Occurrences

Saundarānanda

Saundarānanda
SaundĀ, 1, 33.2 nirmimīdhvaṃ puraṃ yūyaṃ mayi yāte triviṣṭapam //
SaundĀ, 1, 37.1 tān dṛṣṭvā prakṛtiṃ yātān vṛddhānvyāghraśiśūniva /
SaundĀ, 2, 6.1 yaḥ pūrvaiḥ rājabhiryātāṃ yiyāsurdharmapaddhatim /
SaundĀ, 2, 65.1 udvegādapunarbhave manaḥ praṇidhāya sa yayau śayitavarāṅganādanāsthaḥ /
SaundĀ, 3, 1.2 śrīmadabhayam anuraktajanaṃ sa vihāya niścitamanā vanaṃ yayau //
SaundĀ, 3, 10.2 nityamamṛtamupadarśayituṃ sa varāṇasīparikarāmayāt purīm //
SaundĀ, 3, 15.2 pitryamapi paramakāruṇiko nagaraṃ yayāvanujighṛkṣayā tadā //
SaundĀ, 4, 3.2 dīptyā ca mānena ca bhāminīti yāto babhāṣe trividhena nāmnā //
SaundĀ, 4, 30.2 bhikṣām alabdhvā giramāsanaṃ vā śūnyādaraṇyādiva yāti bhūyaḥ //
SaundĀ, 4, 40.2 vivṛttadṛṣṭiśca śanairyayau tāṃ karīva paśyan sa laḍatkareṇum //
SaundĀ, 4, 42.2 so 'niścayānnāpi yayau na tasthau turaṃstaraṃgeṣviva rājahaṃsaḥ //
SaundĀ, 4, 45.1 tataḥ kramairdīrghatamaiḥ pracakrame kathaṃ nu yāto na gururbhavediti /
SaundĀ, 5, 43.2 yayuśca yāsyanti ca yānti caiva priyeṣvanityeṣu kuto 'nurodhaḥ //
SaundĀ, 5, 43.2 yayuśca yāsyanti ca yānti caiva priyeṣvanityeṣu kuto 'nurodhaḥ //
SaundĀ, 5, 43.2 yayuśca yāsyanti ca yānti caiva priyeṣvanityeṣu kuto 'nurodhaḥ //
SaundĀ, 6, 21.2 yastvāṃ priyo nābhyacarat kadācittamanyathā yāsyatikātarāsi //
SaundĀ, 7, 15.1 chittvā ca bhittvā ca hi yānti tāni svapauruṣāccaiva suhṛdbalācca /
SaundĀ, 7, 47.1 yāsyāmi tasmād gṛhameva bhūyaḥ kāmaṃ kariṣye vidhivat sakāmam /
SaundĀ, 10, 57.1 sthite viśiṣṭe tvayi saṃśraye śraye yathā na yāmīha vasan diśaṃ diśam /
SaundĀ, 11, 43.2 sa devatvaṃ gataḥ kāle māndhātādhaḥ punaryayau //
SaundĀ, 11, 47.2 śriyaṃ samanuśocantaḥ pātālaṃ śaraṇaṃ yayuḥ //
SaundĀ, 16, 6.2 bhavād bhavaṃ yāti na śāntimeti saṃsāradolāmadhiruhya lokaḥ //
SaundĀ, 16, 53.2 evaṃ hi cittaṃ praśamaṃ na yāti [... au2 letterausjhjh] nā vahniriveryamāṇaḥ //
SaundĀ, 16, 97.3 prayuktā yoge tu dhruvamupalabhante śramaphalaṃ drutaṃ nityaṃ yāntyo girimapi hi bhindanti saritaḥ //
SaundĀ, 17, 13.2 panthānamāryaṃ paramaṃ didṛkṣuḥ śamaṃ yayau kiṃcidupāttacakṣuḥ //
SaundĀ, 18, 26.2 yāsyāmi niṣṭhāmiti bāliśo hi janmakṣayāt trāsamihābhyupaiti //