Occurrences

Cakra (?) on Suśr
Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Amṛtabindūpaniṣat
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Yogasūtra
Śira'upaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Gaṇakārikā
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Tattvavaiśāradī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Carakatattvapradīpikā
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Devīmāhātmya
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Hārāṇacandara on Suśr
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kauśikasūtradārilabhāṣya
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayadīpikā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasikasaṃjīvanī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 3.0 āgantāvapi hi vātādiliṅgaṃ śarīrakṣobhādavaśyaṃ bhavati paraṃ tat kiyantamapi kālaṃ vātādicikitsāprayojanakaṃ na bhavati yaduktaṃ tatrābhighātajo vāyuḥ prāyo raktaṃ pradūṣayan ityādi //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 4.0 mānase'pi kāmādau doṣakopo bhavatyeva yaduktaṃ kāmaśokabhayādvāyur ityādi //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 7.0 āgamācceti nāsti rogo vinā doṣair ityādi carake 'pyuktaṃ vikāro dhātuvaiṣamyam iti //
Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
AĀ, 1, 3, 3, 5.0 tad uktam ṛṣiṇā bṛhaspate prathamaṃ vāco agram ity etaddhyeva prathamaṃ vāco agram //
AĀ, 1, 3, 3, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 1, 3, 4, 14.0 tad uktam ṛṣiṇā //
AĀ, 1, 3, 6, 5.0 tad uktam ṛṣiṇā bṛhaspate prathamaṃ vāco agram ity etaddhyeva prathamaṃ vāco agram //
AĀ, 1, 3, 6, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 1, 3, 8, 11.0 tad uktam ṛṣiṇā //
AĀ, 1, 3, 8, 14.0 yāvad brahma viṣṭhitaṃ tāvatī vāg iti yatra ha kva ca brahma tad vāg yatra vā vāk tad vā brahmety etat tad uktaṃ bhavati //
AĀ, 2, 1, 1, 4.0 tad uktam ṛṣiṇā //
AĀ, 2, 1, 4, 28.0 tad apy etad ṛṣiṇoktam //
AĀ, 2, 1, 5, 2.0 vāg agniś cakṣur asāv ādityaś candramā mano diśaḥ śrotraṃ sa eṣa prahitāṃ saṃyogo 'dhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 2, 1, 6, 5.0 tad uktam ṛṣiṇā //
AĀ, 2, 1, 8, 1.0 āpā3 ity āpa iti tad idam āpa evedaṃ vai mūlam adas tūlam ayaṃ pitaite putrā yatra ha kva ca putrasya tat pitur yatra vā pitus tad vā putrasyety etat tad uktaṃ bhavati //
AĀ, 2, 1, 8, 10.0 tad uktam ṛṣiṇā //
AĀ, 2, 2, 2, 6.0 sūktaṃ batāvocateti tat sūktam abhavat tasmāt sūktaṃ tasmāt sūktam ity ācakṣata etam eva santam //
AĀ, 2, 2, 3, 3.0 tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgāḥ sa vā ṛṣe dvitīyaṃ śaṃseti //
AĀ, 2, 2, 3, 5.0 tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgāḥ sa vā ṛṣe tṛtīyaṃ śaṃseti //
AĀ, 2, 2, 3, 7.0 tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgā varaṃ te dadāmīti //
AĀ, 2, 2, 3, 8.0 sa hovāca tvām eva jānīyām iti //
AĀ, 2, 2, 3, 9.0 tam indra uvāca prāṇo vā aham asmy ṛṣe prāṇas tvaṃ prāṇaḥ sarvāṇi bhūtāni prāṇo hy eṣa ya eṣa tapati sa etena rūpeṇa sarvā diśo viṣṭo 'smi tasya me 'nnaṃ mitraṃ dakṣiṇaṃ tad vaiśvāmitram eṣa tapann evāsmīti hovāca //
AĀ, 2, 2, 3, 9.0 tam indra uvāca prāṇo vā aham asmy ṛṣe prāṇas tvaṃ prāṇaḥ sarvāṇi bhūtāni prāṇo hy eṣa ya eṣa tapati sa etena rūpeṇa sarvā diśo viṣṭo 'smi tasya me 'nnaṃ mitraṃ dakṣiṇaṃ tad vaiśvāmitram eṣa tapann evāsmīti hovāca //
AĀ, 2, 2, 4, 7.0 tad uktam ṛṣiṇā //
AĀ, 2, 3, 5, 4.0 tad uktam ṛṣiṇā //
AĀ, 2, 3, 5, 6.0 vāci vai tad aindraṃ prāṇaṃ nyacāyann ity etat tad uktaṃ bhavati //
AĀ, 2, 3, 6, 2.0 tad uktam ṛṣiṇā //
AĀ, 2, 3, 8, 11.1 tad uktam ṛṣiṇā //
AĀ, 5, 1, 5, 3.0 prokte japati suparṇo 'si garutmān premāṃ vācaṃ vadiṣyāmi bahu vadiṣyantīṃ bahu patiṣyantīṃ bahu kariṣyantīṃ bahu saniṣyantīṃ bahor bhūyaḥ kariṣyantīṃ svar gacchantīṃ svar vadiṣyantīṃ svaḥ patiṣyantīṃ svaḥ kariṣyantīṃ svaḥ saniṣyantīṃ svar imaṃ yajñaṃ vakṣyantīṃ svar māṃ yajamānaṃ vakṣyantīm iti //
AĀ, 5, 1, 5, 3.0 prokte japati suparṇo 'si garutmān premāṃ vācaṃ vadiṣyāmi bahu vadiṣyantīṃ bahu patiṣyantīṃ bahu kariṣyantīṃ bahu saniṣyantīṃ bahor bhūyaḥ kariṣyantīṃ svar gacchantīṃ svar vadiṣyantīṃ svaḥ patiṣyantīṃ svaḥ kariṣyantīṃ svaḥ saniṣyantīṃ svar imaṃ yajñaṃ vakṣyantīṃ svar māṃ yajamānaṃ vakṣyantīm iti //
AĀ, 5, 1, 5, 5.0 svar amum iti yo 'sya priyaḥ syān na tu vakṣyantīm iti brūyāt //
AĀ, 5, 2, 2, 3.0 indrasya nu vīryāṇi pra vocaṃ tve ha yat pitaraś cin na indreti pañcadaśa yas tigmaśṛṅgo vṛṣabho na bhīma ugro jajñe vīryāya svadhāvān ud u brahmāṇy airata śravasyā te maha indro 'ty ugreti pañca sūktāni //
AĀ, 5, 3, 2, 15.1 uktaṃ vaṣaṭkārānumantraṇam //
Aitareyabrāhmaṇa
AB, 1, 16, 40.0 saiṣā svargyāhutir yad agnyāhutir yadi ha vā apy abrāhmaṇokto yadi duruktokto yajate 'tha haiṣāhutir gacchaty eva devān na pāpmanā saṃsṛjyate //
AB, 1, 16, 40.0 saiṣā svargyāhutir yad agnyāhutir yadi ha vā apy abrāhmaṇokto yadi duruktokto yajate 'tha haiṣāhutir gacchaty eva devān na pāpmanā saṃsṛjyate //
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
AB, 1, 18, 2.0 taṃ saṃbhṛtyocur aśvināv imam bhiṣajyatam ity aśvinau vai devānām bhiṣajāv aśvināv adhvaryū tasmād adhvaryū gharmaṃ saṃbharataḥ //
AB, 1, 28, 25.0 agne havyāya voᄆhava iti havyaṃ hi vakṣyan bhavati //
AB, 2, 17, 6.0 aṣṭau śatāny anūcyāny abrāhmaṇoktasya yo vā duruktoktaḥ śamalagṛhīto yajetāṣṭākṣarā vai gāyatrī gāyatryā vai devāḥ pāpmānaṃ śamalam apāghnata gāyatryaivāsya tat pāpmānaṃ śamalam apahanti //
AB, 2, 17, 6.0 aṣṭau śatāny anūcyāny abrāhmaṇoktasya yo vā duruktoktaḥ śamalagṛhīto yajetāṣṭākṣarā vai gāyatrī gāyatryā vai devāḥ pāpmānaṃ śamalam apāghnata gāyatryaivāsya tat pāpmānaṃ śamalam apahanti //
AB, 2, 32, 3.0 cakṣur vā etad yajñasya yat tūṣṇīṃśaṃsa ekā satī vyāhṛtir dvedhocyate tasmād ekaṃ sac cakṣur dvedhā //
AB, 2, 37, 6.0 tad apy etad ṛṣiṇoktam agnir ṛṣiḥ pavamāna iti //
AB, 3, 7, 10.0 yaṃ kāmayeta pāpīyān syād ity uccaistarām asya ṛcam uktvā śanaistarāṃ vaṣaṭkuryāt pāpīyāṃsam evainaṃ tat karoti //
AB, 3, 7, 11.0 yaṃ kāmayeta śreyān syād iti śanaistarām asya ṛcam uktvoccaistarāṃ vaṣaṭkuryāc chriya evainaṃ tacchriyām ādadhāti //
AB, 3, 12, 2.0 ukthaṃ vācīty āha śastvā caturakṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad aṣṭākṣaraṃ sampadyate 'ṣṭākṣarā vai gāyatrī gāyatrīm eva tad ubhayataḥ prātaḥsavane 'cīkᄆpatām //
AB, 3, 12, 3.0 adhvaryo śoṃsāvom ity āhvayate madhyaṃdine ṣaᄆakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tat purastān madhyaṃdine 'cīkᄆpatām ukthaṃ vācīndrāyety āha śastvā saptākṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tad ubhayato madhyaṃdine 'cīkᄆpatām //
AB, 3, 12, 4.0 adhvaryo śośoṃsāvom ity āhvayate tṛtīyasavane saptākṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tat purastāt tṛtīyasavane 'cīkᄆpatām ukthaṃ vācīndrāya devebhya ity āha śastvaikādaśākṣaram om ity adhvaryur ekākṣaraṃ tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tad ubhayatas tṛtīyasavane 'cīkᄆpatām //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 4.0 taṃ devā abruvan sarvaṃ vā avocathā api no 'trāstv iti sa nety abravīt kathaṃ vo 'pisyād iti tam abruvann apy eva no 'stu maghavann iti tān īkṣataiva //
AB, 3, 22, 4.0 yadīm uśmasi kartave karat tad iti yad evaitad avocāmākarat tad ity evaināṃs tad abravīt //
