Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 1, 61.2 śleṣmaṇaḥ praśamaṃ yānti viparītaguṇairguṇāḥ //
Ca, Sū., 5, 79.2 na ca dantāḥ kṣayaṃ yānti dṛḍhamūlā bhavanti ca //
Ca, Sū., 7, 38.2 santo yāntyapunarbhāvamaprakampyā bhavanti ca //
Ca, Sū., 9, 14.2 yānti yaccetare vṛddhimāśūpāyapratīkṣiṇaḥ //
Ca, Sū., 17, 98.2 vidradhī vyamlatā yātā vṛścikairiva daśyate //
Ca, Sū., 18, 30.2 vaṅkṣaṇādvṛṣaṇau yāti vṛddhistasyopajāyate //
Ca, Sū., 23, 11.1 tena mehādayo yānti nāśamabhyasyato dhruvam /
Ca, Sū., 23, 14.2 tvagdoṣāḥ praśamaṃ yānti tathā snehopasaṃhitaiḥ //
Ca, Sū., 23, 17.2 ariṣṭānāṃ prayogaiśca yānti mehādayaḥ śamam //
Ca, Sū., 26, 15.2 yānti pañcadaśaitāni dravyāṇi dvirasāni tu //
Ca, Sū., 26, 18.2 yogaṃ śeṣaiḥ pṛthagyātaścatuṣkarasasaṃkhyayā //
Ca, Sū., 26, 19.2 yuktau śeṣaiḥ pṛthagyogaṃ yātaḥ svādūṣaṇau tathā //
Ca, Sū., 26, 20.2 yātaḥ śeṣaiḥ pṛthagyogaṃ śeṣairamlakaṭū tathā //
Ca, Sū., 28, 31.2 koṣṭhācchākhā malā yānti drutatvānmarutasya ca //
Ca, Sū., 28, 33.2 śākhā muktvā malāḥ koṣṭhaṃ yānti vāyośca nigrahāt //
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 8, 34.1 yāti nāśeṣatāṃ vyādhirasādhyo yāpyasaṃjñitaḥ /
Ca, Nid., 8, 35.1 nāsādhyaḥ sādhyatāṃ yāti sādhyo yāti tvasādhyatām /
Ca, Nid., 8, 35.1 nāsādhyaḥ sādhyatāṃ yāti sādhyo yāti tvasādhyatām /
Ca, Nid., 8, 35.2 pādāpacārāddaivādvā yānti bhāvāntaraṃ gadāḥ //
Ca, Vim., 3, 26.1 saṃvatsaraśate pūrṇe yāti saṃvatsaraḥ kṣayam /
Ca, Vim., 3, 51.2 siddhiṃ yātyauṣadhaṃ yeṣāṃ na kuryādyena hetunā //
Ca, Śār., 1, 13.2 kva caitā vedanāḥ sarvā nivṛttiṃ yānty aśeṣataḥ //
Ca, Śār., 1, 32.2 yāti sā tena nirdeśaṃ manasā ca manobhavā //
Ca, Śār., 1, 68.1 avyaktād vyaktatāṃ yāti vyaktād avyaktatāṃ punaḥ /
Ca, Śār., 1, 93.1 na samā yānti vaiṣamyaṃ viṣamāḥ samatāṃ na ca /
Ca, Śār., 1, 117.2 kriyāghnāḥ karmajā rogāḥ praśamaṃ yānti tatkṣayāt //
Ca, Śār., 1, 127.2 asātmyam iti tadvidyādyanna yāti sahātmatām //
Ca, Śār., 1, 154.2 sasaṃjñājñānavijñānā nivṛttiṃ yāntyaśeṣataḥ //
Ca, Śār., 2, 22.2 kiṃ lakṣaṇaṃ kāraṇamiṣyate kiṃ sarūpatāṃ yena ca yātyapatyam //
Ca, Śār., 2, 35.2 sa bījadharmā hyaparāparāṇi dehāntarāṇyātmani yāti yāti //
Ca, Śār., 2, 35.2 sa bījadharmā hyaparāparāṇi dehāntarāṇyātmani yāti yāti //
Ca, Śār., 5, 19.1 yāti brahma yayā nityamajaraṃ śāntam avyayam /
Ca, Śār., 6, 31.3 yathā kleśaṃ vināśaṃ ca yāti ye cāsya dhātavaḥ //
Ca, Indr., 5, 8.1 śvabhiruṣṭraiḥ kharairvāpi yāti yo dakṣiṇāṃ diśam /
Ca, Indr., 5, 21.2 sa prāpya bhṛśamunmādaṃ yāti lokamataḥ param //
Ca, Indr., 5, 37.2 dāruṇāmaṭavīṃ svapne kapiyuktena yāti vā //
Ca, Indr., 5, 40.1 ityete dāruṇāḥ svapnā rogī yairyāti pañcatām /
Ca, Indr., 7, 19.1 utthāpyamānaḥ śayanāt pramohaṃ yāti yo naraḥ /
Ca, Indr., 11, 3.2 ratiṃ na labhate yāti paralokaṃ samāntaram //
Ca, Indr., 12, 51.1 ūṣmāṇaḥ pralayaṃ yānti viśleṣaṃ yānti sandhayaḥ /
Ca, Indr., 12, 51.1 ūṣmāṇaḥ pralayaṃ yānti viśleṣaṃ yānti sandhayaḥ /
Ca, Indr., 12, 59.2 preṣyāḥ pratīpatāṃ yānti pretākṛtirudīryate //
Ca, Cik., 1, 9.2 vājīvātibalo yena yātyapratihataḥ striyaḥ //
Ca, Cik., 3, 55.1 sa śīghraṃ śīghrakāritvāt praśamaṃ yāti hanti vā /
Ca, Cik., 3, 58.1 saptāhādiṣu kāleṣu praśamaṃ yāti hanti vā /
Ca, Cik., 3, 175.2 tairāśu praśamaṃ yāti bahirmārgagato jvaraḥ //
Ca, Cik., 3, 176.2 dhūpanāñjanayogaiśca yānti jīrṇajvarāḥ śamam //
Ca, Cik., 3, 282.1 paripākaṃ na saptāhenāpi yāti mṛdūṣmaṇām /
Ca, Cik., 3, 321.1 harṣaṇaiśca śamaṃ yānti kāmaśokabhayajvarāḥ /
Ca, Cik., 3, 322.1 sadvākyaiśca śamaṃ yāti jvaraḥ krodhasamutthitaḥ /
Ca, Cik., 3, 323.1 yāti tābhyāmubhābhyāṃ ca bhayaśokasamutthitaḥ /
Ca, Cik., 3, 331.2 tathā jvaraḥ śamaṃ yāti praśānto jāyate na ca //
Ca, Cik., 3, 336.2 yānti jvaramakurvantaste tathāpyapakurvate //
Ca, Cik., 4, 82.2 yadraktapittaṃ praśamaṃ na yāti tatrānilaḥ syādanu tatra kāryam //
Ca, Cik., 5, 6.2 hṛnnābhipārśvodarabastiśūlaṃ karotyatho yāti na baddhamārgaḥ //
Ca, Cik., 5, 37.1 chinnamūlā vidahyante na gulmā yānti ca kṣayam /
Ca, Cik., 5, 37.2 raktaṃ hi vyamlatāṃ yāti tacca nāsti na cāsti ruk //
Ca, Cik., 5, 113.2 yā kriyā kriyate siddhiṃ sā yāti na virūkṣite //
Ca, Cik., 22, 7.1 pītaṃ pītaṃ hi jalaṃ śoṣayatastāvato na yāti śamam /
Ca, Cik., 1, 3, 50.2 vīryotkarṣaṃ paraṃ yāti sarvairekaikaśo 'pi vā //
Ca, Cik., 2, 1, 13.2 yāti yāṃ prāpya visrambhaṃ dṛṣṭvā hṛṣyatyatīva yām //
Ca, Cik., 2, 1, 14.1 apūrvāmiva yāṃ yāti nityaṃ harṣātivegataḥ /
Ca, Cik., 2, 2, 13.2 śephasā vājivadyāti yāvadicchaṃ striyo naraḥ //