Occurrences

Yogasūtrabhāṣya

Yogasūtrabhāṣya
YSBhā zu YS, 1, 25.1, 1.7 tathā coktam /
YSBhā zu YS, 1, 27.1, 1.1 vācya īśvaraḥ praṇavasya /
YSBhā zu YS, 1, 27.1, 1.2 kim asya saṃketakṛtaṃ vācyavācakatvam atha pradīpaprakāśavad avasthitam iti /
YSBhā zu YS, 1, 27.1, 1.5 yathāvasthitaḥ pitāputrayoḥ saṃbandhaḥ saṃketenāvadyotyate ayam asya pitā ayam asya putra iti sargāntareṣv api vācyavācakaśaktyapekṣas tathaiva saṃketaḥ kriyate /
YSBhā zu YS, 1, 27.1, 2.1 vijñātavācyavācakatvasya yoginaḥ //
YSBhā zu YS, 1, 28.1, 1.3 tathā coktam /
YSBhā zu YS, 1, 30.1, 1.2 eteṣām abhāve na bhavanti pūrvoktāś cittavṛttayaḥ /
YSBhā zu YS, 1, 36.1, 1.4 yatredam uktam /
YSBhā zu YS, 1, 36.1, 1.6 eṣā dvayī viśokā viṣayavatī asmitāmātrā ca pravṛttir jyotiṣmatīty ucyate yayā yoginaścittaṃ sthitipadaṃ labhata iti //
YSBhā zu YS, 2, 4.1, 5.1 prasaṃkhyānavato dagdhakleśabījasya saṃmukhībhūte 'py ālambane nāsau punar asti dagdhabījasya kutaḥ praroha iti ataḥ kṣīṇakleśaḥ kuśalaścaramadeha ity ucyate //
YSBhā zu YS, 2, 4.1, 8.1 viṣayasya saṃmukhībhāve 'pi sati na bhavaty eṣāṃ prabodha iti uktā prasuptiḥ dagdhabījānām aprarohaśca //
YSBhā zu YS, 2, 4.1, 9.1 tanutvam ucyate pratipakṣabhāvanopahatāḥ kleśās tanavo bhavanti //
YSBhā zu YS, 2, 4.1, 19.1 ucyate satyam evaitat //
YSBhā zu YS, 2, 4.1, 26.1 tatrāvidyāsvarūpam ucyate //
YSBhā zu YS, 2, 5.1, 4.1 uktaṃ ca //
YSBhā zu YS, 2, 5.1, 10.1 tathā duḥkhe sukhakhyātiṃ vakṣyati //
YSBhā zu YS, 2, 5.1, 14.1 tathaitad atroktam //
YSBhā zu YS, 2, 6.1, 1.1 puruṣo dṛkśaktir buddhir darśanaśaktir ity etayor ekasvarūpāpattir ivāsmitā kleśa ucyate //
YSBhā zu YS, 2, 13.1, 15.1 tad anekaṃ janma yugapan na sambhavati iti krameṇaiva vācyam tathā ca pūrvadoṣānuṣaṅgaḥ //
YSBhā zu YS, 2, 13.1, 19.1 ata ekabhavikaḥ karmāśaya ukta iti //
YSBhā zu YS, 2, 13.1, 22.1 yas tvayaṃ karmāśaya eṣa evaikabhavika ukta iti //
YSBhā zu YS, 2, 13.1, 30.1 yatredam uktam //
YSBhā zu YS, 2, 13.1, 34.1 yatredam uktam //
YSBhā zu YS, 2, 15.1, 4.1 tathā coktam //
YSBhā zu YS, 2, 15.1, 7.1 viṣayasukhaṃ cāvidyety uktam //
YSBhā zu YS, 2, 15.1, 21.1 sa karmāśayo lobhān mohācca bhavatīty eṣā tāpaduḥkhatocyate //
YSBhā zu YS, 2, 15.1, 33.1 calaṃ ca guṇavṛttam iti kṣiprapariṇāmi cittam uktam //
YSBhā zu YS, 2, 16.1, 5.1 tasmād yad eva heyam ity ucyate tasyaiva kāraṇaṃ pratinirdiśyate //
YSBhā zu YS, 2, 17.1, 5.1 tathā coktam /
YSBhā zu YS, 2, 17.1, 16.1 darśitaviṣayatvāt sattve tu tapyamāne tadākārānurodhī puruṣo 'nutapyata iti dṛśyasvarūpam ucyate //
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
YSBhā zu YS, 2, 18.1, 5.1 etad dṛśyam ity ucyate //
YSBhā zu YS, 2, 18.1, 10.1 tathā coktam /
YSBhā zu YS, 2, 19.1, 21.1 tathā teṣv aviśeṣeṣu bhūtendriyāṇi saṃsṛṣṭāni vivicyante tathā coktaṃ purastāt //
YSBhā zu YS, 2, 20.1, 20.1 tathā coktam /
YSBhā zu YS, 2, 22.1, 4.1 tathā coktam /
YSBhā zu YS, 2, 23.1, 3.1 darśanakāryāvasānaḥ saṃyoga iti darśanaṃ viyogasya kāraṇam uktam //
YSBhā zu YS, 2, 23.1, 4.1 darśanam adarśanasya pratidvaṃdvīty adarśanaṃ saṃyoganimittam uktam //
YSBhā zu YS, 2, 23.1, 6.1 darśanasya bhāve bandhakāraṇasyādarśanasya nāśa ity ato darśanajñānaṃ kaivalyakāraṇam uktam //
YSBhā zu YS, 2, 23.1, 13.1 yatredam uktam //
YSBhā zu YS, 2, 24.1, 10.1 tatrācāryadeśīyo vakti //
YSBhā zu YS, 2, 24.1, 15.1 heyaṃ duḥkham uktam //
YSBhā zu YS, 2, 24.1, 16.1 heyakāraṇaṃ ca saṃyogākhyaṃ sanimittam uktam //
YSBhā zu YS, 2, 24.1, 17.1 ataḥ paraṃ hānaṃ vaktavyam //
YSBhā zu YS, 2, 25.1, 4.1 duḥkhakāraṇanivṛttau duḥkhoparamo hānaṃ tadā svarūpapratiṣṭhaḥ puruṣa ityuktam //
YSBhā zu YS, 2, 29.1, 1.1 yathākramam eṣām anuṣṭhānaṃ svarūpaṃ ca vakṣyāmaḥ //
YSBhā zu YS, 2, 30.1, 2.1 tathā coktam //
YSBhā zu YS, 2, 30.1, 6.1 paratra svabodhasaṃkrāntaye vāg uktā sā yadi na vañcitā bhrāntā vā pratipattibandhyā vā bhaved iti //
YSBhā zu YS, 2, 31.1, 11.1 sarvabhūmiṣu sarvaviṣayeṣu sarvathaivāviditavyabhicārāḥ sārvabhaumā mahāvratam ity ucyante //
YSBhā zu YS, 2, 32.1, 13.1 yatredam uktam //
YSBhā zu YS, 2, 33.1, 1.1 yadāsya brāhmaṇasya hiṃsādayo vitarkā jāyeran haniṣyāmy aham apakāriṇam nṛtam api vakṣyāmi dravyam apy asya svīkariṣyāmi dāreṣu cāsya vyavāyī bhaviṣyāmi parigraheṣu cāsya svāmī bhaviṣyāmīti //
YSBhā zu YS, 2, 39.1, 4.1 niyameṣu vakṣyāmaḥ //
YSBhā zu YS, 2, 42.1, 1.1 tathā coktam /
YSBhā zu YS, 2, 45.1, 3.1 uktāḥ saha siddhibhir yamaniyamāḥ //
YSBhā zu YS, 2, 45.1, 4.1 āsanādīni vakṣyāmaḥ //
YSBhā zu YS, 2, 52.1, 5.1 tathā coktam //
YSBhā zu YS, 3, 35.1, 7.1 tathā hyuktam /
YSBhā zu YS, 3, 41.1, 3.1 tac caitad ākāśasya liṅgam anāvaraṇaṃ coktam //
YSBhā zu YS, 3, 43.1, 2.1 sā yadi śarīrapratiṣṭhasya manaso bahirvṛttimātreṇa bhavati sā kalpitety ucyate //
YSBhā zu YS, 3, 44.1, 3.1 dvitīyaṃ rūpaṃ svasāmānyaṃ mūrtir bhūmiḥ sneho jalaṃ vahnir uṣṇatā vāyuḥ praṇāmī sarvatogatir ākāśa ity etat svarūpaśabdenocyate //
YSBhā zu YS, 3, 44.1, 5.1 tathā coktaṃ /
YSBhā zu YS, 3, 44.1, 18.1 etat svarūpam ityuktam //
YSBhā zu YS, 3, 44.1, 22.1 atha bhūtānāṃ caturthaṃ rūpaṃ khyātikriyāsthitiśīlā guṇāḥ kāryasvabhāvānupātino 'nvayaśabdenoktāḥ //
YSBhā zu YS, 3, 45.1, 13.1 kāyasaṃpad vakṣyamāṇā //
YSBhā zu YS, 3, 48.1, 4.1 etās tisraḥ siddhayo madhupratīkā ucyante //
YSBhā zu YS, 4, 10.1, 13.1 tathā coktaṃ /
YSBhā zu YS, 4, 30.1, 4.1 jñānasyānantyājjñeyam alpaṃ sampadyate yathā yatredam uktam /