AB, 3, 22, 8.0 tān indra uvācāpi vo 'trāstv iti te devā abruvan virāḍ yājyāstu niṣkevalyasya yā trayastriṃśadakṣarā //
AB, 3, 24, 10.0 indrasya nu vīryāṇi pra vocam iti sūktaṃ śaṃsati //
AB, 3, 38, 4.0 viṣṇor nu kaṃ vīryāṇi pra vocam iti vaiṣṇavīṃ śaṃsati yathā vai matyam evaṃ yajñasya viṣṇus tad yathā duṣkṛṣṭaṃ durmatīkṛtaṃ sukṛṣṭaṃ sumatīkṛtaṃ kurvann iyād evam evaitad yajñasya duṣṭutaṃ duḥśastaṃ suṣṭutaṃ suśastaṃ kurvann eti yad etāṃ hotā śaṃsati //
AB, 3, 48, 9.0 tā ha śucivṛkṣo gaupalāyano vṛddhadyumnasyābhipratāriṇasyobhayīr yajñe saṃniruvāpa tasya ha rathagṛtsaṃ gāhamānaṃ dṛṣṭvovācettham aham asya rājanyasya devikāś ca devīś cobhayīr yajñe samamādayaṃ yad asyetthaṃ rathagṛtso gāhata iti catuḥṣaṣṭiḥ kavacinaḥ śaśvaddhāsya te putranaptāra āsuḥ //
AB, 3, 49, 4.0 so 'gnir upottiṣṭhann abravīt kiṃ svid eva mahyaṃ kṛśo dīrghaḥ palito vakṣyatīti //
AB, 4, 8, 3.0 tāv indram anvāgacchatāṃ tam abrūtām āvāṃ vā idam maghavañ jeṣyāva iti na ha taṃ dadhṛṣatur apodihīti vaktuṃ sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād aindram āśvine śasyate //
AB, 4, 26, 12.0 tad uktam ṛṣiṇā pavamānaḥ prajāpatir iti //
AB, 4, 27, 9.0 ūṣān asāv asyāṃ taddhāpi turaḥ kāvaṣeya uvācoṣaḥ poṣo janamejayaketi tasmāddhāpyetarhi gavyam mīmāṃsamānāḥ pṛcchanti santi tatroṣāḥ iti ūṣo hi poṣo 'sau vai loka imaṃ lokam abhiparyāvartata //
AB, 5, 17, 1.0 indrasya nu vīryāṇi pra vocam iti sūktam preti saptame 'hani saptamasyāhno rūpam //
AB, 5, 29, 1.0 vṛṣaśuṣmo ha vātāvata uvāca jātūkarṇyo vaktā smo vā idaṃ devebhyo yad vai tad agnihotram ubhayedyur ahūyatānyedyur vāva tad etarhi hūyata iti //
AB, 5, 29, 1.0 vṛṣaśuṣmo ha vātāvata uvāca jātūkarṇyo vaktā smo vā idaṃ devebhyo yad vai tad agnihotram ubhayedyur ahūyatānyedyur vāva tad etarhi hūyata iti //
AB, 5, 29, 2.0 etad u hovāca kumārī gandharvagṛhītā vaktā smo vā idam pitṛbhyo yad vai tad agnihotram ubhayedyur ahūyatānyedyur vāva tad etarhi hūyata iti //
AB, 5, 29, 2.0 etad u hovāca kumārī gandharvagṛhītā vaktā smo vā idam pitṛbhyo yad vai tad agnihotram ubhayedyur ahūyatānyedyur vāva tad etarhi hūyata iti //
AB, 5, 30, 15.0 etaddha sma vai tad vidvān nagarī jānaśruteya uditahominam aikādaśākṣam mānutantavyam uvāca prajāyām enaṃ vijñātā smo yadi vidvān vā juhoty avidvān veti tasyo haikādaśākṣe rāṣṭram iva prajā babhūva rāṣṭram iva ha vā asya prajā bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 33, 3.0 te haike brahmāṇa upākṛte prātaranuvāke stomabhāgāñ japitvā bhāṣamāṇā upāsate taddhaitad uvāca brāhmaṇa upākṛte prātaranuvāke brahmāṇam bhāṣamāṇaṃ dṛṣṭvārdham asya yajñasyāntaragur iti tad yathaikapāt puruṣo yann ekataścakro vā ratho vartamāno bhreṣaṃ nyety evam eva sa yajño bhreṣaṃ nyeti yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti //
AB, 6, 1, 1.0 devā ha vai sarvacarau satraṃ niṣedus te ha pāpmānaṃ nāpajaghnire tān hovācārbudaḥ kādraveyaḥ sarpaṛṣir mantrakṛd ekā vai vo hotrākṛtā tāṃ vo 'haṃ karavāṇy atha pāpmānam apahaniṣyadhva iti te ha tathety ūcus teṣāṃ ha sma sa madhyaṃdine madhyaṃdina evopodāsarpan grāvṇo 'bhiṣṭauti //
AB, 6, 1, 1.0 devā ha vai sarvacarau satraṃ niṣedus te ha pāpmānaṃ nāpajaghnire tān hovācārbudaḥ kādraveyaḥ sarpaṛṣir mantrakṛd ekā vai vo hotrākṛtā tāṃ vo 'haṃ karavāṇy atha pāpmānam apahaniṣyadhva iti te ha tathety ūcus teṣāṃ ha sma sa madhyaṃdine madhyaṃdina evopodāsarpan grāvṇo 'bhiṣṭauti //
AB, 6, 1, 4.0 tān ha rājā madayāṃcakāra te hocur āśīviṣo vai no rājānam avekṣate hantāsyoṣṇīṣeṇākṣyāv apinahyāmeti tatheti tasya hoṣṇīṣeṇākṣyāv apinehus tasmād uṣṇīṣam eva paryasya grāvṇo 'bhiṣṭuvanti tadanukṛti //
AB, 6, 1, 5.0 tān ha rājā madayām eva cakāra te hocuḥ svena vai no mantreṇa grāvṇo 'bhiṣṭautīti hantāsyānyābhir ṛgbhir mantram āpṛṇacāmeti tatheti tasya hānyābhir ṛgbhir mantram āpapṛcus tato hainān na madayāṃcakāra tad yad asyānyābhir ṛgbhir mantram āpṛñcanti śāntyā eva //
AB, 6, 14, 4.0 yatrādo gāyatrī suparṇo bhūtvā somam āharat tad etāsāṃ hotrāṇām indra ukthāni parilupya hotre pradadau yūyam mābhyahvayadhvaṃ yūyam asyāvediṣṭeti te hocur devā vāceme hotre prabhāvayāmeti tasmāt te dvipraiṣe bhavata ṛcāgnīdhrīyām prabhāvayāṃcakrus tasmāt tasyaikayarcā bhūyasyo yājyā bhavanti //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 24, 16.0 tad etat saubalāya sarpir vātsiḥ śaśaṃsa sa hovāca bhūyiṣṭhān ahaṃ yajamāne paśūn paryagrahaiṣam akaniṣṭhā u mām āgamiṣyantīti tasmai ha yathā mahadbhya ṛtvigbhya evaṃ nināya tad etat paśavyaṃ ca svargyaṃ ca śastraṃ tasmād etacchaṃsati //
AB, 6, 25, 1.0 dūrohaṇaṃ rohati tasyoktam brāhmaṇam //
AB, 6, 26, 13.0 yo vā agniḥ sa varuṇas tad apy etad ṛṣiṇoktaṃ tvam agne varuṇo jāyase yad iti tad yad evaindrāvaruṇyā yajati tenāgnir anantarito 'nantaritaḥ //
AB, 6, 30, 8.0 taddha tathā śasyamāne gauśla ājagāma sa hovāca hotaḥ kathā te śastraṃ vicakram plavata iti //
AB, 6, 30, 10.0 evayāmarud ayam uttarataḥ śasyata iti sa hovācaindro vai madhyaṃdinaḥ kathendram madhyaṃdinān ninīṣasīti //
AB, 6, 30, 11.0 nendram madhyaṃdinān ninīṣāmīti hovāca //
AB, 6, 30, 13.0 sa hovācāramāchāvākety atha hāsminn anuśāsanam īṣe //
AB, 6, 30, 14.0 sa hovācaindram eṣa viṣṇunyaṅgaṃ śaṃsatv atha tvam etaṃ hotar upariṣṭād raudryai dhāyyāyai purastān mārutasyāpy asyāthā iti //
AB, 6, 33, 4.0 taṃ hovācāpehy alaso 'bhūr yo me vācam avadhīḥ śatāyuṃ gām akariṣyaṃ sahasrāyum puruṣam pāpiṣṭhāṃ te prajāṃ karomi yo mettham asakthā iti //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 34, 3.0 te hocuḥ prāvocāḥ iti prāvocam iti hovācātho me pratiprāvocann iti no hi na pratyajñāsthāḥ iti prati vā ajñāsam iti hovāca //
AB, 6, 34, 3.0 te hocuḥ prāvocāḥ iti prāvocam iti hovācātho me pratiprāvocann iti no hi na pratyajñāsthāḥ iti prati vā ajñāsam iti hovāca //
AB, 6, 34, 3.0 te hocuḥ prāvocāḥ iti prāvocam iti hovācātho me pratiprāvocann iti no hi na pratyajñāsthāḥ iti prati vā ajñāsam iti hovāca //
AB, 7, 1, 1.0 athātaḥ paśor vibhaktis tasya vibhāgaṃ vakṣyāmaḥ //
AB, 7, 7, 4.0 tad āhur yasyāgnaya āraṇyenāgninā saṃdahyeran kā tatra prāyaścittir iti sam evāropayed araṇī volmukaṃ vā mokṣayed yady āhavanīyād yadi gārhapatyād yadi na śaknuyāt so'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasyokte yājyānuvākye āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 14, 1.0 athainam uvāca varuṇaṃ rājānam upadhāva putro me jāyatāṃ tena tvā yajā iti //
AB, 7, 14, 3.0 taṃ hovācājani vai te putro yajasva māneneti sa hovāca yadā vai paśur nirdaśo bhavaty atha sa medhyo bhavati nirdaśo nv astv atha tvā yajā iti tatheti //
AB, 7, 14, 3.0 taṃ hovācājani vai te putro yajasva māneneti sa hovāca yadā vai paśur nirdaśo bhavaty atha sa medhyo bhavati nirdaśo nv astv atha tvā yajā iti tatheti //
AB, 7, 14, 4.0 sa ha nirdaśa āsa tam hovāca nirdaśo nv abhūd yajasva māneneti sa hovāca yadā vai paśor dantā jāyante 'tha sa medhyo bhavati dantā nv asya jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 4.0 sa ha nirdaśa āsa tam hovāca nirdaśo nv abhūd yajasva māneneti sa hovāca yadā vai paśor dantā jāyante 'tha sa medhyo bhavati dantā nv asya jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 5.0 tasya ha dantā jajñire taṃ hovācājñata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ padyante 'tha sa medhyo bhavati dantā nv asya padyantām atha tvā yajā iti tatheti //
