hṛṣṭā bruvāṇāḥ sahadevam ājau /
MBh, 9, 28, 19.4 etanme pṛcchato brūhi kuśalo hyasi saṃjaya //
MBh, 9, 28, 35.1 dhṛṣṭadyumnastu māṃ dṛṣṭvā hasan sātyakim abravīt /
MBh, 9, 28, 37.1 tam āgamya mahāprājñaḥ kṛṣṇadvaipāyano 'bravīt /
MBh, 9, 28, 38.2 tato mām abravīnmuktvā svasti saṃjaya sādhaya //
MBh, 9, 28, 46.2 iti prasthānakāle māṃ kṛṣṇadvaipāyano 'bravīt //
MBh, 9, 28, 49.1 brūyāḥ saṃjaya rājānaṃ prajñācakṣuṣam īśvaram /
MBh, 9, 28, 57.2 taccaiva sarvam ācakṣaṃ yanmāṃ duryodhano 'bravīt /
MBh, 9, 28, 84.1 tam abravīt satyadhṛtiḥ praṇataṃ tvagrataḥ sthitam /
MBh, 9, 29, 18.2 evam ukto 'bravīd drauṇī rājānaṃ yuddhadurmadam /
MBh, 9, 29, 21.2 iti satyaṃ bravīmyetat tanme śṛṇu janādhipa //
MBh, 9, 29, 29.2 anyonyam abruvan rājanmṛgavyādhāḥ śanair idam //
MBh, 9, 29, 59.2 kṛtavarmā kṛpo drauṇī rājānam idam abruvan //
MBh, 9, 30, 2.3 vāsudevam idaṃ vākyam abravīt kurunandanaḥ //
MBh, 9, 30, 26.2 brūhi vā tvaṃ yayā dhṛtyā śūra tyajasi saṃgaram //
MBh, 9, 31, 5.2 kim abravīt pāṇḍaveyāṃstanmamācakṣva saṃjaya //
MBh, 9, 31, 56.2 abravīt pāṇḍavān sarvān putro duryodhanastava //
MBh, 9, 32, 1.3 yudhiṣṭhirasya saṃkruddho vāsudevo 'bravīd idam //
MBh, 9, 32, 19.3 hṛṣṭaḥ saṃpūjayāmāsa vacanaṃ cedam abravīt //
MBh, 9, 32, 28.1 tato bhīmabalo bhīmo yudhiṣṭhiram athābravīt /
MBh, 9, 32, 36.2 bhīmasenastadā rājan duryodhanam athābravīt //
MBh, 9, 33, 3.2 śiṣyayoḥ kauśalaṃ yuddhe paśya rāmeti cābruvan //
MBh, 9, 33, 4.1 abravīcca tadā rāmo dṛṣṭvā kṛṣṇaṃ ca pāṇḍavam /
MBh, 9, 33, 10.2 paśya yuddhaṃ mahābāho iti te rāmam abruvan /
MBh, 9, 33, 15.1 tato 'bravīd dharmasuto rauhiṇeyam ariṃdamam /
MBh, 9, 34, 8.2 akriyāyāṃ naravyāghra pāṇḍavān idam abravīt //
MBh, 9, 34, 47.1 śrutvā tāsāṃ tu vacanaṃ dakṣaḥ somam athābravīt /
MBh, 9, 34, 48.1 tāśca sarvābravīd dakṣo gacchadhvaṃ somam antikāt /
MBh, 9, 34, 50.1 tatastāḥ sahitāḥ sarvā bhūyaḥ pitaram abruvan /
MBh, 9, 34, 51.1 tāsāṃ tad vacanaṃ śrutvā dakṣaḥ somam athābravīt /
MBh, 9, 34, 61.1 kāraṇaṃ brūhi naḥ sarvaṃ yenedaṃ te mahad bhayam /
MBh, 9, 34, 63.1 devāstasya vacaḥ śrutvā gatvā dakṣam athābruvan /
MBh, 9, 34, 72.2 somaṃ ca bhagavān prīto bhūyo vacanam abravīt //
MBh, 9, 35, 37.2 śrutvā caivābravīd devān sarvān devapurohitaḥ //
MBh, 9, 35, 42.1 athābravīd ṛṣir devān paśyadhvaṃ māṃ divaukasaḥ /
MBh, 9, 37, 11.2 abruvann ṛṣayo rājannāyaṃ yajño mahāphalaḥ /
MBh, 9, 37, 40.1 taṃ prahasyābravīd devo muniṃ rāgeṇa mohitam /
MBh, 9, 37, 47.1 evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato 'bravīt /
MBh, 9, 37, 48.1 tato devaḥ prītamanāstam ṛṣiṃ punar abravīt /
MBh, 9, 38, 25.2 ruṣaṅgur abravīt tatra nayadhvaṃ mā pṛthūdakam //
MBh, 9, 39, 28.2 tatheti cābravīd brahmā sarvalokapitāmahaḥ //
MBh, 9, 40, 5.1 tān abravīd bako vṛddho vibhajadhvaṃ paśūn iti /
MBh, 9, 40, 7.2 ayācata paśūn dālbhyaḥ sa cainaṃ ruṣito 'bravīt //
MBh, 9, 40, 20.1 sarasvatīṃ tato gatvā sa rājā bakam abravīt /
MBh, 9, 41, 15.2 brūhi kiṃ karavāṇīti provāca munisattamam //
MBh, 9, 41, 18.2 viśvāmitro 'bravīt kruddho vasiṣṭhaṃ śīghram ānaya //
MBh, 9, 41, 35.2 abravīd atha saṃkruddho viśvāmitro hyamarṣaṇaḥ //
MBh, 9, 42, 8.2 āhūya saritāṃ śreṣṭhām idaṃ vacanam abruvan //
MBh, 9, 42, 9.1 kāraṇaṃ brūhi kalyāṇi kimarthaṃ te hrado hyayam /
MBh, 9, 42, 29.2 tenendraḥ sakhyam akarot samayaṃ cedam abravīt //
MBh, 9, 42, 32.2 he mitrahan pāpa iti bruvāṇaṃ śakram antikāt //
MBh, 9, 42, 34.1 tam abravīl lokagurur aruṇāyāṃ yathāvidhi /
MBh, 9, 46, 4.2 tanme brūhi mahāprājña kuśalo hyasi sattama //
MBh, 9, 46, 5.4 varuṇaṃ devatāḥ sarvāḥ sametyedam athābruvan //
MBh, 9, 46, 8.2 evam astviti tān devān varuṇo vākyam abravīt //
MBh, 9, 47, 33.2 tām abhyetyābravīd devo bhikṣām icchāmyahaṃ śubhe //
MBh, 9, 47, 34.3 tato 'bravīnmahādevaḥ pacasvaitāni suvrate //
MBh, 9, 47, 40.2 tato 'bravīt tadā tebhyastasyāstaccaritaṃ mahat //
MBh, 9, 47, 44.1 sābravīt pṛthutāmrākṣī devaṃ saptarṣisaṃsadi /
MBh, 9, 49, 52.1 tato 'bravīnmahātmānaṃ jaigīṣavyaṃ sa devalaḥ /
MBh, 9, 49, 63.1 athābravīd ṛṣivaro devān vai nāradastadā /
MBh, 9, 50, 27.1 tato 'bravīt surāñ śakro na me śakyā mahāsurāḥ /
MBh, 9, 50, 45.1 tato 'bravīd ṛṣigaṇo bālastvam asi putraka /
MBh, 9, 51, 11.1 moktukāmāṃ tu tāṃ dṛṣṭvā śarīraṃ nārado 'bravīt /
MBh, 9, 51, 13.1 tannāradavacaḥ śrutvā sābravīd ṛṣisaṃsadi /
MBh, 9, 51, 14.2 ṛṣiḥ prāk śṛṅgavānnāma samayaṃ cedam abravīt //
MBh, 9, 51, 18.2 uvāsa ca kṣapām ekāṃ prabhāte sābravīcca tam //
MBh, 9, 51, 20.1 sānujñātābravīd bhūyo yo 'smiṃstīrthe samāhitaḥ /
MBh, 9, 52, 9.2 tataḥ śakro 'bravīd devān rājarṣer yaccikīrṣitam //
MBh, 9, 52, 10.1 tacchrutvā cābruvan devāḥ sahasrākṣam idaṃ vacaḥ /
MBh, 9, 52, 12.1 āgamya ca tataḥ śakrastadā rājarṣim abravīt /
MBh, 9, 53, 21.1 tato 'bravīd rauhiṇeyo nāradaṃ dīnayā girā /
MBh, 9, 54, 1.3 yatra duḥkhānvito rājā dhṛtarāṣṭro 'bravīd idam //
MBh, 9, 54, 4.2 prītyā paramayā yukto yudhiṣṭhiram athābravīt //
MBh, 9, 55, 1.3 yatra duḥkhānvito rājā dhṛtarāṣṭro 'bravīd idam //
MBh, 9, 57, 1.3 athābravīd arjunastu vāsudevaṃ yaśasvinam //
MBh, 9, 58, 3.2 patitaṃ kauravendraṃ tam upagamyedam abravīt //
MBh, 9, 58, 6.2 punar evābravīd vākyaṃ yat tacchṛṇu narādhipa //
MBh, 9, 58, 14.2 nṛtyamānaṃ ca bahuśo dharmarājo 'bravīd idam //
MBh, 9, 58, 18.2 netrābhyām aśrupūrṇābhyām idaṃ vacanam abravīt //
MBh, 9, 59, 1.3 kim abravīt tadā sūta baladevo mahābalaḥ //
MBh, 9, 59, 7.1 tasya tat tad bruvāṇasya roṣaḥ samabhavanmahān /
MBh, 9, 59, 28.2 śokopahatasaṃkalpaṃ vāsudevo 'bravīd idam //
MBh, 9, 59, 35.2 ityukte dharmarājena vāsudevo 'bravīd idam /
MBh, 9, 60, 6.2 abruvaṃścāsakṛd vīrā bhīmasenam idaṃ vacaḥ //
MBh, 9, 60, 16.3 ityabruvan bhīmasenaṃ vātikāstatra saṃgatāḥ //
MBh, 9, 60, 17.2 bruvataḥ sadṛśaṃ tatra provāca madhusūdanaḥ //
MBh, 9, 61, 15.2 abhavan vismitā rājann arjunaścedam abravīt //
MBh, 9, 61, 17.2 tanme brūhi mahābāho śrotavyaṃ yadi manyase //
MBh, 9, 61, 24.3 tava caivaṃ bruvāṇasya tathetyevāham abruvam //
MBh, 9, 61, 24.3 tava caivaṃ bruvāṇasya tathetyevāham abruvam //
MBh, 9, 61, 30.1 upaplavye maharṣir me kṛṣṇadvaipāyano 'bravīt /
MBh, 9, 61, 34.1 athābravīnmahārāja vāsudevo mahāyaśāḥ /
MBh, 9, 62, 61.1 vāsudevavacaḥ śrutvā gāndhārī vākyam abravīt /
MBh, 9, 62, 67.2 dvaipāyanasya rājendra tataḥ kauravam abravīt //
MBh, 9, 62, 69.1 etacchrutvā tu vacanaṃ gāndhāryā sahito 'bravīt /
MBh, 9, 63, 6.3 garhayan pāṇḍavaṃ jyeṣṭhaṃ niḥśvasyedam athābravīt //
MBh, 9, 63, 30.1 vātikāṃścābravīd rājā putraste satyavikramaḥ /
MBh, 9, 64, 35.2 bāṣpavihvalayā vācā rājānam idam abravīt //
MBh, 9, 64, 40.2 manasaḥ prītijananaṃ kṛpaṃ vacanam abravīt //
MBh, 9, 64, 43.1 tam abravīn mahārāja putras tava viśāṃ pate /
MBh, 10, 1, 55.2 sa muhūrtam iva dhyātvā bāṣpavihvalam abravīt //
MBh, 10, 2, 30.2 te ca pṛṣṭā yathā brūyustat kartavyaṃ tathā bhavet //
MBh, 10, 4, 20.2 abravīnmātulaṃ rājan krodhād udvṛtya locane //
MBh, 10, 5, 10.1 ye ca brūyustavāsmīti ye ca syuḥ śaraṇāgatāḥ /
MBh, 10, 5, 29.1 tam abrūtāṃ mahātmānau bhojaśāradvatāvubhau /
MBh, 10, 6, 18.2 abravīd abhisaṃtaptaḥ kṛpavākyam anusmaran //
MBh, 10, 6, 19.1 bruvatām apriyaṃ pathyaṃ suhṛdāṃ na śṛṇoti yaḥ /
MBh, 10, 7, 59.2 abravīd bhagavān sākṣānmahādevo hasann iva //
MBh, 10, 8, 6.2 prahṛṣṭaḥ śanakai rājann idaṃ vacanam abravīt //
MBh, 10, 8, 20.1 tasyāvyaktāṃ tu tāṃ vācaṃ saṃśrutya drauṇir abravīt /
MBh, 10, 8, 21.1 evaṃ bruvāṇastaṃ vīraṃ siṃho mattam iva dvipam /
MBh, 10, 8, 28.2 kṣipraṃ ca samanahyanta kim etad iti cābruvan //
MBh, 10, 8, 29.2 abruvan dīnakaṇṭhena kṣipram ādravateti vai //
MBh, 10, 8, 131.2 idaṃ varam idaṃ medhyam idaṃ svādviti cābruvan //
MBh, 10, 9, 26.1 nanu rāmo 'bravīd rājaṃstvāṃ sadā yadunandanaḥ /
MBh, 10, 9, 46.2 aśvatthāmā samudvīkṣya punar vacanam abravīt //
MBh, 10, 9, 52.2 pratilabhya punaśceta idaṃ vacanam abravīt //
MBh, 10, 11, 9.2 rudatī pāṇḍavaṃ kṛṣṇā sahabhrātaram abravīt //
MBh, 10, 11, 21.3 bhīmasenam athābhyetya kupitā vākyam abravīt //
MBh, 10, 12, 1.3 abravīt puṇḍarīkākṣaḥ kuntīputraṃ yudhiṣṭhiram //
MBh, 10, 12, 24.2 aham āmantrya susnigdham aśvatthāmānam abruvam //
MBh, 10, 12, 36.2 ajeyaḥ syām iti vibho satyam etad bravīmi te //
MBh, 10, 13, 15.2 bhīmaseno mahābāhus tiṣṭha tiṣṭheti cābravīt //
MBh, 10, 16, 2.2 upaplavyagatāṃ dṛṣṭvā vratavān brāhmaṇo 'bravīt //
MBh, 10, 16, 5.1 evaṃ bruvāṇaṃ govindaṃ sātvatapravaraṃ tadā /
MBh, 10, 16, 25.2 pradadau tu maṇiṃ divyaṃ vacanaṃ cedam abravīt //
MBh, 10, 17, 1.3 śocan yudhiṣṭhiro rājā dāśārham idam abravīt //
MBh, 10, 17, 10.2 pitāmaho 'bravīccainaṃ bhūtāni sṛja māciram //
MBh, 10, 17, 13.1 so 'bravīt pitaraṃ dṛṣṭvā giriśaṃ magnam ambhasi /
MBh, 10, 17, 14.1 tam abravīt pitā nāsti tvad anyaḥ puruṣo 'grajaḥ /
MBh, 10, 17, 24.1 so 'bravījjātasaṃrambhastadā lokagurur gurum /
MBh, 11, 1, 3.2 vṛttāntam uttaraṃ brūhi yad abhāṣata saṃjayaḥ //
MBh, 11, 1, 5.2 abhigamya mahāprājñaḥ saṃjayo vākyam abravīt //
MBh, 11, 1, 21.3 śokāpahaṃ narendrasya saṃjayo vākyam abravīt //
MBh, 11, 1, 23.2 na tvayā suhṛdāṃ vākyaṃ bruvatām avadhāritam /
MBh, 11, 1, 26.1 na dharmaḥ satkṛtaḥ kaścinnityaṃ yuddham iti bruvan /
MBh, 11, 8, 11.2 putraśokābhisaṃtaptaṃ putraṃ vacanam abravīt //
MBh, 11, 10, 2.2 aśrukaṇṭhā viniḥśvasya rudantam idam abruvan //
MBh, 11, 10, 5.2 gāndhārīṃ putraśokārtām idaṃ vacanam abravīt //
MBh, 11, 11, 6.2 ūrdhvabāhubhir ārtābhir bruvatībhiḥ priyāpriye //
MBh, 11, 11, 20.2 maivam ityabravīccainaṃ śamayan sāntvayann iva //
MBh, 11, 11, 22.2 vāsudevo varaḥ puṃsām idaṃ vacanam abravīt //
MBh, 11, 13, 6.1 sa snuṣām abravīt kāle kalyavādī mahātapāḥ /
MBh, 11, 14, 17.2 krodhād yad abruvaṃ cāhaṃ tacca me hṛdi vartate //
MBh, 11, 15, 2.2 yudhiṣṭhira idaṃ caināṃ madhuraṃ vākyam abravīt //
MBh, 11, 16, 17.2 kurūṇāṃ vaiśasaṃ dṛṣṭvā duḥkhād vacanam abravīt //
MBh, 11, 17, 4.3 samīpasthaṃ hṛṣīkeśam idaṃ vacanam abravīt //
MBh, 11, 17, 5.3 asmiñ jñātisamuddharṣe jayam ambā bravītu me //
MBh, 11, 17, 6.2 abruvaṃ puruṣavyāghra yato dharmastato jayaḥ //
MBh, 11, 17, 8.1 ityevam abruvaṃ pūrvaṃ nainaṃ śocāmi vai prabho /
MBh, 11, 18, 23.1 tato 'ham abruvaṃ kṛṣṇa tadā duryodhanaṃ nṛpam /
MBh, 11, 27, 6.2 rudatī mandayā vācā putrān vacanam abravīt //
MBh, 12, 1, 9.1 nāradastvabravīt kāle dharmātmānaṃ yudhiṣṭhiram /
MBh, 12, 1, 30.2 saṃdhāsye dharmaputreṇa paścād iti ca so 'bravīt //
MBh, 12, 1, 32.1 so 'bravīnmātaraṃ dhīmān vepamānaḥ kṛtāñjaliḥ /
MBh, 12, 1, 34.1 taṃ putragṛddhinī bhūyo mātā putram athābravīt /
MBh, 12, 2, 9.2 droṇaṃ rahasyupāgamya karṇo vacanam abravīt //
MBh, 12, 2, 11.2 tvatprasādānna māṃ brūyur akṛtāstraṃ vicakṣaṇāḥ //
MBh, 12, 2, 21.2 karṇaḥ prasādayaṃścainam idam ityabravīd vacaḥ //
MBh, 12, 2, 23.1 taṃ sa vipro 'bravīt kruddho vācā nirbhartsayann iva /
MBh, 12, 2, 27.2 gobhir dhanaiśca ratnaiśca sa cainaṃ punar abravīt //
MBh, 12, 3, 10.2 tadābudhyata tejasvī saṃtaptaścedam abravīt //
MBh, 12, 3, 18.2 kastvaṃ kasmācca narakaṃ pratipanno bravīhi tat //
MBh, 12, 3, 19.1 so 'bravīd aham āsaṃ prāg gṛtso nāma mahāsuraḥ /
MBh, 12, 3, 21.1 abravīt tu sa māṃ krodhāt tava pūrvapitāmahaḥ /
MBh, 12, 3, 22.1 śāpasyānto bhaved brahmann ityevaṃ tam athābruvam /
MBh, 12, 3, 22.2 bhavitā bhārgave rāma iti mām abravīd bhṛguḥ //
MBh, 12, 3, 24.2 rāmaḥ karṇaṃ tu sakrodham idaṃ vacanam abravīt //
MBh, 12, 3, 33.2 duryodhanam upāgamya kṛtāstro 'smīti cābravīt //
MBh, 12, 5, 5.2 prīto 'smītyabravīt karṇaṃ vairam utsṛjya bhārata //
MBh, 12, 6, 3.2 abravīnmadhurābhāṣā kāle vacanam arthavat //
MBh, 12, 7, 29.1 ko hi bandhuḥ kulīnaḥ saṃstathā brūyāt suhṛjjane /
MBh, 12, 8, 11.1 ākiṃcanyam anāśāsyam iti vai nahuṣo 'bravīt /
MBh, 12, 8, 31.1 jitvā mamatvaṃ bruvate putrā iva pitur dhane /
MBh, 12, 11, 8.3 śakune brūhi yacchreyo bhṛśaṃ vai śraddadhāma te //
MBh, 12, 12, 1.2 arjunasya vacaḥ śrutvā nakulo vākyam abravīt /
MBh, 12, 14, 1.3 bhrātṝṇāṃ bruvatāṃ tāṃstān vividhān vedaniścayān //
MBh, 12, 14, 5.2 bhartāram abhisamprekṣya tato vacanam abravīt //
MBh, 12, 14, 30.1 anṛtaṃ mābravīcchvaśrūḥ sarvajñā sarvadarśinī /
MBh, 12, 15, 1.2 yājñasenyā vacaḥ śrutvā punar evārjuno 'bravīt /
MBh, 12, 16, 1.3 dhairyam āsthāya tejasvī jyeṣṭhaṃ bhrātaram abravīt //
MBh, 12, 18, 1.2 tūṣṇīṃbhūtaṃ tu rājānaṃ punar evārjuno 'bravīt /
MBh, 12, 21, 12.1 dhanaṃ dharmapradhāneṣṭaṃ manuḥ svāyaṃbhuvo 'bravīt /
MBh, 12, 22, 1.2 tasmin vākyāntare vākyaṃ punar evārjuno 'bravīt /
MBh, 12, 23, 1.3 novāca kiṃcit kauravyastato dvaipāyano 'bravīt //
MBh, 12, 24, 7.1 bhakṣayantaṃ tu taṃ dṛṣṭvā śaṅkho bhrātaram abravīt /
MBh, 12, 24, 8.1 so 'bravīd bhrātaraṃ jyeṣṭham upaspṛśyābhivādya ca /
MBh, 12, 24, 9.1 tam abravīt tadā śaṅkhastīvrakopasamanvitaḥ /
MBh, 12, 24, 13.1 tam abravīt samāgatya sa rājā brahmavittamam /
MBh, 12, 24, 14.1 evam uktaḥ sa viprarṣiḥ sudyumnam idam abravīt /
MBh, 12, 24, 17.2 brūhi kāmān ato 'nyāṃstvaṃ kariṣyāmi hi te vacaḥ //
MBh, 12, 24, 20.1 sa gatvā bhrātaraṃ śaṅkham ārtarūpo 'bravīd idam /
MBh, 12, 24, 25.1 tatastam abravīcchaṅkhastapasedaṃ kṛtaṃ mayā /
MBh, 12, 25, 1.2 punar eva maharṣistaṃ kṛṣṇadvaipāyano 'bravīt /
MBh, 12, 26, 29.1 ityabravīnmahāprājño yudhiṣṭhira sa senajit /
MBh, 12, 27, 26.3 maivam ityabravīd vyāso nigṛhya munisattamaḥ //
MBh, 12, 29, 76.2 anyonyam abruvan devāḥ kam ayaṃ dhāsyatīti vai //
MBh, 12, 29, 131.1 pṛthuṃ vainyaṃ prajā dṛṣṭvā raktāḥ smeti yad abruvan /
MBh, 12, 30, 11.2 abravīt paramaprītaḥ suteyaṃ varavarṇinī //
MBh, 12, 30, 39.2 abravīt tava bhartaiṣa nātra kāryā vicāraṇā //
MBh, 12, 31, 3.1 evam etanmahārāja yathāyaṃ keśavo 'bravīt /
MBh, 12, 31, 8.1 tato 'ham abruvaṃ rājan parvataṃ śubhadarśanam /
MBh, 12, 31, 20.1 tam ahaṃ nṛpatiṃ dīnam abruvaṃ punar eva tu /
MBh, 12, 32, 1.3 tapasvī dharmatattvajñaḥ kṛṣṇadvaipāyano 'bravīt //
MBh, 12, 32, 9.2 na te 'bhiśaṅke vacanaṃ yad bravīṣi tapodhana /
MBh, 12, 35, 1.3 kiṃ kṛtvā caiva mucyeta tanme brūhi pitāmaha //
MBh, 12, 37, 2.2 kiṃ ca pātram apātraṃ vā tanme brūhi pitāmaha //
MBh, 12, 37, 6.1 tair evam ukto bhagavānmanuḥ svāyaṃbhuvo 'bravīt /
MBh, 12, 37, 15.2 yad brūyuḥ kārya utpanne sa dharmo dharmasaṃśaye //
MBh, 12, 39, 22.2 rājānaṃ brāhmaṇacchadmā cārvāko rākṣaso 'bravīt //
MBh, 12, 39, 34.1 na vayaṃ brūma dharmātman vyetu te bhayam īdṛśam /
MBh, 12, 39, 43.1 tato devāḥ sametyātha brahmāṇam idam abruvan /
MBh, 12, 41, 3.2 yatraivaṃ guṇasampannān asmān brūtha vimatsarāḥ //
MBh, 12, 41, 16.2 abravīt paravīraghno dharmātmā dharmavatsalaḥ //
MBh, 12, 44, 2.2 sāntvayann abravīd dhīmān arjunaṃ yamajau tathā //
MBh, 12, 46, 9.2 dhyānasyāsya yathātattvaṃ brūhi dharmabhṛtāṃ vara //
MBh, 12, 46, 27.1 bhavāṃśca kartā lokānāṃ yad bravītyarisūdana /
MBh, 12, 49, 17.2 abravīd rājaśārdūla svāṃ bhāryāṃ varavarṇinīm //
MBh, 12, 49, 20.2 papāta śirasā tasmai vepantī cābravīd idam //
MBh, 12, 49, 57.2 srukpragrahavatā rājañ śrīmān vākyam athābravīt //
MBh, 12, 49, 80.2 evaṃ bruvann eva yadupravīro yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham /
MBh, 12, 51, 1.3 kiṃcid unnāmya vadanaṃ prāñjalir vākyam abravīt //
MBh, 12, 52, 5.2 dharmakāmārthaśāstrāṇāṃ so 'rthān brūyāt tavāgrataḥ //
MBh, 12, 52, 10.1 tat kṣamasva mahābāho na brūyāṃ kiṃcid acyuta /
MBh, 12, 52, 10.2 tvatsaṃnidhau ca sīdeta vācaspatir api bruvan //
MBh, 12, 52, 12.2 tad bravīhyāśu sarveṣām āgamānāṃ tvam āgamaḥ //
MBh, 12, 53, 9.2 ādarśe vimale kṛṣṇastataḥ sātyakim abravīt //
MBh, 12, 54, 36.1 tebhyaḥ piteva putrebhyo rājan brūhi paraṃ nayam /
MBh, 12, 55, 1.2 athābravīnmahātejā vākyaṃ kauravanandanaḥ /
MBh, 12, 55, 17.2 dharmyaṃ svargyaṃ ca lokyaṃ ca yuddhaṃ hi manur abravīt //
MBh, 12, 55, 19.2 mūrdhni cainam upāghrāya niṣīdetyabravīt tadā //
MBh, 12, 56, 2.2 mahāntam etaṃ bhāraṃ ca manye tad brūhi pārthiva //
MBh, 12, 56, 55.2 ityevaṃ suhṛdo nāma bruvanti pariṣadgatāḥ //
MBh, 12, 58, 24.2 bhūyaste yatra saṃdehastad brūhi vadatāṃ vara //
MBh, 12, 59, 4.2 abravīt prāñjalir bhīṣmaṃ pratipūjyābhivādya ca //
MBh, 12, 59, 5.2 katham eṣa samutpannastanme brūhi pitāmaha //
MBh, 12, 59, 91.1 adhyāyānāṃ sahasreṇa kāvyaḥ saṃkṣepam abravīt /
MBh, 12, 60, 5.2 kuto vātmā dṛḍho rakṣyastanme brūhi pitāmaha //
MBh, 12, 60, 41.2 devānām api ye devā yad brūyuste paraṃ hi tat /
MBh, 12, 62, 1.3 brūhi dharmān sukhopāyānmadvidhānāṃ sukhāvahān //
MBh, 12, 65, 16.1 etad icchāmyahaṃ śrotuṃ bhagavaṃstad bravīhi me /
MBh, 12, 67, 1.3 rāṣṭrasya yat kṛtyatamaṃ tanme brūhi pitāmaha //
MBh, 12, 67, 23.2 tam abruvan prajā mā bhaiḥ karmaṇaino gamiṣyati /
MBh, 12, 68, 1.3 manuṣyāṇām adhipatiṃ tanme brūhi pitāmaha //
MBh, 12, 70, 1.3 kasya kiṃ kurvataḥ siddhyai tanme brūhi pitāmaha //
MBh, 12, 71, 4.1 priyaṃ brūyād akṛpaṇaḥ śūraḥ syād avikatthanaḥ /
MBh, 12, 71, 6.1 arthān brūyānna cāsatsu guṇān brūyānna cātmanaḥ /
MBh, 12, 71, 6.1 arthān brūyānna cāsatsu guṇān brūyānna cātmanaḥ /
MBh, 12, 72, 1.3 dharme ca nāparādhnoti tanme brūhi pitāmaha //
MBh, 12, 73, 16.2 śreyo nayati rājānaṃ bruvaṃścitrāṃ sarasvatīm //
MBh, 12, 75, 8.2 vadhyamāneṣu sainyeṣu vacanaṃ cedam abravīt //
MBh, 12, 75, 16.1 tato 'bravīd vaiśravaṇo rājānaṃ sapurohitam /
MBh, 12, 76, 1.3 puṇyāṃśca lokāñ jayati tanme brūhi pitāmaha //
MBh, 12, 76, 23.1 śauryaṃ balaṃ ca sattvaṃ ca pitā tava sadābravīt /
MBh, 12, 76, 33.3 kiṃ nvataḥ paramaiśvaryaṃ brūhi me yadi manyase //
MBh, 12, 76, 34.3 sa svargajittamo 'smākaṃ satyam etad bravīmi te //
MBh, 12, 78, 1.3 kayā ca vṛttyā varteta tanme brūhi pitāmaha //
MBh, 12, 79, 13.2 etanme saṃśayaṃ brūhi vistareṇa pitāmaha //
MBh, 12, 79, 29.3 brahmalokajitaḥ svargyān vīrāṃstānmanur abravīt //
MBh, 12, 80, 1.3 kathaṃvidhāśca rājendra tad brūhi vadatāṃ vara //
MBh, 12, 83, 11.2 sarvajño 'smīti vacanaṃ bruvāṇaḥ saṃśitavrataḥ //
MBh, 12, 83, 16.2 pūrvāhṇe brāhmaṇo vākyaṃ kṣemadarśinam abravīt //
MBh, 12, 83, 17.2 anujñātastvayā brūyāṃ vacanaṃ tvatpuro hitam //
MBh, 12, 83, 18.2 ayaṃ tavārthaṃ harate yo brūyād akṣamānvitaḥ //
MBh, 12, 83, 59.2 mantrabhedabhayād rājaṃstasmād etad bravīmi te //
MBh, 12, 87, 1.3 kṛtaṃ vā kārayitvā vā tanme brūhi pitāmaha //
MBh, 12, 88, 4.2 tān brūyād daśapāyāsau sa tu viṃśatipāya vai //
MBh, 12, 89, 1.3 kathaṃ pravarteta tadā tanme brūhi pitāmaha //
MBh, 12, 92, 26.1 yadā rāṣṭre dharmam agryaṃ caranti saṃskāraṃ vā rājaguṇaṃ bruvāṇāḥ /
MBh, 12, 93, 1.3 pṛcchāmi tvā kuruśreṣṭha tanme brūhi pitāmaha //
MBh, 12, 93, 5.1 tam abravīd vāmadevastapasvī japatāṃ varaḥ /
MBh, 12, 96, 1.3 kastasya dharmyo vijaya etat pṛṣṭo bravīhi me //
MBh, 12, 96, 2.3 brūyād ahaṃ vo rājeti rakṣiṣyāmi ca vaḥ sadā //
MBh, 12, 96, 6.3 kathaṃ sa pratiyoddhavyastanme brūhi pitāmaha //
MBh, 12, 96, 14.1 tasmād dharmeṇa yoddhavyaṃ manuḥ svāyaṃbhuvo 'bravīt /
MBh, 12, 99, 1.3 bhavanti nidhanaṃ prāpya tanme brūhi pitāmaha //
MBh, 12, 99, 14.3 ṛtvijaścātra ke proktāstanme brūhi śatakrato //
MBh, 12, 101, 1.3 īṣad dharmaṃ prapīḍyāpi tanme brūhi pitāmaha //
MBh, 12, 103, 34.1 prahariṣyan priyaṃ brūyāt praharann api bhārata /
MBh, 12, 104, 1.3 arau varteta nṛpatistanme brūhi pitāmaha //
MBh, 12, 104, 29.1 praṇipātena dānena vācā madhurayā bruvan /
MBh, 12, 104, 44.3 kathaṃ duṣṭaṃ vijānīyād etat pṛṣṭo bravīhi me //
MBh, 12, 106, 1.3 bravīmi hanta te nītiṃ rājyasya pratipattaye //
MBh, 12, 106, 3.3 yadyetad rocate rājan punar brūhi bravīmi te //
MBh, 12, 106, 3.3 yadyetad rocate rājan punar brūhi bravīmi te //
MBh, 12, 106, 4.2 bravītu bhagavānnītim upapanno 'smyahaṃ prabho /
MBh, 12, 107, 9.2 tata āhūya vaidehaṃ munir vacanam abravīt /
MBh, 12, 107, 20.1 yathā brūyānmahāprājño yathā brūyād bahuśrutaḥ /
MBh, 12, 107, 20.1 yathā brūyānmahāprājño yathā brūyād bahuśrutaḥ /
MBh, 12, 107, 20.2 śreyaskāmo yathā brūyād ubhayor yat kṣamaṃ bhavet //
MBh, 12, 107, 22.1 tataḥ kauśalyam āhūya vaideho vākyam abravīt /
MBh, 12, 108, 9.2 yathā ca te na bhidyeraṃstacca me brūhi pārthiva //
MBh, 12, 109, 19.1 ya āvṛṇotyavitathena karṇāv ṛtaṃ bruvann amṛtaṃ samprayacchan /
MBh, 12, 110, 17.2 satyasaṃpratipattyarthaṃ ye brūyuḥ sākṣiṇaḥ kvacit /
MBh, 12, 111, 1.3 durgāṇyatitared yena tanme brūhi pitāmaha //
MBh, 12, 112, 36.2 nītimantaḥ parīpsanto vṛthā brūyuḥ pare mayi //
MBh, 12, 112, 37.1 eka ekena saṃgamya raho brūyāṃ hitaṃ tava /
MBh, 12, 113, 17.2 vartasva buddhimūlaṃ hi vijayaṃ manur abravīt //
MBh, 12, 115, 7.1 yad yad brūyād alpamatistat tad asya sahet sadā /
MBh, 12, 115, 14.1 parivādaṃ bruvāṇo hi durātmā vai mahātmane /
MBh, 12, 116, 4.2 annapāne śarīre ca hitaṃ yat tad bravīhi me //
MBh, 12, 122, 10.1 so 'bravīt paramaprīto māndhātā rājasattamam /
MBh, 12, 122, 13.2 brūhi me sumahāprājña dadāmyācāryavetanam //
MBh, 12, 122, 22.2 sampūjya varadaṃ devaṃ mahādevam athābravīt //
MBh, 12, 123, 24.1 guravo 'pi paraṃ dharmaṃ yad brūyustat tathā kuru /
MBh, 12, 124, 3.2 kiṃlakṣaṇaṃ ca tat proktaṃ brūhi me vadatāṃ vara //
MBh, 12, 124, 7.2 abravīt karṇasahitaṃ duryodhanam idaṃ vacaḥ //
MBh, 12, 124, 28.1 prahrādastvabravīd vipraṃ kṣaṇo nāsti dvijarṣabha /
MBh, 12, 124, 29.1 brāhmaṇastvabravīd vākyaṃ kasmin kāle kṣaṇo bhavet /
MBh, 12, 124, 32.2 trailokyarājyaṃ dharmajña kāraṇaṃ tad bravīhi me //
MBh, 12, 124, 38.3 śuśrūṣitastena tadā daityendro vākyam abravīt //
MBh, 12, 124, 40.2 prahrādastvabravīt prīto gṛhyatāṃ vara ityuta //
MBh, 12, 124, 48.2 śarīrānniḥsṛtastasya ko bhavān iti cābravīt //
MBh, 12, 124, 54.2 tām apṛcchat sa daityendraḥ sā śrīr ityevam abravīt //
MBh, 12, 124, 61.3 duryodhanastu pitaraṃ bhūya evābravīd idam //
MBh, 12, 125, 23.3 kasmin kule hi jātastvaṃ kiṃnāmāsi bravīhi naḥ //
MBh, 12, 125, 32.1 yadi guhyaṃ taponityā na vo brūteha māciram /
MBh, 12, 125, 34.2 bhavanto hi taponityā brūyur etat samāhitāḥ //
MBh, 12, 126, 1.3 ṛṣabho nāma viprarṣiḥ smayann iva tato 'bravīt //
MBh, 12, 126, 20.2 bravītu bhagavān etad yadi guhyaṃ na tanmayi //
MBh, 12, 126, 33.3 bravītu bhagavān etat tvaṃ hi dharmārthadarśivān //
MBh, 12, 126, 34.2 tataḥ saṃsmṛtya tat sarvaṃ smārayiṣyann ivābravīt /
MBh, 12, 126, 38.1 tvattaḥ kṛśataraṃ kiṃ nu bravītu bhagavān idam /
MBh, 12, 126, 45.2 abravīcca hi taṃ vākyaṃ rājā rājīvalocanaḥ /
MBh, 12, 127, 1.2 nāmṛtasyeva paryāptir mamāsti bruvati tvayi /
MBh, 12, 127, 7.2 nyamantrayata dharmeṇa kriyatāṃ kim iti bruvan //
MBh, 12, 129, 3.2 āpannacetaso brūhi kiṃ kāryam avaśiṣyate //
MBh, 12, 130, 11.1 bahūni grāmavāstavyā roṣād brūyuḥ parasparam /
MBh, 12, 130, 15.3 mārdavād atha lobhād vā te brūyur vākyam īdṛśam //
MBh, 12, 135, 5.2 abravīd dīrghadarśī tu tāvubhau suhṛdau tadā //
MBh, 12, 135, 8.1 dīrghasūtrastu yastatra so 'bravīt samyag ucyate /
MBh, 12, 136, 47.2 sāntvapūrvam idaṃ vākyaṃ mārjāraṃ mūṣako 'bravīt //
MBh, 12, 136, 63.2 hetumad grahaṇīyārthaṃ mārjāro vākyam abravīt //
MBh, 12, 136, 65.2 mūṣakaṃ mandam udvīkṣya mārjāro lomaśo 'bravīt //
MBh, 12, 136, 75.2 suvicintyābravīd dhīraḥ prītastvarita eva hi //
MBh, 12, 136, 87.1 ityuktastvaratā tena matimān palito 'bravīt /
MBh, 12, 136, 118.2 bilasthaṃ pādapāgrasthaḥ palitaṃ lomaśo 'bravīt //
MBh, 12, 136, 129.2 mamāpi tāvad bruvataḥ śṛṇu yat pratibhāti mām //
MBh, 12, 136, 144.1 bravīti madhuraṃ kaṃcit priyo me ha bhavān iti /
MBh, 12, 136, 170.1 yadi tvarthena me kāryaṃ brūhi kiṃ karavāṇi te /
MBh, 12, 136, 176.2 mārjāro vrīḍito bhūtvā mūṣakaṃ vākyam abravīt //
MBh, 12, 136, 182.2 manasā bhāvagambhīraṃ mārjāraṃ vākyam abravīt //
MBh, 12, 136, 190.1 sa tasya bruvatastvevaṃ saṃtrāsājjātasādhvasaḥ /
MBh, 12, 137, 12.2 pūjanī duḥkhasaṃtaptā rudatī vākyam abravīt //
MBh, 12, 137, 17.2 bhittvā svasthā tata idaṃ pūjanī vākyam abravīt //
MBh, 12, 137, 66.2 uśanāścātha gāthe dve prahrādāyābravīt purā //
MBh, 12, 137, 92.1 sā bhāryā yā priyaṃ brūte sa putro yatra nirvṛtiḥ /
MBh, 12, 138, 32.2 vighnaṃ nimittato brūyānnimittaṃ cāpi hetutaḥ //
MBh, 12, 138, 52.1 amitraṃ naiva muñceta bruvantaṃ karuṇānyapi /
MBh, 12, 138, 54.1 prahariṣyan priyaṃ brūyāt prahṛtyāpi priyottaram /
MBh, 12, 139, 7.2 katham āpatsu varteta tanme brūhi pitāmaha //
MBh, 12, 139, 82.3 prapūtātmā dharmam evābhipatsye yad etayor guru tad vai bravīhi //
MBh, 12, 140, 33.2 iti śakro 'bravīd dhīmān āpatsu bharatarṣabha //
MBh, 12, 140, 34.3 pṛcchāmi tvāṃ satāṃ śreṣṭha tanme brūhi pitāmaha //
MBh, 12, 142, 13.2 kapotī lubdhakenātha yattā vacanam abravīt //
MBh, 12, 142, 23.1 uvāca ca svāgataṃ te brūhi kiṃ karavāṇyaham /
MBh, 12, 142, 24.1 tad bravītu bhavān kṣipraṃ kiṃ karomi kim icchasi /
MBh, 12, 142, 24.2 praṇayena bravīmi tvāṃ tvaṃ hi naḥ śaraṇāgataḥ //
MBh, 12, 142, 27.1 tad brūhi tvaṃ suvisrabdho yat tvaṃ vācā vadiṣyasi /
MBh, 12, 142, 28.1 tasya tad vacanaṃ śrutvā śakuner lubdhako 'bravīt /
MBh, 12, 142, 38.2 harṣeṇa mahatā yuktaḥ kapotaḥ punar abravīt //
MBh, 12, 142, 40.1 kuruṣvānugrahaṃ me 'dya satyam etad bravīmi te /
MBh, 12, 148, 13.1 tyāgadharmaṃ pavitrāṇāṃ saṃnyāsaṃ param abravīt /
MBh, 12, 148, 26.2 yathāśvamedhāvabhṛthastathā tanmanur abravīt //
MBh, 12, 149, 4.1 teṣāṃ ruditaśabdena gṛdhro 'bhyetya vaco 'bravīt /
MBh, 12, 150, 6.2 abhigamyābravīd enaṃ nārado bharatarṣabha //
MBh, 12, 150, 33.2 bravīmyeṣa svayaṃ vāyostava durbhāṣitaṃ bahu //
MBh, 12, 151, 1.3 nāradaḥ pavane sarvaṃ śalmaler vākyam abravīt //
MBh, 12, 151, 5.2 śalmaliṃ tam upāgamya kruddho vacanam abravīt //
MBh, 12, 151, 12.1 ityevam uktaḥ pavanaḥ śva ityevābravīd vacaḥ /
MBh, 12, 151, 15.1 māruto balavānnityaṃ yathainaṃ nārado 'bravīt /
MBh, 12, 151, 25.2 atapyata vacaḥ smṛtvā nārado yat tadābravīt //
MBh, 12, 154, 2.2 asmiṃl loke pare caiva tanme brūhi pitāmaha //
MBh, 12, 154, 4.2 yanmūlaṃ paramaṃ tāta tat sarvaṃ brūhyatandritaḥ //
MBh, 12, 156, 1.3 satyam icchāmyahaṃ śrotuṃ tanme brūhi pitāmaha //
MBh, 12, 158, 3.2 tasmād bravīhi kauravya tasya dharmaviniścayam //
MBh, 12, 159, 18.3 tasminnākuśalaṃ brūyānna śuktām īrayed giram //
MBh, 12, 159, 39.2 bruvan stena iti stenaṃ tāvat prāpnoti kilbiṣam /
MBh, 12, 164, 7.2 so 'bravīd gautamo 'smīti brāhma nānyad udāharat //
MBh, 12, 164, 10.1 tato 'bravīd gautamastaṃ daridro 'haṃ mahāmate /
MBh, 12, 164, 11.1 taṃ kāśyapo 'bravīt prīto notkaṇṭhāṃ kartum arhasi /
MBh, 12, 164, 14.1 tataḥ prabhātasamaye sukhaṃ pṛṣṭvābravīd idam /
MBh, 12, 165, 4.2 tattvaṃ brūhi na bhīḥ kāryā viśramasva yathāsukham //
MBh, 12, 165, 5.3 śūdrā punarbhūr bhāryā me satyam etad bravīmi te //
MBh, 12, 166, 5.1 tato 'nyasmin gate cāhni virūpākṣo 'bravīt sutam /
MBh, 12, 166, 16.2 athābravīnnṛpaḥ putraṃ pāpo 'yaṃ vadhyatām iti //
MBh, 12, 168, 6.3 yayā buddhyā nudecchokaṃ tanme brūhi pitāmaha //
MBh, 12, 168, 8.2 yathā senajitaṃ vipraḥ kaścid ityabravīd vacaḥ //
MBh, 12, 168, 9.2 viṣaṇṇavadanaṃ dṛṣṭvā vipro vacanam abravīt //
MBh, 12, 169, 1.3 kiṃ śreyaḥ pratipadyeta tanme brūhi pitāmaha //
MBh, 12, 169, 4.1 so 'bravīt pitaraṃ putraḥ svādhyāyakaraṇe ratam /
MBh, 12, 170, 3.1 abravīnmāṃ purā kaścid brāhmaṇastyāgam āsthitaḥ /
MBh, 12, 171, 8.2 mriyamāṇau ca samprekṣya maṅkistatrābravīd idam //
MBh, 12, 173, 6.1 ārtaḥ sa patitaḥ kruddhastyaktvātmānam athābravīt /
MBh, 12, 174, 1.3 gurūṇāṃ cāpi śuśrūṣā tanme brūhi pitāmaha //
MBh, 12, 175, 1.3 pralaye ca kam abhyeti tanme brūhi pitāmaha //
MBh, 12, 175, 10.2 maharṣir brahmasaṃkāśaḥ sarvaṃ tasmai tato 'bravīt //
MBh, 12, 176, 1.3 merumadhye sthito brahmā tad brūhi dvijasattama //
MBh, 12, 179, 10.2 kiṃ vedayati vā jīvaḥ kiṃ śṛṇoti bravīti vā //
MBh, 12, 180, 17.1 na paśyati na ca brūte na śṛṇoti na jighrati /
MBh, 12, 182, 1.3 vaiśyaḥ śūdraśca viprarṣe tad brūhi vadatāṃ vara //
MBh, 12, 183, 10.7 tasmād brūmo na mahātmabhir ayaṃ pratigṛhīto na tveṣa tāvad viśiṣṭo guṇa iti naitad bhagavataḥ pratyemi /
MBh, 12, 186, 21.2 suśṛtaṃ pāyase brūyād yavāgvāṃ kṛsare tathā //
MBh, 12, 187, 1.3 yad adhyātmaṃ yataścaitat tanme brūhi pitāmaha //
MBh, 12, 192, 7.2 japyam āvartayaṃstūṣṇīṃ na ca tāṃ kiṃcid abravīt //
MBh, 12, 192, 9.2 papāta devyā dharmātmā vacanaṃ cedam abravīt //
MBh, 12, 192, 28.3 brāhmaṇaṃ taṃ mahābhāgam upāgamyedam abruvan //
MBh, 12, 192, 33.3 abravīt paramaprītaḥ svaśaktyā kiṃ karomi vaḥ //
MBh, 12, 192, 36.2 abravīd brāhmaṇo vākyaṃ kṛtvā kuśalasaṃvidam //
MBh, 12, 192, 37.1 svāgataṃ te mahārāja brūhi yad yad ihecchasi /
MBh, 12, 192, 40.3 brūhi tvaṃ nṛpatiśreṣṭha tapasā sādhayāmi kim //
MBh, 12, 192, 46.3 brūhi dāsyāmi rājendra vibhave sati māciram //
MBh, 12, 192, 85.1 satyaṃ bravīmyaham idaṃ na me dhārayate bhavān /
MBh, 12, 192, 88.3 mithyā bravītyayaṃ hi tvā mithyābhāsaṃ narādhipa //
MBh, 12, 193, 1.3 brāhmaṇo vātha vā rājā tanme brūhi pitāmaha //
MBh, 12, 193, 4.2 sarvān sampūjya śirasā rājānaṃ so 'bravīd vacaḥ //
MBh, 12, 193, 14.1 atha svargastathā rūpī brāhmaṇaṃ vākyam abravīt /
MBh, 12, 193, 26.1 svayaṃbhuvam atho devā abhivādya tato 'bruvan /
MBh, 12, 194, 1.3 bhūtātmā vā kathaṃ jñeyastanme brūhi pitāmaha //
MBh, 12, 202, 3.2 kena kāryavisargeṇa tanme brūhi pitāmaha //
MBh, 12, 202, 11.1 athāditeyāḥ saṃtrastā brahmāṇam idam abruvan /
MBh, 12, 203, 3.3 caraṇāvupasaṃgṛhya sthitaḥ prāñjalir abravīt //
MBh, 12, 203, 5.1 kutaścāhaṃ kutaśca tvaṃ tat samyag brūhi yat param /
MBh, 12, 205, 30.1 athavā mantravad brūyur māṃsādānāṃ yajuṣkṛtam /
MBh, 12, 210, 2.2 pravṛttilakṣaṇaṃ dharmam ṛṣir nārāyaṇo 'bravīt //
MBh, 12, 210, 4.1 pravṛttilakṣaṇaṃ dharmaṃ prajāpatir athābravīt /
MBh, 12, 211, 19.2 abravīt paramaṃ mokṣaṃ yat tat sāṃkhyaṃ vidhīyate //
MBh, 12, 211, 20.1 jātinirvedam uktvā hi karmanirvedam abravīt /
MBh, 12, 211, 20.2 karmanirvedam uktvā ca sarvanirvedam abravīt //
MBh, 12, 211, 22.2 āgamāt param astīti bruvann api parājitaḥ //
MBh, 12, 211, 25.2 kim adhiṣṭhāya tad brūyāl lokayātrāviniścayam //
MBh, 12, 212, 5.2 punaḥ praśamayan vākyaiḥ kaviḥ pañcaśikho 'bravīt //
MBh, 12, 215, 8.2 bubhutsamānas tatprajñām abhigamyedam abravīt //
MBh, 12, 216, 1.3 kāladaṇḍaviniṣpiṣṭastanme brūhi pitāmaha //
MBh, 12, 216, 7.3 pṛṣṭastu nānṛtaṃ brūyāt tasmād vakṣyāmi te balim //
MBh, 12, 217, 1.2 punar eva tu taṃ śakraḥ prahasann idam abravīt /
MBh, 12, 218, 11.3 kathaṃ ca māṃ na jahyāstvaṃ tanme brūhi śucismite //
MBh, 12, 218, 18.2 tiṣṭhethā mayi nityaṃ tvaṃ yathā tad brūhi me śubhe /
MBh, 12, 218, 30.2 tatastyaktaḥ śriyā rājā daityānāṃ balir abravīt /
MBh, 12, 220, 16.2 hṛtasvabalarājyastvaṃ brūhi kasmānna śocasi //
MBh, 12, 220, 18.2 hṛtadāro hṛtadhano brūhi kasmānna śocasi //
MBh, 12, 220, 20.1 etaccānyacca paruṣaṃ bruvantaṃ paribhūya tam /
MBh, 12, 220, 20.2 śrutvā sukham asaṃbhrānto balir vairocano 'bravīt //
MBh, 12, 220, 90.2 bruvanna vyathase sa tvaṃ vākyaṃ satyaparākrama //
MBh, 12, 221, 1.3 parābhaviṣyataścaiva tvaṃ me brūhi pitāmaha //
MBh, 12, 222, 4.2 akrudhyantam ahṛṣyantam asito devalo 'bravīt //
MBh, 12, 223, 3.3 manye sa guṇasampanno brūhi tanmama pṛcchataḥ //
MBh, 12, 224, 40.1 upalabhyāpsu ced gandhaṃ kecid brūyur anaipuṇāt /
MBh, 12, 224, 52.2 karmasthā viṣamaṃ brūyuḥ sattvasthāḥ samadarśinaḥ //
MBh, 12, 230, 6.2 karmasthā viṣamaṃ brūyuḥ sattvasthāḥ samadarśinaḥ //
MBh, 12, 234, 20.1 śucir dakṣo guṇopeto brūyād iṣur ivātvaraḥ /
MBh, 12, 234, 23.1 abhivādya guruṃ brūyād adhīṣva bhagavann iti /
MBh, 12, 237, 9.2 brāhmaṇānāṃ viśeṣeṇa naiva brūyāt kathaṃcana //
MBh, 12, 242, 21.2 abruvaṃ yad ahaṃ tāta ātmasākṣikam añjasā //
MBh, 12, 242, 25.2 pṛṣṭo hīdaṃ prītimatā hitārthaṃ brūyāt sutasyeha yad uktam etat //
MBh, 12, 245, 13.2 samādhau yogam evaitacchāṇḍilyaḥ śamam abravīt //
MBh, 12, 248, 6.2 haratyamarasaṃkāśa tanme brūhi pitāmaha //
MBh, 12, 248, 20.2 abravīd varado devo jvalann iva tadā śivam //
MBh, 12, 250, 17.2 punar eva mahātejā brahmā vacanam abravīt //
MBh, 12, 250, 24.1 tatastām abravīt tatra lokānāṃ prabhavāpyayaḥ /
MBh, 12, 250, 25.1 tato 'bravīt punar mṛtyur bhagavantaṃ pitāmaham /
MBh, 12, 250, 26.2 tadābravīd devadevo nigṛhyedaṃ vacastataḥ //
MBh, 12, 250, 32.1 tām abravīt tadā devo mṛtyo saṃhara mānavān /
MBh, 12, 250, 36.1 sā vai tadā mṛtyusaṃjñāpadeśāc chāpād bhītā bāḍham ityabravīt tam /
MBh, 12, 251, 1.3 ko 'yaṃ dharmaḥ kuto dharmastanme brūhi pitāmaha //
MBh, 12, 251, 2.2 ubhayārtho 'pi vā dharmastanme brūhi pitāmaha //
MBh, 12, 252, 1.3 pratibhā tvasti me kācit tāṃ brūyām anumānataḥ //
MBh, 12, 253, 7.2 abruvaṃśca piśācāstaṃ naivaṃ tvaṃ vaktum arhasi //
MBh, 12, 253, 10.1 iti bruvāṇaṃ tam ṛṣiṃ rakṣāṃsyuddhṛtya sāgarāt /
MBh, 12, 253, 10.2 abruvan gaccha panthānam āsthāyemaṃ dvijottama //
MBh, 12, 253, 11.2 vārāṇasyāṃ tulādhāraṃ samāsādyābravīd vacaḥ //
MBh, 12, 253, 47.3 bravīmi yat tu vacanaṃ tacchṛṇuṣva dvijottama //
MBh, 12, 253, 51.2 karavāṇi priyaṃ kiṃ te tad brūhi dvijasattama //
MBh, 12, 254, 33.2 bravīmi te satyam idaṃ śraddadhasva ca jājale //
MBh, 12, 257, 5.1 sarvakarmasvahiṃsā hi dharmātmā manur abravīt /
MBh, 12, 258, 43.1 so 'bravīd duḥkhasaṃtapto bhṛśam aśrūṇi vartayan /
MBh, 12, 258, 63.2 abhinandya mahāprājña idaṃ vacanam abravīt //
MBh, 12, 258, 65.1 gāthāścāpyabravīd vidvān gautamo munisattamaḥ /
MBh, 12, 258, 74.1 bruvataśca parasyāpi vākyaṃ dharmopasaṃhitam /
MBh, 12, 258, 74.2 ciraṃ pṛcchecciraṃ brūyācciraṃ na paribhūyate //
MBh, 12, 259, 1.3 pṛcchāmi tvāṃ satāṃ śreṣṭha tanme brūhi pitāmaha //
MBh, 12, 259, 35.2 bhūtānām anukampārthaṃ manuḥ svāyaṃbhuvo 'bravīt //
MBh, 12, 260, 1.3 yaḥ syād ubhayabhāg dharmastanme brūhi pitāmaha //
MBh, 12, 260, 8.2 smarāmi śithilaṃ satyaṃ vedā ityabravīt sakṛt //
MBh, 12, 260, 9.1 tāṃ gām ṛṣiḥ syūmaraśmiḥ praviśya yatim abravīt /
MBh, 12, 260, 17.2 ṛte tvāgamaśāstrebhyo brūhi tad yadi paśyasi //
MBh, 12, 261, 36.3 tau panthānāvubhau vyaktau bhagavaṃstad bravīhi me //
MBh, 12, 261, 41.3 etad bravītu bhagavān upapanno 'smyadhīhi bhoḥ //
MBh, 12, 262, 3.1 ānantyam anuyuṅkte yaḥ karmaṇā tad bravīmi te /
MBh, 12, 263, 1.3 kasya lābho viśiṣṭo 'tra tanme brūhi pitāmaha //
MBh, 12, 263, 20.2 tatastaṃ maṇibhadrastu punar vacanam abravīt /
MBh, 12, 263, 42.1 tato 'bravīt kuṇḍadhāro divyaṃ te cakṣur uttamam /
MBh, 12, 264, 8.3 vacobhir abravīt satyaṃ tvayā duṣkṛtakaṃ kṛtam //
MBh, 12, 265, 9.1 uttaraṃ nyāyasambaddhaṃ bravīti vidhiyojitam /
MBh, 12, 267, 5.2 etebhyo yaḥ paraṃ brūyād asad brūyād asaṃśayam //
MBh, 12, 267, 5.2 etebhyo yaḥ paraṃ brūyād asad brūyād asaṃśayam //
MBh, 12, 267, 8.1 nopapattyā na vā yuktyā tvasad brūyād asaṃśayam /
MBh, 12, 269, 6.2 krodhyamānaḥ priyaṃ brūyād ākruṣṭaḥ kuśalaṃ vadet //
MBh, 12, 269, 19.2 mokṣayānam idaṃ kṛtsnaṃ viduṣāṃ hārito 'bravīt //
MBh, 12, 270, 15.1 bhraṣṭaiśvaryaṃ purā vṛtram uśanā vākyam abravīt /
MBh, 12, 271, 5.1 tam āsīnaṃ mahāprājñam uśanā vākyam abravīt /
MBh, 12, 271, 5.2 brūhyasmai dānavendrāya viṣṇor māhātmyam uttamam //
MBh, 12, 272, 5.1 etanme saṃśayaṃ brūhi pṛcchato bharatarṣabha /
MBh, 12, 273, 22.2 brūhi kiṃ te karomyadya kāmaṃ kaṃ tvam ihecchasi //
MBh, 12, 273, 27.2 brahmāṇam upasaṃgamya tato vacanam abravīt //
MBh, 12, 273, 35.2 vyathitaṃ vahnivad rājan brahmāṇam idam abravīt //
MBh, 12, 273, 53.2 tathā vo bhavitā mokṣa iti satyaṃ bravīmi vaḥ //
MBh, 12, 274, 22.2 brūhi tattvena tattvajña saṃśayo me mahān ayam //
MBh, 12, 275, 1.3 ubhayaṃ me yathā na syāt tanme brūhi pitāmaha //
MBh, 12, 276, 1.3 akṛtavyavasāyasya śreyo brūhi pitāmaha //
MBh, 12, 276, 4.2 śreyaskāmaṃ jitātmānaṃ nāradaṃ gālavo 'bravīt //
MBh, 12, 276, 11.2 bravītu bhagavāṃstanme upasanno 'smyadhīhi bhoḥ //
MBh, 12, 276, 19.2 yad bhūtahitam atyantam etat satyaṃ bravīmyaham //
MBh, 12, 276, 27.1 abruvan kasyacinnindām ātmapūjām avarṇayan /
MBh, 12, 276, 28.1 abruvan vāti surabhir gandhaḥ sumanasāṃ śuciḥ /
MBh, 12, 276, 34.1 nāpṛṣṭaḥ kasyacid brūyānna cānyāyena pṛcchataḥ /
MBh, 12, 276, 42.1 ākāśasthā dhruvaṃ yatra doṣaṃ brūyur vipaścitām /
MBh, 12, 277, 4.3 vibudhya saṃpadaṃ cāgryāṃ sad vākyam idam abravīt //
MBh, 12, 278, 4.2 ṛddhiṃ ca sa kathaṃ prāptaḥ sarvam etad bravīhi me //
MBh, 12, 278, 36.2 tataḥ prīto 'bhavad devyāḥ prahasaṃścedam abravīt /
MBh, 12, 279, 5.2 nṛpāyānugrahamanā munir vākyam athābravīt //
MBh, 12, 283, 23.1 tasmād ahaṃ bravīmi tvāṃ rājan saṃcintya śāstrataḥ /
MBh, 12, 285, 1.3 etad icchāmyahaṃ śrotuṃ tad brūhi vadatāṃ vara //
MBh, 12, 287, 2.2 kva gato na nivarteta tanme brūhi mahāmune //
MBh, 12, 288, 20.2 guhyaṃ brahma tad idaṃ vo bravīmi na mānuṣācchreṣṭhataraṃ hi kiṃcit //
MBh, 12, 289, 10.3 tulyaṃ na darśanaṃ kasmāt tanme brūhi pitāmaha //
MBh, 12, 302, 17.1 kālena yaddhi prāpnoti sthānaṃ tad brūhi me dvija /
MBh, 12, 306, 86.2 tattvaṃ śāstraṃ brahmabuddhyā bravīmi sarvaṃ viśvaṃ brahma caitat samastam //
MBh, 12, 308, 2.2 paraṃ mokṣasya yaccāpi tanme brūhi pitāmaha //
MBh, 12, 308, 188.1 na vargasthā bravīmyetat svapakṣaparapakṣayoḥ /
MBh, 12, 310, 1.3 siddhiṃ ca paramāṃ prāptastanme brūhi pitāmaha //
MBh, 12, 310, 5.2 yathāvad ānupūrvyeṇa tanme brūhi pitāmaha //
MBh, 12, 312, 11.2 yājyo mama sa yad brūyāt tat kāryam aviśaṅkayā //
MBh, 12, 313, 21.2 yathāvedārthatattvena brūhi me tvaṃ janādhipa //
MBh, 12, 314, 15.1 tāṃ kampayitvā bhagavān prahrādam idam abravīt /
MBh, 12, 315, 11.2 athainam abravīt kāle madhurākṣarayā girā //
MBh, 12, 315, 16.1 nāradasya vacaḥ śrutvā kṛṣṇadvaipāyano 'bravīt /
MBh, 12, 315, 18.2 tad ājñāpaya viprarṣe brūhi kiṃ karavāṇi te //
MBh, 12, 315, 27.2 anadhyāyanimitte 'sminn idaṃ vacanam abravīt //
MBh, 12, 316, 3.1 nārado 'thābravīt prīto brūhi brahmavidāṃ vara /
MBh, 12, 316, 3.1 nārado 'thābravīt prīto brūhi brahmavidāṃ vara /
MBh, 12, 316, 5.3 sanatkumāro bhagavān idaṃ vacanam abravīt //
MBh, 12, 319, 26.1 abravīt tāstadā vākyaṃ śukaḥ paramadharmavit /
MBh, 12, 321, 4.2 tasmāt parataraṃ yacca tanme brūhi pitāmaha //
MBh, 12, 321, 23.2 namaskṛtvā mahādevam idaṃ vacanam abravīt //
MBh, 12, 324, 8.2 kathaṃ svid anyathā brūyād vākyam eṣa mahān vasuḥ //
MBh, 12, 324, 11.2 kasya vaḥ ko mataḥ pakṣo brūta satyaṃ samāgatāḥ //
MBh, 12, 327, 35.2 evam ukto mahādevo devāṃstān idam abravīt //
MBh, 12, 329, 5.7 dīpyamāne 'gnau juhotīti kṛtvā bravīmi /
MBh, 12, 329, 22.3 tāstam abruvan /
MBh, 12, 329, 23.1 atha tā viśvarūpo 'bravīd adyaiva sendrā devā na bhaviṣyantīti /
MBh, 12, 329, 26.5 te tam abruvañ śarīraparityāgaṃ lokahitārthaṃ bhagavān kartum arhatīti /
MBh, 12, 329, 37.2 taṃ śacyabravīcchakreṇa yathoktam /
MBh, 12, 329, 38.3 tataḥ sa nahuṣam abravīd akāryapravṛtta pāpa patasva mahīm /
MBh, 12, 329, 39.4 tataḥ sa varadastān abravīd aśvamedhaṃ yajñaṃ vaiṣṇavaṃ śakro 'bhiyajatu /
MBh, 12, 329, 45.6 so 'bravīd yakṣmainam āvekṣyatīti //
MBh, 12, 329, 46.3 dakṣaścainam abravīnna samaṃ vartasa iti /
MBh, 12, 329, 46.4 tatrarṣayaḥ somam abruvan kṣīyase yakṣmaṇā /
MBh, 12, 329, 49.2 bhṛgur api ca maharṣir himavantam āgamyābravīt kanyām umāṃ me dehīti /
MBh, 12, 329, 49.3 tam abravīddhimavān abhilaṣito varo rudra iti /
MBh, 12, 329, 49.4 tam abravīd bhṛgur yasmāt tvayāhaṃ kanyāvaraṇakṛtabhāvaḥ pratyākhyātastasmānna ratnānāṃ bhavān bhājanaṃ bhaviṣyatīti /
MBh, 12, 331, 18.1 kim abrūtāṃ mahātmānau naranārāyaṇāvṛṣī /
MBh, 12, 331, 34.1 atha nārāyaṇastatra nāradaṃ vākyam abravīt /
MBh, 12, 334, 9.3 dharmānnānāvidhāṃścaiva ko brūyāt tam ṛte prabhum //
MBh, 12, 337, 18.2 tataḥ sa prādurabhavad athainaṃ vākyam abravīt //
MBh, 12, 337, 53.3 uktvā vacanam īśānaḥ sādhayasvetyathābravīt //
MBh, 12, 338, 23.2 etanme saṃśayaṃ brūhi mahat kautūhalaṃ hi me //
MBh, 12, 341, 9.2 viśrāntaṃ cainam āsīnam idaṃ vacanam abravīt //
MBh, 12, 345, 5.2 svāgatenāgataṃ kṛtvā kiṃ karomīti cābravīt //
MBh, 13, 1, 12.1 tāṃ cābravīd ayaṃ te sa putrahā pannagādhamaḥ /
MBh, 13, 1, 12.2 brūhi kṣipraṃ mahābhāge vadhyatāṃ kena hetunā //
MBh, 13, 1, 42.2 tathā bruvati tasmiṃstu pannage mṛtyucodite /
MBh, 13, 1, 42.3 ājagāma tato mṛtyuḥ pannagaṃ cābravīd idam //
MBh, 13, 1, 51.2 nirdoṣaṃ doṣavantaṃ vā na tvā mṛtyo bravīmyaham /
MBh, 13, 1, 51.3 tvayāhaṃ codita iti bravīmyetāvad eva tu //
MBh, 13, 1, 62.3 abravīt pannagaṃ mṛtyuṃ lubdham arjunakaṃ ca tam //
MBh, 13, 1, 70.1 tasmiṃstathā bruvāṇe tu brāhmaṇī gautamī nṛpa /
MBh, 13, 1, 70.2 svakarmapratyayāṃl lokānmatvārjunakam abravīt //
MBh, 13, 2, 41.1 tām athaughavatīṃ rājan sa pāvakasuto 'bravīt /
MBh, 13, 2, 46.1 tam abravīd oghavatī yatā mūrdhni kṛtāñjaliḥ /
MBh, 13, 2, 52.1 tām abravīt tato vipro rājaputrīṃ sudarśanām /
MBh, 13, 2, 67.2 tyakterṣyastyaktamanyuśca smayamāno 'bravīd idam //
MBh, 13, 2, 81.2 adhṛṣyā yad iyaṃ brūyāt tathā tannānyathā bhavet //
MBh, 13, 3, 2.2 śrotum icchāmi tattvena tanme brūhi pitāmaha //
MBh, 13, 3, 18.2 mataṃgasya yathātattvaṃ tathaivaitad bravīhi me //
MBh, 13, 4, 10.1 pratyākhyāya punar yāntam abravīd rājasattamaḥ /
MBh, 13, 4, 11.3 duhitur brūhyasaṃsakto mātrābhūt te vicāraṇā //
MBh, 13, 4, 13.3 abravīd varuṇaṃ devam ādityaṃ patim ambhasām //
MBh, 13, 4, 22.2 atha tām abravīnmātā sutāṃ kiṃcid avāṅmukhīm //
MBh, 13, 4, 24.2 mātuścikīrṣitaṃ rājann ṛcīkastām athābravīt //
MBh, 13, 4, 61.2 tatra tatra ca māṃ brūhi chettāsmi tava saṃśayān //
MBh, 13, 5, 1.3 śrotum icchāmi kārtsnyena tanme brūhi pitāmaha //
MBh, 13, 9, 2.1 etanme tattvato brūhi dharmaṃ dharmabhṛtāṃ vara /
MBh, 13, 9, 9.1 tataḥ parāsūn khādantaṃ sṛgālaṃ vānaro 'bravīt /
MBh, 13, 9, 13.1 ityetad bruvato rājan brāhmaṇasya mayā śrutam /
MBh, 13, 10, 12.2 tato 'bravīt kulapatiṃ pādau saṃgṛhya bhārata //
MBh, 13, 10, 24.1 atha taṃ tāpasaṃ śūdraḥ so 'bravīd bharatarṣabha /
MBh, 13, 10, 27.2 kṛtām anyāyato dṛṣṭvā tatastam ṛṣir abravīt //
MBh, 13, 10, 28.2 sa ca tat kṛtavāñ śūdraḥ sarvaṃ yad ṛṣir abravīt //
MBh, 13, 10, 40.1 tato 'bravīnnarendraṃ sa purodhā bharatarṣabha /
MBh, 13, 11, 1.3 śrīḥ padmā vasate nityaṃ tanme brūhi pitāmaha //
MBh, 13, 11, 4.2 tāni trilokeśvarabhūtakānte tattvena me brūhi maharṣikanye //
MBh, 13, 12, 30.1 brāhmaṇaṃ tu tato dṛṣṭvā sā strī karuṇam abravīt /
MBh, 13, 12, 35.1 indrastāṃ duḥkhitāṃ dṛṣṭvā abravīt paruṣaṃ vacaḥ /
MBh, 13, 14, 5.2 mahābhāgyaṃ vibho brūhi muṇḍine 'tha kapardine //
MBh, 13, 14, 12.2 atīte dvādaśe varṣe jāmbavatyabravīddhi mām //
MBh, 13, 14, 19.3 sā ca mām abravīd gaccha vijayāya śivāya ca //
MBh, 13, 14, 25.1 tam artham āvedya yad abravīnmāṃ vidyādharendrasya sutā bhṛśārtā /
MBh, 13, 14, 56.3 mamaivānucaro nityaṃ bhavitāsīti cābravīt //
MBh, 13, 14, 67.1 tām abravīddhasan devo bhavitā vai sutastava /
