Occurrences

Nāradasmṛti

Nāradasmṛti
NāSmṛ, 1, 1, 12.1 sāmādyupāyasādhyatvāc catuḥsādhana ucyate /
NāSmṛ, 1, 1, 19.1 vākpāruṣyaṃ tathaivoktaṃ daṇḍapāruṣyam eva ca /
NāSmṛ, 1, 1, 33.2 arthaśāstroktam utsṛjya dharmaśāstroktam ācaret //
NāSmṛ, 1, 1, 33.2 arthaśāstroktam utsṛjya dharmaśāstroktam ācaret //
NāSmṛ, 1, 1, 41.1 vaktavye 'rthe na tiṣṭhantam utkrāmantaṃ ca tadvacaḥ /
NāSmṛ, 1, 1, 51.2 uktvā vaco vibruvaṃś ca hīyamānasya lakṣaṇam //
NāSmṛ, 1, 1, 55.2 yat tu pramādān nocyeta tad bhūtam api hīyate //
NāSmṛ, 1, 2, 35.2 pāduketi rājoktaṃ tad ākrāman vadham arhati //
NāSmṛ, 1, 2, 44.1 vyavahāramukhaṃ caitat pūrvam uktaṃ svayaṃbhuvā /
NāSmṛ, 1, 3, 1.1 niyuktena tu vaktavyam apakṣapatitaṃ vacaḥ //
NāSmṛ, 1, 3, 9.1 sabhā vā na praveṣṭavyā vaktavyaṃ vā samañjasam /
NāSmṛ, 2, 1, 52.2 vaiśyavṛttis tataś coktā na jaghanyā kathaṃcana //
NāSmṛ, 2, 1, 71.2 kāle 'tipanne pūrvokte vyavahāro na sidhyati //
NāSmṛ, 2, 1, 129.2 kṛtaḥ pañcavidhas teṣāṃ ṣaḍvidho 'kṛta ucyate //
NāSmṛ, 2, 1, 143.2 sūcīty uktaḥ sa śāstreṣu na sa sākṣitvam arhati //
NāSmṛ, 2, 1, 150.1 siddhir uktāṣṭamād varṣāt smāritasyeha sākṣiṇaḥ /
NāSmṛ, 2, 1, 197.2 uktvānṛtaṃ mahāghoraṃ narakaṃ pratipatsyate //
NāSmṛ, 2, 1, 212.2 yatra vipratipattiḥ syāt sākṣyaṃ tad asad ucyate //
NāSmṛ, 2, 1, 214.2 arthaṃ cāpahnuyād vādī tatroktas trividho vidhiḥ //
NāSmṛ, 2, 1, 215.2 tṛtīyaḥ śapathaś coktas tair evaṃ sādhayet kramāt //
NāSmṛ, 2, 3, 13.2 mithyoktvā ca parīmāṇaṃ dāpyo 'ṣṭaguṇam atyayam //
NāSmṛ, 2, 4, 10.1 apātre pātram ity ukte kārye cādharmasaṃhite /
NāSmṛ, 2, 5, 1.2 aśuśrūṣābhyupetyaitad vivādapadam ucyate //
NāSmṛ, 2, 5, 4.2 jātikarmakṛtas tūkto viśeṣo vṛttir eva ca //
NāSmṛ, 2, 5, 5.2 aśubhaṃ dāsakarmoktaṃ śubhaṃ karmakṛtāṃ smṛtam //
NāSmṛ, 2, 5, 39.1 adhanās traya evoktā bhāryā dāsas tathā sutaḥ /
NāSmṛ, 2, 5, 41.2 adāsa iti coktvā triḥ prāṅmukhaṃ tam athotsṛjet //
NāSmṛ, 2, 5, 42.1 tataḥprabhṛti vaktavyaḥ svāmyanugrahapālitaḥ /
NāSmṛ, 2, 6, 1.1 bhṛtānāṃ vetanasyokto dānādānavidhikramaḥ /