AB, 7, 14, 5.0 tasya ha dantā jajñire taṃ hovācājñata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ padyante 'tha sa medhyo bhavati dantā nv asya padyantām atha tvā yajā iti tatheti //
AB, 7, 14, 6.0 tasya ha dantāḥ pedire taṃ hovācāpatsata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ punar jāyante 'tha sa medhyo bhavati dantā nv asya punar jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 6.0 tasya ha dantāḥ pedire taṃ hovācāpatsata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ punar jāyante 'tha sa medhyo bhavati dantā nv asya punar jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 7.0 tasya ha dantāḥ punar jajñire taṃ hovācājñata vā asya punar dantā yajasva māneneti sa hovāca yadā vai kṣatriyaḥ sāṃnāhuko bhavaty atha sa medhyo bhavati saṃnāhaṃ nu prāpnotv atha tvā yajā iti tatheti //
AB, 7, 14, 7.0 tasya ha dantāḥ punar jajñire taṃ hovācājñata vā asya punar dantā yajasva māneneti sa hovāca yadā vai kṣatriyaḥ sāṃnāhuko bhavaty atha sa medhyo bhavati saṃnāhaṃ nu prāpnotv atha tvā yajā iti tatheti //
AB, 7, 14, 8.0 sa ha saṃnāham prāpa taṃ hovāca saṃnāhaṃ nu prāpad yajasva māneneti sa tathety uktvā putram āmantrayāmāsa tatāyaṃ vai mahyaṃ tvām adadāddhanta tvayāham imaṃ yajā iti //
AB, 7, 14, 8.0 sa ha saṃnāham prāpa taṃ hovāca saṃnāhaṃ nu prāpad yajasva māneneti sa tathety uktvā putram āmantrayāmāsa tatāyaṃ vai mahyaṃ tvām adadāddhanta tvayāham imaṃ yajā iti //
AB, 7, 14, 9.0 sa ha nety uktvā dhanur ādāyāraṇyam apātasthau sa saṃvatsaram araṇye cacāra //
AB, 7, 15, 1.0 atha haikṣvākaṃ varuṇo jagrāha tasya hodaraṃ jajñe tad u ha rohitaḥ śuśrāva so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca nānā śrāntāya śrīr astīti rohita śuśruma pāpo nṛṣadvaro jana indra iccarataḥ sakhā caraiveti //
AB, 7, 15, 2.0 caraiveti vai mā brāhmaṇo 'vocad iti ha dvitīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca puṣpiṇyau carato jaṅghe bhūṣṇur ātmā phalagrahiḥ śere 'sya sarve pāpmānaḥ śrameṇa prapathe hatāś caraiveti //
AB, 7, 15, 2.0 caraiveti vai mā brāhmaṇo 'vocad iti ha dvitīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca puṣpiṇyau carato jaṅghe bhūṣṇur ātmā phalagrahiḥ śere 'sya sarve pāpmānaḥ śrameṇa prapathe hatāś caraiveti //
AB, 7, 15, 3.0 caraiveti vai mā brāhmaṇo 'vocad iti ha tṛtīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca āste bhaga āsīnasyordhvas tiṣṭhati tiṣṭhataḥ śete nipadyamānasya carāti carato bhagaś caraiveti //
AB, 7, 15, 3.0 caraiveti vai mā brāhmaṇo 'vocad iti ha tṛtīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca āste bhaga āsīnasyordhvas tiṣṭhati tiṣṭhataḥ śete nipadyamānasya carāti carato bhagaś caraiveti //
AB, 7, 15, 4.0 caraiveti vai mā brāhmaṇo 'vocad iti ha caturthaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca kaliḥ śayāno bhavati saṃjihānas tu dvāparaḥ uttiṣṭhaṃs tretā bhavati kṛtaṃ sampadyate caraṃś caraiveti //
AB, 7, 15, 4.0 caraiveti vai mā brāhmaṇo 'vocad iti ha caturthaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca kaliḥ śayāno bhavati saṃjihānas tu dvāparaḥ uttiṣṭhaṃs tretā bhavati kṛtaṃ sampadyate caraṃś caraiveti //
AB, 7, 15, 5.0 caraiveti vai mā brāhmaṇo 'vocad iti ha pañcamaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca caran vai madhu vindati caran svādum udumbaram sūryasya paśya śremāṇaṃ yo na tandrayate caraṃś caraiveti //
AB, 7, 15, 5.0 caraiveti vai mā brāhmaṇo 'vocad iti ha pañcamaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca caran vai madhu vindati caran svādum udumbaram sūryasya paśya śremāṇaṃ yo na tandrayate caraṃś caraiveti //
AB, 7, 15, 6.0 caraiveti vai mā brāhmaṇo 'vocad iti ha ṣaṣṭhaṃ saṃvatsaram araṇye cacāra so 'jīgartaṃ sauyavasim ṛṣim aśanāyāparītam araṇya upeyāya //
AB, 7, 15, 7.0 tasya ha trayaḥ putrā āsuḥ śunaḥpucchaḥ śunaḥśepaḥ śunolāṅgūla iti taṃ hovāca ṛṣe 'haṃ te śataṃ dadāmy aham eṣām ekenātmānaṃ niṣkrīṇā iti sa jyeṣṭham putraṃ nigṛhṇāna uvāca na nv imam iti no evemam iti kaniṣṭham mātā tau ha madhyame saṃpādayāṃcakratuḥ śunaḥśepe tasya ha śataṃ dattvā sa tam ādāya so 'raṇyād grāmam eyāya //
AB, 7, 15, 7.0 tasya ha trayaḥ putrā āsuḥ śunaḥpucchaḥ śunaḥśepaḥ śunolāṅgūla iti taṃ hovāca ṛṣe 'haṃ te śataṃ dadāmy aham eṣām ekenātmānaṃ niṣkrīṇā iti sa jyeṣṭham putraṃ nigṛhṇāna uvāca na nv imam iti no evemam iti kaniṣṭham mātā tau ha madhyame saṃpādayāṃcakratuḥ śunaḥśepe tasya ha śataṃ dattvā sa tam ādāya so 'raṇyād grāmam eyāya //
AB, 7, 15, 8.0 sa pitaram etyovāca tata hantāham anenātmānaṃ niṣkrīṇā iti sa varuṇaṃ rājānam upasasārānena tvā yajā iti tatheti bhūyān vai brāhmaṇaḥ kṣatriyād iti varuṇa uvāca tasmā etaṃ rājasūyaṃ yajñakratum provāca tam etam abhiṣecanīye puruṣam paśum ālebhe //
AB, 7, 15, 8.0 sa pitaram etyovāca tata hantāham anenātmānaṃ niṣkrīṇā iti sa varuṇaṃ rājānam upasasārānena tvā yajā iti tatheti bhūyān vai brāhmaṇaḥ kṣatriyād iti varuṇa uvāca tasmā etaṃ rājasūyaṃ yajñakratum provāca tam etam abhiṣecanīye puruṣam paśum ālebhe //
AB, 7, 16, 1.0 tasya ha viśvāmitro hotāsīj jamadagnir adhvaryur vasiṣṭho brahmāyāsya udgātā tasmā upākṛtāya niyoktāraṃ na vividuḥ sa hovācājīgartaḥ sauyavasir mahyam aparaṃ śataṃ dattāham enaṃ niyokṣyāmīti tasmā aparaṃ śataṃ dadus taṃ sa niyuyoja //
AB, 7, 16, 2.0 tasmā upākṛtāya niyuktāyāprītāyā paryagnikṛtāya viśasitāraṃ na vividuḥ sa hovācājīgartaḥ sauyavasir mahyam aparaṃ śataṃ dattāham enaṃ viśasiṣyāmīti tasmā aparaṃ śataṃ daduḥ so 'siṃ niḥśyāna eyāya //
AB, 7, 16, 4.0 tam prajāpatir uvācāgnir vai devānāṃ nediṣṭhas tam evopadhāveti so 'gnim upasasārāgner vayam prathamasyāmṛtānām iti etayarcā //
AB, 7, 16, 5.0 tam agnir uvāca savitā vai prasavānām īśe tam evopadhāveti sa savitāram upasasārābhi tvā deva savitar ity etena tṛcena //
AB, 7, 16, 6.0 taṃ savitovāca varuṇāya vai rājñe niyukto 'si tam evopadhāveti sa varuṇaṃ rājānam upasasārāta uttarābhir ekatriṃśatā //
AB, 7, 16, 7.0 taṃ varuṇa uvācāgnir vai devānām mukhaṃ suhṛdayatamas taṃ nu stuhy atha tvotsrakṣyāma iti so 'gniṃ tuṣṭāvāta uttarābhir dvāviṃśatyā //
AB, 7, 16, 8.0 tam agnir uvāca viśvān nu devān stuhy atha tvotsrakṣyāma iti sa viśvān devāṃs tuṣṭāva namo mahadbhyo namo arbhakebhya ity etayarcā //
AB, 7, 16, 9.0 taṃ viśve devā ūcur indro vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutamas taṃ nu stuhy atha tvotsrakṣyāma iti sa indraṃ tuṣṭāva yacciddhi satya somapā iti caitena sūktenottarasya ca pañcadaśabhiḥ //
AB, 7, 16, 11.0 tam indra uvācāśvinau no stuhy atha tvotsrakṣyāma iti so 'śvinau tuṣṭāvāta uttareṇa tṛcena //
AB, 7, 16, 12.0 tam aśvinā ūcatur uṣasaṃ nu stuhy atha tvotsrakṣyāma iti sa uṣasaṃ tuṣṭāvāta uttarena tṛcena //
AB, 7, 16, 13.0 tasya ha smarcy ṛcy uktāyāṃ vi pāśo mumuce kanīya aikṣvākasyodaram bhavaty uttamasyām evarcy uktāyāṃ vi pāśo mumuce 'gada aikṣvāka āsa //
AB, 7, 16, 13.0 tasya ha smarcy ṛcy uktāyāṃ vi pāśo mumuce kanīya aikṣvākasyodaram bhavaty uttamasyām evarcy uktāyāṃ vi pāśo mumuce 'gada aikṣvāka āsa //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 17, 2.0 atha ha śunaḥśepo viśvāmitrasyāṅkam āsasāda sa hovācājīgartaḥ sauyavasir ṛṣe punar me putraṃ dehīti neti hovāca viśvāmitro devā vā imam mahyam arāsateti sa ha devarāto vaiśvāmitra āsa tasyaite kāpileyabābhravāḥ //