MBh, 13, 14, 80.1 tato 'ham abruvaṃ bālyājjananīm ātmanastadā /
MBh, 13, 14, 81.1 tato mām abravīnmātā duḥkhaśokasamanvitā /
MBh, 13, 14, 93.2 abruvaṃ ca tadā kṛṣṇa devarājam idaṃ vacaḥ //
MBh, 13, 14, 94.2 mahādevād ṛte saumya satyam etad bravīmi te //
MBh, 13, 14, 101.2 arcyate 'rcitapūrvaṃ vā brūhi yadyasti te śrutiḥ //
MBh, 13, 14, 170.2 abravīt tridaśāṃstatra harṣayann iva māṃ tadā //
MBh, 13, 14, 178.1 abruvaṃ ca tadā devaṃ harṣagadgadayā girā /
MBh, 13, 15, 3.2 abruvaṃ tam ahaṃ brahmaṃstvatprasādānmahāmune /
MBh, 13, 15, 28.2 tato mām abravīd devaḥ paśya kṛṣṇa vadasva ca //
MBh, 13, 15, 51.2 brūhi yādavaśārdūla yān icchasi sudurlabhān //
MBh, 13, 16, 1.3 paramaṃ harṣam āgamya bhagavantam athābruvam //
MBh, 13, 16, 70.1 kaṃ vā kāmaṃ dadāmyadya brūhi yad vatsa kāṅkṣase /
MBh, 13, 18, 16.3 vartamāne 'bravīd vākyaṃ sāmni hyuccārite mayā //
MBh, 13, 18, 38.3 abravīnmāṃ tato mātā duḥkhitā rudatī bhṛśam //
MBh, 13, 18, 40.2 niyatātmā mahādevam apaśyaṃ so 'bravīcca mām //
MBh, 13, 18, 46.1 tataḥ kṛṣṇo 'bravīd vākyaṃ punar matimatāṃ varaḥ /
MBh, 13, 19, 9.2 nikhilena mahāprājña bhavān etad bravītu me //
MBh, 13, 20, 9.2 nivedayata māṃ kṣipraṃ dhanadāyeti cābravīt //
MBh, 13, 20, 10.1 te rākṣasāstadā rājan bhagavantam athābruvan /
MBh, 13, 20, 12.2 vidhivat kuśalaṃ pṛṣṭvā tato brahmarṣim abravīt //
MBh, 13, 20, 13.2 brūhi sarvaṃ kariṣyāmi yanmāṃ tvaṃ vakṣyasi dvija //
MBh, 13, 20, 17.1 tatasteṣāṃ niṣaṇṇānāṃ dhanado vākyam abravīt /
MBh, 13, 20, 39.1 atha dvāraṃ samabhito gatvā sthitvā tato 'bravīt /
MBh, 13, 20, 68.3 āsyatāṃ ruciraṃ chandaḥ kiṃ vā kāryaṃ bravīhi me //
MBh, 13, 21, 17.1 na doṣo bhavitā caiva satyenaitad bravīmyaham /
MBh, 13, 21, 18.2 svatantrā tvaṃ kathaṃ bhadre brūhi kāraṇam atra vai /
MBh, 13, 22, 2.3 na cānṛtaṃ te vaktavyaṃ brūhi brāhmaṇakāmyayā //
MBh, 13, 22, 10.2 yāvad bravīmi viprarṣe aṣṭāvakra yathātatham //
MBh, 13, 23, 18.3 kiṃ niścitaṃ bhavet tatra tanme brūhi pitāmaha //
MBh, 13, 23, 24.3 kiṃ ca śreṣṭhatamaṃ śaucaṃ tanme brūhi pitāmaha //
MBh, 13, 23, 26.3 kasmin kāle sukhī ca syāt tanme brūhi pitāmaha //
MBh, 13, 23, 32.3 kīdṛśānāṃ ca bhoktavyaṃ tanme brūhi pitāmaha //
MBh, 13, 24, 36.2 kṣatriyasyāpyatho brūyāt prīyantāṃ pitarastviti //
MBh, 13, 25, 4.2 abravīnnipuṇo dharme niḥsaṃśayam anuttamam //
MBh, 13, 25, 5.2 brūyānnāstīti yaḥ paścāt taṃ vidyād brahmaghātinam //
MBh, 13, 28, 3.2 brāhmaṇyam atha ced icchet tanme brūhi pitāmaha //
MBh, 13, 28, 14.1 brūhi rāsabhi kalyāṇi mātā me yena dūṣitā /
MBh, 13, 28, 15.2 tattvenaitanmahāprājñe brūhi sarvam aśeṣataḥ //
MBh, 13, 28, 17.2 tam āgatam abhiprekṣya pitā vākyam athābravīt //
MBh, 13, 31, 1.3 suduṣprāpaṃ bravīṣi tvaṃ brāhmaṇyaṃ vadatāṃ vara //
MBh, 13, 31, 43.2 sa prāpya cāśramapadaṃ divodāsātmajo 'bravīt //
MBh, 13, 31, 50.2 pādāvupaspṛśya śanaiḥ prahasan vākyam abravīt //
MBh, 13, 32, 4.2 śakyaṃ cecchrotum icchāmi brūhyetad dharmavittama //
MBh, 13, 37, 13.1 hetuvādān bruvan satsu vijetāhetuvādikaḥ /
MBh, 13, 38, 4.2 saṃśayo hṛdi me kaścit tanme brūhi sumadhyame //
MBh, 13, 39, 11.2 tanme brūhi mahābāho kurūṇāṃ vaṃśavardhana //
MBh, 13, 40, 1.3 yathā bravīṣi kauravya nārīṃ prati janādhipa //
MBh, 13, 41, 19.2 svaṃ kalevaram āviśya śakraṃ bhītam athābravīt //
MBh, 13, 42, 13.2 sa tathetyabravīd rājaṃstaṃ ca deśaṃ jagāma ha //
MBh, 13, 42, 19.1 tvaṃ śīghraṃ gacchasītyeko 'bravīnneti tathāparaḥ /
MBh, 13, 42, 26.2 vipulaṃ vai samuddiśya te 'pi vākyam athābruvan //
MBh, 13, 43, 1.2 tam āgatam abhiprekṣya śiṣyaṃ vākyam athābravīt /
MBh, 13, 43, 18.1 tasmād bravīmi pārtha tvā striyaḥ sarvāḥ sadaiva ca /
MBh, 13, 44, 1.3 pitṛdevātithīnāṃ ca tanme brūhi pitāmaha //
MBh, 13, 44, 17.2 ityetām anugaccheta taṃ dharmaṃ manur abravīt //
MBh, 13, 44, 38.2 abravīd itarāṃ kanyām āvahat sa tu kauravaḥ //
MBh, 13, 44, 40.1 tato 'ham abruvaṃ rājann ācārepsur idaṃ vacaḥ /
MBh, 13, 44, 41.2 pitā mama mahārāja bāhlīko vākyam abravīt //
MBh, 13, 44, 49.1 tān evaṃ bruvataḥ sarvān satyavān vākyam abravīt /
MBh, 13, 44, 49.1 tān evaṃ bruvataḥ sarvān satyavān vākyam abravīt /
MBh, 13, 45, 1.3 tatra kā pratipattiḥ syāt tanme brūhi pitāmaha //
MBh, 13, 45, 7.1 asminn eva prakaraṇe sukratur vākyam abravīt /
MBh, 13, 47, 2.1 kaścit tu saṃśayo me 'sti tanme brūhi pitāmaha /
MBh, 13, 47, 61.2 maharṣir api caitad vai mārīcaḥ kāśyapo 'bravīt //
MBh, 13, 48, 2.2 ko dharmaḥ kāni karmāṇi tanme brūhi pitāmaha //
MBh, 13, 49, 1.2 brūhi putrān kuruśreṣṭha varṇānāṃ tvaṃ pṛthak pṛthak /
MBh, 13, 49, 12.3 tulyāvetau sutau kasya tanme brūhi pitāmaha //
MBh, 13, 49, 22.3 deyā kanyā kathaṃ ceti tanme brūhi pitāmaha //
MBh, 13, 50, 1.3 mahābhāgyaṃ gavāṃ caiva tanme brūhi pitāmaha //
MBh, 13, 50, 23.3 karavāma priyaṃ kiṃ te tanno brūhi mahāmune //
MBh, 13, 50, 24.2 ityukto matsyamadhyasthaścyavano vākyam abravīt /
MBh, 13, 51, 16.1 sa samābhāṣya rājānam abravīd dvijasattamaḥ /
MBh, 13, 51, 17.1 nāhaṃ mithyāvaco brūyāṃ svaireṣvapi kuto 'nyathā /
MBh, 13, 51, 17.2 bhavato yad ahaṃ brūyāṃ tat kāryam aviśaṅkayā //
MBh, 13, 51, 18.2 bravītu bhagavānmūlyaṃ maharṣeḥ sadṛśaṃ bhṛgoḥ /
MBh, 13, 51, 43.2 param ityabravīt prītastadā bharatasattama //
MBh, 13, 52, 10.1 cyavanastam anuprāpya kuśikaṃ vākyam abravīt /
MBh, 13, 52, 16.1 satkṛtya sa tathā vipram idaṃ vacanam abravīt /
MBh, 13, 52, 16.2 bhagavan paravantau svo brūhi kiṃ karavāvahe //
MBh, 13, 52, 17.2 yajñadānāni ca tathā brūhi sarvaṃ dadāmi te //
MBh, 13, 53, 1.3 bhāryā cāsya mahābhāgā tanme brūhi pitāmaha //
MBh, 13, 53, 26.2 sabhāryo māṃ rathenāśu vaha yatra bravīmyaham //
MBh, 13, 53, 32.2 sarvam etat tato dattvā nṛpo vākyam athābravīt //
MBh, 13, 53, 33.1 bhagavan kva ratho yātu bravītu bhṛgunandanaḥ /
MBh, 13, 53, 38.1 tasya tad vacanaṃ śrutvā rājā bhṛtyān athābravīt /
MBh, 13, 53, 38.2 yad yad brūyānmunistat tat sarvaṃ deyam aśaṅkitaiḥ //
MBh, 13, 53, 45.1 dvandvaśaścābruvan sarve paśyadhvaṃ tapaso balam /
MBh, 13, 53, 51.2 dadāni vāṃ varaṃ śreṣṭhaṃ tad brūtām iti bhārata //
MBh, 13, 53, 53.1 athābravīnnṛpo vākyaṃ śramo nāstyāvayor iha /
MBh, 13, 54, 32.2 niṣīdetyabravīd dhīmān sāntvayan puruṣarṣabha //
MBh, 13, 55, 1.3 taṃ ca brūhi naraśreṣṭha sarvaṃ sampādayāmi te //
MBh, 13, 55, 32.2 trayāṇāṃ caiva lokānāṃ satyam etad bravīmi te //
MBh, 13, 58, 38.1 bravīmi satyam etacca yathāhaṃ pāṇḍunandana /
MBh, 13, 60, 3.2 kiṃ svinniḥśreyasaṃ tāta tanme brūhi pitāmaha //
MBh, 13, 61, 50.2 yad akṣayaṃ mahārghaṃ ca tad brūhi vadatāṃ vara //
MBh, 13, 63, 1.3 nakṣatrayogasyedānīṃ dānakalpaṃ bravīhi me //
MBh, 13, 63, 36.3 devakyā nāradeneha sā snuṣābhyo 'bravīd idam //
MBh, 13, 64, 1.3 ityevaṃ bhagavān atriḥ pitāmahasuto 'bravīt //
MBh, 13, 64, 3.1 pānīyadānaṃ paramaṃ dānānāṃ manur abravīt /
MBh, 13, 65, 1.3 yat phalaṃ tasya bhavati tanme brūhi pitāmaha //
MBh, 13, 65, 4.3 gopradāne 'nnadāne ca bhūyastad brūhi kaurava //
MBh, 13, 66, 19.2 akṣayān samavāpnoti lokān ityabravīnmanuḥ //
MBh, 13, 67, 1.3 annānāṃ vāsasāṃ caiva bhūya eva bravīhi me //
MBh, 13, 67, 13.2 brūhi vā tvaṃ yathā svairaṃ karavāṇi kim ityuta //
MBh, 13, 67, 14.2 yat tatra kṛtvā sumahat puṇyaṃ syāt tad bravīhi me /
MBh, 13, 68, 5.1 yo brūyāccāpi śiṣyāya dharmyāṃ brāhmīṃ sarasvatīm /
MBh, 13, 69, 8.1 tathā bruvāṇaṃ tu tam āha mādhavaḥ śubhaṃ tvayā karma kṛtaṃ na pāpakam /
MBh, 13, 69, 8.2 kathaṃ bhavān durgatim īdṛśīṃ gato narendra tad brūhi kim etad īdṛśam //
MBh, 13, 69, 10.1 nṛgastato 'bravīt kṛṣṇaṃ brāhmaṇasyāgnihotriṇaḥ /
MBh, 13, 69, 14.2 yāce pratigrahītāraṃ sa tu mām abravīd idam //
MBh, 13, 69, 21.1 yamastu pūjayitvā māṃ tato vacanam abravīt /
MBh, 13, 69, 24.2 dharmarājaṃ bruvann evaṃ patito 'smi mahītale //
MBh, 13, 70, 3.3 samāpte niyame tasminmaharṣiḥ putram abravīt //
MBh, 13, 70, 5.2 na paśyāmi tad ityevaṃ pitaraṃ so 'bravīnmuniḥ //
MBh, 13, 70, 7.2 prasīdeti bruvann eva gatasattvo 'patad bhuvi //
MBh, 13, 70, 17.1 yamo 'bravīnmāṃ na mṛto 'si saumya yamaṃ paśyetyāha tu tvāṃ tapasvī /
MBh, 13, 70, 28.1 yamo 'bravīd viddhi bhojyāstvam etā ye dātāraḥ sādhavo gorasānām /
MBh, 13, 70, 36.2 śrutvā vaivasvatavacastam ahaṃ punar abruvam /
MBh, 13, 70, 37.1 tato yamo 'bravīd dhīmān gopradāne parāṃ gatim /
MBh, 13, 70, 44.1 idaṃ ca mām abravīd dharmarājaḥ punaḥ punaḥ samprahṛṣṭo dvijarṣe /
MBh, 13, 71, 7.1 kīdṛśā bhagavaṃllokā gavāṃ tad brūhi me 'nagha /
MBh, 13, 72, 20.1 janmaprabhṛti satyaṃ ca yo brūyānniyatendriyaḥ /
MBh, 13, 74, 1.3 pravakṣyāmi tu saṃdehaṃ tanme brūhi pitāmaha //
MBh, 13, 74, 28.2 satyaṃ ca bruvato nityaṃ samaṃ vā syānna vā samam //
MBh, 13, 76, 10.2 vṛddhānāṃ bruvatāṃ tāta śrutaṃ me yat prabhāṣase /
MBh, 13, 80, 1.3 pāvanaṃ paramaṃ caiva tanme brūhi pitāmaha //
MBh, 13, 80, 10.2 pavitrāṇāṃ pavitraṃ ca yat tad brūhi mamānagha //
MBh, 13, 81, 5.2 tattvena ca suvarṇābhe sarvam etad bravīhi naḥ //
MBh, 13, 82, 30.1 athāham abruvaṃ tatra devīṃ tāṃ tapasānvitām /
MBh, 13, 82, 33.2 tām evaṃ bruvatīṃ devīṃ surabhīṃ tridaśeśvara /
MBh, 13, 83, 9.2 paramaṃ dakṣiṇārthe ca tad bravīhi pitāmaha //
MBh, 13, 83, 27.2 suvarṇaṃ ye prayacchanti evaṃ me pitaro 'bruvan //
MBh, 13, 83, 35.2 tad ucyatāṃ mahābhāgā iti jātaghṛṇo 'bravīt //
MBh, 13, 83, 48.2 devān athābravīt tatra strībhāvāt paruṣaṃ vacaḥ //
MBh, 13, 84, 47.2 brūta yad bhavatāṃ kāryaṃ sarvaṃ kartāsmi tat surāḥ /
MBh, 13, 84, 67.2 tejasā kena vā yuktaḥ sarvam etad bravīhi me //
MBh, 13, 85, 25.1 tato 'bravīnmahādevo varuṇaḥ paramātmakaḥ /
MBh, 13, 85, 28.1 athābravīllokagurur brahmā lokapitāmahaḥ /
MBh, 13, 85, 30.1 tato 'bruvan devagaṇāḥ pitāmaham upetya vai /
MBh, 13, 86, 2.2 sa kathaṃ tārakaḥ prāpto nidhanaṃ tad bravīhi me //
MBh, 13, 88, 4.1 vardhamānatilaṃ śrāddham akṣayaṃ manur abravīt /
MBh, 13, 91, 2.2 dhānyajātiśca kā varjyā tanme brūhi pitāmaha //
MBh, 13, 92, 5.1 te 'bruvan somam āsādya pitaro 'jīrṇapīḍitāḥ /
MBh, 13, 92, 9.1 iti teṣāṃ vacaḥ śrutvā svayaṃbhūr idam abravīt /
MBh, 13, 92, 14.1 brūyācchrāddhe ca sāvitrīṃ piṇḍe piṇḍe samāhitaḥ /
MBh, 13, 94, 24.1 gurūṇīti viditvātha na grāhyāṇyatrir abravīt /
MBh, 13, 94, 41.2 vṛṣādarbhiṃ narapatiṃ kiṃ karomīti cābravīt //
MBh, 13, 95, 3.2 bhavitāro bhavanto vai naivam ityabravīd ṛṣīn //
MBh, 13, 95, 20.2 padminītīram āśritya brūhi tvaṃ kiṃ cikīrṣasi //
MBh, 13, 95, 24.3 atriḥ kṣudhāparītātmā tato vacanam abravīt //
MBh, 13, 95, 46.3 tasmāt sakṛd idānīṃ tvaṃ brūhi yannāma te dvija //
MBh, 13, 96, 43.1 athābravīnmaghavā pratyayaṃ svaṃ samābhāṣya tam ṛṣiṃ jātaroṣam /
MBh, 13, 97, 9.2 sa sāyakān dvijo viddhvā reṇukām idam abravīt //
MBh, 13, 97, 19.1 atha taṃ prahariṣyantaṃ sūryo 'bhyetya vaco 'bravīt /
MBh, 13, 98, 3.1 tataḥ sūryo madhurayā vācā tam idam abravīt /
MBh, 13, 101, 1.3 katham etat samutpannaṃ phalaṃ cātra bravīhi me //
MBh, 13, 101, 8.1 suvarṇastvabravīd vākyaṃ manuṃ svāyaṃbhuvaṃ prabhum /
MBh, 13, 102, 14.2 agastyam āśramasthaṃ vai samupetyedam abravīt //
MBh, 13, 102, 21.1 atra yat prāptakālaṃ nastad brūhi vadatāṃ vara /
MBh, 13, 102, 21.2 bhavāṃścāpi yathā brūyāt kurvīmahi tathā vayam //
MBh, 13, 103, 13.1 tato bhṛgur mahātejā maitrāvaruṇim abravīt /
MBh, 13, 104, 25.1 tvam imaṃ me prapannāya saṃśayaṃ brūhi pṛcchate /
MBh, 13, 105, 1.3 uta tatrāpi nānātvaṃ tanme brūhi pitāmaha //
MBh, 13, 105, 22.2 yad vidyate viditaṃ sthānam asti tad brūhi tvaṃ tvarito hyeṣa yāmi //
MBh, 13, 105, 56.3 tasmād bhavān praṇataṃ mānuśāstu bravīṣi yat tat karavāṇi sarvam //
MBh, 13, 107, 3.2 janmanā yadi vācārāt tanme brūhi pitāmaha //
MBh, 13, 107, 62.2 tithiṃ pakṣasya na brūyāt tathāsyāyur na riṣyate //
MBh, 13, 107, 98.1 parāpavādaṃ na brūyānnāpriyaṃ ca kadācana /
MBh, 13, 107, 122.1 parivādaṃ na ca brūyāt pareṣām ātmanastathā /
MBh, 13, 108, 1.3 kaniṣṭhāśca yathā jyeṣṭhe varteraṃstad bravīhi me //
MBh, 13, 108, 4.2 parihāreṇa tad brūyād yasteṣāṃ syād vyatikramaḥ //
MBh, 13, 109, 3.1 niyamaṃ copavāsānāṃ sarveṣāṃ brūhi pārthiva /
MBh, 13, 109, 6.2 dharmeṇa ca sukhān arthāṃllabhed yena bravīhi tam //
MBh, 13, 109, 7.2 evaṃ bruvāṇaṃ kaunteyaṃ dharmajñaṃ dharmatattvavit /
MBh, 13, 109, 7.3 dharmaputram idaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt //
MBh, 13, 109, 46.2 ṣaṇmāsānaśanaṃ tasya bhagavān aṅgirābravīt /
MBh, 13, 110, 4.2 tulyo yajñaphalair etaistanme brūhi pitāmaha //
MBh, 13, 111, 1.2 yad varaṃ sarvatīrthānāṃ tad bravīhi pitāmaha /
MBh, 13, 116, 12.2 taṃ mitraṃ sarvabhūtānāṃ manuḥ svāyaṃbhuvo 'bravīt //
MBh, 13, 116, 50.3 ato 'nyathā vṛthāmāṃsam abhakṣyaṃ manur abravīt //
MBh, 13, 118, 1.3 kāṃ yoniṃ pratipannāste tanme brūhi pitāmaha //
MBh, 13, 118, 3.2 kāraṇaṃ tatra me brūhi sarvajño hyasi me mataḥ //
MBh, 13, 118, 8.2 sarvajñaḥ sarvato dṛṣṭvā kīṭaṃ vacanam abravīt //
MBh, 13, 119, 6.2 bruvann api kathāṃ puṇyāṃ tatra kīṭa tvam eṣyasi //
MBh, 13, 121, 1.3 pṛcchāmi tvā satāṃ śreṣṭha tanme brūhi pitāmaha //
MBh, 13, 121, 6.1 tam utsmayantaṃ samprekṣya maitreyaḥ kṛṣṇam abravīt /
MBh, 13, 121, 6.2 kāraṇaṃ brūhi dharmātman yo 'smayiṣṭhāḥ kutaśca te /
MBh, 13, 122, 2.2 anujñātastu bhavatā kiṃcid brūyām ahaṃ vibho //
MBh, 13, 122, 3.3 brūhi tāvanmahāprājña śuśrūṣe vacanaṃ tava //
MBh, 13, 124, 1.3 śrotum icchāmyahaṃ tvattastaṃ me brūhi pitāmaha //
MBh, 13, 124, 7.2 śāṇḍilī nibhṛtaṃ vākyaṃ sumanām idam abravīt //
MBh, 13, 124, 9.2 apramattā ca bhartāraṃ kadācinnāham abruvam //
MBh, 13, 125, 7.2 mokṣyase brūhi me praśnaṃ kenāsmi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 19.1 asatsvabhiniviṣṭeṣu bruvato muktasaṃśayam /
MBh, 13, 126, 7.3 bhīṣmo bhāgīrathīputra idaṃ vacanam abravīt //
MBh, 13, 126, 39.2 āścaryaṃ paramaṃ kiṃcit tad bhavanto bruvantu me //
MBh, 13, 127, 51.1 tatastām abravīd devaḥ subhage śrūyatām iti /
MBh, 13, 129, 1.3 sarvavyāpī tu yo dharmo bhagavaṃstaṃ bravīhi me //
MBh, 13, 131, 40.2 śūdrāṇāṃ cānnakāmānāṃ nityaṃ siddham iti bruvan //
MBh, 13, 131, 47.2 śūdro 'pi dvijavat sevya iti brahmābravīt svayam //
MBh, 13, 132, 1.3 dharmādharme nṛṇāṃ deva brūhi me saṃśayaṃ vibho //
MBh, 13, 132, 27.3 tanme brūhi mahābhāga devadeva pinākadhṛk //
MBh, 13, 133, 45.2 narāḥ klībāśca dṛśyante kāraṇaṃ brūhi tatra vai //
MBh, 13, 134, 10.2 tasmād aśeṣato brūhi strīdharmaṃ vistareṇa me //
MBh, 13, 134, 24.2 sasmitaṃ bahubuddhyāḍhyā gaṅgā vacanam abravīt //
MBh, 13, 134, 53.2 patir brūyād daridro vā vyādhito vā kathaṃcana //
MBh, 13, 137, 7.1 sa varaiśchanditastena nṛpo vacanam abravīt /
MBh, 13, 137, 11.2 abravīd vīryasaṃmohāt ko nvasti sadṛśo mayā /
MBh, 13, 137, 25.3 yādṛśaṃ pṛthivī bhūtaṃ tādṛśaṃ brūhi vai dvijam //
MBh, 13, 137, 26.1 vāyor vā sadṛśaṃ kiṃcid brūhi tvaṃ brāhmaṇottamam /
MBh, 13, 137, 26.2 apāṃ vai sadṛśaṃ brūhi sūryasya nabhaso 'pi vā //
MBh, 13, 138, 18.1 tiṣṭhet katham iti brūhi na kiṃciddhi tadā bhavet /
MBh, 13, 138, 19.2 ityuktaḥ sa tadā tūṣṇīm abhūd vāyustam abravīt //
MBh, 13, 139, 9.1 tūṣṇīṃ babhūva nṛpatiḥ pavanastvabravīt punaḥ /
MBh, 13, 139, 17.2 provāca gaccha brūhi tvaṃ varuṇaṃ paruṣaṃ vacaḥ /
MBh, 13, 139, 19.2 muñca bhāryām utathyasyetyatha taṃ varuṇo 'bravīt /
MBh, 13, 139, 20.2 utathyam abravīd vākyaṃ nātihṛṣṭamanā iva //
MBh, 13, 139, 24.1 tataḥ kruddho 'bravīd bhūmim utathyo brāhmaṇottamaḥ /
MBh, 13, 139, 31.2 bravīmyahaṃ brūhi vā tvam utathyāt kṣatriyaṃ varam //
MBh, 13, 139, 31.2 bravīmyahaṃ brūhi vā tvam utathyāt kṣatriyaṃ varam //
MBh, 13, 140, 1.2 ityuktaḥ sa tadā tūṣṇīm abhūd vāyustato 'bravīt /
MBh, 13, 140, 11.2 athainam abruvan devā bhūmiṣṭhān asurāñjahi //
MBh, 13, 140, 14.2 bravīmyahaṃ brūhi vā tvam agastyāt kṣatriyaṃ varam //
MBh, 13, 140, 14.2 bravīmyahaṃ brūhi vā tvam agastyāt kṣatriyaṃ varam //
MBh, 13, 140, 15.1 ityuktaḥ sa tadā tūṣṇīm abhūd vāyustato 'bravīt /
MBh, 13, 140, 26.2 bravīmyahaṃ brūhi vā tvaṃ vasiṣṭhāt kṣatriyaṃ varam //
MBh, 13, 140, 26.2 bravīmyahaṃ brūhi vā tvaṃ vasiṣṭhāt kṣatriyaṃ varam //
MBh, 13, 141, 1.2 ityuktastvarjunastūṣṇīm abhūd vāyustam abravīt /
MBh, 13, 141, 5.1 athainam abruvan devāḥ śāntakrodhaṃ jitendriyam /
MBh, 13, 141, 7.1 kathaṃ rakṣāmi bhavataste 'bruvaṃścandramā bhava /
MBh, 13, 141, 14.2 bravīmyahaṃ brūhi vā tvam atritaḥ kṣatriyaṃ varam //
MBh, 13, 141, 14.2 bravīmyahaṃ brūhi vā tvam atritaḥ kṣatriyaṃ varam //
MBh, 13, 141, 15.1 ityuktastvarjunastūṣṇīm abhūd vāyustam abravīt /
MBh, 13, 141, 26.2 abruvan sahitāḥ śakraṃ praṇamāsmai dvijātaye /
MBh, 13, 141, 30.2 bravīmyahaṃ brūhi vā tvaṃ cyavanāt kṣatriyaṃ varam //
MBh, 13, 141, 30.2 bravīmyahaṃ brūhi vā tvaṃ cyavanāt kṣatriyaṃ varam //
MBh, 13, 142, 1.2 tūṣṇīm āsīd arjunastu pavanastvabravīt punaḥ /
MBh, 13, 144, 1.2 brūhi brāhmaṇapūjāyāṃ vyuṣṭiṃ tvaṃ madhusūdana /
MBh, 13, 144, 4.2 etad brūhi pitaḥ sarvaṃ sumahān saṃśayo 'tra me //
MBh, 13, 144, 19.1 atha mām abravīd bhūyaḥ sa muniḥ saṃśitavrataḥ /
MBh, 13, 144, 21.2 tad bhuktvaiva tu sa kṣipraṃ tato vacanam abravīt /
MBh, 13, 144, 39.2 naitanme priyam ityeva sa māṃ prīto 'bravīt tadā /
MBh, 13, 144, 40.1 rukmiṇīṃ cābravīt prītaḥ sarvastrīṇāṃ varaṃ yaśaḥ /
MBh, 13, 144, 43.1 tava mātaram ityuktvā tato māṃ punar abravīt /
MBh, 13, 144, 45.2 yat kiṃcid brāhmaṇo brūyāt sarvaṃ kuryām iti prabho //
MBh, 13, 145, 30.2 umā jijñāsamānā vai ko 'yam ityabravīt tadā //
MBh, 13, 147, 9.3 śiṣṭācāro bahuvidho brūhi tanme pitāmaha //
MBh, 13, 147, 21.2 andho jaḍa ivāśaṅko yad bravīmi tad ācara //
MBh, 13, 148, 1.3 bravītu bhagavān etat kva te gacchanti tādṛśāḥ //
MBh, 13, 148, 7.3 bravītu me bhavān etat santo 'santaśca kīdṛśāḥ //
MBh, 13, 148, 27.1 na jātu tvam iti brūyād āpanno 'pi mahattaram /
MBh, 13, 153, 18.1 abravīd bharataśreṣṭhaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 13, 153, 19.2 śṛṇoṣi cenmahābāho brūhi kiṃ karavāṇi te //
MBh, 13, 153, 25.2 oghameghasvano vāgmī kāle vacanam abravīt //
MBh, 13, 153, 29.2 dhṛtarāṣṭram athāmantrya kāle vacanam abravīt //
MBh, 13, 153, 46.2 evam uktastu gāṅgeyaḥ pāṇḍavān idam abravīt /
MBh, 13, 153, 49.2 punar evābravīd dhīmān yudhiṣṭhiram idaṃ vacaḥ //
MBh, 14, 1, 3.2 maivam ityabravīccainaṃ kṛṣṇaḥ parabalārdanaḥ //
MBh, 14, 1, 17.1 evaṃ bruvati kaunteya vidure dīrghadarśini /
MBh, 14, 3, 19.3 muhūrtam anusaṃcintya dharmarājānam abravīt //
MBh, 14, 5, 20.2 muhūrtam iva saṃcintya devarājānam abravīt //
MBh, 14, 6, 3.2 bṛhaspatim upāgamya vāgmī vacanam abravīt //
MBh, 14, 6, 11.2 vidhivat prāñjalistasthāvathainaṃ nārado 'bravīt //
MBh, 14, 6, 13.1 śrotavyaṃ cenmayā rājan brūhi me pārthivarṣabha /
MBh, 14, 6, 25.2 brūyāstvaṃ nāradeneti saṃtapta iva śatruhan //
MBh, 14, 7, 2.1 satyaṃ te bruvataḥ sarve sampatsyante manorathāḥ /
MBh, 14, 7, 2.2 mithyā tu bruvato mūrdhā saptadhā te phaliṣyati //
MBh, 14, 7, 6.3 etāvad aham apyenaṃ kuryām iti tadābravīt //
MBh, 14, 7, 7.2 rūkṣayā brāhmaṇo rājan punaḥ punar athābravīt //
MBh, 14, 7, 27.2 priyaṃ ca te kariṣyāmi satyam etad bravīmi te //
MBh, 14, 9, 13.3 kaccid devāścāsya vaśe yathāvat tad brūhi tvaṃ mama kārtsnyena deva //
MBh, 14, 9, 25.3 saṃrabdho mām abravīt tīkṣṇaroṣaḥ saṃvarto vākyaṃ caritabrahmacaryaḥ //
MBh, 14, 14, 6.2 vyāsaṃ ca nāradaṃ caiva tāṃścānyān abravīnnṛpaḥ //
MBh, 14, 15, 25.2 asmadgamanasaṃyuktaṃ vaco brūhi janādhipam //
MBh, 14, 15, 27.2 bravīmi satyaṃ kauravya na mithyaitat kathaṃcana //
MBh, 14, 16, 4.2 nirīkṣya tāṃ sabhāṃ ramyām idaṃ vacanam abravīt //
MBh, 14, 16, 27.1 tasmai tuṣṭaḥ sa śiṣyāya prasanno 'thābravīd guruḥ /
MBh, 14, 16, 40.2 prīto 'smi te mahāprājña brūhi kiṃ karavāṇi te //
MBh, 14, 20, 2.2 dṛṣṭvā vivikta āsīnaṃ bhāryā bhartāram abravīt //
MBh, 14, 23, 9.3 samānaścāpyudānaśca vaco 'brūtāṃ tataḥ śubhe //
MBh, 14, 23, 13.1 apānaḥ pracacārātha vyānastaṃ punar abravīt /
MBh, 14, 23, 15.2 prāṇāpānāvudānaśca samānaśca tam abruvan /
MBh, 14, 23, 16.1 pracacāra punar vyānaḥ samānaḥ punar abravīt /
MBh, 14, 23, 18.2 prāṇāpānāvudānaśca vyānaścaiva tam abruvan /
MBh, 14, 23, 21.2 prāṇāpānau samānaśca vyānaścaiva tam abruvan /
MBh, 14, 23, 22.1 tatastān abravīd brahmā samavetān prajāpatiḥ /
MBh, 14, 24, 4.3 prāṇadvaṃdvaṃ ca me brūhi tiryag ūrdhvaṃ ca niścayāt //
MBh, 14, 28, 7.1 prokṣyamāṇaṃ paśuṃ dṛṣṭvā yajñakarmaṇyathābravīt /
MBh, 14, 28, 26.1 bhagavan bhagavadbuddhyā pratibuddho bravīmyaham /
MBh, 14, 29, 4.2 mā muñca vīra nārācān brūhi kiṃ karavāṇi te //
MBh, 14, 29, 20.2 pitāmahā mahābhāga nivartasvetyathābruvan //
MBh, 14, 30, 8.2 tacchrutvā sa vicintyātha tato vacanam abravīt //
MBh, 14, 30, 11.2 tacchrutvā sa vicintyātha tato vacanam abravīt //
MBh, 14, 30, 14.2 tacchrutvā sa vicintyātha tato vacanam abravīt //
MBh, 14, 30, 17.2 tacchrutvā sa vicintyātha tato vacanam abravīt //
MBh, 14, 30, 20.2 tacchrutvā sa vicintyātha tato vacanam abravīt //
MBh, 14, 30, 23.2 tacchrutvā sa vicintyātha tato vacanam abravīt //
MBh, 14, 32, 2.2 viṣaye me na vastavyam iti śiṣṭyartham abravīt //
MBh, 14, 32, 7.2 tato muhūrtād iva taṃ brāhmaṇaṃ vākyam abravīt //
MBh, 14, 32, 12.2 brūhi kāṃ buddhim āsthāya mamatvaṃ varjitaṃ tvayā //
MBh, 14, 32, 24.1 tataḥ prahasya janakaṃ brāhmaṇaḥ punar abravīt /
MBh, 14, 34, 2.1 upāyaṃ tu mama brūhi yenaiṣā labhyate matiḥ /
MBh, 14, 35, 4.2 yāce tvāṃ śirasā vipra yad brūyāṃ tad vicakṣva me //
MBh, 14, 35, 7.2 kutaścāhaṃ kutaśca tvaṃ tat satyaṃ brūhi yat param /
MBh, 14, 35, 11.1 tān praśnān abravīt pārtha medhāvī sa dhṛtavrataḥ /
MBh, 14, 49, 16.2 etad viprā vijānīta hanta bhūyo bravīmi vaḥ //
MBh, 14, 51, 5.2 punar evābravīd vākyam idaṃ bharatasattama //
MBh, 14, 51, 38.2 brūta kartāsmi sarvaṃ vāṃ na cirānmā vicāryatām //
MBh, 14, 51, 39.1 ityukte phalgunastatra dharmarājānam abravīt /
MBh, 14, 51, 49.1 evaṃ bruvati kauravye dharmarāje yudhiṣṭhire /
MBh, 14, 51, 49.2 vāsudevo varaḥ puṃsām idaṃ vacanam abravīt //
MBh, 14, 53, 1.2 brūhi keśava tattvena tvam adhyātmam aninditam /
MBh, 14, 54, 9.3 varaṃ vṛṇīṣveti tadā tam uttaṅko 'bravīd idam //
MBh, 14, 54, 11.1 tam abravīt punaḥ kṛṣṇo mā tvam atra vicāraya /
MBh, 14, 54, 19.1 punaḥ punaśca mātaṅgaḥ pibasveti tam abravīt /
MBh, 14, 54, 22.2 ājagāma mahābāhur uttaṅkaścainam abravīt //
MBh, 14, 54, 24.2 uttaṅkaṃ ślakṣṇayā vācā sāntvayann idam abravīt //
MBh, 14, 54, 28.2 sa māṃ prasādya devendraḥ punar evedam abravīt //
MBh, 14, 55, 14.1 gautamastvabravīd vipram uttaṅkaṃ prītamānasaḥ /
MBh, 14, 55, 14.3 sa svairaṃ brūhi viprarṣe śrotum icchāmi te vacaḥ //
MBh, 14, 55, 20.2 gurvarthaṃ kaṃ prayacchāmi brūhi tvaṃ dvijasattama /
MBh, 14, 55, 24.2 guruṇā cābhyanujñāto gurupatnīm athābravīt //
MBh, 14, 55, 28.2 uttaṅkastu mahārāja punar evābravīd vacaḥ /
MBh, 14, 55, 32.1 gautamastvabravīt patnīm uttaṅko nādya dṛśyate /
MBh, 14, 56, 2.1 cakāra na vyathāṃ vipro rājā tvenam athābravīt /
MBh, 14, 56, 11.3 yadi cāsmi pratigrāhyaḥ sāṃprataṃ tad bravīhi me //
MBh, 14, 56, 15.2 ityuktastvabravīd rājā tam uttaṅkaṃ punar vacaḥ /
MBh, 14, 56, 15.3 gaccha madvacanād devīṃ brūhi dehīti sattama //
MBh, 14, 57, 3.2 ityuktastām uttaṅkastu bhartur vākyam athābravīt /
MBh, 14, 57, 4.1 avāpya kuṇḍale te tu rājānaṃ punar abravīt /
MBh, 14, 57, 10.2 brūhi vipra yathākāmaṃ prativaktāsmi te vacaḥ /
MBh, 14, 57, 28.2 uttaṅkam abravīt tāta naitacchakyaṃ tvayeti vai //
MBh, 14, 60, 6.2 vasudevo mahārāja kṛṣṇaṃ vākyam athābravīt //
MBh, 14, 60, 10.1 kim abravīt tvā saṃgrāme subhadrāṃ mātaraṃ prati /
MBh, 14, 60, 15.2 pitaraṃ duḥkhitataro govindo vākyam abravīt //
MBh, 14, 60, 27.1 uttarāṃ cābravīd bhadrā bhadre bhartā kva te gataḥ /
MBh, 14, 60, 29.2 kuśalaṃ cābruvan sarve tvāṃ yuyutsum ihāgatam //
MBh, 14, 60, 31.2 śrutvā pṛthā suduḥkhārtā śanair vākyam athābravīt //
MBh, 14, 60, 38.2 samahṛṣyata vārṣṇeyī vairāṭīṃ cābravīd idam //
MBh, 14, 61, 5.2 dīyamānaṃ tadā viprāḥ prabhūtam iti cābruvan //
MBh, 14, 61, 9.2 āgamya cābravīd dhīmān pṛthāṃ pṛthulalocanām /
MBh, 14, 62, 2.2 tad avāpa kathaṃ ceti tanme brūhi dvijottama //
MBh, 14, 62, 3.3 bhrātṝn sarvān samānāyya kāle vacanam abravīt /
MBh, 14, 62, 10.2 bhīmaseno nṛpaśreṣṭhaṃ prāñjalir vākyam abravīt //
MBh, 14, 62, 16.3 arjunapramukhāścāpi tathetyevābruvanmudā //
MBh, 14, 63, 11.2 kārayitvā sa rājendro brāhmaṇān idam abravīt //
MBh, 14, 63, 17.2 tataḥ prabhāte vimale dvijarṣabhā vaco 'bruvan dharmasutaṃ narādhipam //
MBh, 14, 65, 23.1 abravīt kila dāśārha vairāṭīm ārjuniḥ purā /
MBh, 14, 65, 28.1 abruvaṃśca mahārāja sarvāḥ sāsrāvilekṣaṇāḥ /
MBh, 14, 66, 1.3 dṛṣṭvā cukrośa duḥkhārtā vacanaṃ cedam abravīt //
MBh, 14, 66, 18.1 prabhāvajñāsmi te kṛṣṇa tasmād etad bravīmi te /
MBh, 14, 67, 7.2 hṛṣṭo 'bhavaddhṛṣīkeśaḥ sādhu sādhviti cābravīt //
MBh, 14, 67, 8.1 tathā bruvati vārṣṇeye prahṛṣṭavadane tadā /
MBh, 14, 67, 8.2 draupadī tvaritā gatvā vairāṭīṃ vākyam abravīt //
MBh, 14, 68, 5.2 aṅkam āropya taṃ putram idaṃ vacanam abravīt //
MBh, 14, 68, 7.1 putra gatvā mama vaco brūyāstvaṃ pitaraṃ tava /
MBh, 14, 68, 17.2 abravīcca viśuddhātmā sarvaṃ viśrāvayañ jagat //
MBh, 14, 68, 18.1 na bravīmyuttare mithyā satyam etad bhaviṣyati /
MBh, 14, 69, 10.2 parikṣid iti nāmāsya bhavatvityabravīt tadā //
MBh, 14, 70, 12.2 yudhiṣṭhiro dharmasuto vyāsaṃ vacanam abravīt //
MBh, 14, 70, 18.2 vāsudevam athāmantrya vāgmī vacanam abravīt //
MBh, 14, 70, 19.2 yad brūyāṃ tvāṃ mahābāho tat kṛthāstvam ihācyuta //
MBh, 14, 71, 1.3 vyāsam āmantrya medhāvī tato vacanam abravīt //
MBh, 14, 71, 9.1 tato 'bravīnmahātejā vyāso dharmātmajaṃ nṛpam /
MBh, 14, 71, 14.2 ityuktaḥ sa tu rājendra kṛṣṇadvaipāyano 'bravīt /
MBh, 14, 72, 14.1 athāpare manuṣyendra puruṣā vākyam abruvan /
MBh, 14, 72, 15.3 nivṛttam enaṃ drakṣyāmaḥ punar evaṃ ca te 'bruvan //
MBh, 14, 73, 6.1 abravīcca tato jiṣṇuḥ prahasann iva bhārata /
MBh, 14, 73, 34.1 etad ājñāya vacanaṃ sarvāṃstān abravīt tadā /
MBh, 14, 75, 2.2 jahāsa sasvanaṃ hāsaṃ vākyaṃ cedam athābravīt //
MBh, 14, 75, 21.1 abravīddhi mahātejāḥ prasthitaṃ māṃ yudhiṣṭhiraḥ /
MBh, 14, 75, 26.2 tathetyevābravīd vākyaṃ pāṇḍavenābhinirjitaḥ //
MBh, 14, 77, 24.2 prāha kiṃ karavāṇīti sā ca taṃ vākyam abravīt //
MBh, 14, 77, 26.2 kvāsāviti tato rājan duḥśalā vākyam abravīt //
MBh, 14, 77, 31.2 dīnā dīnaṃ sthitaṃ pārtham abravīccāpyadhomukham //
MBh, 14, 77, 39.1 evaṃ bruvatyāṃ karuṇaṃ duḥśalāyāṃ dhanaṃjayaḥ /
MBh, 14, 79, 2.2 ulūpīṃ pannagasutāṃ dṛṣṭvedaṃ vākyam abravīt //
MBh, 14, 80, 2.2 mātaraṃ tām athālokya raṇabhūmāvathābravīt //
MBh, 14, 80, 16.2 upaspṛśya mahārāja duḥkhād vacanam abravīt //
MBh, 14, 80, 17.2 tvaṃ ca mātar yathā satyaṃ bravīmi bhujagottame //
MBh, 14, 81, 3.2 manaḥprahlādanīṃ vācaṃ sainikānām athābravīt //
MBh, 14, 82, 15.2 śāpena yojayāmeti tathāstviti ca sābravīt //
MBh, 14, 82, 17.2 punaḥ punaḥ prasādyaināṃsta enam idam abruvan //
MBh, 14, 82, 22.1 ityevam ukto vijayaḥ prasannātmābravīd idam /
MBh, 14, 82, 23.1 ityuktvāthābravīt putraṃ maṇipūreśvaraṃ jayaḥ /
MBh, 14, 83, 23.2 sāntvapūrvam idaṃ vākyam abravīt kapiketanaḥ //
MBh, 14, 83, 27.1 tam arjunaḥ samāśvāsya punar evedam abravīt /
MBh, 14, 85, 9.2 pārtho 'bravīnna me vadhyā rājāno rājaśāsanāt /
MBh, 14, 85, 20.2 śakuneścāpi tanayaṃ sāntvayann idam abravīt //
MBh, 14, 88, 1.3 dṛṣṭvā yudhiṣṭhiro rājā bhīmasenam athābravīt //
MBh, 14, 88, 18.1 idam anyacca kaunteya vacaḥ sa puruṣo 'bravīt /
MBh, 14, 88, 21.2 abhinandyāsya tad vākyam idaṃ vacanam abravīt //
MBh, 14, 89, 6.2 rājānaṃ bhojarājanyavardhano viṣṇur abravīt //
MBh, 14, 90, 11.2 yudhiṣṭhiraṃ samabhyetya vāgmī vacanam abravīt //
MBh, 14, 91, 8.2 abravīd bharataśreṣṭhaṃ dharmātmānaṃ yudhiṣṭhiram //
MBh, 14, 91, 18.1 tato 'bravīd vāsudevo dharmarājaṃ yudhiṣṭhiram /
MBh, 14, 92, 16.1 yad atra tathyaṃ tad brūhi satyasaṃdha dvijātiṣu /
MBh, 14, 92, 18.1 iti pṛṣṭo dvijaistaiḥ sa prahasya nakulo 'bravīt /
MBh, 14, 93, 18.1 tasya bhāryābravīd rājanmadbhāgo dīyatām iti /
MBh, 14, 93, 19.1 iti bruvantīṃ tāṃ sādhvīṃ dharmātmā sa dvijarṣabhaḥ /
MBh, 14, 93, 28.1 ityuktaḥ sa tayā saktūn pragṛhyedaṃ vaco 'bravīt /
MBh, 14, 93, 41.2 saktūn ādāya saṃhṛṣṭā guruṃ taṃ vākyam abravīt //
MBh, 14, 95, 31.2 etām ahiṃsāṃ yajñeṣu brūyāstvaṃ satataṃ prabho //
MBh, 15, 1, 15.2 na ca dharmātmajo rājā kadācit kiṃcid abravīt //
MBh, 15, 3, 5.1 yad yad brūte ca kiṃcit sa dhṛtarāṣṭro narādhipaḥ /
MBh, 15, 5, 19.2 rājā guruḥ prāṇabhṛtāṃ tasmād etad bravīmyaham //
MBh, 15, 7, 9.2 duḥkhānyavārayad rājanmaivam ityeva cābravīt //
MBh, 15, 7, 11.1 athābravīt punar vākyaṃ dhṛtarāṣṭro yudhiṣṭhiram /
MBh, 15, 7, 13.1 tasmiṃstu kauravendre taṃ tathā bruvati pāṇḍavam /
MBh, 15, 7, 15.2 śokajaṃ bāṣpam utsṛjya punar vacanam abravīt //
MBh, 15, 7, 18.1 tato 'bravīnmahātejā dharmaputraṃ sa pārthivaḥ /
MBh, 15, 7, 19.1 iti bruvati rājendre dhṛtarāṣṭre yudhiṣṭhiram /
MBh, 15, 7, 19.2 ṛṣiḥ satyavatīputro vyāso 'bhyetya vaco 'bravīt //
MBh, 15, 8, 4.1 aham apyetad eva tvāṃ bravīmi kuru me vacaḥ /
MBh, 15, 9, 7.1 tato 'bravīnmahārāja kuntīputram upahvare /
MBh, 15, 9, 10.2 śṛṇuyāste ca yad brūyuḥ kuryāścaivāvicārayan //
MBh, 15, 9, 25.1 doṣāṃśca mantrabhedeṣu brūyāstvaṃ mantrimaṇḍale /
MBh, 15, 13, 15.1 yad idānīm ahaṃ brūyām asmin kāla upasthite /
MBh, 15, 13, 22.2 punar eva mahātejā dhṛtarāṣṭro 'bravīd idam //
MBh, 15, 14, 13.1 avaśyam eva vaktavyam iti kṛtvā bravīmi vaḥ /
MBh, 15, 15, 9.2 śanaiḥ śanaistadānyonyam abruvan svamatānyuta //
MBh, 15, 15, 17.1 yathā bravīti dharmajño muniḥ satyavatīsutaḥ /
MBh, 15, 17, 8.2 kirīṭī kiṃcid ānamya bhīmaṃ vacanam abravīt //
MBh, 15, 17, 14.3 evaṃ bruvāṇaṃ kaunteyaṃ dharmarājo 'bhyapūjayat //
MBh, 15, 18, 3.1 idaṃ madvacanāt kṣattaḥ kauravaṃ brūhi pārthivam /
MBh, 15, 18, 8.1 kiṃ tu madvacanād brūhi rājānaṃ bharatarṣabham /
MBh, 15, 19, 14.1 iti mām abravīd rājā pārthaścaiva dhanaṃjayaḥ /
MBh, 15, 22, 7.1 so 'bravīnmātaraṃ kuntīm upetya bharatarṣabha /
MBh, 15, 22, 24.2 jagāmaivāśrupūrṇākṣī bhīmastām idam abravīt //
MBh, 15, 22, 32.2 tataḥ pramṛjya sāśrūṇi putrān vacanam abravīt //
MBh, 15, 24, 4.1 tato 'bravīnmahārājo dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 15, 27, 1.3 śatayūpastu rājarṣir nāradaṃ vākyam abravīt //
MBh, 15, 29, 9.1 sahadevastu rājānaṃ praṇipatyedam abravīt /
MBh, 15, 29, 18.2 senādhyakṣān samānāyya sarvān idam athābravīt //
MBh, 15, 29, 20.1 stryadhyakṣāṃścābravīd rājā yānāni vividhāni me /
MBh, 15, 32, 3.1 te 'bruvañ jñātum icchāmaḥ katamo 'tra yudhiṣṭhiraḥ /
MBh, 15, 33, 20.2 iti bruvannarapatistaṃ yatnād abhyadhāvata //
MBh, 15, 33, 35.1 tacchrutvā prītimān rājā bhūtvā dharmajam abravīt /
MBh, 15, 36, 5.2 sāntaḥpurā mahātmāna iti tad brūhi me 'nagha //
MBh, 15, 37, 3.1 putraśokasamāviṣṭā gāndhārī tvidam abravīt /
MBh, 15, 37, 17.2 tad brūhi tvaṃ mahāprājñe yat te manasi vartate //
MBh, 15, 38, 4.1 sa me varam adāt prītaḥ kṛtam ityaham abruvam /
MBh, 15, 38, 4.2 avaśyaṃ te grahītavyam iti māṃ so 'bravīd vacaḥ //
MBh, 15, 38, 12.2 putro me tvatsamo deva bhaved iti tato 'bruvam //
MBh, 15, 42, 2.1 abravīcca mudā yuktaḥ punarāgamanaṃ prati /
MBh, 15, 43, 10.1 snātvā ca bharataśreṣṭhaḥ so ''stīkam idam abravīt /
MBh, 15, 44, 13.2 yudhiṣṭhiram athāhūya vāgmī vacanam abravīt //
MBh, 15, 44, 23.1 ityuktavacanaṃ tāta nṛpo rājānam abravīt /
MBh, 15, 45, 4.2 tad brūhi dvijamukhya tvam asmākaṃ ca priyo 'tithiḥ //
MBh, 15, 45, 44.2 nigṛhya bāṣpaṃ dhairyeṇa dharmarājo 'bravīd idam //
MBh, 15, 47, 4.2 tena tad vanam ādīptam iti me tāpasābruvan //
MBh, 16, 1, 8.2 samānīyābravīd bhrātṝn kiṃ kariṣyāma ityuta //
MBh, 16, 2, 5.2 abruvann upasaṃgamya daivadaṇḍanipīḍitāḥ //
MBh, 16, 2, 11.1 ityabruvanta te rājan pralabdhāstair durātmabhiḥ /
MBh, 16, 2, 13.1 athābravīt tadā vṛṣṇīñśrutvaivaṃ madhusūdanaḥ /
MBh, 16, 3, 20.1 idaṃ ca tad anuprāptam abravīd yad yudhiṣṭhiraḥ /
MBh, 16, 4, 16.2 abravīt kṛtavarmāṇam avahasyāvamanya ca //
MBh, 16, 4, 19.1 tataḥ paramasaṃkruddhaḥ kṛtavarmā tam abravīt /
MBh, 16, 4, 24.1 tata utthāya sakrodhaḥ sātyakir vākyam abravīt /
MBh, 16, 5, 10.2 athābravīt keśavaḥ saṃnivartya śabdaṃ śrutvā yoṣitāṃ krośatīnām //
MBh, 16, 6, 3.2 prayayau mātulaṃ draṣṭuṃ nedam astīti cābravīt //
MBh, 16, 6, 14.2 abruvantyo mahātmānaṃ parivāryopatasthire //
MBh, 16, 7, 12.2 śayānānnihatān dṛṣṭvā tato mām abravīd idam //
MBh, 16, 7, 15.2 yad brūyāt tat tathā kāryam iti budhyasva mādhava //
MBh, 16, 8, 41.2 tūrṇāt tūrṇataraṃ jagmur aho daivam iti bruvan //
MBh, 16, 8, 64.2 nyavartata tato rājannedam astīti cābravīt //
MBh, 16, 9, 4.2 nirviṇṇamanasaṃ dṛṣṭvā pārthaṃ vyāso 'bravīd idam //
MBh, 17, 1, 2.3 prasthāne matim ādhāya vākyam arjunam abravīt //
MBh, 17, 1, 4.1 ityuktaḥ sa tu kaunteyaḥ kālaḥ kāla iti bruvan /
MBh, 17, 1, 7.2 duḥkhārtaścābravīd rājā subhadrāṃ pāṇḍavāgrajaḥ //
MBh, 17, 1, 34.1 tato devaḥ sa saptārciḥ pāṇḍavān idam abravīt /
MBh, 17, 2, 8.2 taṃ cāpi patitaṃ dṛṣṭvā bhīmo rājānam abravīt //
MBh, 17, 2, 13.2 punar eva tadā bhīmo rājānam idam abravīt //
MBh, 17, 2, 19.2 mriyamāṇe durādharṣe bhīmo rājānam abravīt //
MBh, 17, 2, 21.2 ekāhnā nirdaheyaṃ vai śatrūn ityarjuno 'bravīt /
MBh, 17, 2, 23.3 patitaścābravīd bhīmo dharmarājaṃ yudhiṣṭhiram //
MBh, 17, 2, 24.2 kiṃnimittaṃ ca patanaṃ brūhi me yadi vettha ha //
MBh, 17, 3, 1.3 rathenopayayau pārtham ārohetyabravīcca tam //
MBh, 17, 3, 2.2 abravīcchokasaṃtaptaḥ sahasrākṣam idaṃ vacaḥ //
MBh, 17, 3, 28.1 nāradasya vacaḥ śrutvā rājā vacanam abravīt /
MBh, 17, 3, 34.2 punar evābravīddhīmān idaṃ vacanam arthavat //
MBh, 18, 1, 7.1 bruvann uccair vacastān vai nāhaṃ duryodhanena vai /
MBh, 18, 1, 11.1 maivam ityabravīt taṃ tu nāradaḥ prahasann iva /
MBh, 18, 2, 11.2 na ceha sthātum icchāmi satyam etad bravīmi vaḥ //
MBh, 18, 2, 28.2 devadūto 'bravīccainam etāvad gamanaṃ tava //
MBh, 18, 3, 28.1 evaṃ bruvati devendre kauravendraṃ yudhiṣṭhiram /
Manusmṛti
ManuS, 1, 1.2 pratipūjya yathānyāyam idaṃ vacanam abruvan //
ManuS, 1, 60.2 tān abravīd ṛṣīn sarvān prītātmā śrūyatām iti //
ManuS, 2, 73.2 adhīṣva bho iti brūyād virāmo 'stv iti cāramet //
ManuS, 2, 110.1 nāpṛṣṭaḥ kasyacid brūyān na cānyāyena pṛcchataḥ /
ManuS, 2, 115.2 tasmai māṃ brūhi viprāya nidhipāyāpramādine //
ManuS, 2, 123.2 tān prājño 'ham iti brūyāt striyaḥ sarvās tathaiva ca //
ManuS, 2, 129.2 tāṃ brūyād bhavatīty evaṃ subhage bhaginīti ca //
ManuS, 2, 130.2 asāv aham iti brūyāt pratyutthāya yavīyasaḥ //
ManuS, 2, 216.2 vidhivad vandanaṃ kuryād asāv aham iti bruvan //
ManuS, 3, 150.2 tān havyakavyayor viprān anarhān manur abravīt //
ManuS, 3, 222.1 pitāmaho vā tacchrāddhaṃ bhuñjītety abravīn manuḥ /
ManuS, 3, 223.2 tatpiṇḍāgraṃ prayaccheta svadhaiṣām astv iti bruvan //
ManuS, 3, 236.2 na ca dvijātayo brūyur dātrā pṛṣṭā havirguṇān //
ManuS, 3, 252.1 svadhāstv ity eva taṃ brūyur brāhmaṇās tadanantaram /
ManuS, 3, 253.2 yathā brūyus tathā kuryād anujñātas tato dvijaiḥ //
ManuS, 4, 103.2 ākālikam anadhyāyam eteṣu manur abravīt //
ManuS, 4, 138.1 satyaṃ brūyāt priyaṃ brūyān na brūyāt satyam apriyam /
ManuS, 4, 138.1 satyaṃ brūyāt priyaṃ brūyān na brūyāt satyam apriyam /
ManuS, 4, 138.1 satyaṃ brūyāt priyaṃ brūyān na brūyāt satyam apriyam /
ManuS, 4, 138.2 priyaṃ ca nānṛtaṃ brūyād eṣa dharmaḥ sanātanaḥ //
ManuS, 4, 139.1 bhadraṃ bhadram iti brūyād bhadram ity eva vā vadet /
ManuS, 5, 41.2 atraiva paśavo hiṃsyā nānyatrety abravīn manuḥ //
ManuS, 5, 131.1 śvabhir hatasya yan māṃsaṃ śuci tan manur abravīt /
ManuS, 6, 54.2 etāni yatipātrāṇi manuḥ svāyambhuvo 'bravīt //
ManuS, 8, 31.1 mamedam iti yo brūyāt so 'nuyojyo yathāvidhi /
ManuS, 8, 35.1 mamāyam iti yo brūyān nidhiṃ satyena mānavaḥ /
ManuS, 8, 56.1 brūhīty uktaś ca na brūyād uktaṃ ca na vibhāvayet /
ManuS, 8, 56.1 brūhīty uktaś ca na brūyād uktaṃ ca na vibhāvayet /
ManuS, 8, 58.1 abhiyoktā na ced brūyād badhyo daṇḍyaś ca dharmataḥ /
ManuS, 8, 74.2 tatra satyaṃ bruvan sākṣī dharmārthābhyāṃ na hīyate //
ManuS, 8, 76.2 pṛṣṭas tatrāpi tad brūyād yathādṛṣṭaṃ yathāśrutam //
ManuS, 8, 78.1 svabhāvenaiva yad brūyus tad grāhyaṃ vyāvahārikam /
ManuS, 8, 80.2 tad brūta sarvaṃ satyena yuṣmākaṃ hy atra sākṣitā //
ManuS, 8, 81.1 satyaṃ sākṣye bruvan sākṣī lokān āpnoti puṣkalān /
ManuS, 8, 88.1 brūhīti brāhmaṇaṃ pṛcchet satyaṃ brūhīti pārthivam /
ManuS, 8, 88.1 brūhīti brāhmaṇaṃ pṛcchet satyaṃ brūhīti pārthivam /
ManuS, 8, 89.2 mitradruhaḥ kṛtaghnasya te te syur bruvato mṛṣā //
ManuS, 8, 90.2 tat te sarvaṃ śuno gacched yadi brūyās tvam anyathā //
ManuS, 8, 94.2 yaḥ praśnaṃ vitathaṃ brūyāt pṛṣṭaḥ san dharmaniścaye //
ManuS, 8, 124.1 daśa sthānāni daṇḍasya manuḥ svayambhuvo 'bravīt /
ManuS, 8, 168.2 sarvān balakṛtān arthān akṛtān manur abravīt //
ManuS, 8, 204.2 ubhe ta ekaśulkena vahed ity abravīn manuḥ //
ManuS, 8, 225.1 akanyeti tu yaḥ kanyāṃ brūyād dveṣeṇa mānavaḥ /
ManuS, 8, 242.2 sapālān vā vipālān vā na daṇḍyān manur abravīt //
ManuS, 8, 255.1 te pṛṣṭās tu yathā brūyuḥ samastāḥ sīmni niścayam /
ManuS, 8, 261.1 te pṛṣṭās tu yathā brūyuḥ sīmāsaṃdhiṣu lakṣaṇam /
ManuS, 8, 263.1 sāmantāś cen mṛṣā brūyuḥ setau vivadatāṃ nṛṇām /
ManuS, 8, 273.2 vitathena bruvan darpād dāpyaḥ syād dviśataṃ damam //
ManuS, 8, 274.2 tathyenāpi bruvan dāpyo daṇḍaṃ kārṣāpaṇāvaram //
ManuS, 8, 292.2 ākrande cāpy apaihīti na daṇḍaṃ manur abravīt //
ManuS, 8, 339.2 tṛṇaṃ ca gobhyo grāsārtham asteyaṃ manur abravīt //
ManuS, 9, 180.2 sarvāṃs tāṃs tena putreṇa putriṇo manur abravīt //
ManuS, 10, 63.2 etaṃ sāmāsikaṃ dharmaṃ cāturvarṇye 'bravīn manuḥ //
ManuS, 10, 73.2 sampradhāryābravīd dhātā na samau nāsamāv iti //
ManuS, 11, 35.2 tasmai nākuśalaṃ brūyān na śuṣkāṃ giram īrayet //
ManuS, 11, 85.1 teṣāṃ vedavido brūyus trayo 'py enaḥ suniṣkṛtim /
ManuS, 11, 99.2 svakarma khyāpayan brūyān māṃ bhavān anuśāstv iti //
ManuS, 12, 108.2 yaṃ śiṣṭā brāhmaṇā brūyuḥ sa dharmaḥ syād aśaṅkitaḥ //
Mūlamadhyamakārikāḥ
MMadhKār, 25, 10.1 prahāṇaṃ cābravīcchāstā bhavasya vibhavasya ca /
Rāmāyaṇa
Rām, Bā, 1, 6.2 śrūyatām iti cāmantrya prahṛṣṭo vākyam abravīt //
Rām, Bā, 2, 13.2 niśāmya rudatīṃ krauñcīm idaṃ vacanam abravīt //
Rām, Bā, 2, 15.1 tasyaivaṃ bruvataś cintā babhūva hṛdi vīkṣataḥ /
Rām, Bā, 2, 16.2 śiṣyaṃ caivābravīd vākyam idaṃ sa munipuṃgavaḥ //
Rām, Bā, 2, 18.1 śiṣyas tu tasya bruvato muner vākyam anuttamam /
Rām, Bā, 7, 5.2 krodhāt kāmārthahetor vā na brūyur anṛtaṃ vacaḥ //
Rām, Bā, 8, 4.1 tato 'bravīd idaṃ rājā sumantraṃ mantrisattamam /
Rām, Bā, 8, 5.1 etac chrutvā rahaḥ sūto rājānam idam abravīt /
Rām, Bā, 9, 11.2 ṛṣiputram upāgamya sarvā vacanam abruvan //
Rām, Bā, 9, 26.1 ehy āśramapadaṃ saumya asmākam iti cābruvan /
Rām, Bā, 10, 18.2 saptāṣṭadivasān rājā rājānam idam abravīt //
Rām, Bā, 11, 4.1 tato rājābravīd vākyaṃ sumantraṃ mantrisattamam /
Rām, Bā, 11, 7.2 idaṃ dharmārthasahitaṃ ślakṣṇaṃ vacanam abravīt //
Rām, Bā, 11, 13.2 amātyāṃś cābravīd rājā harṣeṇedaṃ śubhākṣaram //
Rām, Bā, 12, 2.1 abravīt praśritaṃ vākyaṃ prasavārthaṃ dvijottamam /
Rām, Bā, 12, 4.2 tatheti ca sa rājānam abravīd dvijasattamaḥ //
Rām, Bā, 12, 5.2 tato 'bravīd dvijān vṛddhān yajñakarmasu niṣṭhitān //
Rām, Bā, 12, 15.2 tataḥ sarve samāgamya vasiṣṭham idam abruvan //
Rām, Bā, 12, 16.2 tataḥ sumantram āhūya vasiṣṭho vākyam abravīt //
Rām, Bā, 12, 19.3 pūrvasambandhinaṃ jñātvā tataḥ pūrvaṃ bravīmi te //
Rām, Bā, 12, 28.1 tataḥ prīto dvijaśreṣṭhas tān sarvān punar abravīt /
Rām, Bā, 12, 30.1 tato vasiṣṭhaḥ suprīto rājānam idam abravīt /
Rām, Bā, 13, 39.1 ṛtvijas tv abruvan sarve rājānaṃ gatakalmaṣam /
Rām, Bā, 13, 45.1 tato 'bravīd ṛṣyaśṛṅgaṃ rājā daśarathas tadā /
Rām, Bā, 14, 1.2 labdhasaṃjñas tatas taṃ tu vedajño nṛpam abravīt //
Rām, Bā, 14, 5.2 abruvaṃl lokakartāraṃ brahmāṇaṃ vacanaṃ mahat //
Rām, Bā, 14, 12.1 evam uktaḥ suraiḥ sarvaiś cintayitvā tato 'bravīt /
Rām, Bā, 14, 17.1 tam abruvan surāḥ sarve samabhiṣṭūya saṃnatāḥ /
Rām, Bā, 15, 1.2 jānann api surān evaṃ ślakṣṇaṃ vacanam abravīt //
Rām, Bā, 15, 14.1 samavekṣyābravīd vākyam idaṃ daśarathaṃ nṛpam /
Rām, Bā, 15, 16.1 atho punar idaṃ vākyaṃ prājāpatyo naro 'bravīt /
Rām, Bā, 15, 24.1 so 'ntaḥpuraṃ praviśyaiva kausalyām idam abravīt /
Rām, Bā, 17, 37.1 brūhi yat prārthitaṃ tubhyaṃ kāryam āgamanaṃ prati /
Rām, Bā, 19, 1.2 muhūrtam iva niḥsaṃjñaḥ saṃjñāvān idam abravīt //
Rām, Bā, 20, 5.2 nṛpatiṃ suvrato dhīro vasiṣṭho vākyam abravīt //
Rām, Bā, 21, 1.1 tathā vasiṣṭhe bruvati rājā daśarathaḥ sutam /
Rām, Bā, 22, 9.2 abravīc chrūyatāṃ rāma yasyāyaṃ pūrva āśramaḥ //
Rām, Bā, 23, 2.2 upasthāpya śubhāṃ nāvaṃ viśvāmitram athābruvan //
Rām, Bā, 23, 22.1 sādhu sādhv iti taṃ devāḥ pākaśāsanam abruvan /
Rām, Bā, 24, 3.1 viśvāmitro 'bravīd vākyaṃ śṛṇu yena balottarā /
Rām, Bā, 25, 13.1 evaṃ bruvāṇe rāme tu tāṭakā krodhamūrchitā /
Rām, Bā, 25, 16.2 surāś ca sarve saṃhṛṣṭā viśvāmitram athābruvan //
Rām, Bā, 25, 21.2 mūrdhni rāmam upāghrāya idaṃ vacanam abravīt //
Rām, Bā, 27, 1.2 gacchann eva ca kākutstho viśvāmitram athābravīt //
Rām, Bā, 27, 3.1 evaṃ bruvati kākutsthe viśvāmitro mahāmuniḥ /
Rām, Bā, 27, 11.1 rāmaṃ prāñjalayo bhūtvābruvan madhurabhāṣiṇaḥ /
Rām, Bā, 27, 14.2 gacchann evātha madhuraṃ ślakṣṇaṃ vacanam abravīt //
Rām, Bā, 29, 1.2 deśe kāle ca vākyajñāv abrūtāṃ kauśikaṃ vacaḥ //
Rām, Bā, 29, 3.1 evaṃ bruvāṇau kākutsthau tvaramāṇau yuyutsayā /
Rām, Bā, 29, 7.2 saumitram abravīd rāmo yatto bhava samāhitaḥ //
Rām, Bā, 29, 8.1 rāmasyaivaṃ bruvāṇasya tvaritasya yuyutsayā /
Rām, Bā, 29, 12.2 lakṣmaṇaṃ tv abhisamprekṣya rāmo vacanam abravīt //
Rām, Bā, 29, 16.2 nirastaṃ dṛśya mārīcaṃ rāmo lakṣmaṇam abravīt //
Rām, Bā, 29, 22.2 nirītikā diśo dṛṣṭvā kākutstham idam abravīt //
Rām, Bā, 30, 5.2 viśvāmitraṃ puraskṛtya rāmaṃ vacanam abruvan //
Rām, Bā, 31, 13.2 dṛṣṭvā sarvātmako vāyur idaṃ vacanam abravīt //
Rām, Bā, 31, 15.2 apahāsya tato vākyaṃ kanyāśatam athābravīt //
Rām, Bā, 31, 21.2 dṛṣṭvā bhagnās tadā rājā saṃbhrānta idam abravīt //
Rām, Bā, 32, 4.2 evaṃ bruvantyaḥ sarvāḥ sma vāyunā nihatā bhṛśam //
Rām, Bā, 34, 5.1 evam uktas tu rāmeṇa viśvāmitro 'bravīd idam /
Rām, Bā, 34, 10.1 samprahṛṣṭamanā rāmo viśvāmitram athābravīt /
Rām, Bā, 35, 5.1 tathā bruvati kākutsthe viśvāmitras tapodhanaḥ /
Rām, Bā, 35, 9.1 abhigamya surāḥ sarve praṇipatyedam abruvan /
Rām, Bā, 35, 12.2 bāḍham ity abravīt sarvān punaś cedam uvāca ha //
Rām, Bā, 35, 14.2 dhārayiṣyati kas tan me bruvantu surasattamāḥ //
