Occurrences

Kirātārjunīya

Kirātārjunīya
Kir, 6, 23.2 upamāṃ yayāv aruṇadīdhitibhiḥ parimṛṣṭamūrdhani tamālatarau //
Kir, 7, 8.2 sādṛśyaṃ yayur aruṇāṃśurāgabhinnair varṣadbhiḥ sphuritaśatahradaiḥ payodaiḥ //
Kir, 7, 9.2 āśānām uparacitām ivaikaveṇīṃ ramyormīṃ tridaśanadīṃ yayur balāni //
Kir, 7, 16.1 yātasya grathitataraṅgasaikatābhe vicchedaṃ vipayasi vārivāhajāle /
Kir, 7, 28.2 sāphalyaṃ yayur amarāṅganopabhuktāḥ sā lakṣmīr upakurute yayā pareṣām //
Kir, 8, 22.2 same 'pi yātuṃ caraṇān anīśvarān madād iva praskhalataḥ pade pade //
Kir, 8, 47.2 yayur vadhūnāṃ vadanāni tulyatāṃ dvirephavṛndāntaritaiḥ saroruhaiḥ //
Kir, 9, 1.2 tatpriyārtham iva yātum athāstaṃ bhānumān upapayodhi lalambe //
Kir, 9, 37.1 kāntaveśma bahu saṃdiśatībhir yātam eva rataye ramaṇībhiḥ /
Kir, 9, 68.1 yoṣid uddhatamanobhavarāgā mānavaty api yayau dayitāṅkam /
Kir, 10, 9.2 bahumatim adhikāṃ yayāv aśokaḥ parijanatāpi guṇāya sadguṇānām //
Kir, 12, 17.2 nyāyam avadhaya ivāśaraṇāḥ śaraṇaṃ yayuḥ śivam atho maharṣayaḥ //
Kir, 14, 11.2 ayātapūrvā parivādagocaraṃ satāṃ hi vāṇī guṇam eva bhāṣate //
Kir, 14, 26.2 yayau samīpaṃ dhvajinīm upeyuṣaḥ prasannarūpasya virūpacakṣuṣaḥ //
Kir, 14, 43.2 yayuḥ kṣaṇād apratipattimūḍhatāṃ mahānubhāvaḥ pratihanti pauruṣam //
Kir, 15, 18.2 yāta kiṃ vidiśo jetuṃ tuñjeśo divi kiṃtayā //
Kir, 16, 32.2 yayau vikāsaṃ dyutir indumauler ālokam abhyādiśatī gaṇebhyaḥ //
Kir, 17, 22.1 kṣobheṇa tenātha gaṇādhipānāṃ bhedaṃ yayāv ākṛtir īśvarasya /
Kir, 18, 5.1 urasi śūlabhṛtaḥ prahitā muhuḥ pratihatiṃ yayur arjunamuṣṭayaḥ /
Kir, 18, 14.1 tapasā tathā na mudam asya yayau bhagavān yathā vipulasattvatayā /
Kir, 18, 28.1 dṛṣṭvā dṛśyāny ācaraṇīyāni vidhāya prekṣākārī yāti padaṃ muktam apāyaiḥ /