Occurrences

Tantrākhyāyikā

Tantrākhyāyikā
TAkhy, 1, 42.1 ity uktavān //
TAkhy, 1, 62.1 dūtikā tu śaṅkitahṛdayānucitavākyodāharaṇabhītā na kiṃcid uktavatī //
TAkhy, 1, 66.1 ity uktvā nidrāvaśam upāgamat //
TAkhy, 1, 96.1 pṛcchyamānaś cādhikṛtaiḥ kim idaṃ mahad viśasanaṃ svadāreṣu tvayā kṛtam iti yadā bahuśa ucyamāno nottaraṃ prayacchati tadā dharmādhikṛtāḥ śūle 'vataṃsyatām ity ājñāpitavantaḥ //
TAkhy, 1, 167.1 ity uktvā sa sṛgālo 'pakrāntaḥ //
TAkhy, 1, 281.1 yadā ca na kiṃcid ūcuḥ tadā tenābhihitāḥ //
TAkhy, 1, 285.1 evam uktvā te 'py utthāya saha krathanakena vanāntaraṃ praviṣṭāḥ //
TAkhy, 1, 297.1 tatas tāv ūcatuḥ //
TAkhy, 1, 302.1 ity uktvā siṃhasakāśam agamat //
TAkhy, 1, 324.1 api coktam //
TAkhy, 1, 336.1 siṃhāntikaṃ gatair yuṣmābhir evaṃ vaktavyam iti //
TAkhy, 1, 372.1 uktaṃ ca //
TAkhy, 1, 396.1 tvayā punaś cāpalān na kiṃcid vaktavyam //
TAkhy, 1, 439.1 jñātvā ca devaḥ parihasya samudrasyedam uvāca //
TAkhy, 1, 442.1 evam ukto mahodadhiś cintayāmāsa //
TAkhy, 1, 478.1 evam ukte tābhyāṃ kravyam atibahu bhakṣitam //
TAkhy, 1, 593.1 ity uktvāhāryaiḥ śuṣkadāruparṇanicayair vṛkṣavivaram āpūryāgnim ādīpayitum ārabdhaḥ //
TAkhy, 1, 610.1 tenoktaṃ ca //
TAkhy, 2, 30.1 uktaṃ ca //
TAkhy, 2, 44.1 evam ukto 'sau kūpe prakṣipta iva na vacaḥ kiṃcid avocat //
TAkhy, 2, 44.1 evam ukto 'sau kūpe prakṣipta iva na vacaḥ kiṃcid avocat //
TAkhy, 2, 54.1 pratinivṛtya ca pratibaddhagatiḥ sūkareṇa māṃsaṃ saṃkocitakaṃ bhūmau prakṣipya dhanuḥ sa śaraṃ ca kṛtvedam uvāca //
TAkhy, 2, 57.1 ity uktvā tasmai viṣadigdham iṣuṃ prāhiṇoj jatrusthāne viddhvā parapārśvagataṃ ca kṛtavān //
TAkhy, 2, 64.1 evam uktvā dhanuḥpratibandhaṃ bhakṣayitum ārabdhaḥ //
TAkhy, 2, 118.1 tathā nāmety uktvāham āvasathaṃ taiḥ samaṃ gataḥ //
TAkhy, 2, 139.1 evam uktvā pañcāśanmātrā gatāḥ punar api pañcaviṃśatiḥ daśa pañca ceti athānye dvādaśāṣṭau //
TAkhy, 2, 143.1 ity uktvā nirapekṣo 'sāv api prāyāt //
TAkhy, 2, 156.2 kāle 'py uktaṃ vākyaṃ na kaścit pratipadyate //
TAkhy, 2, 162.1 ity ukto dhanavarjitena viduṣā gatvā śmaśāne śavo dāridryān maraṇaṃ varaṃ sukhakaraṃ jñātvā sa tūṣṇīṃ sthitaḥ //
TAkhy, 2, 170.1 tan mādṛśānāṃ kiṃ nāma tad varaṃ syāt yasya syād īdṛśaḥ phalavipākaḥ yat satataṃ dehīti vakti //
TAkhy, 2, 172.1 uktaṃ ca //
TAkhy, 2, 174.1 evam uktvāpy ahaṃ punar apy evam acintayam //
TAkhy, 2, 189.2 varaṃ yuktaṃ maunaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ mṛtyuḥ ślāghyo na ca parakalatrābhigamanam /
TAkhy, 2, 209.1 sādhu cedam ucyate /
TAkhy, 2, 211.1 suṣṭu cedam ucyate /
TAkhy, 2, 263.1 tenoktaḥ //
TAkhy, 2, 290.1 ity uktvāntarhitaḥ //
TAkhy, 2, 372.1 punar api tenāryeṇokto yathā //