Rām, Bā, 35, 20.1 atha śailasutā rāma tridaśān idam abravīt /
Rām, Bā, 36, 2.1 tato 'bruvan surāḥ sarve bhagavantaṃ pitāmaham /
Rām, Bā, 36, 5.2 sāntvayan madhurair vākyais tridaśān idam abravīt //
Rām, Bā, 36, 16.1 athābravīd idaṃ gaṅgāṃ sarvadevahutāśanaḥ /
Rām, Bā, 36, 25.1 tatas tu devatāḥ sarvāḥ kārttikeya iti bruvan /
Rām, Bā, 36, 27.1 skanda ity abruvan devāḥ skannaṃ garbhaparisravāt /
Rām, Bā, 37, 1.2 punar evāparaṃ vākyaṃ kākutstham idam abravīt //
Rām, Bā, 38, 8.2 upādhyāyagaṇāḥ sarve yajamānam athābruvan //
Rām, Bā, 39, 6.2 sahitāḥ sagarāḥ sarve pitaraṃ vākyam abruvan //
Rām, Bā, 39, 9.2 samanyur abravīd vākyaṃ sagaro raghunandana //
Rām, Bā, 39, 25.2 abhyadhāvanta saṃkruddhās tiṣṭha tiṣṭheti cābruvan //
Rām, Bā, 40, 1.2 naptāram abravīd rājā dīpyamānaṃ svatejasā //
Rām, Bā, 40, 17.1 sa cainam abravīd vākyaṃ vainateyo mahābalaḥ /
Rām, Bā, 41, 14.2 bhagīrathaṃ mahātmānaṃ tapyamānam athābravīt //
Rām, Bā, 42, 2.2 umāpatiḥ paśupatī rājānam idam abravīt //
Rām, Bā, 43, 2.2 sarvalokaprabhur brahmā rājānam idam abravīt //
Rām, Bā, 44, 1.2 vismayaṃ paramaṃ gatvā viśvāmitram athābravīt //
Rām, Bā, 45, 1.2 mārīcaṃ kāśyapaṃ rāma bhartāram idam abravīt //
Rām, Bā, 45, 12.2 ditiḥ paramasaṃprītā sahasrākṣam athābravīt //
Rām, Bā, 45, 20.1 na hantavyo na hantavya ity evaṃ ditir abravīt /
Rām, Bā, 46, 1.2 sahasrākṣaṃ durādharṣaṃ vākyaṃ sānunayābravīt //
Rām, Bā, 46, 21.2 prāñjaliḥ kuśalaṃ pṛṣṭvā viśvāmitram athābravīt //
Rām, Bā, 47, 17.2 muniveṣadharo 'halyām idaṃ vacanam abravīt //
Rām, Bā, 47, 20.1 athābravīt suraśreṣṭhaṃ kṛtārthenāntarātmanā /
Rām, Bā, 47, 21.1 indras tu prahasan vākyam ahalyām idam abravīt /
Rām, Bā, 47, 25.2 durvṛttaṃ vṛttasampanno roṣād vacanam abravīt //
Rām, Bā, 48, 1.2 abravīt trastavadanaḥ sarṣisaṃghān sacāraṇān //
Rām, Bā, 49, 12.2 dṛṣṭvā sa nṛpatis tatra viśvāmitram athābravīt //
Rām, Bā, 50, 3.2 śatānando muniśreṣṭhaṃ viśvāmitram athābravīt //
Rām, Bā, 50, 12.2 śatānando mahātejā rāmaṃ vacanam abravīt //
Rām, Bā, 51, 15.2 kṛtam ity abravīd rājā pūjāvākyena me tvayā //
Rām, Bā, 51, 18.1 evaṃ bruvantaṃ rājānaṃ vasiṣṭhaḥ punar eva hi /
Rām, Bā, 52, 7.2 yuktaḥ pareṇa harṣeṇa vasiṣṭham idam abravīt //
Rām, Bā, 52, 16.1 vasiṣṭhenaivam uktas tu viśvāmitro 'bravīt tataḥ /
Rām, Bā, 53, 7.1 śabalā sā rudantī ca krośantī cedam abravīt /
Rām, Bā, 53, 9.1 evam uktas tu brahmarṣir idaṃ vacanam abravīt /
Rām, Bā, 54, 14.1 kimarthaṃ tapyase rājan brūhi yat te vivakṣitam /
Rām, Bā, 54, 15.2 praṇipatya mahādevam idaṃ vacanam abravīt //
Rām, Bā, 54, 26.2 viśvāmitraṃ tadā vākyaṃ saroṣam idam abravīt //
Rām, Bā, 55, 1.2 āgneyam astram utkṣipya tiṣṭha tiṣṭheti cābravīt //
Rām, Bā, 55, 2.1 vasiṣṭho bhagavān krodhād idaṃ vacanam abravīt /
Rām, Bā, 55, 22.1 viśvāmitro 'pi nikṛto viniḥśvasyedam abravīt /
Rām, Bā, 56, 4.2 abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam //
Rām, Bā, 56, 7.2 duḥkhena mahatāviṣṭaḥ samanyur idam abravīt //
Rām, Bā, 56, 15.3 abravīt sumahātejāḥ sarvān eva kṛtāñjaliḥ //
Rām, Bā, 57, 1.2 ṛṣiputraśataṃ rāma rājānam idam abravīt //
Rām, Bā, 57, 6.2 sa rājā punar evaitān idaṃ vacanam abravīt //
Rām, Bā, 57, 15.2 abravīt prāñjalir vākyaṃ vākyajño vākyakovidam //
Rām, Bā, 58, 1.2 abravīn madhuraṃ vākyaṃ sākṣāc caṇḍālarūpiṇam //
Rām, Bā, 58, 9.1 yad anyo vacanaṃ brūyān madvākyabalacoditaḥ /
Rām, Bā, 58, 17.2 krodhasaṃraktanayanaḥ saroṣam idam abravīt //
Rām, Bā, 59, 12.1 sruvam udyamya sakrodhas triśaṅkum idam abravīt /
Rām, Bā, 59, 16.2 saha sarvaiḥ suragaṇair idaṃ vacanam abravīt //
Rām, Bā, 59, 19.2 roṣam āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt //
Rām, Bā, 59, 25.2 abravīt sumahad vākyaṃ kauśikaḥ sarvadevatāḥ //
Rām, Bā, 60, 1.2 abravīn naraśārdūla sarvāṃs tān vanavāsinaḥ //
Rām, Bā, 60, 6.2 pranaṣṭe tu paśau vipro rājānam idam abravīt //
Rām, Bā, 60, 15.1 evam ukto mahātejā ṛcīkas tv abravīd vacaḥ /
Rām, Bā, 60, 19.2 śunaḥśepaḥ svayaṃ rāma madhyamo vākyam abravīt //
Rām, Bā, 61, 12.2 sābhimānaṃ naraśreṣṭha salīlam idam abruvan //
Rām, Bā, 62, 2.1 abravīt sumahātejā brahmā suruciraṃ vacaḥ /
Rām, Bā, 62, 6.1 dṛṣṭvā kandarpavaśago munis tām idam abravīt /
Rām, Bā, 62, 17.2 abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam //
Rām, Bā, 64, 4.3 kaśmalopahatāḥ sarve pitāmaham athābruvan //
Rām, Bā, 64, 10.2 viśvāmitraṃ mahātmānaṃ vākyaṃ madhuram abruvan //
Rām, Bā, 64, 16.2 sakhyaṃ cakāra brahmarṣir evam astv iti cābravīt //
Rām, Bā, 65, 9.2 rudras tu tridaśān roṣāt salilam idam abravīt //
Rām, Bā, 66, 12.2 vatsa rāma dhanuḥ paśya iti rāghavam abravīt //
Rām, Bā, 66, 13.2 mañjūṣāṃ tām apāvṛtya dṛṣṭvā dhanur athābravīt //
Rām, Bā, 67, 3.2 rājānaṃ prayatā vākyam abruvan madhurākṣaram //
Rām, Bā, 67, 6.2 kauśikānumate vākyaṃ bhavantam idam abravīt //
Rām, Bā, 67, 13.1 evaṃ videhādhipatir madhuraṃ vākyam abravīt /
Rām, Bā, 67, 14.2 vasiṣṭhaṃ vāmadevaṃ ca mantriṇo 'nyāṃś ca so 'bravīt //
Rām, Bā, 67, 18.2 suprītaś cābravīd rājā śvo yātreti sa mantriṇaḥ //
Rām, Bā, 68, 1.2 rājā daśaratho hṛṣṭaḥ sumantram idam abravīt //
Rām, Bā, 69, 10.2 dadarśa śirasā cainam abhivādyedam abravīt //
Rām, Bā, 69, 13.2 vākyaṃ vākyavidāṃ śreṣṭho vaideham idam abravīt //
Rām, Bā, 70, 1.1 evaṃ bruvāṇaṃ janakaḥ pratyuvāca kṛtāñjaliḥ /
Rām, Bā, 71, 13.2 ubhau munivarau rājā janako vākyam abravīt //
Rām, Bā, 71, 16.1 tathā bruvati vaidehe janake raghunandanaḥ /
Rām, Bā, 71, 18.2 śrāddhakarmāṇi sarvāṇi vidhāsya iti cābravīt //
Rām, Bā, 72, 2.2 dṛṣṭvā pṛṣṭvā ca kuśalaṃ rājānam idam abravīt //
Rām, Bā, 72, 3.1 kekayādhipatī rājā snehāt kuśalam abravīt /
Rām, Bā, 72, 17.1 abravīj janako rājā kausalyānandavardhanam /
Rām, Bā, 72, 20.1 śatrughnaṃ cāpi dharmātmā abravīj janakeśvaraḥ /
Rām, Bā, 73, 21.2 ṛṣayo rāma rāmeti madhurāṃ vācam abruvan //
Rām, Bā, 74, 5.2 viṣaṇṇavadano dīnaḥ prāñjalir vākyam abravīt //
Rām, Bā, 74, 10.1 bruvaty evaṃ daśarathe jāmadagnyaḥ pratāpavān /
Rām, Bā, 75, 1.2 gauravād yantritakathaḥ pitū rāmam athābravīt //
Rām, Bā, 75, 5.2 jāmadagnyaṃ tato rāmaṃ rāmaḥ kruddho 'bravīd vacaḥ //
Rām, Bā, 75, 13.2 viṣaye me na vastavyam iti māṃ kāśyapo 'bravīt //
Rām, Bā, 75, 21.1 tathā bruvati rāme tu jāmadagnye pratāpavān /
Rām, Ay, 1, 1.2 bharataṃ kekayīputram abravīd raghunandanaḥ //
Rām, Ay, 2, 13.1 iti bruvantaṃ muditāḥ pratyanandan nṛpā nṛpam /
Rām, Ay, 2, 16.2 ajānann iva jijñāsur idaṃ vacanam abravīt //
Rām, Ay, 3, 1.2 pratigṛhyābravīd rājā tebhyaḥ priyahitaṃ vacaḥ //
Rām, Ay, 3, 3.1 iti pratyarcya tān rājā brāhmaṇān idam abravīt /
Rām, Ay, 3, 5.1 kṛtam ity eva cābrūtām abhigamya jagatpatim /
Rām, Ay, 3, 6.1 tataḥ sumantraṃ dyutimān rājā vacanam abravīt /
Rām, Ay, 4, 6.1 praveśya cainaṃ tvaritaṃ rāmo vacanam abravīt /
Rām, Ay, 4, 6.2 yad āgamanakṛtyaṃ te bhūyas tad brūhy aśeṣataḥ //
Rām, Ay, 4, 11.2 pradiśya cāsmai ruciram āsanaṃ punar abravīt //
Rām, Ay, 4, 15.2 ato yat tvām ahaṃ brūyāṃ tan me tvaṃ kartum arhasi //
Rām, Ay, 4, 42.1 ity evam ukto mātredaṃ rāmo bhāratam abravīt /
Rām, Ay, 5, 1.2 purohitaṃ samāhūya vasiṣṭham idam abravīt //
Rām, Ay, 7, 9.2 śayānām etya kaikeyīm idaṃ vacanam abravīt //
Rām, Ay, 7, 13.1 kaikeyī tv abravīt kubjāṃ kaccit kṣemaṃ na manthare /
Rām, Ay, 7, 28.2 kaikeyī mantharāṃ hṛṣṭā punar evābravīd idam //
Rām, Ay, 8, 6.1 tāṃ dṛṣṭvā paramaprītāṃ bruvantīṃ mantharāṃ tataḥ /
Rām, Ay, 8, 11.2 dīrgham uṣṇaṃ viniḥśvasya kaikeyīm idam abravīt //
Rām, Ay, 9, 1.2 dīrgham uṣṇaṃ viniḥśvasya mantharām idam abravīt //
Rām, Ay, 9, 4.2 rāmārtham upahiṃsantī kaikeyīm idam abravīt //
Rām, Ay, 9, 6.2 kiṃcid utthāya śayanāt svāstīrṇād idam abravīt //
Rām, Ay, 9, 8.2 rāmārtham upahiṃsantī kubjā vacanam abravīt //
Rām, Ay, 9, 27.2 hṛṣṭā pratītā kaikeyī mantharām idam abravīt //
Rām, Ay, 9, 40.1 iti praśasyamānā sā kaikeyīm idam abravīt /
Rām, Ay, 9, 44.2 saṃviśya bhūmau kaikeyī mantharām idam abravīt //
Rām, Ay, 10, 12.1 ātmano jīvitenāpi brūhi yan manasecchasi /
Rām, Ay, 10, 18.2 etat samīkṣya kaikeyi brūhi yat sādhu manyase //
Rām, Ay, 10, 32.2 kaikeyīm abravīt kruddhaḥ pradahann iva cakṣuṣā //
Rām, Ay, 11, 6.1 yadi satyaṃ bravīmy etat tad asatyaṃ bhaviṣyati /
Rām, Ay, 11, 11.2 prasādayāmāsa punaḥ kaikeyīṃ cedam abravīt //
Rām, Ay, 12, 1.2 viveṣṭamānam udīkṣya saikṣvākam idam abravīt //
Rām, Ay, 12, 10.2 kṛcchrād dhairyeṇa saṃstabhya kaikeyīm idam abravīt //
Rām, Ay, 12, 15.2 rājā pracodito 'bhīkṣṇaṃ kaikeyīm idam abravīt //
Rām, Ay, 12, 17.2 svayam evābravīt sūtaṃ gaccha tvaṃ rāmam ānaya //
Rām, Ay, 13, 13.2 apaśyanto 'bruvan ko nu rājño naḥ prativedayet //
Rām, Ay, 13, 15.1 iti teṣu bruvāṇeṣu sārvabhaumān mahīpatīn /
Rām, Ay, 13, 15.2 abravīt tān idaṃ sarvān sumantro rājasatkṛtaḥ //
Rām, Ay, 13, 20.2 pratibudhya tato rājā idaṃ vacanam abravīt //
Rām, Ay, 16, 10.2 kaikeyīm abhivādyaiva rāmo vacanam abravīt //
Rām, Ay, 16, 19.1 tad brūhi vacanaṃ devi rājño yad abhikāṅkṣitam /
Rām, Ay, 16, 27.2 śrutvā na vivyathe rāmaḥ kaikeyīṃ cedam abravīt //
Rām, Ay, 16, 30.1 manyur na ca tvayā kāryo devi brūhi tavāgrataḥ /
Rām, Ay, 16, 45.2 śrutvā gatavyatho rāmaḥ kaikeyīṃ vākyam abravīt //
Rām, Ay, 17, 13.1 mātaraṃ rāghavaḥ kiṃcit prasāryāñjalim abravīt /
Rām, Ay, 18, 3.2 nṛpaḥ kim iva na brūyāc codyamānaḥ samanmathaḥ //
Rām, Ay, 18, 32.1 tām evam uktvā jananīṃ lakṣmaṇaṃ punar abravīt /
Rām, Ay, 19, 17.2 brūyāt sā prākṛteva strī matpīḍāṃ bhartṛsaṃnidhau //
Rām, Ay, 20, 1.1 iti bruvati rāme tu lakṣmaṇo 'dhaḥśirā muhuḥ /
Rām, Ay, 20, 5.1 agrākṣṇā vīkṣamāṇas tu tiryag bhrātaram abravīt /
Rām, Ay, 20, 35.1 bravīhi ko 'dyaiva mayā viyujyatāṃ tavāsuhṛt prāṇayaśaḥ suhṛjjanaiḥ /
Rām, Ay, 21, 1.2 kausalyā bāṣpasaṃruddhā vaco dharmiṣṭham abravīt //
Rām, Ay, 21, 7.2 śrutvā rāmo 'bravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām //
Rām, Ay, 21, 12.2 bhūyas tām abravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām //
Rām, Ay, 21, 17.1 tāṃ tathā rudatīṃ rāmo rudan vacanam abravīt /
Rām, Ay, 21, 24.2 kausalyā putraśokārtā rāmaṃ vacanam abravīt /
Rām, Ay, 24, 1.2 praṇayād eva saṃkruddhā bhartāram idam abravīt //
Rām, Ay, 24, 19.1 tathā bruvāṇām api dharmavatsalo na ca sma sītāṃ nṛvaro ninīṣati /
Rām, Ay, 25, 1.1 sa evaṃ bruvatīṃ sītāṃ dharmajño dharmavatsalaḥ /
Rām, Ay, 25, 15.2 na tasya sītā vacanaṃ cakāra tat tato 'bravīd rāmam idaṃ suduḥkhitā //
Rām, Ay, 26, 1.2 prasaktāśrumukhī mandam idaṃ vacanam abravīt //
Rām, Ay, 27, 1.2 vanavāsanimittāya bhartāram idam abravīt //
Rām, Ay, 28, 1.1 tato 'bravīn mahātejā rāmo lakṣmaṇam agrataḥ /
Rām, Ay, 29, 2.1 taṃ vipram agnyagārasthaṃ vanditvā lakṣmaṇo 'bravīt /
Rām, Ay, 29, 18.1 athābravīd bāṣpakalāṃs tiṣṭhataś copajīvinaḥ /
Rām, Ay, 29, 23.1 sa rājaputram āsādya trijaṭo vākyam abravīt /
Rām, Ay, 30, 24.2 sa rāghavaḥ prekṣya sumantram abravīn nivedayasvāgamanaṃ nṛpāya me //
Rām, Ay, 31, 8.1 so 'ntaḥpuram atītyaiva striyas tā vākyam abravīt /
Rām, Ay, 31, 28.2 lakṣmaṇena saha bhrātrā dīno vacanam abravīt //
Rām, Ay, 32, 9.1 evaṃ bruvati kākutsthe kaikeyyā bhayam āgatam /
Rām, Ay, 32, 10.1 sā viṣaṇṇā ca saṃtrastā kaikeyī vākyam abravīt /
Rām, Ay, 32, 12.1 kaikeyī dviguṇaṃ kruddhā rājānam idam abravīt /
Rām, Ay, 32, 13.1 evam ukto dhig ity eva rājā daśaratho 'bravīt /
Rām, Ay, 32, 14.2 śucir bahumato rājñaḥ kaikeyīm idam abravīt //
Rām, Ay, 32, 16.1 taṃ dṛṣṭvā nāgarāḥ sarve kruddhā rājānam abruvan /
Rām, Ay, 32, 17.2 tāś cāpi rājñā saṃpṛṣṭā vākyaṃ prakṛtayo 'bruvan //
Rām, Ay, 32, 21.2 śokopahatayā vācā kaikeyīm idam abravīt //
Rām, Ay, 33, 10.2 gandharvarājapratimaṃ bhartāram idam abravīt /
Rām, Ay, 33, 14.1 sa niḥśvasyoṣṇam aikṣvākas tāṃ bhāryām idam abravīt /
Rām, Ay, 33, 16.1 evaṃ bruvantaṃ pitaraṃ rāmaḥ samprasthito vanam /
Rām, Ay, 33, 16.2 avākśirasam āsīnam idaṃ vacanam abravīt //
Rām, Ay, 34, 9.2 netrābhyām aśrupūrṇābhyāṃ sumantram idam abravīt //
Rām, Ay, 34, 19.1 tāṃ bhujābhyāṃ pariṣvajya śvaśrūr vacanam abravīt /
Rām, Ay, 34, 29.2 rāmaḥ paramadharmajño mātaraṃ vākyam abravīt //
Rām, Ay, 35, 4.1 taṃ vandamānaṃ rudatī mātā saumitrim abravīt /
Rām, Ay, 35, 9.1 tataḥ sumantraḥ kākutsthaṃ prāñjalir vākyam abravīt /
Rām, Ay, 35, 24.2 nirjagāma priyaṃ putraṃ drakṣyāmīti bruvan gṛhāt //
Rām, Ay, 35, 34.2 ciraṃ duḥkhasya pāpiṣṭham iti rāmas tam abravīt //
Rām, Ay, 37, 13.2 nagarāntam anuprāptaṃ buddhvā putram athābravīt //
Rām, Ay, 37, 23.2 iti bruvantaṃ rājānam anayan dvāradarśinaḥ //
Rām, Ay, 39, 1.2 idaṃ dharme sthitā dharmyaṃ sumitrā vākyam abravīt //
Rām, Ay, 41, 1.2 sītām udvīkṣya saumitrim idaṃ vacanam abravīt //
Rām, Ay, 41, 14.2 sūtasya tamasātīre rāmasya bruvato guṇān //
Rām, Ay, 41, 16.2 abravīd bhrātaraṃ rāmo lakṣmaṇaṃ puṇyalakṣaṇam //
Rām, Ay, 41, 22.1 abravīl lakṣmaṇo rāmaṃ sākṣād dharmam iva sthitam /
Rām, Ay, 41, 24.1 mohanārthaṃ tu paurāṇāṃ sūtaṃ rāmo 'bravīd vacaḥ /
Rām, Ay, 42, 15.2 iti paurastriyo bhartṝn duḥkhārtās tat tad abruvan //
Rām, Ay, 44, 4.2 sumantram abravīt sūtam ihaivādya vasāmahe //
Rām, Ay, 44, 12.1 tam ārtaḥ sampariṣvajya guho rāghavam abravīt /
Rām, Ay, 44, 16.1 guham eva bruvāṇaṃ taṃ rāghavaḥ pratyuvāca ha /
Rām, Ay, 44, 17.2 bhujābhyāṃ sādhuvṛttābhyāṃ pīḍayan vākyam abravīt //
Rām, Ay, 45, 1.2 guhaḥ saṃtāpasaṃtapto rāghavaṃ vākyam abravīt //
Rām, Ay, 45, 4.2 bravīmy etad ahaṃ satyaṃ satyenaiva ca te śape //
Rām, Ay, 45, 24.1 tathā hi satyaṃ bruvati prajāhite narendraputre gurusauhṛdād guhaḥ /
Rām, Ay, 46, 6.2 kim ahaṃ karavāṇīti sūtaḥ prāñjalir abravīt //
Rām, Ay, 46, 8.2 sumantraḥ puruṣavyāghram aikṣvākam idam abravīt //
Rām, Ay, 46, 13.1 iti bruvann ātmasamaṃ sumantraḥ sārathis tadā /
Rām, Ay, 46, 16.2 kāmabhārāvasannaś ca tasmād etad bravīmi te //
Rām, Ay, 46, 20.2 brūyās tvam abhivādyaiva mama hetor idaṃ vacaḥ //
Rām, Ay, 46, 24.1 ārogyaṃ brūhi kausalyām atha pādābhivandanam /
Rām, Ay, 46, 25.1 brūyāś ca hi mahārājaṃ bharataṃ kṣipram ānaya /
Rām, Ay, 46, 29.2 tat sarvaṃ vacanaṃ śrutvā snehāt kākutstham abravīt //
Rām, Ay, 46, 30.1 yad ahaṃ nopacāreṇa brūyāṃ snehād aviklavaḥ /
Rām, Ay, 46, 37.1 asatyam api naivāhaṃ brūyāṃ vacanam īdṛśam /
Rām, Ay, 46, 37.2 katham apriyam evāhaṃ brūyāṃ satyam idaṃ vacaḥ //
Rām, Ay, 46, 49.2 rāmo bhṛtyānukampī tu sumantram idam abravīt //
Rām, Ay, 46, 54.2 saṃdiṣṭaś cāsi yānarthāṃs tāṃs tān brūyās tathātathā //
Rām, Ay, 46, 55.2 guhaṃ vacanam aklībaṃ rāmo hetumad abravīt /
Rām, Ay, 46, 58.2 vratam ādiṣṭavān rāmaḥ sahāyaṃ guham abravīt //
Rām, Ay, 46, 61.2 titīrṣuḥ śīghragāṃ gaṅgām idaṃ lakṣmaṇam abravīt //
Rām, Ay, 46, 67.2 vaidehī prāñjalir bhūtvā tāṃ nadīm idam abravīt //
Rām, Ay, 46, 76.1 athābravīn mahābāhuḥ sumitrānandavardhanam /
Rām, Ay, 48, 4.2 nivṛttamātre divase rāmaḥ saumitrim abravīt //
Rām, Ay, 48, 18.2 bharadvājo 'bravīd vākyaṃ dharmayuktam idaṃ tadā //
Rām, Ay, 48, 24.2 rāghavasya tato vākyam arthagrāhakam abravīt //
Rām, Ay, 48, 34.1 rātryāṃ tu tasyāṃ vyuṣṭāyāṃ bharadvājo 'bravīd idam /
Rām, Ay, 49, 7.1 upāvṛtte munau tasmin rāmo lakṣmaṇam abravīt /
Rām, Ay, 50, 5.2 sītāṃ kamalapattrākṣīm idaṃ vacanam abravīt //
Rām, Ay, 50, 15.1 śuśrūṣamāṇam ekāgram idaṃ vacanam abravīt /
Rām, Ay, 50, 17.2 lakṣmaṇaḥ puruṣavyāghram atha rāghavam abravīt //
Rām, Ay, 51, 24.2 utthāpayāmāsa tadā vacanaṃ cedam abravīt //
Rām, Ay, 52, 11.1 abravīn māṃ mahārāja dharmam evānupālayan /
Rām, Ay, 52, 17.1 ity evaṃ māṃ mahārāja bruvann eva mahāyaśāḥ /
Rām, Ay, 52, 18.1 lakṣmaṇas tu susaṃkruddho niḥśvasan vākyam abravīt /
Rām, Ay, 52, 24.2 tena duḥkhena rudatī naiva māṃ kiṃcid abravīt //
Rām, Ay, 53, 14.2 bāṣpopahatayā rājā taṃ sūtam idam abravīt //
Rām, Ay, 54, 1.2 dharaṇyāṃ gatasattveva kausalyā sūtam abravīt //
Rām, Ay, 54, 4.2 idam āśvāsayan devīṃ sūtaḥ prāñjalir abravīt //
Rām, Ay, 55, 1.2 kausalyā rudatī svārtā bhartāram idam abravīt //
Rām, Ay, 56, 8.2 sambhramād abravīt trastā tvaramāṇākṣaraṃ vacaḥ //
Rām, Ay, 57, 3.3 kausalyāṃ putraśokārtām idaṃ vacanam abravīt //
Rām, Ay, 58, 9.2 hīnavyañjanayā prekṣya bhīto bhīta ivābruvam //
Rām, Ay, 58, 25.2 nipetatuḥ śarīre 'sya pitā cāsyedam abravīt //
Rām, Ay, 58, 40.2 āśvāsya ca muhūrtaṃ tu pitarau vākyam abravīt //
Rām, Ay, 62, 4.1 gacchantv iti tataḥ sarve vasiṣṭhaṃ vākyam abruvan /
Rām, Ay, 62, 4.2 teṣāṃ tadvacanaṃ śrutvā vasiṣṭho vākyam abravīt //
Rām, Ay, 62, 5.2 śrūyatām itikartavyaṃ sarvān eva bravīmi vaḥ //
Rām, Ay, 63, 6.1 tam abravīt priyasakho bharataṃ sakhibhir vṛtam /
Rām, Ay, 63, 7.1 evaṃ bruvāṇaṃ suhṛdaṃ bharataḥ pratyuvāca ha /
Rām, Ay, 64, 1.1 bharate bruvati svapnaṃ dūtās te klāntavāhanāḥ /
Rām, Ay, 64, 15.2 mātaraṃ kuśalaṃ brūyāḥ pitaraṃ ca paraṃtapa //
Rām, Ay, 65, 14.2 ayodhyām agrato dṛṣṭvā rathe sārathim abravīt //
Rām, Ay, 65, 23.2 sūtam aśvapateḥ klāntam abravīt tatra rāghavaḥ //
Rām, Ay, 66, 18.2 utthāpayitvā śokārtaṃ vacanaṃ cedam abravīt //
Rām, Ay, 66, 28.1 ārye kim abravīd rājā pitā me satyavikramaḥ /
Rām, Ay, 66, 29.1 iti pṛṣṭā yathātattvaṃ kaikeyī vākyam abravīt /
Rām, Ay, 67, 1.2 bharato duḥkhasaṃtapta idaṃ vacanam abravīt //
Rām, Ay, 68, 1.2 roṣeṇa mahatāviṣṭaḥ punar evābravīd vacaḥ //
Rām, Ay, 68, 18.2 indraḥ prāñjalir udvignaḥ surarājo 'bravīd vacaḥ //
Rām, Ay, 68, 19.2 kutonimittaḥ śokas te brūhi sarvahitaiṣiṇi //
Rām, Ay, 69, 1.2 kausalyā śabdam ājñāya sumitrām idam abravīt //
Rām, Ay, 69, 30.2 bharataṃ śokasaṃtaptaṃ kausalyā vākyam abravīt //
Rām, Ay, 70, 10.2 abravīd vacanaṃ bhūyo vasiṣṭhas tu mahān ṛṣiḥ //
Rām, Ay, 72, 1.2 bharataṃ śokasaṃtaptam idaṃ vacanam abravīt //
Rām, Ay, 72, 20.1 tāṃ prekṣya bharataḥ kruddhaṃ śatrughnam idam abravīt /
Rām, Ay, 73, 1.2 sametya rājakartāro bharataṃ vākyam abruvan //
Rām, Ay, 75, 4.2 nāhaṃ rājeti cāpy uktvā śatrughnam idam abravīt //
Rām, Ay, 76, 3.2 idaṃ purohito vākyaṃ bharataṃ mṛdu cābravīt //
Rām, Ay, 76, 25.2 rathaṃ me tvarayasveti sumantraṃ pārśvato 'bravīt //
Rām, Ay, 76, 27.1 sa rāghavaḥ satyadhṛtiḥ pratāpavān bruvan suyuktaṃ dṛḍhasatyavikramaḥ /
Rām, Ay, 76, 27.2 guruṃ mahāraṇyagataṃ yaśasvinaṃ prasādayiṣyan bharato 'bravīt tadā //
Rām, Ay, 77, 19.2 bharataḥ sacivān sarvān abravīd vākyakovidaḥ //
Rām, Ay, 77, 22.1 tasyaivaṃ bruvato 'mātyās tathety uktvā samāhitāḥ /
Rām, Ay, 78, 1.2 niṣādarājo dṛṣṭvaiva jñātīn saṃtvarito 'bravīt //
Rām, Ay, 78, 14.2 āgamya bharataṃ prahvo guho vacanam abravīt //
Rām, Ay, 79, 3.2 abravīd bharataḥ śrīmān niṣādādhipatiṃ punaḥ //
Rām, Ay, 79, 5.2 abravīt prāñjalir vākyaṃ guho gahanagocaraḥ //
Rām, Ay, 79, 8.2 bharataḥ ślakṣṇayā vācā guhaṃ vacanam abravīt //
Rām, Ay, 79, 10.2 buddhir anyā na te kāryā guha satyaṃ bravīmi te //
Rām, Ay, 79, 11.2 punar evābravīd vākyaṃ bharataṃ prati harṣitaḥ //
Rām, Ay, 80, 2.2 bhrātṛguptyartham atyantam ahaṃ lakṣmaṇam abruvam //
Rām, Ay, 80, 5.2 motsuko bhūr bravīmy etad apy asatyaṃ tavāgrataḥ //
Rām, Ay, 81, 11.2 kausalyāṃ parisāntvyedaṃ guhaṃ vacanam abravīt //
Rām, Ay, 81, 13.1 so 'bravīd bharataṃ pṛṣṭo niṣādādhipatir guhaḥ /
Rām, Ay, 82, 2.1 abravīj jananīḥ sarvā iha tena mahātmanā /
Rām, Ay, 83, 1.2 bharataḥ kālyam utthāya śatrughnam idam abravīt //
Rām, Ay, 83, 3.2 ity evam abravīd bhrātrā śatrughno 'pi pracoditaḥ //
Rām, Ay, 83, 4.2 āgamya prāñjaliḥ kāle guho bharatam abravīt //
Rām, Ay, 83, 6.2 rāmasyānuvaśo vākyaṃ bharato 'pīdam abravīt //
Rām, Ay, 83, 8.2 pratipraviśya nagaraṃ taṃ jñātijanam abravīt //
Rām, Ay, 84, 4.2 saṃcacālāsanāt tūrṇaṃ śiṣyān arghyam iti bruvan //
Rām, Ay, 84, 22.1 tatas tathety evam udāradarśanaḥ pratītarūpo bharato 'bravīd vacaḥ /
Rām, Ay, 85, 2.1 abravīd bharatas tv enaṃ nanv idaṃ bhavatā kṛtam /
Rām, Ay, 85, 19.2 śikṣāsvarasamāyuktaṃ tapasā cābravīn muniḥ //
Rām, Ay, 85, 57.2 bharatasyānuyātāraḥ svargo 'yam iti cābruvan //
Rām, Ay, 86, 27.1 bharadvājo maharṣis taṃ bruvantaṃ bharataṃ tadā /
Rām, Ay, 87, 7.2 vyaktaṃ prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt //
Rām, Ay, 89, 2.1 abravīc ca varārohāṃ cārucandranibhānanām /
Rām, Ay, 89, 19.1 itīva rāmo bahusaṃgataṃ vacaḥ priyāsahāyaḥ saritaṃ prati bruvan /
Rām, Ay, 90, 9.2 śaśaṃsa senāṃ rāmāya vacanaṃ cedam abravīt //
Rām, Ay, 90, 12.1 evam uktas tu rāmeṇa lakṣmaṇo vākyam abravīt /
Rām, Ay, 91, 1.2 rāmas tu parisāntvyātha vacanaṃ cedam abravīt //
Rām, Ay, 92, 2.2 bharato bhrātaraṃ vākyaṃ śatrughnam idam abravīt //
Rām, Ay, 93, 7.2 śatrughnaṃ cābravīddhṛṣṭas tān amātyāṃś ca sarvaśaḥ //
Rām, Ay, 93, 8.1 manye prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt /
Rām, Ay, 93, 13.2 mandākinīm anuprāptas taṃ janaṃ cedam abravīt //
Rām, Ay, 93, 29.2 aśaknuvan dhārayituṃ dhairyād vacanam abravīt //
Rām, Ay, 95, 27.2 diśaṃ yāmyām abhimukho rudan vacanam abravīt //
Rām, Ay, 95, 30.2 nyasya rāmaḥ suduḥkhārto rudan vacanam abravīt //
Rām, Ay, 95, 35.2 abruvaṃś cāpi rāmeṇa bharataḥ saṃgato dhruvam /
Rām, Ay, 96, 3.2 sumitrām abravīd dīnā yāś cānyā rājayoṣitaḥ //
Rām, Ay, 96, 20.2 vanavāsakṛśāṃ dīnāṃ kausalyā vākyam abravīt //
Rām, Ay, 96, 24.1 bruvantyām evam ārtāyāṃ jananyāṃ bharatāgrajaḥ /
Rām, Ay, 97, 4.2 pragṛhya balavad bhūyaḥ prāñjalir vākyam abravīt //
Rām, Ay, 97, 15.2 bhrātaraṃ bharataṃ rāmaḥ pariṣvajyedam abravīt //
Rām, Ay, 97, 24.1 yad abravīn māṃ naralokasatkṛtaḥ pitā mahātmā vibudhādhipopamaḥ /
Rām, Ay, 98, 3.1 tūṣṇīṃ te samupāsīnā na kaścit kiṃcid abravīt /
Rām, Ay, 98, 3.2 bharatas tu suhṛnmadhye rāmaṃ vacanam abravīt //
Rām, Ay, 98, 28.1 yathā hi sārthaṃ gacchantaṃ brūyāt kaścit pathi sthitaḥ /
Rām, Ay, 98, 71.2 tathā bruvāṇaṃ bharataṃ pratuṣṭuvuḥ praṇamya rāmaṃ ca yayācire saha //
Rām, Ay, 99, 1.1 punar evaṃ bruvāṇaṃ tu bharataṃ lakṣmaṇāgrajaḥ /
Rām, Ay, 102, 1.3 nivartayitukāmas tu tvām etad vākyam abravīt //
Rām, Ay, 103, 1.2 abravīd dharmasaṃyuktaṃ punar evāparaṃ vacaḥ //
Rām, Ay, 103, 22.1 teṣām ājñāya vacanaṃ rāmo vacanam abravīt /
Rām, Ay, 103, 24.1 athotthāya jalaṃ spṛṣṭvā bharato vākyam abravīt /
Rām, Ay, 104, 9.2 kṛtāñjalir idaṃ vākyaṃ rāghavaṃ punar abravīt //
Rām, Ay, 104, 15.1 tam aṅke bhrātaraṃ kṛtvā rāmo vacanam abravīt /
Rām, Ay, 104, 20.1 evaṃ bruvāṇaṃ bharataḥ kausalyāsutam abravīt /
Rām, Ay, 104, 20.1 evaṃ bruvāṇaṃ bharataḥ kausalyāsutam abravīt /
Rām, Ay, 105, 7.1 tato hṛṣṭo bharadvājo bharataṃ vākyam abravīt /
Rām, Ay, 105, 9.2 rāghavaḥ paramaprīto vasiṣṭhaṃ vākyam abravīt //
Rām, Ay, 105, 23.2 bharato duḥkhasaṃtaptaḥ sārathiṃ cedam abravīt //
Rām, Ay, 106, 19.2 vāhayantaṃ rathaśreṣṭhaṃ sārathiṃ vākyam abravīt //
Rām, Ay, 107, 1.2 bharataḥ śokasaṃtapto gurūn idam athābravīt //
Rām, Ay, 107, 4.2 abruvan mantriṇaḥ sarve vasiṣṭhaś ca purohitaḥ //
Rām, Ay, 107, 7.2 abravīt sārathiṃ vākyaṃ ratho me yujyatām iti //
Rām, Ay, 109, 8.2 pratigṛhṇīṣva vaidehīm abravīd ṛṣisattamaḥ //
Rām, Ay, 109, 14.1 evaṃ bruvāṇaṃ tam ṛṣiṃ tathety uktvā sa rāghavaḥ /
Rām, Ay, 109, 21.2 sāntvayanty abravīd dhṛṣṭā diṣṭyā dharmam avekṣase //
Rām, Ay, 110, 15.2 prītā cāsmy ucitaṃ kiṃ te karavāṇi bravīhi me /
Rām, Ay, 110, 15.3 kṛtam ity abravīt sītā tapobalasamanvitām //
Rām, Ār, 1, 16.2 nivedayitvā dharmajñās tataḥ prāñjalayo 'bruvan //
Rām, Ār, 2, 10.1 aṅgenādāya vaidehīm apakramya tato 'bravīt /
Rām, Ār, 2, 14.1 tasyaivaṃ bruvato dhṛṣṭaṃ virādhasya durātmanaḥ /
Rām, Ār, 2, 15.2 abravīl lakṣmaṇaṃ vākyaṃ mukhena pariśuṣyatā //
Rām, Ār, 2, 20.1 iti bruvati kākutsthe bāṣpaśokapariplute /
Rām, Ār, 2, 20.2 abravīl lakṣmaṇaḥ kruddho ruddho nāga iva śvasan //
Rām, Ār, 3, 1.2 ātmānaṃ pṛcchate brūtaṃ kau yuvāṃ kva gamiṣyathaḥ //
Rām, Ār, 3, 19.1 prasādyamānaś ca mayā so 'bravīn māṃ mahāyaśāḥ /
Rām, Ār, 4, 1.3 abravīl lakṣmaṇaṃ rāmo bhrātaraṃ dīptatejasam //
Rām, Ār, 4, 11.1 dṛṣṭvā śatakratuṃ tatra rāmo lakṣmaṇam abravīt /
Rām, Ār, 4, 17.2 śarabhaṅgam anujñāpya vibudhān idam abravīt //
Rām, Ār, 4, 27.2 ṛṣiṇā śarabhaṅgena rāghavo vākyam abravīt //
Rām, Ār, 4, 29.2 śarabhaṅgo mahāprājñaḥ punar evābravīd vacaḥ //
Rām, Ār, 6, 7.2 samāśliṣya ca bāhubhyām idaṃ vacanam abravīt //
Rām, Ār, 6, 15.2 abravīn madhuraṃ vākyaṃ harṣeṇa mahatāplutaḥ //
Rām, Ār, 7, 4.2 sutīkṣṇam abhigamyedaṃ ślakṣṇaṃ vacanam abruvan //
Rām, Ār, 7, 10.2 gāḍham āliṅgya sasneham idaṃ vacanam abravīt //
Rām, Ār, 8, 1.2 vaidehī snigdhayā vācā bhartāram idam abravīt //
Rām, Ār, 10, 13.2 abruvan vacanaṃ sarve parasparasamāgatāḥ /
Rām, Ār, 10, 28.2 upāsīnaḥ sa kākutsthaḥ sutīkṣṇam idam abravīt //
Rām, Ār, 10, 35.1 diṣṭyā tv idānīm arthe 'smin svayam eva bravīṣi mām /
Rām, Ār, 10, 44.2 idaṃ paramasaṃhṛṣṭo vākyaṃ lakṣmaṇam abravīt //
Rām, Ār, 10, 56.1 tato bhuktavatāṃ teṣāṃ viprāṇām ilvalo 'bravīt /
Rām, Ār, 10, 61.2 abravīt prahasan dhīmān agastyo munisattamaḥ //
Rām, Ār, 10, 75.1 tato 'bravīt samīpasthaṃ rāmo rājīvalocanaḥ /
Rām, Ār, 11, 9.2 vaidehīṃ ca mahābhāgām idaṃ vacanam abravīt //
Rām, Ār, 11, 12.2 abhivādyābravīc chiṣyas tatheti niyatāñjaliḥ //
Rām, Ār, 11, 13.1 tato niṣkramya saṃbhrāntaḥ śiṣyo lakṣmaṇam abravīt /
Rām, Ār, 11, 15.1 taṃ śiṣyaḥ praśritaṃ vākyam agastyavacanaṃ bruvan /
Rām, Ār, 11, 19.3 abravīd vacanaṃ vīro lakṣmaṇaṃ lakṣmivardhanam //
Rām, Ār, 11, 23.2 kuśalapraśnam uktvā ca āsyatām iti so 'bravīt //
Rām, Ār, 11, 28.2 pūjayitvā yathākāmaṃ punar eva tato 'bravīt //
Rām, Ār, 11, 34.2 dattvā rāmāya bhagavān agastyaḥ punar abravīt //
Rām, Ār, 12, 12.1 tato 'bravīn muniśreṣṭhaḥ śrutvā rāmasya bhāṣitam /
Rām, Ār, 12, 17.1 ataś ca tvām ahaṃ brūmi gaccha pañcavaṭīm iti /
Rām, Ār, 13, 2.2 menāte rākṣasaṃ pakṣiṃ bruvāṇau ko bhavān iti //
Rām, Ār, 13, 12.2 tās tu kanyās tataḥ prītaḥ kaśyapaḥ punar abravīt //
Rām, Ār, 14, 6.2 sītāsamakṣaṃ kākutstham idaṃ vacanam abravīt //
Rām, Ār, 14, 9.2 hastau gṛhītvā hastena rāmaḥ saumitrim abravīt //
Rām, Ār, 14, 25.2 atisnigdhaṃ ca gāḍhaṃ ca vacanaṃ cedam abravīt //
Rām, Ār, 15, 3.2 pṛṣṭhato 'nuvrajan bhrātā saumitrir idam abravīt //
Rām, Ār, 15, 34.1 ity evaṃ lakṣmaṇe vākyaṃ snehād bruvati dhārmike /
Rām, Ār, 15, 34.2 parivādaṃ jananyās tam asahan rāghavo 'bravīt //
Rām, Ār, 16, 10.2 śarīrajasamāviṣṭā rākṣasī rāmam abravīt //
Rām, Ār, 16, 16.2 iha vā kiṃnimittaṃ tvam āgatā brūhi tattvataḥ //
Rām, Ār, 16, 17.1 sābravīd vacanaṃ śrutvā rākṣasī madanārditā /
Rām, Ār, 17, 1.2 svacchayā ślakṣṇayā vācā smitapūrvam athābravīt //
Rām, Ār, 17, 6.2 visṛjya rāmaṃ sahasā tato lakṣmaṇam abravīt //
Rām, Ār, 17, 8.2 tataḥ śūrpaṇakhīṃ smitvā lakṣmaṇo yuktam abravīt //
Rām, Ār, 17, 14.2 sītayā saha durdharṣam abravīt kāmamohitā //
Rām, Ār, 17, 18.2 nigṛhya rāmaḥ kupitas tato lakṣmaṇam abravīt //
Rām, Ār, 18, 10.2 tataḥ śūrpaṇakhā vākyaṃ sabāṣpam idam abravīt //
Rām, Ār, 18, 17.1 iti tasyāṃ bruvāṇāyāṃ caturdaśa mahābalān /
Rām, Ār, 19, 3.2 abravīd bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasam //
Rām, Ār, 19, 6.2 cakāra sajyaṃ dharmātmā tāni rakṣāṃsi cābravīt //
Rām, Ār, 20, 6.2 vimṛjya nayane sāsre kharaṃ bhrātaram abravīt //
Rām, Ār, 21, 7.2 abravīd dūṣaṇaṃ nāma kharaḥ senāpatiṃ tadā //
Rām, Ār, 21, 13.1 iti tasya bruvāṇasya sūryavarṇaṃ mahāratham /
Rām, Ār, 21, 18.2 niryātety abravīd dṛṣṭvā rathasthaḥ sarvarākṣasān //
Rām, Ār, 22, 18.2 abravīd rākṣasān sarvān prahasan sa kharas tadā //
Rām, Ār, 22, 29.1 etac cānyac ca bahuśo bruvāṇāḥ paramarṣayaḥ /
Rām, Ār, 23, 2.2 prajānām ahitān dṛṣṭvā vākyaṃ lakṣmaṇam abravīt //
Rām, Ār, 26, 1.2 rākṣasas triśirā nāma saṃnipatyedam abravīt //
Rām, Ār, 26, 11.2 amarṣī kupito rāmaḥ saṃrabdham idam abravīt //
Rām, Ār, 28, 1.2 mṛdupūrvaṃ mahātejāḥ paruṣaṃ vākyam abravīt //
Rām, Ār, 29, 1.2 smayamānaḥ kharaṃ vākyaṃ saṃrabdham idam abravīt //
Rām, Ār, 29, 13.1 tam evam abhisaṃrabdhaṃ bruvāṇaṃ rāghavaṃ raṇe /
Rām, Ār, 29, 18.2 rāmam uddiśya cikṣepa hatas tvam iti cābravīt //
Rām, Ār, 29, 29.2 sabhājya muditā rāmam idaṃ vacanam abruvan //
Rām, Ār, 30, 22.1 tam abravīd dīptaviśālalocanaṃ pradarśayitvā bhayamohamūrchitā /
Rām, Ār, 31, 1.2 amātyamadhye saṃkruddhā paruṣaṃ vākyam abravīt //
Rām, Ār, 32, 1.1 tataḥ śūrpaṇakhāṃ kruddhāṃ bruvatīṃ paruṣaṃ vacaḥ /
Rām, Ār, 33, 38.2 tataḥ paścād idaṃ vākyam abravīd vākyakovidaḥ //
Rām, Ār, 36, 3.2 svayaṃ gatvā daśarathaṃ narendram idam abravīt //
Rām, Ār, 36, 7.1 ity evam uktaḥ sa munī rājānaṃ punar abravīt /
Rām, Ār, 38, 2.2 abravīt paruṣaṃ vākyam ayuktaṃ kālacoditaḥ //
Rām, Ār, 39, 1.2 abravīt paruṣaṃ vākyaṃ mārīco rākṣasādhipam //
Rām, Ār, 40, 1.2 gacchāvety abravīd dīno bhayād rātriṃcaraprabhoḥ //
Rām, Ār, 40, 4.2 pariṣvajya susaṃśliṣṭam idaṃ vacanam abravīt //
Rām, Ār, 40, 10.2 haste gṛhītvā mārīcaṃ rāvaṇo vākyam abravīt //
Rām, Ār, 41, 4.1 śaṅkamānas tu taṃ dṛṣṭvā lakṣmaṇo rāmam abravīt /
Rām, Ār, 41, 8.1 evaṃ bruvāṇaṃ kākutsthaṃ prativārya śucismitā /
Rām, Ār, 41, 41.2 utsmayitvā tu bhagavān vātāpim idam abravīt //
Rām, Ār, 43, 9.1 iti bruvāṇāṃ vaidehīṃ bāṣpaśokapariplutām /
Rām, Ār, 43, 9.2 abravīl lakṣmaṇas trastāṃ sītāṃ mṛgavadhūm iva //
Rām, Ār, 43, 19.2 abravīt paruṣaṃ vākyaṃ lakṣmaṇaṃ satyavādinam //
Rām, Ār, 43, 25.2 abravīl lakṣmaṇaḥ sītāṃ prāñjalir vijitendriyaḥ //
Rām, Ār, 44, 13.2 abravīt praśritaṃ vākyaṃ rahite rākṣasādhipaḥ //
Rām, Ār, 44, 32.2 abravīt siddham ity eva tadā taṃ saumyadarśanam //
Rām, Ār, 45, 2.2 iti dhyātvā muhūrtaṃ tu sītā vacanam abravīt //
Rām, Ār, 45, 9.1 iti bruvāṇāṃ kaikeyīṃ śvaśuro me sa mānadaḥ /
Rām, Ār, 45, 15.1 dadyān na pratigṛhṇīyāt satyaṃ brūyān na cānṛtam /
Rām, Ār, 45, 21.1 evaṃ bruvatyāṃ sītāyāṃ rāmapatnyāṃ mahābalaḥ /
Rām, Ār, 46, 1.1 evaṃ bruvatyāṃ sītāyāṃ saṃrabdhaḥ paruṣākṣaram /
Rām, Ār, 46, 19.2 abravīt paruṣaṃ vākyaṃ rahite rākṣasādhipam //
Rām, Ār, 47, 10.2 vasanābharaṇopetāṃ maithilīṃ rāvaṇo 'bravīt //
Rām, Ār, 48, 14.1 atra brūhi yathāsatyaṃ ko rāmasya vyatikramaḥ /
Rām, Ār, 49, 18.2 gṛdhrarājaḥ samutpatya jaṭāyur idam abravīt //
Rām, Ār, 51, 2.2 rudatī karuṇaṃ sītā hriyamāṇedam abravīt //
Rām, Ār, 52, 10.2 etadanto daśagrīva iti siddhās tadābruvan //
Rām, Ār, 52, 14.1 abravīc ca daśagrīvaḥ piśācīr ghoradarśanāḥ /
Rām, Ār, 54, 23.2 rākṣasīś ca tataḥ kruddha idaṃ vacanam abravīt //
Rām, Ār, 56, 11.1 brūhi lakṣmaṇa vaidehī yadi jīvati vā na vā /
Rām, Ār, 57, 5.2 bhūyo duḥkhasamāviṣṭo duḥkhitaṃ rāmam abravīt //
Rām, Ār, 57, 19.1 evaṃ bruvāṇaṃ saumitriṃ rāmaḥ saṃtāpamohitaḥ /
Rām, Ār, 57, 19.2 abravīd duṣkṛtaṃ saumya tāṃ vinā yat tvam āgataḥ //
Rām, Ār, 59, 19.2 vicitya sarvataḥ śailaṃ rāmo lakṣmaṇam abravīt //
Rām, Ār, 59, 20.2 tato duḥkhābhisaṃtapto lakṣmaṇo vākyam abravīt //
Rām, Ār, 60, 1.1 sa dīno dīnayā vācā lakṣmaṇaṃ vākyam abravīt /
Rām, Ār, 60, 3.1 tāṃ lakṣmaṇas tīrthavatīṃ vicitvā rāmam abravīt /
Rām, Ār, 60, 6.1 sa tām upasthito rāmaḥ kva sītety evam abravīt //
Rām, Ār, 60, 18.2 kruddho 'bravīd giriṃ tatra siṃhaḥ kṣudramṛgaṃ yathā //
Rām, Ār, 61, 3.2 abravīt prāñjalir vākyaṃ mukhena pariśuṣyatā //
Rām, Ār, 63, 2.2 avaṣṭabhya dhanuś citraṃ rāmo lakṣmaṇam abravīt //
Rām, Ār, 63, 4.1 taṃ tathā paritāpārtaṃ lakṣmaṇo rāmam abravīt /
Rām, Ār, 63, 10.2 taṃ dṛṣṭvā giriśṛṅgābhaṃ rāmo lakṣmaṇam abravīt /
Rām, Ār, 63, 20.2 samīkṣya duḥkhito rāmaḥ saumitrim idam abravīt //
Rām, Ār, 64, 1.2 saumitriṃ mitrasampannam idaṃ vacanam abravīt //
Rām, Ār, 64, 7.2 kva cāsya bhavanaṃ tāta brūhi me paripṛcchataḥ //
Rām, Ār, 64, 8.2 vācātisannayā rāmaṃ jaṭāyur idam abravīt //
Rām, Ār, 64, 17.1 brūhi brūhīti rāmasya bruvāṇasya kṛtāñjaleḥ /
Rām, Ār, 64, 17.1 brūhi brūhīti rāmasya bruvāṇasya kṛtāñjaleḥ /
Rām, Ār, 64, 17.1 brūhi brūhīti rāmasya bruvāṇasya kṛtāñjaleḥ /
Rām, Ār, 64, 19.2 rāmaḥ subahubhir duḥkhair dīnaḥ saumitrim abravīt //
Rām, Ār, 65, 8.2 abravīt prāñjalir vākyaṃ bhrātaraṃ dīptatejasam //
Rām, Ār, 65, 31.1 iti bruvāṇo dṛḍhasatyavikramo mahāyaśā dāśarathiḥ pratāpavān /
Rām, Ār, 66, 1.2 bāhupāśaparikṣiptau kabandho vākyam abravīt //
Rām, Ār, 66, 9.1 iti tasya bruvāṇasya lakṣmaṇaḥ śubhalakṣaṇaḥ /
Rām, Ār, 67, 11.2 pitāmahavacaḥ satyaṃ tad astv iti mamābravīt //
Rām, Ār, 67, 15.1 sa tu mām abravīd indro yadā rāmaḥ salakṣmaṇaḥ /
Rām, Ār, 68, 7.1 so 'ntarikṣagato rāmaṃ kabandho vākyam abravīt /
Rām, Ār, 69, 1.2 vākyam anvartham arthajñaḥ kabandhaḥ punar abravīt //
Rām, Ār, 69, 35.1 gamyatāṃ kāryasiddhyartham iti tāv abravīc ca saḥ /
Rām, Ār, 70, 25.2 anujānāmi gaccheti prahṛṣṭavadano 'bravīt //
Rām, Ār, 71, 2.2 hitakāriṇam ekāgraṃ lakṣmaṇaṃ rāghavo 'bravīt //
Rām, Ār, 71, 9.1 iti bruvāṇaṃ taṃ rāmaṃ saumitrir idam abravīt /
Rām, Ār, 71, 9.1 iti bruvāṇaṃ taṃ rāmaṃ saumitrir idam abravīt /
Rām, Ki, 1, 2.2 sa kāmavaśam āpannaḥ saumitrim idam abravīt //
Rām, Ki, 3, 23.1 etac chrutvā vacas tasya rāmo lakṣmaṇam abravīt /
Rām, Ki, 4, 17.1 evaṃ bruvāṇaṃ saumitriṃ karuṇaṃ sāśrupātanam /
Rām, Ki, 4, 22.1 evaṃ bruvāṇaṃ dharmātmā hanūmantaṃ sa lakṣmaṇaḥ /
Rām, Ki, 6, 11.1 tam abravīt tato rāmaḥ sugrīvaṃ priyavādinam /
Rām, Ki, 6, 20.1 brūhi sugrīva kaṃ deśaṃ hriyantī lakṣitā tvayā /
Rām, Ki, 7, 1.2 abravīt prāñjalir vākyaṃ sabāṣpaṃ bāṣpagadgadaḥ //
Rām, Ki, 7, 13.1 hitaṃ vayasyabhāvena brūhi nopadiśāmi te /
Rām, Ki, 7, 15.2 sampariṣvajya sugrīvam idaṃ vacanam abravīt //
Rām, Ki, 8, 1.2 lakṣmaṇasyāgrajaṃ rāmam idaṃ vacanam abravīt //
Rām, Ki, 8, 10.1 tat tathety abravīd rāmaḥ sugrīvaṃ priyavādinam /
Rām, Ki, 8, 24.2 praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt //
Rām, Ki, 8, 30.2 viniḥśvasya ca tejasvī rāghavaṃ punar abravīt //
Rām, Ki, 8, 40.1 śrutvaitac ca vaco rāmaḥ sugrīvam idam abravīt /
Rām, Ki, 9, 22.2 madīyān mantriṇo baddhvā paruṣaṃ vākyam abravīt //
Rām, Ki, 10, 7.1 snigdham evaṃ bruvāṇaṃ māṃ sa tu nirbhartsya vānaraḥ /
Rām, Ki, 11, 10.2 abravīd vacanaṃ rājann asuraṃ kālacoditam //
Rām, Ki, 11, 16.2 himavān abravīd vākyaṃ sva eva śikhare sthitaḥ //
Rām, Ki, 11, 20.1 himavān abravīd vākyaṃ śrutvā vākyaviśāradaḥ /
Rām, Ki, 11, 35.1 sa prahasyābravīn mandaṃ krodhāt tam asurottamam /
Rām, Ki, 11, 50.1 kṣiptaṃ dṛṣṭvā tataḥ kāyaṃ sugrīvaḥ punar abravīt /
Rām, Ki, 12, 28.1 tasya caivaṃ bruvāṇasya sugrīvasya mahātmanaḥ /
Rām, Ki, 12, 28.2 karuṇaṃ dīnayā vācā rāghavaḥ punar abravīt //
Rām, Ki, 13, 12.2 drumaṣaṇḍaṃ vanaṃ dṛṣṭvā rāmaḥ sugrīvam abravīt //
Rām, Ki, 14, 4.2 dṛṣṭvā rāmaṃ kriyādakṣaṃ sugrīvo vākyam abravīt //
Rām, Ki, 16, 1.1 tām evaṃ bruvatīṃ tārāṃ tārādhipanibhānanām /
Rām, Ki, 16, 1.2 vālī nirbhartsayāmāsa vacanaṃ cedam abravīt //
Rām, Ki, 16, 17.2 āpatantaṃ mahāvegam idaṃ vacanam abravīt //
Rām, Ki, 16, 19.1 evam uktas tu sugrīvaḥ kruddho vālinam abravīt /
Rām, Ki, 17, 12.2 abravīt praśritaṃ vākyaṃ paruṣaṃ dharmasaṃhitam //
Rām, Ki, 18, 3.2 adhikṣiptas tadā rāmaḥ paścād vālinam abravīt //
Rām, Ki, 18, 17.1 ahaṃ tu vyaktatām asya vacanasya bravīmi te /
Rām, Ki, 20, 12.2 yaiṣābruvaṃ hitaṃ vākyaṃ vānarendrahitaiṣiṇī //
Rām, Ki, 21, 12.2 abravīd uttaraṃ tārā hanūmantam avasthitam //
Rām, Ki, 22, 2.2 ābhāṣya vyaktayā vācā sasneham idam abravīt //
Rām, Ki, 22, 14.1 yad eṣā sādhv iti brūyāt kāryaṃ tan muktasaṃśayam /
Rām, Ki, 22, 19.2 saṃsiddhaḥ pretya bhāvāya snehād aṅgadam abravīt //
Rām, Ki, 23, 1.2 patiṃ lokāc cyutaṃ tārā mṛtaṃ vacanam abravīt //
Rām, Ki, 23, 24.2 bhujābhyāṃ pīnavṛttābhyām aṅgado 'ham iti bruvan //
Rām, Ki, 24, 1.2 abravīt praśritaṃ vākyaṃ sugrīvaṃ śatrutāpanaḥ //
Rām, Ki, 25, 3.2 abravīt prāñjalir vākyaṃ hanumān mārutātmajaḥ //
Rām, Ki, 25, 11.1 evam uktvā hanūmantaṃ rāmaḥ sugrīvam abravīt /
Rām, Ki, 26, 8.3 tulyaduḥkho 'bravīd bhrātā lakṣmaṇo 'nunayan vacaḥ //
Rām, Ki, 26, 15.2 rāghavaḥ suhṛdaṃ snigdham idaṃ vacanam abravīt //
Rām, Ki, 26, 19.2 punar evābravīd vākyaṃ saumitrir mitranandanaḥ //
Rām, Ki, 27, 1.2 vasan mālyavataḥ pṛṣṭhe rāmo lakṣmaṇam abravīt //
Rām, Ki, 28, 8.3 harīśvaram upāgamya hanumān vākyam abravīt //
Rām, Ki, 29, 37.1 tvaṃ praviśya ca kiṣkindhāṃ brūhi vānarapuṃgavam /
Rām, Ki, 29, 47.2 mama roṣasya yadrūpaṃ brūyāś cainam idaṃ vacaḥ //
Rām, Ki, 29, 50.2 tat tad brūhi naraśreṣṭha tvara kālavyatikramaḥ //
Rām, Ki, 30, 34.1 lakṣmaṇasya vacaḥ śrutvā śokāviṣṭo 'ṅgado 'bravīt /
Rām, Ki, 31, 2.1 sacivān abravīd vākyaṃ niścitya gurulāghavam /
Rām, Ki, 31, 18.2 ata eva bhayaṃ tyaktvā bravīmy avadhṛtaṃ vacaḥ //
Rām, Ki, 33, 6.2 abravīl lakṣmaṇaḥ kruddhaḥ satāraṃ śaśinaṃ yathā //
Rām, Ki, 34, 1.1 tathā bruvāṇaṃ saumitriṃ pradīptam iva tejasā /
Rām, Ki, 34, 1.2 abravīl lakṣmaṇaṃ tārā tārādhipanibhānanā //
Rām, Ki, 34, 18.2 āgamas tu na me vyaktaḥ śravāt tasya bravīmy aham //
Rām, Ki, 35, 4.2 abravīt praśritaṃ vākyaṃ sugrīvaḥ saṃpraharṣayan //
Rām, Ki, 35, 12.1 iti tasya bruvāṇasya sugrīvasya mahātmanaḥ /
Rām, Ki, 36, 1.2 hanumantaṃ sthitaṃ pārśve sacivaṃ vākyam abravīt //
Rām, Ki, 36, 35.2 taṃ pratigrāhayāmāsur vacanaṃ cedam abruvan //
Rām, Ki, 37, 3.2 abravīt praśritaṃ vākyaṃ sugrīvaṃ saṃpraharṣayan /
Rām, Ki, 37, 10.2 lakṣmaṇāruhyatāṃ śīghram iti saumitrim abravīt //
Rām, Ki, 37, 19.1 pariṣvajya ca dharmātmā niṣīdeti tato 'bravīt /
Rām, Ki, 37, 19.2 taṃ niṣaṇṇaṃ tato dṛṣṭvā kṣitau rāmo 'bravīd vacaḥ //
Rām, Ki, 37, 24.1 evam uktas tu sugrīvo rāmaṃ vacanam abravīt //
Rām, Ki, 38, 1.1 iti bruvāṇaṃ sugrīvaṃ rāmo dharmabhṛtāṃ varaḥ /
Rām, Ki, 38, 36.2 nivedayitvā dharmajñaḥ sthitaḥ prāñjalir abravīt //
Rām, Ki, 39, 9.1 tathā bruvāṇaṃ sugrīvaṃ rāmo daśarathātmajaḥ /
Rām, Ki, 39, 9.2 bāhubhyāṃ sampariṣvajya idaṃ vacanam abravīt //
Rām, Ki, 39, 15.2 abravīd rāmasāṃnidhye lakṣmaṇasya ca dhīmataḥ /
Rām, Ki, 41, 3.1 abravīt prāñjalir vākyam abhigamya praṇamya ca /
Rām, Ki, 45, 1.1 gateṣu vānarendreṣu rāmaḥ sugrīvam abravīt /
Rām, Ki, 45, 13.3 uttarāṃ tu diśaṃ yāntaṃ hanumān mām athābravīt //
Rām, Ki, 46, 10.2 āsīnaṃ saha rāmeṇa sugrīvam idam abruvan //
Rām, Ki, 47, 17.1 so 'pi tān vānarān sarvān naṣṭāḥ sthety abravīd balī /
Rām, Ki, 48, 1.1 athāṅgadas tadā sarvān vānarān idam abravīt /
Rām, Ki, 48, 6.2 kāryasiddhikarāṇy āhus tasmād etad bravīmy aham //
Rām, Ki, 49, 11.2 abravīd vānarān sarvān kāntāravanakovidaḥ //
Rām, Ki, 50, 1.2 abravīt tāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm //
Rām, Ki, 51, 1.1 atha tān abravīt sarvān viśrāntān hariyūthapān /
Rām, Ki, 51, 17.2 brūhi pratyupakārārthaṃ kiṃ te kurvantu vānarāḥ //
Rām, Ki, 52, 6.1 evam uktā hanumatā tāpasī vākyam abravīt /
Rām, Ki, 52, 11.2 niḥsṛtān viṣamāt tasmāt samāśvāsyedam abravīt //
Rām, Ki, 52, 19.2 yuvarājo mahāprājña aṅgado vākyam abravīt //
Rām, Ki, 52, 28.2 sarve te vānaraśreṣṭhāḥ karuṇaṃ vākyam abruvan //
Rām, Ki, 53, 1.1 tathā bruvati tāre tu tārādhipativarcasi /
Rām, Ki, 54, 1.2 svāmisatkārasaṃyuktam aṅgado vākyam abravīt //
Rām, Ki, 55, 3.2 upaviṣṭān harīn dṛṣṭvā hṛṣṭātmā giram abravīt //
Rām, Ki, 55, 6.2 aṅgadaḥ paramāyasto hanūmantam athābravīt //
Rām, Ki, 55, 16.2 abravīd vacanaṃ gṛdhras tīkṣṇatuṇḍo mahāsvanaḥ //
Rām, Ki, 57, 11.1 tato 'bravīn mahātejā jyeṣṭho bhrātā jaṭāyuṣaḥ /
Rām, Ki, 58, 2.2 bhūtalāt sahasotthāya gṛdhrarājānam abravīt //
Rām, Ki, 58, 5.2 punar āśvāsayan prīta idaṃ vacanam abravīt //
Rām, Ki, 58, 12.2 anumānya yathātattvam idaṃ vacanam abravīt //
Rām, Ki, 58, 19.1 diṣṭyā jīvasi tāteti abruvanmāṃ maharṣayaḥ /
Rām, Ki, 59, 2.2 janitapratyayo harṣāt saṃpātiḥ punar abravīt //
Rām, Ki, 61, 1.2 atha dhyātvā muhūrtaṃ tu bhagavān idam abravīt //
Rām, Ki, 62, 8.1 tasya tvevaṃ bruvāṇasya saṃpāter vānaraiḥ saha /
Rām, Ki, 62, 9.2 praharṣam atulaṃ lebhe vānarāṃścedam abravīt //
Rām, Ki, 63, 8.2 viṣeduḥ sahasā sarve kathaṃ kāryam iti bruvan //
Rām, Ki, 63, 15.2 anumānyāṅgadaḥ śrīmān vākyam arthavad abravīt //
Rām, Ki, 63, 21.1 aṅgadasya vacaḥ śrutvā na kaścit kiṃcid abravīt /
Rām, Ki, 63, 24.1 bruvadhvaṃ yasya yā śaktir gamane plavagarṣabhāḥ //
Rām, Ki, 64, 6.1 vānarāṃstu mahātejā abravīd gandhamādanaḥ /
Rām, Ki, 64, 14.1 tāṃśca sarvān hariśreṣṭhāñ jāmbavān punar abravīt /
Rām, Ki, 64, 18.1 athottaram udārārtham abravīd aṅgadastadā /
Rām, Ki, 65, 1.2 jāmbavān samudīkṣyaivaṃ hanumantam athābravīt //
Rām, Ki, 65, 2.1 vīra vānaralokasya sarvaśāstram athābravīt /
Rām, Ki, 65, 16.1 sā tu tatraiva saṃbhrāntā suvṛttā vākyam abravīt /
Rām, Ki, 66, 5.2 abhivādya harīn vṛddhān hanumān idam abravīt //
Rām, Su, 1, 35.3 vānarān vānaraśreṣṭha idaṃ vacanam abravīt //
Rām, Su, 1, 97.2 prīto hṛṣṭamanā vākyam abravīt parvataḥ kapim /
Rām, Su, 1, 116.1 evam uktaḥ kapiśreṣṭhastaṃ nagottamam abravīt /
Rām, Su, 1, 130.2 abruvan sūryasaṃkāśāṃ surasāṃ nāgamātaram //
Rām, Su, 1, 137.2 prahṛṣṭavadanaḥ śrīmān idaṃ vacanam abravīt //
Rām, Su, 1, 142.2 abravīnnātivartenmāṃ kaścid eṣa varo mama //
Rām, Su, 1, 143.2 abravīt kuru vai vaktraṃ yena māṃ viṣahiṣyase //
Rām, Su, 1, 152.2 antarikṣe sthitaḥ śrīmān idaṃ vacanam abravīt //
Rām, Su, 1, 154.2 abravīt surasā devī svena rūpeṇa vānaram //
Rām, Su, 11, 2.2 adṛṣṭvā jānakīṃ sītām abravīd vacanaṃ kapiḥ //
Rām, Su, 14, 6.2 jagāma manasā rāmaṃ vacanaṃ cedam abravīt //
Rām, Su, 19, 5.2 rākṣasaṃ pṛṣṭhataḥ kṛtvā bhūyo vacanam abravīt //
Rām, Su, 20, 6.1 paruṣāṇi hi vākyāni yāni yāni bravīṣi mām /
Rām, Su, 20, 7.2 krodhasaṃrambhasaṃyuktaḥ sītām uttaram abravīt //
Rām, Su, 20, 37.2 pariṣvajya daśagrīvam idaṃ vacanam abravīt //
Rām, Su, 21, 3.2 paraṃ paruṣayā vācā vaidehīm idam abruvan //
Rām, Su, 21, 5.1 tatastvekajaṭā nāma rākṣasī vākyam abravīt /
Rām, Su, 21, 9.1 tato harijaṭā nāma rākṣasī vākyam abravīt /
Rām, Su, 22, 5.2 netrābhyām aśrupūrṇābhyām idaṃ vacanam abravīt //
Rām, Su, 22, 15.2 abravīt kupitākārā karālā nirṇatodarī //
Rām, Su, 22, 17.2 mamāpi tu vacaḥ pathyaṃ bruvantyāḥ kuru maithili //
Rām, Su, 22, 23.2 abravīt kupitā sītāṃ muṣṭim udyamya garjatī //
Rām, Su, 22, 33.2 bhrāmayantī mahacchūlam idaṃ vacanam abravīt //
Rām, Su, 22, 36.1 tatastu praghasā nāma rākṣasī vākyam abravīt /
Rām, Su, 22, 38.1 tatastvajāmukhī nāma rākṣasī vākyam abravīt /
Rām, Su, 22, 40.1 tataḥ śūrpaṇakhā nāma rākṣasī vākyam abravīt /
Rām, Su, 24, 1.1 prasaktāśrumukhītyevaṃ bruvantī janakātmajā /
Rām, Su, 25, 2.2 punaḥ paruṣam ekārtham anarthārtham athābruvan //
Rām, Su, 25, 4.2 rākṣasī trijaṭā vṛddhā śayānā vākyam abravīt //
Rām, Su, 25, 7.2 sarvā evābruvan bhītāstrijaṭāṃ tām idaṃ vacaḥ //
Rām, Su, 28, 13.1 rāmaśca yadi pṛcchenmāṃ kiṃ māṃ sītābravīd vacaḥ /
Rām, Su, 31, 1.1 tām abravīnmahātejā hanūmānmārutātmajaḥ /
Rām, Su, 31, 15.2 kaikeyī nāma bhartāraṃ devī vacanam abravīt //
Rām, Su, 31, 21.1 dadyānna pratigṛhṇīyānna brūyāt kiṃcid apriyam /
Rām, Su, 32, 1.2 duḥkhād duḥkhābhibhūtāyāḥ sāntvam uttaram abravīt //