AB, 7, 17, 2.0 atha ha śunaḥśepo viśvāmitrasyāṅkam āsasāda sa hovācājīgartaḥ sauyavasir ṛṣe punar me putraṃ dehīti neti hovāca viśvāmitro devā vā imam mahyam arāsateti sa ha devarāto vaiśvāmitra āsa tasyaite kāpileyabābhravāḥ //
AB, 7, 17, 3.0 sa hovācājīgartaḥ sauyavasis tvaṃ vehi vihvayāvahā iti sa hovācājīgartaḥ sauyavasir āṅgiraso janmanāsy ājīgartiḥ śrutaḥ kaviḥ ṛṣe paitāmahāt tantor māpagāḥ punar ehi mām iti sa hovāca śunaḥśepo 'darśus tvā śāsahastaṃ na yac chūdreṣv alapsata gavāṃ trīṇi śatāni tvam avṛṇīthā mad aṅgira iti //
AB, 7, 17, 3.0 sa hovācājīgartaḥ sauyavasis tvaṃ vehi vihvayāvahā iti sa hovācājīgartaḥ sauyavasir āṅgiraso janmanāsy ājīgartiḥ śrutaḥ kaviḥ ṛṣe paitāmahāt tantor māpagāḥ punar ehi mām iti sa hovāca śunaḥśepo 'darśus tvā śāsahastaṃ na yac chūdreṣv alapsata gavāṃ trīṇi śatāni tvam avṛṇīthā mad aṅgira iti //
AB, 7, 17, 3.0 sa hovācājīgartaḥ sauyavasis tvaṃ vehi vihvayāvahā iti sa hovācājīgartaḥ sauyavasir āṅgiraso janmanāsy ājīgartiḥ śrutaḥ kaviḥ ṛṣe paitāmahāt tantor māpagāḥ punar ehi mām iti sa hovāca śunaḥśepo 'darśus tvā śāsahastaṃ na yac chūdreṣv alapsata gavāṃ trīṇi śatāni tvam avṛṇīthā mad aṅgira iti //
AB, 7, 17, 4.0 sa hovācājīgartaḥ sauyavasis tad vai mā tāta tapati pāpaṃ karma mayā kṛtam tad ahaṃ nihnave tubhyam pratiyantu śatā gavām iti sa hovāca śunaḥśepo yaḥ sakṛt pāpakaṃ kuryāt kuryād enat tato 'param nāpāgāḥ śaudrān nyāyād asaṃdheyaṃ tvayā kṛtam iti //
AB, 7, 17, 4.0 sa hovācājīgartaḥ sauyavasis tad vai mā tāta tapati pāpaṃ karma mayā kṛtam tad ahaṃ nihnave tubhyam pratiyantu śatā gavām iti sa hovāca śunaḥśepo yaḥ sakṛt pāpakaṃ kuryāt kuryād enat tato 'param nāpāgāḥ śaudrān nyāyād asaṃdheyaṃ tvayā kṛtam iti //
AB, 7, 17, 5.0 asaṃdheyam iti ha viśvāmitra upapapāda sa hovāca viśvāmitro bhīma eva sauyavasiḥ śāsena viśiśāsiṣuḥ asthān maitasya putro bhūr mamaivopehi putratām iti //
AB, 7, 17, 6.0 sa hovāca śunaḥśepaḥ sa vai yathā no jñapayā rājaputra tathā vada yathaivāṅgirasaḥ sann upeyāṃ tava putratām iti sa hovāca viśvāmitro jyeṣṭho me tvam putrāṇāṃ syās tava śreṣṭhā prajā syāt upeyā daivam me dāyaṃ tena vai tvopamantraya iti //
AB, 7, 17, 6.0 sa hovāca śunaḥśepaḥ sa vai yathā no jñapayā rājaputra tathā vada yathaivāṅgirasaḥ sann upeyāṃ tava putratām iti sa hovāca viśvāmitro jyeṣṭho me tvam putrāṇāṃ syās tava śreṣṭhā prajā syāt upeyā daivam me dāyaṃ tena vai tvopamantraya iti //
AB, 7, 17, 7.0 sa hovāca śunaḥśepaḥ saṃjānāneṣu vai brūyāḥ sauhardyāya me śriyai yathāham bharataṛṣabhopeyāṃ tava putratām ity atha ha viśvāmitraḥ putrān āmantrayāmāsa madhuchandāḥ śṛṇotana ṛṣabho reṇur aṣṭakaḥ ye keca bhrātaraḥ sthanāsmai jyaiṣṭhyāya kalpadhvam iti //
AB, 7, 18, 3.0 sa hovāca madhuchandāḥ pañcāśatā sārdhaṃ yan naḥ pitā saṃjānīte tasmiṃstiṣṭhāmahe vayam puras tvā sarve kurmahe tvām anvañco vayaṃ smasīti //
AB, 7, 27, 1.0 viśvaṃtaro ha sauṣadmanaḥ śyāparṇān paricakṣāṇo viśyāparṇaṃ yajñam ājahre taddhānubudhya śyāparṇās taṃ yajñam ājagmus te ha tadantarvedy āsāṃcakrire tān ha dṛṣṭvovāca pāpasya vā ime karmaṇaḥ kartāra āsate 'pūtāyai vāco vaditāro yacchyāparṇā imān utthāpayateme me 'ntarvedi māsiṣateti tatheti tān utthāpayāṃcakruḥ //
AB, 7, 27, 3.0 ayam aham asmi vo vīra iti hovāca rāmo mārgaveyaḥ //
AB, 7, 27, 4.0 rāmo hāsa mārgaveyo 'nūcānaḥ śyāparṇīyas teṣāṃ hottiṣṭhatām uvācāpi nu rājann itthaṃvidaṃ veder utthāpayantīti yas tvaṃ kathaṃ vettha brahmabandhav iti //
AB, 7, 28, 2.0 vettha brāhmaṇa tvaṃ tam bhakṣām veda hīti taṃ vai no brāhmaṇa brūhīti tasmai vai te rājann iti hovāca //
AB, 7, 30, 1.0 ete vai te trayo bhakṣā rājann iti hovāca yeṣām āśāṃ neyāt kṣatriyo yajamānaḥ //
AB, 7, 34, 8.0 tasmin hovāca prokte sahasram u ha brāhmaṇa tubhyaṃ dadmaḥ saśyāparṇa u me yajña iti //
AB, 8, 1, 3.0 ukto mādhyaṃdinaḥ pavamāno ya ubhayasāmno bṛhatpṛṣṭhasyobhe hi sāmanī kriyete //
AB, 8, 2, 1.0 janiṣṭhā ugraḥ sahase turāyeti sūktam ugravat sahasvat tat kṣatrasya rūpam mandra ojiṣṭha ity ojasvat tat kṣatrasya rūpam bahulābhimāna ity abhivad abhibhūtyai rūpaṃ tad ekādaśarcam bhavaty ekādaśākṣarā vai triṣṭup traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati tad gaurivītam bhavaty etad vai marutvatīyaṃ samṛddhaṃ yad gaurivītaṃ tasyoktam brāhmaṇam //
AB, 8, 2, 4.0 yad vāvāneti dhāyyā tasyā uktam brāhmaṇam //
AB, 8, 17, 1.0 athāsmā audumbarīm āsandīṃ saṃbharanti tasyā uktam brāhmaṇam audumbaraś camaso vā pātrī vodumbaraśākhā tān etān sambhārān saṃbhṛtyaudumbaryām pātryāṃ vā camase vā samāvapeyus teṣu samopteṣu dadhi madhu sarpir ātapavarṣyā āpo 'bhyānīya pratiṣṭhāpyaitām āsandīm abhimantrayeta //
AB, 8, 22, 2.0 sa hovācālopāṅgo daśa nāgasahasrāṇi daśa dāsīsahasrāṇi dadāmi te brāhmaṇopa māsmin yajñe hvayasveti //
AB, 8, 22, 8.0 śataṃ tubhyaṃ śataṃ tubhyam iti smaiva pratāmyati sahasraṃ tubhyam ity uktvā prāṇān sma pratipadyata iti //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 26, 1.0 tad apy etad ṛṣiṇoktam //
Aitareyopaniṣad
AU, 2, 5, 1.1 tad uktam ṛṣiṇā garbhe nu sann anv eṣām avedam ahaṃ devānāṃ janimāni viśvā /
AU, 2, 5, 1.4 garbha evaitacchayāno vāmadeva evam uvāca //
Atharvaprāyaścittāni
AVPr, 2, 2, 11.0 athaitān yathāniruptāṃs tredhā kuryād yathā brāhmaṇoktaṃ //
AVPr, 2, 5, 20.4 sukalpam agne tat tvayā punas tvoddīpayāmasīty ucyamāne 'gniṃ praṇīya prajvālyendrasya kukṣir asīti dvābhyāṃ samidhāv abhyādadhyāt //
AVPr, 3, 5, 1.1 atha yad avocāmāpattau somaṃ ceti yajamānaṃ ced rājānaṃ stena ha vā prathamaś cāhareyuś cittavyāpatyur vā bhavet /
AVPr, 3, 9, 1.0 athātaḥ sattriṇāṃ vakṣyāmaḥ //
AVPr, 3, 10, 1.0 athātaḥ sattriṇāṃ vakṣyāmaḥ //
AVPr, 5, 3, 17.0 śrite prāg ukte taṇḍulābhāvād ardhaṃ vā vidyāt //
AVPr, 6, 8, 1.0 somarūpeṣūkta ācāryakalpaḥ //
AVPr, 6, 8, 8.0 prātaranuvākaṃ ced duritam upākuryāt pra vāṃ daṃsāṃsy aśvināv avocam iti pañcabhir juhuyāt //
AVPr, 6, 9, 1.1 pra vāṃ daṃsāṃsy aśvināv avocam asya patiḥ syāṃ sugavaḥ suvīraḥ /
AVPr, 6, 9, 18.0 uktāni prāyaścittāni //
AVPr, 6, 9, 19.0 athaikāgnau yatra puroḍāśā uktā sthālīpākāṃs tatra kuryāt //
Atharvaveda (Paippalāda)
AVP, 1, 9, 3.1 yad uvakthānṛtaṃ jihvayā vṛjinaṃ bahu /
AVP, 1, 12, 2.2 tad agnir hotā vayunāni vidvān viśvāni devo janimā vivakti //
AVP, 1, 14, 2.1 ye vo devāḥ pitaro ye ca putrāḥ sacetaso me śṛṇutedam uktam /
AVP, 1, 65, 1.1 ghṛtāhutā pṛthivī mā na eno asmān prajāṃ vocata kilbiṣāṇi /
AVP, 1, 76, 2.2 pratyaṅ prehi vartmanā jarhṛṣāṇaḥ kṛtyākṛte duṣkṛte mādhi vocaḥ //
AVP, 4, 24, 4.1 pañcapsnir nāma te mātā sa u ekapsnir ucyase /
AVP, 5, 2, 3.1 pra yo jajñe vidvāṁ asya bandhuṃ viśvāni devo janimā vivakti /
AVP, 5, 2, 7.1 evātharvā pitaraṃ viśvadevaṃ bṛhaspatir namasāvocad acha /
AVP, 5, 14, 4.2 tābhyāṃ vai svar ābhṛtaṃ tenādhipatir ucyase //
AVP, 12, 10, 1.1 rūpam ekaḥ pary abhavad rājā nāmaika ucyate /
AVP, 12, 11, 1.2 īḍānā anv āyan vaśāṃ tad aiḍaṃ sāmocyate //
AVP, 12, 12, 1.1 indrasya nu vīryāṇi pra vocaṃ yāni cakāra prathamāni vajrī /
Atharvaveda (Śaunaka)
AVŚ, 1, 10, 3.1 yad uvakthānṛtam jihvayā vṛjinaṃ bahu /
AVŚ, 2, 1, 2.1 pra tad voced amṛtasya vidvān gandharvo dhāma paramaṃ guhā yat /