NāSmṛ, 2, 8, 1.2 vikrīyāsaṃpradānaṃ tad vivādapadam ucyate //
NāSmṛ, 2, 8, 2.2 krayavikrayadharmeṣu sarvaṃ tat paṇyam ucyate //
NāSmṛ, 2, 9, 1.2 krītvānuśaya ity etad vivādapadam ucyate //
NāSmṛ, 2, 10, 1.1 pāṣaṇḍanaigamādīnāṃ sthitiḥ samaya ucyate /
NāSmṛ, 2, 12, 1.2 strīpuṃsayoganāmaitad vivādapadam ucyate //
NāSmṛ, 2, 12, 11.2 cikitsyaś cācikitsyaś ca teṣām ukto vidhiḥ kramāt //
NāSmṛ, 2, 12, 30.2 dharmārthakāmasaṃyuktaṃ vācyaṃ tatrānṛtaṃ bhavet //
NāSmṛ, 2, 12, 40.2 saha dharmaṃ carety uktvā prājāpatyo vidhīyate //
NāSmṛ, 2, 12, 41.1 vastragomithune dattvā vivāhas tv ārṣa ucyate /
NāSmṛ, 2, 12, 43.1 prasahya haraṇād ukto vivāho rākṣasas tathā /
NāSmṛ, 2, 12, 46.2 punarbhūḥ prathamā soktā punaḥ saṃskāram arhati //
NāSmṛ, 2, 12, 69.1 svajātyatikrame puṃsāṃ uktam uttamasāhasam /
NāSmṛ, 2, 12, 74.1 āsām anyatamāṃ gatvā gurutalpaga ucyate /
NāSmṛ, 2, 12, 87.1 pūrvoktenaiva vidhinā snātāṃ puṃsavane śuciḥ /
NāSmṛ, 2, 13, 47.2 putraś ca duhitā coktau pituḥ saṃtānakārakau //
NāSmṛ, 2, 14, 1.2 tat sāhasam iti proktaṃ saho balam ihocyate //
NāSmṛ, 2, 14, 2.2 uttamaṃ ceti śāstreṣu tasyoktaṃ lakṣaṇaṃ pṛthak //
NāSmṛ, 2, 14, 5.2 prāṇoparodhi yac cānyad uktam uttamasāhasam //
NāSmṛ, 2, 14, 7.2 tadaṅgaccheda ity ukto daṇḍa uttamasāhase //
NāSmṛ, 2, 14, 11.1 tasyaiva bhedaḥ steyaṃ syād viśeṣas tatra cocyate /
NāSmṛ, 2, 14, 20.1 sāhaseṣu ya evoktas triṣu daṇḍo manīṣibhiḥ /
NāSmṛ, 2, 15/16, 1.2 yad vacaḥ pratikūlārthaṃ vākpāruṣyaṃ tad ucyate //
NāSmṛ, 2, 15/16, 4.2 bhasmādibhiś copaghāto daṇḍapāruṣyam ucyate //
NāSmṛ, 2, 15/16, 7.1 vidhiḥ pañcavidhas tūkta etayor ubhayor api /
NāSmṛ, 2, 15/16, 22.1 patitaṃ patitety uktvā cauraṃ caureti vā punaḥ /
NāSmṛ, 2, 18, 7.1 aśāstrokteṣu cānyeṣu pāpayukteṣu karmasu /
NāSmṛ, 2, 18, 27.2 prajānāṃ darśanaṃ yāti soma ity ucyate tadā //
NāSmṛ, 2, 20, 6.2 uktāny etāni divyāni dūṣitānāṃ viśodhane //
NāSmṛ, 2, 20, 38.1 yathoktena vidhānena viprān spṛṣṭvānumoditaḥ /
NāSmṛ, 2, 20, 46.1 yathoktena prakāreṇa pañca divyāni dharmavit /