Rām, Su, 32, 2.2 vaidehi kuśalī rāmastvāṃ ca kauśalam abravīt //
Rām, Su, 32, 3.2 sa tvāṃ dāśarathī rāmo devi kauśalam abravīt //
Rām, Su, 32, 5.2 prītisaṃhṛṣṭasarvāṅgī hanūmantam athābravīt //
Rām, Su, 32, 13.2 abravīd dīrgham ucchvasya vānaraṃ madhurasvarā //
Rām, Su, 32, 32.2 tvadviyogena duḥkhārtaḥ sa tvāṃ kauśalam abravīt //
Rām, Su, 32, 33.2 abhivādya mahābāhuḥ so 'pi kauśalam abravīt //
Rām, Su, 32, 34.2 rājā vānaramukhyānāṃ sa tvāṃ kauśalam abravīt //
Rām, Su, 33, 58.2 śrutvā bhrātṛvadhaṃ kopād idaṃ vacanam abravīt //
Rām, Su, 34, 1.2 abravīt praśritaṃ vākyaṃ sītāpratyayakāraṇāt //
Rām, Su, 34, 31.2 śirasyañjalim ādhāya vākyam uttaram abravīt //
Rām, Su, 35, 30.2 harṣavismitasarvāṅgī hanūmantam athābravīt //
Rām, Su, 35, 38.2 vajradaṃṣṭranakho bhīmo vaidehīm idam abravīt //
Rām, Su, 36, 4.1 dvitīyaṃ kāraṇaṃ yacca bravīṣi vinayānvite /
Rām, Su, 36, 5.2 kā hyanyā tvām ṛte devi brūyād vacanam īdṛśam //
Rām, Su, 36, 12.1 idaṃ śreṣṭham abhijñānaṃ brūyāstvaṃ tu mama priyam /
Rām, Su, 36, 50.1 idaṃ brūyāśca me nāthaṃ śūraṃ rāmaṃ punaḥ punaḥ /
Rām, Su, 36, 50.3 ūrdhvaṃ māsānna jīveyaṃ satyenāhaṃ bravīmi te //
Rām, Su, 37, 1.1 maṇiṃ dattvā tataḥ sītā hanūmantam athābravīt /
Rām, Su, 37, 6.2 bāṣpagadgadayā vācā maithilī vākyam abravīt //
Rām, Su, 37, 7.1 kuśalaṃ hanuman brūyāḥ sahitau rāmalakṣmaṇau /
Rām, Su, 37, 12.2 śirasyañjalim ādhāya vākyam uttaram abravīt //
Rām, Su, 37, 17.2 jānakī bahu mene 'tha vacanaṃ cedam abravīt //
Rām, Su, 37, 31.2 niśamya hanumāñ śeṣaṃ vākyam uttaram abravīt //
Rām, Su, 37, 46.2 gamanāya matiṃ kṛtvā vaidehīṃ punar abravīt //
Rām, Su, 38, 12.2 athābravīnmahātejā hanumānmārutātmajaḥ //
Rām, Su, 38, 18.1 sābravīd dattam eveha mayābhijñānam uttamam /
Rām, Su, 38, 21.2 sugrīvaṃ ca sahāmātyaṃ sarvān brūyā anāmayam //
Rām, Su, 38, 23.2 brūyāstu rāmasya gataḥ samīpaṃ śivaśca te 'dhvāstu haripravīra //
Rām, Su, 40, 8.1 athābravīt tadā sādhvī sītā sarvāṅgaśobhanā /
Rām, Su, 41, 15.2 antarikṣasthitaḥ śrīmān idaṃ vacanam abravīt //
Rām, Su, 46, 54.2 rākṣasāstatra saṃkruddhāḥ parasparam athābruvan //
Rām, Su, 48, 4.1 rāvaṇasya vacaḥ śrutvā prahasto vākyam abravīt /
Rām, Su, 48, 10.2 abravīnnāsmi śakrasya yamasya varuṇasya vā //
Rām, Su, 49, 2.2 rākṣasendra harīśastvāṃ bhrātā kuśalam abravīt //
Rām, Su, 50, 11.2 bruvan parārthaṃ paravānna dūto vadham arhati //
Rām, Su, 51, 1.2 deśakālahitaṃ vākyaṃ bhrātur uttaram abravīt //
Rām, Su, 54, 1.2 abhivādyābravīd diṣṭyā paśyāmi tvām ihākṣatām //
Rām, Su, 54, 6.2 niśamya hanumāṃstasyā vākyam uttaram abravīt //
Rām, Su, 55, 12.2 upāmantrya harīn sarvān idaṃ vacanam abravīt //
Rām, Su, 55, 26.1 hanūmān abravīddhṛṣṭastadā tān vānararṣabhān /
Rām, Su, 55, 32.1 uktavākyaṃ hanūmantam aṅgadastu tadābravīt /
Rām, Su, 56, 27.2 abravīnnātivarteta kaścid eṣa varo mama //
Rām, Su, 56, 31.1 abravīt surasā devī svena rūpeṇa māṃ punaḥ /
Rām, Su, 56, 79.1 tasyāstadvacanaṃ śrutvā aham apyabruvaṃ vacaḥ /
Rām, Su, 60, 14.2 abruvan paramodvignā gatvā dadhimukhaṃ vacaḥ //
Rām, Su, 61, 3.2 utthāya ca mahāprājño vākyaṃ dadhimukho 'bravīt //
Rām, Su, 61, 12.2 kaṃ cārtham abhinirdiśya duḥkhito vākyam abravīt //
Rām, Su, 62, 12.2 abravīt tān hariśreṣṭho vākyaṃ vākyaviśāradaḥ //
Rām, Su, 62, 17.1 bruvataścāṅgadasyaivaṃ śrutvā vacanam avyayam /
Rām, Su, 62, 21.2 kvacid gantuṃ hariśreṣṭha brūmaḥ satyam idaṃ tu te //
Rām, Su, 63, 4.2 vaidehīm akṣatāṃ śrutvā rāmastūttaram abravīt //
Rām, Su, 63, 20.2 bruvatā vacanānyevaṃ sugrīvasyopaśṛṇvataḥ //
Rām, Su, 63, 21.2 manaḥśilāyāstilakastaṃ smarasveti cābravīt //
Rām, Su, 63, 24.1 iti mām abravīt sītā kṛśāṅgī dharmacāriṇī /
Rām, Su, 64, 2.2 netrābhyām aśrupūrṇābhyāṃ sugrīvam idam abravīt //
Rām, Su, 64, 8.1 kim āha sītā vaidehī brūhi saumya punaḥ punaḥ /
Rām, Su, 65, 24.2 punar apyaham āryāṃ tām idaṃ vacanam abruvam //
Rām, Su, 65, 33.2 sugrīvaṃ ca sahāmātyaṃ sarvān brūyā anāmayam //
Rām, Su, 65, 35.2 brūyāstu rāmasya gataḥ samīpaṃ śivaśca te 'dhvāstu haripravīra //
Rām, Su, 66, 10.2 kiṃ paśyasi samādhānaṃ brūhi kāryavidāṃ vara //
Rām, Su, 66, 16.2 niśamyāhaṃ tataḥ śeṣaṃ vākyam uttaram abruvam //
Rām, Yu, 1, 1.2 rāmaḥ prītisamāyukto vākyam uttaram abravīt //
Rām, Yu, 3, 1.2 pratijagrāha kākutstho hanūmantam athābravīt //
Rām, Yu, 3, 3.1 kati durgāṇi durgāyā laṅkāyāstad bravīhi me /
Rām, Yu, 3, 6.2 vākyaṃ vākyavidāṃ śreṣṭho rāmaṃ punar athābravīt //
Rām, Yu, 4, 1.2 tato 'bravīnmahātejā rāmaḥ satyaparākramaḥ //
Rām, Yu, 4, 2.2 kṣipram enāṃ vadhiṣyāmi satyam etad bravīmi te //
Rām, Yu, 4, 50.2 iti bhrātaram āśvāsya hṛṣṭaḥ saumitrir abravīt //
Rām, Yu, 4, 67.2 velām āsādya vipulāṃ rāmo vacanam abravīt //
Rām, Yu, 5, 3.2 pārśvasthaṃ lakṣmaṇaṃ dṛṣṭvā rāmo vacanam abravīt //
Rām, Yu, 5, 7.2 hā nātheti priyā sā māṃ hriyamāṇā yad abravīt //
Rām, Yu, 6, 1.3 abravīd rākṣasān sarvān hriyā kiṃcid avāṅmukhaḥ //
Rām, Yu, 8, 1.2 abravīt prāñjalir vākyaṃ śūraḥ senāpatistadā //
Rām, Yu, 8, 6.1 abravīcca susaṃkruddho durmukho nāma rākṣasaḥ /
Rām, Yu, 8, 9.1 tato 'bravīt susaṃkruddho vajradaṃṣṭro mahābalaḥ /
Rām, Yu, 8, 12.2 abravīt paramakruddho rāvaṇaṃ lokarāvaṇam //
Rām, Yu, 8, 14.2 kruddhaḥ parilihan vaktraṃ jihvayā vākyam abravīt //
Rām, Yu, 9, 5.2 abruvan rāvaṇaṃ sarve pradīptā iva tejasā //
Rām, Yu, 9, 7.2 abravīt prāñjalir vākyaṃ punaḥ pratyupaveśya tān //
Rām, Yu, 9, 20.2 hitaṃ pathyaṃ tvahaṃ brūmi dīyatām asya maithilī //
Rām, Yu, 10, 1.2 abravīt paruṣaṃ vākyaṃ rāvaṇaḥ kālacoditaḥ //
Rām, Yu, 10, 11.1 anyastvevaṃvidhaṃ brūyād vākyam etanniśācara /
Rām, Yu, 10, 13.1 abravīcca tadā vākyaṃ jātakrodho vibhīṣaṇaḥ /
Rām, Yu, 10, 14.1 sa tvaṃ bhrātāsi me rājan brūhi māṃ yad yad icchasi /
Rām, Yu, 11, 6.2 sālān udyamya śailāṃśca idaṃ vacanam abruvan //
Rām, Yu, 11, 16.2 lakṣmaṇasyāgrato rāmaṃ saṃrabdham idam abravīt //
Rām, Yu, 11, 28.1 tasmād ekaikaśastāvad bruvantu sacivāstava /
Rām, Yu, 11, 34.1 śarabhastvatha niścitya sārthaṃ vacanam abravīt /
Rām, Yu, 11, 42.2 atiśāyayituṃ śakto bṛhaspatir api bruvan //
Rām, Yu, 11, 53.1 na tvasya bruvato jātu lakṣyate duṣṭabhāvatā /
Rām, Yu, 13, 3.1 abravīcca tadā rāmaṃ vākyaṃ tatra vibhīṣaṇaḥ /
Rām, Yu, 13, 7.1 iti bruvāṇaṃ rāmastu pariṣvajya vibhīṣaṇam /
Rām, Yu, 13, 7.2 abravīl lakṣmaṇaṃ prītaḥ samudrājjalam ānaya //
Rām, Yu, 13, 10.2 pracukruśur mahānādān sādhu sādhviti cābruvan //
Rām, Yu, 13, 11.1 abravīcca hanūmāṃśca sugrīvaśca vibhīṣaṇam /
Rām, Yu, 13, 17.2 brūhi tvaṃ sahasugrīvastavāpi yadi rocate //
Rām, Yu, 15, 3.2 abravīt prāñjalir vākyaṃ rāghavaṃ śarapāṇinam //
Rām, Yu, 15, 10.2 abravīd vānaraśreṣṭho vākyaṃ rāmaṃ mahābalaḥ //
Rām, Yu, 16, 1.2 amātyau rāvaṇaḥ śrīmān abravīcchukasāraṇau //
Rām, Yu, 16, 16.2 abravīt prahasan vākyaṃ sarvabhūtahite rataḥ //
Rām, Yu, 16, 22.2 āgamya nagarīṃ laṅkām abrūtāṃ rākṣasādhipam //
Rām, Yu, 19, 1.2 balam ālokayan sarvaṃ śuko vākyam athābravīt //
Rām, Yu, 20, 4.1 adhomukhau tau praṇatāvabravīcchukasāraṇau /
Rām, Yu, 20, 14.1 abravīt sa daśagrīvaḥ samīpasthaṃ mahodaram /
Rām, Yu, 20, 16.1 tān abravīt tato vākyaṃ rāvaṇo rākṣasādhipaḥ /
Rām, Yu, 21, 2.2 jātodvego 'bhavat kiṃcic chārdūlaṃ vākyam abravīt //
Rām, Yu, 21, 16.1 evam uktvā mahātejā rāvaṇaḥ punar abravīt /
Rām, Yu, 22, 2.2 jātodvego 'bhavat kiṃcit sacivāṃścedam abravīt //
Rām, Yu, 22, 7.1 vidyujjihvaṃ ca māyājñam abravīd rākṣasādhipaḥ /
Rām, Yu, 22, 35.2 sītāyām upaśṛṇvantyāṃ rākṣasīm idam abravīt //
Rām, Yu, 22, 38.1 tam abravīt tato rājā rāvaṇo rākṣasaṃ sthitam /
Rām, Yu, 22, 43.2 videharājasya sutāṃ yaśasvinīṃ tato 'bravīt tāṃ bhava me vaśānugā //
Rām, Yu, 23, 40.2 abravīt kālasadṛśo rāvaṇo rākṣasādhipaḥ //
Rām, Yu, 24, 18.1 iti bruvāṇā saramā rākṣasī sītayā saha /
Rām, Yu, 25, 5.1 evaṃ bruvāṇāṃ tāṃ sītā saramāṃ punar abravīt /
Rām, Yu, 25, 5.1 evaṃ bruvāṇāṃ tāṃ sītā saramāṃ punar abravīt /
Rām, Yu, 25, 12.1 sā tvevaṃ bruvatīṃ sītāṃ saramā valgubhāṣiṇī /
Rām, Yu, 26, 5.2 rāvaṇasya vacaḥ śrutvā mātuḥ paitāmaho 'bravīt //
Rām, Yu, 27, 2.2 amarṣāt parivṛttākṣo mālyavantam athābravīt //
Rām, Yu, 27, 14.1 evaṃ bruvāṇaṃ saṃrabdhaṃ ruṣṭaṃ vijñāya rāvaṇam /
Rām, Yu, 28, 6.1 tathā teṣu bruvāṇeṣu rāvaṇāvarajo 'bravīt /
Rām, Yu, 28, 6.1 tathā teṣu bruvāṇeṣu rāvaṇāvarajo 'bravīt /
Rām, Yu, 28, 9.2 rāma tad bruvataḥ sarvaṃ yathātathyena me śṛṇu //
Rām, Yu, 28, 19.2 rāmaṃ kamalapatrākṣam idam uttaram abravīt //
Rām, Yu, 28, 24.1 rāvaṇāvaraje vākyam evaṃ bruvati rāghavaḥ /
Rām, Yu, 28, 24.2 śatrūṇāṃ pratighātārtham idaṃ vacanam abravīt //
Rām, Yu, 29, 1.2 lakṣmaṇānugato rāmaḥ sugrīvam idam abravīt //
Rām, Yu, 31, 1.2 lakṣmaṇaṃ lakṣmisampannam idaṃ vacanam abravīt //
Rām, Yu, 31, 49.3 aṅgadaṃ vālitanayaṃ samāhūyedam abravīt //
Rām, Yu, 31, 50.1 gatvā saumya daśagrīvaṃ brūhi madvacanāt kape /
Rām, Yu, 31, 61.1 bravīmi tvāṃ hitaṃ vākyaṃ kriyatām aurdhvadehikam /
Rām, Yu, 31, 71.1 ityevaṃ paruṣaṃ vākyaṃ bruvāṇe haripuṃgave /
Rām, Yu, 35, 10.2 rāvaṇir bhrātarau vākyam antardhānagato 'bravīt //
Rām, Yu, 36, 18.2 prajahāsa mahābāhur vacanaṃ cedam abravīt //
Rām, Yu, 36, 30.2 abravīt kālasamprāptam asaṃbhrāntam idaṃ vacaḥ //
Rām, Yu, 38, 22.1 paridevayamānāṃ tāṃ rākṣasī trijaṭābravīt /
Rām, Yu, 38, 28.2 ahatau paśya kākutsthau snehād etad bravīmi te //
Rām, Yu, 40, 2.1 sugrīvasya vacaḥ śrutvā vāliputro 'ṅgado 'bravīt /
Rām, Yu, 40, 4.1 athābravīd vānarendraḥ sugrīvaḥ putram aṅgadam /
Rām, Yu, 40, 20.2 sugrīvaḥ sattvasampanno harirājo 'bravīd idam //
Rām, Yu, 40, 26.1 śrutvaitad vānarendrasya suṣeṇo vākyam abravīt /
Rām, Yu, 41, 2.2 sacivānāṃ tatasteṣāṃ madhye vacanam abravīt //
Rām, Yu, 41, 14.2 cintāśokasamākrānto viṣaṇṇavadano 'bravīt //
Rām, Yu, 41, 18.2 abravīd rakṣasāṃ madhye dhūmrākṣaṃ nāma rākṣasam //
Rām, Yu, 44, 2.2 dṛṣṭvā tu karma śatrūṇāṃ sārathiṃ vākyam abravīt //
Rām, Yu, 47, 46.1 tam abravīnmahātejā rāmaḥ satyaparākramaḥ /
Rām, Yu, 47, 52.2 trāsayan rāvaṇaṃ dhīmān hanūmān vākyam abravīt //
Rām, Yu, 47, 55.2 saṃraktanayanaḥ krodhād idaṃ vacanam abravīt //
Rām, Yu, 47, 57.1 rāvaṇasya vacaḥ śrutvā vāyusūnur vaco 'bravīt /
Rām, Yu, 47, 62.1 athāśvasya mahātejā rāvaṇo vākyam abravīt /
Rām, Yu, 47, 63.1 rāvaṇenaivam uktastu mārutir vākyam abravīt /
Rām, Yu, 47, 69.2 viprekṣamāṇo yuddhepsuḥ saroṣam idam abravīt //
Rām, Yu, 47, 82.1 tato 'bravīnmahātejā rāvaṇo rākṣaseśvaraḥ /
Rām, Yu, 47, 117.1 athainam upasaṃgamya hanūmān vākyam abravīt /
Rām, Yu, 48, 4.2 viprekṣamāṇo rakṣāṃsi rāvaṇo vākyam abravīt //
Rām, Yu, 48, 56.2 bodhanād vismitaścāpi rākṣasān idam abravīt //
Rām, Yu, 48, 61.1 evaṃ bruvāṇaṃ saṃrabdhaṃ kumbhakarṇam ariṃdamam /
Rām, Yu, 48, 67.2 kumbhakarṇo vivṛttākṣo yūpākṣam idam abravīt //
Rām, Yu, 48, 70.1 tat tasya vākyaṃ bruvato niśamya sagarvitaṃ roṣavivṛddhadoṣam /
Rām, Yu, 48, 76.1 rāvaṇastvabravīddhṛṣṭo rākṣasāṃstānupasthitān /
Rām, Yu, 49, 8.2 vibhīṣaṇo mahāprājñaḥ kākutstham idam abravīt //
Rām, Yu, 49, 22.2 dṛṣṭvā niśvasya caivedaṃ svayambhūr idam abravīt //
Rām, Yu, 49, 24.1 tataḥ paramasaṃbhrānto rāvaṇo vākyam abravīt /
Rām, Yu, 49, 26.1 rāvaṇasya vacaḥ śrutvā svayambhūr idam abravīt /
Rām, Yu, 50, 7.2 bhrātur vavande caraṇau kiṃ kṛtyam iti cābravīt /
Rām, Yu, 50, 9.2 saṃraktanayanaḥ kopād rāvaṇaṃ vākyam abravīt //
Rām, Yu, 50, 11.2 īṣat tu parivṛttābhyāṃ netrābhyāṃ vākyam abravīt //
Rām, Yu, 51, 27.1 tam athaivaṃ bruvāṇaṃ tu vacanaṃ dhīradāruṇam /
Rām, Yu, 52, 6.1 yāṃstu dharmārthakāmāṃstvaṃ bravīṣi pṛthagāśrayān /
Rām, Yu, 53, 1.2 abravīd rākṣasaśreṣṭhaṃ bhrātaraṃ rāvaṇaṃ tataḥ //
Rām, Yu, 53, 14.3 kumbhakarṇo mahātejā rāvaṇaṃ vākyam abravīt //
Rām, Yu, 53, 16.1 kumbhakarṇavacaḥ śrutvā rāvaṇo vākyam abravīt /
Rām, Yu, 53, 35.2 kumbhakarṇo mahāvaktraḥ prahasann idam abravīt //
Rām, Yu, 53, 39.1 evaṃ tasya bruvāṇasya kumbhakarṇasya rākṣasāḥ /
Rām, Yu, 54, 3.1 tāṃstu vidravato dṛṣṭvā vāliputro 'ṅgado 'bravīt /
Rām, Yu, 54, 16.1 tān samīkṣyāṅgado bhagnān vānarān idam abravīt /
Rām, Yu, 54, 25.1 evaṃ bruvāṇaṃ taṃ śūram aṅgadaṃ kanakāṅgadam /
Rām, Yu, 55, 38.2 kumbhakarṇaṃ sthitaṃ dṛṣṭvā sugrīvo vākyam abravīt //
Rām, Yu, 55, 41.2 śrutvā rākṣasaśārdūlaḥ kumbhakarṇo 'bravīd vacaḥ //
Rām, Yu, 55, 84.1 tasmin kāle sa dharmātmā lakṣmaṇo rāmam abravīt /
Rām, Yu, 55, 102.2 kumbhakarṇo mahātejā rāghavaṃ vākyam abravīt //
Rām, Yu, 57, 1.2 śrutvā śokābhitaptasya triśirā vākyam abravīt //
Rām, Yu, 57, 79.2 narāntakam abhikramya vāliputro 'bravīd vacaḥ //
Rām, Yu, 59, 45.1 tat tasya vākyaṃ bruvato niśamya cukopa saumitrir amitrahantā /
Rām, Yu, 59, 49.2 ādāya niśitaṃ bāṇam idaṃ vacanam abravīt //
Rām, Yu, 60, 16.2 rākṣasādhipatiḥ śrīmān rāvaṇaḥ putram abravīt //
Rām, Yu, 61, 5.2 vibhīṣaṇavacaḥ śrutvā hanūmāṃstam athābravīt //
Rām, Yu, 61, 15.1 dṛṣṭvā tam upasaṃgamya paulastyo vākyam abravīt /
Rām, Yu, 61, 16.2 kṛcchrād abhyudgiran vākyam idaṃ vacanam abravīt //
Rām, Yu, 61, 21.1 vibhīṣaṇavacaḥ śrutvā jāmbavān vākyam abravīt /
Rām, Yu, 61, 26.1 tato 'bravīnmahātejā hanūmantaṃ sa jāmbavān /
Rām, Yu, 62, 1.1 tato 'bravīnmahātejāḥ sugrīvo vānarādhipaḥ /
Rām, Yu, 63, 36.2 abravīt kupitaḥ kumbhaṃ bhagnaśṛṅgam iva dvipam //
Rām, Yu, 65, 4.2 bāḍham ityabravīd dhṛṣṭo makarākṣo niśācaraḥ //
Rām, Yu, 65, 6.1 samīpasthaṃ balādhyakṣaṃ kharaputro 'bravīd idam /
Rām, Yu, 65, 9.1 atha tān rākṣasān sarvānmakarākṣo 'bravīd idam /
Rām, Yu, 66, 9.2 krodhānalasamāviṣṭo vacanaṃ cedam abravīt //
Rām, Yu, 66, 17.2 abravīt prahasan vākyam uttarottaravādinam //
Rām, Yu, 66, 34.2 muṣṭim udyamya kākutsthaṃ tiṣṭha tiṣṭheti cābravīt //
Rām, Yu, 67, 15.2 hutvāgniṃ rākṣasair mantrair antardhānagato 'bravīt //
Rām, Yu, 67, 36.1 lakṣmaṇastu susaṃkruddho bhrātaraṃ vākyam abravīt /
Rām, Yu, 68, 12.1 abravīt tāṃ tu śokārtāṃ nirānandāṃ tapasvinīm /
Rām, Yu, 68, 16.3 abravīt paruṣaṃ vākyaṃ krodhād rakṣo'dhipātmajam //
Rām, Yu, 68, 22.1 iti bruvāṇo hanumān sāyudhair haribhir vṛtaḥ /
Rām, Yu, 68, 27.1 na hantavyāḥ striyaśceti yad bravīṣi plavaṃgama /
Rām, Yu, 69, 19.1 sa nivārya parānīkam abravīt tān vanaukasaḥ /
Rām, Yu, 70, 7.2 śīghram āgamya rāmāya duḥkhito vākyam abravīt //
Rām, Yu, 71, 5.2 antarduḥkhena dīnātmā kim etad iti so 'bravīt //
Rām, Yu, 71, 8.2 puṣkalārtham idaṃ vākyaṃ visaṃjñaṃ rāmam abravīt //
Rām, Yu, 72, 3.2 bhūyastacchrotum icchāmi brūhi yat te vivakṣitam //
Rām, Yu, 72, 15.1 vibhīṣaṇavacaḥ śrutvā rāmo vākyam athābravīt /
Rām, Yu, 72, 18.2 lakṣmaṇaṃ kīrtisampannam idaṃ vacanam abravīt //
Rām, Yu, 72, 23.2 rāmapādāvupaspṛśya hṛṣṭaḥ saumitrir abravīt //
Rām, Yu, 73, 1.2 pareṣām ahitaṃ vākyam arthasādhakam abravīt //
Rām, Yu, 74, 10.2 abravīt paruṣaṃ vākyaṃ tatra dṛṣṭvā vibhīṣaṇam //
Rām, Yu, 74, 24.2 baddhastvaṃ kālapāśena brūhi māṃ yad yad icchasi //
Rām, Yu, 75, 1.2 abravīt paruṣaṃ vākyaṃ vegenābhyutpapāta ha //
Rām, Yu, 75, 9.2 abhītavadanaḥ kruddho rāvaṇiṃ vākyam abravīt //
Rām, Yu, 75, 18.2 vinadya sumahānādam idaṃ vacanam abravīt //
Rām, Yu, 75, 23.1 iti bruvāṇaṃ saṃrabdhaṃ paruṣaṃ rāvaṇātmajam /
Rām, Yu, 76, 8.2 abravīccainam āsādya punaḥ sa paruṣaṃ vacaḥ //
Rām, Yu, 76, 15.2 acintayitvā prahasannaitat kiṃcid iti bruvan //
Rām, Yu, 76, 18.2 ityevaṃ taṃ bruvāṇastu śaravarṣair avākirat //
Rām, Yu, 78, 30.1 saṃdhāya dhanuṣi śreṣṭhe vikarṣann idam abravīt /
Rām, Yu, 79, 10.2 rāmaḥ suṣeṇaṃ muditaḥ samābhāṣyedam abravīt //
Rām, Yu, 80, 22.2 abravīd rakṣasāṃ madhye saṃstambhayiṣur āhave //
Rām, Yu, 80, 51.2 nivāryamāṇaṃ sacivair idaṃ vacanam abravīt //
Rām, Yu, 81, 2.1 abravīcca tadā sarvān balamukhyān mahābalaḥ /
Rām, Yu, 81, 34.1 abravīcca tadā rāmaḥ sugrīvaṃ pratyanantaram /
Rām, Yu, 82, 35.1 prasannastu mahādevo devān etad vaco 'bravīt /
Rām, Yu, 83, 21.1 tasya tadvacanaṃ śrutvā mahāpārśvo 'bravīd vacaḥ /
Rām, Yu, 88, 27.2 lakṣmaṇābhimukhastiṣṭhann idaṃ vacanam abravīt //
Rām, Yu, 88, 43.2 abravīcca hanūmantaṃ sugrīvaṃ caiva rāghavaḥ /
Rām, Yu, 89, 1.2 visṛjan eva bāṇaughān suṣeṇaṃ vākyam abravīt //
Rām, Yu, 89, 9.1 rāmam āśvāsayan vīraḥ suṣeṇo vākyam abravīt /
Rām, Yu, 89, 26.1 ehyehītyabravīd rāmo lakṣmaṇaṃ paravīrahā /
Rām, Yu, 89, 27.1 abravīcca pariṣvajya saumitriṃ rāghavastadā /
Rām, Yu, 89, 29.2 khinnaḥ śithilayā vācā lakṣmaṇo vākyam abravīt //
Rām, Yu, 90, 8.1 abravīcca tadā rāmaṃ sapratodo rathe sthitaḥ /
Rām, Yu, 91, 17.2 vinadya sumahānādaṃ rāmaṃ paruṣam abravīt //
Rām, Yu, 93, 1.2 krodhasaṃraktanayano rāvaṇaḥ sūtam abravīt //
Rām, Yu, 93, 10.2 abravīd rāvaṇaṃ sūto hitaṃ sānunayaṃ vacaḥ //
Rām, Yu, 93, 24.2 praśasyainaṃ bahuvidhaṃ yuddhalubdho 'bravīd idam //
Rām, Yu, 98, 19.1 bruvāṇo 'pi hitaṃ vākyam iṣṭo bhrātā vibhīṣaṇaḥ /
Rām, Yu, 99, 21.1 satyavāk sa mahābhāgo devaro me yad abravīt /
Rām, Yu, 100, 8.1 abravīcca tadā rāmaḥ samīpaparivartinam /
Rām, Yu, 100, 19.2 abravīd rāghavo vākyaṃ hanūmantaṃ plavaṃgamam //
Rām, Yu, 101, 6.2 abravīt paramaprītaḥ kṛtārthenāntarātmanā //
Rām, Yu, 101, 13.1 abravīcca hariśreṣṭhaḥ sītām apratijalpatīm /
Rām, Yu, 101, 14.2 abravīt paramaprītā harṣagadgadayā girā //
Rām, Yu, 101, 40.2 abravīd draṣṭum icchāmi bhartāraṃ vānarottama //
Rām, Yu, 102, 17.2 vibhīṣaṇam idaṃ vākyam ahṛṣṭo rāghavo 'bravīt //
Rām, Yu, 102, 24.1 saṃrabdhaścābravīd rāmaścakṣuṣā pradahann iva /
Rām, Yu, 103, 10.1 ityevaṃ bruvatastasya sītā rāmasya tadvacaḥ /
Rām, Yu, 103, 12.2 abravīt paruṣaṃ sītāṃ madhye vānararakṣasām //
Rām, Yu, 104, 4.2 śanair gadgadayā vācā bhartāram idam abravīt //
Rām, Yu, 104, 17.1 evaṃ bruvāṇā rudatī bāṣpagadgadabhāṣiṇī /
Rām, Yu, 104, 17.2 abravīl lakṣmaṇaṃ sītā dīnaṃ dhyānaparaṃ sthitam //
Rām, Yu, 105, 4.2 abruvaṃstridaśaśreṣṭhāḥ prāñjaliṃ rāghavaṃ sthitam //
Rām, Yu, 105, 9.2 abravīt tridaśaśreṣṭhān rāmo dharmabhṛtāṃ varaḥ //
Rām, Yu, 105, 10.2 yo 'haṃ yasya yataścāhaṃ bhagavāṃstad bravītu me //
Rām, Yu, 105, 11.1 iti bruvāṇaṃ kākutsthaṃ brahmā brahmavidāṃ varaḥ /
Rām, Yu, 105, 11.2 abravīcchṛṇu me rāma satyaṃ satyaparākrama //
Rām, Yu, 106, 4.1 abravīcca tadā rāmaṃ sākṣī lokasya pāvakaḥ /
Rām, Yu, 106, 10.2 abravīt tridaśaśreṣṭhaṃ rāmo dharmabhṛtāṃ varaḥ //
Rām, Yu, 106, 19.2 snigdhānāṃ lokamānyānām evaṃ ca bruvatāṃ hitam //
Rām, Yu, 107, 24.1 iti bruvāṇaṃ rājānaṃ rāmaḥ prāñjalir abravīt /
Rām, Yu, 107, 24.1 iti bruvāṇaṃ rājānaṃ rāmaḥ prāñjalir abravīt /
Rām, Yu, 108, 1.2 abravīt paramaprīto rāghavaṃ prāñjaliṃ sthitam //
Rām, Yu, 108, 2.2 prītiyukto 'smi tena tvaṃ brūhi yanmanasecchasi //
Rām, Yu, 109, 1.2 abravīt prāñjalir vākyaṃ jayaṃ pṛṣṭvā vibhīṣaṇaḥ //
Rām, Yu, 110, 2.2 abravīt tvarayopetaḥ kiṃ karomīti rāghavam //
Rām, Yu, 110, 3.1 tam abravīnmahātejā lakṣmaṇasyopaśṛṇvataḥ /
Rām, Yu, 110, 11.1 abravīcca vimānasthaḥ kākutsthaḥ sarvavānarān /
Rām, Yu, 110, 18.2 abravīd rāghavaḥ śrīmān sasugrīvavibhīṣaṇān //
Rām, Yu, 111, 2.2 abravīnmaithilīṃ sītāṃ rāmaḥ śaśinibhānanām //
Rām, Yu, 113, 4.2 niṣādādhipatiṃ brūhi kuśalaṃ vacanānmama //
Rām, Yu, 113, 20.2 sa vācā śubhayā hṛṣṭo hanūmān idam abravīt //
Rām, Yu, 113, 21.2 sasītaḥ saha saumitriḥ sa tvāṃ kuśalam abravīt //
Rām, Yu, 113, 33.2 anuśocasi kākutsthaṃ sa tvā kuśalam abravīt //
Rām, Yu, 113, 40.2 priyākhyānasya te saumya dadāmi bruvataḥ priyam //
Rām, Yu, 113, 43.2 praharṣito rāmadidṛkṣayābhavat punaśca harṣād idam abravīd vacaḥ //
Rām, Yu, 114, 19.1 sā rāmam abravīd dṛṣṭvā vaidehī gṛhyatām iti /
Rām, Yu, 115, 18.1 athaivam ukte vacane hanūmān idam abravīt /
Rām, Yu, 115, 33.2 abhyavādayata prīto bharato nāma cābravīt //
Rām, Yu, 115, 36.1 vibhīṣaṇaṃ ca bharataḥ sāntvayan vākyam abravīt /
Rām, Yu, 115, 40.2 iti prāñjalayaḥ sarve nāgarā rāmam abruvan //
Rām, Yu, 115, 43.1 abravīcca tadā rāmaṃ bharataḥ sa kṛtāñjaliḥ /
Rām, Yu, 115, 46.1 tathā bruvāṇaṃ bharataṃ dṛṣṭvā taṃ bhrātṛvatsalam /
Rām, Yu, 115, 49.1 abravīcca tadā rāmastadvimānam anuttamam /
Rām, Yu, 116, 40.1 athābravīd rājaputro bharataṃ dharmiṇāṃ varam /
Rām, Utt, 1, 12.2 maharṣayo vedavido rāmaṃ vacanam abruvan //
Rām, Utt, 1, 23.2 vismayaṃ paramaṃ gatvā rāmaḥ prāñjalir abravīt //
Rām, Utt, 2, 3.2 varapradānaṃ ca tathā tasmai dattaṃ bravīmi te //
Rām, Utt, 2, 16.1 tāṃ tu dṛṣṭvā tathābhūtāṃ tṛṇabindur athābravīt /
Rām, Utt, 2, 21.2 gṛhītvā tanayāṃ gatvā pulastyam idam abravīt //
Rām, Utt, 2, 24.1 taṃ bruvāṇaṃ tu tadvākyaṃ rājarṣiṃ dhārmikaṃ tadā /
Rām, Utt, 2, 24.2 jighṛkṣur abravīt kanyāṃ bāḍham ityeva sa dvijaḥ //
Rām, Utt, 3, 12.2 gatvā tasyāśramapadaṃ brahmedaṃ vākyam abravīt //
Rām, Utt, 3, 14.1 athābravīd vaiśravaṇaḥ pitāmaham upasthitam /
Rām, Utt, 3, 15.1 tato 'bravīd vaiśravaṇaṃ parituṣṭena cetasā /
Rām, Utt, 6, 21.2 śrutvā tau bhrātarau vīrāvidaṃ vacanam abravīt //
Rām, Utt, 6, 26.2 śiraḥ karaṃ ca dhunvāna idaṃ vacanam abravīt //
Rām, Utt, 8, 8.1 devam evaṃ bruvāṇaṃ tu raktāmburuhalocanam /
Rām, Utt, 9, 3.2 athābravīt sutāṃ rakṣaḥ kaikasīṃ nāma nāmataḥ //
Rām, Utt, 9, 12.2 abravīt paramodāro dīpyamāna ivaujasā //
Rām, Utt, 9, 13.2 kiṃ kāryaṃ kasya vā hetostattvato brūhi śobhane //
Rām, Utt, 9, 14.1 evam uktā tu sā kanyā kṛtāñjalir athābravīt /
Rām, Utt, 9, 19.1 sā tu tadvacanaṃ śrutvā praṇipatyābravīd vacaḥ /
Rām, Utt, 9, 20.1 athābravīnmunistatra paścimo yastavātmajaḥ /
Rām, Utt, 10, 1.1 athābravīd dvijaṃ rāmaḥ kathaṃ te bhrātaro vane /
Rām, Utt, 10, 2.1 agastyastvabravīt tatra rāmaṃ prayatamānasaṃ /
Rām, Utt, 10, 15.1 tato 'bravīd daśagrīvaḥ prahṛṣṭenāntarātmanā /
Rām, Utt, 10, 31.2 prajāpatiṃ surāḥ sarve vākyaṃ prāñjalayo 'bruvan //
Rām, Utt, 10, 38.1 tathetyuktvā praviṣṭā sā prajāpatir athābravīt /
Rām, Utt, 10, 39.1 kumbhakarṇastu tad vākyaṃ śrutvā vacanam abravīt /
Rām, Utt, 11, 3.2 abhigamya daśagrīvaṃ pariṣvajyedam abravīt //
Rām, Utt, 11, 10.1 athābravīd daśagrīvo mātāmaham upasthitam /
Rām, Utt, 11, 18.2 cintayitvā muhūrtaṃ vai bāḍham ityeva so 'bravīt //
Rām, Utt, 11, 21.1 prahasta śīghraṃ gatvā tvaṃ brūhi nairṛtapuṃgavam /
Rām, Utt, 11, 26.1 brūhi gaccha daśagrīvaṃ purī rājyaṃ ca yanmama /
Rām, Utt, 12, 5.1 mayastvathābravīd rāma pṛcchantaṃ taṃ niśācaram /
Rām, Utt, 12, 14.1 evam ukto rākṣasendro vinītam idam abravīt /
Rām, Utt, 13, 2.1 tato bhrātaram āsīnaṃ kumbhakarṇo 'bravīd vacaḥ /
Rām, Utt, 13, 16.2 upaviśya daśagrīvaṃ dūto vākyam athābravīt //
Rām, Utt, 13, 17.1 rājan vadāmi te sarvaṃ bhrātā tava yad abravīt /
Rām, Utt, 13, 35.1 hitaṃ na sa mamaitaddhi bravīti dhanarakṣakaḥ /
Rām, Utt, 16, 6.1 tato 'bravīd daśagrīvaṃ mārīco buddhikovidaḥ /
Rām, Utt, 16, 13.2 abravīd rākṣasaṃ tatra daśagrīvam upasthitam //
Rām, Utt, 17, 6.2 abravīd vidhivat kṛtvā tasyātithyaṃ tapodhanā //
Rām, Utt, 17, 18.1 so 'bravīd rāvaṇastatra tāṃ kanyāṃ sumahāvratām /
Rām, Utt, 18, 7.2 avahāsaṃ tato muktvā rākṣaso vākyam abravīt //
Rām, Utt, 18, 10.1 tato marutto nṛpatistaṃ rākṣasam athābravīt /
Rām, Utt, 18, 14.1 so 'bravīt snehasaṃyuktaṃ maruttaṃ taṃ mahān ṛṣiḥ /
Rām, Utt, 18, 19.2 tataḥ svāṃ yonim āsādya tāni sattvānyathābruvan //
Rām, Utt, 18, 20.1 harṣāt tadābravīd indro mayūraṃ nīlabarhiṇam /
Rām, Utt, 18, 23.1 dharmarājo 'bravīd rāma prāgvaṃśe vāyasaṃ sthitam /
Rām, Utt, 18, 27.1 varuṇastvabravīddhaṃsaṃ gaṅgātoyavicāriṇam /
Rām, Utt, 18, 31.1 athābravīd vaiśravaṇaḥ kṛkalāsaṃ girau sthitam /
Rām, Utt, 19, 2.2 abravīd rākṣasendrastu yuddhaṃ me dīyatām iti //
Rām, Utt, 19, 3.1 nirjitāḥ smeti vā brūta eṣo hi mama niścayaḥ /
Rām, Utt, 19, 5.2 ete sarve 'bruvaṃstāta nirjitāḥ smeti pārthivāḥ //
Rām, Utt, 19, 7.2 nirjito 'smīti vā brūhi mamaitad iha śāsanam //
Rām, Utt, 19, 8.1 anaraṇyaḥ susaṃkruddho rākṣasendram athābravīt /
Rām, Utt, 19, 18.1 taṃ prahasyābravīd rakṣa ikṣvākuṃ pṛthivīpatim /
Rām, Utt, 19, 20.1 tasyaivaṃ bruvato rājā mandāsur vākyam abravīt /
Rām, Utt, 19, 20.1 tasyaivaṃ bruvato rājā mandāsur vākyam abravīt /
Rām, Utt, 20, 2.2 abravīnmeghapṛṣṭhastho rāvaṇaṃ puṣpake sthitam //
Rām, Utt, 20, 11.2 abravīnnāradaṃ tatra samprahasyābhivādya ca //
Rām, Utt, 20, 14.1 athābravīd daśagrīvaṃ nārado bhagavān ṛṣiḥ /
Rām, Utt, 20, 16.2 uvāca kṛtam ityeva vacanaṃ cedam abravīt //
Rām, Utt, 21, 3.2 abravīt sukham āsīnam arghyam āvedya dharmataḥ //
Rām, Utt, 21, 5.1 abravīt tu tadā vākyaṃ nārado bhagavān ṛṣiḥ /
Rām, Utt, 22, 2.2 abravīt tvaritaṃ sūtaṃ rathaḥ samupanīyatām //
Rām, Utt, 22, 21.1 mṛtyustu paramakruddho vaivasvatam athābravīt /
Rām, Utt, 22, 26.2 abravīt tatra taṃ mṛtyumayam enaṃ nihanmyaham //
Rām, Utt, 22, 32.2 yamaṃ pitāmahaḥ sākṣād darśayitvedam abravīt //
Rām, Utt, 23, 19.1 yāṃ bruvanti narā loke surabhiṃ nāma nāmataḥ /
Rām, Utt, 23, 21.2 abravīt kva gato yo vo rājā śīghraṃ nivedyatām //
Rām, Utt, 23, 42.1 tān abravīt tato rakṣo varuṇāya nivedyatām /
Rām, Utt, 23, 42.2 rāvaṇaṃ cābravīnmantrī prabhāso nāma vāruṇaḥ //
Rām, Utt, 24, 19.2 abravīt kim idaṃ bhadre vaktum arhasi me drutam //
Rām, Utt, 24, 20.1 sā bāṣpapariruddhākṣī rākṣasī vākyam abravīt /
Rām, Utt, 24, 25.2 abravīt sāntvayitvā tāṃ sāmapūrvam idaṃ vacaḥ //
Rām, Utt, 25, 5.2 abravīt kim idaṃ vatsa vartate tad bravīhi me //
Rām, Utt, 25, 5.2 abravīt kim idaṃ vatsa vartate tad bravīhi me //
Rām, Utt, 25, 6.1 uśanā tvabravīt tatra gurur yajñasamṛddhaye /
Rām, Utt, 25, 14.1 tato 'bravīd daśagrīvo na śobhanam idaṃ kṛtam /
Rām, Utt, 25, 18.2 tasya tāṃ ca matiṃ jñātvā dharmātmā vākyam abravīt //
Rām, Utt, 25, 21.1 rāvaṇastvabravīd vākyaṃ nāvagacchāmi kiṃ tvidam /
Rām, Utt, 25, 22.1 vibhīṣaṇastu saṃkruddho bhrātaraṃ vākyam abravīt /
Rām, Utt, 25, 29.1 tato 'bravīd daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ /
Rām, Utt, 25, 40.1 tāṃ samutthāpayāmāsa na bhetavyam iti bruvan /
Rām, Utt, 25, 41.1 sābravīd yadi me rājan prasannastvaṃ mahābala /
Rām, Utt, 25, 43.1 rāvaṇastvabravīd dhṛṣṭaḥ svasāraṃ tatra saṃsthitām /
Rām, Utt, 25, 45.2 abravīt samprahṛṣṭeva rākṣasī suvipaścitam //
Rām, Utt, 26, 20.1 evam uktābravīd rambhā vepamānā kṛtāñjaliḥ /
Rām, Utt, 26, 21.2 dharmataśca snuṣā te 'haṃ tattvam etad bravīmi te //
Rām, Utt, 26, 22.1 abravīt tāṃ daśagrīvaścaraṇādhomukhīṃ sthitām /
Rām, Utt, 26, 30.1 evaṃ bruvāṇāṃ rambhāṃ tāṃ dharmārthasahitaṃ vacaḥ /
Rām, Utt, 26, 33.2 abravīt kim idaṃ bhadre pādayoḥ patitāsi me //
Rām, Utt, 27, 3.2 abravīt tatra tān devān sarvān eva samāgatān //
Rām, Utt, 27, 13.2 abravīnna paritrāsaḥ kāryaste śrūyatāṃ ca me //
Rām, Utt, 27, 16.1 bravīṣi yat tu māṃ śakra saṃyuge yotsyasīti ha /
Rām, Utt, 29, 9.2 dviḥ khalu tvāṃ bravīmyadya yāvadantaṃ nayasva mām //
Rām, Utt, 29, 12.2 rathasthaḥ samarasthāṃstān devān vākyam athābravīt //
Rām, Utt, 29, 32.2 rāvaṇiḥ pitaraṃ yuddhe 'darśanastho 'bravīd idam //
Rām, Utt, 29, 37.2 bhavanam abhi tato jagāma hṛṣṭaḥ svasutam avāpya ca vākyam abravīt //
Rām, Utt, 30, 2.2 abravīd gagane tiṣṭhan sāntvapūrvaṃ prajāpatiḥ //
Rām, Utt, 30, 8.1 athābravīnmahātejā indrajit samitiṃjayaḥ /
Rām, Utt, 30, 9.1 abravīt tu tadā devo rāvaṇiṃ kamalodbhavaḥ /
Rām, Utt, 30, 10.1 athābravīt sa tatrastham indrajit padmasaṃbhavam /
Rām, Utt, 30, 33.2 eṣa śāpo mayā mukta ityasau tvāṃ tadābravīt //
Rām, Utt, 30, 34.1 tāṃ tu bhāryāṃ vinirbhartsya so 'bravīt sumahātapāḥ /
Rām, Utt, 31, 11.2 abruvan rākṣasapatim asāṃnidhyaṃ mahīpateḥ //
Rām, Utt, 32, 27.2 uttasthuḥ sāyudhāstaṃ ca rāvaṇaṃ vākyam abruvan //
Rām, Utt, 34, 33.2 rākṣaseśo harīśaṃ tam idaṃ vacanam abravīt //
Rām, Utt, 35, 14.2 hanūmataḥ samakṣaṃ tam idaṃ vacanam abravīt //
Rām, Utt, 35, 15.1 satyam etad raghuśreṣṭha yad bravīṣi hanūmataḥ /
Rām, Utt, 35, 33.2 abravīd bhrukuṭīṃ kṛtvā devaṃ devagaṇair vṛtam //
Rām, Utt, 36, 10.2 kuśeśayamayīṃ mālāṃ samutkṣipyedam abravīt //
Rām, Utt, 36, 13.1 mārtāṇḍastvabravīt tatra bhagavāṃstimirāpahaḥ /
Rām, Utt, 36, 19.2 dīrghāyuśca mahātmā ca iti brahmābravīd vacaḥ //
Rām, Utt, 37, 1.2 pratardanaṃ kāśipatiṃ pariṣvajyedam abravīt //
Rām, Utt, 39, 1.2 rāghavastu mahātejāḥ sugrīvam idam abravīt //
Rām, Utt, 39, 14.1 teṣām evaṃ bruvāṇānāṃ vānarāṇāṃ ca rakṣasām /
Rām, Utt, 39, 14.2 hanūmān praṇato bhūtvā rāghavaṃ vākyam abravīt //
Rām, Utt, 39, 17.1 evaṃ bruvāṇaṃ rājendro hanūmantam athāsanāt /
Rām, Utt, 41, 21.2 praharṣam atulaṃ lebhe sādhu sādhviti cābravīt //
Rām, Utt, 41, 22.2 kim icchasi hi tad brūhi kaḥ kāmaḥ kriyatāṃ tava //
Rām, Utt, 41, 23.1 prahasantī tu vaidehī rāmaṃ vākyam athābravīt /
Rām, Utt, 42, 7.1 evam ukte tu rāmeṇa bhadraḥ prāñjalir abravīt /
Rām, Utt, 42, 9.1 evam uktastu bhadreṇa rāghavo vākyam abravīt /
Rām, Utt, 43, 1.2 samīpe dvāḥstham āsīnam idaṃ vacanam abravīt //
Rām, Utt, 43, 11.2 avākśirā dīnamanā dvāḥsthaṃ vacanam abravīt //
Rām, Utt, 44, 19.2 ye māṃ vākyāntare brūyur anunetuṃ kathaṃcana //
Rām, Utt, 45, 1.2 sumantram abravīd vākyaṃ mukhena pariśuṣyatā //
Rām, Utt, 45, 11.1 abravīcca tadā sītā lakṣmaṇaṃ lakṣmivardhanam /
Rām, Utt, 45, 16.2 śivam ityabravīd dhṛṣṭo hṛdayena viśuṣyatā //
Rām, Utt, 45, 17.2 prabhāte punar utthāya saumitriḥ sūtam abravīt //
Rām, Utt, 45, 19.2 ārohasveti vaidehīṃ sūtaḥ prāñjalir abravīt //
Rām, Utt, 46, 7.2 maithilī bhṛśasaṃvignā lakṣmaṇaṃ vākyam abravīt //
Rām, Utt, 46, 8.1 kim idaṃ nāvagacchāmi brūhi tattvena lakṣmaṇa /
Rām, Utt, 46, 9.2 tad brūyāḥ saṃnidhau mahyam aham ājñāpayāmi te //
Rām, Utt, 47, 10.2 śirasā vandya caraṇau kuśalaṃ brūhi pārthivam //
Rām, Utt, 47, 13.1 evaṃ bruvantyāṃ sītāyāṃ lakṣmaṇo dīnacetanaḥ /
Rām, Utt, 48, 15.2 upājagmur mudā yuktā vacanaṃ cedam abruvan //
Rām, Utt, 48, 17.1 tāsāṃ tad vacanaṃ śrutvā vālmīkir idam abravīt /
Rām, Utt, 49, 2.1 abravīcca mahātejāḥ sumantraṃ mantrasārathim /
Rām, Utt, 49, 18.2 tathyaṃ brūhīti saumitriḥ sūtaṃ vākyam athābravīt //
Rām, Utt, 49, 18.2 tathyaṃ brūhīti saumitriḥ sūtaṃ vākyam athābravīt //
Rām, Utt, 50, 9.2 kāmyayā bhagavan brūhi vaṃśasyāsya gatiṃ mama //
Rām, Utt, 50, 19.2 praharṣam atulaṃ lebhe sādhu sādhviti cābravīt //
Rām, Utt, 52, 1.1 tataḥ sumantrastvāgamya rāghavaṃ vākyam abravīt /
Rām, Utt, 52, 10.2 prayataḥ prāñjalir bhūtvā rāghavo vākyam abravīt //
Rām, Utt, 52, 12.2 sarvam etad dvijārthaṃ me satyam etad bravīmi vaḥ //
Rām, Utt, 53, 1.1 bruvadbhir evam ṛṣibhiḥ kākutstho vākyam abravīt /
Rām, Utt, 53, 1.1 bruvadbhir evam ṛṣibhiḥ kākutstho vākyam abravīt /
Rām, Utt, 53, 1.2 kiṃ kāryaṃ brūta bhavatāṃ bhayaṃ nāśayitāsmi vaḥ //
Rām, Utt, 53, 2.1 tathā vadati kākutsthe bhārgavo vākyam abravīt /
Rām, Utt, 53, 12.1 taṃ bruvāṇaṃ madhuṃ devaḥ sarvabhūtapatiḥ śivaḥ /
Rām, Utt, 53, 18.2 madhuḥ sa śokam āpede na cainaṃ kiṃcid abravīt //
Rām, Utt, 54, 9.1 rāghaveṇaivam uktastu bharato vākyam abravīt /
Rām, Utt, 54, 11.1 śatrughnastvabravīd vākyaṃ praṇipatya narādhipam /
Rām, Utt, 54, 15.1 tathā bruvati śatrughne rāghavaḥ punar abravīt /
Rām, Utt, 54, 15.1 tathā bruvati śatrughne rāghavaḥ punar abravīt /
Rām, Utt, 57, 9.1 tasya tadbhāṣitaṃ śrutvā vālmīkir vākyam abravīt /
Rām, Utt, 57, 15.2 saṃtāpam akarod ghoraṃ saudāsaṃ cedam abravīt //
Rām, Utt, 58, 10.2 parṇaśālāṃ gato rātrau diṣṭyā diṣṭyeti cābravīt //
Rām, Utt, 59, 12.1 indram evaṃ bruvāṇaṃ tu māndhātā vākyam abravīt /
Rām, Utt, 59, 12.1 indram evaṃ bruvāṇaṃ tu māndhātā vākyam abravīt /
Rām, Utt, 60, 13.1 tasmiṃstathā bruvāṇe tu rākṣasaḥ prahasann iva /
Rām, Utt, 61, 1.2 krodham āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt //
Rām, Utt, 61, 3.1 taṃ bruvāṇaṃ tathā vākyaṃ lavaṇaṃ ghoravikramam /
Rām, Utt, 61, 3.2 śatrughno devaśatrughna idaṃ vacanam abravīt //
Rām, Utt, 63, 9.1 evaṃ bruvāṇaṃ śatrughnaṃ pariṣvajyedam abravīt /
Rām, Utt, 63, 9.1 evaṃ bruvāṇaṃ śatrughnaṃ pariṣvajyedam abravīt /
Rām, Utt, 63, 14.2 śatrughno dīnayā vācā bāḍham ityeva cābravīt //
Rām, Utt, 65, 3.2 rājānaṃ devasaṃkāśaṃ vardhasveti tato 'bruvan //
Rām, Utt, 66, 1.2 praharṣam atulaṃ lebhe lakṣmaṇaṃ cedam abravīt //
Rām, Utt, 66, 7.1 so 'bravīt praṇato bhūtvā ayam asmi narādhipa /
Rām, Utt, 66, 17.2 vaiśyo vā yadi vā śūdraḥ satyam etad bravīhi me //
Rām, Utt, 67, 18.1 evaṃ bruvati kākutsthe munir vākyam athābravīt /
Rām, Utt, 67, 18.1 evaṃ bruvati kākutsthe munir vākyam athābravīt /
Rām, Utt, 68, 15.2 athāham abruvaṃ vākyaṃ tam eva puruṣarṣabha //
Rām, Utt, 69, 13.2 āhāraḥ kaśca me deva tanme brūhi pitāmaha //
Rām, Utt, 71, 5.2 abhigamya susaṃvignaḥ kanyāṃ vacanam abravīt //
Rām, Utt, 71, 7.1 tasya tvevaṃ bruvāṇasya mohonmattasya kāminaḥ /
Rām, Utt, 71, 12.1 evaṃ bruvāṇām arajāṃ daṇḍaḥ kāmaśarārditaḥ /
Rām, Utt, 72, 11.2 janaṃ janapadānteṣu sthīyatām iti cābravīt //
Rām, Utt, 72, 13.1 sa tathoktvā munijanam arajām idam abravīt /
Rām, Utt, 73, 6.1 abhivādyābravīd rāmo maharṣiṃ kumbhasaṃbhavam /
Rām, Utt, 73, 18.2 kakṣyāntaravinikṣiptaṃ dvāḥsthaṃ rāmo 'bravīd vacaḥ //
Rām, Utt, 76, 8.1 tathā bruvati deveśe devā vākyam athābruvan /
Rām, Utt, 76, 8.1 tathā bruvati deveśe devā vākyam athābruvan /
Rām, Utt, 76, 20.1 teṣāṃ tad vacanaṃ śrutvā devānāṃ viṣṇur abravīt /
Rām, Utt, 77, 10.2 abhigamyābravīd vākyaṃ kva me sthānaṃ vidhāsyatha //
Rām, Utt, 77, 13.2 dvitīyena tu vṛkṣeṣu satyam etad bravīmi vaḥ //
Rām, Utt, 78, 25.2 samprahṛṣṭamanā bhūtvā rājā vākyam athābravīt //
Rām, Utt, 80, 1.2 āścaryam iti cābrūtām ubhau rāmaṃ janeśvaram //
Rām, Utt, 80, 19.1 tathā bruvati rājendre budhaḥ paramam adbhutam /
Rām, Utt, 81, 10.2 hitaiṣiṇo bāhlipateḥ pṛthag vākyam athābruvan //
Rām, Utt, 81, 11.1 kardamastvabravīd vākyaṃ sutārthaṃ paramaṃ hitam /
Rām, Utt, 82, 8.1 vijñāya tu mataṃ teṣāṃ rāmo lakṣmaṇam abravīt /
Rām, Utt, 83, 3.2 praharṣam atulaṃ lebhe śrīmān iti ca so 'bravīt //
Rām, Utt, 84, 3.1 sa śiṣyāvabravīddhṛṣṭo yuvāṃ gatvā samāhitau /
Rām, Utt, 84, 11.2 vālmīker atha śiṣyau hi brūtām evaṃ narādhipam //
Rām, Utt, 85, 22.1 bāḍham ityabravīd rāmastau cānujñāpya rāghavam /
Rām, Utt, 86, 2.2 tasyāḥ pariṣado madhye rāmo vacanam abravīt //
Rām, Utt, 86, 3.1 madvaco brūta gacchadhvam iti bhagavato 'ntikam //
Rām, Utt, 86, 9.2 vijñāya sumahātejā munir vākyam athābravīt //
Rām, Utt, 87, 12.2 ubhāveva tu tatrānye sādhu sādhviti cābruvan //
Rām, Utt, 87, 16.2 sutau tavaiva durdharṣau satyam etad bravīmi te //
Rām, Utt, 88, 9.2 abravīt prāñjalir vākyam adhodṛṣṭir avāṅmukhī //
Rām, Utt, 90, 15.1 so 'bravīd rāghavaḥ prītaḥ prāñjalipragraho dvijam /
Rām, Utt, 93, 2.1 so 'bravīllakṣmaṇaṃ vākyaṃ dhṛtimantaṃ yaśasvinam /
Rām, Utt, 93, 14.1 tatheti ca pratijñāya rāmo lakṣmaṇam abravīt /
Rām, Utt, 94, 16.2 rāghavaḥ prahasan vākyaṃ sarvasaṃhāram abravīt //
Rām, Utt, 95, 4.1 kiṃ kāryaṃ brūhi bhagavan ko vārthaḥ kiṃ karomyaham /
Rām, Utt, 96, 1.2 rāghavaṃ lakṣmaṇo vākyaṃ hṛṣṭo madhuram abravīt //
Rām, Utt, 96, 6.1 abravīcca yathāvṛttaṃ teṣāṃ madhye narādhipaḥ /
Rām, Utt, 96, 12.2 śrutvā pariṣado madhye rāmo lakṣmaṇam abravīt //
Rām, Utt, 97, 1.2 purodhasaṃ mantriṇaśca naigamāṃścedam abravīt //
Rām, Utt, 97, 5.2 rājyaṃ vigarhayāmāsa rāghavaṃ cedam abravīt //
Rām, Utt, 97, 9.2 paurān duḥkhena saṃtaptān vasiṣṭho vākyam abravīt //
Rām, Utt, 97, 11.2 kiṃ karomīti kākutsthaḥ sarvān vacanam abravīt //
Rām, Utt, 97, 12.1 tataḥ sarvāḥ prakṛtayo rāmaṃ vacanam abruvan /
Rām, Utt, 97, 16.2 paurāṇāṃ dṛḍhabhaktiṃ ca bāḍham ityeva so 'bravīt //
Rām, Utt, 98, 6.2 viremuste tato dūtāstvara rājann iti bruvan //
Rām, Utt, 98, 16.2 bāḍham ityeva śatrughnaṃ rāmo vacanam abravīt //
Rām, Utt, 98, 24.1 tam evam uktvā kākutstho hanūmantam athābravīt /
Rām, Utt, 98, 26.2 mayā sārdhaṃ prayāteti tadā tān rāghavo 'bravīt //
Rām, Utt, 99, 1.2 rāmaḥ kamalapatrākṣaḥ purodhasam athābravīt //
Saundarānanda
SaundĀ, 4, 1.1 munau bruvāṇe 'pi tu tatra dharmaṃ dharmaṃ prati jñātiṣu cādṛteṣu /
SaundĀ, 5, 34.2 pravrājayānanda śamāya nandamityabravīnmaitramanā maharṣiḥ //
SaundĀ, 6, 45.1 bravīmi satyaṃ suviniścitaṃ me prāptaṃ priyaṃ drakṣyasi śīghrameva /
SaundĀ, 7, 18.2 kṛtānṛtakrodhakam abravīnmāṃ kathaṃ kṛto 'sīti śaṭhaṃ hasantī //
SaundĀ, 8, 11.2 na hi bhāvamimaṃ calātmane kathayeyaṃ bruvate 'pyasādhave //
SaundĀ, 10, 48.1 etāḥ striyaḥ paśya divaukasastvaṃ nirīkṣya ca brūhi yathārthatattvam /
SaundĀ, 11, 8.2 abhigamyābravīnnandamānandaḥ praṇayādidam //
SaundĀ, 13, 9.2 abravīd bruvatāṃ śreṣṭhaḥ kramajñaḥ śreyasāṃ kramam //
SaundĀ, 13, 9.2 abravīd bruvatāṃ śreṣṭhaḥ kramajñaḥ śreyasāṃ kramam //
SaundĀ, 16, 46.2 vijānataḥ paśyata eva cāhaṃ bravīmi samyak kṣayamāsravāṇām //
SaundĀ, 18, 58.1 bravītu tāvat puri vismito janastvayi sthite kurvati dharmadeśanāḥ /
Śira'upaniṣad
ŚiraUpan, 1, 1.2 so 'bravīd aham ekaḥ prathamam āsodvartāmi ca bhaviṣyāmi ca nānyaḥ kaścin matto vyatirikta iti /
Agnipurāṇa
AgniPur, 1, 2.2 tīrthayātrāprasaṅgena svāgataṃ sūtamabruvan //
AgniPur, 1, 6.2 vyāsaṃ natvā pṛṣṭavantaḥ so 'smān sāramathābravīt //
AgniPur, 1, 7.2 śukādyaiḥ śṛṇu sūta tvaṃ vaśiṣṭho māṃ yathābravīt /
AgniPur, 2, 1.2 matsyādirūpiṇaṃ viṣṇuṃ brūhi sargādikāraṇam /
AgniPur, 2, 7.2 tatra vṛddho 'bravīdbhūpaṃ pṛthu dehi padaṃ mano //
AgniPur, 2, 11.1 manunokto 'bravīnmatsyo manuṃ vai pālane ratam /
AgniPur, 3, 15.2 kṛpayāmaratāṃ nītaṃ varadaṃ harimabravīt //
AgniPur, 4, 8.1 devān paṭhantaṃ taṃ śrutvā vāmanaṃ varado 'bravīt /
AgniPur, 4, 8.2 nivārito 'pi śukreṇa balir brūhi yad icchasi //
AgniPur, 4, 9.1 tatte 'haṃ sampradāsyāmi vāmano balimabravīt /
AgniPur, 4, 9.2 padatrayaṃ hi gurvarthaṃ dehi dāsye tamabravīt //
AgniPur, 6, 3.2 rājñaś ca mantriṇaścāṣṭau savasiṣṭhās tathābruvan //
AgniPur, 6, 11.2 kaikeyīmabravīt kruddhā hāraṃ tyaktvātha mantharā //
AgniPur, 6, 20.1 satyaṃ brūhīti sovāca nṛpaṃ mahyaṃ dadāsi cet /
AgniPur, 6, 23.1 muhūrtāccetanāṃ prāpya kaikeyīmidamabravīt /
AgniPur, 6, 24.1 yanmāmevaṃ bravīṣi tvaṃ sarvalokāpriyaṃkari /
AgniPur, 6, 26.1 satyapāśanibaddhastu rāmamāhūya cābravīt /
AgniPur, 6, 37.1 rāme vanaṃ gate rājā ṣaṣṭhe 'hni niśi cābravīt /
AgniPur, 6, 42.2 kauśalyā taṃ mṛtaṃ jñātvā hā hatāsmīti cābravīt //
AgniPur, 6, 45.2 vaśiṣṭhādyair janair ukto rājyaṃ kurviti so 'bravīt //
AgniPur, 7, 4.1 rāmaṃ surūpaṃ dṛṣṭvā sā kāminī vākyamabravīt /
AgniPur, 7, 6.1 raktaṃ kṣarantī prayayau kharaṃ bhrātaramabravīt /
AgniPur, 7, 11.1 abravīdrāvaṇaṃ kruddhā na tvaṃ rājā na rakṣakaḥ /
AgniPur, 7, 18.2 gato laṅkāmaśokākhye dhārayāmāsa cābravīt //
AgniPur, 7, 19.2 rāmo hatvā tu mārīcaṃ dṛṣṭvā lakṣmaṇamabravīt //
AgniPur, 7, 23.1 śāpamukto 'bravīdrāmaṃ sa tvaṃ sugrīvamāvraja //
AgniPur, 8, 4.1 ṛṣyamūke harīśāya kiṣkindheśo 'bravītsa ca /
AgniPur, 8, 6.1 tadābravīttaṃ rāmoktaṃ lakṣmaṇo vraja rāghavam /
AgniPur, 9, 1.3 abdhiṃ dṛṣṭvābruvaṃste 'bdhiṃ laṅghayet ko nu jīvayet //
AgniPur, 9, 11.1 rāmaḥ kathaṃ na nayati śṛṅki tām abravīt kapiḥ /
AgniPur, 9, 21.2 samudrapāramāgamya dṛṣṭā sīteti cābravīt //
AgniPur, 9, 22.2 jitvā dadhimukhādīṃś ca dṛṣṭvā rāmaṃ ca te 'bruvan //
AgniPur, 9, 24.2 hanūmānabravīdrāmaṃ laṅghayitvābdhimāgataḥ //
AgniPur, 12, 10.2 sā kṣiptā bālikā kaṃsam ākāśasthābravīdidam //
AgniPur, 13, 26.2 kṛṣṇo dūto 'bravīd gatvā duryodhanamamarṣaṇam //
AgniPur, 14, 19.1 bahūn hatvā narādīṃś ca bhīmasenamathābravīt /
AgniPur, 18, 25.2 upagamyābravīdetān rājā somaḥ prajāpatīn //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 26.1 kāle hitaṃ mitaṃ brūyād avisaṃvādi peśalam /
AHS, Sū., 29, 10.1 raktapākam iti brūyāt taṃ prājño muktasaṃśayaḥ /
AHS, Śār., 2, 61.1 avasthitaṃ lohitam aṅganāyā vātena garbhaṃ bruvate 'nabhijñāḥ /
AHS, Śār., 6, 13.1 yasmiṃśca dūte bruvati vākyam āturasaṃśrayam /
AHS, Nidānasthāna, 2, 33.2 saṃnipātam abhinyāsaṃ taṃ brūyācca hṛtaujasam //
AHS, Nidānasthāna, 15, 26.2 bāhyāyāmaṃ dhanuḥṣkambhaṃ bruvate veginaṃ ca tam //
AHS, Utt., 6, 48.1 brūyād iṣṭavināśaṃ vā darśayed adbhutāni vā /
AHS, Utt., 7, 37.2 na brūyād viṣayairiṣṭaiḥ kliṣṭaṃ ceto 'sya bṛṃhayet //
AHS, Utt., 23, 22.1 yathādoṣodayaṃ brūyāt piṭikārbudavidradhīn /
AHS, Utt., 37, 24.1 viṣadaṃśasya sarvasya kāśyapaḥ param abravīt /
Bhallaṭaśataka
BhallŚ, 1, 10.2 caurāsatīprabhṛtayo bruvate yad asya tad gṛhyate yadi kṛtaṃ tad ahaskareṇa //
Bodhicaryāvatāra
BoCA, 4, 42.1 ātmapramāṇam ajñātvā bruvannunmattakastadā /
BoCA, 5, 76.1 parokṣaṃ ca guṇān brūyād anubrūyāc ca toṣataḥ /
BoCA, 6, 67.2 brūmaḥ kameṣu nirdoṣaṃ kaṃ vā brūmo'parādhinam //
BoCA, 6, 67.2 brūmaḥ kameṣu nirdoṣaṃ kaṃ vā brūmo'parādhinam //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 31.2 bālo 'yam uktety enaṃ brāhmaṇaḥ kupito 'bravīt //
BKŚS, 1, 49.2 dṛṣṭvā ca sāsram ākāśam anātha idam abravīt //
BKŚS, 1, 66.2 pālakenābravīt taṃ ca sthita eva sthitaṃ sthitam //
BKŚS, 1, 72.1 kṛtakṛtrimaroṣas tu rājā pālakam abravīt /
BKŚS, 1, 85.1 itīdaṃ prakṛtīr uktvā pālakaṃ punar abravīt /
BKŚS, 1, 86.1 vilakṣahasitaṃ kṛtvā gopālaṃ pālako 'bravīt /
BKŚS, 2, 11.2 dharmam ācakṣatāṃ pūjyāḥ śuddham ity atha te 'bruvan //
BKŚS, 2, 24.1 smayamānas tato rājā mantriṇāv idam abravīt /
BKŚS, 2, 47.2 sukhaṃ nālabhatāthainam abrūtāṃ mantriṇāv idam //
BKŚS, 2, 82.1 tuṣṇībhūtaṃ tu rājānam eva bruvati mantriṇi /
BKŚS, 3, 34.1 athāṅgāravatī yānād avatīrṇā tam abravīt /
BKŚS, 3, 36.1 tam utsāritamātaṅgaṃ sāsannāsīnam abravīt /
BKŚS, 3, 46.1 sābravīt kiṃ mamādyāpi pakkaṇena bavadgateḥ /
BKŚS, 3, 65.2 atiprasāda ity uktvā abravīt surasamañjarī //
BKŚS, 3, 73.2 so 'paśyad dayitāṃ bhītāṃ mā bhaiṣīr iti cābravīt //
BKŚS, 3, 98.1 so 'bravīd eṣa nirghoṣo dundubhīnāṃ vimāninām /
BKŚS, 3, 108.2 prasṛṣṭānandanetrāmbur abravīd gadgadākṣaram //
BKŚS, 3, 113.2 abravīd ipphakaḥ pūjyā mātaṅga anuyujyatām //
BKŚS, 3, 116.1 atha brūhīti pṛṣṭaḥ sann uvācāvantivardhanaḥ /
BKŚS, 4, 38.1 iti śrutvā mahīpālo vāṇijāv idam abravīt /
BKŚS, 4, 51.1 so 'bravīd eṣa sagaraḥ kīrtilaṅghitasāgaraḥ /
BKŚS, 4, 58.1 upagamyābravīc caināṃ kim aśokaḥ saśokayā /
BKŚS, 4, 59.1 sābravīt sahasāyātabhartṛkāritasaṃbhramā /
BKŚS, 4, 74.1 so 'bravīt putracintainaṃ yadi satyena pīḍayet /
BKŚS, 4, 79.1 atha tām abravīd rājā citram etat tvayoditam /
BKŚS, 4, 106.1 tasmād anyaṃ varaṃ brūhi patiputradhanādhikam /
BKŚS, 4, 107.1 sābravīt kṛtapuṇyābhiḥ patyādiḥ strībhir āpyate /
BKŚS, 4, 109.1 so 'bravīt satyam evedaṃ kiṃtu janmāntare tvayā /
BKŚS, 4, 123.1 anuktapūrvavacanam uktavantam athābruvam /
BKŚS, 4, 124.1 so 'bravīn nīcakais trāsād aṅguṣṭhāgreṇa gāṃ likhan /
BKŚS, 4, 125.2 krīto yavāḍhakenāsi mayety apriyam abruvam //
BKŚS, 4, 126.2 saṃnikarṣād apakramya saṃbhrānta idam abravīt //
BKŚS, 5, 1.1 atha saṃpreṣitāsthānaḥ sacivān abravīn nṛpaḥ /
BKŚS, 5, 1.2 yad bravīmi nibodhantu bhavantas tat sacetasaḥ //
BKŚS, 5, 66.2 bravīti tatra mām ekā praviśemāṃ guhām iti //
BKŚS, 5, 164.1 yac ca brūmas tad ākarṇya cetaḥkarṇasukhāvaham /
