Occurrences

Āśvālāyanaśrautasūtra

Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 2, 3.0 ā yāhi suṣumā hi ta indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa ād aha svadhām anv ity ekā dve cendro dadhīco asthabhir uttiṣṭhann ojasā saha bhinddhi viśvā apa dviṣa iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 4, 3.1 taṃ vo dasmam ṛtīṣahaṃ tat tvā yāmi suvīryam abhi pra vaḥ surādhasaṃ pra suśrutaṃ surādhasaṃ vayaṃ gha tvā sutāvantaḥ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ tam indraṃ johavīmi yā indra bhuja ābhara ity ekā dve ca /
ĀśvŚS, 7, 4, 9.1 ā satyo yātv ity ahīnasūktaṃ dvitīyaṃ maitrāvaruṇa ud u brahmāṇy abhi taṣṭeveti itarāv ahar ahaḥ śasye //
ĀśvŚS, 7, 5, 18.1 ā yātv indro avasa iti marutvatīyam ā na indra iti niṣkevalyaṃ prathamasyābhiplavikasya //
ĀśvŚS, 7, 8, 2.3 stuhīndraṃ vyaśvavat tvaṃ na indrā bhara vayam u tvām apūrvya yo na idam idaṃ purā yāhīma indava iti samāhāryo 'nurūpo 'bhrātṛvyo anā tvaṃ mā te amājuro yatheti //
ĀśvŚS, 7, 9, 3.0 yas tastambha yo adribhid yajñe diva iti sūkte asteva suprataram ā yātv indraḥ svapatir imāṃ dhiyam iti brāhmaṇācchaṃsī //
ĀśvŚS, 9, 5, 2.0 uśanā yat sahasyair ayātaṃ tvam apo yadave turvaśāyeti sūktamukhīye goṣṭomabhūmistomavanaspatisavānāṃ na tā arvā reṇukakāṭo aśnute na tā naśanti na dabhāti taskaro bal itthā parvatānāṃ dṛḍhā cid yā vanaspatīn devebhyo vanaspate havīṃṣi vanaspate raśanayā niyūyeti sūktamukhīyāḥ //