AVŚ, 2, 5, 5.1 indrasya nu pra vocaṃ vīryāṇi yāni cakāra prathamāni vajrī /
AVŚ, 2, 28, 2.2 tad agnir hotā vayunāni vidvān viśvā devānāṃ janimā vivakti //
AVŚ, 3, 13, 4.2 ud āniṣur mahīr iti tasmād udakam ucyate //
AVŚ, 4, 1, 3.1 pra yo jajñe vidvān asya bandhur viśvā devānāṃ janimā vivakti /
AVŚ, 4, 6, 4.2 apaskambhasya śalyān nir avocam ahaṃ viṣam //
AVŚ, 4, 6, 5.1 śalyād viṣaṃ nir avocam prāñjanād uta parṇadheḥ /
AVŚ, 4, 6, 5.2 apāṣṭhācchṛṅgāt kulmalān nir avocam aham viṣam //
AVŚ, 4, 9, 7.1 idaṃ vidvān āñjana satyaṃ vakṣyāmi nānṛtam /
AVŚ, 4, 9, 10.1 yadi vāsi traikakudaṃ yadi yāmunam ucyase /
AVŚ, 4, 21, 6.2 bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu //
AVŚ, 4, 30, 4.1 mayā so 'nnam atti yo vipaśyati yaḥ prāṇati ya īm śṛṇoty uktam /
AVŚ, 5, 1, 9.3 kaviśastāny asmai vapūṃṣy avocāma rodasī satyavācā //
AVŚ, 5, 2, 9.1 evā mahān bṛhaddivo atharvāvocat svāṃ tanvam indram eva /
AVŚ, 5, 11, 7.2 mo ṣu paṇīṃr abhy etāvato bhūn mā tvā vocann arādhasaṃ janāsaḥ //
AVŚ, 5, 11, 8.1 mā mā vocann arādhasaṃ janāsaḥ punas te pṛśniṃ jaritar dadāmi /
AVŚ, 5, 17, 3.1 hastenaiva grāhya ādhir asyā brahmajāyeti ced avocat /
AVŚ, 5, 18, 14.1 agnir vai naḥ padavāyaḥ somo dāyāda ucyate /
AVŚ, 5, 30, 8.2 nir avocam ahaṃ yakṣmam aṅgebhyo aṅgajvaraṃ tava //
AVŚ, 5, 30, 16.2 tvayā yakṣmam nir avocaṃ śataṃ ropīś ca takmanaḥ //
AVŚ, 6, 7, 2.2 tenā no adhi vocata //
AVŚ, 6, 43, 1.2 manyor vimanyukasyāyaṃ manyuśamana ucyate //
AVŚ, 6, 43, 2.2 darbhaḥ pṛthivyā utthito manyuśamana ucyate //
AVŚ, 7, 2, 1.2 ya imaṃ yajñam manasā ciketa pra ṇo vocas tam iheha bravaḥ //
AVŚ, 7, 5, 5.2 ya imaṃ yajñaṃ manasā ciketa pra ṇo vocas tam iheha bravaḥ //
AVŚ, 7, 26, 1.1 viṣṇor nu kaṃ pra vocaṃ vīryāṇi yaḥ pārthivāni vimame rajāṃsi /
AVŚ, 7, 73, 7.2 śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocat //
AVŚ, 7, 78, 2.2 dīdihy asmabhyaṃ draviṇeha bhadraṃ premaṃ voco havirdām devatāsu //
AVŚ, 7, 83, 2.2 yad āpo aghnyā iti varuṇeti yad ūcima tato varuṇa muñca naḥ //
AVŚ, 9, 2, 5.1 sā te kāma duhitā dhenur ucyate yām āhur vācaṃ kavayo virājam /
AVŚ, 9, 6, 2.1 sāmāni yasya lomāni yajur hṛdayam ucyate paristaraṇam iddhaviḥ //
AVŚ, 9, 8, 10.2 yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat //
AVŚ, 9, 8, 11.2 yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat //
AVŚ, 9, 8, 12.2 yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat //
AVŚ, 9, 8, 19.2 yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat //
AVŚ, 9, 8, 20.2 yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat //
AVŚ, 9, 9, 18.2 kavīyamānaḥ ka iha pra vocad devaṃ manaḥ kuto adhi prajātam //
AVŚ, 9, 10, 4.2 śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocat //
AVŚ, 10, 1, 7.1 yas tvovāca parehīti pratikūlam udāyyam /
AVŚ, 10, 2, 22.2 kenedam anyan nakṣatraṃ kena sat kṣatram ucyate //
AVŚ, 10, 2, 23.2 brahmedam anyan nakṣatraṃ brahma sat kṣatram ucyate //
AVŚ, 10, 2, 28.2 puraṃ yo brahmaṇo veda yasyāḥ puruṣa ucyate //
AVŚ, 10, 2, 30.2 puraṃ yo brahmaṇo veda yasyāḥ puruṣa ucyate //
AVŚ, 11, 2, 29.1 mā no mahāntam uta mā no arbhakaṃ mā no vahantam uta mā no vakṣyataḥ /
AVŚ, 11, 4, 13.1 prāṇāpānau vrīhiyavāv anaḍvān prāṇa ucyate /
AVŚ, 11, 4, 13.2 yave ha prāṇa āhito 'pāno vrīhir ucyate //
AVŚ, 11, 4, 15.1 prāṇam āhur mātariśvānaṃ vāto ha prāṇa ucyate /
AVŚ, 12, 1, 55.1 ado yad devi prathamānā purastād devair uktā vyasarpo mahitvam /
AVŚ, 12, 4, 4.2 tathā vaśāyāḥ saṃvidyaṃ duradabhnā hy ucyase //
AVŚ, 12, 5, 53.0 vaiśvadevī hy ucyase kṛtyā kūlbajam āvṛtā //
AVŚ, 13, 1, 14.2 voceyaṃ te nābhiṃ bhuvanasyādhi majmani //
AVŚ, 13, 1, 37.2 sahasraṃ yasya janimāni sapta ca voceyaṃ te nābhiṃ bhuvanasyādhi majmani //
AVŚ, 13, 4, 16.0 na dvitīyo na tṛtīyaś caturtho nāpy ucyate //
AVŚ, 13, 4, 17.0 na pañcamo na ṣaṣṭhaḥ saptamo nāpy ucyate //
AVŚ, 13, 4, 18.0 nāṣṭamo na navamo daśamo nāpy ucyate //
AVŚ, 18, 1, 19.2 iṣṭasya madhye aditir ni dhātu no bhrātā no jyeṣṭhaḥ prathamo vi vocati //
AVŚ, 18, 1, 23.2 vivakti vahniḥ svapasyate makhas taviṣyate asuro vepate matī //
AVŚ, 18, 1, 36.2 mitro no atrāditir anāgānt savitā devo varuṇāya vocat //
AVŚ, 18, 4, 49.1 ā pra cyavethām apa tan mṛjethāṃ yad vām abhibhā atrocuḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 12.2 tasmān na vācyo hy ekena bahujñenāpi saṃśaye //
BaudhDhS, 1, 7, 5.1 yathā hi somasaṃyogāc camaso medhya ucyate /
BaudhDhS, 1, 8, 48.1 cakṣurghrāṇānukūlyād vā mūtrapurīṣāsṛjśukrakuṇapaspṛṣṭānāṃ pūrvoktānām anyatamenatriḥsaptakṛtvaḥ parimārjanam //
BaudhDhS, 1, 8, 52.2 avijñātaṃ ca bhūtāṇāṃ ṣaḍvidhaṃ śaucam ucyate //
BaudhDhS, 1, 11, 8.2 yathoktenaiva kalpena śudhyanti ca sanābhaya iti //
BaudhDhS, 1, 11, 16.3 na viṣaṃ viṣam ity āhur brahmasvaṃ viṣam ucyate //
BaudhDhS, 2, 4, 15.2 gurutalpī bhavet tena pūrvoktas tasya niṣkraya iti //
BaudhDhS, 2, 15, 9.1 śeṣam uktam aṣṭakāhome //
BaudhDhS, 2, 16, 2.1 prajanananimittā samākhyety aśvināv ūcatuḥ //
BaudhDhS, 2, 17, 27.3 trir upāṃśūktvā trir uccaiḥ //
BaudhDhS, 2, 18, 26.1 praṇavaṃ dhyāyan sapraṇavo brahmabhūyāya kalpata iti hovāca prajāpatiḥ //
BaudhDhS, 3, 1, 2.1 teṣāṃ tadvartanād vṛttir ity ucyate //
BaudhDhS, 3, 2, 13.1 phālanīty ahiṃsikety evedam uktaṃ bhavati /
BaudhDhS, 3, 10, 1.1 ukto varṇadharmaś cāśramadharmaś ca //
BaudhDhS, 4, 1, 1.1 prāyaścittāni vakṣyāmo nānārthāni pṛthakpṛthak /
BaudhDhS, 4, 1, 28.2 triḥ paṭhed āyataprāṇaḥ prāṇāyāmaḥ sa ucyate //
BaudhDhS, 4, 2, 1.1 prāyaścittāni vakṣyāmo nānārthāni pṛthakpṛthak /
BaudhDhS, 4, 2, 6.1 bhrūṇahatyāvidhis tv anyas taṃ tu vakṣyāmy ataḥ param /
BaudhDhS, 4, 3, 1.1 prāyaścittāni vakṣyāmo 'vikhyātāni viśeṣataḥ /
BaudhDhS, 4, 4, 1.1 prāyaścittāni vakṣyāmo 'vikhyātāni viśeṣataḥ /
BaudhDhS, 4, 5, 7.2 trivṛd eṣa parāvṛtto bālānāṃ kṛcchra ucyate //
BaudhDhS, 4, 5, 8.1 ekaikaṃ grāsam aśnīyāt pūrvoktena tryahaṃ tryaham /
BaudhDhS, 4, 5, 8.2 vāyubhakṣas tryahaṃ cānyad atikṛcchraḥ sa ucyate //
BaudhDhS, 4, 5, 10.2 vāyubhakṣas tryahaṃ cānyat taptakṛcchraḥ sa ucyate //
BaudhDhS, 4, 5, 32.2 pūrvoktayantraśuddhebhyaḥ sarvebhyaḥ so 'tiricyate //
BaudhDhS, 4, 6, 3.1 idaṃ caivāparaṃ guhyam ucyamānaṃ nibodhata /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 22.1 yāni cānyāni puṇyoktāni nakṣatrāṇi teṣu pūrvedyur evarddhipūrteṣu yugmān brāhmaṇān bhojayet //
BaudhGS, 1, 2, 49.4 pra ṇu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa /
BaudhGS, 2, 5, 43.1 tad u tathā na kuryān nānuktāyāṃ sāvitryāṃ prāśnīyād ity anūktāyām anūktāyāṃ sāvitryāṃ prāśnīyād iti śāṭyāyanakam //
BaudhGS, 2, 6, 1.1 vedam adhītya snāsyann ity uktaṃ samāvartanam //
BaudhGS, 2, 9, 4.1 jaghanena gārhapatyasyopaviśyaupāsanasya vā adhīhi bho iti gārhapatyam uktvā prāṇāyāmais trir āyamya sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
BaudhGS, 2, 11, 41.1 tṛptyante tṛptāḥ sthetyuktvā tṛptāḥ sma iti prativacanam //
BaudhGS, 2, 12, 6.0 vedam adhītya snāsyann ity uktam //
BaudhGS, 2, 12, 17.0 vedam adhītya snāsyann ity uktam //
BaudhGS, 3, 2, 28.1 teṣām uktā vratacaryā //
BaudhGS, 3, 13, 9.1 kriyāmayaṃ hi brāhmaṇyaṃ nākriyaṃ brahmocyate nākriyaṃ brahmocyata iti //
BaudhGS, 3, 13, 9.1 kriyāmayaṃ hi brāhmaṇyaṃ nākriyaṃ brahmocyate nākriyaṃ brahmocyata iti //