BKŚS, 5, 168.1 baddhāñjalir narapatir bravīti sma ca tān ṛṣīn /
BKŚS, 5, 178.1 atha tām abravīd uccair hasitvā mṛgayāvatī /
BKŚS, 5, 189.1 tena bravīmi nāsty eva duḥsaṃpādā kriyā nṛbhiḥ /
BKŚS, 5, 194.1 tataḥ prahasitā sarve rumaṇvān idam abravīt /
BKŚS, 5, 200.1 tatra ca brāhmaṇaḥ kaścid abravīd āgrahārikaḥ /
BKŚS, 5, 203.1 atha pukvasakas tasya pitaraṃ mayam abravīt /
BKŚS, 5, 215.2 kiṃmayās taṇḍulās tāta kathyatām iti so 'bravīt //
BKŚS, 5, 239.1 sābravīt suṣṭhu paśyāmi lajjamānā ca te mukham /
BKŚS, 5, 243.1 kṛtakrodhasmito bhāryām atha pukvasako 'bravīt /
BKŚS, 5, 259.1 atīte māsamātre ca viśvilaṃ pukvaso 'bravīt /
BKŚS, 5, 265.2 rātrau ratnāvalīṃ suptāṃ pratibodhyedam abravīt //
BKŚS, 5, 269.1 iti ratnāvalī śrutvā bhartāram idam abravīt /
BKŚS, 5, 274.1 etasminn eva vṛttānte kaścid āgantuko 'bravīt /
BKŚS, 5, 283.1 evaṃ devī bravītīti rājñokte śilpinoditam /
BKŚS, 5, 286.2 devo vidyādharo vāpi bhoḥ ko 'yam iti cābravīt //
BKŚS, 5, 315.1 abravīc ca yadāhaṃ vāṃ smariṣyāmi kvacit tadā /
BKŚS, 7, 19.1 drutam ādityaśarmā ca gṛhītvā lagnam abravīt /
BKŚS, 8, 36.1 rumaṇvān abravīd eṣa kumāraḥ sasuhṛt tava /
BKŚS, 9, 13.1 so 'bravīt kena pulinam āścaryam iti bhāṣitam /
BKŚS, 9, 14.2 nety ukte tena dṛṣṭvā tu pulinaṃ gomukho 'bravīt //
BKŚS, 9, 21.1 kasya tarhīti tenokte divyasyety abravīt sa tam /
BKŚS, 9, 25.1 bhārākrāntaḥ sa cety ukte bhūyo hariśikho 'bravīt /
BKŚS, 9, 57.1 abravīd vairiṇā nūnaṃ sa nītaḥ saha kāntayā /
BKŚS, 9, 62.1 gomukhas tv abravīn naite kenacil lohaśaṅkavaḥ /
BKŚS, 9, 63.1 athāham abruvaṃ smṛtvā rājājalpan mayā śrutam /
BKŚS, 9, 66.1 muhūrtād iva cāgatya vismito gomukho 'bravīt /
BKŚS, 9, 84.1 ekadā kauśikenoktā varaṃ brūhīti sābravīt /
BKŚS, 9, 84.1 ekadā kauśikenoktā varaṃ brūhīti sābravīt /
BKŚS, 9, 87.1 ekadā pitaraṃ dṛṣṭvā rudantam aham abruvam /
BKŚS, 9, 105.2 na gṛhītābruvaṃ cainam anugaccha priyām iti //
BKŚS, 9, 106.1 abravīc ca dinād asmāt pareṇāham aharniśam /
BKŚS, 10, 10.1 tayoḥ saṃjalpator evam ahaṃ gomukham abruvam /
BKŚS, 10, 26.1 tenoktam aryaputrāya bravīmi yadi pṛcchati /
BKŚS, 10, 39.2 pratodagarbham ādhāya mūrdhany añjalim abravīt //
BKŚS, 10, 46.1 so 'bravīn mahati kleśe pātitāḥ prabhuṇā vayam /
BKŚS, 10, 79.1 tāsām ekābravīt prauḍhā śiroviracitāñjaliḥ /
BKŚS, 10, 100.2 abruvan kāraṇīmūlyād bhavanto mūḍhabuddhayaḥ //
BKŚS, 10, 126.1 sābravīd atha vidyānām āsām āsevanasya kaḥ /
BKŚS, 10, 134.1 sābravīt kaṣṭam āyātam ito guru guror vacaḥ /
BKŚS, 10, 136.1 sābravīn na tvayotkaṇṭhā kāryā mitrāṇy apaśyatā /
BKŚS, 10, 137.1 mamābhiprāyam ūhitvā lajjamāneva sābravīt /
BKŚS, 10, 140.1 pādasthāne tataḥ sthitvā sābravīt kaḥ karotu vaḥ /
BKŚS, 10, 144.1 sā tu saṃvāhya caraṇau muhūrtam idam abravīt /
BKŚS, 10, 146.1 mamābhiprāyam ūhitvā sābravīd darśitasmitā /
BKŚS, 10, 151.1 athainām abruvaṃ bāle parāyattaṃ nibodha mām /
BKŚS, 10, 174.1 athopagamya saṃbhrāntas tāṃ kṛtāñjalir abravam /
BKŚS, 10, 175.1 sābravīd alam ākarṇya pravṛddhasukhabhāginaḥ /
BKŚS, 10, 177.1 tataḥ prasādayantī tāṃ mudrikālatikābravīt /
BKŚS, 10, 179.1 evam uktābravīd evam evaṃ nāma nigadyatām /
BKŚS, 10, 197.2 tayā pṛṣṭā kva yāsīti yatra tvam iti cābravīt //
BKŚS, 10, 210.2 ninīya mayi mattaś ca pratyāhṛtyedam abravīt //
BKŚS, 10, 215.1 bruvāṇām ity asaṃbaddham ity enām aham abruvam /
BKŚS, 10, 215.1 bruvāṇām ity asaṃbaddham ity enām aham abruvam /
BKŚS, 10, 219.1 atha sthitvā kṣaṇaṃ tūṣṇīṃ śanakair idam abravīt /
BKŚS, 10, 242.1 athāham abruvaṃ kasmān nakhacchedyam upekṣayā /
BKŚS, 10, 247.1 sābravīn na nasaṃbhāvyam idaṃ nāgarake tvayi /
BKŚS, 10, 251.1 sābravīj jālam apy etad āśvāsayati mādṛśam /
BKŚS, 10, 254.1 atha mām abravīd devyāḥ purato mudrikālatā /
BKŚS, 10, 266.2 tatkathāpahṛtavrīḍaḥ prakāśam aham abravam //
BKŚS, 11, 5.1 so 'bravīn nṛtyagītādikalāśāstraviśāradaḥ /
BKŚS, 11, 14.2 mudrikālatikā ceti sa vihasyedam abravīt //
BKŚS, 11, 21.1 gomukhaṃ cābravaṃ kasmān mām idānīm upekṣase /
BKŚS, 11, 48.1 tena bravīmi sevāpi yāti yady aparādhatām /
BKŚS, 11, 77.2 dineṣu mama samprāptaḥ senānīr idam abravīt //
BKŚS, 11, 85.2 yadā noktavatī kiṃcit tadānyā dārikābravīt //
BKŚS, 11, 93.2 abravīd gomukho vakti kiṃ mayātaḥ prayojanam //
BKŚS, 11, 98.1 so 'bravīt so 'yam āyāto vādaḥ saṃprati satyatām /
BKŚS, 11, 104.1 tapantakas tu sāsphoṭam idaṃ siddhim iti bruvan /
BKŚS, 12, 1.2 vādī jita ivācchāyas trapayā gomukho 'bravīt //
BKŚS, 12, 15.2 gambhīradhvanivitrastatanayām idam abravīt //
BKŚS, 12, 18.2 prayatnād dhairyam ādhāya pragalbheva tam abravam //
BKŚS, 12, 21.1 tena bravīmi tenādya tat smṛtvā kṣudrabuddhinā /
BKŚS, 12, 26.1 gomukhas tu nṛpāhutaḥ pratyāgatyedam abravīt /
BKŚS, 12, 42.1 so 'bravīd bhavataḥ ko 'nyas trailokye 'pi varo varaḥ /
BKŚS, 12, 43.1 tasya bhrātā vṛṣo nāma sa cāṅgirasam abravīt /
BKŚS, 12, 57.1 tena bravīmi kupitā kadācid amṛteva sā /
BKŚS, 12, 66.2 api satyam idaṃ saumya syāt krīḍety aham abravam //
BKŚS, 12, 67.1 so 'bravīt satyam apy etat krīḍā yaiṣātiharṣajā /
BKŚS, 12, 75.2 sābravīd aparodho 'yam aryaputreṇa mṛṣyatām //
BKŚS, 13, 4.2 ādāya madhunaḥ pūrṇāṃ tato mām abravīt priyā //
BKŚS, 13, 10.1 sābravīd vyaktam adyāpi na jānītha rasaṃ punaḥ /
BKŚS, 13, 20.1 so 'bravīd vyasanagrāmagrāmaṇyaṃ bhavatām api /
BKŚS, 13, 25.2 pādau saṃvāhayantaṃ me kruddho hariśikho 'bravīt //
BKŚS, 13, 29.2 smitasaṃdarśitaprītir abravīt sāśrulocanā //
BKŚS, 13, 48.1 abravīc ca na kartavyam aryaputreṇa sāhasam /
BKŚS, 14, 1.1 tatas tām abravaṃ bhīru tvam eva hi mama priyā /
BKŚS, 14, 24.1 so 'bravīd durlabhaṃ putraṃ sthirasiṃhāsanāsthitam /
BKŚS, 14, 25.2 uktā vegavatī mātrā pitaraṃ praṇatābravīt //
BKŚS, 14, 40.1 vegavatyapi sāsthānaṃ gatvā bhrātaram abravīt /
BKŚS, 14, 43.1 pṛthivī tu samāhūya sacivau bhartur abravīt /
BKŚS, 14, 47.2 brahman brūhi tam uddeśaṃ yatrāste vegavān iti //
BKŚS, 14, 48.1 so 'bravīt parvatāgre 'sāv aṅguṣṭhāgreṇa tiṣṭhati /
BKŚS, 14, 52.2 abravīn mantriṇau nāyaṃ mama tātaḥ sa vegavān //
BKŚS, 14, 91.1 sa tu mām abravīn mātas tathā madanamañjukā /
BKŚS, 14, 95.1 atha lambhitaviśrambhāṃ mañjukām aham abravam /
BKŚS, 14, 101.1 athāsyāḥ parimṛjyāsram aśītasparśam abravam /
BKŚS, 14, 124.1 athainām abruvaṃ caṇḍi śrutam ehi śayāvahai /
BKŚS, 15, 11.1 atha senāpatiḥ prāptaḥ prātar mām idam abravīt /
BKŚS, 15, 20.1 kampamānaś ca kopena tataḥ pratyāgato 'bravīt /
BKŚS, 15, 30.1 upasṛtya śanaiś caināṃ bravīmi sma vilakṣakaḥ /
BKŚS, 15, 66.2 abravīt pariśeṣo 'yaṃ kim anyat kriyatām iti //
BKŚS, 15, 78.1 brūhi kiṃ mriyase dṛṣṭvā priyāṃ madanamañjukām /
BKŚS, 15, 90.2 svasāram abravīd vācā siṃhaphūtkāraghorayā //
BKŚS, 15, 121.2 yad atra yuktaṃ tad brūtāṃ kim udāste bhavān iti //
BKŚS, 15, 145.1 varaṃ brūhīti tenoktas tritas tuṣṭas tam abravīt /
BKŚS, 15, 145.1 varaṃ brūhīti tenoktas tritas tuṣṭas tam abravīt /
BKŚS, 15, 146.1 punar brūhīti tenoktaḥ punar apy abravīt tritaḥ /
BKŚS, 15, 146.1 punar brūhīti tenoktaḥ punar apy abravīt tritaḥ /
BKŚS, 16, 9.2 pṛṣṭavān asmi kasyedam udyānam iti so 'bravīt //
BKŚS, 16, 38.1 athāhūyābravīd ekaṃ sa karṇe paricārakam /
BKŚS, 16, 39.2 svāmipravahaṇaṃ prāptam iti dattakam abravīt //
BKŚS, 16, 51.1 kuṅkumaṃ kretum āyātaḥ kaścid vāṇijam abravīt /
BKŚS, 16, 52.1 cirād ākarṇya tad vākyaṃ kupitaḥ sa tam abravīt /
BKŚS, 16, 75.2 kampayitvottamāṅgaṃ ca taṃ bruvantaṃ nyavārayat //
BKŚS, 16, 76.1 abravīc ca payaḥpānaṃ yūyaṃ pibata pānakam /
BKŚS, 16, 81.1 evaṃ ca sukham āsīno vīṇādattakam abravam /
BKŚS, 16, 89.2 vīṇādattakam abrūtāṃ sthavirau vetradhāriṇau //
BKŚS, 16, 92.2 rūpaṃ gandharvadattāyāḥ kīdṛg ity atha so 'bravīt //
BKŚS, 17, 10.1 abravīd dattakas taṃ ca yakṣībhartur dvijanmanaḥ /
BKŚS, 17, 44.2 mām anulbaṇaveṣaṃ ca vanditvā dattako 'bravīt //
BKŚS, 17, 108.1 atha nāgarakāḥ sarve vīṇādattakam abruvan /
BKŚS, 18, 15.2 sa ca mām abravīn mitra kriyatāṃ tad bravīmi yat //
BKŚS, 18, 15.2 sa ca mām abravīn mitra kriyatāṃ tad bravīmi yat //
BKŚS, 18, 48.1 etāvad eva tatrāsīn nātiriktam iti bruvan /
BKŚS, 18, 55.2 bādhate māṃ pipāseti śanair dhruvakam abruvam //
BKŚS, 18, 60.1 tatas tām abravaṃ sāmnā bhadre yadi na duṣyati /
BKŚS, 18, 69.2 abravīd adhvakhinno 'si putra viśramyatām iti //
BKŚS, 18, 76.2 kim idānīṃ suhṛdgoṣṭhī karītīty atha sābravīt //
BKŚS, 18, 99.1 kālastoke prayāte ca sadainyo dhruvako 'bravīt /
BKŚS, 18, 106.1 tad bravīmi samāśvasya gaṅgadattāṃ samātṛkām /
BKŚS, 18, 136.2 sa evāmīlayad dṛṣṭiṃ hā kiṃ dṛṣṭam iti bruvan //
BKŚS, 18, 148.2 hā kaṣṭam iti kṛtvoccair duḥkhaskhalitam abravīt //
BKŚS, 18, 169.2 jātadurvāravairāgyaḥ prātar mātaram abravam //
BKŚS, 18, 192.2 praṇipatyābravīd ehi svagṛhaṃ gamyatām iti //
BKŚS, 18, 219.1 prabhāte prasthitaś cainām abhivādyāham abravam /
BKŚS, 18, 221.2 yaṃ yam eva sma pṛcchāmi sa sa evaivam abravīt //
BKŚS, 18, 256.1 kṣaṇaṃ viśramya tatrāhaṃ hā kiṃ vṛttam iti bruvan /
BKŚS, 18, 268.2 niścityeti parāvṛtya bibhyantīm idam abravam //
BKŚS, 18, 349.2 dhanninuṃ colliditi ca bravīti sma hasan sa saḥ //
BKŚS, 18, 367.1 tasmād iti bravīmīti viniścityedam abravam /
BKŚS, 18, 367.1 tasmād iti bravīmīti viniścityedam abravam /
BKŚS, 18, 371.1 tau taṃ vāṇijam abrūtāṃ ratnatattvavidā tvayā /
BKŚS, 18, 426.2 asārathāv iva rathe dhruvaṃ yan na bravīmi tat //
BKŚS, 18, 462.1 ity ācere bruvaty evaṃ prāṃśukodaṇḍamaṇḍalā /
BKŚS, 18, 491.1 athāham abravaṃ brūte janatā yat tathaiva tat /
BKŚS, 18, 491.1 athāham abravaṃ brūte janatā yat tathaiva tat /
BKŚS, 18, 571.2 yad bravīmi tad ākarṇya tvam anuṣṭhātum arhasi //
BKŚS, 18, 683.2 āvāṃ mā bhaiṣṭam ity uktvā svaṃ vṛttaṃ vṛttam abravīt //
BKŚS, 19, 72.1 tataḥ kṛtanamaskāraḥ sa manoharam abravīt /
BKŚS, 19, 106.1 kim etad iti pṛṣṭaś ca mayā niryāmako 'bravīt /
BKŚS, 19, 150.1 ekadā syandamānāśruḥ sākrandā sā tam abravīt /
BKŚS, 20, 45.1 tataḥ kāmī jvalatkrodhaś candrakaṃ caṇḍam abravīt /
BKŚS, 20, 144.2 jyogbhartar jaya deveti sa mām uktvedam abravīt //
BKŚS, 20, 184.1 abravīc ca nirutkaṇṭhaiḥ kṣaṇam ekam ihāsyatām /
BKŚS, 20, 189.1 katham ity anuyuktā ca mayā sādaram abravīt /
BKŚS, 20, 205.2 śarīraśaradākārataskarām idam abravam //
BKŚS, 20, 224.2 paritaś cakitaḥ paśyan sāvajñānam ivābravīt //
BKŚS, 20, 234.1 tatas tam abravaṃ sāmnā satataṃ mahitaṃ gavām /
BKŚS, 20, 270.1 sa tu māṃ ciram īkṣitvā bravīti sma savismayaḥ /
BKŚS, 20, 305.1 sa tu mām abravīt karṇe kathaṃ katham ayaṃ mayā /
BKŚS, 20, 405.2 ahaṃ jīvita ity etat ko brūyān mūṣikād ṛte //
BKŚS, 21, 7.2 yūyaṃ māṃ vahatety eṣa no brūyāt katham anyathā //
BKŚS, 21, 55.1 parivrāḍ abravīd daivaṃ pauruṣād balavattaram /
BKŚS, 21, 101.1 atha tām abravīd vṛddhā muktvaitām avinītatām /
BKŚS, 21, 104.2 yac ca brūtha kva yāsīti tatra vijñāpayāmi vaḥ //
BKŚS, 21, 106.1 tatas tam abravīd vṛddhā nītijñaiḥ satyam ucyate /
BKŚS, 21, 122.1 brūhi sundari paśyāma kuṭumbasyāsya kaḥ prabhuḥ /
BKŚS, 21, 151.1 sābravīd eṣa me bhartā daivataiḥ pratipāditaḥ /
BKŚS, 22, 24.1 so 'bravīt kiṃ vṛthaivāyaṃ dhṛtaḥ kurubhakas tvayā /
BKŚS, 22, 28.1 ayaṃ kurubhakaḥ kasmād iti yat taṃ pitābravīt /
BKŚS, 22, 34.2 tasminn evaṃ gate kārye brūhi kiṃ kriyatām iti //
BKŚS, 22, 52.1 te cādṛtam anādṛtya buddhavarmāṇam abruvan /
BKŚS, 22, 65.1 ucyatām iti tenoktā karṇe kimapi sābravīt /
BKŚS, 22, 73.2 abravīt tvadvidheyaiḥ kiṃ madvidhaiḥ prārthitair iti //
BKŚS, 22, 77.1 abravīc cāyam āyātas tāmraliptyāḥ sa dārakaḥ /
BKŚS, 22, 121.1 abravīc ca vimuñcainaṃ kirāṭam apaṭuṃ viṭam /
BKŚS, 22, 122.2 keyaṃ kelir anāryeti vadhūr bhartāram abravīt //
BKŚS, 22, 169.2 dhik kṣudraṃ buddhavarmāṇam iti sakrodham abravīt //
BKŚS, 22, 177.1 abravīc ca kim āścaryaṃ yad ujjayaniko janaḥ /
BKŚS, 22, 180.1 ityādi bruvatīṃ śrutvā cintayāmāsa tām asau /
BKŚS, 22, 193.1 so 'bravīd bhagavann eṣā mānavī dharmasaṃhitā /
BKŚS, 22, 199.1 so 'bravīd bhagavan yuktam ayuktaṃ vā bhavatv idam /
BKŚS, 22, 202.2 guruḥ kiṃ nāma na brūyād duḥkhakrodhādibādhitaḥ //
BKŚS, 22, 203.1 tīvraśūlāturaśirāḥ putraṃ brūyāt pitā yadi /
BKŚS, 22, 232.2 yajñagupto bravīti sma prasthitāṃ kundamālikām //
BKŚS, 22, 255.1 yuktam ityādi nirdhārya so 'bravīt kundamālikām /
BKŚS, 22, 275.2 mātur vāsagṛhadvāri bhikṣāṃ dehīti cābravīt //
BKŚS, 22, 283.1 tatrainām abravīn mātā mātarviśrabdham ucyatām /
BKŚS, 22, 288.1 abravīc cainam āśvastam āste bhadravaṭāśrame /
BKŚS, 22, 290.2 tvām āhūyati rājeti sasmitāś cainam abruvan //
BKŚS, 22, 292.1 sasāntvaṃ cābravīd aṅga kṣaṇam etad udīkṣyatām /
BKŚS, 23, 7.2 katham eṣa tvayā prāptaḥ suhṛd ity atha so 'bravīt //
BKŚS, 23, 89.2 vanditvā punar abrūtāṃ brūta kiṃ kriyatām iti //
BKŚS, 23, 89.2 vanditvā punar abrūtāṃ brūta kiṃ kriyatām iti //
BKŚS, 23, 97.1 tataḥ samāpitāhāraḥ karṇe gomukham abravam /
BKŚS, 23, 104.1 evamādi bruvann eva sa mālyam iva tad dhanam /
BKŚS, 24, 23.2 abravīt suprasannau me bhavantau bhavatām iti //
BKŚS, 24, 48.1 muktavīṇe tatas tatra śanair māṃ gomukho 'bravīt /
BKŚS, 25, 8.2 sthitvā kṣaṇam anālāpaḥ paruṣālāpam abravam //
BKŚS, 25, 28.2 sānurāgeva dṛṣṭvā māṃ ciraṃ mantharam abravīt //
BKŚS, 25, 80.2 tadabhiprāyajijñāsur atha tām idam abravam //
BKŚS, 25, 86.1 evamādi bruvāṇaiva prakhalīkṛtasādhunā /
BKŚS, 26, 8.2 ātmānaṃ cetayasveti priyadarśanam abravīt //
BKŚS, 26, 15.1 sa tu mām abravīt trastaḥ kā nāma priyadarśanā /
BKŚS, 26, 30.1 satyaṃ brūhīti no vācyaḥ satyavādivrato bhavān /
BKŚS, 26, 30.2 mithyā brūhīti no vācyaḥ kāmī mithyāvrato hi saḥ //
BKŚS, 26, 44.2 pradhārya cāparair vaidyaiḥ śanakair idam abravīt //
BKŚS, 27, 65.2 tasya sādhyāni kāryāṇi na sidhyantīti so 'bravīt //
BKŚS, 27, 77.1 sā yadṛcchāgatā caināṃ prasaṅge kvacid abravīt /
BKŚS, 27, 83.2 kanyāyā hāṭakaṃ dṛṣṭvā kaṇṭhe gaṇḍakam abravīt //
BKŚS, 27, 96.1 mayā satyaṃ bruvad bhartā mithyā brūteti kheditaḥ /
BKŚS, 27, 96.1 mayā satyaṃ bruvad bhartā mithyā brūteti kheditaḥ /
BKŚS, 28, 27.2 sāsūyā saviṣādeva vepamānedam abravīt //
BKŚS, 28, 92.1 athāham abravaṃ śyāmā bhagīrathayaśāḥ sphuṭam /
Daśakumāracarita
DKCar, 1, 1, 74.2 tena kutratyo 'yam iti pṛṣṭā samabhāṣata rājan atītāyāṃ rātrau kācana divyavanitā matpurataḥ kumāramenaṃ saṃsthāpya nidrāmudritāṃ māṃ vibodhya vinītābravīd devi tvanmantriṇo dharmapālanandanasya kāmapālasya vallabhā yakṣakanyāhaṃ tārāvalī nāma nandinī maṇibhadrasya /
DKCar, 1, 2, 6.2 kadācidekasmin kāntāre madīyasahacaragaṇena jighāṃsyamānaṃ bhūsuramekamavalokya dayāyattacitto 'bravam nanu pāpāḥ na hantavyo brāhmaṇa iti //
DKCar, 1, 3, 9.2 no cenmahānanarthaḥ bhaviṣyati iti krūrataraṃ vākyamabruvan /
DKCar, 1, 4, 20.1 sāpi kiṃcidutphullasarasijānanā māmabravīt subhaga krūrakarmāṇaṃ dāruvarmāṇaṃ bhavāneva hantumarhati /
DKCar, 2, 2, 9.1 sā tu savrīḍeva saviṣādeva sagauraveva cābravīt //
DKCar, 2, 2, 55.1 sa tu rāgādaśanihata ivodbhrāmyābravīt priye kimetat //
DKCar, 2, 2, 74.1 so 'brūta saumya śrūyatām //
DKCar, 2, 2, 91.1 śrutvā caitadanukampamāno 'bravam bhadra kṣamasva //
DKCar, 2, 2, 116.1 dayamānaś cāham abravam ehi sādhvi tvāṃ nayeyaṃ tvatpriyāvasatham iti tricaturāṇi padānyudacalam //
DKCar, 2, 2, 128.1 utthitaścāhamudārakāya tāṃ nītvābravam ahamasmi ko'pi taskaraḥ //
DKCar, 2, 2, 186.1 bhūyaśca brūhi yathā na kaścidenāṃ muṣṇāti tathānugṛhyatām iti //
DKCar, 2, 2, 223.1 sa bhūyo 'pi tarjayannivābravīt sa eṣa dhanagarvo nāma yatparasya bhāryāṃ śulkakrītāṃ punastatpitarau dravyeṇa vilobhya svīcikīrṣasi //
DKCar, 2, 2, 224.1 bravīṣi ca kastavāpakāro matkṛtaḥ iti nanu pratītamevaitat sārthavāhasyārthapatervimardako bahiścarāḥ prāṇāḥ iti //
DKCar, 2, 2, 228.1 tathā bruvāṇaśca pauramukhyaiḥ sāmarṣaṃ niṣidhyāpavāhito 'bhūt //
DKCar, 2, 2, 291.1 tadbrūhi kva nihitamasyāṃ bhūṣaṇam iti pādayorapatat //
DKCar, 2, 2, 292.1 tato dayamāna ivāham abravam bhavatu mṛtyuhastavartinaḥ kiṃ mamāmuṣyā vairānubandhena iti tad bruvanniva karṇa evaināmaśikṣayam evamevaṃ pratipattavyam iti //
DKCar, 2, 2, 292.1 tato dayamāna ivāham abravam bhavatu mṛtyuhastavartinaḥ kiṃ mamāmuṣyā vairānubandhena iti tad bruvanniva karṇa evaināmaśikṣayam evamevaṃ pratipattavyam iti //
DKCar, 2, 2, 299.1 atha kadācid acyutāmbarapītātapatviṣi kṣayiṇi vāsare hṛṣṭavarṇā śṛgālikojjvalena veṣeṇopasṛtya dūrasthānucarā mām upaśliṣyābravīt ārya diṣṭyā vardhase //
DKCar, 2, 2, 301.1 yathā tvayādiśye tathā dhanamitram etyābravam ārya tavaivamāpannaḥ suhṛdityuvāca ahamadya veśasaṃsargasulabhātpānadoṣād baddhaḥ //
DKCar, 2, 2, 330.1 so 'bravīt sādhu bhadra darśitam //
DKCar, 2, 3, 61.1 tayoktam amba kiṃ bravīmi //
DKCar, 2, 3, 139.1 brūhi bhūyaḥ yadyevam asti kāpi tāpasī deśāntarabhramaṇalabdhaprāgalbhyā mama ca mātṛbhūtā //
DKCar, 2, 3, 181.1 śaṅkāpannamiva kiṃcit savismayaṃ vicārya tiṣṭhantamabravam brūhi satyaṃ bhūyo 'pi me bhagavantaṃ citrabhānumeva sākṣīkṛtya //
DKCar, 2, 3, 181.1 śaṅkāpannamiva kiṃcit savismayaṃ vicārya tiṣṭhantamabravam brūhi satyaṃ bhūyo 'pi me bhagavantaṃ citrabhānumeva sākṣīkṛtya //
DKCar, 2, 3, 189.1 so 'bravīt asti baddho matpituḥ kanīyānbhrātā prahāravarmā //
DKCar, 2, 3, 202.1 tāṃścābravam āryāḥ rūpeṇaiva saha parivṛttau mama svabhāvaḥ //
DKCar, 2, 4, 56.0 tatas tacchirobhāgavartinīm ādāyāsiyaṣṭiṃ prabodhyainaṃ prasphurantamabravam ahamasmi bhavajjāmātā //
DKCar, 2, 4, 86.0 tamahaṃ mantrauṣadhabalenābhigṛhya pūrṇabhadramabravam bhadra siddhaṃ naḥ samīhitam //
DKCar, 2, 4, 140.0 tathā bhūte ca tasmin aṅganāsamāje kusumiteva kāśayaṣṭiḥ pāṇḍuśirasijñā sthavirā kāciccaraṇayor me nipatya trāsadīnamabrūta dīyatāmabhayadānamasmā ananyaśaraṇāya strījanāya //
DKCar, 2, 5, 25.1 piturvo dharmapālasūnoḥ sumantrānujasya kāmapālasya pādamūlānniṣkāraṇakopakaluṣitāśayā proṣyānuśayavidhurā svapne kenāpi rakṣorūpeṇopetya śaptāsmi caṇḍikāyāṃ tvayi varṣamātraṃ vasāmi pravāsaduḥkhāya iti bruvataivāham āviṣṭā prābudhye //
DKCar, 2, 5, 48.1 abravaṃ ca kathamiva nārikelajāteḥ prācyavāṭakukkuṭasya pratīcyavāṭaḥ puruṣair asamīkṣya balākājātistāmracūḍo balapramāṇādhikasyaivaṃ prativisṛṣṭaḥ iti //
DKCar, 2, 5, 69.1 rūpasaṃvādācca saṃśayādanayā pṛṣṭo bhindyāmasyāḥ saṃśayaṃ yathānubhavakathanena iti jātaniścayo 'bravam bhadre dehi citrapaṭam iti //
DKCar, 2, 6, 26.1 tamahamīṣadvihasyābravam bhadra vistīrṇeyamarṇavāmbarā //
DKCar, 2, 6, 93.1 taṃ cāhamavabudhya jātavrīḍamabravam tāta kiṃ dṛṣṭāni kṛtāntavilasitāni iti //
DKCar, 2, 6, 102.1 so 'brūta na cedbravīṣi praśnān aśnāmi tvām iti //
DKCar, 2, 6, 102.1 so 'brūta na cedbravīṣi praśnān aśnāmi tvām iti //
DKCar, 2, 6, 107.1 tatra dhūminīgominīnimbavatīnitambavatyaḥ pramāṇam ityupadiṣṭo mayā so 'brūta kathaya kīdṛśyastāḥ iti //
DKCar, 2, 6, 127.1 kṛtaśca dhanyakaḥ prasādabhūmiḥ tadbravīmi strīhṛdayaṃ krūram iti //
DKCar, 2, 6, 134.1 yāṃ kāṃcillakṣaṇavatīṃ savarṇāṃ kanyāṃ dṛṣṭvā sa kila sma bravīti bhadre śaknoṣi kimanena śāliprasthena guṇavad annam asmān abhyavahārayitum iti //
DKCar, 2, 6, 174.1 tadbravīmi gṛhiṇaḥ priyahitāya dāraguṇāḥ iti //
DKCar, 2, 6, 184.1 tayāpyaśrumukhyā bahuprakāramanunīya ruditakāraṇaṃ pṛṣṭā trapamāṇāpi kāryagauravāt kathaṃcid abravīt amba kiṃ bravīmi daurbhāgyaṃ nāma jīvanmaraṇamevāṅganānāṃ viśeṣataśca kulavadhūnām //
DKCar, 2, 6, 184.1 tayāpyaśrumukhyā bahuprakāramanunīya ruditakāraṇaṃ pṛṣṭā trapamāṇāpi kāryagauravāt kathaṃcid abravīt amba kiṃ bravīmi daurbhāgyaṃ nāma jīvanmaraṇamevāṅganānāṃ viśeṣataśca kulavadhūnām //
DKCar, 2, 6, 218.1 tatastāṃ prathamadāsīm na karma karoṣi dṛṣṭaṃ muṣṇāsi apriyaṃ bravīṣi iti paruṣamuktvā bahvatāḍayat //
DKCar, 2, 6, 223.1 brūhi neyaṃ nidhipatidattakanyā kanakavatī //
DKCar, 2, 6, 228.1 tad bravīmi kāmo nāma saṃkalpaḥ iti //
DKCar, 2, 6, 230.1 so 'hamabravam asti śūraseneṣu mathurā nāma nagarī //
DKCar, 2, 6, 234.1 sa ca tamabravīt bhadra viruddham ivaitatpratibhāti yataḥ kulajādurlabhaṃ vapuḥ ābhijātyaśaṃsinī ca namratā pāṇḍurā ca mukhacchaviḥ anatiparibhuktasubhagā ca tanuḥ prauḍhatānuviddhā ca dṛṣṭiḥ //
DKCar, 2, 6, 248.1 brūhi copahvare saṃsāradoṣadarśanāt samādhim āsthāya mumukṣamāṇo mādṛśo janaḥ kulavadhūnāṃ śīlapātane ghaṭata iti kva ghaṭate //
DKCar, 2, 6, 264.1 sa dṛṣṭvā mama gṛhiṇyā evaiṣa nūpuraḥ kathamayamupalabdhastvayā iti tam abruvāṇaṃ nirbandhena papraccha //
DKCar, 2, 8, 5.0 iti athāhamabhyetya vratatyā kayāpi vṛddhamuttārya taṃ ca bālaṃ vaṃśanālīmukhoddhṛtābhir adbhiḥ phalaiśca pañcaṣaiḥ śarakṣepocchritasya lakucavṛkṣasya śikharātpāṣāṇapātitaiḥ pratyānītaprāṇavṛttim āpādya tarutalaniṣaṇṇastaṃ jarantamabravam tāta ka eṣa bālaḥ ko vā bhavān kathaṃ ceyamāpadāpannā iti //
DKCar, 2, 8, 29.0 punarime bruvate nanu catasro rājavidyāstrayī vārtānvīkṣikī daṇḍanītiriti //
DKCar, 2, 8, 74.0 śāstrajñasamājñāto hi yaddadāti yanmānayati yatpriyaṃ bravīti tatsarvamatisaṃdhātumityaviśvāsaḥ //
DKCar, 2, 8, 185.0 atha karṇe jīrṇamabravam dhūrto mitravarmā duhitari samyakpratipattyā mātaraṃ viśvāsya tanmukhena pratyākṛṣya bālakaṃ jighāṃsati //
DKCar, 2, 8, 198.0 punarāryaprāyānpauravṛddhānāptāṃśca mantrivṛddhānekānte bravītu devī svapne 'dya me devyā vindhyavāsinyā kṛtaḥ prasādaḥ //
DKCar, 2, 8, 211.0 atha mahāvrativeṣeṇa māṃ ca putraṃ ca bhikṣāyai praviṣṭau dṛṣṭvā prasnutastanī pratyutthāya harṣākulamabravīt bhagavan ayamañjaliḥ anātho 'yaṃ jano 'nugṛhyatām //
DKCar, 2, 8, 215.0 sa khalvasyāḥ sānāthyaśaṃsī svapnaḥ iti maddarśanarāgabaddhasādhvasāṃ mañjuvādinīṃ praṇamayya bhūyo 'pi sā harṣagarbhamabrūta taccenmithyā so 'yaṃ yuṣmadīyo bālakapālī śvo mayā niroddhavyaḥ iti //
DKCar, 2, 8, 217.0 so 'brūta rājyamidaṃ mametyapāstaśaṅko rājāsthānamaṇḍapa eva tiṣṭhatyupāsyamānaḥ kuśīlavaiḥ iti //
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
DKCar, 2, 8, 241.0 atha nālījaṅghaṃ rahasyaśikṣayam tāta āryam āryaketum ekānte brūhi ko māyāpuruṣo ya imāṃ rājyalakṣmīmanubhavati sa cāyamasmadbālo bhujaṅgenāmunā parigṛhītaḥ //
Harivaṃśa
HV, 1, 7.2 janamejayo mahāprājño vaiśaṃpāyanam abravīt //
HV, 2, 38.2 upagamyābravīd etān rājā somaḥ pratāpavān //
HV, 3, 107.2 mā rodīr iti taṃ śakraḥ punaḥ punar athābravīt //
HV, 5, 11.1 tāṃs tathā bruvataḥ sarvān maharṣīn abravīt tadā /
HV, 5, 11.1 tāṃs tathā bruvataḥ sarvān maharṣīn abravīt tadā /
HV, 5, 17.2 tam atrir vihvalaṃ dṛṣṭvā niṣīdety abravīt tadā //
HV, 5, 53.2 kopaṃ nigṛhya dharmātmā vasudhām idam abravīt //
HV, 8, 28.1 ādityaś cābravīt saṃjñāṃ kimarthaṃ tanayeṣu vai /
HV, 9, 8.2 gatvāntikaṃ varārohā prāñjalir vākyam abravīt /
HV, 9, 92.1 pitaraṃ so 'bravīt tyaktaḥ kva gacchāmīti vai muhuḥ /
HV, 11, 27.2 tad brūhi bharataśreṣṭha yat te manasi vartate //
HV, 11, 28.2 abruvaṃ kṛtakṛtyo 'haṃ prasanne tvayi sattama //
HV, 11, 30.1 sa mām uvāca dharmātmā brūhi bhīṣma yad icchasi /
HV, 11, 34.2 tad brūhi mama dharmajña sarvajño hy asi me mataḥ //
HV, 12, 23.2 anugrahāya lokānāṃ tatas tān abravīt prabhuḥ //
HV, 12, 29.1 tatas tān abravīd devo yūyaṃ vai brahmavādinaḥ /
HV, 15, 30.3 kimarthaṃ caiva bhavatā nihatas tad bravīhi me //
HV, 15, 38.2 ugrāyudhasya rājendra dūto 'bhyetya vaco 'bravīt //
HV, 16, 9.2 sa sarvān abravīd bhrātṝn kopād dharmasamanvitaḥ //
HV, 17, 7.1 teṣāṃ prasādaṃ cakrus te athaitān sumanābravīt /
HV, 18, 27.1 āmantrya pitaraṃ tāta pitā tān abravīt tadā /
HV, 20, 40.1 satyaṃ brūhi sutaḥ kasya somasyātha bṛhaspateḥ /
HV, 20, 41.2 yad atra tathyaṃ tad brūhi tāre kasya suto hy ayam //
HV, 21, 13.2 devāś caivāsurāś caiva pitāmaham athābruvan //
HV, 21, 14.2 brūhi naḥ sarvabhūteśa śrotum icchāmahe vacaḥ //
HV, 21, 24.2 rajiputro 'ham ity uktvā punar evābravīd vacaḥ //
HV, 21, 26.2 tathety evābravīd rājā prīyamāṇaḥ śatakratum //
HV, 21, 29.2 hṛtarājyo 'bravīc chakro hṛtabhāgo bṛhaspatim //
HV, 22, 21.1 evaṃ vibhajya pṛthivīṃ yayātir yadum abravīt /
HV, 22, 29.2 evam evābravīd rājā pratyākhyātaś ca tair api //
HV, 23, 77.2 sauhotrir abravīd gaṅgāṃ kruddho bharatasattama //
HV, 26, 17.1 etac chrutvābravīd enaṃ kasya ceyaṃ snuṣeti vai /
HV, 29, 9.2 pūrvajaṃ halinaṃ śrīmān idaṃ vacanam abravīt //
HV, 29, 17.2 kham utpetur atha prāṇāḥ kṛṣṇo rāmam athābravīt //
HV, 29, 20.2 nivṛttaṃ cābravīt kṛṣṇaṃ ratnaṃ dehīti lāṅgalī //
Harṣacarita
Harṣacarita, 1, 187.1 so 'bravīd āyuṣmati kuśalī //
Harṣacarita, 2, 16.1 so 'bravīd āyuṣman avilambitaṃ praveśayainam iti //
Harṣacarita, 2, 20.1 viśrāntaścābravīd eṣa khalu svāminā mānanīyasya lekhaḥ prahita iti vimucyārpayat //
Kirātārjunīya
Kir, 3, 30.1 iti bruvāṇena mahendrasūnuṃ maharṣiṇā tena tirobabhūve /
Kir, 11, 71.2 puruṣoktiḥ kathaṃ tasmin brūhi tvaṃ hi tapodhana //
Kumārasaṃbhava
KumSaṃ, 2, 28.1 tad brūta vatsāḥ kim itaḥ prārthayadhve samāgatāḥ /
KumSaṃ, 6, 63.2 brūta yenātra vaḥ kāryam anāsthā bāhyavastuṣu //
Kāmasūtra
KāSū, 2, 3, 13.1 tatra jitā sārdharuditaṃ karaṃ vidhunuyāt praṇuded daśet parivartayed balād āhṛtā vivadet punar apyastu paṇa iti brūyāt /
KāSū, 2, 3, 14.1 viśrabdhasya pramattasya vādharam avagṛhya daśanāntargatam anirgamaṃ kṛtvā hased utkrośet tarjayed valged āhvayennṛtyet pranartitabhruṇā ca vicalanayanena mukhena vihasantī tāni tāni ca brūyāt /
KāSū, 2, 8, 3.3 hasantī tarjayantī pratighnatī ca brūyāt /
KāSū, 2, 10, 26.1 bruvann apyanyaśāstrāṇi catuḥṣaṣṭivivarjitaḥ /
KāSū, 3, 2, 16.4 sā tu parihāsārtham idam anayoktam iti cānuktam api brūyāt /
KāSū, 3, 2, 16.6 nirbadhyamānā tu nāham evaṃ bravīmītyavyaktākṣaram anavasitārthaṃ vacanaṃ brūyāt /
KāSū, 3, 2, 16.6 nirbadhyamānā tu nāham evaṃ bravīmītyavyaktākṣaram anavasitārthaṃ vacanaṃ brūyāt /
KāSū, 4, 1, 11.1 svaraṃ bahir upaśrutya bhavanam āgacchataḥ kiṃ kṛtyam iti bruvatī sajjā bhavanamadhye tiṣṭhet //
KāSū, 4, 2, 25.1 anena khalu pathyadānena jīvāmīti brūyāt //
KāSū, 5, 2, 7.11 tayā tu vivadamāno 'tyantādbhutam iti brūyād iti paricayakāraṇāni //
KāSū, 5, 4, 1.4 na tava subhage dāsyam api kartuṃ yukta iti brūyāt /
KāSū, 5, 5, 13.3 prāg eva svabhavanasthāṃ brūyāt /
KāSū, 5, 5, 14.9 udbhūtānarthasya bhītasya vā bhāryāṃ bhikṣukī brūyāt asāvantaḥpurikā rājani siddhā gṛhītavākyā mama vacanaṃ śṛṇoti /
KāSū, 6, 2, 4.4 tasmin bruvāṇe vākyārthagrahaṇam /
KāSū, 6, 2, 5.1 etasyāvijñātam arthaṃ rahasi na brūyāt /
KāSū, 6, 2, 6.14 saktasya cānumaraṇaṃ brūyāt //
Kātyāyanasmṛti
KātySmṛ, 1, 86.2 kiṃ kāryaṃ kā ca te pīḍā mā bhaiṣīr brūhi mānava //
KātySmṛ, 1, 87.2 evaṃ pṛṣṭaḥ sa yad brūyāt tat sabhyair brāhmaṇaḥ sahaḥ //
KātySmṛ, 1, 121.1 tatrābhiyoktā prāg brūyād abhiyuktas tv anantaram /
KātySmṛ, 1, 170.2 prapadya kāraṇaṃ brūyād ādharyaṃ gurur abravīt //
KātySmṛ, 1, 170.2 prapadya kāraṇaṃ brūyād ādharyaṃ gurur abravīt //
KātySmṛ, 1, 191.2 prativākyagataṃ brūyāt sādhyate taddhi netarat //
KātySmṛ, 1, 200.1 brūhīti yukto 'pi na brūyāt sadyo bandhanam arhati /
KātySmṛ, 1, 200.1 brūhīti yukto 'pi na brūyāt sadyo bandhanam arhati /
KātySmṛ, 1, 206.3 ayuktaṃ tatra yo brūyāt tasmād arthāt sa hīyate //
KātySmṛ, 1, 218.1 yady eko mānuṣīṃ brūyād anyo brūyāt tu daivikīm /
KātySmṛ, 1, 218.1 yady eko mānuṣīṃ brūyād anyo brūyāt tu daivikīm /
KātySmṛ, 1, 343.2 tad brūta sarvaṃ satyena yuṣmākaṃ hy atra sākṣitā //
KātySmṛ, 1, 349.2 samūhasthāś ca ye cānye vargās tān abravīd bhṛguḥ //
KātySmṛ, 1, 379.2 na ca tatkāraṇaṃ brūyāt prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 393.1 svabhāvenaiva yad brūyus tad grāhyaṃ vyāvahārikam /
KātySmṛ, 1, 400.2 na brūyād akṣarasamaṃ na tan nigaditaṃ bhavet //
KātySmṛ, 1, 404.2 brūyān mithyeti tathyaṃ vā daṇḍyaḥ so 'pi narādhamaḥ //
KātySmṛ, 1, 405.1 sākṣī sākṣyaṃ na ced brūyāt samadaṇḍaṃ vahed ṛṇam /
KātySmṛ, 1, 406.1 uktvānyathā bruvāṇāś ca daṇḍyāḥ syur vākchalānvitāḥ //
KātySmṛ, 1, 478.2 vaṇijaḥ karṣakāṃś cāpi śilpinaś cābravīd bhṛguḥ //
KātySmṛ, 1, 519.2 viśeṣalikhitaṃ jyāya iti kātyāyano 'bravīt //
KātySmṛ, 1, 588.1 vaṇijaḥ karṣakāś caiva śilpinaś cābravīd bhṛguḥ /
KātySmṛ, 1, 671.2 ayuktaṃ caiva yo brūte sa dāpyaḥ pūrvasāhasam //
KātySmṛ, 1, 792.2 tasyānurūpaṃ mūlyaṃ vā dadyād ity abravīn manuḥ //
KātySmṛ, 1, 843.2 dṛśyamānā vibhajyante kośaṃ gūḍhe 'bravīd bhṛguḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 48.2 yad bruvanti smṛtā seyaṃ tulyayogopamā yathā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 125.1 satyaṃ bravīmi na tvaṃ māṃ draṣṭuṃ vallabha lapsyase /
KāvĀ, Dvitīyaḥ paricchedaḥ, 149.2 premṇaḥ prayāṇaṃ tvaṃ brūhi mayā tasyeṣṭam iṣyate //
Kāvyālaṃkāra
KāvyAl, 1, 22.2 na tasyaiva vadhaṃ brūyād anyotkarṣābhidhitsayā //
KāvyAl, 3, 37.2 upameyopamāṃ nāma bruvate tāṃ yathoditām //
KāvyAl, 6, 7.1 pratītirartheṣu yatastaṃ śabdaṃ bruvate'pare /
KāvyAl, 6, 24.2 tulyārthatve'pi hi brūyātko hanti gativācinam //
KāvyAl, 6, 61.2 sāvarṇyavatsayorbhasya brūyānnānyatra paddhateḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 16.1, 1.9 anārṣe iti kim etā gā brahmabandhav ity abravīt //
Kūrmapurāṇa
KūPur, 1, 1, 10.2 na nāstike kathāṃ puṇyāmimāṃ brūyāt kadācana //
KūPur, 1, 1, 31.2 mohitāḥ saha śakreṇa śriyo vacanamabruvan //
KūPur, 1, 1, 32.2 kaiṣā devī viśālākṣī yathāvad brūhi pṛcchatām //
KūPur, 1, 1, 41.1 ityukto vāsudevena munayo viṣṇumabruvan /
KūPur, 1, 1, 41.2 brūhi tvaṃ puṇḍarīkākṣa yadi kālatraye 'pi ca /
KūPur, 1, 1, 55.3 yāthātathyena vai bhāvaṃ tavedānīṃ bravīhi me //
KūPur, 1, 1, 56.2 hasantī saṃsmaran viṣṇuṃ priyaṃ brāhmaṇamabravīt //
KūPur, 1, 1, 61.2 praṇamya śirasā devīṃ prāñjaliḥ punarabravīt //
KūPur, 1, 1, 62.2 jñātuṃ hi śakyate devi brūhi me parameśvari //
KūPur, 1, 1, 98.3 brūhi me puṇḍarīkākṣa yathāvadadhunākhilam //
KūPur, 1, 2, 11.1 tathokto 'haṃ śriyaṃ devīmabruvaṃ prahasanniva /
KūPur, 1, 2, 65.2 sāmāsikamimaṃ dharmaṃ cāturvarṇye 'bravīnmanuḥ //
KūPur, 1, 4, 1.3 namaskṛtya hṛṣīkeśaṃ punarvacanamabruvan //
KūPur, 1, 7, 29.2 sṛjeti so 'bravīdīśo nāhaṃ mṛtyujarānvitāḥ /
KūPur, 1, 9, 14.2 ekākī ko bhavāñchete brūhi me puruṣarṣabha //
KūPur, 1, 9, 23.2 ajātaśatrurbhagavān pitāmahamathābravīt //
KūPur, 1, 9, 41.1 tenaivamukto brahmāṇaṃ vāsudevo 'bravīdidam /
KūPur, 1, 9, 53.2 mohito māyayātyarthaṃ pītavāsasam abravīt //
KūPur, 1, 9, 78.2 saṃspṛśya devaṃ brahmāṇaṃ hariṃ vacanamabravīt //
KūPur, 1, 11, 17.3 śivā satī haimavatī yathāvad brūhi pṛcchatām //
KūPur, 1, 11, 61.3 na jāne tvāmahaṃ vatse yathāvad brūhi pṛcchate //
KūPur, 1, 11, 319.2 praṇamya śirasā devīṃ prāñjaliḥ punarabravīt //
KūPur, 1, 13, 33.2 vavande śirasā pādau prāñjalirvākyamabravīt //
KūPur, 1, 14, 1.3 utpattiṃ vistarāt sūta brūhi vaivasvate 'ntare //
KūPur, 1, 14, 6.2 dadhīco nāma viprarṣiḥ prācetasamathābravīt //
KūPur, 1, 14, 18.2 bāḍhamityabruvan vākyaṃ tasya sāhāyyakāriṇaḥ //
KūPur, 1, 14, 51.3 taṃ brūtājñāpayati yo vetsyāmo hi vayaṃ tataḥ //
KūPur, 1, 15, 59.2 nivārya pitaraṃ bhrātṝn hiraṇyākṣaṃ tadābravīt //
KūPur, 1, 15, 100.2 na paśyati sma sahasā tādṛśaṃ munayo 'bruvan //
KūPur, 1, 16, 4.2 nanāmotthāya śirasā prāñjalirvākyamabravīt //
KūPur, 1, 16, 6.2 brūhi me brahmaṇaḥ putra kiṃ kāryaṃ karavāṇyaham //
KūPur, 1, 16, 7.1 so 'bravīd bhagavān devo dharmayuktaṃ mahāsuram /
KūPur, 1, 16, 9.2 dharmāṇāṃ paramaṃ dharmaṃ brūhi me brahmavittama //
KūPur, 1, 16, 10.1 so 'bravīd bhagavān yogī daityendrāya mahātmane /
KūPur, 1, 16, 31.2 namaskṛtya hṛṣīkeśamidaṃ vacanamabravīt //
KūPur, 1, 16, 59.1 tamabravīd bhagavānādikartā bhūtvā punarvāmano vāsudevaḥ /
KūPur, 1, 19, 33.3 yajñastapo vā saṃnyāso brūta me sarvavedinaḥ //
KūPur, 1, 19, 44.2 visarjayitvā sampūjya tridhanvānamathābravīt //
KūPur, 1, 20, 29.2 bāḍhamityabravīd vākyaṃ tathā rāmo 'pi dharmavit //
KūPur, 1, 21, 24.1 tānabravīnmahātejā eṣa dharmaḥ paro mama /
KūPur, 1, 21, 32.1 tatastānabravīd rājā vicintyāsau jayadhvajaḥ /
KūPur, 1, 21, 34.1 athābravīd rājaputraḥ prahasan vai jayadhvajaḥ /
KūPur, 1, 21, 36.1 tamabravīd rājaputraḥ kṛṣṇo matimatāṃ varaḥ /
KūPur, 1, 21, 37.1 evaṃ vivāde vitate śūraseno 'bravīd vacaḥ /
KūPur, 1, 21, 37.2 pramāṇamṛṣayo hyatra brūyuste yat tathaiva tat //
KūPur, 1, 21, 39.1 tānabruvaṃste munayo vasiṣṭhādyā yathārthataḥ /
KūPur, 1, 22, 9.2 gamiṣyāmi purīṃ ramyāṃ hasantī sābravīd vacaḥ //
KūPur, 1, 22, 11.1 tāmabravīt sa matimān gatvā śīghrataraṃ purīm /
KūPur, 1, 22, 12.1 tamabravīt sā subhagā tathā kuru viśāṃpate /
KūPur, 1, 22, 15.2 tad brūhi me yathātattvaṃ na rājñāṃ kīrtaye tvidam //
KūPur, 1, 22, 32.1 athorvaśī rājavaryaṃ ratānte vākyamabravīt /
KūPur, 1, 22, 40.2 kartukāmo hi nirbījaṃ tasyāghamidamabravīt //
KūPur, 1, 23, 82.2 jāmbavatyabravīt kṛṣṇaṃ bhāryā tasya śucismitā //
KūPur, 1, 25, 52.3 brūhi tvaṃ karmabhiḥ pūjyo yogināṃ dhyeya eva ca //
KūPur, 1, 25, 54.1 tamabravīnmahābāhuḥ kṛṣṇo brahmavidāṃ varaḥ /
KūPur, 1, 25, 62.3 brūhi kṛṣṇa viśālākṣa gahanaṃ hyetaduttamam //
KūPur, 1, 27, 6.2 idānīṃ mama yat kāryaṃ brūhi padmadalekṣaṇa //
KūPur, 1, 29, 20.2 hitāya sarvabhaktānāṃ brūhi kāmāṅganāśana //
KūPur, 1, 31, 21.1 tasmai piśācaḥ kṣudhayā pīḍyamāno 'bravīd vacaḥ /
KūPur, 1, 31, 27.1 ityuktaḥ śaṅkukarṇo 'tha piśācamidamabravīt /
KūPur, 1, 32, 9.2 pūjayitvā yathānyāyamidaṃ vacanamabruvan //
KūPur, 1, 34, 1.3 idānīṃ tu prayāgasya māhātmyaṃ brūhi suvrata //
KūPur, 1, 34, 3.2 śṛṇudhvamṛṣayaḥ sarve vistareṇa bravīmi vaḥ /
KūPur, 1, 34, 18.1 ye vasanti prayāge tu brūhi teṣāṃ tu kiṃ phalam /
KūPur, 1, 34, 18.2 bhavatā viditaṃ hyetat tanme brūhi namo 'stu te //
KūPur, 1, 37, 7.1 tisraḥ koṭyo 'rdhakoṭī ca tīrthānāṃ vāyurabravīt /
KūPur, 1, 45, 43.1 catvāri bhārate varṣe yugāni kavayo 'bruvan /
KūPur, 2, 1, 10.1 athaitānabravīd vākyaṃ parāśarasutaḥ prabhuḥ /
KūPur, 2, 1, 22.1 abruvan hṛṣṭamanaso viśvātmānaṃ sanātanam /
KūPur, 2, 5, 43.2 dṛṣṭvā nārāyaṇaṃ devaṃ vismitā vākyamabruvan //
KūPur, 2, 11, 109.1 uktvaivamatha yogīndrānabravīd bhagavānajaḥ /
KūPur, 2, 11, 137.1 abruvan hṛṣṭamanasaḥ kṛṣṇadvaipāyanaṃ prabhum /
KūPur, 2, 12, 43.2 asāvahamiti brūyuḥ pratyutthāya yavīyasaḥ //
KūPur, 2, 14, 7.2 na caivāsyottaraṃ brūyāt sthito nāsīta sannidhau //
KūPur, 2, 14, 32.2 kurvīta vandanaṃ bhūmyāmasāvahamiti bruvan //
KūPur, 2, 14, 41.3 adhīṣva bho iti brūyād virāmo 'stviti cāramet //
KūPur, 2, 16, 36.1 tithiṃ pakṣasya na brūyāt na nakṣatrāṇi nirdiśet /
KūPur, 2, 16, 40.1 tūṣṇīmāsīta nindāyāṃ na brūyāt kiṃcid uttaram /
KūPur, 2, 16, 42.1 na pāpaṃ pāpināṃ brūyādapāpaṃ vā dvijottamāḥ /
KūPur, 2, 16, 56.2 na nadīṣu nadīṃ brūyāt parvateṣu ca parvatān //
KūPur, 2, 17, 30.2 āvikaṃ saṃdhinīkṣīram apeyaṃ manurabravīt //
KūPur, 2, 21, 31.1 dattānuyogān vṛttyarthaṃ patitān manurabravīt /
KūPur, 2, 22, 47.1 somāya vai pitṛmate svadhā nama iti bruvan /
KūPur, 2, 22, 65.1 bhuñjīran vāgyatāḥ śiṣṭā na brūyuḥ prākṛtān guṇān /
KūPur, 2, 22, 71.2 svadhāstviti ca taṃ brūyurbrāhmaṇāstadanantaram //
KūPur, 2, 22, 72.2 yathā brūyustathā kuryādanujñātastu vai dvijaiḥ //
KūPur, 2, 30, 3.2 yad brūyurbrāhmaṇāḥ śāntā vidvāṃsastatsamācaret //
KūPur, 2, 30, 5.2 yad brūyurdharmakāmāste tajjñeyaṃ dharmasādhanam //
KūPur, 2, 31, 92.1 athābravīt kālarudraṃ harirnārāyaṇaḥ prabhuḥ /
KūPur, 2, 32, 4.2 svakarma khyāpayan brūyānmāṃ bhavānanuśāstviti //
KūPur, 2, 35, 19.1 ityuktavantaṃ bhagavānabravīd bhītamānasam /
KūPur, 2, 37, 25.1 so 'bravīd bhagavānīśastapaścartumihāgataḥ /
KūPur, 2, 37, 40.1 tānabravīnmahāyogī kariṣyāmīti śaṅkaraḥ /
KūPur, 2, 37, 86.3 brūhi viśvāmareśāna trātā tvaṃ śaraṇaiṣiṇām //
KūPur, 2, 37, 124.3 praṇamya devadeveśamidaṃ vacanamabruvan //
KūPur, 2, 37, 126.2 kiṃ tat sevyamasevyaṃ vā sarvametad bravīhi naḥ //
KūPur, 2, 38, 31.2 samaṃ snānaṃ ca dānaṃ ca yathā me śaṅkaro 'bravīt //
KūPur, 2, 41, 5.3 kenopāyena paśyāmo brūhi devanamaskṛtam //
Laṅkāvatārasūtra
LAS, 1, 44.59 bhagavānāha brūhi laṅkādhipate dharmadvayam /
LAS, 2, 19.2 samādhyate kathaṃ cittaṃ brūhi me jinapuṃgava //
LAS, 2, 23.2 naiyāyikāḥ kathaṃ brūhi bhaviṣyanti anāgate //
LAS, 2, 25.2 marīcidakacandrābhaḥ kena loko bravīhi me //
LAS, 2, 27.2 kathaṃ ca budhyase lokaṃ kathaṃ brūṣe nirakṣaram //
LAS, 2, 37.2 prajñaptimātraṃ ca kathaṃ brūhi me vadatāṃ vara //
LAS, 2, 38.2 taruvallyaḥ kathaṃ kena brūhi me tribhaveśvara //
LAS, 2, 39.2 uhoḍimā narāḥ kena brūhi me cittasārathe //
LAS, 2, 42.2 dhaneśvaraḥ kathaṃ kena brūhi me gaganopama //
LAS, 2, 69.1 hayā gajā mṛgāḥ kena grahaṇaṃ brūhi me katham /
LAS, 2, 71.1 nirābhāsaparāvṛttiśataṃ kena bravīṣi me /
LAS, 2, 72.2 udadheścandrasūryāṇāṃ pramāṇaṃ brūhi me katham //
LAS, 2, 81.1 gadyaṃ padyaṃ kathaṃ brūṣe maithunaṃ lokaviśrutā /
LAS, 2, 82.1 vajrasaṃhananāḥ kena hyacalā brūhi me katham /
LAS, 2, 87.1 kriyā pravartate kena gamanaṃ brūhi me katham /
LAS, 2, 101.31 pratijñāhānir niyamanirodhaśca mahāmate prasajyate kriyākarmakaraṇavaiyarthyaṃ ca sadasato bruvataḥ /
LAS, 2, 136.2 tatra sarvakuśalamūlotsargaḥ katamaḥ yaduta bodhisattvapiṭakanikṣepo'bhyākhyānaṃ ca naite sūtrāntā vinayamokṣānukūlā iti bruvataḥ sarvakuśalamūlotsargatvānna nirvāyate /
LAS, 2, 173.12 ahetutvaṃ ca bhagavan lokasya asmin satīdaṃ bruvataḥ /
LAS, 2, 173.13 bhagavānāha na mahāmate mamāhetukakāraṇavādo hetupratyayasaṃkaraśca prasajyate asmin satīdaṃ bruvataḥ grāhyagrāhakābhāvāt svacittadṛśyamātrāvabodhāt /
Liṅgapurāṇa
LiPur, 1, 17, 39.1 haṃsahaṃseti yo brūyānmāṃ haṃsaḥ sa bhaviṣyati /
LiPur, 1, 20, 15.1 tamevamuktvā bhagavān viṣṇuḥ punarathābravīt /
LiPur, 1, 20, 17.1 evaṃ bruvantaṃ vaikuṇṭhaṃ pratyuvāca pitāmahaḥ /
LiPur, 1, 20, 24.2 nārāyaṇo jagaddhātā pitāmahamathābravīt //
LiPur, 1, 20, 26.1 evam uktvābravīd bhūyaḥ pitāmahamidaṃ hariḥ /
LiPur, 1, 20, 38.1 etanme saṃśayaṃ brūhi kiṃ vā tvanyaccikīrṣasi /
LiPur, 1, 20, 42.1 bhāṣase puruṣaśreṣṭha kimarthaṃ brūhi tattvataḥ /
LiPur, 1, 20, 42.2 evaṃ bruvāṇaṃ deveśaṃ lokayātrānugaṃ tataḥ //
LiPur, 1, 20, 48.2 yanmayānantaraṃ kāryaṃ brūhi kiṃ karavāṇyaham //
LiPur, 1, 20, 54.1 sa hovāca varaṃ brūhi padmādavatara prabho /
LiPur, 1, 20, 55.1 sadbhāvavacanaṃ brūhi padmādavatara prabho /
LiPur, 1, 20, 59.1 bhavamatyadbhutaṃ dṛṣṭvā nārāyaṇamathābravīt /
LiPur, 1, 20, 62.2 tenaivamukto bhagavān viṣṇurbrahmāṇamabravīt //
LiPur, 1, 22, 3.2 jānannapi mahādevaḥ krīḍāpūrvamathābravīt //
LiPur, 1, 22, 7.2 bho bho hiraṇyagarbha tvāṃ tvāṃ ca kṛṣṇa bravīmyaham //
LiPur, 1, 23, 50.2 tasya dehi paraṃ sthānaṃ tathāstviti ca so'bravīt //
LiPur, 1, 31, 33.1 munayaste tathā vāgbhir īśvaraṃ cedam abruvan /
LiPur, 1, 33, 1.3 stutiṃ śrutvā stutasteṣāmidaṃ vacanamabravīt //
LiPur, 1, 33, 10.1 na hasennāpriyaṃ brūyādamutreha hitārthavān /
LiPur, 1, 33, 22.1 te praṇamya mahādevamidaṃ vacanamabruvan /
LiPur, 1, 40, 4.1 anṛtaṃ bruvate lubdhāstiṣye jātāś ca duṣprajāḥ /
LiPur, 1, 43, 19.1 tuṣṭo'bravīnmahādevaḥ somaḥ somārdhabhūṣaṇaḥ /
LiPur, 1, 43, 32.1 uvāca brūhi kiṃ te'dya dadāmi varamuttamam /
LiPur, 1, 44, 9.2 praṇamya devaṃ devīṃ ca idaṃ vacanam abruvan //
LiPur, 1, 54, 1.2 jyotirgaṇapracāraṃ vai saṃkṣipyāṇḍe bravīmyaham /
LiPur, 1, 59, 2.3 etadvistarato brūhi jyotiṣāṃ ca vinirṇayam //
LiPur, 1, 62, 17.1 ityuktaḥ sa muniḥ śrīmān prahasann idam abravīt /
LiPur, 1, 62, 20.1 brūhi mantramimaṃ divyaṃ praṇavena samanvitam /
LiPur, 1, 63, 1.3 utpattiṃ brūhi sūtādya yathākramamanuttamam //
LiPur, 1, 64, 64.2 na kiṃcid abravīt putraṃ śubhaṃ vā yadi vetarat //
LiPur, 1, 66, 5.1 pitaraṃ so'bravīt tyaktaḥ kva gacchāmīti vai dvijāḥ /
LiPur, 1, 66, 81.2 brāhmaṇapramukhā varṇā idaṃ vacanamabruvan //
LiPur, 1, 69, 21.2 vasantī na ca saṃjajñe garbhasthā tāṃ pitābravīt //
LiPur, 1, 69, 53.1 dattvainaṃ nandagopasya rakṣatāmiti cābravīt /
LiPur, 1, 69, 70.2 jāmbavatyabravītkṛṣṇaṃ bhāryā kṛṣṇasya dhīmataḥ //
LiPur, 1, 70, 50.2 upalabhyāpsu vai gandhaṃ kecid brūyur apāṃ guṇam //
LiPur, 1, 70, 227.2 ye'bruvan yakṣamo 'mbhāṃsi teṣāṃ hṛṣṭāḥ parasparam //
LiPur, 1, 70, 258.1 karmasthā viṣamaṃ brūyuḥ sattvasthāḥ samadarśanāḥ /
LiPur, 1, 70, 315.1 brahmā dṛṣṭvābravīdenaṃ māsrākṣīrīdṛśīḥ prajāḥ /
LiPur, 1, 70, 317.1 evamukto 'bravīdenaṃ nāhaṃ mṛtyujarānvitāḥ /
LiPur, 1, 71, 12.2 tān abravīt tadā devo lokānāṃ prabhur avyayaḥ //
LiPur, 1, 71, 14.2 brahmāṇamabruvandaityāḥ praṇipatya jagadgurum //
LiPur, 1, 72, 37.1 teṣāṃ bhāvaṃ tato jñātvā devastānidamabravīt /
LiPur, 1, 72, 42.1 tatheti cābruvandevāḥ śive lokanamaskṛte /
LiPur, 1, 72, 48.2 abruvaṃste gaṇeśānaṃ nirvighnaṃ cāstu naḥ sadā //
LiPur, 1, 72, 117.2 na kiṃcid abruvan devāḥ sendropendrā gaṇeśvarāḥ //
LiPur, 1, 90, 23.1 sadbhiḥ saha viniścitya yadbrūyustatsamācaret //
LiPur, 1, 94, 24.1 ityuktā sā tadā devī dharā devair athābravīt /
LiPur, 1, 96, 2.1 kiṃ kiṃ dhairyaṃ kṛtaṃ tena brūhi sarvam aśeṣataḥ /
LiPur, 1, 97, 42.1 siṃhanādaṃ mahatkṛtvā sādhu deveti cābruvan /
LiPur, 1, 98, 5.2 praṇipatya sthitāndevānidaṃ vacanamabravīt //
LiPur, 1, 101, 34.2 brūhi yanme vidhātavyaṃ tamāha surapūjitaḥ //
LiPur, 1, 107, 32.1 tuṣṭo'smi te varaṃ brūhi tapasānena suvrata /
LiPur, 2, 1, 4.2 tatkiṃ brūhi mahāprājña bhaktānāmiha suvrata //
LiPur, 2, 1, 23.2 śrutvā rājā samabhyetya kaliṅgo vākyamabravīt //
LiPur, 2, 1, 29.2 tacchrutvā pārthivo ruṣṭo gāyatāmiti cābravīt //
LiPur, 2, 1, 59.2 evamuktvā harirviṣṇurbrahmāṇamidamabravīt //
LiPur, 2, 3, 13.1 kiṃ kāryaṃ hi mayā brahman brūhi kiṃ karavāṇi te /
LiPur, 2, 4, 1.3 kāni cihnāni teṣāṃ vai tanno brūhi mahāmate //
LiPur, 2, 5, 3.2 aṃbarīṣasya caritaṃ tatsarvaṃ brūhi sattama //
LiPur, 2, 5, 16.1 kim icchasi varaṃ bhadre mattas tvam brūhi bhāmini /
LiPur, 2, 5, 56.2 brūhi dharmabhṛtāṃ śreṣṭha sarvalakṣaṇaśobhitā //
LiPur, 2, 5, 59.1 anujñāpya ca rājānaṃ nārado vākyamabravīt /
LiPur, 2, 5, 67.2 brūhītyāha ca viśvātmā munirāha ca keśavam //
LiPur, 2, 5, 104.2 kiyanto bāhavastasya kanye brūhi yathātatham //
LiPur, 2, 5, 106.1 kiṃ paśyasi ca me brūhi kare kiṃ vāsya paśyasi /
LiPur, 2, 6, 14.2 praṇipatya mahātmānaṃ duḥsaho munimabravīt //
LiPur, 2, 6, 30.3 yasminpraveśo yogyo me tadbrūhi munisattama //
LiPur, 2, 17, 10.1 abravīdbhagavānrudro hyahamekaḥ purātanaḥ /
LiPur, 2, 20, 19.2 gurutaḥ śāstrataścaivamadhikāraṃ bravīmyaham /
LiPur, 2, 55, 39.1 brahmā svayaṃbhūrbhagavānidaṃ vacanamabravīt /
Matsyapurāṇa
MPur, 1, 14.1 evamukto 'bravīd rājā praṇamya sa pitāmaham /
MPur, 1, 19.2 so 'bhavanmatsyarūpeṇa pāhi pāhīti cābravīt //
MPur, 5, 1.3 utpattiṃ vistareṇaiva sūta brūhi yathātatham //
MPur, 9, 1.3 pūrveṣāṃ caritaṃ brūhi manūnāṃ madhusūdana //
MPur, 10, 2.2 gaur itīyaṃ ca vikhyātā sūta kasmād bravīhi naḥ //
MPur, 10, 13.2 tataḥ sthitvaikadeśe tu kiṃ karomīti cābravīt //
MPur, 10, 15.1 tathaiva sābravīd bhūmir dudoha sa narādhipaḥ /
