Occurrences

Buddhacarita

Buddhacarita
BCar, 1, 15.2 caturdiśaṃ siṃhagatirvilokya vāṇīṃ ca bhavyārthakarīmuvāca //
BCar, 1, 48.2 bhūyādayaṃ bhūmipatiryathokto yāyājjarāmetya vanāni ceti //
BCar, 1, 54.2 sa vismayotphullaviśāladṛṣṭirgambhīradhīrāṇi vacāṃsyuvāca //
BCar, 1, 67.2 mā bhūnmatiste nṛpa kācidanyā niḥsaṃśayaṃ tadyadavocamasmi //
BCar, 2, 38.2 sāntvaṃ hy atattvaṃ paruṣaṃ ca tattvaṃ hriyāśakannātmana eva vaktum //
BCar, 3, 23.2 dhanyāsya bhāryeti śanairavocañśuddhairmanobhiḥ khalu nānyabhāvāt //
BCar, 3, 27.2 uvāca saṃgrāhakam āgatāsthastatraiva niṣkampaniviṣṭadṛṣṭiḥ //
BCar, 3, 29.1 ityevamuktaḥ sa rathapraṇetā nivedayāmāsa nṛpātmajāya /
BCar, 3, 32.1 ityevamukte calitaḥ sa kiṃcidrājātmajaḥ sūtamidaṃ babhāṣe /
BCar, 3, 43.1 ityūcivān rājasutaḥ sa bhūyastaṃ sānukampo naramīkṣamāṇaḥ /
BCar, 3, 58.1 iti praṇetuḥ sa niśamya vākyaṃ saṃcukṣubhe kiṃciduvāca cainam /
BCar, 4, 42.2 uvācainaṃ jitaḥ strībhir jaya bho pṛthivīmimām //
BCar, 4, 62.2 udāyī nītiśāstrajñastamuvāca suhṛttayā //
BCar, 5, 7.2 jagato jananavyayaṃ vicinvan kṛpaṇaṃ khalvidamityuvāca cārtaḥ //
BCar, 5, 20.1 iti paśyata eva rājasūnoridamuktvā sa nabhaḥ samutpapāta /
BCar, 5, 29.2 kamalapratime 'ñjalau gṛhītvā vacanaṃ cedamuvāca bāṣpakaṇṭhaḥ //
BCar, 5, 36.1 iti durlabham artham ūcivāṃsaṃ tanayaṃ vākyamuvāca śākyarājaḥ /
BCar, 5, 36.1 iti durlabham artham ūcivāṃsaṃ tanayaṃ vākyamuvāca śākyarājaḥ /
BCar, 5, 68.1 turagāvacaraṃ sa bodhayitvā javinaṃ chandakamitthamityuvāca /
BCar, 6, 11.1 kimuktvā bahu saṃkṣepātkṛtaṃ me sumahatpriyam /
BCar, 6, 12.1 ityuktvā sa mahābāhuranuśaṃsacikīrṣayā /
BCar, 6, 24.1 api nairguṇyamasmākaṃ vācyaṃ narapatau tvayā /
BCar, 6, 37.1 kiṃ hi vakṣyati māṃ rājā tvadṛte nagaraṃ gatam /
BCar, 6, 37.2 vakṣyāmyucitadarśitvātkiṃ tavāntaḥpurāṇi vā //
BCar, 6, 38.1 yadapyātthāpi nairguṇyaṃ vācyaṃ narapatāviti /
BCar, 6, 38.2 kiṃ tadvakṣyāmyabhūtaṃ te nirdoṣasya muneriva //
BCar, 7, 37.2 vṛddhaśca teṣāṃ bahumānapūrvaṃ kalena sāmnā giramityuvāca //
BCar, 7, 44.1 ityevamukte sa tapasvimadhye tapasvimukhyena manīṣimukhyaḥ /
BCar, 7, 51.2 āpiṅgalākṣastanudīrghaghoṇaḥ kuṇḍaikahasto giramityuvāca //
BCar, 7, 56.2 idaṃ hi vaktuṃ tanuraktajihvaṃ jñeyārṇavaṃ pāsyati kṛtsnameva //
BCar, 8, 12.1 athocuradyaiva viśāma tadvanaṃ gataḥ sa yatra dviparājavikramaḥ /
BCar, 8, 31.2 uvāca niśvāsacalatpayodharā vigāḍhaśokāśrudharā yaśodharā //
BCar, 8, 82.2 samadhṛtamidamūcaturyathāvanna ca paritaptamukhau na cāpyaśokau //
BCar, 9, 3.2 kṛtāsanau bhārgavamāsanasthaṃ chittvā kathāmūcaturātmakṛtyam //
BCar, 9, 13.2 kumāra rājā nayanāmbuvarṣo yattvāmavocattadidaṃ nibodha //
BCar, 9, 30.2 dhyātvā muhūrtaṃ guṇavadguṇajñaḥ pratyuttaraṃ praśritamityuvāca //
BCar, 9, 37.2 kasmādakāle vanasaṃśrayaṃ me putrapriyastatrabhavānavocat //
BCar, 9, 52.2 śrutvā narendrātmajamuktavantaṃ pratyuttaraṃ mantradharo 'pyuvāca //
BCar, 9, 52.2 śrutvā narendrātmajamuktavantaṃ pratyuttaraṃ mantradharo 'pyuvāca //
BCar, 9, 76.1 imaṃ tu dṛṣṭvāgamamavyavasthitaṃ yaduktam āptais tad avehi sādhviti /
BCar, 9, 76.2 prahīṇadoṣatvamavehi cāptatāṃ prahīṇadoṣo hyanṛtaṃ na vakṣyati //
BCar, 9, 77.1 gṛhapraveśaṃ prati yacca me bhavānuvāca rāmaprabhṛtīnnidarśanam /
BCar, 10, 11.1 jñānaṃ paraṃ vā pṛthivīśriyaṃ vā viprairya ukto 'dhigamiṣyatīti /
BCar, 10, 20.2 sa cāpyavocatsadṛśena sāmnā nṛpaṃ manaḥsvāsthyamanāmayaṃ ca //
BCar, 11, 1.1 athaivamukto magadhādhipena suhṛnmukhena pratikūlamartham /
BCar, 11, 56.1 evaṃ tu vaktuṃ bhavato 'nurūpaṃ sattvasya vṛttasya kulasya caiva /
BCar, 11, 60.1 yad apyavocaḥ paripālyatāṃ jarā navaṃ vayo gacchati vikriyāmiti /
BCar, 11, 66.2 tathāpi naivārhati sevituṃ kratuṃ viśasya yasmin paramucyate phalam //
BCar, 12, 2.2 uccaiḥ svāgatamityuktaḥ samīpamupajagmivān //
BCar, 12, 14.1 tasmādarhasi tadvaktuṃ vaktavyaṃ yadi manyase /
BCar, 12, 14.1 tasmādarhasi tadvaktuṃ vaktavyaṃ yadi manyase /
BCar, 12, 17.2 tat tāvat sattvam ityuktaṃ sthirasattva parehi tat //
BCar, 12, 21.2 saputro 'pratibuddhastu prajāpatirihocyate //
BCar, 12, 27.2 mṛtpiṇḍavad asaṃdeha saṃdehaḥ sa ihocyate //
BCar, 12, 68.2 pūrvahetubalaprāptaḥ pratyuttaramuvāca ha //
BCar, 13, 8.2 viṣajya savyaṃ karamāyudhāgre krīḍan śareṇedamuvāca māraḥ //
BCar, 13, 14.1 ityevamukto 'pi yadā nirāstho naivāsanaṃ śākyamunirbibheda /