BaudhGS, 4, 12, 2.1 vasanto grīṣmo varṣāḥ śaraddhemantaḥ śiśireṇartukālam uktvā brāhmaṇebhyo nivedayitvā cīrṇavratāntenātha pradoṣe devayajanam udānayati //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 4, 22.0 vṛto vṛto japati mahan me 'voco yaśo me 'voco bhago me 'voco bhargo me 'vocas tapo me stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'voco viśvaṃ me 'vocaḥ sarvaṃ me 'vocaḥ sarvaṃ me kalyāṇam avocas tan māvatu tan māviśatu tan mā jinvatu tena bhukṣiṣīya devo devam etu somaḥ somam etviti //
BaudhŚS, 2, 4, 22.0 vṛto vṛto japati mahan me 'voco yaśo me 'voco bhago me 'voco bhargo me 'vocas tapo me stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'voco viśvaṃ me 'vocaḥ sarvaṃ me 'vocaḥ sarvaṃ me kalyāṇam avocas tan māvatu tan māviśatu tan mā jinvatu tena bhukṣiṣīya devo devam etu somaḥ somam etviti //
BaudhŚS, 2, 4, 22.0 vṛto vṛto japati mahan me 'voco yaśo me 'voco bhago me 'voco bhargo me 'vocas tapo me stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'voco viśvaṃ me 'vocaḥ sarvaṃ me 'vocaḥ sarvaṃ me kalyāṇam avocas tan māvatu tan māviśatu tan mā jinvatu tena bhukṣiṣīya devo devam etu somaḥ somam etviti //
BaudhŚS, 2, 4, 22.0 vṛto vṛto japati mahan me 'voco yaśo me 'voco bhago me 'voco bhargo me 'vocas tapo me stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'voco viśvaṃ me 'vocaḥ sarvaṃ me 'vocaḥ sarvaṃ me kalyāṇam avocas tan māvatu tan māviśatu tan mā jinvatu tena bhukṣiṣīya devo devam etu somaḥ somam etviti //
BaudhŚS, 2, 4, 22.0 vṛto vṛto japati mahan me 'voco yaśo me 'voco bhago me 'voco bhargo me 'vocas tapo me stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'voco viśvaṃ me 'vocaḥ sarvaṃ me 'vocaḥ sarvaṃ me kalyāṇam avocas tan māvatu tan māviśatu tan mā jinvatu tena bhukṣiṣīya devo devam etu somaḥ somam etviti //
BaudhŚS, 2, 4, 22.0 vṛto vṛto japati mahan me 'voco yaśo me 'voco bhago me 'voco bhargo me 'vocas tapo me stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'voco viśvaṃ me 'vocaḥ sarvaṃ me 'vocaḥ sarvaṃ me kalyāṇam avocas tan māvatu tan māviśatu tan mā jinvatu tena bhukṣiṣīya devo devam etu somaḥ somam etviti //
BaudhŚS, 2, 4, 22.0 vṛto vṛto japati mahan me 'voco yaśo me 'voco bhago me 'voco bhargo me 'vocas tapo me stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'voco viśvaṃ me 'vocaḥ sarvaṃ me 'vocaḥ sarvaṃ me kalyāṇam avocas tan māvatu tan māviśatu tan mā jinvatu tena bhukṣiṣīya devo devam etu somaḥ somam etviti //
BaudhŚS, 2, 4, 22.0 vṛto vṛto japati mahan me 'voco yaśo me 'voco bhago me 'voco bhargo me 'vocas tapo me stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'voco viśvaṃ me 'vocaḥ sarvaṃ me 'vocaḥ sarvaṃ me kalyāṇam avocas tan māvatu tan māviśatu tan mā jinvatu tena bhukṣiṣīya devo devam etu somaḥ somam etviti //
BaudhŚS, 2, 4, 22.0 vṛto vṛto japati mahan me 'voco yaśo me 'voco bhago me 'voco bhargo me 'vocas tapo me stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'voco viśvaṃ me 'vocaḥ sarvaṃ me 'vocaḥ sarvaṃ me kalyāṇam avocas tan māvatu tan māviśatu tan mā jinvatu tena bhukṣiṣīya devo devam etu somaḥ somam etviti //
BaudhŚS, 2, 4, 22.0 vṛto vṛto japati mahan me 'voco yaśo me 'voco bhago me 'voco bhargo me 'vocas tapo me stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'voco viśvaṃ me 'vocaḥ sarvaṃ me 'vocaḥ sarvaṃ me kalyāṇam avocas tan māvatu tan māviśatu tan mā jinvatu tena bhukṣiṣīya devo devam etu somaḥ somam etviti //
BaudhŚS, 2, 6, 3.0 uktāny ṛtunakṣatrāṇy uktam ātmanaḥ puraścaraṇam //
BaudhŚS, 2, 6, 3.0 uktāny ṛtunakṣatrāṇy uktam ātmanaḥ puraścaraṇam //
BaudhŚS, 4, 2, 45.0 triruktāyām udyacchante //
BaudhŚS, 4, 6, 37.1 tad etaṃ paśuṃ pratīcīnaśirasam udīcīnapādaṃ nighnanti akṛṇvantaṃ māyuṃ saṃjñapayata ity uktvaitenaiva yathetam etya pṛṣadājyāvakāśa āsate iha prajā viśvarūpā ramantām asmin yajñe viśvavido ghṛtācīḥ /
BaudhŚS, 4, 8, 33.0 viyūḥ kṛtvā harata ity uktvaitenaiva yathetam etya catasṛṣūpastṛṇīte juhūpabhṛtor iḍādhāne yasmiṃś ca vasāhomaṃ grahīṣyan bhavati //
BaudhŚS, 16, 5, 1.0 tāsām uktā mīmāṃsā //
BaudhŚS, 16, 19, 2.0 uktaindrāgnānāṃ praśaṃsā //
BaudhŚS, 16, 27, 26.0 sa ha saṃsthām adṛṣṭvovāca nanu mata ekāhā3ṃ iti //
BaudhŚS, 16, 27, 29.0 tasmā u hainaṃ sa uvāca //
BaudhŚS, 16, 32, 28.0 ukto dvādaśāhaḥ //
BaudhŚS, 18, 13, 16.0 tāṃ hovāca sudevalā3 iti //
BaudhŚS, 18, 13, 21.0 yān eva bhagava strī saty adhyagamam iti hovāca //
Bhāradvājagṛhyasūtra
BhārGS, 2, 13, 1.2 atra pitaro yathābhāgaṃ mandadhvam ity uktvā parāṅ āvartate //
BhārGS, 2, 25, 7.3 pra ṇu vocaṃ cikituṣe janāya mā gām aditiṃ vadhiṣṭa /
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 2, 29, 12.0 yadi navāni gomayāny antarātikrāmed goṣṭham asīty uktvātikrāmet //
BhārGS, 3, 1, 2.1 sa eṣa aupanāyaniko 'gnir uktaḥ //
BhārGS, 3, 15, 1.1 apareṇa gārhapatyam upaviśyādhīhi bho ity uktvā sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo vā //
BhārGS, 3, 18, 2.0 yāni smaryante tāni vakṣyāmaḥ //
BhārGS, 3, 20, 9.0 uktam anugata ity api vāyāś cāgne 'sīti juhuyād ā trirātrāt //
BhārGS, 3, 20, 14.0 uktaṃ dvādaśāhaṃ vicchinna ity ekādaśīprabhṛty upavāsaḥ pūrvavat //
BhārGS, 3, 21, 11.0 snātakasyāpi homavichittāv uktam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 9, 2.1 tūṣṇīṃ caturthaṃ piṇḍaṃ nidhāyātra pitaro yathābhāgaṃ mandadhvam ity uktvā parāṅ āvartate //
BhārŚS, 7, 13, 3.0 amāyuṃ kṛṇvantaṃ saṃjñapayatety uktvā parāṅ āvartate 'dhvaryuḥ paśoḥ saṃjñapyamānāt //
BhārŚS, 7, 23, 14.0 yady ādiṣṭo bhakṣayed etaṃ mantram uktvā bhakṣayed etaṃ mantram uktvā bhakṣayet //
BhārŚS, 7, 23, 14.0 yady ādiṣṭo bhakṣayed etaṃ mantram uktvā bhakṣayed etaṃ mantram uktvā bhakṣayet //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 1.3 te ha devā ūcur hantāsurān yajña udgīthenātyayāmeti //
BĀU, 1, 3, 2.1 te ha vācam ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 3.1 atha ha prāṇam ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 4.1 atha ha cakṣur ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 5.1 atha ha śrotram ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 6.1 atha ha mana ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 7.1 atha hemam āsanyaṃ prāṇam ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 8.1 te hocuḥ kva nu so 'bhūd yo na ittham asakteti /
BĀU, 1, 3, 24.1 taddhāpi brahmadattaś caikitāneyo rājānaṃ bhakṣayann uvāca /
BĀU, 1, 4, 1.5 tasmād apy etarhy āmantrito 'ham ayam ity evāgra uktvāthānyan nāma prabrūte yad asya bhavati /
BĀU, 2, 1, 1.2 sa hovācājātaśatruṃ kāśyaṃ brahma te bravāṇīti /
BĀU, 2, 1, 1.3 sa hovācājātaśatruḥ sahasram etasyāṃ vāci dadmaḥ janako janaka iti vai janā dhāvantīti //
BĀU, 2, 1, 2.1 sa hovāca gārgyaḥ ya evāsāv āditye puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 2.2 sa hovācājātaśatrur mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 3.1 sa hovāca gārgyaḥ ya evāsau candre puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 3.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 4.1 sa hovāca gārgyaḥ ya evāsau vidyuti puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 4.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 5.1 sa hovāca gārgyaḥ ya evāyam ākāśe puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 5.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 6.1 sa hovāca gārgyaḥ ya evāyaṃ vāyau puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 6.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 7.1 sa hovāca gārgyaḥ ya evāyam agnau puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 7.2 sa hovācājātaśatruḥ mā maitasminsaṃvadiṣṭhāḥ /
