Occurrences

Uḍḍāmareśvaratantra

Uḍḍāmareśvaratantra
UḍḍT, 1, 7.1 śrīr īśvara uvāca /
UḍḍT, 1, 8.2 uḍḍīśāt sāram ākṛṣya mayoktaṃ tava bhaktitaḥ //
UḍḍT, 1, 10.1 vakṣye rudrodbhavān yogān sarvaśatruvināśakān /
UḍḍT, 1, 25.1 ratānāṃ karaṇaṃ vakṣye śatrusādhanam uttamam /
UḍḍT, 1, 44.1 atha vidveṣaṇaṃ vakṣye śatrūṇāṃ śṛṇu śaṃkari /
UḍḍT, 2, 8.2 vakṣye 'tha lūtākaraṇaṃ taṃ śṛṇuṣva samāsataḥ /
UḍḍT, 2, 11.2 cikitsāṃ tasya vakṣyāmi yena sampadyate sukham //
UḍḍT, 2, 20.2 atha mantraṃ punar vakṣye prayogeṣu prayojakam //
UḍḍT, 2, 22.1 punar uccāṭanaṃ vakṣye śṛṇu putra yathātathā /
UḍḍT, 2, 59.2 garuḍoktaṃ viṣaharam auṣadhaṃ prāṇijīvanam //
UḍḍT, 6, 4.4 sa ca sampretya ceṣṭāyāṃ lakṣyate tasyāḥ kiṃ nāma tasya ca kā jijñāsā yathāpad ucyate cāhus tataḥ pañcatattvāni paṭhyante /
UḍḍT, 7, 7.9 tato raktabhaktapuṣparaktair vakṣyamāṇamantreṇa baliṃ dadyāt /
UḍḍT, 8, 4.1 vidhir atrocyate kapilāgomayenātha bhūmiṃ saṃlipya yatnataḥ /
UḍḍT, 8, 11.1 atha prathamopāya ucyate nāgakesara 10 māṣakaṃ gavyaghṛtena sahartusnānadivase pibet /
UḍḍT, 9, 2.1 asyā vidhānaṃ vakṣyāmi durlabhaṃ tridivaukasām /
UḍḍT, 9, 3.6 tāmravedīparora iti lokair ucyate śanivāre tām abhimantrya digambaro muktakeśo bhūtvānudite bhānau grahaṇaṃ kuryāt /
UḍḍT, 9, 3.17 athānyatantroktaṃ vaśīkaraṇādikaṃ likhyate sāram uddhṛtya saṃkṣepād vaśīkaraṇamohane /
UḍḍT, 9, 21.12 kumbhakena varārohe śṛṇu vakṣyāmi ṣaḍguṇam //
UḍḍT, 11, 7.2 nābhilepanam ity uktaṃ vīryastambhakaraṃ param //
UḍḍT, 12, 1.3 śrīpārvaty uvāca /
UḍḍT, 12, 2.1 śrīśvara uvāca /
UḍḍT, 13, 2.2 atha snānaphalaṃ vakṣye yathoktaṃ tripurāriṇā //
UḍḍT, 13, 2.2 atha snānaphalaṃ vakṣye yathoktaṃ tripurāriṇā //
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //