Occurrences

Kāvyādarśa

Kāvyādarśa
KāvĀ, 1, 14.1 sargabandho mahākāvyam ucyate tasya lakṣaṇam /
KāvĀ, 1, 24.1 nāyakenaiva vācyānyā nāyakenetareṇa vā /
KāvĀ, 1, 68.2 vibhaktam iti mādhuryam ucyate sukumāratā //
KāvĀ, 1, 92.1 idam atyuktir ity uktam etad gauḍopalālitam /
KāvĀ, 1, 101.2 tadbhedās tu na śakyante vaktuṃ pratikavi sthitāḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 1.2 te cādyāpi vikalpyante kas tān kārtsnyena vakṣyati //
KāvĀ, Dvitīyaḥ paricchedaḥ, 3.1 kāścinmārgavibhāgārtham uktāḥ prāg apyalaṃkriyāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 29.1 sarūpaśabdavācyatvāt sā samānopamā yathā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 31.2 tau tulyau tvanmukheneti sā praśaṃsopamocyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 52.1 strīva gacchati ṣaṇḍho 'yaṃ vakty eṣā strī pumān iva /
KāvĀ, Dvitīyaḥ paricchedaḥ, 66.1 upamaiva tirobhūtabhedā rūpakam ucyate /
KāvĀ, Dvitīyaḥ paricchedaḥ, 102.1 ity ādidīpakāny uktāny evaṃ madhyāntayor api /
KāvĀ, Dvitīyaḥ paricchedaḥ, 136.2 maraṇaṃ sūcayantyaiva so 'nujñākṣepa ucyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 138.2 prabhutvenaiva ruddhas tat prabhutvākṣepa ucyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 147.1 gaccheti vaktum icchāmi matpriya tvatpriyaiṣiṇī /
KāvĀ, Dvitīyaḥ paricchedaḥ, 155.2 buddhvā vakti priyaṃ dṛṣṭvā kiṃ cireṇāgato bhavān //
KāvĀ, Dvitīyaḥ paricchedaḥ, 204.2 uktaṃ ca surabhitvādi phalaṃ tat sā vibhāvanā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 216.1 candrātapasya bāhulyam uktam utkarṣavattayā /