BĀU, 2, 1, 8.1 sa hovāca gārgyaḥ ya evāyam apsu puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 8.2 sa hovācājātaśatruḥ mā maitasminsaṃvadiṣṭhāḥ /
BĀU, 2, 1, 9.1 sa hovāca gārgyaḥ ya evāyam ādarśe puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 9.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 10.1 sa hovāca gārgyaḥ ya evāyaṃ yantaṃ paścācchabdo 'nūdety etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 10.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 11.1 sa hovāca gārgyaḥ ya evāyaṃ dikṣu puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 11.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 12.1 sa hovāca gārgyaḥ ya evāyaṃ chāyāmayaḥ puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 12.2 sa hovācājātaśatruḥ mā maitasminsaṃvadiṣṭhāḥ /
BĀU, 2, 1, 13.1 sa hovāca gārgyaḥ ya evāyam ātmani puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 13.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 14.1 sa hovācājātaśatruḥ etāvan nū3 iti /
BĀU, 2, 1, 14.4 sa hovāca gārgyaḥ upa tvāyānīti //
BĀU, 2, 1, 15.1 sa hovācājātaśatruḥ pratilomaṃ caitad yad brāhmaṇaḥ kṣatriyam upeyād brahma me vakṣyatīti /
BĀU, 2, 1, 15.1 sa hovācājātaśatruḥ pratilomaṃ caitad yad brāhmaṇaḥ kṣatriyam upeyād brahma me vakṣyatīti /
BĀU, 2, 1, 16.1 sa hovācājātaśatruḥ yatraiṣa etat supto 'bhūd ya eṣa vijñānamayaḥ puruṣaḥ kvaiṣa tadābhūt kuta etad āgād iti /
BĀU, 2, 1, 17.1 sa hovācājātaśatruḥ yatraiṣa etat supto 'bhūd ya eṣa vijñānamayaḥ puruṣas tad eṣāṃ prāṇānāṃ vijñānena vijñānam ādāya ya eṣo 'ntar hṛdaya ākāśas tasmiñchete /
BĀU, 2, 4, 1.1 maitreyīti hovāca yājñavalkyaḥ udyāsyan vā are 'ham asmāt sthānād asmi /
BĀU, 2, 4, 2.1 sā hovāca maitreyī yan nu ma iyaṃ bhagoḥ sarvā pṛthivī vittena pūrṇā syāt kathaṃ tenāmṛtā syām iti /
BĀU, 2, 4, 2.2 neti hovāca yājñavalkyaḥ /
BĀU, 2, 4, 3.1 sā hovāca maitreyī yenāhaṃ nāmṛtā syāṃ kim ahaṃ tena kuryām /
BĀU, 2, 4, 4.1 sa hovāca yājñavalkyaḥ priyā batāre naḥ satī priyaṃ bhāṣase /
BĀU, 2, 4, 5.1 sa hovāca na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati /
BĀU, 2, 4, 12.6 iti hovāca yājñavalkyaḥ //
BĀU, 2, 4, 13.1 sā hovāca maitreyī atraiva mā bhagavān amūmuhan na pretya saṃjñāstīti /
BĀU, 2, 4, 13.2 sa hovāca na vā are 'haṃ mohaṃ bravīmi /
BĀU, 2, 5, 16.1 idaṃ vai tan madhu dadhyaṅṅ ātharvaṇo 'śvibhyām uvāca /
BĀU, 2, 5, 16.2 tad etad ṛṣiḥ paśyann avocat tad vāṃ narā sanaye daṃsa ugram āviṣkṛṇomi tanyatur na vṛṣṭim /
BĀU, 2, 5, 16.3 dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā pra yad īm uvāceti //
BĀU, 2, 5, 17.1 idaṃ vai tan madhu dadhyaṅṅ ātharvaṇo 'śvibhyām uvāca /
BĀU, 2, 5, 17.2 tad etad ṛṣiḥ paśyann avocat /
BĀU, 2, 5, 18.1 idaṃ vai tan madhu dadhyaṅṅ ātharvaṇo 'śvibhyām uvāca /
BĀU, 2, 5, 18.2 tad etad ṛṣiḥ paśyann avocat /
BĀU, 2, 5, 19.1 idaṃ vai tan madhu dadhyaṅṅ ātharvaṇo 'śvibhyām uvāca /
BĀU, 2, 5, 19.2 tad etad ṛṣiḥ paśyann avocat rūpaṃ rūpaṃ pratirūpo babhūva tad asya rūpaṃ praticakṣaṇāya /
BĀU, 3, 1, 2.1 tān hovāca brāhmaṇā bhagavanto yo vo brahmiṣṭhaḥ sa etā gā udajatām iti /
BĀU, 3, 1, 2.3 atha ha yājñavalkyaḥ svam eva brahmacāriṇam uvāca etāḥ saumyodaja sāmaśravā3 iti /
BĀU, 3, 1, 2.8 sa hovāca namo vayaṃ brahmiṣṭhāya kurmo gokāmā eva vayaṃ sma iti /
BĀU, 3, 1, 3.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ mṛtyunāptaṃ sarvaṃ mṛtyunābhipannaṃ kena yajamāno mṛtyor āptim atimucyata iti /
BĀU, 3, 1, 4.1 yājñavalkyeti hovāca yad idaṃ sarvam ahorātrābhyām āptaṃ sarvam ahorātrābhyām abhipannaṃ kena yajamāno 'horātrayor āptim atimucyata iti /
BĀU, 3, 1, 5.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ pūrvapakṣāparapakṣābhyām āptaṃ sarvaṃ pūrvapakṣāparapakṣābhyām abhipannaṃ kena yajamānaḥ pūrvapakṣāparapakṣayor āptim atimucyata iti /
BĀU, 3, 1, 6.1 yājñavalkyeti hovāca yad idam antarikṣam anārambaṇam iva kenākrameṇa yajamānaḥ svargaṃ lokam ākramata iti /
BĀU, 3, 1, 7.1 yājñavalkyeti hovāca katibhir ayam adyargbhir hotāsmin yajñe kariṣyatīti /
BĀU, 3, 1, 8.1 yājñavalkyeti hovāca katy ayam adyādhvaryur asmin yajña āhutīr hoṣyatīti /
BĀU, 3, 1, 9.1 yājñavalkyeti hovāca katibhir ayam adya brahmā yajñaṃ dakṣiṇato devatābhir gopāyatīti /
BĀU, 3, 1, 10.1 yājñavalkyeti hovāca katy ayam adyodgātāsmin yajñe stotriyāḥ stoṣyatīti /
BĀU, 3, 2, 1.2 yājñavalkyeti hovāca kati grahāḥ katy atigrahā iti /
BĀU, 3, 2, 10.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ mṛtyor annaṃ kā svit sā devatā yasyā mṛtyur annam iti /
BĀU, 3, 2, 11.1 yājñavalkyeti hovāca yatrāyaṃ puruṣo mriyata ud asmāt prāṇāḥ krāmanty āho neti /
BĀU, 3, 2, 11.2 neti hovāca yājñavalkyaḥ /
BĀU, 3, 2, 12.1 yājñavalkyeti hovāca yatrāyaṃ puruṣo mriyate kim enaṃ na jahātīti /
BĀU, 3, 2, 13.1 yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāg apyeti vātaṃ prāṇaś cakṣur ādityaṃ manaś candraṃ diśaḥ śrotraṃ pṛthivīṃ śarīram ākāśam ātmauṣadhīr lomāni vanaspatīn keśā apsu lohitaṃ ca retaś ca nidhīyate kvāyaṃ tadā puruṣo bhavatīti /
BĀU, 3, 2, 13.5 tau ha yad ūcatuḥ karma haiva tad ūcatuḥ /
BĀU, 3, 2, 13.5 tau ha yad ūcatuḥ karma haiva tad ūcatuḥ /
BĀU, 3, 3, 1.1 atha hainaṃ bhujyur lāhyāyaniḥ papraccha yājñavalkyeti hovāca madreṣu carakāḥ paryavrajāma /
BĀU, 3, 3, 2.1 sa hovāca /
BĀU, 3, 3, 2.2 uvāca vai saḥ /
BĀU, 3, 4, 1.2 yājñavalkyeti hovāca yat sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
BĀU, 3, 4, 2.1 sa hovācoṣastaś cākrāyaṇaḥ yathā vai brūyād asau gaur asāv aśva ity evam evaitad vyapadiṣṭaṃ bhavati /
BĀU, 3, 5, 1.1 atha hainaṃ kaholaḥ kauṣītakeyaḥ papraccha yājñavalkyeti hovāca /
BĀU, 3, 6, 1.1 atha hainaṃ gārgī vācaknavī papraccha yājñavalkyeti hovāca /
BĀU, 3, 6, 1.23 sa hovāca gārgi mātiprākṣīḥ /
BĀU, 3, 7, 1.1 athainam uddālaka āruṇiḥ papraccha yājñavalkyeti hovāca /
BĀU, 3, 7, 2.1 sa hovāca vāyur vai gautama tat sūtram /
BĀU, 3, 8, 1.1 atha ha vācaknavy uvāca brāhmaṇā bhagavanto hantāham imaṃ dvau praśnau prakṣyāmi /
BĀU, 3, 8, 2.1 sā hovāca ahaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṃ dhanur adhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhed evam evāhaṃ tvā dvābhyāṃ praśnābhyām upodasthām /
BĀU, 3, 8, 3.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yadantarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 4.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśe tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 5.1 sā hovāca namas te 'stu yājñavalkya yo ma etaṃ vyavoco 'parasmai dhārayasveti pṛccha gārgīti //
BĀU, 3, 8, 6.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 7.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśa eva tad otaṃ ca protaṃ ceti /
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 3, 8, 12.1 sā hovāca brāhmaṇā bhagavantas tad eva bahu manyadhvaṃ yad asmānnamaskāreṇa mucyedhvam /
