Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 130.2 devāndevayajo yāntītyādi tena nyarūpyata //
TĀ, 1, 131.2 viduste hyanavacchinnaṃ tadbhaktā api yānti mām //
TĀ, 3, 109.2 brāhmyādirūpasaṃbhedād yātyaṣṭāṣṭakatāṃ sphuṭam //
TĀ, 3, 117.2 prakāśo yāti taikṣṇyādimavāntaravicitratām //
TĀ, 3, 154.2 sā vijātīyaśaktyaṃśapronmukhī yāti yātmatām //
TĀ, 3, 157.1 icchaivānuttarānandayātā śīghratvayogataḥ /
TĀ, 3, 275.2 paśyanbhairavatāṃ yāti jalādiṣvapyayaṃ vidhiḥ //
TĀ, 3, 288.2 ke 'pyeva yānti viśvāsaṃ parameśena bhāvitāḥ //
TĀ, 4, 140.1 ata ūrdhvaṃ punaryāti yāvadbrahmātmakaṃ padam /
TĀ, 4, 205.2 citre deśe vāhyamāno yātīcchāmātrakalpitām //
TĀ, 5, 85.1 akiṃciccintakastatra spaṣṭadṛgyāti saṃvidam /
TĀ, 5, 133.1 tadabhyāsavaśādyāti kramādyogī cidātmatām /
TĀ, 5, 151.1 svayambhāsātmanānena tādātmyaṃ yāty ananyadhīḥ /
TĀ, 6, 30.1 adhvā krameṇa yātavye pade saṃprāptikāraṇam /
TĀ, 6, 140.1 brahmaṇo 'hastatra cendrāḥ kramādyānti caturdaśa /
TĀ, 6, 154.2 yāntyanyonyaṃ layaṃ teṣām āyur gāhanikaṃ dinam //
TĀ, 6, 162.2 śaktitattve layaṃ yāti nijakālaparikṣaye //
TĀ, 6, 165.2 so 'pi yāti layaṃ sāmyasaṃjñe sāmanase pade //
TĀ, 6, 174.2 ityanyonyaṃ kramādyānti layaṃ māyāntake 'dhvani //
TĀ, 6, 178.2 śaktimantaṃ vihāyānyaṃ śaktiḥ kiṃ yāti nedṛśam //
TĀ, 8, 30.1 yānti na te narakayujaḥ kṛṣṇaṃ teṣāṃ sukhālpatādāyi /
TĀ, 8, 148.2 svaryānti tatkṣaye lokaṃ mānuṣyaṃ puṇyaśeṣataḥ //
TĀ, 8, 158.1 te yāntyaṇḍāntare raudraṃ puraṃ nādhaḥ kadācana /
TĀ, 8, 158.2 tatsthāḥ sarve śivaṃ yānti rudrāḥ śrīkaṇṭhadīkṣitāḥ //
TĀ, 8, 198.1 te yānti bodhamaiśānaṃ vīrabhadraṃ mahādyutim /
TĀ, 8, 212.1 tatpadaṃ te samāsādya kramādyānti śivātmatām /
TĀ, 8, 349.2 ityaṣṭau paripāṭyā yāvaddhāmāni yāti gururekaḥ //
TĀ, 9, 35.1 yāti karkisumervādyāstadvatsvasthāvadhi sthitāḥ /
TĀ, 11, 67.1 bhinnabhinnāmupāśritya yānti citrāṃ pramātṛtām /
TĀ, 11, 68.1 saṃketā yānti cette 'pi yāntyasaṃketavṛttitām /
TĀ, 11, 79.1 dhruvaṃ kavitvavaktṛtvaśālitāṃ yānti sarvataḥ /
TĀ, 16, 68.1 dātrarpito 'sau taddvārā yāti sāyujyataḥ śivam /
TĀ, 16, 94.1 yathāyogolako yāti gururevaṃ śivātmatām /
TĀ, 17, 97.1 iyataiva śivaṃ yāyāt sadyo bhogān vibhujya vā /
TĀ, 21, 40.2 muktapāśaḥ śivaṃ yāti punarāvṛttivarjitaḥ //