MPur, 11, 61.1 sā tv abravīd viramṛtāhaṃ sarvametattapodhana /
MPur, 12, 5.2 vasiṣṭhaścābravīt sarvaṃ dṛṣṭvā taddhyānacakṣuṣā //
MPur, 13, 17.2 upagamyābravīddakṣaḥ praṇipatyātha duḥkhitaḥ //
MPur, 13, 23.1 evamukto'bravīddakṣaḥ keṣu keṣu mayānaghe /
MPur, 16, 44.2 tatpiṇḍāgraṃ prayaccheta svadhaiṣāmastviti bruvan //
MPur, 18, 11.1 svaditaṃ vikiredbrūyādvisarge cābhiramyatām /
MPur, 24, 39.1 anayorvijayī kaḥ syādrajiryatreti so 'bravīt /
MPur, 24, 58.1 jarābhibhūtaḥ putrān sa rājā vacanamabravīt /
MPur, 24, 60.1 taṃ putro devayāneyaḥ pūrvajo yadurabravīt /
MPur, 24, 61.1 yayātirabravīt putrāñjarā me pratigṛhyatām /
MPur, 24, 65.1 tamabravīttataḥ pūruḥ kanīyānsatyavikramaḥ /
MPur, 25, 35.2 taṃ vinā naiva jīvāmi vacaḥ satyaṃ bravīmyaham //
MPur, 25, 40.1 devayānyatha bhūyo 'pi pitaraṃ vākyamabravīt /
MPur, 25, 41.2 taṃ vinā naiva jīvāmi vacaḥ satyaṃ bravīmi te //
MPur, 25, 49.2 tamabravītkena cehopanīto mamodare tiṣṭhasi brūhi vatsa //
MPur, 25, 49.2 tamabravītkena cehopanīto mamodare tiṣṭhasi brūhi vatsa //
MPur, 26, 1.3 prasthitaṃ tridaśāvāsaṃ devayānīdamabravīt //
MPur, 26, 4.1 evaṃ jñātvā vijānīhi yadbravīmi tapodhana /
MPur, 26, 19.1 ārṣaṃ dharmaṃ bruvāṇo'haṃ devayāni yathā tvayā /
MPur, 27, 2.1 sarva eva samāgamya śatakratumathābruvan /
MPur, 27, 29.2 bāhubhyāṃ sampariṣvajya duḥkhito vākyamabravīt //
MPur, 29, 19.2 tato dhātrī tatra gatvā śarmiṣṭhām idamabravīt /
MPur, 29, 26.3 devayānī nṛpaśreṣṭha pitaraṃ vākyamabravīt //
MPur, 31, 11.2 pratyudgamyāñjaliṃ kṛtvā rājānaṃ vākyamabravīt //
MPur, 31, 15.1 māmabravīttadā śukro devayānīṃ yadāvaham /
MPur, 31, 20.3 tvaṃ ca yācasi kāmaṃ māṃ brūhi kiṃ karavāṇi tat //
MPur, 32, 2.1 tato 'bhigamya śarmiṣṭhāṃ devayānyabravīdidam /
MPur, 32, 4.2 tasmād ṛṣer mamāpatyamiti satyaṃ bravīmi te //
MPur, 32, 12.2 krīḍamānān tu visrabdhān vismitā cedamabravīt //
MPur, 32, 18.2 buddhvā ca tattvato devī śarmiṣṭhāmidamabravīt //
MPur, 32, 23.2 śrutvā tasyāstato vākyaṃ devayānyabravīd idam /
MPur, 32, 29.2 durbhagāyā mama dvau tu putrau tāta bravīmi te //
MPur, 33, 1.3 putraṃ jyeṣṭhaṃ variṣṭhaṃ ca yadumityabravīddvijaḥ //
MPur, 33, 15.3 śarmiṣṭhāyāḥ sutaṃ jyeṣṭhaṃ druhyuṃ vacanamabravīt //
MPur, 34, 15.2 brāhmaṇapramukhā varṇā idaṃ vacanamabruvan //
MPur, 36, 5.2 prakṛtyanumate pūruṃ rājye kṛtvedamabruvam /
MPur, 38, 12.2 evaṃ bruvāṇaṃ nṛpatiṃ yayātimathāṣṭakaḥ punarevānvapṛcchat /
MPur, 38, 13.3 tanme rājanbrūhi sarvaṃ yathāvatkṣetrajñavadbhāṣase tvaṃ hi dharmam //
MPur, 38, 19.2 dūto devānāmabravīdugrarūpo dhvaṃsetyuccaistriḥ plutena svareṇa //
MPur, 38, 21.2 tānabruvaṃ patamānastadāhaṃ satāṃ madhye nipateyaṃ kathaṃ nu //
MPur, 39, 3.3 kiṃviśiṣṭāḥ kasya dhāmopayānti tadvai brūhi kṣetravittvaṃ mato me //
MPur, 41, 18.2 bruvāṇamevaṃ nṛpatiṃ yayātiṃ nṛpottamo vasumānabravīt tam //
MPur, 41, 18.2 bruvāṇamevaṃ nṛpatiṃ yayātiṃ nṛpottamo vasumānabravīt tam //
MPur, 42, 21.3 pṛcchāmi tvāṃ nṛpate brūhi satyaṃ kutaśca kaścāsi kathaṃ tvamāgāḥ /
MPur, 42, 22.3 guhyaṃ mantraṃ māmakebhyo bravīmi mātāmaho bhavatāṃ suprakāśaḥ //
MPur, 44, 34.2 evamuktābravīdenaṃ kasya ceyaṃ snuṣeti ca //
MPur, 45, 18.1 tataste yādavāḥ sarve vāsudevamathābruvan /
MPur, 47, 4.1 bhīto'haṃ deva kaṃsasya tatastvetadbravīmi te /
MPur, 47, 6.1 dattvainaṃ nandagopasya rakṣyatāmiti cābravīt /
MPur, 47, 63.2 evamukto'bravīddaityānviṣaṇṇānsāntvayangirā //
MPur, 47, 79.1 tatastānabravītkāvyaḥ kaṃcitkālamupāsyatha /
MPur, 47, 82.1 evamukto'bravīddevo vrataṃ tvaṃ cara bhārgava /
MPur, 47, 83.2 pādau saṃspṛśya devasya bāḍhamityabravīdvacaḥ /
MPur, 47, 86.2 utpetuḥ sahasā te vai saṃtrastāstānvaco'bruvan //
MPur, 47, 94.2 devī kruddhābravīddevān anindrānvaḥ karomyaham //
MPur, 47, 98.2 viṣṇunā rakṣitaṃ dṛṣṭvā devī kruddhā vaco 'bravīt //
MPur, 47, 170.2 tiṣṭhantīṃ pārśvato dṛṣṭvā jayantīmidamabravīt //
MPur, 47, 174.1 evamuktābravīdenaṃ tapasā jñātumarhasi /
MPur, 47, 175.1 evamukto 'bravīdenāṃ dṛṣṭvā divyena cakṣuṣā /
MPur, 47, 187.1 evamuktābravīd enaṃ bhaja bhaktānmahāvrata /
MPur, 47, 188.2 vañcitānkāvyarūpeṇa tataḥ kāvyo 'bravīttu tān //
MPur, 47, 190.1 śrutvā tathā bruvāṇaṃ taṃ saṃbhrāntāste tadābhavan /
MPur, 47, 191.2 abravīt sampramūḍheṣu kāvyastānasurāṃstadā //
MPur, 47, 195.2 śrutvā tasya tataste vai sametya tu tato'bruvan //
MPur, 47, 205.1 aho vivañcitāḥ smeti parasparamathābruvan /
MPur, 47, 209.1 evaṃ bruvāṇaṃ śukraṃ tu bāṣpasaṃdigdhayā girā /
MPur, 47, 220.1 devarājye balirbhāvya iti māmīśvaro'bravīt /
MPur, 48, 46.2 tato'bravīdvṛṣastaṃ vai muñca māṃ balināṃ vara //
MPur, 48, 48.1 evamukto'bravīdenaṃ jīvanme tvaṃ kva yāsyasi /
MPur, 48, 65.2 natyuvāca munistaṃ vai mamaivamiti cābravīt //
MPur, 48, 74.2 tasmād dīrghatamāṅgeṣu kukṣau spṛṣṭvedam abravīt //
MPur, 48, 80.1 tatastaṃ dīrghatamasaṃ surabhirvākyamabravīt /
MPur, 48, 86.2 tato'bravītpitā taṃ vai putravānasmyahaṃ tvayā //
MPur, 49, 16.3 saṃkrāmito mahātejās tanno brūhi yathātatham //
MPur, 49, 18.2 evamuktābravīdenaṃ svayameva bṛhaspatim //
MPur, 49, 20.1 evamukto'bravīdenāṃ svayameva bṛhaspatiḥ /
MPur, 49, 25.1 sadyojātaṃ kumāraṃ tu dṛṣṭvā taṃ mamatābravīt /
MPur, 49, 31.1 bharatastu bharadvājaṃ putraṃ prāpya vibhur bravīt /
MPur, 50, 71.2 etatsarvaṃ prasaṃkhyāya pṛcchatāṃ brūhi naḥ prabho //
MPur, 50, 73.1 anāgatāni sarvāṇi bruvato me nibodhata /
MPur, 53, 18.1 śvetakalpaprasaṅgena dharmānvāyurihābravīt /
MPur, 53, 51.1 adhikṛtyābravītsaptakalpavṛttaṃ munīśvarāḥ /
MPur, 53, 53.2 adhikṛtyābravītkṛṣṇo gāruḍaṃ tadihocyate //
MPur, 53, 55.1 brahmā brahmāṇḍamāhātmyamadhikṛtyābravītpunaḥ /
MPur, 58, 27.2 paṭhadhvamiti tānbrūyādācāryastvabhipūjayet //
MPur, 58, 29.2 yajadhvamiti tānbrūyāddhautrikānpunareva tu //
MPur, 61, 25.2 apsarobhiḥ samakṣaṃ hi devānāmabravīddhariḥ //
MPur, 61, 26.1 apsarā iti sāmānyā devānāmabravīddhariḥ /
MPur, 61, 27.2 uktā māṃ ramayasveti bāḍham ityabravīttu sā //
MPur, 62, 1.3 bhuktimuktipradaṃ deva tanme brūhi janārdana //
MPur, 69, 30.1 brūyāt sāyantanīṃ kṛtvā saṃdhyāmastamite ravau /
MPur, 70, 19.1 veśyānāmapi yo dharmastaṃ no brūhi tapodhana /
MPur, 93, 37.2 ketuṃ kṛṇvann api brūyātketūnāmapi śāntaye //
MPur, 95, 2.1 evamukto'bravīcchambhurayaṃ vāṅmayapāragaḥ /
MPur, 102, 5.1 tisraḥ koṭyo'rdhakoṭī ca tīrthānāṃ vāyurabravīt /
MPur, 104, 3.1 ye vasanti prayāge tu brūhi teṣāṃ ca kiṃ phalam /
MPur, 106, 2.2 prayāge yo vidhiḥ proktastanme brūhi mahāmune //
MPur, 108, 2.1 anāśakaphalaṃ brūhi bhagavaṃstatra kīdṛśam /
MPur, 108, 13.2 prayāge kā gatistasya tanme brūhi pitāmaha //
MPur, 109, 5.3 etanme saṃśayaṃ brūhi yathādṛṣṭaṃ yathāśrutam //
MPur, 110, 7.1 tisraḥ koṭyo'rdhakoṭiśca tīrthānāṃ vāyurabravīt /
MPur, 112, 7.2 mama vākyaṃ ca kartavyaṃ mahārāja bravīmyaham /
MPur, 113, 3.1 etadbravīhi naḥ sarvaṃ vistareṇa yathārthavit /
MPur, 114, 57.1 catvāri bhārate varṣe yugāni munayo'bruvan /
MPur, 125, 1.1 evaṃ śrutvā kathāṃ divyāmabruvaṃllaumaharṣaṇim /
MPur, 125, 4.2 bhūtasaṃmohanaṃ hyetadbruvato me nibodhata /
MPur, 133, 2.1 bho devāḥ svāgataṃ vo'stu brūta yadvo manogatam /
MPur, 133, 14.2 tadahaṃ tripuraṃ dhakṣye kriyatāṃ yadbravīmi tat //
MPur, 133, 43.2 lokādhipatimabhyetya idaṃ vacanamabruvan //
MPur, 133, 48.2 avāpurmahatīṃ cintāṃ kathaṃ kāryamiti bruvan //
MPur, 133, 50.2 niśvasantaḥ surāḥ sarve kathametaditi bruvan //
MPur, 134, 9.2 abravīdvacanaṃ tuṣṭo hṛṣṭaromānanekṣaṇaḥ //
MPur, 136, 18.2 vidyunmālīti vacanaṃ mayamutthāya cābravīt //
MPur, 136, 25.2 hṛṣṭānanākṣā daityendrā idaṃ vacanamabruvan //
MPur, 136, 48.2 drutamevaitya deveśamidaṃ vacanamabravīt //
MPur, 137, 3.2 babhūvuste vimanasaḥ kathaṃ kāryamiti bruvan //
MPur, 137, 13.2 kaṣṭamityasakṛtprocya ditijānidamabravīt //
MPur, 138, 47.2 pārśvasthaḥ sumahāpārśvaṃ vidyunmāliṃ mayo'bravīt //
MPur, 140, 47.2 dhigdhiṅ māmiti cakranda kaṣṭaṃ kaṣṭamiti bruvan //
MPur, 140, 51.3 anenaiva gṛheṇa tvamapakrāma bravīmyaham //
MPur, 141, 77.1 evaṃ hyavikalaṃ śrāddhaṃ śraddhādattaṃ manurbravīt /
MPur, 142, 17.1 catvāri bhārate varṣe yugāni ṛṣayo'bruvan /
MPur, 142, 40.3 śrautasmārtaṃ bruvandharmaṃ brahmaṇā tu pracoditāḥ //
MPur, 142, 41.2 ityādibahulaṃ śrautaṃ dharmaṃ saptarṣayo'bruvan //
MPur, 142, 42.2 varṇāśramācārayutaṃ manuḥ svāyambhuvo 'bravīt //
MPur, 142, 47.2 saptarṣibhiśca ye proktāḥ smārtaṃ tu manurabravīt //
MPur, 143, 4.3 etacchrutvābravītsūtaḥ śrūyatāṃ tatpracoditam //
MPur, 145, 25.2 kuśalākuśalau caiva dharmādharmau bravītprabhuḥ //
MPur, 145, 26.2 ayaṃ dharmo hyayaṃ neti bruvate maunamūrtinā //
MPur, 145, 31.2 pūrvebhyo vedayitveha śrautaṃ saptarṣayo'bruvan //
MPur, 145, 32.2 manvantarasyātītasya smṛtvā tanmanurabravīt //
MPur, 146, 12.3 vistareṇa hi no brūhi yāthātathyena śṛṇvatām //
MPur, 146, 14.2 guhajanma tu kārtsnyena asmākaṃ brūhi mānada //
MPur, 146, 52.2 etacchrutvā tu vajrāṅgaḥ praṇato vākyamabravīt //
MPur, 146, 77.3 kaṃ vā kāmaṃ prayacchāmi śīghraṃ me brūhi bhāmini //
MPur, 147, 6.3 āhārābhimukho daitya tanno brūhi mahāvrata //
MPur, 147, 9.1 śrutvaitadbrahmaṇo vākyaṃ daityaḥ prāñjalirabravīt /
MPur, 148, 63.3 kāryaṃ kimatra tadbrūhi nītyupāyasamanvitam //
MPur, 150, 140.2 tatrābravītkālanemirdaityānkopena dīpitaḥ //
MPur, 153, 71.2 tiṣṭhatetyabravīttāvatsārathiṃ cāpyacodayat //
MPur, 154, 4.1 tanniśamyābravīddaityaḥ pratīhārasya bhāṣitam /
MPur, 154, 168.2 na sa jāta iti brūṣe tena me vyākulaṃ manaḥ //
MPur, 154, 283.2 stutavatyatha saṃstutyā tato māṃ giriśo'bravīt //
MPur, 154, 349.2 yaṃ bruvantīśvaraṃ devā vidhīndrādyā maharṣayaḥ //
MPur, 154, 390.3 te 'bruvandevakāryeṇa tava darśanalālasāḥ //
MPur, 154, 453.2 dharārajaḥśabalitabhūṣaṇo'bravītprayāta mā kuruta patho'sya saṃkaṭam //
MPur, 154, 454.1 prabhoḥ punaḥ prathamaniyogamūrjayan suto 'bravīd bhrukuṭimukho'pi vīrakaḥ /
MPur, 154, 537.3 ekaikaśo mama brūhi dhiṣṭhitā ye pṛthakpṛthak //
MPur, 154, 569.0 vāhanātyāvarohā gaṇāstairyuto lokapālāstramūrto hyayaṃ khaḍgo vikhaḍgakaro nirmamaḥ kṛtāntaḥ kasya kenāhato brūta maune bhavanto'stradaṇḍena kiṃ duḥspṛhāḥ //
MPur, 156, 15.2 tamāgatyābravīdbrahmā tapasā paritoṣitaḥ //
MPur, 157, 15.1 tāmabravīttato brahmā devīṃ nīlāmbujatviṣam /
MPur, 158, 9.1 na nivartayituṃ śakyaḥ śāpaḥ kiṃ tu bravīmi te /
MPur, 159, 19.2 kaṃ vaḥ kāmaṃ prayacchāmi devatā brūta nirvṛtāḥ /
MPur, 159, 24.2 sa tu gatvābravīddaityaṃ nirbhayo bhīmadarśanaḥ //
MPur, 161, 9.2 brahmā brahmavidāṃ śreṣṭho daityaṃ vacanamabravīt //
MPur, 164, 17.2 parāśarasutaḥ śrīmāngururdvaipāyano'bravīt //
MPur, 164, 26.2 yo vaktā yacca vaktavyaṃ yaccāhaṃ tadbravīmi vaḥ //
MPur, 170, 27.2 kimarthaṃ hi drutaṃ brūtaṃ varaṃ hyasurasattamau /
MPur, 170, 29.3 bhaviṣyato na saṃdehaḥ satyametadbravīmi vām //
MPur, 171, 9.2 kiṃ kurmastava sāhāyyaṃ bravītu bhagavānṛṣiḥ //
MPur, 171, 15.1 tataḥ so'thābravīdvākyaṃ kiṃ karomi pitāmaha /
Meghadūta
Megh, Uttarameghaḥ, 41.1 tām āyuṣman mama ca vacanād ātmanaś copakartuṃ brūyā evaṃ tava sahacaro rāmagiryāśramasthaḥ /
Narasiṃhapurāṇa
NarasiṃPur, 1, 11.2 kṛṣṇāśritāḥ kathāḥ sarve parasparam athābruvan //
NarasiṃPur, 1, 19.2 karmaṇā tu mahābhāga tan me brūhi mahāmate //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 9.1 om iti bruvataḥ pratyakṣānumānāgamavirodhaḥ //
Nāradasmṛti
NāSmṛ, 1, 3, 2.1 yuktarūpaṃ bruvan sabhyo nāpnuyād dveṣakilbiṣe /
NāSmṛ, 1, 3, 2.2 bruvāṇas tv anyathā sabhyas tad evobhayam āpnuyāt //
NāSmṛ, 1, 3, 10.2 yathāprāptaṃ na bruvate sarve te 'nṛtavādinaḥ //
NāSmṛ, 1, 3, 14.2 vacas tathāvidhaṃ brūyād yathā na narakaṃ patet //
NāSmṛ, 2, 1, 128.2 śrotrasya yat paro brūte cakṣuṣaḥ kāyakarma yat //
NāSmṛ, 2, 1, 172.2 na bāndhavo na cārātir brūyus te sākṣyam anyathā //
NāSmṛ, 2, 1, 197.1 satyaṃ brūhy anṛtaṃ tyaktvā satyena svargam eṣyasi /
NāSmṛ, 2, 1, 211.2 na brūyād akṣarasamaṃ na tan nigaditaṃ bhavet //
NāSmṛ, 2, 1, 223.2 brūyāt svayaṃ vā sadasi tasyārdhavinayaḥ smṛtaḥ //
NāSmṛ, 2, 11, 7.1 atha ced anṛtaṃ brūyuḥ sāmantās tadviniścaye /
NāSmṛ, 2, 12, 34.1 akanyeti tu yaḥ kanyāṃ brūyād dveṣeṇa mānavaḥ /
NāSmṛ, 2, 12, 68.2 tiṣṭha tiṣṭheti vā brūyāt sarvaṃ saṃgrahaṇaṃ smṛtam //
NāSmṛ, 2, 15/16, 19.2 tathyenāpi bruvan dāpyo rājñā kārṣāpaṇāvaram //
NāSmṛ, 2, 18, 19.2 te yad brūyur asat sad vā sa dharmo vyavahāriṇām //
NāSmṛ, 2, 19, 15.2 bhayopadhābhiś citrābhir brūyus tathā yathākṛtam //
NāSmṛ, 2, 19, 33.2 nyūnaṃ tv ekādaśaguṇaṃ daṇḍaṃ dāpyo 'bravīn manuḥ //
NāSmṛ, 2, 19, 43.1 daśa sthānāni daṇḍasya manuḥ svāyaṃbhuvo 'bravīt /
NāSmṛ, 2, 19, 46.2 utsraṣṭavyaḥ sāhasikas tyaktātmā manur abravīt //
NāSmṛ, 2, 19, 59.1 brāhmaṇasya catuḥṣaṣṭīty evaṃ svāyaṃbhuvo 'bravīt /
Nāṭyaśāstra
NāṭŚ, 1, 43.1 yacca tasyāḥ kṣamaṃ dravyaṃ tad brūhi dvijasattama /
NāṭŚ, 1, 53.1 nāṭyasya grahaṇaṃ prāptaṃ brūhi kiṃ karavāṇyaham /
NāṭŚ, 1, 65.1 virūpākṣapurogāṃśca vighnānprotsāhya te 'bruvan /
NāṭŚ, 1, 102.1 brahmaṇo vacanaṃ śrutvā virūpākṣo 'bravīdvacaḥ /
NāṭŚ, 1, 105.1 vighnānāṃ vacanaṃ śrutvā brahmā vacanamabravīt /
NāṭŚ, 2, 4.1 teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato 'bravīt /
NāṭŚ, 4, 8.1 paśyāma iti deveśo druhiṇaṃ vākyamabravīt /
NāṭŚ, 4, 11.2 mahādevaśca suprītaḥ pitāmahamathābravīt //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 132.1 satyaṃ brūyāt priyaṃ brūyān na brūyāt satyamapriyam /
PABh zu PāśupSūtra, 1, 9, 132.1 satyaṃ brūyāt priyaṃ brūyān na brūyāt satyamapriyam /
PABh zu PāśupSūtra, 1, 9, 132.1 satyaṃ brūyāt priyaṃ brūyān na brūyāt satyamapriyam /
PABh zu PāśupSūtra, 1, 9, 132.2 priyaṃ ca nānṛtaṃ brūyādeṣa dharmaḥ sanātanaḥ //
PABh zu PāśupSūtra, 1, 9, 200.0 aparidṛṣṭārthe bhavānetad vā brūyāt //
PABh zu PāśupSūtra, 1, 9, 272.3 apamānāt paraṃ nāsti sādhanaṃ manurabravīt //
PABh zu PāśupSūtra, 1, 41, 4.0 sattvam ādyatvam ajātatvaṃ ca dharmān saṃbhāvya bravīti sadyo'jātāya vai namaḥ //
PABh zu PāśupSūtra, 1, 43, 9.0 kaṃ vā bravīti bhajasva māmiti //
PABh zu PāśupSūtra, 2, 9, 6.0 ato bravīti tasmāditi //
PABh zu PāśupSūtra, 2, 18, 6.0 ato bravīti tasmāditi //
PABh zu PāśupSūtra, 3, 10, 5.0 ato bravīti tasmāditi //
PABh zu PāśupSūtra, 4, 6, 5.0 tatra yadi kaścid jñānajijñāsanārthaṃ dayārtham anugrahārthaṃ vā pṛcchati taṃ nivartayitvā brūyāt samayataḥ praviśasveti //
PABh zu PāśupSūtra, 4, 6, 6.0 tato dvāreṇa praviśya viparītam aviparītaṃ vā yadi kaścid brūyāt ko bhavāniti tato vaktavyaṃ māheśvaro'haṃ kaumāro 'hamiti duratyayaṃ kṛtaṃ ca mamāneneti //
PABh zu PāśupSūtra, 4, 8, 17.0 api ca avyaktapretonmattādyaṃ brāhmaṇakarmaviruddhaṃ kramaṃ dṛṣṭvā yāvadayaṃ śiṣyaḥ enamarthaṃ na bravīti tattasya hṛdistham aśaṅkitam upalabhyottaraṃ brūma iti kṛtvā bhagavānidaṃ sūtramuvāca //
PABh zu PāśupSūtra, 4, 8, 17.0 api ca avyaktapretonmattādyaṃ brāhmaṇakarmaviruddhaṃ kramaṃ dṛṣṭvā yāvadayaṃ śiṣyaḥ enamarthaṃ na bravīti tattasya hṛdistham aśaṅkitam upalabhyottaraṃ brūma iti kṛtvā bhagavānidaṃ sūtramuvāca //
PABh zu PāśupSūtra, 5, 34, 93.1 tadyathā vīṇānimittaṃ khadirādīn chidyamānān dṛṣṭvā tantrīnimittaṃ vā kāṃściddhiṃsyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kriyate kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 96.0 tadyathā kośakārādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate //
PABh zu PāśupSūtra, 5, 34, 99.0 tadyathā aśokādīn vṛkṣān chidyamānāndṛṣṭvā hastinaśca dantanimittaṃ vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 102.0 tadyathā tittirimayūravarāhādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kriyate //
PABh zu PāśupSūtra, 5, 34, 105.2 tadyathā pañcanakhādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate //
Saṃvitsiddhi
SaṃSi, 1, 2.1 atra brūmo 'dvitīyoktau samāsaḥ ko vivakṣitaḥ /
SaṃSi, 1, 26.3 iti bruvan jagat sarvam itthambhāve nyaveśayat //
Suśrutasaṃhitā
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Sū., 20, 3.1 yadvāyoḥ pathyaṃ tat pittasyāpathyamityanena hetunā na kiṃciddravyamekāntena hitamahitaṃ vāstīti kecidācāryā bruvate /
Su, Sū., 28, 6.2 tathaivāriṣṭapākaṃ ca bruvate bahavo janāḥ //
Su, Sū., 30, 6.2 na śṛṇoti ca yo 'kasmāttaṃ bruvanti gatāyuṣam //
Su, Sū., 30, 10.2 sugandhir vāti yo 'kasmāttaṃ bruvanti gatāyuṣam //
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Nid., 16, 51.2 kharaḥ sthiraḥ śastranipātasādhyastaṃ kaṇṭhaśālūkamiti bruvanti //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 38, 5.1 tato netramapanīya triṃśanmātrāḥ pīḍanakālādupekṣyottiṣṭhetyāturaṃ brūyāt /
Su, Cik., 40, 10.1 tatra prāyogike vartiṃ vyapagataśarakāṇḍāṃ nivātātapaśuṣkām aṅgāreṣvavadīpya netramūlasrotasi prayujya dhūmam āhareti brūyāt evaṃ snehanaṃ vairecanikaṃ ca kuryāditi /
Su, Utt., 1, 12.2 dṛṣṭiṃ cātra tathā vakṣye yathā brūyād viśāradaḥ //
Su, Utt., 22, 7.1 taṃ cānilaśleṣmabhavaṃ vikāraṃ brūyāt pratiśyāyasamānaliṅgam /
Su, Utt., 22, 18.2 doṣaistribhistaiḥ pṛthagekaśaśca brūyāttathārśāṃsi tathaiva śophān //
Su, Utt., 27, 13.2 durvarṇaḥ satatam adhaḥśayo 'mlagandhistaṃ brūyurbhiṣaja ihāndhapūtanārtam //
Su, Utt., 37, 10.2 gṛhṇātītyalpavijñānā bruvate dehacintakāḥ //
Su, Utt., 39, 5.1 samāsād vyāsataścaiva brūhi no bhiṣajāṃvara /
Su, Utt., 39, 7.1 tasmād upadravān kṛtsnān brūhi naḥ sacikitsitān /
Su, Utt., 39, 68.2 kecidbhūtābhiṣaṅgotthaṃ bruvate viṣamajvaram //
Su, Utt., 39, 91.1 tathā teṣāṃ bhiṣagbrūyādrasādiṣvapi buddhimān /
Su, Utt., 53, 4.2 pittena pītavadanākṣipurīṣamūtro brūyādgalena paridāhasamanvitena //
Su, Utt., 61, 12.1 yo brūyādvikṛtaṃ sattvaṃ kṛṣṇaṃ māmanudhāvati /
Su, Utt., 61, 13.2 yo brūyādvikṛtaṃ sattvaṃ pītaṃ māmanudhāvati //
Su, Utt., 61, 15.1 yo brūyādvikṛtaṃ sattvaṃ śuklaṃ māmanudhāvati /
Su, Utt., 65, 24.2 yathā kecidācāryā bruvate dravyaṃ pradhānaṃ kecidrasaṃ kecidvīryaṃ kecidvipākam iti //
Su, Utt., 65, 28.2 yathā anyo brūyāt sapta rasā iti taccāpratiṣedhād anumanyate kathaṃcid iti //
Su, Utt., 65, 30.2 yathā ślokasthāne brūyāt cikitsiteṣu vakṣyāmīti //
Su, Utt., 65, 31.2 yathā cikitsiteṣu brūyāt ślokasthāne yadīritam iti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 1.11 kṣīṇadoṣo 'nṛtaṃ vākyaṃ na brūyāddhetvasambhavāt //
SKBh zu SāṃKār, 4.2, 4.4 bravīti loko yathātra vaṭe yakṣiṇī pravasatītyeva evaitihyam /
SKBh zu SāṃKār, 61.2, 1.6 kecid īśvaraṃ kāraṇaṃ bruvate /
SKBh zu SāṃKār, 61.2, 2.1 apare svabhāvakāraṇakā bruvate /
Tantrākhyāyikā
TAkhy, 1, 26.1 pratinivartitum aśakto 'ntarlīnārdhakāyo vihasyābravīt //
TAkhy, 1, 36.1 atha parivrāḍ vismayāviṣṭo 'bravīt //
TAkhy, 1, 63.1 tantravāyas tu śāṭhyād iyaṃ na kiṃcin mamottaraṃ prayacchati ityutthāya tasyās tīkṣṇaśastreṇa nāsikāṃ chittvābravīt //
TAkhy, 1, 92.1 athāsāv ārtaravam uccaiḥ kṛtvā pāṇinā nāsāpuṭaṃ pramṛjya asṛkpātasametāṃ nāsikāṃ kṣitau prakṣipyābravīt //
TAkhy, 1, 97.1 niṣpāpaṃ ca parivrāṭ śūlasthānaṃ nīyamānaṃ nāpitaṃ dṛṣṭvā sattvānukampayā copalabdhatattvārtho 'dhikaraṇam upagamya dharmasthānādhikṛtān abravīt //
TAkhy, 1, 114.1 tatrānekamatsyaparivṛta ekaḥ kulīrako 'bravīt //
TAkhy, 1, 118.1 tenopādhinā vinā yuṣmān bravīmi //
TAkhy, 1, 155.1 athāsāv abravīt //
TAkhy, 1, 160.1 ato 'haṃ bravīmi //
TAkhy, 1, 201.1 tac chrutvā paramodvignahṛdayaḥ siṃho 'bravīt //
TAkhy, 1, 232.1 so 'bravīt //
TAkhy, 1, 264.1 tato 'vagatatattvārtho vāyaso 'bravīt //
TAkhy, 1, 291.1 so 'bravīt //
TAkhy, 1, 300.1 punar api vāyaso 'bravīt //
TAkhy, 1, 353.1 tad aham apy evam eva bravīmi //
TAkhy, 1, 354.1 tata utthāya siṃhāntikam upagamyābravīt //
TAkhy, 1, 364.1 sābravīt //
TAkhy, 1, 369.1 sābravīt //
TAkhy, 1, 403.1 cāpalād eṣa lokaḥ pralapati iti bruvan vacanasamakālam evāśrayāt paribhraṣṭo bhūmau nipatitaḥ māṃsārthinā ca lokena pātasamakālam eva tīkṣṇaśastraiḥ khaṇḍaśo vibhakta iti //
TAkhy, 1, 421.1 ato 'haṃ bravīmi //
TAkhy, 1, 437.1 atha devaṃ dṛṣṭvā sutarām āvignahṛdayo 'bravīt //
TAkhy, 1, 456.1 atha jambuko 'bravīt //
TAkhy, 1, 468.1 tataś caturakas taṃ siṃhaṃ rudhiraraktasarvagātraṃ dṛṣṭvā abravīt //
TAkhy, 1, 472.1 so 'bravīt //
TAkhy, 1, 474.1 jambuko 'bravīt //
TAkhy, 1, 482.1 caturako 'bravīt //
TAkhy, 1, 530.1 khanyamāne ca yadā na dṛśyate tadā prathamataraṃ dhṛṣṭatayā duṣṭabuddhiḥ pāṣāṇenātmanaḥ śiro 'tāḍayad abravīc ca sasambhramam //
TAkhy, 1, 540.1 so 'bravīt //
TAkhy, 1, 554.1 so 'bravīt //
TAkhy, 1, 572.1 ato 'haṃ bravīmi //
TAkhy, 1, 574.1 iti bruvann api tenāsau nītvā sthāpito vṛkṣavivare //
TAkhy, 1, 599.1 tato 'sāv abravīt //
TAkhy, 1, 615.1 antarlīnam avahasyābravīt avaśyam etad evam yatkāraṇam //
TAkhy, 1, 624.1 atha so 'bravīt //
TAkhy, 1, 632.1 sa vihasyābravīt //
TAkhy, 1, 636.1 dharmādhikṛtais tathyaṃ pṛcchyamāno 'bravīt //
TAkhy, 2, 20.1 so 'bravīt //
TAkhy, 2, 23.1 so 'bravīt //
TAkhy, 2, 25.1 so 'bravīt //
TAkhy, 2, 34.1 so 'bravīt //
TAkhy, 2, 45.1 punar api cirād abravīt //
TAkhy, 2, 48.1 asāv abravīt //
TAkhy, 2, 50.1 brāhmaṇo 'bravīt //
TAkhy, 2, 66.1 ato 'haṃ bravīmi //
TAkhy, 2, 75.1 tato 'sāv abravīt //
TAkhy, 2, 92.1 tato 'sau vihasyābravīt //
TAkhy, 2, 95.1 evam ākhyāyābravīt parivrāṭ //
TAkhy, 2, 107.1 asāv api duṣṭo vivarānusārāt tad upalabhya gṛhītvā ca dhanaṃ punar āvasthaṃ prāpto jūṭakarṇam abravīt //
TAkhy, 2, 113.1 anye ca ye mamānucarāḥ ta āgatya mām abruvan //
TAkhy, 2, 126.1 sa vihasyābravīt //
TAkhy, 2, 141.1 tatrāpy eko 'bravīt //
TAkhy, 2, 252.1 tayor eko 'bravīt //
TAkhy, 2, 258.1 atha jātanirvedo 'bravīt //
TAkhy, 2, 284.1 dhanado vihasyābravīt //
TAkhy, 2, 296.1 tayor eko 'bravīt //
TAkhy, 2, 309.1 tayor eko 'bravīt //
TAkhy, 2, 366.1 tatas sarvābhiṣagbhūtatantrikān mahatyā arthamātrayā jvaraparītaḥ prārthitavān evaṃ cābravīt //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.9 guruvṛddhadīkṣitānām ākhyāṃ na brūyāt /
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
Varāhapurāṇa
VarPur, 27, 3.2 kimāgamanakṛtyaṃ vo devā brūta kimāsyate //
Viṃśatikākārikā
ViṃKār, 1, 9.3 dvividhāyatanatvena te tasyā munirabravīt //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 9.3, 2.0 rūpapratibhāsā vijñaptiryataḥ svabījātpariṇāmaviśeṣaprāptād utpadyate tacca bījaṃ yatpratibhāsā ca sā te tasyā vijñapteś cakṣūrūpāyatanatvena yathākramaṃ bhagavānabravīt //
ViṃVṛtti zu ViṃKār, 1, 9.3, 4.0 tacca bījaṃ yatpratibhāsā ca sā te tasyāḥ kāyaspraṣṭavyāyatanatvena yathākramaṃ bhagavānabravīd ityayamabhiprāyaḥ //
Viṣṇupurāṇa
ViPur, 1, 6, 1.3 brahman vistarato brūhi brahmā tam asṛjad yathā //
ViPur, 1, 11, 6.2 svaputraṃ ca tathārūḍhaṃ surucir vākyam abravīt //
ViPur, 1, 11, 15.2 śvāsakṣāmekṣaṇā dīnā sunītir vākyam abravīt //
ViPur, 1, 15, 5.2 upagamyābravīd etān rājā somaḥ prajāpatīn //
ViPur, 1, 15, 39.2 tām apsarasam āsīnām idaṃ vacanam abravīt //
ViPur, 1, 15, 44.2 yāvad itthaṃ sa viprarṣis tāṃ bravīti sumadhyamām /
ViPur, 1, 15, 60.1 iyaṃ ca māriṣā pūrvam āsīd yā tāṃ bravīmi vaḥ /
ViPur, 1, 15, 90.2 saṃgamya priyasaṃvādo devarṣir idam abravīt //
ViPur, 1, 17, 21.2 ko 'yaṃ viṣṇuḥ sudurbuddhe yaṃ bravīṣi punaḥ punaḥ /
ViPur, 1, 17, 29.2 samāhūyābravīd gāthā kācit putraka gīyatām //
ViPur, 1, 17, 90.1 asārasaṃsāravivartaneṣu mā yāta toṣaṃ prasabhaṃ bravīmi /
ViPur, 1, 18, 7.2 daityeśvaram upāgamya praṇipatyedam abruvan //
ViPur, 1, 18, 18.2 ko bravīti yathāyuktaṃ kiṃtu naitad vaco 'rthavat //
ViPur, 1, 19, 3.3 praṇipatya pituḥ pādāvidaṃ vacanam abravīt //
ViPur, 1, 19, 21.1 saṃśoṣakaṃ tato vāyuṃ daityendra idam abravīt /
ViPur, 1, 19, 42.2 niśāmaya mahābhāga praṇipatya bravīmi yat //
ViPur, 2, 11, 5.2 bravītyetatsamaṃ karma yadi saptagaṇasya tat //
ViPur, 2, 12, 42.2 janaiḥ svakarmastimitātmaniścayairālakṣyate brūhi kim atra vastu //
ViPur, 2, 13, 83.1 jihvā bravītyaham iti dantauṣṭhau tālukaṃ nṛpa /
ViPur, 2, 13, 90.2 na ca dāruṇi sarvastvāṃ bravīti śibikāgatam //
ViPur, 2, 15, 32.3 praṇipatya mahābhāgo nidāgho vākyamabravīt //
ViPur, 3, 7, 13.2 yamakiṃkarayoryo 'bhūt saṃvādastaṃ bravīmi te //
ViPur, 3, 8, 20.3 tathaivāśramadharmāṃśca dvijavarya bravīhi tān //
ViPur, 3, 8, 40.2 dharmamāśramiṇāṃ samyagbruvato me niśāmaya //
ViPur, 3, 12, 4.2 priyaṃ ca nānṛtaṃ brūyānnānyadoṣānudīrayet //
ViPur, 3, 18, 2.2 māyāmoho 'surānślakṣṇamidaṃ vacanamabravīt //
ViPur, 3, 18, 3.2 bho daityapatayo brūta yadarthaṃ tapyate tapaḥ /
ViPur, 4, 2, 33.1 athāgamya devarāḍ 'bravīt mām ayaṃ dhāsyatīti //
ViPur, 4, 2, 66.1 praviśya caikaṃ prāsādam ātmajāṃ pariṣvajya kṛtāsanaparigrahaḥ pravṛddhasnehanayanāmbugarbhanayano 'bravīt //
ViPur, 4, 2, 73.1 sarvābhistābhir abhihitaḥ paritoṣavismayanirbharavivaśahṛdayo bhagavantaṃ saubharim ekāntāvasthitam upetya kṛtapūjo 'bravīt //
ViPur, 4, 3, 31.1 athaitām atītānāgatavartamānakālatrayavedī bhagavān aurvaḥ svāśramān nirgatyābravīt //
ViPur, 4, 3, 38.1 utpannabuddhiś ca mātaram abravīt //
ViPur, 4, 6, 43.1 atha pṛṣṭā punar apyabravīt //
ViPur, 4, 13, 139.1 kim atrānuṣṭheyam anyathā ced bravīmy ahaṃ tat kevalāmbaratirodhānam anviṣyanto ratnam ete drakṣyanti ativirodho na kṣama iti saṃcintya tam akhilajagatkāraṇabhūtaṃ nārāyaṇam āhākrūraḥ //
ViPur, 5, 1, 7.2 meghagambhīranirghoṣaṃ samābhāṣyedamabravīt //
ViPur, 5, 1, 9.3 devakīṃ hantumārabdho vasudevo 'bravīdidam //
ViPur, 5, 3, 27.1 prajahāsa tathaivoccaiḥ kaṃsaṃ ca ruṣitābravīt /
ViPur, 5, 8, 3.2 dṛṣṭvā spṛhānvitā gopāḥ phalādāne 'bruvanvacaḥ //
ViPur, 5, 9, 19.2 hriyamāṇastataḥ kṛṣṇamidaṃ vacanamabravīt //
ViPur, 5, 9, 37.2 prahṛṣṭāstuṣṭuvurgopāḥ sādhu sādhviti cābruvan //
ViPur, 5, 10, 42.3 prītyutphullamukhā vipra sādhu sādhvityathābruvan //
ViPur, 5, 11, 1.3 saṃvartakaṃ nāma gaṇaṃ toyadānāmathābravīt //
ViPur, 5, 12, 16.2 yadbravīmi mahābhāga bhārāvataraṇecchayā //
ViPur, 5, 13, 25.2 anyā bravīti kṛṣṇasya mama gītirniśamyatām //
ViPur, 5, 13, 27.1 anyā bravīti bho gopā niḥśaṅkaiḥ sthīyatāmiha /
ViPur, 5, 13, 28.2 gopī bravīti caivānyā kṛṣṇalīlānukāriṇī //
ViPur, 5, 15, 12.3 hantuṃ kṛtamatirvīramakrūraṃ vākyamabravīt //
ViPur, 5, 18, 22.1 gurūṇāmagrato vaktuṃ kiṃ bravīṣi na naḥ kṣamam /
ViPur, 5, 21, 14.1 gacchendraṃ brūhi vāyo tvamalaṃ garveṇa vāsava /
ViPur, 5, 21, 15.1 kṛṣṇo bravīti rājārhametadratnamanuttamam /
ViPur, 5, 25, 12.2 prasīdetyabravīdrāmaṃ muñca māṃ musalāyudha //
ViPur, 5, 25, 13.1 so 'bravīd avajānāsi mama śauryabale nadi /
ViPur, 5, 28, 10.2 kaliṅgarājapramukhā rukmiṇaṃ vākyamabruvan //
ViPur, 5, 29, 22.2 upatasthe jagannāthaṃ vākyaṃ cedamathābravīt //
ViPur, 5, 30, 67.2 na mumoca tathā cakraṃ śakraṃ tiṣṭheti cābravīt //
ViPur, 5, 30, 68.2 satyabhāmābravīdvīraṃ palāyanaparāyaṇam //
ViPur, 5, 37, 26.2 yāsyāmyamaralokasya pālanāya bravīhi tān //
ViPur, 5, 37, 57.1 gatvā ca brūhi kaunteyamarjunaṃ vacanānmama /
ViPur, 5, 38, 29.1 tataḥ suduḥkhito jiṣṇuḥ kaṣṭaṃ kaṣṭamiti bruvan /
ViPur, 5, 38, 77.1 rambhātilottamādyāstaṃ vaidikyo 'psaraso 'bruvan /
ViPur, 5, 38, 78.1 itarāstvabruvan vipra prasanno bhagavānyadi /
ViPur, 6, 2, 7.1 utthāya sādhu sādhv iti śūdra dhanyo 'si cābravīt //
ViPur, 6, 2, 14.1 ity ukto munibhir vyāsaḥ prahasyedam athābravīt /
ViPur, 6, 6, 48.1 bāḍham ity eva tenoktaḥ khāṇḍikyas tam athābravīt /
ViPur, 6, 7, 26.2 taṃ bravīhi mahābhāga yogaṃ yogaviduttama /
ViPur, 6, 8, 42.2 ṛbhuḥ priyavratāyāha sa ca bhāguraye 'bravīt //
Viṣṇusmṛti
ViSmṛ, 1, 46.2 evam uktas tayā devyā devo vacanam abravīt //
ViSmṛ, 1, 61.2 brūhi me bhagavan dharmāṃś cāturvarṇyasya śāśvatān //
ViSmṛ, 3, 64.1 paranihitaṃ svanihitam iti bruvaṃs tatsamaṃ daṇḍam āvahet //
ViSmṛ, 5, 47.1 aduṣṭāṃ duṣṭām iti bruvann uttamasāhasam //
ViSmṛ, 5, 171.1 yaś cānikṣiptaṃ nikṣiptam iti brūyāt //
ViSmṛ, 8, 4.1 anirdiṣṭas tu sākṣitve yaś copetya brūyāt //
ViSmṛ, 8, 20.1 brūhīti brāhmaṇaṃ pṛcchet //
ViSmṛ, 8, 21.1 satyaṃ brūhīti rājanyam //
ViSmṛ, 28, 24.1 na cāsya kevalaṃ nāma brūyāt //
ViSmṛ, 29, 9.2 asūyakāyānṛjave 'yatāya na māṃ brūyā avīryavatī tathā syām //
ViSmṛ, 29, 10.2 yaste na druhyet katamacca nāha tasmai māṃ brūyā nidhipāya brahman //
ViSmṛ, 31, 4.1 yat te brūyustat kuryāt //
ViSmṛ, 32, 8.1 na ca gurūṇāṃ tvam iti brūyāt //
ViSmṛ, 32, 14.2 vidhivad vandanaṃ kuryād asāvaham iti bruvan //
ViSmṛ, 73, 29.1 tathāstviti brūyuḥ //
ViSmṛ, 81, 20.1 havirguṇān na brāhmaṇā brūyur dātrā pṛṣṭāḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 30.1, 10.1 tasmāt parīkṣya sarvabhūtahitaṃ satyaṃ brūyāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 1.1 yogīśvaraṃ yājñavalkyaṃ sampūjya munayo 'bruvan /
YāSmṛ, 1, 1.2 varṇāśrametarāṇāṃ no brūhi dharmān aśeṣataḥ //
YāSmṛ, 1, 2.1 mithilāsthaḥ sa yogīndraḥ kṣaṇaṃ dhyātvābravīn munīn /
YāSmṛ, 1, 9.2 sā brūte yaṃ sa dharmaḥ syād eko vādhyātmavittamaḥ //
YāSmṛ, 1, 26.1 tato 'bhivādayed vṛddhān asāv aham iti bruvan /
YāSmṛ, 1, 245.1 brūyur astu svadhety ukte bhūmau siñcet tato jalam /
YāSmṛ, 1, 252.2 abhiramyatām iti vaded brūyus te 'bhiratāḥ sma ha //
YāSmṛ, 2, 80.2 dviguṇā vānyathā brūyuḥ kūṭāḥ syuḥ pūrvasākṣiṇaḥ //
YāSmṛ, 2, 104.2 sākṣivat puṇyapāpebhyo brūhi satyaṃ kave mama //
YāSmṛ, 2, 181.2 dravyāṇāṃ kuśalā brūyur yat tad dāpyam asaṃśayam //
YāSmṛ, 2, 185.2 traividyaṃ vṛttimad brūyāt svadharmaḥ pālyatām iti //
YāSmṛ, 2, 241.1 akūṭaṃ kūṭakaṃ brūte kūṭaṃ yaś cāpy akūṭakam /
Śatakatraya
ŚTr, 1, 51.2 kecid vṛṣṭibhir ārdrayanti vasudhāṃ garjanti kecid vṛthā yaṃ yaṃ paśyasi tasya tasya purato mā brūhi dīnaṃ vacaḥ //
ŚTr, 1, 78.1 tṛṣṇāṃ chinddhi bhaja kṣamāṃ jahi madaṃ pāpe ratiṃ mā kṛthāḥ satyaṃ brūhy anuyāhi sādhupadavīṃ sevasva vidvajjanam /
ŚTr, 2, 75.2 kintu bravīmi balināṃ purataḥ prasahya kandarpadarpadalane viralā manuṣyāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 1.3 vairāgyaṃ ca kathaṃ prāptam etad brūhi mama prabho //
Aṣṭāvakragīta, 18, 8.2 niṣkāmaḥ kiṃ vijānāti kiṃ brūte ca karoti kiṃ //
Aṣṭāvakragīta, 18, 90.2 bruvann api na ca brūte ko 'nyo nirvāsanād ṛte //
Aṣṭāvakragīta, 18, 90.2 bruvann api na ca brūte ko 'nyo nirvāsanād ṛte //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 8.2 brūyuḥ snigdhasya śiṣyasya guravo guhyam apyuta //
BhāgPur, 1, 1, 11.3 brūhi bhadrāya bhūtānāṃ yenātmā suprasīdati //
BhāgPur, 1, 1, 17.2 brūhi naḥ śraddadhānānāṃ līlayā dadhataḥ kalāḥ //
BhāgPur, 1, 1, 23.1 brūhi yogeśvare kṛṣṇe brahmaṇye dharmavarmaṇi /
BhāgPur, 1, 4, 1.2 iti bruvāṇaṃ saṃstūya munīnāṃ dīrghasattriṇām /
BhāgPur, 1, 4, 1.3 vṛddhaḥ kulapatiḥ sūtaṃ bahvṛcaḥ śaunako 'bravīt //
BhāgPur, 1, 12, 3.2 brūhi naḥ śraddadhānānāṃ yasya jñānam adācchukaḥ //
BhāgPur, 1, 17, 22.2 dharmaṃ bravīṣi dharmajña dharmo 'si vṛṣarūpadhṛk /
BhāgPur, 1, 18, 32.2 rājñāghaṃ prāpitaṃ tātaṃ śrutvā tatredam abravīt //
BhāgPur, 1, 19, 38.2 smartavyaṃ bhajanīyaṃ vā brūhi yadvā viparyayam //
BhāgPur, 2, 4, 10.1 vicikitsitam etan me bravītu bhagavān yathā /
BhāgPur, 2, 10, 50.1 brūhi nastadidaṃ saumya vidurasya viceṣṭitam /
BhāgPur, 3, 2, 7.3 kiṃ nu naḥ kuśalaṃ brūyāṃ gataśrīṣu gṛheṣv aham //
BhāgPur, 3, 7, 1.2 evaṃ bruvāṇaṃ maitreyaṃ dvaipāyanasuto budhaḥ /
BhāgPur, 3, 7, 36.2 anāpṛṣṭam api brūyur guravo dīnavatsalāḥ //
BhāgPur, 3, 7, 40.2 brūhi me 'jñasya mitratvād ajayā naṣṭacakṣuṣaḥ //
BhāgPur, 3, 12, 36.3 yad yad yenāsṛjad devas tan me brūhi tapodhana //
BhāgPur, 3, 13, 3.2 brūhi me śraddadhānāya viṣvaksenāśrayo hy asau //
BhāgPur, 3, 13, 5.2 iti bruvāṇaṃ viduraṃ vinītaṃ sahasraśīrṣṇaś caraṇopadhānam /
BhāgPur, 3, 14, 4.1 śraddadhānāya bhaktāya brūhi tajjanmavistaram /
BhāgPur, 3, 18, 7.2 karāladaṃṣṭro 'śaninisvano 'bravīd gatahriyāṃ kiṃ tv asatāṃ vigarhitam //
BhāgPur, 3, 22, 35.2 śṛṇvato dhyāyato viṣṇoḥ kurvato bruvataḥ kathāḥ //
BhāgPur, 3, 23, 5.2 premagadgadayā vācā pīḍitaḥ kṛpayābravīt //
BhāgPur, 3, 23, 9.1 evaṃ bruvāṇam abalākhilayogamāyāvidyāvicakṣaṇam avekṣya gatādhir āsīt /
BhāgPur, 3, 26, 9.3 brūhi kāraṇayor asya sadasac ca yadātmakam //
BhāgPur, 3, 29, 2.2 bhaktiyogasya me mārgaṃ brūhi vistaraśaḥ prabho //
BhāgPur, 3, 30, 17.2 vācyamāno 'pi na brūte kālapāśavaśaṃ gataḥ //
BhāgPur, 4, 1, 28.2 atrāgatās tanubhṛtāṃ manaso 'pi dūrādbrūta prasīdata mahān iha vismayo me //
BhāgPur, 4, 2, 9.2 sādhūnāṃ bruvato vṛttaṃ nājñānān na ca matsarāt //
BhāgPur, 4, 7, 6.3 parituṣṭātmabhis tāta sādhu sādhv ity athābruvan //
BhāgPur, 4, 8, 37.2 brūhy asmatpitṛbhir brahmann anyair apy anadhiṣṭhitam //
BhāgPur, 4, 9, 18.3 bhṛtyānurakto bhagavān pratinandyedam abravīt //
BhāgPur, 4, 10, 22.1 iti bruvaṃścitrarathaḥ svasārathiṃ yattaḥ pareṣāṃ pratiyogaśaṅkitaḥ /
BhāgPur, 4, 13, 30.2 sadasaspatayo brūta kimavadyaṃ mayā kṛtam //
BhāgPur, 4, 14, 13.3 upavrajyābruvanvenaṃ sāntvayitvā ca sāmabhiḥ //
BhāgPur, 4, 14, 45.2 niṣīdetyabruvaṃstāta sa niṣādastato 'bhavat //
BhāgPur, 4, 15, 21.2 meghanirhrādayā vācā prahasannidamabravīt //
BhāgPur, 4, 16, 1.2 iti bruvāṇaṃ nṛpatiṃ gāyakā municoditāḥ /
BhāgPur, 4, 19, 13.2 anvadhāvata saṃkruddhastiṣṭha tiṣṭheti cābravīt //
BhāgPur, 4, 21, 45.2 iti bruvāṇaṃ nṛpatiṃ pitṛdevadvijātayaḥ /
BhāgPur, 4, 25, 5.3 brūhi me vimalaṃ jñānaṃ yena mucyeya karmabhiḥ //
BhāgPur, 10, 1, 53.2 manasā dūyamānena vihasannidamabravīt //
BhāgPur, 10, 1, 59.2 kaṃsastuṣṭamanā rājanprahasannidamabravīt //
BhāgPur, 10, 4, 11.2 upāhṛtorubalibhiḥ stūyamānedamabravīt //
BhāgPur, 10, 4, 14.2 devakīṃ vasudevaṃ ca vimucya praśrito 'bravīt //
BhāgPur, 11, 2, 3.2 arcitaṃ sukham āsīnam abhivādyedam abravīt //
BhāgPur, 11, 2, 31.1 dharmān bhāgavatān brūta yadi naḥ śrutaye kṣamam /
BhāgPur, 11, 2, 32.3 pratipūjyābruvan prītyā sasadasyartvijaṃ nṛpam //
BhāgPur, 11, 2, 44.2 atha bhāgavataṃ brūta yaddharmo yādṛśo nṛṇām /
BhāgPur, 11, 2, 44.3 yathācarati yad brūte yair liṅgair bhagavatpriyaḥ //
BhāgPur, 11, 3, 1.3 māyāṃ veditum icchāmo bhagavanto bruvantu naḥ //
BhāgPur, 11, 3, 42.2 nābruvan brahmaṇaḥ putrās tatra kāraṇam ucyatām //
BhāgPur, 11, 4, 1.3 cakre karoti kartā vā haris tāni bruvantu naḥ //
BhāgPur, 11, 4, 9.1 itthaṃ bruvaty abhayade naradeva devāḥ savrīḍanamraśirasaḥ saghṛṇaṃ tam ūcuḥ /
BhāgPur, 11, 7, 30.2 brūhi sparśavihīnasya bhavataḥ kevalātmanaḥ //
BhāgPur, 11, 10, 37.1 etad acyuta me brūhi praśnaṃ praśnavidāṃ vara /
BhāgPur, 11, 15, 2.3 kati vā siddhayo brūhi yogināṃ siddhido bhavān //
BhāgPur, 11, 19, 32.2 kṛpaṇaḥ kaḥ ka īśvaraḥ etān praśnān mama brūhi /
Bhāratamañjarī
BhāMañj, 1, 18.2 samantapañcake kṣetre kathā pṛṣṭo 'bravīcca saḥ //
BhāMañj, 1, 26.2 adṛṣṭaṃ prāpsyasi bhayaṃ na cirāditi abravīt //
BhāMañj, 1, 45.1 dakṣiṇāmāharāmīti bruvāṇamiti taṃ guruḥ /
BhāMañj, 1, 50.2 tanniśamyābravīt pauṣyas toṣād abhyāgatapriyaḥ /
BhāMañj, 1, 59.1 pauṣyo 'bravīttīkṣṇavāco brāhmaṇāścapalāśayāḥ /
BhāMañj, 1, 60.1 uttaṅko 'thābravītpauṣyaṃ tvaduktaṃ mā na bādhate /
BhāMañj, 1, 110.1 athābravītsutānkadrūrnāgānkaluṣamānasā /
BhāMañj, 1, 121.1 sābravīdasti jaladheḥ kūle sa bahulānvayaḥ /
BhāMañj, 1, 153.2 vidhivatpīyatāmetadvītadāsyo 'bravīditi //
BhāMañj, 1, 162.2 kadrūraho na tīkṣṇeti devānāṃ bruvatāṃ giraḥ //
BhāMañj, 1, 168.1 maunavrataṃ puro dṛṣṭvā samīkaṃ so 'bravīnmunim /
BhāMañj, 1, 182.2 dṛṣṭvābravīnmunīñśāpaṃ mānayāmīti yuktitaḥ //
BhāMañj, 1, 183.2 iti bruvāṇaṃ sacivāstakṣakastamaveṣṭayat //
BhāMañj, 1, 191.2 iti bruvāṇe bhūpāle khaṃ prāpte ca śatakratau //
BhāMañj, 1, 226.2 vaṃśaṃ kurūṇāṃ vipulaṃ pṛṣṭaśca munirabravīt //
BhāMañj, 1, 239.1 iti pṛṣṭābravītkanyā śrūyatāṃ yadi kautukam /
BhāMañj, 1, 263.2 lajjānatamukhāmbhojā sametya nṛpamabravīt //
BhāMañj, 1, 292.1 tato 'bravīddevayānī puṣpārthaṃ preṣito mayā /
BhāMañj, 1, 295.1 atha śukro 'bravīnmohādyaḥ pāsyati surāṃ dvijaḥ /
BhāMañj, 1, 355.1 so 'bravītsurasiddharṣigandharvanṛpabhogiṣu /
BhāMañj, 1, 356.1 iti bruvāṇaṃ taṃ śakraḥ patetyāhoccayā girā /
BhāMañj, 1, 361.1 tamaṣṭako 'bravīddeva kastvaṃ dīptānaladyutiḥ /
BhāMañj, 1, 443.2 ityukte dāśarājena vīraḥ śāṃtanavo 'bravīt //
BhāMañj, 1, 444.2 iti bruvāṇaṃ gāṅgeyaṃ dāśarājo 'bravītpunaḥ //
BhāMañj, 1, 444.2 iti bruvāṇaṃ gāṅgeyaṃ dāśarājo 'bravītpunaḥ //
BhāMañj, 1, 470.1 iti bruvāṇā bhīṣmeṇa tathetyabhihitādarāt /
BhāMañj, 1, 472.2 bhīṣmeṇa cābravīnmātā vātsalyātprasnutastanī //
BhāMañj, 1, 481.1 tataḥ satyāṃ samabhyetya punaḥ pṛṣṭo 'bravīnmuniḥ /
BhāMañj, 1, 489.1 so 'bravītsātmanaivātmā purā vihitamaśnute /
BhāMañj, 1, 492.1 iti pṛṣṭo munīndreṇa dhyātvā dharmastamabravīt /
BhāMañj, 1, 530.2 kadācidvijane kuntīṃ sa cintākulito 'bravīt //
BhāMañj, 1, 549.1 iti rājñyā vacaḥ śrutvā prahṛṣṭaḥ pāṇḍurabravīt /
BhāMañj, 1, 639.1 sa taiḥ pṛṣṭo 'bravīddroṇaśiṣyo 'hamiti sasmitaḥ /
BhāMañj, 1, 645.2 bhāsagrīvāmṛtenānyat paśyāmītyarjuno 'bravīt //
BhāMañj, 1, 646.2 droṇo 'bravīdarjuno 'pi bhāsagrīvāṃ cakarta tām //
BhāMañj, 1, 671.1 tau yoddhumudyatau dṛṣṭvā cāpācāryo 'bravītkṛpaḥ /
BhāMañj, 1, 683.1 sūto 'yamiti vijñāya bhīmaḥ smitamukho 'bravīt /
BhāMañj, 1, 697.1 athārjunamukhāñśiṣyānekānte gururabravīt /
BhāMañj, 1, 739.2 tajjñeyamityanenoktamiti dharmātmajo 'bravīt //
BhāMañj, 1, 743.1 tatpraviśyābravīdbhīmaṃ gandhamāghrāya dharmajaḥ /
BhāMañj, 1, 759.1 so 'bravīdvītaniḥsārāḥ karikarṇacalāḥ śriyaḥ /
BhāMañj, 1, 760.1 iti bruvanbhīmasenastadvakṣaṇakṛtakṣaṇaḥ /
BhāMañj, 1, 779.2 tadānanāsaktanetrāṃ bhaginīmidamabravīt //
BhāMañj, 1, 797.2 bruvāṇaḥ krodhatāmrākṣo dhikkrūrānrākṣasāniti //
BhāMañj, 1, 819.1 iti bruvāṇaṃ taṃ bhāryā provāca dhṛtiśālinī /
BhāMañj, 1, 825.2 yuṣmāndhṛtiṃ samālambya kathyatāmiti sābravīt //
BhāMañj, 1, 831.1 tadākarṇyābravītkuntī vyetu vo rākṣasādbhayam /
BhāMañj, 1, 845.2 sakopavismayāviṣṭo garjanmegha ivābravīt //
BhāMañj, 1, 864.1 upayājaṃ tato hṛṣṭaṃ kadācitso 'bravīnnṛpaḥ /
BhāMañj, 1, 866.1 tacchrutvā drupadenoktamupayājastamabravīt /
BhāMañj, 1, 868.1 tacchrutvā yājamabhyetya drupadaḥ praṇato 'bravīt /
BhāMañj, 1, 895.1 īrṣyālostasya tadvākyaṃ niśamya vijayo 'bravīt /
BhāMañj, 1, 912.1 tatpārthavacanaṃ śrutvā vīraścitraratho 'bravīt /
BhāMañj, 1, 917.2 kathaṃ tāpatyatāsmākaṃ brūhi gandharvabhūpate //
BhāMañj, 1, 1012.2 dhaumyo 'sti yuṣmadyogyo 'sāviti citraratho 'bravīt //
BhāMañj, 1, 1066.1 iti bruvatsu sarveṣu dhanurākṛṣya pāṇḍavaḥ /
BhāMañj, 1, 1084.1 so 'bravītphālguṇaṃ karṇaḥ śaṅkitaḥ śauryasaṃpadā /
BhāMañj, 1, 1123.1 tamabravīnmunivaraḥ saṃśayaṃ mā kṛthā vṛthā /
BhāMañj, 1, 1135.1 tamabravīdumākānto maivaṃ darpaṃ punaḥ kṛthāḥ /
BhāMañj, 1, 1256.1 tenārthito 'bravītso 'pi prahṛṣṭo racitāñjaliḥ /
BhāMañj, 1, 1284.2 so 'bravīdbata lolākṣyā lāvaṇyalalitaṃ vapuḥ //
BhāMañj, 1, 1328.1 tato 'bravītpunarvipraḥ pratyakṣīkṛtavigrahaḥ /
BhāMañj, 1, 1339.2 pārtho 'bravīttaṃ bhagavandivyāstrāṇi hi santi me /
BhāMañj, 1, 1348.1 dhanaṃjayo 'bravīdvahniṃ sajjastvaṃ khāṇḍavaṃ viśa /
BhāMañj, 1, 1348.2 iti bruvāṇe sānande pāṇḍave sajanārdane //
BhāMañj, 5, 40.2 sākāramojasā rāśiṃ drupado nijamabravīt //
BhāMañj, 5, 79.1 gatvā tvaṃ yuktimāsthāya brūhi taṃ manmathāntaram /
BhāMañj, 5, 102.1 iti bruvāṇe gāṅgeye karṇaḥ kopādabhāṣata /
BhāMañj, 5, 105.1 iti karṇavacaḥ śrutvā bhīṣmaḥ smitamukho 'bravīt /
BhāMañj, 5, 110.2 āsādya madgirā brūhi yena sauhārdamicchati //
BhāMañj, 5, 197.1 pūrvaṃ gāvalgane brūhi kimāha sa dhanaṃjayaḥ /
BhāMañj, 5, 224.1 haniṣyāmi raṇe pārthāngiraṃ karṇo bravīti yat /
BhāMañj, 5, 225.1 iti śāntanavenokte śvasanvaikartano 'bravīt /
BhāMañj, 5, 229.1 dhṛtarāṣṭrastato dhyātvā punaḥ saṃjayamabravīt /
BhāMañj, 5, 237.1 vaicitravīryaḥ śrutvaitadviṣaṇṇaḥ punarabravīt /
BhāMañj, 5, 278.1 etadākarṇya kaunteyaḥ punaḥ keśavamabravīt /
BhāMañj, 5, 280.1 iti bruvāṇaṃ rājānamavadanmadhusūdanaḥ /
BhāMañj, 5, 286.1 bhagavanbhūbhujāṃ madhye tattadbrūyāḥ suyodhanam /
BhāMañj, 5, 287.2 kṛṣṇāṃ tattadbravīthāstvaṃ yathā saṃdhirna no bhavet //
BhāMañj, 5, 295.2 pratyagrabhagnavalayāḥ kṛṣṇāstāmityathābravīt //
BhāMañj, 5, 301.2 hṛṣṭo 'bravīdbhīṣmamukhānsutaṃ ca smayanirbharaḥ //
BhāMañj, 5, 304.1 iti bruvāṇaṃ rājānaṃ praśaṃsati pitāmahe /
BhāMañj, 5, 304.2 vidure ca kṣaṇaṃ dhyātvā hasanduryodhano 'bravīt //
BhāMañj, 5, 318.1 bhoktuṃ tena nimantritaḥ praṇayitāṃ mithyā dadhānena sa bhuktiḥ prītipuraḥsarā vipadi kā prauḍhoktirityabravīt /
BhāMañj, 5, 374.1 jāmadagnyavacaḥ śrutvā kaṇvo 'pi munirabravīt /
BhāMañj, 5, 392.1 āryakenetyavihite svayaṃ mātalirabravīt /
BhāMañj, 5, 398.1 so 'bravīdvajriṇaṃ vīro viṣṇuṃ ca surasaṃnidhau /
BhāMañj, 5, 414.2 tato nirbandhakupito viśvāmitrastamabravīt //
BhāMañj, 5, 418.1 tatastamabravīttārkṣyo māmāruhya mune diśaḥ /
BhāMañj, 5, 435.1 so 'bravīdarthitastena śulkadeyāsti me sutā /
BhāMañj, 5, 442.1 tamabravītturaṅgānāṃ mayāptāni śatāni ṣaṭ /
BhāMañj, 5, 478.1 iti bruvāṇāmāmantrya tāṃ pāṇḍutanayānprati /
BhāMañj, 5, 543.2 so 'bhyetya madasaṃrabdhaḥ savyasācinamabravīt //
BhāMañj, 5, 551.1 gaccha kauravya kaunteyaṃ brūhi bhūmipālasaṃsadi /
BhāMañj, 5, 578.1 ityukte sūtaputreṇa vīraḥ śāntanavo 'bravīt /
BhāMañj, 5, 580.1 iti bruvankauraveṇa pṛṣṭaḥ śāntanavaḥ punaḥ /
BhāMañj, 5, 635.1 adhunā kṣattriyaḥ śiṣyo mayā varjya iti bruvan /
BhāMañj, 5, 663.1 ityuktaḥ kururājena hasañśāntanavo 'bravīt /
BhāMañj, 6, 49.1 iti bruvāṇaḥ pārthena sthitaprajñasya lakṣaṇam /
BhāMañj, 6, 56.1 śreyo vadetyuktavati śvetāśve keśavo 'bravīt /
BhāMañj, 6, 85.2 saṃnyāsakarmayogābhyāṃ śreyo brūhi janārdana //
BhāMañj, 6, 218.1 iti bruvāṇaṃ rājānamuvāca madhusūdanaḥ /
BhāMañj, 6, 318.1 tamabravīcchāntanavo rājannukto 'si sarvadā /
BhāMañj, 6, 427.2 satyasaṃdhaṃ raṇe bhīṣmaṃ jahītyarjunamabravīt //
BhāMañj, 6, 444.2 papraccha vijayopāyaṃ sa ca pṛṣṭastamabravīt //
BhāMañj, 6, 450.1 tamabravīcchāntanavaḥ kāmaṃ prahara pārṣata /
BhāMañj, 6, 458.2 abravītkūṇitamanā dūrādeva yudhiṣṭhiram //
BhāMañj, 6, 467.2 dārayantaṃ parānīkaṃ tametya vasavo 'bruvan //
BhāMañj, 6, 473.1 duḥśāsanaṃ pārśvagataṃ bhīṣmaḥ sasmitamabravīt /
BhāMañj, 6, 484.1 tamevārthaṃ samabhyetya munayo bhīṣmamabruvan /
BhāMañj, 6, 496.1 iti bruvāṇo bhīṣmeṇa so 'nujñāto varūthinīm /
BhāMañj, 7, 38.1 iti bruvāṇe vailakṣyādācārye rājasaṃnidhau /
BhāMañj, 7, 134.1 tataḥ prātaḥ samabhyetya guruṃ duryodhano 'bravīt /
BhāMañj, 7, 247.1 iti duryodhanenokte bhāradvājastamabravīt /
BhāMañj, 7, 382.1 droṇaṃ sa durjayaṃ matvā dhīmānsātyakirabravīt /
BhāMañj, 7, 384.1 iti bruvāṇaṃ śaineyo manomārutaraṃhasā /
BhāMañj, 7, 427.1 praveṣṭukāmam ācāryastam abhyetyābravīttataḥ /
BhāMañj, 7, 491.1 iti bruvāṇe rādheye bhīmaṃ kṛcchradaśāśritam /
BhāMañj, 7, 539.1 tato 'bravīnmadhuripurdinānte savyasācinam /
BhāMañj, 7, 596.1 iti śāradvatenokte kopādvaikartano 'bravīt /
BhāMañj, 7, 688.1 śrutvaitadabravītkṛṣṇo jitaḥ karṇo 'dhunā sakhe /
BhāMañj, 7, 743.1 niṣpiṣya pāṇinā pāṇiṃ so 'bravītsāśrulocanaḥ /
