Occurrences

Sūryasiddhānta

Sūryasiddhānta
SūrSiddh, 1, 7.1 ity uktvāntardadhe devaḥ samādiśyāṃśam ātmanaḥ /
SūrSiddh, 1, 8.1 śṛṇuṣvaikamanāḥ pūrvaṃ yad uktaṃ jñānam uttamam /
SūrSiddh, 1, 10.2 sa dvidhā sthūlasūkṣmatvān mūrtaś cāmūrta ucyate //
SūrSiddh, 1, 13.1 aindavas tithibhis tadvat saṃkrāntyā saura ucyate /
SūrSiddh, 1, 13.2 māsair dvādaśabhir varṣaṃ divyaṃ tad aha ucyate //
SūrSiddh, 1, 18.1 yugānāṃ saptatiḥ saikā manvantaram ihocyate /
SūrSiddh, 1, 28.1 vikalānāṃ kalā ṣaṣṭyā tatṣaṣṭyā bhāga ucyate /
SūrSiddh, 1, 46.2 projjhya sṛṣṭes tataḥ kālaṃ pūrvoktaṃ divyasaṃkhyayā //
SūrSiddh, 1, 58.2 niraṃśatvam gatāś cānye noktās te mandacāriṇaḥ //
SūrSiddh, 1, 70.2 candrādīnāṃ kramād uktā madhyavikṣepaliptakāḥ //
SūrSiddh, 2, 5.2 tat teṣu dhanam ity uktam ṛṇaṃ paścānmukheṣu ca //
SūrSiddh, 2, 8.2 tacchīghrākarṣaṇāt tau tu vikṣipyete yathoktavat //
SūrSiddh, 2, 15.1 rāśiliptāṣṭamo bhāgaḥ prathamaṃ jyārdham ucyate /
SūrSiddh, 2, 28.2 tadguṇā jyā trijīvāptā taccāpaṃ krāntir ucyate //
SūrSiddh, 2, 33.2 saṃkhyātattvāśvisaṃvarge saṃyojya dhanur ucyate //
SūrSiddh, 2, 43.1 māndaṃ karmaikam arkendor bhaumādīnām athocyate /