BhāMañj, 7, 754.1 ityukte bhīmasenena pārṣato 'rjunamabravīt /
BhāMañj, 7, 757.2 niḥśvasya kopasaṃtapto dhigdhigityarjuno 'bravīt //
BhāMañj, 7, 763.1 iti bruvāṇau saṃrambhāttau mitho hantumudyatau /
BhāMañj, 7, 773.1 iti bruvāṇe saṃrambhātsāvegaṃ kaiṭabhadviṣi /
BhāMañj, 7, 799.2 pṛṣṭo dhanaṃjayeneti hṛṣye dvaipāyano 'bravīt //
BhāMañj, 8, 54.1 iti bruvāṇaṃ rādheyaṃ karṇaṃ madrādhipo 'bravīt /
BhāMañj, 8, 54.1 iti bruvāṇaṃ rādheyaṃ karṇaṃ madrādhipo 'bravīt /
BhāMañj, 8, 122.1 tamabravīnmadhuripurvismitaḥ karṇavikramāt /
BhāMañj, 8, 132.2 rāmaśiṣyastvayā brūhi kathaṃ vaikartano hataḥ //
BhāMañj, 8, 136.2 iti bruvāṇaṃ bībhatsuṃ moghasaṃkalpaduḥkhitaḥ //
BhāMañj, 8, 145.1 gāṇḍīvaṃ vitarānyasmai tvāṃ brūyādyaḥ sa te dhruvam /
BhāMañj, 8, 155.2 pratijñābhaṅganirbhinnaṃ pārthaṃ kṛṣṇo 'bravītpunaḥ //
BhāMañj, 8, 185.1 tato bhīmo 'bravītpārthamacyutaścātivismitaḥ /
BhāMañj, 9, 65.2 ūce saṃjayarājānaṃ brūyāstvaṃ janakaṃ mama //
BhāMañj, 10, 28.1 so 'bravītprastute yuddhe kurupāṇḍavabhūbhujām /
BhāMañj, 10, 60.1 pṛṣṭo 'tha dhṛtarāṣṭreṇa saṃjayo yuddhamabravīt /
BhāMañj, 10, 76.1 so 'bravīdbalavānbhīmo bhīmavīryaḥ kimucyate /
BhāMañj, 10, 106.1 so 'bravīdatha putraste vepamāno mahītale /
BhāMañj, 11, 46.1 tamabravīddroṇasutaḥ pāpa padbhyāṃ nihanyase /
BhāMañj, 11, 50.2 iti bruvāṇānkhaḍgena drauṇiścicheda tānkrudhā //
BhāMañj, 11, 79.1 so 'bravīddroṇatanayaṃ jiṣṇuṃ ca kṣayaśaṅkitaḥ /
BhāMañj, 11, 86.1 iti bruvāṇe govinde pārthāstre jvalite bhuvi /
BhāMañj, 12, 13.1 gāndhārīṃ brūhi sahasā mohe majjati no yathā /
BhāMañj, 12, 80.1 tamabravīddharmarājo lakṣaṇāmadhuraṃ raṇe /
BhāMañj, 13, 25.1 so 'bravīdbhṛgubhāryāyāṃ cāpalādabhilāṣukaḥ /
BhāMañj, 13, 41.2 so 'bravīdgūhanānmāturajñāto 'smābhiragrajaḥ //
BhāMañj, 13, 59.2 iti bruvāṇaṃ rājānamabhyadhānmārutātmajaḥ //
BhāMañj, 13, 95.1 muniḥ pravṛttadharmaṃ ca kṛṣṇadvaipāyano 'bravīt /
BhāMañj, 13, 99.2 tamabhyetyābravīcchaṅkho dharmabhraṃśabhayākulaḥ //
BhāMañj, 13, 165.1 munistenābravītpṛṣṭastathāhaṃ parvatānugaḥ /
BhāMañj, 13, 171.2 bodhito dharmatanayaḥ śokārtaḥ punarabravīt //
BhāMañj, 13, 179.1 iti bruvāṇo bhagavānrājñā pṛṣṭo muniḥ punaḥ /
BhāMañj, 13, 192.1 so 'bravīddharmajaṃ rājanvacmi tvāṃ brāhmaṇājñayā /
BhāMañj, 13, 193.1 iti bruvāṇe cārvāke viṣaṇṇe ca yudhiṣṭhire /
BhāMañj, 13, 244.1 tato 'bravīcchāntanavaṃ śaraśreṇīvṛthākulam /
BhāMañj, 13, 333.1 iti bruvāṇaṃ nṛpatiṃ sa tatyāja niśācaraḥ /
BhāMañj, 13, 348.1 kākaṃ nihatamālokya nṛpametyābravīnmuniḥ /
BhāMañj, 13, 416.1 iti bruvāṇaṃ taṃ sarve vijñāya dṛḍhaniścayam /
BhāMañj, 13, 426.1 tamabhyetyābravīnmātā vyāghrī piśunaśaṅkitā /
BhāMañj, 13, 430.1 tamabravīcchṛgālo 'tha svasti gacchāmyahaṃ vibho /
BhāMañj, 13, 464.2 ityariṣṭena pṛṣṭaḥ prāṅmuniḥ kāmardako 'bravīt //
BhāMañj, 13, 477.1 śrutvaitatsatyavāgdaityo dadānīti tamabravīt /
BhāMañj, 13, 492.1 pṛṣṭo yudhiṣṭhireṇeti punaḥ śāntanavo 'bravīt /
BhāMañj, 13, 547.1 iti bruvāṇaṃ mārjāraṃ dṛṣṭvā bhakṣaṇadīkṣitam /
BhāMañj, 13, 568.1 iti bruvāṇā sā rājñā prārthitāpi punaḥ punaḥ /
BhāMañj, 13, 570.2 kaṇiṅkanāmā nītijñaḥ purā pṛṣṭo 'bravīnmuniḥ //
BhāMañj, 13, 613.2 pitāmaha gatiṃ brūhi śaraṇāgatarakṣiṇām //
BhāMañj, 13, 620.1 preyasyā vacanaṃ śrutvā lubdhakaṃ vihago 'bravīt /
BhāMañj, 13, 627.2 pṛṣṭo yudhiṣṭhireṇeti punaḥ śāntanavo 'bravīt //
BhāMañj, 13, 633.1 tānsametyābravīdgṛdhro gamyatāṃ tyajyatāṃ śiśuḥ /
BhāMañj, 13, 645.1 ityuktvā virate gṛdhre gomāyuḥ punarabravīt /
BhāMañj, 13, 664.2 śvo draṣṭāsīti taṃ vṛkṣaṃ samabhyetya tadābravīt //
BhāMañj, 13, 673.2 atha pṛṣṭo 'bravīdbhīṣmaḥ karavālasya saṃbhavam //
BhāMañj, 13, 680.2 sauhārdaṃ kena na calediti pṛṣṭo 'bravīcca saḥ //
BhāMañj, 13, 686.2 vilokya taṃ kṛpāviṣṭo durgataṃ vinato 'bravīt //
BhāMañj, 13, 705.2 anāgataṃ ciraṃ dhyātvā svayamekābravīnniśi //
BhāMañj, 13, 720.2 pṛṣṭo 'tha dharmarājena punaḥ śāntanavo 'bravīt //
BhāMañj, 13, 746.1 so 'bravīcchṛṇu bhūpāla prahlādo dānavādhipaḥ /
BhāMañj, 13, 776.1 bhīṣmo 'bravīdetadeva purā kailāsaśekhare /
BhāMañj, 13, 781.1 athābravītsadācāro rājñā pṛṣṭaḥ pitāmahaḥ /
BhāMañj, 13, 791.1 iti pṛṣṭaḥ kṣitibhujā gāṅgeyaḥ punarabravīt /
BhāMañj, 13, 798.1 atha kālena bhagavāndharmo 'bhyetya tamabravīt /
BhāMañj, 13, 808.1 iti bruvāṇo vipreṇābhyarthito 'pi sakṛnnṛpaḥ /
BhāMañj, 13, 812.1 athābravīnnṛpaṃ viprastvaṃ na gṛhṇāsi kiṃ mama /
BhāMañj, 13, 818.2 phalaṃ svargaṃ ca bhūtānāṃ bhīṣmaḥ pṛṣṭo 'bravītpunaḥ //
BhāMañj, 13, 854.1 sukhaṃ kimiti pārthena bhīṣmaḥ pṛṣṭo 'bravītpunaḥ /
BhāMañj, 13, 860.2 bhīṣmaḥ pṛṣṭo 'bravīcchakraḥ purā prahlādamabravīt //
BhāMañj, 13, 860.2 bhīṣmaḥ pṛṣṭo 'bravīcchakraḥ purā prahlādamabravīt //
BhāMañj, 13, 921.1 iti bruvāṇāṃ tāṃ śakraḥ prāpya prāyāttriviṣṭapam /
BhāMañj, 13, 932.1 purā śukena bhagavānvyāsaḥ pṛṣṭo 'bravīdidam /
BhāMañj, 13, 941.1 bhīṣmo 'bravītpurā prāha rājānamanukampakam /
BhāMañj, 13, 957.2 tulādharo 'bravīdbrahmandharmo hi gaganātmakaḥ //
BhāMañj, 13, 972.2 iti pṛṣṭo narendreṇa punaḥ śāntanavo 'bravīt //
BhāMañj, 13, 980.2 svecchācāro dvijo yogī vilokya kapilo 'bravīt //
BhāMañj, 13, 986.2 pṛṣṭo 'bravīcchāntanavastrivargagatikovidaḥ //
BhāMañj, 13, 993.1 asito devalaḥ pṛṣṭo nāradenābravītpurā /
BhāMañj, 13, 996.1 prakṣīṇavāsanājālo māṇḍavyaṃ janako 'bravīt /
BhāMañj, 13, 1035.1 śāstraniḥsaṃśayaṃ śreyo rājñā pṛṣṭo 'bravītpunaḥ /
BhāMañj, 13, 1040.1 muktiḥ śanaiḥ kathamiti bhīṣmaḥ pṛṣṭo 'bravītpunaḥ /
BhāMañj, 13, 1060.1 prajāpatirhaṃsarūpī rājñā pṛṣṭo 'bravītpurā /
BhāMañj, 13, 1084.2 kāraṇaṃ brūhi subhage na mithyā vaktumarhasi //
BhāMañj, 13, 1106.1 rājñā śukasya vairāgyaṃ bhīṣmaḥ pṛṣṭo 'bravītpunaḥ /
BhāMañj, 13, 1157.1 apṛcchadaihikaṃ śreyaḥ pṛṣṭastena sa cābravīt /
BhāMañj, 13, 1177.1 so 'bravīddevatāḥ sarvā vicinvānasya māṃ pituḥ /
BhāMañj, 13, 1191.2 pṛṣṭo 'bravīcchāntanavo dhyātvā nārāyaṇaṃ hṛdi //
BhāMañj, 13, 1205.2 sa jānātīti vipreṇa sa pṛṣṭo 'tithirabravīt //
BhāMañj, 13, 1208.1 brūhi tāvadidaṃ nāga tvayā ravirathasthitau /
BhāMañj, 13, 1209.1 ityākarṇyābravīnnāgo dṛṣṭaṃ mārtaṇḍavartmani /
BhāMañj, 13, 1213.3 pṛṣṭaḥ ko 'yamiti śrīmānharṣapūrṇo 'bravīdraviḥ //
BhāMañj, 13, 1227.2 brūhi yāvatkṣipāmyenaṃ vahnau śastreṇa hanmi vā //
BhāMañj, 13, 1233.1 pannagenetyabhihite lubdhakaḥ punarabravīt /
BhāMañj, 13, 1235.1 iti bruvāṇe bahuśaḥ kopādvyādhe bhujaṅgamam /
BhāMañj, 13, 1243.2 jitaḥ pāṇḍusuteneti pṛṣṭaḥ śāntanavo 'bravīt //
BhāMañj, 13, 1257.2 atithiḥ kaścidabhyetya tadbhāryāṃ brāhmaṇo 'bravīt //
BhāMañj, 13, 1259.1 iti bruvāṇaḥ sa tayā vārito 'pyaparairvaraiḥ /
BhāMañj, 13, 1272.2 pṛṣṭo yudhiṣṭhireṇeti gāṅgeyaḥ punarabravīt //
BhāMañj, 13, 1285.2 sthitaṃ tatra śukaṃ vīkṣya śakro 'bhyetya tamabravīt //
BhāMañj, 13, 1291.1 daivaṃ sapauruṣaṃ rājñā bhīṣmaḥ pṛṣṭo 'bravītpunaḥ /
BhāMañj, 13, 1297.2 sārgālīṃ yonimāpannastenāhamiti so 'bravīt //
BhāMañj, 13, 1300.2 viprā iti punaḥ pṛṣṭo rājñā śāntanavo 'bravīt //
BhāMañj, 13, 1316.1 so 'bravīdabhavadyajvā bhṛṅgāśvo nāma bhūpatiḥ /
BhāMañj, 13, 1334.1 tamabravītsurapatiḥ puṃstvajātānkathaṃ sutān /
BhāMañj, 13, 1341.1 śrutvaitaddharmatanayaḥ punargāṅgeyamabravīt /
BhāMañj, 13, 1355.1 athābravīnmāṃ jananī vane putra payaḥ kutaḥ /
BhāMañj, 13, 1367.1 athopamanyurmāmetya prakṛṣṭaṃ hṛṣṭamabravīt /
BhāMañj, 13, 1405.2 ityuktvā nirvikāraṃ taṃ sā dṛṣṭvā punarabravīt //
BhāMañj, 13, 1409.2 rājñā gatiṃ ca tīrthaṃ ca pṛṣṭaḥ śāntanavo 'bravīt //
BhāMañj, 13, 1428.2 śiloñchavṛttinā pūrvaṃ siddhaḥ pṛṣṭo 'bravīditi //
BhāMañj, 13, 1447.1 ke praṇamyā iti punaḥ pṛṣṭaḥ śāntanavo 'bravīt /
BhāMañj, 13, 1485.1 vivāhadharmaṃ pṛṣṭo 'tha rājñā bhīṣmo 'bravītpunaḥ /
BhāMañj, 13, 1488.2 māhātmyaṃ ca gavāṃ bhīṣmaḥ sarvajñaḥ punarabravīt //
BhāMañj, 13, 1499.2 rājyārdhamathavā rājyaṃ dadānītyabravīnnṛpaḥ //
BhāMañj, 13, 1546.1 iti bruvāṇaḥ kṛṣṇasya daśā vidhvastapātakaḥ /
BhāMañj, 13, 1554.1 yamo 'bravīdgopradānāmetāḥ kṣīraghṛtāpagāḥ /
BhāMañj, 13, 1574.1 atha śrāddhavidhiṃ pṛṣṭo rājñā śāntanavo 'bravīt /
BhāMañj, 13, 1612.2 iti teṣu bruvāṇeṣu hasanprāha śunaḥsakhaḥ //
BhāMañj, 13, 1660.1 tato 'bravītsuraguruḥ śarīraṃ pāñcabhautikam /
BhāMañj, 13, 1683.2 ajātaśatruṇā pṛṣṭaḥ punaḥ śāntanavo 'bravīt //
BhāMañj, 13, 1717.2 pṛṣṭo yudhiṣṭhireṇeti punardevavrato 'bravīt //
BhāMañj, 13, 1726.1 kṛṣṇaprabhāvaṃ pṛṣṭo 'tha rājñā śāntanavo 'bravīt /
BhāMañj, 13, 1736.1 athābravīnnīlakaṇṭhaḥ pṛṣṭaḥ sarvairmunīśvaraiḥ /
BhāMañj, 14, 3.2 śucaṃ saṃstambhya śanakairdhṛtarāṣṭrastamabravīt //
BhāMañj, 14, 25.2 bravīthā nārado mahyaṃ tvāmihasthaṃ nyavedayat //
BhāMañj, 14, 41.2 ukte hutāśaneneti na śaktaḥ kiṃcidabravīt //
BhāMañj, 14, 54.2 ityuktaḥ pāṇḍuputreṇa viṣaṇṇaḥ keśavo 'bravīt //
BhāMañj, 14, 103.2 ityukte puṣkarākṣeṇa śāntakopo 'bravīnmuniḥ //
BhāMañj, 14, 110.1 tataḥ sametya bhagavānsvayaṃ viṣṇustamabravīt /
BhāMañj, 14, 193.1 iti bruvāṇaḥ pṛṣṭo 'sau viprairvismayanirbharaiḥ /
BhāMañj, 14, 199.1 sarveṣāṃ bhojanenātha tṛptaḥ so 'tithirabravīt /
BhāMañj, 15, 31.1 iti bruvāṇamasakṛnnivārya pavanātmajam /
BhāMañj, 15, 41.2 viduraḥ kveti papraccha sa ca pṛṣṭastamabravīt //
BhāMañj, 16, 68.1 tamabravījjñānanidhirmunirāśvāsya mūrchitam /
BhāMañj, 17, 17.1 rājā pṛṣṭo 'tha bhīmena vrajannevābravītpunaḥ /
BhāMañj, 17, 19.2 iti bruvāṇo bhūpālo jagāmaivāviluptadhīḥ //
BhāMañj, 17, 20.2 so 'bravīdbaladarpo 'bhūdbhīma bahvaśanasya te //
BhāMañj, 17, 23.1 tamabravītsurapatiḥ śunāṃ svarge kuto gatiḥ /
BhāMañj, 17, 32.1 tamabravītsahasrākṣo bhāvaṃ mā mānuṣaṃ gamaḥ /
BhāMañj, 18, 6.1 iti rājño bruvāṇasya devadūtaṃ surāstataḥ /
BhāMañj, 18, 22.2 tato 'bravītsurapatirviṣaṇṇaṃ dharmanandanam //
BhāMañj, 19, 21.2 iti kṣitivacaḥ śrutvā vītakopo 'bravīnnṛpaḥ //
Garuḍapurāṇa
GarPur, 1, 1, 10.1 etatsarvaṃ tathānyacca brūhi sūta mahāmate /
GarPur, 1, 1, 35.2 purāṇaṃ gāruḍaṃ vyāsaḥ purāsau me 'bravīdidam //
GarPur, 1, 2, 3.3 vyāsa brūhi hare rūpaṃ jagatsargādikaṃ tataḥ //
GarPur, 1, 2, 7.3 sāraṃ brūhīti papracchurbrahmāṇaṃ brahmalokagam //
GarPur, 1, 2, 8.3 suraiḥ sahābravīdviṣṇustathāhaṃ vyāsa vacmi te //
GarPur, 1, 2, 9.2 kathaṃ rudraṃ suraiḥ sārdhamabravīdvai hariḥ purā /
GarPur, 1, 2, 9.3 purāṇaṃ gāruḍaṃ sāraṃ brūhi brahmanmahārthakam //
GarPur, 1, 2, 11.2 tvatto nānyaṃ paraṃ devaṃ jānāmi brūhi māṃ tataḥ //
GarPur, 1, 2, 37.1 etatsarvaṃ hare brūhi yaccānyadapi kiṃcana /
GarPur, 1, 2, 38.1 tathāṣṭādaśa vidyāśca harī rudraṃ tato 'bravīt /
GarPur, 1, 2, 49.2 tuṣṭa ūce varaṃ brūhi matto vavre varaṃ sa tu //
GarPur, 1, 4, 1.3 vaṃśānucaritaṃ caiva etad brūhi janārdana //
GarPur, 1, 6, 6.2 hrasvo 'timātraḥ kṛṣṇāṅgo niṣīdeti tato 'bruvan //
GarPur, 1, 7, 1.2 sūryādipūjanaṃ brūhi kṛtaṃ svāyambhuvādibhiḥ /
GarPur, 1, 32, 1.2 pañcatattvārcanaṃ brūhi śaṅkhacakragadādhara /
GarPur, 1, 34, 1.2 punardevārcanaṃ brūhi hṛṣīkeśa gadādhara /
GarPur, 1, 39, 1.2 punardevārcanaṃ brūhi saṃkṣepeṇa janārdana /
GarPur, 1, 43, 2.2 etau dṛṣṭvā vinaṅkṣyanti dānavānabravīddhariḥ //
GarPur, 1, 43, 3.1 viṣṇūkte hyabravīnnāgo vāsukeranujastadā /
GarPur, 1, 49, 24.1 ete āśramikā dharmāś caturvarṇyaṃ bravīmyataḥ /
GarPur, 1, 53, 1.2 evaṃ brahmābravīcchrutvā hareraṣṭanidhīṃstathā /
GarPur, 1, 67, 1.2 hareḥ śrutvā haro gaurīṃ dehasthaṃ jñānamabravīt //
GarPur, 1, 81, 31.1 śrutvābravīddharerbrahmā vyāsaṃ dakṣādisaṃyutam /
GarPur, 1, 84, 34.2 pretaḥ kaścitsamuddiśya vaṇijaṃ kaṃcid abravīt //
GarPur, 1, 84, 37.2 viśālāyāṃ viśālo 'bhūdrājaputrobravīddvijān //
GarPur, 1, 84, 39.2 dṛṣṭvākāśe sitaṃ raktaṃ kṛṣṇaṃ puruṣamabravīt //
GarPur, 1, 91, 18.2 adhunā kathayāmyanyat kiṃ tadbrūhi vṛṣadhvaja //
GarPur, 1, 92, 1.2 viṣṇordhyānaṃ punarbrūhi śaṅkhacakragadādhara /
GarPur, 1, 92, 3.1 amūrtaṃ rudra kathitaṃ hanta mūrtaṃ bravīmyaham /
GarPur, 1, 93, 9.2 sā brūte yatsvadharmaḥ syādeko vādhyātmavittamaḥ //
GarPur, 1, 94, 13.1 tato 'bhivādayed vṛddhān asāvahamiti bruvan /
GarPur, 1, 107, 1.2 parāśaro 'bravīdvyāsaṃ dharmaṃ varṇāśramādikam /
GarPur, 1, 108, 16.2 sā bhāryā yā priyaṃ brūte sa putro yastu jīvati //
GarPur, 1, 113, 42.2 na kruddhaḥ paruṣaṃ brūyādetatsādhostu lakṣaṇam //
GarPur, 1, 132, 14.1 striyo 'bruvanvrataṃ kartuṃ dāsyāmaśca kuru vratam /
GarPur, 1, 132, 17.2 yamāyetyabravīdduḥkhāt sācārād vratasatphalāt //
GarPur, 1, 143, 32.1 aṅgulīyaṃ kapirdattvā sītāṃ kauśalyamabravīt /
GarPur, 1, 143, 35.2 sarvairindrajito bāṇairdṛṣṭvā rāvaṇamabravīt //
GarPur, 1, 147, 18.2 sannipātamabhinyāsaṃ taṃ brūyācca hataujasam //
GarPur, 1, 166, 25.1 bāhyāyāmaṃ hanustambhaṃ bruvate vātarogiṇam /
GarPur, 1, 169, 1.2 hitāhitavivekāya anupānavidhiṃ bruve /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 16.3 na sā daive na vā paitre dāsīṃ tāṃ kaśyapo 'bravīt //
Hitopadeśa
Hitop, 0, 42.1 atrāntare viṣṇuśarmanāmā mahāpaṇḍitaḥ sakalanītiśāstratattvajño bṛhaspatir ivābravīddeva mahākulasambhūtā ete rājaputrāḥ /
Hitop, 1, 1.1 atha prāsādapṛṣṭhe sukhopaviṣṭānāṃ rājaputrāṇāṃ purastāt prastāvakrameṇa paṇḍito 'bravīt /
Hitop, 1, 3.2 so 'bravīt /
Hitop, 1, 6.3 so 'bravīt /
Hitop, 1, 6.4 aham ekadā dakṣiṇāraṇye carann apaśyam eko vṛddho vyāghraḥ snātaḥ kuśahastaḥ sarastīre brūte bho bho pānthāḥ idaṃ suvarṇakaṅkaṇaṃ gṛhyatām /
Hitop, 1, 8.2 prakāśaṃ brūte /
Hitop, 1, 22.2 ato 'haṃ bravīmi kaṅkaṇasya tu lobhenetyādi /
Hitop, 1, 39.6 tato hiraṇyakas tadvacanaṃ pratyabhijñāya sasambhramaṃ bahir niḥsṛtya abravīt puṇyavān asmi priyasuhṛn me citragrīvaḥ samāyātaḥ /
Hitop, 1, 44.1 citragrīva uvāca sakhe nītis tāvad īdṛśy eva kiṃtv aham asmadāśritānāṃ duḥkhaṃ soḍhuṃ sarvathāsamarthas tenedaṃ bravīmi /
Hitop, 1, 45.3 matprabhutvaphalaṃ brūhi kadā kiṃ tad bhaviṣyati //
Hitop, 1, 50.1 ity ākarṇya hiraṇyakaḥ prahṛṣṭamanāḥ pulakitaḥ san abravītsādhu mitra sādhu /
Hitop, 1, 54.3 etac chrutvā hiraṇyako 'pi vivarābhyantarād āha kas tvam sa brūte laghupatanakanāmā vāyaso 'ham /
Hitop, 1, 56.1 vāyaso 'bravītkatham etat /
Hitop, 1, 56.6 taṃ dṛṣṭvā śṛgālo 'cintayat katham etanmāṃsaṃ sulalitaṃ bhakṣayāmi bhavatu viśvāsaṃ tāvad utpādayāmi ity ālocya upasṛtyābravīnmitra kuśalaṃ te /
Hitop, 1, 56.8 sa brūte kṣudrabuddhināmā jambuko 'ham /
Hitop, 1, 56.16 mṛgo brūte mitra akasmād āgantunā saha maitrī na yuktā /
Hitop, 1, 58.2 tad yathā bhavitavyaṃ tathā bhavatu tāvat viśvāsam utpādyāsya samīpam upagacchāmīty ālocya tam upasṛtyābravīd ārya tvām abhivande /
Hitop, 1, 58.5 gṛdhro brūte dūram apasara no cet hantavyo 'si mayā /
Hitop, 1, 59.1 gṛdhro brūte brūhi kim artham āgato 'si /
Hitop, 1, 59.1 gṛdhro brūte brūhi kim artham āgato 'si /
Hitop, 1, 65.3 tenāham eva bravīmi /
Hitop, 1, 65.5 brūte ca mayā dharmaśāstraṃ śrutvā vītarāgenedaṃ duṣkaraṃ vrataṃ cāndrāyaṇam adhyavasitam /
Hitop, 1, 70.6 ato 'haṃ bravīmyajñātakulaśīlasya ityādi /
Hitop, 1, 72.2 mṛgo 'bravīt kamanena uttarottareṇa sarvair ekatra viśrambhālāpaiḥ sukham anubhavadbhiḥ sthīyatām /
Hitop, 1, 73.3 ekadā nibhṛtaṃ śṛgālo brūte sakhe mṛga etasminn eva vanaikadeśe sasyapūrṇaṃ kṣetram asti /
Hitop, 1, 73.12 sa ca mṛgas taṃ dṛṣṭvā ullāsito brūte sakhe chinddhi tāvan mama bandhanam /
Hitop, 1, 75.2 brūte ca sakhe snāyunirmitāḥ pāśāḥ /
Hitop, 1, 76.1 kāko brūte /
Hitop, 1, 76.4 kāko brūte mitra uktam eva mayā pūrvam /
Hitop, 1, 85.1 ato 'haṃ bravīmi bhakṣyabhakṣakayoḥ prītir ityādi /
Hitop, 1, 88.1 hiraṇyako brūte capalas tvam /
Hitop, 1, 93.1 laghupatanako brūte śrutaṃ mayā sarvam /
Hitop, 1, 103.6 hiraṇyako brūte /
Hitop, 1, 104.1 kāko brūte mitra kāpuruṣasya vacanam etat /
Hitop, 1, 106.1 hiraṇyako brūte mitra kva gantavyam tathā coktam /
Hitop, 1, 107.1 vāyaso brūte mitra asti sunirūpitaṃ sthānam /
Hitop, 1, 161.3 ato 'haṃ bravīmi kartavyaḥ saṃcayo nityam ityādi /
Hitop, 1, 182.1 iti śrutvā laghupatanako brūte dhanyo 'si manthara sarvathā āśrayaṇīyo 'si /
Hitop, 1, 184.9 citrāṅgo brūte lubdhakatrāsito 'haṃ bhavatāṃ śaraṇam āgataḥ /
Hitop, 1, 186.3 atha mantharo brūte sakhe mṛga kena trāsito 'si asmin nirjane vane kadācit kiṃ vyādhāḥ saṃcaranti /
Hitop, 1, 186.10 hiraṇyako vimṛśyābravītpunar jalāśaye prāpte mantharasya kuśalam /
Hitop, 1, 188.8 hastī brūte kas tvam kutaḥ samāyātaḥ /
Hitop, 1, 193.2 ato 'haṃ bravīmyupāyena hi yac chakyam ityādi /
Hitop, 1, 200.3 hiraṇyako brūte citrāṅgo jalasamīpaṃ gatvā mṛtam ivātmānaṃ niśceṣṭaṃ darśayatu /
Hitop, 2, 20.6 karaṭako brūte mitra damanaka asmanmatenāsya sevaiva na kriyate /
Hitop, 2, 28.1 damanako brūte mitra sarvathā manasāpi naitat kartavyam /
Hitop, 2, 30.1 karaṭako brūte tathāpi kim anenāsmākaṃ vyāpāreṇa /
Hitop, 2, 31.9 ato 'haṃ bravīmyavyāpāreṣu vyāpāram ityādi /
Hitop, 2, 31.10 damanako brūte tathāpi svāmiceṣṭānirūpaṇaṃ sevakenāvaśyaṃ karaṇīyam /
Hitop, 2, 31.11 karaṭako brūte sarvasminn adhikāre ya eva niyuktaḥ pradhānamantrī sa karotu /
Hitop, 2, 32.2 karaṭako brūte /
Hitop, 2, 32.10 kukkuro brūte bhadra mama niyogasya carcā tvayā na kartavyā /
Hitop, 2, 32.15 gardabho brūte śṛṇu re barbara yācate kāryakāle yaḥ sa kimbhṛtyaḥ sa kiṃ suhṛt /
Hitop, 2, 32.16 kukkuro brūte /
Hitop, 2, 35.4 ato 'haṃ bravīmi parādhikāracarcām ityādi /
Hitop, 2, 46.1 karaṭako brūta āvāṃ tāvad apradhānau /
Hitop, 2, 46.3 damanako brūte kiyatā kālenāmātyāḥ pradhānatām apradhānatāṃ vā labhante /
Hitop, 2, 49.3 karaṭako brūte atha bhavān kiṃ bravīti /
Hitop, 2, 49.3 karaṭako brūte atha bhavān kiṃ bravīti /
Hitop, 2, 49.5 karaṭako brūte /
Hitop, 2, 52.1 karaṭako brūte sakhe tvaṃ sevānabhijñaḥ /
Hitop, 2, 53.1 damanako brūte bhadra katham ahaṃ sevānabhijñaḥ paśya /
Hitop, 2, 55.2 ko 'trety aham iti brūyāt samyag ādeśayeti ca /
Hitop, 2, 57.1 karaṭako brūte kadācit tvām anavasarapraveśād avamanyate svāmī /
Hitop, 2, 59.1 karaṭako brūte atha tatra gatvā kiṃ vakṣyati bhavān /
Hitop, 2, 59.3 karaṭako brūte kiṃ taj jñānalakṣaṇam /
Hitop, 2, 59.4 damanako brūte śṛṇu /
Hitop, 2, 63.1 karaṭako brūte tathāpy aprāpte prastāve na vaktum arhasi /
Hitop, 2, 63.3 aprāptakālaṃ vacanaṃ bṛhaspatir api bruvan /
Hitop, 2, 64.1 damanako brūte mitra mā bhaiṣīḥ nāham aprāptāvasaraṃ vacanaṃ vadiṣyāmi /
Hitop, 2, 64.4 apṛṣṭo 'pi hitānveṣī brūyāt kalyāṇabhāṣitam //
Hitop, 2, 66.3 karaṭako brūte śubham astu /
Hitop, 2, 66.9 damanako brūte yadyapi mayā sevakena śrīmaddevapādānāṃ na kiṃcit prayojanam asti tathāpi prāptakālam anujīvinā sāṃnidhyam avaśyaṃ kartavyam ity āgato 'smi /
Hitop, 2, 80.3 idānīṃ yathābhimataṃ brūhi /
Hitop, 2, 80.4 damanako brūte deva pṛcchāmi kiṃcit /
Hitop, 2, 80.15 damanako brūte deva asti tāvad ayaṃ mahān bhayahetuḥ /
Hitop, 2, 81.1 siṃho brūte bhadra mahatī śaṅkā māṃ bādhate /
Hitop, 2, 81.3 prakāśaṃ brūte deva yāvad ahaṃ jīvāmi tāvad bhayaṃ na kartavyam /
Hitop, 2, 83.6 karaṭako brūte yady evaṃ tadā kim punaḥ svāmitrāsas tatraiva kim iti nāpanītaḥ /
Hitop, 2, 83.7 damanako brūte yadi svāmitrāsas tatraiva mucyate tadā katham ayaṃ mahāprasādalābhaḥ syāt /
Hitop, 2, 85.8 ato 'haṃ bravīmi nirapekṣo na kartavyaḥ ityādi /
Hitop, 2, 85.11 damanakaḥ saṃjīvakasamīpaṃ gatvābravīd are vṛṣabha eṣa rājñā piṅgalakenāraṇyarakṣārthaṃ niyuktaḥ senāpatiḥ karaṭakaḥ samājñāpayati satvaramāgaccha /
Hitop, 2, 87.3 karaṭako brūte vṛṣabha atra kānane tiṣṭhasi /
Hitop, 2, 87.5 saṃjīvako brūte tadabhayavācaṃ me yaccha /
Hitop, 2, 87.7 karaṭako brūte śṛṇu re balīvarda alam anayā śaṅkayā /
Hitop, 2, 89.4 damanako brūte deva dṛṣṭaḥ /
Hitop, 2, 90.16 ato 'haṃ bravīmi śabdamātrān na bhetavyam ityādi /
Hitop, 2, 90.23 saṃjīvako brūte jñāyatāṃ kim asti nāsti vā /
Hitop, 2, 90.25 saṃjīvako brūte katham etāvan māṃsaṃ tābhyāṃ khāditam /
Hitop, 2, 90.28 saṃjīvako brūte kathaṃ śrīmaddevapādānām agocareṇaiva kriyate /
Hitop, 2, 90.30 atha saṃjīvako brūte naitad ucitam /
Hitop, 2, 96.1 stabdhakarṇo brūte śṛṇu bhrātaḥ cirāśritād etau damanakakaraṭakau saṃdhivigrahakāryādhikāriṇau ca kadācid arthādhikāre na niyoktavyau /
Hitop, 2, 107.2 siṃho brūte asti tāvad evam /
Hitop, 2, 107.4 stabdhakarṇo brūta etat sarvam anucitaṃ sarvathā /
Hitop, 2, 111.1 karaṭako brūte katham etat /
Hitop, 2, 112.5 tato yadāsau na kiṃcid api brūte tadā kruddho gopaḥ darpānmama vacasi pratyuttaram api na dadāsi ity uktvā kopena tena kartarikāmādāyāsyā nāsikā chinnā /
Hitop, 2, 119.7 sā brūte anyaṃ kenāpi kāryeṇa putrasyopari kruddhaḥ /
Hitop, 2, 120.1 ato 'haṃ bravīmi utpanneṣvapi kāryeṣu ityādi /
Hitop, 2, 120.2 karaṭako brūte astvevam /
Hitop, 2, 120.4 damanako brūte upāyaḥ kriyatām /
Hitop, 2, 122.1 vāyaso brūte priye na bhetavyam /
Hitop, 2, 122.5 vāyaso brūte alam anayā śaṅkayā /
Hitop, 2, 124.3 śaśako 'bravīt deva nāham aparādhī /
Hitop, 2, 124.11 ato 'haṃ bravīmi buddhir yasya ityādi /
Hitop, 2, 124.13 samprati yathā kartavyaṃ brūhi /
Hitop, 2, 124.18 ato 'haṃ bravīmyupāyena hi yacchakyam itena hi yacchakyam ityādi /
Hitop, 2, 124.19 karaṭako brūte yady evaṃ tarhi gaccha /
Hitop, 2, 124.24 kalyāṇavacanaṃ brūyād apṛṣṭo 'pi hito naraḥ //
Hitop, 2, 127.2 damanako brūte deva saṃjīvakas tavopayasadṛśavyavahārīva lakṣyate /
Hitop, 2, 137.1 siṃho brūte kim āścaryam /
Hitop, 2, 137.3 damanako brūte deva /
Hitop, 2, 140.1 ato 'haṃ bravīmi /
Hitop, 2, 140.2 apṛṣṭas tasya na brūyād yaś ca necchet parābhavam /
Hitop, 2, 145.1 prakāśaṃ brūte tadā saṃjīvakaḥ kiṃ pratyādiśyatām /
Hitop, 2, 150.6 sā brūte samudravelayā vyāpyate sthānam etam /
Hitop, 2, 152.10 ato 'haṃ bravīmi aṅgāṅgibhāvam ajñātvā ityādi /
Hitop, 2, 152.12 damanako brūte yadāsau sadarpaḥ śṛṅgāgrapraharaṇābhimukhaś cakitam ivāgacchati tadā jñāsyati svāmī /
Hitop, 2, 152.16 damanako brūte anujīvināṃ kutaḥ kuśalam /
Hitop, 2, 154.1 saṃjīvakenoktaṃ sakhe brūhi kim etat /
Hitop, 2, 154.2 damanaka āha kiṃ bravīmi mandabhāgyaḥ /
Hitop, 2, 156.2 saṃjīvako brūte mitra tathāpi savistaraṃ manogatam ucyatām /
Hitop, 2, 160.3 damanako brūta evam etat /
Hitop, 2, 169.1 damanako brūte svāmin ko 'yaṃ nūtano nyāyo yad arātiṃ hatvā santāpaḥ kriyate /
Hitop, 2, 175.6 viṣṇuśarmābravīd aparam apīdam astu suhṛdbhedas tāvad bhavatu bhavatāṃ śatrunilaye khalaḥ kālākṛṣṭaḥ pralayam upasarpatv aharahaḥ /
Hitop, 3, 4.5 sa brūte deva asti mahatī vārtā /
Hitop, 3, 7.4 ato 'haṃ bravīmi vidvān evopadeṣṭavyaḥ ityādi /
Hitop, 3, 10.10 ato 'haṃ bravīmi suciraṃ hi caran nityam ityādi /
Hitop, 3, 10.11 dīrghamukho brūte tataḥ paścāt taiḥ pakṣibhir uktamare pāpā duṣṭabaka asmākaṃ bhūmau carann asmākaṃ svāminam adhikṣipasi /
Hitop, 3, 16.3 sa brūte śaśako 'ham /
Hitop, 3, 16.6 vijayo brūte /
Hitop, 3, 17.1 tad ahaṃ tadājñayā bravīmi śṛṇu /
Hitop, 3, 17.13 ato vayaṃ brūmaḥ vyapadeśe'pi siddhiḥ syāt iti /
Hitop, 3, 17.23 gṛdhro brūte yujyate /
Hitop, 3, 20.3 śuko brūte katham atra nirṇayaḥ /
Hitop, 3, 22.2 śuka tvam evānena saha tatra gatvāsmadabhilaṣitaṃ brūhi /
Hitop, 3, 22.3 śuko brūte yathājñāpayati devaḥ /
Hitop, 3, 24.11 ato 'haṃ bravīmi na sthātavyam iti /
Hitop, 3, 24.21 ato 'haṃ bravīmi na gantavyam ityādi /
Hitop, 3, 24.22 tato mayoktam bhrātaḥ śuka kim evaṃ bravīṣi māṃ prati yathā śrīmaddevapādās tathā bhavān api /
Hitop, 3, 26.15 jāro brūte tava kim evaṃvidhā snehabhūmī rathakāraḥ /
Hitop, 3, 33.2 ato 'haṃ bravīmi prayakṣe'pi kṛte doṣe ityādi /
Hitop, 3, 34.3 cakravāko brūte deva vijane bravīmi /
Hitop, 3, 34.3 cakravāko brūte deva vijane bravīmi /
Hitop, 3, 35.2 cakravāko brūte deva aham evaṃ jānām kasyāpy asmanniyoginaḥ preraṇayā bakenedam anuṣṭhitam /
Hitop, 3, 36.1 rājābravīd bhavatu kāraṇam atra paścān nirūpaṇīyam /
Hitop, 3, 36.3 cakravāko brūte deva praṇidhis tāvat tatra prahīyatām /
Hitop, 3, 40.2 mantrī brūte deva saṅgrāme vijayo 'pi prāptaḥ /
Hitop, 3, 40.8 cakravāko brūte deva tathāpi prāg eva vigraho na vidhiḥ /
Hitop, 3, 56.2 cakravāko brūte /
Hitop, 3, 59.2 punaḥ praviśya pratīhāro brūte deva siṃhaladvīpād āgato meghavarṇo nāma vāyasaḥ saparivāro dvāri vartate /
Hitop, 3, 59.5 cakravāko brūte deva asty evaṃ /
Hitop, 3, 62.1 ato 'haṃ bravīmyātmapakṣaṃ parityajyetyādi /
Hitop, 3, 62.4 cakro brūte deva praṇidhis tāvat prahito durgaṃ ca sajjīkṛtam /
Hitop, 3, 63.2 śukaḥ kiṃcid unnataśirā dattāsane upaviśya brūte bho hiraṇyagarbha tvāṃ mahārājādhirājaḥ śrīmaccitravarṇaḥ samājñāpayati yadi jīvitena śriyā vā prayojanam asti tadā satvaram āgatyāsmaccaraṇau praṇama /
Hitop, 3, 63.4 rājā sakopam āha āḥ sabhāyām asmākaṃ na ko 'pi vidyate ya enaṃ galahastayati tata utthāya meghavarṇo brūte deva ājñāpaya hanmi cainaṃ duṣṭaśukam /
Hitop, 3, 63.5 sarvajño rājānaṃ kākaṃ ca sāntvayan brūte bhadra mā maivam /
Hitop, 3, 66.6 śuko brūte deva saṃkṣepād iyaṃ vārtā /
Hitop, 3, 66.10 āha ca tānsamprati kartavye vigrahe yathākartavyam upadeśaṃ brūta /
Hitop, 3, 67.1 dūradarśī nāma gṛdhro mantrī brūte deva vyasanitayā vigraho na vidhiḥ /
Hitop, 3, 69.5 mantrī brūte deva tathāpi sahasā yātrākaraṇam anucitam /
Hitop, 3, 70.3 gṛdhro brūte deva tat kathayāmi /
Hitop, 3, 100.8 cakravāko brūte deva kāka evāsau sambhavati /
Hitop, 3, 100.12 mantrī brūte tathāpy āgantukaḥ śaṅkanīyaḥ /
Hitop, 3, 102.6 tatas tenāsau rājadarśanaṃ kārito brūte deva yadi mayā sevakena prayojanam asti tadāsmadvartanaṃ kriyatām /
Hitop, 3, 102.8 vīravaro brūte pratyahaṃ suvarṇapañcaśatāni dehi /
Hitop, 3, 102.10 vīravaro brūte dvau bāhū /
Hitop, 3, 102.24 tat śrutvā rājā brūte kaḥ ko 'tra dvāri tiṣṭhati /
Hitop, 3, 102.36 vīravaro brūte yatrāpāyaḥ sambhavati tatropāyo 'py asti /
Hitop, 3, 102.43 tacchrutvā sānandaḥ śaktidharo brūte dhanyo 'ham evambhūtaḥ /
Hitop, 3, 103.3 tatra sarvamaṅgalāṃ sampūjya vīravaro brūte devi prasīda /
Hitop, 3, 104.17 priyaṃ brūyād akṛpaṇaḥ śūraḥ syād avikatthanaḥ /
Hitop, 3, 105.4 cakravāko brūte /
Hitop, 3, 108.13 ato 'haṃ bravīmi puṇyāl labdhaṃ yad ekena ityādi /
Hitop, 3, 123.1 mantrī prahasya brūte deva mā bhaiṣīḥ /
Hitop, 3, 125.7 rājahaṃso brūte svabale sārāsāravicāraḥ kriyatām /
Hitop, 3, 128.2 mantrī brūte śrīmatāṃ katham āpadaḥ /
Hitop, 3, 128.4 mantrī brūte saṃcitāpi vinaśyati /
Hitop, 3, 137.1 athāgatya praṇamya meghavarṇo brūte deva dṛṣṭiprasādaṃ kuru /
Hitop, 3, 137.5 cakravāko brūte maivam /
Hitop, 3, 138.3 vāyaso brūte deva svayaṃ gatvā dṛśyatāṃ yuddham /
Hitop, 3, 139.1 gṛdhro brūte deva śṛṇu tāvat /
Hitop, 3, 142.8 sāraso brūte deva na vaktavyam evaṃ duḥsahaṃ vacaḥ yāvac candrārkau divi tiṣṭhatas tāvad vijayatāṃ devaḥ /
Hitop, 3, 143.1 sāraso brūte śṛṇu deva /
Hitop, 3, 151.3 viṣṇuśarmābravīd aparam apy evam astu /
Hitop, 4, 2.3 cakravāko brūte deva bhavato niṣkāraṇabandhur asau meghavarṇaḥ saparivāro na dṛśyate /
Hitop, 4, 6.11 kūrmo brūte maivam /
Hitop, 4, 10.4 ato 'haṃ bravīmyutpannām āpadam ityādi /
Hitop, 4, 11.4 ato 'haṃ bravīmyanāgatavidhātā ca ityādi /
Hitop, 4, 11.9 haṃsau brūtaḥ katham upāyaḥ sambhavati /
Hitop, 4, 11.12 haṃsau brūtaḥ sambhavaty eṣa upāyaḥ /
Hitop, 4, 12.13 ata āvāṃ brūvaḥ upāyaṃ cintayan ityādi /
Hitop, 4, 12.25 ato 'haṃ bravīmi suhṛdāṃ hitakāmānām ityādi /
Hitop, 4, 14.1 cakravāko brūte deva śrutaṃ yat praṇidhiḥ kathayati /
Hitop, 4, 16.16 ato 'haṃ bravīmi nīcaḥ ślāghyapadaṃ prāpyetyādi //
Hitop, 4, 19.2 bako brūte asti rakṣaṇopāyo jalāśayāntarāśrayaṇam /
Hitop, 4, 21.3 ato 'haṃ bravīmi bhakṣayitvā bahūn matsyān ityādi /
Hitop, 4, 22.11 ato 'haṃ bravīmi anāgatavatīṃ cintām ityādi /
Hitop, 4, 22.13 gṛdhro brūte /
Hitop, 4, 23.3 gṛdhro brūte yady asmadvacanaṃ kriyate tadā svadeśe gamyatām /
Hitop, 4, 27.9 brāhmaṇo brūte /
Hitop, 4, 28.3 ato 'haṃ bravīmi sandhim icchet samenāpi ityādi /
Hitop, 4, 28.5 mantrī brūte tadā madvacanaṃ kim avasānaparyantaṃ śrutaṃ bhavadbhiḥ tadāpi mama saṃmatyā nāyaṃ vigrahārambhaḥ /
Hitop, 4, 36.6 mantrī brūte deva kathayāmi /
Hitop, 4, 56.3 na cāpriyaṃ prāṇiṣu yo bravīti sa sāgarāntāṃ pṛthivīṃ praśāsti //
Hitop, 4, 61.15 kāko brūte iha samaye parikṣīṇaḥ svāmī pāpam api kariṣyati /
Hitop, 4, 63.9 abravīc cābhayavācaṃ dattvā dhṛto 'yam asmābhiḥ /
Hitop, 4, 65.1 kāko brūte nāsau svāminā vyāpādayitavyaḥ /
Hitop, 4, 66.8 ato 'haṃ bravīmi matir dolāyate satyam ityādi /
Hitop, 4, 66.11 ato 'haṃ bravīmyātmaupamyena yo vettītyādi /
Hitop, 4, 91.1 tatas tadvacanaṃ niśamya prabuddha iva kauṇḍinya utthāyābravīt /
Hitop, 4, 97.1 kauṇḍinyo brūte evam eva /
Hitop, 4, 97.3 kapilo brūte sampraty upadeśāsahiṣṇur bhavān /
Hitop, 4, 99.7 sarpo brūte deva āhāravirahād asamartho 'smi /
Hitop, 4, 99.11 ato 'haṃ bravīmi skandhenāpi vahecchatrūn ityādi /
Hitop, 4, 99.17 rājā sasambhramaṃ brūte kiṃ kim /
Hitop, 4, 103.9 ato 'haṃ bravīmi yo 'rthatattvam avijñāya ityādi /
Hitop, 4, 104.2 mantrī brūte evam eva /
Hitop, 4, 107.2 mantrī brūte deva satvaraṃ bhaviṣyati /
Hitop, 4, 110.4 rājahaṃso brūte mantrin punar abhisaṃdhinā kenacid atrāgamanam /
Hitop, 4, 112.4 rājahaṃso brūte evam eva /
Hitop, 4, 114.3 cakravāko brūte yathā sandhānaṃ kāryam /
Hitop, 4, 114.5 rājahaṃso brūte kati prakārāḥ sandhīnāṃ sambhavanti /
Hitop, 4, 114.6 gṛdhro brūte kathayāmi śrūyatām /
Hitop, 4, 136.3 dūradarśī brūte āḥ kim evam ucyate /
Hitop, 4, 141.2 sarvajño brūte evam astu /
Hitop, 4, 141.6 dūradarśī brūte deva siddhaṃ naḥ samīhitam /
Kathāsaritsāgara
KSS, 1, 1, 23.2 ramyāṃ kāṃcitkathāṃ brūhi devādya mama nūtanām //
KSS, 1, 1, 30.1 tacchrutvaivābravīdbrahmā putro me 'stu bhavāniti /
KSS, 1, 1, 43.2 ityuktvā virate śaṃbhau devī kopākulābravīt //
KSS, 1, 1, 58.2 śāpāntaṃ prati śarvāṇī śanairvacanamabravīt //
KSS, 1, 2, 7.2 tacchrutvā kṛtasauhārdaṃ kāṇabhūtistamabravīt //
KSS, 1, 2, 9.2 iti pṛṣṭastato devyā bhagavānidamabravīt //
KSS, 1, 2, 17.2 tadākarṇyābravīddevīṃ māmuddiśya maheśvaraḥ //
KSS, 1, 2, 26.2 kātyāyanena kathitāḥ kāṇabhūtistato 'bravīt //
KSS, 1, 2, 28.1 tadbrūhi nijavṛttāntaṃ janmanaḥ prabhṛti prabho /
KSS, 1, 2, 29.2 sarvamājanmavṛttāntaṃ vistarādidamabravīt //
KSS, 1, 2, 34.2 tena māmabravīnmātā bhartuḥ smṛtvā sagadgadam //
KSS, 1, 2, 40.2 vyāḍināmā tayoreko manmātuḥ praṇato 'bravīt //
KSS, 1, 3, 1.2 kāṇabhūtau vane tatra punarevedamabravīt //
KSS, 1, 3, 4.1 tacchrutvā so 'bravīdasmāñchṛṇutaitatkathāmimām /
KSS, 1, 3, 25.1 kadācidyajñadatto 'tha rahaḥ putrakamabravīt /
KSS, 1, 3, 41.1 pitṛbhiste prayuktāḥ smaḥ svarṇaṃ dattveti cābruvan /
KSS, 1, 3, 57.1 kadācitsātha saṃprītā vṛddhā putrakamabravīt /
KSS, 1, 4, 4.2 upavarṣasutā seyamupakośeti so 'bravīt //
KSS, 1, 4, 14.1 tato 'haṃ dviguṇībhūtatāpastāmevamabravam /
KSS, 1, 4, 40.2 kartavyāṃ sā svaceṭīnāṃ saṃvidaṃ svairamabravīt //
KSS, 1, 4, 44.1 āgatya so 'pi tāmevamekānte vaṇigabravīt /
KSS, 1, 4, 50.1 alakṣitaṃ praviṣṭaṃ tamupakośedamabravīt /
KSS, 1, 4, 66.1 upakośāpi mañjūṣāṃ śrāvayantī tato 'bravīt /
KSS, 1, 4, 93.2 gururvarṣo 'bravīt svarṇakoṭir me dīyatām iti //
KSS, 1, 4, 114.1 yoganando 'tha vijane saśoko vyāḍimabravīt /
KSS, 1, 4, 125.1 tvameva śakto bhuṅkṣvaitaditi putrāstamabruvan /
KSS, 1, 5, 10.2 bhūyo 'pi tadapṛcchanmāṃ tataścāhaṃ tamabravam //
KSS, 1, 5, 18.2 cintitopasthitaikānte sarasvatyevamabravīt //
KSS, 1, 5, 22.1 kasmātsa na hato 'dyeti pṛṣṭā tairabravītpunaḥ /
KSS, 1, 5, 41.2 vadhāntaṃ kathayitvā me śakaṭālo 'bravīttataḥ //
KSS, 1, 5, 46.2 tacchrutvā so 'bravīnmantrī rakṣo me darśyatāmiti //
KSS, 1, 5, 51.1 sa ca māmavadadbrūhi vidyate nagare 'tra kā /
KSS, 1, 5, 51.2 surūpā strīti tacchrutvā vihasyāhaṃ tamabravam //
KSS, 1, 5, 53.1 praśnamokṣādvadhottīrṇaṃ māṃ punaścābravīdasau /
KSS, 1, 5, 57.1 ekadā ca sa mantrī māṃ guptasthaṃ khinnamabravīt /
KSS, 1, 5, 71.2 kimetadbrūhi me vipra śāpito 'si na vakṣi cet //
KSS, 1, 5, 83.2 ṛkṣastu jāgradevāsīdadhaḥ siṃho 'tha so 'bravīt //
KSS, 1, 5, 84.2 ṛkṣastato 'bravītpāpa na mitraṃ ghātayāmyaham //
KSS, 1, 5, 85.2 punaḥ siṃho 'bravīdetamṛkṣaṃ me kṣipa mānuṣa //
KSS, 1, 5, 89.1 abravīcca sa kāle 'smiñ jīved vararucir yadi /
KSS, 1, 5, 91.2 ityālocya sa rājānamabravīdyācitābhayaḥ //
KSS, 1, 5, 99.2 abhyetya māṃ samudbhrāntamupavarṣo 'bravīttataḥ //
KSS, 1, 5, 107.2 pratyabhijñāya māṃ so 'tha saśokamidamabravīt //
KSS, 1, 5, 110.1 kiṃ bhuvaṃ khanasītyukte tena vipro 'tha so 'bravīt /
KSS, 1, 5, 112.1 nāma pṛṣṭvābravīttaṃ ca he brahmandāpayāmi te /
KSS, 1, 6, 4.2 śrāvayitvā nijaṃ nāma kāṇabhūtiṃ ca so 'bravīt //
KSS, 1, 6, 27.2 kvacicca vaṇijāṃ madhye vaṇigeko 'bravīdidam //
KSS, 1, 6, 34.2 gaccha yācasva taṃ mūlyamiti mātābravīcca mām //
KSS, 1, 6, 53.1 ko māṃ śikṣayatītyukte tena mugdhena so 'bravīt /
KSS, 1, 6, 54.1 tatra kiṃ karavāṇīti dvijenokto viṭo 'bravīt /
KSS, 1, 6, 74.1 sa ca māmabravītsvāminvṛddhebhyaḥ śrūyate yathā /
KSS, 1, 6, 88.1 tato 'bravīdguṇāḍhyo 'pi śṛṇvetatkathayāmi te /
KSS, 1, 6, 96.2 kaṣṭaṃ kim etad brūhīti rājñā pṛṣṭo jagāda ca //
KSS, 1, 6, 107.2 guṇāḍhyaḥ prakṛtaṃ dhīmānanusmṛtyābravītpunaḥ //
KSS, 1, 6, 114.2 abravīn modakair deva paritāḍaya māmiti //
KSS, 1, 6, 125.1 śarīravārtāṃ bhūpasya sa ca pṛṣṭo 'bravīd idam /
KSS, 1, 6, 130.2 evaṃ vicintite dhīmāñ śarvavarmedam abravīt //
KSS, 1, 6, 136.2 śarvavarmā tataścedamadbhutaṃ vākyamabravīt //
KSS, 1, 6, 155.1 tatastaṃ siṃhaguptākhyo rājaputro hito 'bravīt /
KSS, 1, 7, 3.1 tataḥ sa śarvavarmāṇaṃ rājā savinayo 'bravīt /
KSS, 1, 7, 6.2 śaktihastaḥ pumānetya jāne māmabravīttadā //
KSS, 1, 7, 12.1 athābravītsa devo māṃ nāvadiṣyaḥ svayaṃ yadi /
KSS, 1, 7, 32.1 tatrāsau nijaśāpāntaṃ prati pṛṣṭo mayābravīt /
KSS, 1, 7, 34.2 śṛṇu vacmīti māmuktvā bhūtivarmātha so 'bravīt //
KSS, 1, 7, 38.1 ityuktvā me sa tatkālaṃ bhūtivarmābravītpunaḥ /
KSS, 1, 7, 68.1 tadbuddhvā tamupādhyāyo vidagdho vākyamabravīt /
KSS, 1, 7, 86.2 tacchāpabhayasaṃbhrānto mantribhya idamabravīt //
KSS, 1, 7, 90.2 manuṣyavācā śyeno 'tha sa taṃ rājānamabravīt //
KSS, 1, 7, 100.1 kṛcchrātsa dayayevātha viprarūpo gaṇo 'bravīt /
KSS, 2, 1, 38.2 harṣāddevyai kalāvatyai tataḥ sāpyenamabravīt //
KSS, 2, 2, 55.2 taṃ pṛṣṭasvajanodantamevaṃ niṣṭhurako 'bravīt //
KSS, 2, 2, 58.2 mārge satvaramabhyetya pumāneko 'bravīdidam //
KSS, 2, 2, 70.2 bruvantīṃ dayayā so 'tha sahaprasthāyinīṃ vyadhāt //
KSS, 2, 2, 148.2 jāmātṛsnehato gatvā svairaṃ śrīdattamabravīt //
KSS, 2, 2, 172.2 sā gatvā mantrimukhyaṃ tamabravīdyadgṛhe sthitā //
KSS, 2, 3, 17.2 gaccha madvacanādbrūhi vatsarājamidaṃ vacaḥ //
KSS, 2, 3, 20.2 yaugandharāyaṇasyedamekānte mantriṇo 'bravīt //
KSS, 2, 3, 63.2 kiṃ putri rodiṣītyevaṃ sa ca tāmabravīttataḥ //
KSS, 2, 3, 64.2 ityārtyā tamavādītsā sa vihasya tato 'bravīt //
KSS, 2, 4, 1.1 atrāntare sa vatseśapratidūtastadabravīt /
KSS, 2, 4, 26.1 na me vatseśvaro vadhyaḥ saṃdheya iti tān bruvan /
KSS, 2, 4, 61.2 yuktyā vāsavadattāṃ tāṃ vatsarājo 'bravīdidam //
KSS, 2, 4, 76.2 kathāṃ kathaya tarhyekāmiti sāpi tato 'bravīt //
KSS, 2, 4, 82.2 puruṣaṃ brūhi madgehe tvayādyāgamyatāmiti //
KSS, 2, 4, 83.1 tatheti ceṭikā sā ca gatvā tasmai tad abravīt /
KSS, 2, 4, 95.1 iti mātṛvacaḥ śrutvā ruṣā rūpaṇikābravīt /
KSS, 2, 4, 121.1 gaccha madvacanādbhadra prītyā taṃ brūhi mānuṣam /
KSS, 2, 4, 166.1 tataḥ sa devaveṣas tāṃ lohajaṅgho 'bravītpriyām /
KSS, 2, 4, 177.2 rātrau yātrotsave lokān gaganād evam abravīt //
KSS, 2, 4, 189.2 sarājavipravaṇijo janās te vākyam abruvan //
KSS, 2, 5, 47.2 yaugandharāyaṇasuhṛtsa cāgatyābravīdidam //
KSS, 2, 5, 55.1 sa cāputro bahūnviprānsaṃghaṭya praṇato 'bravīt /
KSS, 2, 5, 90.2 tadbrūta sādhayāmyeva dhanalipsā ca nāsti me //
KSS, 2, 5, 92.2 iti taiḥ sā vaṇikputraiḥ pṛṣṭā pravrājikābravīt //
KSS, 2, 5, 97.2 ḍombaṃ siddhikarī dhūrtā sadainyevedamabravīt //
KSS, 2, 5, 109.2 vṛkṣāttasmāllalalleti kimapyaprasphuṭaṃ bruvan //
KSS, 2, 5, 120.2 sā tāṃ devasmitāṃ sādhvīṃ pāpā pravrājikābravīt //
KSS, 2, 5, 128.1 pṛṣṭā ca devasmitayā sā kṛcchrādevamabravīt /
KSS, 2, 5, 136.2 iti saṃcintya suprajñā sā tāṃ devasmitābravīt //
KSS, 2, 5, 164.2 iti pṛṣṭā tayā śvaśrvā sātha devasmitābravīt //
KSS, 2, 6, 2.1 sa cāgatya praṇamyainaṃ rājānamidamabravīt /
KSS, 2, 6, 35.1 tato 'bravīdrumaṇvantamevaṃ yaugandharāyaṇaḥ /
KSS, 2, 6, 41.2 kiṃ karomyahamasyeti sāpyevaṃ patimabravīt //
KSS, 3, 1, 21.2 dattvāgniṃ vāsake brūmo devī dagdheti sarvataḥ //
KSS, 3, 1, 27.2 prāpnuyādeva pūrvaṃ hi divyā vāgevamabravīt //
KSS, 3, 1, 35.2 tacchrutvā vaṇijaṃ taṃ ca parivrāḍevamabravīt //
KSS, 3, 1, 61.2 pramādaśaṅkihṛdayo rumaṇvān punar abravīt //
KSS, 3, 1, 71.2 kulakṣaṇā sā kanyeti mithyā rājānam abruvan //
KSS, 3, 1, 104.2 rumaṇvānabravīdevaṃ tarhi yadyeṣa niścayaḥ //
KSS, 3, 2, 100.1 gacchatāvantikāṃ brūtha nikṣepastvaṃ hi me sthitā /
KSS, 3, 2, 118.2 brūta bho lokapālāstanna ceddehaṃ tyajāmyaham //
KSS, 3, 3, 11.2 prabodhya taṃ tathābhūtaṃ purūravasamabravīt //
KSS, 3, 3, 165.2 praviśya sa yathāvacca rājānaṃ praṇato 'bravīt //
KSS, 3, 4, 30.2 gopālakānsa papraccha tataste 'pyevamabruvan //
KSS, 3, 4, 38.2 yaugandharāyaṇo dhīmānrājānaṃ vijane 'bravīt //
KSS, 3, 4, 42.1 so 'bravīcca mayā rājannidaṃ yadrakṣitaṃ ciram /
KSS, 3, 4, 138.2 tadā vicintya mūḍhāṃs tān punaś cakradharo 'bravīt //
KSS, 3, 4, 144.1 tatastadduṣkaraṃ matvā te 'pi mūḍhāstamabruvan /
KSS, 3, 4, 198.2 ā mūlataśca so 'pyasmai vipro vṛttāntamabravīt //
KSS, 3, 4, 215.2 tatsvarūpaparijñānasotsukaṃ sā tamabravīt //
KSS, 3, 4, 228.2 dehatyāgonmukhīmetya jñānī ko 'pyabravīdidam //
KSS, 3, 4, 232.1 upetya sā rahasyenāmidaṃ bhadrāmathābravīt /
KSS, 3, 4, 244.2 niragādatha hā bhadre hā bhadre iti sa bruvan //
KSS, 3, 4, 258.1 kasmādevaṃ bravīṣīti tenoktā vismitena sā /
KSS, 3, 4, 258.2 śrūyatāṃ kathayāmyetadityuktvā punarabravīt //
KSS, 3, 4, 295.2 tadā sa vaṇigārtaḥ sanskandadāso 'bravīdidam //
KSS, 3, 4, 354.2 ayaṃ priyāgame mārgastaveti bruvatīmiva //
KSS, 3, 4, 358.2 idaṃ snānodakaṃ tasyā iti tāśca tamabruvan //
KSS, 3, 4, 366.1 tato bhadrābravīcchīghraṃ prakᄆptasnānamaṇḍanam /
KSS, 3, 5, 3.1 ity ukte mantrimukhyena rājā vatseśvaro 'bravīt /
KSS, 3, 5, 12.2 yaugandharāyaṇo 'nyedyur iti rājānam abravīt //
KSS, 3, 5, 31.2 ity abravīd upapatiṃ pāpā taṃ vaṇijaṃ rahaḥ //
KSS, 3, 5, 35.1 sāpi snuṣāyai macchvaśrve macchvaśrūr abravīc ca me /
KSS, 3, 6, 12.2 somadattaṃ pitṛsuhṛddvijaḥ ko 'pyevam abravīt //
KSS, 3, 6, 43.1 so 'pi praviśya tasyāgre tad eva muhur abravīt /
KSS, 3, 6, 103.2 mayā siddhisvarūpaṃ tāḥ pṛṣṭāḥ sadyo 'bruvann idam //
KSS, 3, 6, 152.1 evam uktas tayā so 'tha sādhuḥ sundarako 'bravīt /
KSS, 3, 6, 153.1 tato 'bravīt kālarātrir dharmaṃ ced vetsi dehi tat /
KSS, 3, 6, 169.2 taṃ tad adbhutam aprākṣīt tatas tatsuhṛdo 'bruvan //
KSS, 3, 6, 174.2 rājñā prahveṇa pṛṣṭaḥ sann evaṃ sundarako 'bravīt //
KSS, 3, 6, 193.2 gṛhītasamayaṃ santaṃ rājānam idam abravīt //
KSS, 3, 6, 199.2 āhārasyeti yo 'bhyetya tvāṃ brūyāt taṃ nipātayeḥ //
KSS, 3, 6, 201.2 gaccha sāhasikaṃ brūhi sūpakāraṃ mahānase //
KSS, 3, 6, 203.2 etya candraprabho nāma rājñaḥ putro 'bravīd idam //
KSS, 4, 1, 73.2 ko 'sītyapṛcchat tacchrutvā pāntho 'ham iti so 'bravīt //
KSS, 4, 1, 104.2 iti saṃcintya devī tāṃ brāhmaṇīṃ punar abravīt //
KSS, 4, 1, 124.2 prītyaināṃ brāhmaṇīṃ devī sā vitarkyaivam abravīt //
KSS, 4, 2, 31.2 jīmūtavāhano gatvā taṃ kalpadrumam abravīt //
KSS, 4, 2, 129.2 sāścaryastad drutaṃ gatvā mama pitre 'bravījjanaḥ //
KSS, 4, 2, 135.2 sa divyavastrābharaṇo naman mām evam abravīt //
KSS, 4, 2, 159.2 kiṃ gṛhe 'dyāpi putreti prītyeva bruvatī hitam //
KSS, 4, 2, 180.2 sa papraccha tataḥ so 'pi tasmai vṛttāntam abravīt //
KSS, 4, 2, 186.1 tataḥ kadrūsutā nāgā vicintyaivaṃ tam abruvan /
KSS, 4, 2, 233.2 nāgaḥ sādho na tāvat tvaṃ brūhi tat ko bhavān iti //
KSS, 4, 3, 1.2 vijane sacivair yuktam anyedyur idam abravīt //
KSS, 4, 3, 8.2 taṃ ghātayitum icchantī sarvaṃ mithyā bravīti tat //
KSS, 5, 1, 3.2 yaugandharāyaṇo mantrī vijanasthitam abravīt //
KSS, 5, 1, 60.1 tasmādagatikastāvad varaṃ mithyā bravīmyaham /
KSS, 5, 1, 65.1 rājāgre 'pyavikalpaḥ saṃstathaiva ca tad abravīt /
KSS, 5, 1, 69.2 iti bhūyastayā pṛṣṭaḥ sa vipro 'pyevam abravīt //
KSS, 5, 1, 75.2 brūhi brūhi punastāvat kenāsi gatavān pathā //
KSS, 5, 1, 75.2 brūhi brūhi punastāvat kenāsi gatavān pathā //
KSS, 5, 1, 141.1 tad dṛṣṭvā tasya pārśvastho dhūrta eko 'bravīd idam /
KSS, 5, 1, 150.1 tacchrutvā sa śanair muktamaunaḥ kila śivo 'bravīt /
KSS, 5, 1, 157.1 ityākarṇya sa sampannayatheṣṭārthaḥ śivo 'bravīt /
KSS, 5, 1, 178.1 tatraitad ratnatattvajñāḥ parīkṣya vaṇijo 'bruvan /
KSS, 5, 1, 187.1 tataḥ śivo 'bravīd rājann ā bālyāt tāpaso 'bhavam /
KSS, 5, 1, 201.1 tat tāta mithyā kanakapurīṃ dṛṣṭām iva bruvan /
KSS, 5, 1, 216.1 te ca gatvā tadā dūtā dūrād eva tam abruvan /
KSS, 5, 1, 223.2 pratyapadyanta sarve 'pi savipravaṇijo 'bruvan //
KSS, 5, 2, 21.2 punarevābravīt tarhi mṛto 'smi kṣmāṃ bhramann iha //
KSS, 5, 2, 30.1 ityuktavantaṃ taṃ śaktidevaṃ so 'pyabravīnmuniḥ /
KSS, 5, 2, 59.1 ityuktavantaṃ taṃ śaktidevaṃ satyavrato 'bravīt /
KSS, 5, 2, 95.2 ityuktastena putreṇa punar vipro 'pi so 'bravīt //
KSS, 5, 2, 137.1 kenāmbho yācitaṃ bhūpād ityuccaistatra sa bruvan /
KSS, 5, 2, 141.2 iti pṛṣṭā ca sā tena yoṣid evaṃ tam abravīt //
KSS, 5, 2, 177.2 aśokadattastatrasthastad dṛṣṭvā sahasābravīt //
KSS, 5, 2, 194.1 ityuktaḥ sa tadā vīraḥ pratipadya tad abravīt /
KSS, 5, 2, 215.1 tarumūle ca tatraiva sthitvā sā taṃ tato 'bravīt /
KSS, 5, 2, 233.1 iti rājavacaḥ śrutvāśokadattastato 'bravīt /
KSS, 5, 2, 242.1 kaṃcit kālaṃ samaṃ vadhvā tatra sthitvābravīcca tām /
KSS, 5, 2, 259.1 sa tau dvāvapyupetyaiva bhrātarau gururabravīt /
KSS, 5, 3, 13.1 tad dṛṣṭvā śaktidevaṃ sa punaḥ satyavrato 'bravīt /
KSS, 5, 3, 45.1 tatrāgataṃ ca dṛṣṭvā taṃ sarvaḥ parijano 'bravīt /
KSS, 5, 3, 70.1 prāptāyāṃ ca caturdaśyāṃ sā taṃ candraprabhābravīt /
KSS, 5, 3, 95.2 mayā dṛṣṭā purī seti śaktidevo 'bravīt punaḥ //
KSS, 5, 3, 120.1 śaktidevo 'pi vṛttāntaṃ tathā taṃ kṛtsnam abravīt /
KSS, 5, 3, 122.1 athābravīt so 'pi vaṇik tadāhaṃ patito 'mbudhau /
KSS, 5, 3, 125.2 rudann apṛcchad vṛttāntam ahaṃ caivaṃ tam abruvam //
KSS, 5, 3, 137.2 satyavratasya tasyārāt parijñāyaivam abruvan //
KSS, 5, 3, 158.2 mārgāgataṃ sa caṇḍālaṃ dṛṣṭvā tām abravīt priyām //
KSS, 5, 3, 162.2 citraṃ brūhi priye kā tvaṃ dāśajanma kathaṃ ca te //
KSS, 5, 3, 167.2 lasadghṛṇe ca bhūyaḥ sā dāśendratanayābravīt //
KSS, 5, 3, 184.1 tataḥ sāpyavadat tarhi brūhi me ko bhavān iti /
KSS, 5, 3, 192.2 sāpi khinnam upāyāntaṃ taṃ vilokyaivam abravīt //
KSS, 6, 1, 27.2 rājñaḥ kaliṅgadattasya purataḥ sarvam abravīt //
KSS, 6, 1, 38.1 ityuktavantaṃ taṃ rājā sa vaṇikputram abravīt /
KSS, 6, 1, 82.2 akasmāt pūrvajātiṃ svāṃ smṛtvā svapatim abravīt //
KSS, 6, 1, 100.1 ityuktaḥ sa tayā rājñā dharmadatto nṛpo 'bravīt /
KSS, 6, 1, 191.2 tad buddhvaiva tadā svairaṃ mām evam ayam abravīt //
KSS, 6, 2, 20.1 sā tallocanalāvaṇyahṛtacittā tam abravīt /
Kṛṣiparāśara
KṛṣiPar, 1, 1.2 kṛṣakāṇāṃ hitārthāya brūte ṛṣiparāśaraḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 21.2 satyaṃ bravīmi deveśa hṛṣīkeśārcanāhate //
Mahācīnatantra
Mahācīnatantra, 7, 26.2 ity evam uktaḥ sa mayā prāñjaliś cedam abravīt //
Maṇimāhātmya
MaṇiMāh, 1, 19.2 maṇīnāṃ lakṣaṇaṃ brūhi yathāsti vṛṣabhadhvaja /
Mukundamālā
MukMā, 1, 20.1 tattvaṃ bruvāṇāni paraṃ parasmādaho kṣarantīva sudhāṃ padāni /
Mātṛkābhedatantra
MBhT, 14, 2.3 tan me brūhi mahādeva yadyahaṃ tava vallabhā //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 19.2 so 'bravīd ucyatāṃ kāmo jagatsu pravaro 'pi yaḥ //
MṛgT, Vidyāpāda, 1, 20.1 te vavrire śivajñānaṃ śrūyatām iti so 'bravīt /
MṛgT, Vidyāpāda, 2, 18.2 asaj jaghanyaṃ sac chreṣṭham ity api bruvate budhāḥ //
MṛgT, Vidyāpāda, 11, 11.1 athaivaṃ bruvate kecitkaraṇatvavivakṣayā /
MṛgT, Vidyāpāda, 12, 17.1 nāsārandhraviśiṣṭaṃ tadbrūta kena nivāryate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 18.0 tatrāprāmāṇyam abhyupagamyāpi brūmaḥ yad abhiprāyeṇedam abhidhīyate bhavadbhiḥ sa tāvat śrutyartha eva smaryatāṃ tatra hi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 29.2, 1.0 tatrāpi arthavādānuvādarūpaṃ vistaraṃ tyaktvā sārārthābhidhāyibhir bāhulyena kvacit taduktaiḥ kvacic cātmīyair nirākulaṃ kramaṃ jñānaṃ śāstram abhidhāsye itīndro munīn āheti hārītaḥ svaśiṣyān brūte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 30.0 syād eṣa sarvadoṣāvakāśo yady asmābhir asarvaviṣayam īśvarādhiṣṭhānam upagamyate yāvatā ye 'pi tu kumbhādīnāṃ kartāraḥ kulālādayas te 'pi tatpratyavekṣaṇānugṛhītaśaktayas tattatkāryanirvartanasamarthā bhavantīti brūmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 2.0 kāryaṃ śarīrayuktena kartrā vyāptam ity uktam abhyupagamyāpi brūmaḥ śarīravattve'pi bhagavato na prāguktadoṣaprasaṅgaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 5.0 tataś ca sṛṣṭisaṃhārau jagato na sambhavata iti bruvāṇaḥ sarvajñatām eva jahyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 1.0 atha proktavadbuddher apyānarthakyaprasaṅgatayā vyañjakāntarasadbhāve vyañjakasyānarthakyaṃ prasajyata ityevaṃ na paryanuyujyate kiṃtu karaṇatvavivakṣayaivaṃ kecidbruvate codyaṃ kurvanti yaduta buddhyākhye karaṇe satyapi kiṃ vidyābhidhānena karaṇena //
Narmamālā
KṣNarm, 1, 52.1 so 'bravīttvāmahaṃ śrutvā sthitaṃ śaktimatāṃ dhuri /
KṣNarm, 1, 60.1 iti bruvāṇamasakṛtkarṇe vihitasaṃvidam /
KṣNarm, 3, 88.1 so 'bravīdadya rātryardhe gṛhakṛtyamahattamaḥ /
KṣNarm, 3, 92.1 iti bruvāṇe tanmitre taiḥ śiṣyaiḥ sahite gurau /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 25.3, 4.0 vātādikṛtyaṃ śukraśoṇitadoṣānvayā iti ityeṣāṃ tāruṇyaṃ icchanti tu ityāhuḥ vyañjanaiḥ pañcāśataḥ kāścit visratādayaḥ yāti tejobhūto rasenaiva agnīṣomīyo etena tathā yathāsvaṃ kathaṃ bhayaṃ kaphānilayor ātmano ārtavabāhulyāt vāyur samantato bruvanti dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā ityeṣāṃ ityāhuḥ rasenaiva tejobhūto visratādayaḥ kaphānilayor ārtavabāhulyāt dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā visratādayaḥ śukraśoṇitadoṣānvayā naiva jijñāsitam iti bahukālaṃ grahaṇamakṛtvā paṭhanti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 4.3 tasya tṛṣṇābhibhūtasya devi pāpaṃ bravīmyaham //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 269.1 savye mṛdaṃ gṛhītvāsmin sthāpayedbhūriti bruvan /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 321.1 tasmādāmaṃ grahītavyaṃ śūdrād apyaṅgirābravīt /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.3 aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyaṃ pratiṣṭhitaṃ yad iyaṃ kumāryabhijātā tadiyamiha pratipadyatāṃ yatsatyaṃ tad dṛśyatāmiti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekaṃ gṛhāṇeti /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 607.0 nanu aviśeṣeṇa pravṛttānāmeṣāṃ vacanānāṃ kathaṃ viśeṣaviṣayatā viśeṣavacanabalāditi brūmaḥ //
Rasaprakāśasudhākara
RPSudh, 1, 147.2 vedhate kuntavedhaḥ syāditi śāstravido 'bruvan //
Rasaratnasamuccaya
RRS, 1, 28.2 śatakratuphalaṃ tasya bhavedityabravīcchivaḥ //
RRS, 5, 219.1 vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve /
Rasendracintāmaṇi
RCint, 1, 12.1 nanu kathameṣāṃ tulyatetyapekṣāyāṃ brūmaḥ mokṣopāye bṛhadvāsiṣṭhādau bhuśuṇḍopākhyāne vasiṣṭhavākyam /
RCint, 3, 212.1 satyena vacanaṃ brūyādapriyaṃ na vadedvacaḥ /
RCint, 8, 94.2 patanti candratārāśca mithyā cedahamabruvam //
RCint, 8, 103.2 tasyārthasya smṛtaye vayametadviśadākṣarairbrūmaḥ //
RCint, 8, 150.1 anye vihīnadarvīpralepam ākhūtkarākṛtiṃ bruvate /
Rasendracūḍāmaṇi
RCūM, 12, 67.2 suratnamabravīt somo neti yadguṇitaṃ guṇī //
RCūM, 14, 185.1 vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve /
Rasārṇava
RArṇ, 1, 17.3 tatpratyupāyaṃ me brūhi yadyasti karuṇā mayi //
RArṇ, 18, 123.0 satyaṃ ca vacanaṃ brūyādapriyaṃ na vadedvacaḥ //
Rājanighaṇṭu
RājNigh, Śālyādivarga, 6.2 vrīhis tatheti daśadhā bhuvi śālayastu teṣāṃ krameṇa guṇanāmagaṇaṃ bravīmi //
RājNigh, Māṃsādivarga, 64.2 tatra kāṃścidapi brūmo viśeṣaguṇalakṣaṇān //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 26.1, 3.0 nanu prabhāvaḥ ka ucyate iti cet brūmaḥ //
SarvSund zu AHS, Utt., 39, 23.2, 15.0 nanu rasāyanasya dhanārjanopāyatvābhāvāt kathaṃ dhanyatvam atra brūmaḥ //
Skandapurāṇa
SkPur, 3, 19.2 tuṣṭo 'bravītsvayaṃ putraṃ brahmāṇaṃ praṇataṃ tathā //
SkPur, 4, 5.1 taṃ brahmā lokasṛṣṭyarthaṃ putrastvaṃ manasābravīt /
SkPur, 6, 7.2 sakṛdrājāno bruvate sakṛdbhikṣā pradīyate //
SkPur, 8, 18.2 brūta tatkṛtameveha bhaviṣyati na saṃśayaḥ //
SkPur, 9, 12.2 varaṃ brūta pradāsyāmi suniścintya sa ucyatām //
SkPur, 9, 13.3 darśanenaiva viprendra brahmā vacanamabravīt //
SkPur, 9, 21.3 phalaṃ phalavatāṃ śreṣṭhā yadbravīmi tapodhanāḥ //
SkPur, 10, 2.2 uvāca brūhi tuṣṭo 'smi devi kiṃ karavāṇi te //
SkPur, 10, 3.1 sābravīt tryambakaṃ devaṃ patiṃ prāpyenduvarcasam /
SkPur, 10, 14.2 satī jñātvā tu tatsarvaṃ gatvā pitaramabravīt //
SkPur, 11, 20.2 brūhi tuṣṭo 'smi te śaila tapasānena suvrata //
SkPur, 11, 35.3 pradhūpitaṃ samālakṣya brahmā vacanamabravīt //
SkPur, 11, 37.2 brūhi kiṃ te jaganmātaḥ prārthitaṃ samprasīda naḥ //
SkPur, 12, 11.2 bhītaḥ śāpācca vimanā idaṃ vacanamabravīt //
SkPur, 12, 46.2 dattaṃ tato bravīmi tvāṃ nāyaṃ mokṣamavāpsyati //
SkPur, 12, 47.2 bravīmi yatkuru tathā tato mokṣamavāpsyati //
SkPur, 14, 25.3 stūyamānaḥ suraiḥ sarvairamarānidamabravīt //
SkPur, 14, 26.2 varaṃ brūta yatheṣṭaṃ ca dātāsmi vadatānaghāḥ //
SkPur, 15, 17.2 uvāca bhagavāngatvā brūhi kiṃ te dadāni te /
SkPur, 15, 30.3 stūyamānastutoṣātha tuṣṭaścedaṃ tamabravīt //
SkPur, 15, 34.3 brūhi cānyānapi varāndadāmi ṛṣisattama //
SkPur, 18, 12.2 idānīmasti me vatse jīvitāśeti so 'bravīt /
SkPur, 18, 19.2 brūhi kiṃ vā priyaṃ te 'dya karomi narapuṃgava //
SkPur, 18, 31.2 kṛtametanna saṃdeho yathā brūṣe mahāmate /
SkPur, 20, 22.2 uvāca varado 'smīti brūhi yatte manogatam //
SkPur, 20, 30.2 upāsarpata dīnātmā tāta tāteti cābravīt //
SkPur, 20, 67.2 tamevaṃvādinaṃ matvā bruvāṇaṃ śuddhayā girā /
SkPur, 21, 12.2 saṃmṛjāno 'grahastena nandinaṃ kālahābravīt //
SkPur, 21, 13.3 sādhu japtaṃ tvayā dhīmanbrūhi yatte manogatam //
SkPur, 21, 16.2 ādityo bhava rudro vā brūhi kiṃ vā dadāni te //
SkPur, 22, 10.2 uvāca brūhi kiṃ te 'dya dadāni varamuttamam //
SkPur, 23, 1.3 praṇamya devaṃ devīṃ ca idaṃ vacanamabruvan //
SkPur, 25, 23.3 so 'bravīttvayi bhaktirme sadaivānapagā bhavet //
SkPur, 25, 35.3 uvāca praṇataḥ sarvānbrūta kiṃ karavāṇi vaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 30.0 tadidānīṃ prakṛtameva brūmahe tattu spandākhyaṃ tattvamevamiti śūnyavan na smaryamāṇatvaṃ pratipadyate tasya sarvadānusyūtopalabdhrekarūpasya kadācid apy anupalabhyatvāyogāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 3.0 yataś caivam ato 'sya puryaṣṭakasaṃruddhasya yā saṃsṛtis tasyā yaḥ prakṛṣṭo layaḥ puryaṣṭakātmakamalocchedena vināśaḥ tasya kāraṇaṃ samyak sukhopāyaṃ pracakṣmahe samanantaram eva brūmaḥ tathā sampracakṣmahe prakaraṇe 'smin svayaṃ pratipāditavantaḥ //
Tantrasāra
TantraS, 11, 22.0 nanu so 'pi abruvan viparītaṃ vā bruvan kiṃ na tyājyaḥ naiva iti brūmaḥ tasya hi pūrṇajñānatvāt eva rāgādyabhāva iti avacanādikaṃ śiṣyagatenaiva kenacit ayogyatvānāśvastatvādinā nimittena syāt iti tadupāsane yatanīyaṃ śiṣyeṇa na tattyāge //
TantraS, 11, 22.0 nanu so 'pi abruvan viparītaṃ vā bruvan kiṃ na tyājyaḥ naiva iti brūmaḥ tasya hi pūrṇajñānatvāt eva rāgādyabhāva iti avacanādikaṃ śiṣyagatenaiva kenacit ayogyatvānāśvastatvādinā nimittena syāt iti tadupāsane yatanīyaṃ śiṣyeṇa na tattyāge //
Tantrāloka
TĀ, 1, 24.2 saṃbhāvanāṃ nirasyaitadabhāve mokṣamabravīt //
TĀ, 1, 29.2 bruvatā tasya cinmātrarūpasya dvaitamucyate //
TĀ, 1, 180.2 vikalpāpekṣayā mānamavikalpamiti bruvan //
TĀ, 1, 227.1 saṃvittiphalabhiccātra na prakalpyetyato 'bravīt /
TĀ, 2, 3.2 svayaṃ tu teṣāṃ tattādṛk kiṃ brūmaḥ kila tānprati //
TĀ, 3, 35.2 prakṛtaṃ brūmahe tatra pratibimbanamarhati //
TĀ, 3, 91.1 prakṛtaṃ brūmahe nedaṃ bījaṃ varṇacatuṣṭayam /
TĀ, 3, 175.2 kathaṃ syāditi cedbrūmo nātra ṣaṇṭhasya sotṛtā //
TĀ, 3, 246.2 ṣaḍjaṃ karomi madhuraṃ vādayāmi bruve vacaḥ //
TĀ, 4, 84.2 priyā yaiḥ parituṣyeta kiṃ brūmaḥ kila tānprati //
TĀ, 5, 43.2 tadupāyatayā brūmo 'nuttarapravikāsanam //
TĀ, 6, 169.2 ekādiparārdhānteṣvaṣṭādaśasu sthitiṃ brūyāt //
TĀ, 8, 9.1 śrīmahīkṣottare caitānadhveśān gururabravīt /
TĀ, 9, 21.1 svātantryādbhāsanaṃ syāccet kimanyadbrūmahe vayam /
TĀ, 9, 24.2 tattasya kāraṇaṃ brūmaḥ sati rūpānvaye 'dhike //
TĀ, 16, 277.1 tathā tanmantrasaṃjalpabhāvito 'nyadapi bruvan /
TĀ, 17, 1.1 atha bhairavatādātmyadāyinīṃ prakriyāṃ bruve /
TĀ, 20, 1.1 atha dīkṣāṃ bruve mūḍhajanāśvāsapradāyinīm //
TĀ, 26, 7.2 tatpratyūhodayadhvastyai brūyāttasyāpi vartanam //
TĀ, 26, 15.1 tatrādau śiśave brūyād gurur nityavidhiṃ sphuṭam /
TĀ, 26, 45.2 āvāhyate kṣamyate vety evaṃ pṛṣṭo 'bravīdvibhuḥ //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 1.2 brūhi me jagatāṃ nātha sarvavidyāmaya prabho /
ToḍalT, Saptamaḥ paṭalaḥ, 2.1 brūhi me devadeveśa kṣudrabrahmāṇḍamadhyataḥ /
ToḍalT, Navamaḥ paṭalaḥ, 6.2 brūhi me jagatāṃnātha kathaṃ dīrghāyuṣaṃ bhavet //
ToḍalT, Daśamaḥ paṭalaḥ, 7.3 daśāvatāraṃ deveśa brūhi me jagatāṃ guro //
Ānandakanda
ĀK, 1, 5, 1.3 viśeṣajāraṇaṃ brūhi yathā jānāmyahaṃ prabho //
ĀK, 1, 11, 3.1 tadbrūhi nyūnābhyadhikahīnakṣīṇāṅginām api /
ĀK, 1, 11, 35.1 divyāṅganāstadā cainaṃ samāśritya bruvanti ca /
ĀK, 1, 12, 1.3 sulabhā śrūyate deva tāṃ brūhi vividhāṃ prabho //
ĀK, 1, 12, 104.2 brūte sā dehi me bhuktiṃ siddhiṃ tvaṃ yadi vāñchasi //
ĀK, 1, 13, 2.2 sevāṃ rasāyanaphalaṃ kramādbrūhi maheśvara //
ĀK, 1, 15, 3.1 brūhi me tadvidhaṃ divyaṃ sarvasiddhipradāyakam /
ĀK, 1, 15, 162.2 atha bravīmi te devi triphalāyā rasāyanam //
ĀK, 1, 15, 253.2 atha bravīmi deveśi musalīkalpamuttamam //
ĀK, 1, 15, 315.2 asmatsāyujyadaṃ brūhi prītyā mama rasāyanam //
ĀK, 1, 15, 332.1 kathaṃ vā siddhidā sā syātkramānme brūhi vallabha /
ĀK, 1, 15, 492.1 anyathā bhāṣaṇaṃ guhyaṃ bravansaukhyaṃ na vetti ca /
ĀK, 1, 15, 599.2 atha bravīmi deveśi vṛddhadārukakalpakam //
ĀK, 1, 16, 1.1 atha bravīmyahaṃ devi kalpamaṅkolabījakam /
ĀK, 1, 17, 4.1 yogyaṃ rasāyanārhāṇāṃ brūhi deva kṛpānidhe /
ĀK, 1, 19, 2.2 tacchṛṇu tvaṃ mahādevi brūmi naimittikīṃ vidhim /
ĀK, 1, 21, 1.3 tatra kālaṃ kiyacchaṃbho vastavyaṃ brūhi me prabho //
ĀK, 2, 1, 3.2 saṃskāraṃ ca guṇānbrūhi yathā jānāmyahaṃ prabho //
ĀK, 2, 1, 290.2 teṣu jātaṃ tu niryāsamaphenaṃ bruvate janāḥ //
ĀK, 2, 2, 1.2 svarṇādisarvalohānāmutpattyādikramaṃ bruve /
ĀK, 2, 9, 3.1 etanme saṃśayaṃ brūhi yathā jānāmyahaṃ śiva /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 15.0 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ //
ĀVDīp zu Ca, Sū., 6, 2, 1.0 mātrāśitīye mātrāvadāhārasya balādihetutvaṃ pratipāditaṃ tacca ṛtusātmyamapekṣya kṛtasyāhārasya bhavati tena ṛtupravibhāgapūrvakam ṛtusātmyābhidhāyakaṃ tasyāśitīyaṃ brūte //
ĀVDīp zu Ca, Sū., 6, 5.2, 16.0 anye tu bruvate saṃvatsarasyāyanadvayasya ca ṛtumelakarūpatvād ṛtugrahaṇe naiva grahaṇaṃ labdhaṃ tena kālagrahaṇaviśeṣaṇaṃ tena kālarūpaḥ ṛturiti strīṇāmevārtavadarśanaṃ yadṛtustadvyāvartyate //
ĀVDīp zu Ca, Sū., 12, 8.5, 28.0 avaikārikavikāreṇa sarvasminneva jagati prakṛtirūpe kāraṇatvaṃ brūte //
ĀVDīp zu Ca, Sū., 20, 12, 4.2 atrāpyapariṇāmīti sambadhyate apariṇāmīti pittaśleṣmasambandhanirapekṣaṃ na tu śarīrāvayavānapekṣamiti yataḥ brūte taṃ taṃ śarīrāvayavamāviśataḥ iti ata eva ca sraṃsādīnāṃ śarīrāvayavāpekṣatvena na sarvadā bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 8.0 hi rasatanmātraṃ gandhatanmātram ityādivacanena guṇāvyatiriktaṃ dravyamiti bruvate //
ĀVDīp zu Ca, Sū., 26, 63.2, 4.0 atra kecidbruvate pratirasaṃ pāko bhavati yathā madhurādīnāṃ ṣaṇṇāṃ ṣaṇmadhurādayaḥ pākā iti kecid bruvate balavatāṃ rasānāmabalavanto rasā vaśatāṃ yānti tataś cānavasthitaḥ pākaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 4.0 atra kecidbruvate pratirasaṃ pāko bhavati yathā madhurādīnāṃ ṣaṇṇāṃ ṣaṇmadhurādayaḥ pākā iti kecid bruvate balavatāṃ rasānāmabalavanto rasā vaśatāṃ yānti tataś cānavasthitaḥ pākaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 14.0 athavā tantrakārayoḥ kim anayor anena vacanamātravirodhena kartavyaṃ yato yadamlapākaṃ carako brūte tatsuśrutena vīryoṣṇam iti kṛtvā samādhīyate tena na kaścid dravyaguṇe virodhaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 16.0 atrāhārarasād raktādipoṣaṇe kecid bruvate yat raso raktarūpatayā pariṇamati raktaṃ ca māṃsarūpatayā evaṃ māṃsādayo 'pyuttarottaradhāturūpatayā pariṇamanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 17.0 atrāpi ca pakṣe kecid bruvate kṣīrād yathā sarvātmanā dadhi bhavati tathā kṛtsno raso raktaṃ bhavati evaṃ raktādayo'pi māṃsādirūpā bhavanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 44.0 dhātusāmyasyārogyatve siddhe'pi yadārogyāyeti brūte tena prākṛtadhātūnāṃ kṣayeṇa vātivṛddhyā vā sāmyaṃ nirākaroti asya sāmyasya rogakartṛtvād eva //
ĀVDīp zu Ca, Nid., 1, 12.7, 4.0 kecit tu vidhiśabdena pūrvakṛtaṃ karma bruvate tatrāpi karmaniyato balakālaviśeṣaḥ pacyamānakarmakāla eva jñeyaḥ //
ĀVDīp zu Ca, Vim., 1, 2, 1.0 nidāne jñātahetvādipañcakasya cikitsopayogitayā doṣabheṣajādiviśeṣajñānam apekṣitaṃ bhavati ato vakṣyamāṇadoṣabheṣajādiviśeṣajñāpakaṃ vimānasthānaṃ brūte //
ĀVDīp zu Ca, Vim., 1, 2, 2.0 tatrāpi ca doṣabheṣajayoḥ prādhānyāt tadviśeṣajñāpakaṃ rasavimānaṃ prathamaṃ brūte //
ĀVDīp zu Ca, Vim., 1, 11, 12.0 yattu prakṛtisamasamavāyakṛtarasadoṣaguṇadvārā prāptamapi dravyaguṇaṃ vikāralakṣaṇaṃ ca brūte tat prakarṣārthaṃ spaṣṭārthaṃ ceti jñeyam //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
ĀVDīp zu Ca, Vim., 1, 16, 13.2 anye tu annasaṃskaraṇe pippalyādīnām atiprayogo na tu svātantryeṇeti bruvate /
ĀVDīp zu Ca, Vim., 1, 22.4, 12.0 nanu saṃskārādheyena guṇena kathaṃ svābhāvikaguṇanāśaḥ kriyate yataḥ svabhāvo niṣpratikriyaḥ ityuktaṃ yadi hi saṃskāreṇa svābhāvikagurutvaṃ pratikriyate tadā svabhāvo niṣpratikriyaḥ iti kathaṃ brūmaḥ svabhāvo niṣpratikriyaḥ iti svabhāvo bhāvānām utpattau nānyathā kriyate //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Śār., 1, 35.2, 1.0 atra ca buddhivṛttīnāṃ jñānānāṃ kathanenaivāhaṃkāro'pi sūcita eva yato'haṅkāropajīvitaivātmādisaṃvaliteyaṃ buddhiḥ ahaṃ paśyāmi ityādirūpā bhavati tena buddherahaṅkārasya coktatvād avaśiṣṭam avyaktaṃ kāryadvārā brūte buddhītyādi //
ĀVDīp zu Ca, Śār., 1, 45.2, 3.0 āgamayanti bodhayantīti āgamāḥ pramāṇānyeva anye tvāgamapramāṇābhyāṃ śāstrāṇyeva bruvate //
ĀVDīp zu Ca, Śār., 1, 69.2, 3.0 anye tu evaṃbhūtasaṅgaṃ janmani buddhyādiviyogaṃ ca maraṇe bruvate //
ĀVDīp zu Ca, Śār., 1, 81.2, 4.0 etadeva spaṣṭārthaṃ sākṣād brūte yasmād ityādi //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Cik., 1, 6.2, 5.0 anye tu bruvate yad vyādhimātraharaṃ na tad rasāyanaṃ kiṃtu śarīrasaṃyogadārḍhyād dīrghāyuḥkartṛtvasādhāraṇadharmayogād upacaritavyādhiharaṃ rasāyanam ihocyata iti //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 3.1 etat samagraṃ sarahasyamadya bravīhi sūta bhagavatprasādāt /
Śukasaptati
Śusa, 2, 1.2 śukamāpṛcchya calitā śukastāmidamabravīt //
Śusa, 4, 5.1 sānyadā govindaṃ patimityabravīt mama piturgehātsamāgatāyā bahūni dināni saṃjātāni /
Śusa, 5, 19.6 sā āśīrvādaṃ dattvā rājānamabravīt rājanmā mudhā viprānviḍambaya /
Śusa, 6, 7.11 tatastasyāḥ purā sā sakhī kapaṭādbrūte sakhi yadi tvaṃ mama purato guhyaṃ na kathayasi tatkaḥ snehaḥ /
Śusa, 6, 8.1 tataḥ padminyāha madīyaḥ patiridaṃ guhyaṃ mamāgre kathamapi na brūte mayā śataśaḥ pṛṣṭo 'pi /
Śusa, 7, 1.2 śukaḥ prāha prātaḥ punarbālapaṇḍitām ākārayitvā rājā prāha kiṃ tanmatsyahāsyakāraṇam brūhi śīghraṃ bālike sā cāha /
Śusa, 10, 3.3 patirapi kimidamiti bruvāṇo 'tyādarāt śṛṅgāradevyā uktaḥ yattvayā etāni jhiṇṭāni devyā upavanādānītāni tata iyaṃ grahilā saṃjātā /
Śusa, 11, 9.7 tataḥ sā kumbhaṃ muktvā patyuḥ sakāśamāgatyābravīt nātha upalakṣasva enam /
Śusa, 16, 2.2 so 'bravīt asti vidiśā nāma purī /
Śusa, 23, 8.2 śuko 'bravīt asti padmāvatī purī /
Śusa, 23, 21.1 ityuktvā dhūrtamāyāṃ kuṭṭinīmākāryedamabravīt tava kanakasahasraṃ dāsye /
Śusa, 23, 32.1 evaṃ sutaṃ samāśvāsya dhūrtamāyāmākārya idamabravīt śṛṇu yadatra kautukaṃ saṃvṛttam /
Śusa, 24, 2.2 kīro 'bravīt asti candrapuraṃ nāma nagaram /
Śusa, 25, 2.7 brūte ca kṣapaṇakā eva brahmacāriṇaḥ śvetāmbarāstu viplutāḥ /
Śyainikaśāstra
Śyainikaśāstra, 7, 13.1 śikāreṇāmunā brūmaḥ kathaṃ tittirinigrahaḥ /
Abhinavacintāmaṇi
ACint, 1, 14.1 vinā śāstro yo brūyāt tam āhuḥ brahmaghātakaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 4.2 aśvinorvacanaṃ śrutvā dakṣo vacanamabravīt //
BhPr, 6, 2, 139.1 sa eva ṛddhirvṛddhiśca bhedam apyetayor bruve /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 8.2 tato 'bravīd idaṃ vākyaṃ śaunakaḥ sūtam ādarāt //
GokPurS, 1, 17.1 brūhy aśeṣeṇa naḥ sūta yasmād adyāgato hy asi /
GokPurS, 2, 24.1 mūrdhni tasya vraṇaṃ dṛṣṭvā sāntvayann idam abravīt /
GokPurS, 3, 12.1 agastyas tadvacaḥ śrutvā mā bhaiṣīr iti ca bruvan /
GokPurS, 3, 14.2 agastyaṃ ślāghayitvātha garuḍaṃ cedam abravīt //
GokPurS, 4, 44.1 jñātvātha kāraṇaṃ siddhaḥ so 'bravīj jñānacakṣuṣā /
GokPurS, 5, 63.1 nanāma daṇḍavad bhūmau trāhi trāhīti ca bruvan /
GokPurS, 5, 64.2 brūhi kas tvaṃ ghorarūpī kim arthaṃ ceha tiṣṭhasi //
GokPurS, 6, 17.1 tato 'bravīn mahādevo mṛkaṇḍutanayaṃ munim /
GokPurS, 6, 22.1 taṃ dṛṣṭvā devadeveśaṃ mārkaṇḍeyo 'bravīd vacaḥ /
GokPurS, 6, 32.2 tac chrutvā brahmaṇo vākyaṃ tathāstv iti tato 'bravīt //
GokPurS, 6, 61.3 tavābhīṣṭaṃ pradāsyāmi rājan brūhi manogatam //
GokPurS, 7, 8.1 gāyatrīṃ cāpi sāvitrīṃ varaṃ brūhīty uvāca ha /
GokPurS, 7, 24.2 tatas tuṣṭo mahādevo varaṃ brūhīty abhāṣata //
GokPurS, 7, 54.1 suśrāntaṃ nṛpatiṃ jñātvā vasiṣṭho vākyam abravīt /
GokPurS, 7, 55.1 ity uktvāhūya surabhiṃ nandinīm idam abravīt /
GokPurS, 7, 58.2 vyapanīya niśāṃ tāṃ tu vasiṣṭhaṃ vākyam abravīt //
GokPurS, 7, 70.1 viśvāmitraṃ tadā vākyam abruvaṃs te narottama /
GokPurS, 8, 82.1 pratyakṣam agamat tasya varaṃ brūhīti cābravīt /
GokPurS, 8, 82.1 pratyakṣam agamat tasya varaṃ brūhīti cābravīt /
GokPurS, 9, 7.2 pratyakṣīkṛtya lakṣmīśam idaṃ vacanam abravīt //
GokPurS, 10, 21.1 tatas tattapasā śambhus tuṣṭa āgatya cābravīt /
GokPurS, 10, 28.3 śivasya nikaṭaṃ gatvā kāmaṃ dehīti cābruvan //
GokPurS, 10, 35.1 śivaḥ svaputram ādāya idaṃ vacanam abravīt /
GokPurS, 10, 38.1 devair brahmādibhiḥ sārdhaṃ varaṃ brūhīty abhāṣata /
GokPurS, 10, 45.2 tvaṃ varaṃ varayety āha prahlādo vākyam abravīt //
GokPurS, 10, 56.2 tapaś cakruś ca niyatāḥ prasanno viṣṇur abravīt //
GokPurS, 11, 57.2 ity ukte so 'pi sāṣṭāṅgaṃ praṇipatyābravīc ca mām //
GokPurS, 12, 6.2 prasannas tu haraḥ prāha varaṃ brūhīti taṃ nṛpa //
GokPurS, 12, 28.1 varaṃ varaya bho rājann ity ukte śambhunābravīt /
GokPurS, 12, 40.1 gṛhītvā carmakhaḍge ca tiṣṭha tiṣṭheti cābravīt /
GokPurS, 12, 45.1 utthāya prāñjalir bhūtvā idaṃ vacanam abravīt /
GokPurS, 12, 49.2 iti tadvacanaṃ śrutvā kauśiko brāhmaṇo 'bravīt //
Gorakṣaśataka
GorŚ, 1, 3.2 abhīṣṭaṃ yogināṃ brūte paramānandakārakam //
Haribhaktivilāsa
HBhVil, 1, 116.3 sādhāraṇaṃ sakṛd brūte so 'ntyajo nāntyajo 'ntyajaḥ //
HBhVil, 1, 144.1 bhūtvordhvabāhur adyāhaṃ satyapūrvaṃ bravīmi vaḥ /
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 3, 193.3 yady ācamet srāvayitvā bhūmau baudhāyano 'bravīt //
HBhVil, 3, 327.1 brūyād gopījanaṃ ṅe'ntaṃ vidmahe ity ataḥ param /
HBhVil, 4, 127.2 sarvakālaṃ tilaiḥ snānaṃ punar vyāso 'bravīn muniḥ //
HBhVil, 4, 184.3 naivānyan nāma ca brūyāt pumān nārāyaṇād ṛte //
HBhVil, 5, 145.13 namo bhagavate brūyād viṣṇave ca padaṃ vadet /
Haṃsadūta
Haṃsadūta, 1, 44.2 iti brūte yasyāṃ śukamithunamindrānuja kṛte yadābhīrīvṛndairupahṛtamabhūduddhavakare //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 36.1 tebhyaś catuṣkam ādāya sārabhūtaṃ bravīmy aham /
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 19-27, 1.0 mukhaṃ śundhasva devayajyāyā iti mantraṃ kartā brūyāt //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 32.0 sa bṛhaspatir abravīt //
KaṭhĀ, 2, 3, 4.0 sa prajāpatiḥ pṛthivīm abravīd rajataṃ bhūtvā mahāvīraṃ dhārayasveti //
KaṭhĀ, 2, 3, 5.0 antarikṣam abravīd vanaspatibhis tvāntardhāsyāmīti //
KaṭhĀ, 2, 3, 6.0 divam abravīddharitaṃ bhūtvopariṣṭān mahāvīram sahasveti //
KaṭhĀ, 2, 4, 5.0 sa prajāpatir abravīt prādeśaṃ prādeśaṃ vaḥ pradahati //
KaṭhĀ, 2, 5-7, 2.0 te 'bruvan ko 'sīti //
KaṭhĀ, 2, 5-7, 4.0 te 'bruvan nirbhajāmainam iti //
KaṭhĀ, 2, 5-7, 7.0 te 'bruvan bhavān sarvam iti //
KaṭhĀ, 2, 5-7, 15.0 taṃ devā abruvan bhavasya bhūtasya bhavyasyādhipatyam iti //
KaṭhĀ, 2, 5-7, 48.0 tau devā abruvan bhiṣajau vai sthaḥ idaṃ yajñasya śiraḥ pratidhattam iti //
KaṭhĀ, 2, 5-7, 49.0 tā abrūtām vāryaṃ vṛṇāvahai āvayor eva pravargyo bhavatv iti //
KaṭhĀ, 2, 5-7, 50.0 tau devā abruvan sarvaṃ vai paryagṛhṇāthām astu no 'trāpīti //
KaṭhĀ, 2, 5-7, 51.0 tā abrūtām āvayor agre duhyatām āvayor agre hūyatām iti //
KaṭhĀ, 3, 4, 259.0 sa prajāpatir abravīd anyenainam upatiṣṭhata śivo bhaviṣyatīti //
Kokilasaṃdeśa
KokSam, 1, 29.1 pakṣisvānaiḥ paṭumadakalaiḥ svāgatāni bruvāṇā vyākīrṇārghyāḥ kusumamadhubhirvījayantaḥ pravālaiḥ /
KokSam, 2, 49.1 evaṃ brūyāḥ punarajani yaḥ premakope mitho vāṃ jāte maune capalacapalastatkṣaṇaṃ pūrvamuktyām /
Mugdhāvabodhinī
MuA zu RHT, 1, 30.2, 8.0 kecit śāntaṃ rasaṃ na bruvanti nirvikāratvāt eteṣām āsvādaḥ svādas tatra lampaṭo vyāsaktaḥ atha vā viṣayānantaraṃ snehastatreti //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 66.2 vijñāya lakṣaṇaṃ teṣāṃ bhiṣagbrūyāddharāgatim //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 4.2 asmatpitaiva praṣṭavya iti vyāsaḥ suto 'bravīt //
ParDhSmṛti, 1, 10.2 āha susvāgataṃ brūhīty āsīno munipuṅgavaḥ //
ParDhSmṛti, 1, 18.1 brūhi dharmasvarūpajña sūkṣmaṃ sthūlaṃ ca vistarāt /
ParDhSmṛti, 1, 35.1 aham adyaiva tat sarvam anusmṛtya bravīmi vaḥ /
ParDhSmṛti, 4, 18.2 sarvaṃ tad rākṣasān gacched ity evaṃ manur abravīt //
ParDhSmṛti, 7, 31.2 medhyāmedhyaṃ spṛśanto 'pi nocchiṣṭaṃ manur abravīt //
ParDhSmṛti, 7, 32.2 bhuktocchiṣṭaṃ tathā snehaṃ nocchiṣṭaṃ manur abravīt //
ParDhSmṛti, 8, 7.1 catvāro vā trayo vāpi yaṃ brūyur vedapāragāḥ /
ParDhSmṛti, 8, 26.2 krīḍārtham api yad brūyuḥ sa dharmaḥ paramaḥ smṛtaḥ //
ParDhSmṛti, 9, 26.2 tasyānurūpaṃ mūlyaṃ vā dadyād ity abravīn manuḥ //
ParDhSmṛti, 10, 6.2 godvayaṃ dakṣiṇāṃ dadyācchuddhiṃ pārāśaro 'bravīt //
ParDhSmṛti, 10, 11.2 daśa gomithunaṃ dadyācchuddhiṃ pārāśaro 'bravīt //
ParDhSmṛti, 10, 22.2 godvayaṃ dakṣiṇāṃ dadyācchuddhiṃ pārāśaro 'bravīt //
ParDhSmṛti, 10, 24.2 kṛtvā sāṃtapanaṃ kṛcchraṃ śudhyet pārāśaro 'bravīt //
ParDhSmṛti, 11, 19.2 pakvaṃ vipragṛhe bhuktaṃ bhojyaṃ tan manur abravīt //
ParDhSmṛti, 12, 8.1 godvayaṃ dakṣiṇāṃ dadyācchuddhiṃ svāyaṃbhuvo 'bravīt /
ParDhSmṛti, 12, 20.2 viprasya dakṣiṇe karṇe santīti manur abravīt //
ParDhSmṛti, 12, 38.2 śvayonau saptajanmā syād ity evaṃ manur abravīt //
ParDhSmṛti, 12, 53.2 ata ūrdhvaṃ trirātraṃ syād uśanā munir abravīt //
ParDhSmṛti, 12, 57.1 yas tu kruddhaḥ pumān brūyāj jāyāyās tu agamyatām /
Rasakāmadhenu
RKDh, 1, 2, 43.9 tasyārthasya smṛtaye vayam etadviśadākṣarair brūmaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 101.1 sa evaṃ brūyāt /
SDhPS, 11, 210.2 sattvā amī kasya cāyaṃ prabhāvas tadbrūhi pṛṣṭo naradeva tvametat //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 2.1 narmadāyāstu māhātmyaṃ kṛṣṇadvaipāyano 'bravīt /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 11.1 brūhi me tvaṃ purāvṛttaṃ pitṝṇāṃ tīrthasevanam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 25.1 tato 'bravītsa māṃ dṛṣṭvā ehyehīti ca bhārata /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 6.2 yogivadbhramate nityaṃ rudrajāṃ svāṃ ca yābravīt //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 19.2 brūhi tvaṃ tu mahābhāge yatte manasi vartate //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 12.2 tīrthāni ca pṛthagbrūhi yatra saṃnihito haraḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 36.2 tato 'bravīnmahādevo devadānavayordvayoḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 38.2 ahamenāṃ grahīṣyāmi ahamenāmiti bruvan //
SkPur (Rkh), Revākhaṇḍa, 8, 7.1 so 'bravīnmāṃ mahādevo brahmāhaṃ viṣṇureva ca /
SkPur (Rkh), Revākhaṇḍa, 8, 38.1 namo 'stu te mahābhāge brūhi puṇye maheśvari /
SkPur (Rkh), Revākhaṇḍa, 10, 2.1 etadvistarataḥ sarvaṃ brūhi me vadatāṃ vara /
SkPur (Rkh), Revākhaṇḍa, 10, 3.3 evamuktaḥ sabhāmadhye mārkaṇḍo vākyamabravīt //
SkPur (Rkh), Revākhaṇḍa, 10, 27.2 tataḥ saṃcintya manasā tvaranviprān athābravam //
SkPur (Rkh), Revākhaṇḍa, 11, 32.2 narakaṃ yāntyasandigdhamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 14, 62.2 bhramadbhiśca bruvadbhiśca krośadbhiśca samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 13.1 bhramase brūhi tattvena vismayo me mahānhṛdi /
SkPur (Rkh), Revākhaṇḍa, 20, 42.2 dṛṣṭvā tāṃ patito bhūmau jayasveti bruvaṃstataḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 61.1 mamaitadvacanaṃ śrutvā nārī vacanamabravīt //
SkPur (Rkh), Revākhaṇḍa, 20, 75.2 īṣaddhasitayā vācā devī vacanamabravīt //
SkPur (Rkh), Revākhaṇḍa, 21, 18.2 saptaṣaṣṭistathā koṭyo vāyustīrthāni cābravīt //
SkPur (Rkh), Revākhaṇḍa, 21, 31.1 dānena bhogānāpnoti ityevaṃ śaṅkaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 22, 8.1 bhobho brūhi mahābhāga yatte manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 23, 4.2 bruvantyapsarasaḥ sarvā mama bhartā bhavediti //
SkPur (Rkh), Revākhaṇḍa, 26, 51.2 utphullanayano bhūtvā idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 26, 67.2 dvāradeśaṃ samāsādya kṣattāraṃ vākyamabravīt //
SkPur (Rkh), Revākhaṇḍa, 26, 70.2 śṛṇvatāṃ sarvayodhānāmidaṃ vacanamabravīt //
SkPur (Rkh), Revākhaṇḍa, 26, 121.1 jāyate nātra sandeha ityevaṃ śaṅkaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 27, 1.2 nāradasya vacaḥ śrutvā rājñī vacanam abravīt /
SkPur (Rkh), Revākhaṇḍa, 27, 3.1 rājñyāstu vacanaṃ śrutvā nārado vākyam abravīt /
SkPur (Rkh), Revākhaṇḍa, 28, 101.2 krodhaṃ muktvā prasannātmā tadā vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 28, 136.2 naśyate pātakaṃ sarvamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 30, 10.2 anivartikā gatistasya ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 33, 19.2 vahnināśaṃ vimanaso rājānam idam abruvan //
SkPur (Rkh), Revākhaṇḍa, 33, 23.2 nirīkṣya ca diśaḥ sarvā idaṃ vacanamabravīt //
SkPur (Rkh), Revākhaṇḍa, 33, 34.2 vismayotphullanayanā rājānam idam abruvan //
SkPur (Rkh), Revākhaṇḍa, 33, 46.2 dhanyaḥ pāpaharo nityamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 34, 20.2 sa gato vāruṇaṃ lokamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 35, 6.2 pūjito dānasanmānair idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 35, 10.2 prasṛtaḥ praṇato bhūtvā mayaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 36, 14.2 kathito 'yaṃ mayā pūrvaṃ yathā me śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 38, 16.2 kautūhalasamāviṣṭā śaṅkaraṃ punarabravīt //
SkPur (Rkh), Revākhaṇḍa, 39, 16.2 kiṃ karomi priyaṃ te 'dya brūhi sarvaṃ pitāmaha //
SkPur (Rkh), Revākhaṇḍa, 40, 26.2 akṣayaṃ jāyate puṇyamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 42, 23.2 aśvatthacchāyām āśritya tam utsṛjya vaco 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 42, 33.1 krodharūpo 'bravīdvākyaṃ tacchṛṇuṣva narādhipa /
SkPur (Rkh), Revākhaṇḍa, 42, 33.3 pīḍāṃ karoṣi kasmāt tvaṃ saure brūhi hyaśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 34.3 muñcasva māṃ tathā kartā yadbravīṣi na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 39.2 hutabhuksadṛśākārā kiṃ karomīti cābravīt //
SkPur (Rkh), Revākhaṇḍa, 42, 42.2 krodhasaṃraktanayana idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 42, 48.2 na ca śaknomyahaṃ trātuṃ rājā vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 42, 50.2 kampamāno 'bravīd vipro rakṣasveti punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 51.1 tasya tadvacanaṃ śrutvā devarājo 'bravīd idam /
SkPur (Rkh), Revākhaṇḍa, 42, 58.1 tataḥ susūkṣmadehasthaṃ bhūtaṃ dṛṣṭvābravīdidam /
SkPur (Rkh), Revākhaṇḍa, 42, 64.1 tatastattapasā tuṣṭaḥ śaṅkaro vākyamabravīt //
SkPur (Rkh), Revākhaṇḍa, 45, 14.1 tāvaddevasamīpasthā umā vacanam abravīt /
SkPur (Rkh), Revākhaṇḍa, 45, 29.1 mūrcchāpannaṃ tato dṛṣṭvā devī vacanam abravīt /
SkPur (Rkh), Revākhaṇḍa, 46, 16.1 tataste hyamarāḥ sarve śakram etad vaco 'bruvan //
SkPur (Rkh), Revākhaṇḍa, 48, 35.2 gāḍhamāliṅgya girijā devaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 53, 7.2 evaṃ sa pālayanrājyaṃ rājā mantriṇam abravīt //
SkPur (Rkh), Revākhaṇḍa, 53, 30.2 sa ṛṣiḥ patitas tatra kṛṣṇa kṛṣṇeti cābravīt //
SkPur (Rkh), Revākhaṇḍa, 54, 55.2 praṇamya śirasā rājanrājā vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 54, 70.1 ṛṣirvimānam ārūḍhaścitrasenam athābravīt /
SkPur (Rkh), Revākhaṇḍa, 55, 3.3 kare gṛhītvā rājānaṃ rudro vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 56, 22.3 parasparaṃ vivadatoḥ śrutvā tatkanyakābravīt //
SkPur (Rkh), Revākhaṇḍa, 56, 34.2 dṛṣṭvā munisamūhaṃ sā praṇipatyedam abravīt //
SkPur (Rkh), Revākhaṇḍa, 56, 53.1 dṛṣṭvā tīrthaprabhāvaṃ tu punarvacanamabravīt /
SkPur (Rkh), Revākhaṇḍa, 56, 61.1 dṛṣṭvā sarovaraṃ tatra śabarī vākyam abravīt /
SkPur (Rkh), Revākhaṇḍa, 56, 69.1 dṛṣṭvā janapadaṃ tatra tāṃ bhāryāṃ śabaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 56, 83.2 taddṛṣṭvā padmayugalaṃ tāṃ dāsīṃ sābravīt tadā //
SkPur (Rkh), Revākhaṇḍa, 56, 107.2 śabarastu tato bhāryām idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 58, 6.2 vijñāpya brāhmaṇān sarvān idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 67, 28.2 āgataṃ dānavaṃ dṛṣṭvā vṛṣo vacanamabravīt //
SkPur (Rkh), Revākhaṇḍa, 67, 36.2 dṛṣṭvā devo 'tha taṃ vipraṃ pratipūjyābravīd idam //
SkPur (Rkh), Revākhaṇḍa, 69, 3.1 brūhi putra varaṃ śubhraṃ taṃ te dāsyāmi maṅgala //
SkPur (Rkh), Revākhaṇḍa, 72, 14.2 taṃ dṛṣṭvā sahasā cāśvamīrṣyābhāvena cābravīt //
SkPur (Rkh), Revākhaṇḍa, 72, 15.2 brūhi bhadre sahasrāṃśor aśvaḥ kiṃvarṇako bhavet /
SkPur (Rkh), Revākhaṇḍa, 72, 15.3 ahaṃ bravīmi kṛṣṇo 'yaṃ tvaṃ kiṃ vadasi tadvada //
SkPur (Rkh), Revākhaṇḍa, 83, 26.1 evaṃ stuto mahādevo varado vākyam abravīt /
SkPur (Rkh), Revākhaṇḍa, 83, 52.3 putrīvākyādasau rājā vismito vākyam abravīt //
SkPur (Rkh), Revākhaṇḍa, 83, 100.2 naśyate pātakaṃ sarvam ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 85, 21.2 tuṣṭastasya nṛpaśreṣṭha śivayā śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 85, 55.3 ityākarṇya vacastasya rājā vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 85, 78.1 ārūḍhe brāhmaṇe brūyād bhāskaraḥ prīyatāmiti /
SkPur (Rkh), Revākhaṇḍa, 85, 88.3 te 'pi pāpaiḥ pramucyanta ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 86, 6.3 saṃnidhau samupetyātha vacanaṃ cedam abravīt //
SkPur (Rkh), Revākhaṇḍa, 90, 18.1 tadbrūta vatsāḥ kimitaḥ prārthayadhvaṃ samāgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 18.2 kimāgamanakṛtyaṃ vo brūta niḥsaṃśayaṃ surāḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 24.1 tataḥ prasanno bhagavān vedhāstān abravīd vacaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 35.1 sthānaṃ bruvantu me devā vasedyatra sa dānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 24.1 sa pumānsvargamāpnoti ityevaṃ śaṅkaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 97, 8.1 vyāsatīrthaṃ viśeṣeṇa lavamātraṃ bravīmyataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 17.1 evamuktastayā so 'tha kṣaṇaṃ dhyātvābravīd idam //
SkPur (Rkh), Revākhaṇḍa, 97, 64.1 tataḥ sā putravākyena viṣaṇṇā vākyam abravīt //
SkPur (Rkh), Revākhaṇḍa, 97, 112.2 prasannā narmadādevī tato vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 97, 127.2 kiṃ kurmo brūhi me putra karmaṇā te sma rañjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 2.2 prabhāsaṃ tāta me brūhi kathaṃ jātaṃ mahāphalam /
SkPur (Rkh), Revākhaṇḍa, 100, 7.2 svargalokamavāpnoti ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 103, 29.2 etadvākyāvasāne tu sāṣṭāṅgaṃ praṇatābravīt //
SkPur (Rkh), Revākhaṇḍa, 103, 44.1 pradakṣiṇaṃ tataḥ kṛtvā sāṣṭāṅgaṃ praṇatābravīt /
SkPur (Rkh), Revākhaṇḍa, 103, 72.2 sarvaṃ koṭiguṇaṃ proktamiti svāyambhuvo 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 103, 86.2 hṛṣṭacitto 'bhavaddevi uttiṣṭhottiṣṭha sābravīt //
SkPur (Rkh), Revākhaṇḍa, 103, 133.2 putraṃ teṣu samasteṣu vallabhaṃ bruvate budhāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 143.2 kiṃ bravīmīti bho vatsa na tu saukhyaṃ sutaṃ vinā //
SkPur (Rkh), Revākhaṇḍa, 103, 200.1 bhrūṇahatyāsamaṃ pāpaṃ naśyate śaṅkaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 106, 12.1 dehapāte vrajet svargam ityevaṃ śaṅkaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 111, 28.2 umayā sahitaḥ kāle tadā vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 115, 4.2 varaṃ dāsyāmyahaṃ vatsa brūhi yatte vivakṣitam //
SkPur (Rkh), Revākhaṇḍa, 122, 36.2 na paśyati yamaṃ devamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 124, 2.2 anivartikā gatistasya yathā me śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 125, 39.2 na bhavetsapta janmāni ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 129, 8.2 tadakṣayaphalaṃ sarvamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 133, 38.2 bhuñjate sakalaṃ kālamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 141, 4.2 varaṃ brūhi mahāvyādha yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 142, 4.3 rūpasaubhāgyadaṃ yena tīrtham etad bravīhi me //
SkPur (Rkh), Revākhaṇḍa, 142, 19.2 bhīṣmakasya vacaḥ śrutvā damaghoṣo 'bravīd idam //
SkPur (Rkh), Revākhaṇḍa, 142, 72.1 muhūrtaṃ tatra viśramya keśavo vākyam abravīt /
SkPur (Rkh), Revākhaṇḍa, 142, 72.2 kimāgamanakāryaṃ vo brūta sarvaṃ dvijottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 73.2 devasya vacanaṃ śrutvā munayo vākyam abruvan //
SkPur (Rkh), Revākhaṇḍa, 142, 75.1 brāhmaṇānāṃ vacaḥ śrutvā bhagavān idam abravīt /
SkPur (Rkh), Revākhaṇḍa, 142, 84.2 tatsarvamakṣayaṃ tasya ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 146, 7.2 evaṃ bruvanti devāśca ṛṣayaḥ satapodhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 60.1 tatphalaṃ samavāpnoti yathā me śaṅkaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 153, 15.2 ṛtukāle tu sā gatvā bhartāram idam abravīt //
SkPur (Rkh), Revākhaṇḍa, 153, 32.1 sāgre varṣaśate pūrṇe ravistuṣṭo 'bravīd idam //
SkPur (Rkh), Revākhaṇḍa, 153, 33.3 adeyamapi dāsyāmi brūhi māṃ tvaṃ ciraṃ kṛthāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 37.1 kuto vāmāgataṃ brūtaṃ kena vā bhūṣitāvubhau /
SkPur (Rkh), Revākhaṇḍa, 155, 42.2 citraguptaṃ kaliṃ kālaṃ vīkṣyatām idam abravīt //
SkPur (Rkh), Revākhaṇḍa, 159, 68.2 āhūya nāsti yo brūte tasya vāsastu saṃtatam //
SkPur (Rkh), Revākhaṇḍa, 167, 10.1 praṇamyāhaṃ tato devau bhaktiyukto vaco 'bruvam /
SkPur (Rkh), Revākhaṇḍa, 167, 29.2 brahmahatyādipāpebhyo mucyate śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 169, 14.2 rājñā stutā ca saṃtuṣṭā devī vacanamabravīt //
SkPur (Rkh), Revākhaṇḍa, 169, 20.2 prasannavadanā devī rājānamidamabravīt //
SkPur (Rkh), Revākhaṇḍa, 170, 22.1 evaṃ bruvaṃścalankrodhādādiśya daṇḍavāsinam /
SkPur (Rkh), Revākhaṇḍa, 171, 7.2 teṣāṃ tadvacanaṃ śrutvā vākyaṃ nārāyaṇo 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 171, 13.2 ṛṣīṇāṃ vacanaṃ śrutvā kṛcchrān māṇḍavyako 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 171, 15.1 niviṣṭaikāgramanasā sarvānmāṇḍavyako 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 171, 54.1 paraṃ viṣādamāpannā kṣaṇaṃ dhyātvābravīd vacaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 8.1 tasminsamāgame divye brahmaviṣṇvīśamabruvan /
SkPur (Rkh), Revākhaṇḍa, 172, 21.2 vṛtte vivāha āhūya śāṇḍilīṃ tāmathābravīt //
SkPur (Rkh), Revākhaṇḍa, 172, 23.1 ṛṣīṇāṃ vacanaṃ śrutvā śāṇḍilī duḥkhitābravīt /
SkPur (Rkh), Revākhaṇḍa, 172, 26.2 śiraḥsaṃcālanāḥ sarve sādhu sādhviti cābruvan //
SkPur (Rkh), Revākhaṇḍa, 176, 3.2 akṣayaṃ tadbhavetsarvamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 176, 18.2 avatāraṃ ca kṛtavān gīrvāṇān idam abravīt //
SkPur (Rkh), Revākhaṇḍa, 178, 5.3 mattaḥ kimicchase devi brūhi kiṃ karavāṇi te //
SkPur (Rkh), Revākhaṇḍa, 180, 8.1 kṛtāñjalipuṭaṃ devaṃ dṛṣṭvā devīdamabravīt //
SkPur (Rkh), Revākhaṇḍa, 180, 38.2 kiṃ te 'dya kriyatāṃ brūhi varado 'haṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 180, 72.2 prāpyate snānadānena ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 181, 25.1 susaṃvṛtaṃ kṛtaṃ tena dhāvanvai pṛṣṭhato bravīt //
SkPur (Rkh), Revākhaṇḍa, 181, 36.1 tadā devaṃ namaskṛtvā rakṣa rakṣasva cābravīt /
SkPur (Rkh), Revākhaṇḍa, 181, 62.2 śriyā ca sahitaḥ kāla idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 182, 49.2 sa yāti śivasāyujyamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 189, 31.2 kalevaravimuktaḥ sa ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 189, 33.1 bruvanti svargagamanam api pāpānvitasya ca /
SkPur (Rkh), Revākhaṇḍa, 189, 41.2 naite sarve yugapadvai sametā hantuṃ śaktāḥ kiṃ na tadbrūhi rājan //
SkPur (Rkh), Revākhaṇḍa, 194, 12.2 abruvan vaiśvarūpaṃ no śaktā darśayituṃ vayam //
SkPur (Rkh), Revākhaṇḍa, 194, 75.2 brūhi śambho kimatrāyaṃ akasmād vārisambhavaḥ /
SkPur (Rkh), Revākhaṇḍa, 195, 39.1 pradakṣiṇīkṛtā syādvai dharaṇī śaṅkaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 198, 4.2 yadanyadduṣkṛtaṃ karma naśyate śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 198, 13.1 tathā tu vacanaṃ teṣāṃ bruvatāṃ sa tapodhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 29.2 brūhi kiṃ kriyatāṃ vipra sattvasthānaparāyaṇa //
SkPur (Rkh), Revākhaṇḍa, 198, 43.2 gaurīsahāyastena ihāgato 'smi brūhyadya kṛtyaṃ kriyatāṃ kiṃ nu vipra //
SkPur (Rkh), Revākhaṇḍa, 209, 14.2 kimatha tadbaṭo brūhi kiṃ karomi tavepsitam //
SkPur (Rkh), Revākhaṇḍa, 209, 21.2 dhyātvā vanaspatīḥ sarvā idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 209, 57.1 tatra tīrthe punarvṛttamitihāsaṃ bravīmi te /
SkPur (Rkh), Revākhaṇḍa, 209, 79.2 te yatra bruvate tatra kṣipadhvaṃ mā vicāryatām //
SkPur (Rkh), Revākhaṇḍa, 209, 112.1 sametāḥ kutra yāsyāma iti brūta dvijottamāḥ /
SkPur (Rkh), Revākhaṇḍa, 211, 4.1 brāhmaṇāvasathaṃ gatvā skhalandvāre 'bravīd idam /
SkPur (Rkh), Revākhaṇḍa, 211, 6.1 sravantaṃ sarvagātreṣu dhig dhig ityevam abruvan /
SkPur (Rkh), Revākhaṇḍa, 211, 10.1 dṛṣṭvā vismayamāpannāḥ sarve kimiti cābruvan /
SkPur (Rkh), Revākhaṇḍa, 218, 17.2 krodhasaṃraktanayana idaṃ vacanamabravīt //
SkPur (Rkh), Revākhaṇḍa, 218, 49.2 etad bruvan pāṇḍava satyavākyaṃ tato 'vagāheta patiṃ nadīnām //
SkPur (Rkh), Revākhaṇḍa, 220, 27.2 evaṃ bruvan pāṇḍava satyavākyaṃ tato 'vagāheta patiṃ nadīnām /
SkPur (Rkh), Revākhaṇḍa, 221, 6.2 pitāmahamupāgamya praṇipatyedam abravīt //
SkPur (Rkh), Revākhaṇḍa, 221, 10.2 iti bruvanneva hi dhāturagre haṃsaḥ śvasatyakṣipūjyaḥ sudīnaḥ /
SkPur (Rkh), Revākhaṇḍa, 228, 1.3 kiyanmātraṃ muniśreṣṭha tanme brūhi kṛpānidhe //
SkPur (Rkh), Revākhaṇḍa, 231, 18.2 sahasrayajñatīrthāni trīṇyeva munirabravīt //
SkPur (Rkh), Revākhaṇḍa, 231, 28.1 aṣṭaviṃśatitīrthāni vaiṣṇavānyabravīnmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 32.3 yathā pārthāya saṃkṣepān mārkaṇḍo munirabravīt //
SkPur (Rkh), Revākhaṇḍa, 231, 40.2 devagrāme sahasraṃ ca tīrthānāṃ munirabravīt //
SkPur (Rkh), Revākhaṇḍa, 231, 54.3 daśāyutāni tīrthānāṃ sādhikānyabravīnmuniḥ //
Sātvatatantra
SātT, 1, 5.2 prathamaṃ tattvato brūhi tvaṃ parāparavittamaḥ //
SātT, 4, 3.1 brūhi me bhagavan viṣṇor bhaktibhedaṃ sadāśiva /
SātT, 4, 9.2 bravīmi śiva te bhaktis tenaiva saṃprasidhyati //
SātT, 4, 65.2 bhaktānāṃ lakṣaṇaṃ sākṣād brūhi me surattama /
SātT, 7, 49.3 bhaktāparādhān me brūhi yathā teṣāṃ pratikriyā /
SātT, 8, 3.2 tannāmni svagurau caiva brūyād etat samāhitaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 2.2 prasādaṃ kuru deveśa brūhi dharmārthasādhakam //
UḍḍT, 1, 6.1 anyac ca vividhaṃ kāryaṃ prasādād brūhi bhairava /
UḍḍT, 6, 1.6 nivedanīyaḥ kasyāpi na kadācid iti bruve //
UḍḍT, 8, 12.7 vidhānam asyā bravīmīti devī /
UḍḍT, 9, 50.2 dadāti bhojanaṃ dravyaṃ pratyahaṃ śaṃkaro 'bravīt //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 14, 1.0 sūktā brūhīty uktaḥ //
ŚāṅkhŚS, 1, 14, 21.0 śaṃyor brūhīty uktas tacchaṃyor iti śaṃyorvākam uktvopaspṛśya //
ŚāṅkhŚS, 2, 5, 15.0 ehy ū ṣu bravāṇīti vendumate //
ŚāṅkhŚS, 6, 1, 3.0 yathārtham uttarasyāṃ tatāv arthavikārasyotpattirūpeṇānabhidhānācchabdavikāram ūhaṃ bruvate //
ŚāṅkhŚS, 15, 17, 10.2 devā manuṣyān abruvann eṣā vo jananī punaḥ //