BĀU, 3, 9, 1.2 sa haitayaiva nividā pratipede yāvanto vaiśvadevasya nividy ucyante /
BĀU, 3, 9, 1.4 om iti hovāca /
BĀU, 3, 9, 1.7 om iti hovāca /
BĀU, 3, 9, 1.10 om iti hovāca /
BĀU, 3, 9, 1.13 om iti hovāca /
BĀU, 3, 9, 1.16 om iti hovāca /
BĀU, 3, 9, 1.19 om iti hovāca /
BĀU, 3, 9, 1.22 om iti hovāca /
BĀU, 3, 9, 2.1 sa hovāca mahimāna evaiṣām ete /
BĀU, 3, 9, 10.5 amṛtam iti hovāca //
BĀU, 3, 9, 11.5 striya iti hovāca //
BĀU, 3, 9, 12.5 satyam iti hovāca //
BĀU, 3, 9, 13.5 diśa iti hovāca //
BĀU, 3, 9, 14.5 mṛtyur iti hovāca //
BĀU, 3, 9, 15.5 satyam iti hovāca //
BĀU, 3, 9, 16.5 varuṇa iti hovāca //
BĀU, 3, 9, 17.5 prajāpatir iti hovāca //
BĀU, 3, 9, 18.1 śākalyeti hovāca yājñavalkyaḥ /
BĀU, 3, 9, 19.1 yājñavalkyeti hovāca śākalyaḥ /
BĀU, 3, 9, 20.9 hṛdaya iti hovāca /
BĀU, 3, 9, 21.12 hṛdaya iti hovāca /
BĀU, 3, 9, 23.10 hṛdaya iti hovāca /
BĀU, 3, 9, 25.1 ahalliketi hovāca yājñavalkyaḥ /
BĀU, 3, 9, 27.1 atha hovāca brāhmaṇā bhagavanto yo vaḥ kāmayate sa mā pṛcchatu /
BĀU, 3, 9, 32.1 retasa iti mā vocata jīvatas tat prajāyate /
BĀU, 4, 1, 1.3 taṃ hovāca yājñavalkya kimartham acārīḥ paśūn icchan aṇvantāniti /
BĀU, 4, 1, 1.4 ubhayam eva saṃrāḍ iti hovāca //
BĀU, 4, 1, 2.11 vāg eva samrāḍ iti hovāca /
BĀU, 4, 1, 2.16 hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ /
BĀU, 4, 1, 2.17 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 3.13 prāṇa eva samrāḍ iti hovāca /
BĀU, 4, 1, 3.19 hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ /
BĀU, 4, 1, 3.20 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 4.13 cakṣur eva samrāḍ iti hovāca /
BĀU, 4, 1, 4.18 hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ /
BĀU, 4, 1, 4.19 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 5.12 diśa eva samrāḍ iti hovāca /
BĀU, 4, 1, 5.18 hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ /
BĀU, 4, 1, 5.19 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 6.11 mana eva samrāḍ iti hovāca manasā vai samrāṭ striyam abhiharyati tasyāṃ pratirūpaḥ putro jāyate /
BĀU, 4, 1, 6.14 hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ /
BĀU, 4, 1, 6.15 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 7.13 hṛdayam eva samrāḍ iti hovāca /
BĀU, 4, 1, 7.19 hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ /
BĀU, 4, 1, 7.20 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 2, 1.1 janako ha vaidehaḥ kūrcād upāvasarpann uvāca namas te 'stu yājñavalkya /
BĀU, 4, 2, 1.3 sa hovāca yathā vai samrāṇ mahāntam adhvānam eṣyan rathaṃ vā nāvaṃ vā samādadītaivam evaitābhir upaniṣadbhiḥ samāhitātmāsi /
BĀU, 4, 2, 1.4 evaṃ vṛndāraka āḍhyaḥ sann adhītaveda uktopaniṣatka ito vimucyamānaḥ kva gamiṣyasīti /
BĀU, 4, 2, 1.6 atha vai te 'haṃ tad vakṣyāmi yatra gamiṣyasīti /
BĀU, 4, 2, 4.14 abhayaṃ vai janaka prāpto 'sīti hovāca yājñavalkyaḥ /
BĀU, 4, 2, 4.15 sa hovāca janako vaideho 'bhayaṃ tvā gacchatād yājñavalkya yo no bhagavann abhayaṃ vedayase /
BĀU, 4, 3, 2.2 ādityajyotiḥ samrāḍ iti hovāca /
BĀU, 4, 3, 33.13 iti hovāca yājñavalkyaḥ /
BĀU, 4, 4, 7.7 so 'haṃ bhagavate sahasraṃ dadāmīti hovāca janako vaidehaḥ //
BĀU, 4, 4, 22.12 enaṃ prāpito 'sīti hovāca yājñavalkyaḥ /
BĀU, 4, 5, 2.1 maitreyīti hovāca yājñavalkyaḥ /
BĀU, 4, 5, 3.1 sā hovāca maitreyī /
BĀU, 4, 5, 3.3 neti hovāca yājñavalkyaḥ /
BĀU, 4, 5, 4.1 sā hovāca maitreyī /
BĀU, 4, 5, 5.1 sa hovāca yājñavalkyaḥ /
BĀU, 4, 5, 6.1 sa hovāca /
BĀU, 4, 5, 13.5 iti hovāca yājñavalkyaḥ //
BĀU, 4, 5, 14.1 sā hovāca maitreyī /
BĀU, 4, 5, 14.4 sa hovāca na vā are 'haṃ mohaṃ bravīmi /
BĀU, 4, 5, 15.9 vijñātāram are kena vijānīyād ity uktānuśāsanāsi maitreyi /
BĀU, 4, 5, 15.10 etāvad are khalv amṛtatvam iti hoktvā yājñavalkyo vijahāra //
BĀU, 5, 2, 1.3 uṣitvā brahmacaryaṃ devā ūcur bravītu no bhavān iti /
BĀU, 5, 2, 1.4 tebhyo haitad akṣaram uvāca da iti /
BĀU, 5, 2, 1.6 vyajñāsiṣmeti hocuḥ /
BĀU, 5, 2, 1.8 om iti hovāca vyajñāsiṣṭeti //
BĀU, 5, 2, 2.1 atha hainaṃ manuṣyā ūcur bravītu no bhavān iti /
BĀU, 5, 2, 2.2 tebhyo haitad evākṣaram uvāca da iti /
BĀU, 5, 2, 2.4 vyajñāsiṣmeti hocuḥ /
BĀU, 5, 2, 2.6 om iti hovāca vyajñāsiṣṭeti //
BĀU, 5, 2, 3.1 atha hainam asurā ūcur bravītu no bhavān iti /
BĀU, 5, 2, 3.2 tebhyo haitad evākṣaram uvāca da iti /
BĀU, 5, 2, 3.4 vyajñāsiṣmeti hocuḥ /
BĀU, 5, 2, 3.6 om iti hovāca vyajñāsiṣṭeti /
BĀU, 5, 12, 1.12 tasmā u haitad uvāca vīti /
BĀU, 5, 14, 8.1 etaddha vai tajjanako vaideho buḍilam āśvatarāśvim uvāca yan nu ho tad gāyatrīvid abrūthāḥ /
BĀU, 5, 14, 8.3 mukhaṃ hy asyāḥ samrāṇ na vidāṃcakāreti hovāca /
BĀU, 6, 1, 7.2 taddhocuḥ ko no vasiṣṭha iti /
BĀU, 6, 1, 7.3 taddhovāca yasmin va utkrānta idaṃ śarīraṃ pāpīyo manyate sa vo vasiṣṭha iti //
BĀU, 6, 1, 8.2 sā saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 8.3 te hocuḥ yathā kalā avadanto vācā prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 9.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 9.3 te hocuḥ yathāndhā apaśyantaś cakṣuṣā prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 10.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 10.3 te hocuḥ yathā badhirā aśṛṇvantaḥ śrotreṇa prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 11.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 11.3 te hocuḥ yathā mugdhā avidvāṃso manasā prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 12.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 12.3 te hocuḥ yathā klībā aprajāyamānā retasā prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasaivam ajīviṣmeti /
BĀU, 6, 1, 13.2 te hocuḥ mā bhagava utkramīḥ /
BĀU, 6, 1, 14.1 sā ha vāg uvāca yad vā ahaṃ vasiṣṭhāsmi tvaṃ tadvasiṣṭho 'sīti /
BĀU, 6, 2, 1.6 om iti hovāca //
BĀU, 6, 2, 2.2 neti hovāca /
BĀU, 6, 2, 2.4 neti haivovāca /
BĀU, 6, 2, 2.6 neti haivovāca /
BĀU, 6, 2, 2.8 neti haivovāca /
BĀU, 6, 2, 2.13 nāham ata ekaṃ cana vedeti hovāca //
BĀU, 6, 2, 3.4 taṃ hovāca iti vāva kila no bhavān purānuśiṣṭān avoca iti /
BĀU, 6, 2, 3.4 taṃ hovāca iti vāva kila no bhavān purānuśiṣṭān avoca iti /
BĀU, 6, 2, 4.1 sa hovāca tathā nas tvaṃ tāta jānīthā yathā yad ahaṃ kiṃca veda sarvam ahaṃ tat tubhyam avocam /
BĀU, 6, 2, 4.1 sa hovāca tathā nas tvaṃ tāta jānīthā yathā yad ahaṃ kiṃca veda sarvam ahaṃ tat tubhyam avocam /
BĀU, 6, 2, 4.8 taṃ hovāca varaṃ bhagavate gautamāya dadma iti //
BĀU, 6, 2, 5.1 sa hovāca pratijñāto ma eṣa varaḥ /
BĀU, 6, 2, 6.1 sa hovāca daiveṣu vai gautama tad vareṣu /
BĀU, 6, 2, 7.1 sa hovāca vijñāyate hāsti hiraṇyasyāpāttaṃ goaśvānāṃ dāsīnāṃ pravārāṇāṃ paridhānasya /
BĀU, 6, 2, 8.1 sa hovāca tathā nas tvam gautama māparādhās tava ca pitāmahāḥ /
BĀU, 6, 2, 8.3 tāṃ tv ahaṃ tubhyaṃ vakṣyāmi /
BĀU, 6, 3, 7.1 taṃ haitam uddālaka āruṇir vājasaneyāya yājñavalkyāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 7.1 taṃ haitam uddālaka āruṇir vājasaneyāya yājñavalkyāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 8.1 etam u haiva vājasaneyo yājñavalkyo madhukāya paiṅgyāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 8.1 etam u haiva vājasaneyo yājñavalkyo madhukāya paiṅgyāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 9.1 etam u haiva madhukaḥ paiṅgyaś cūlāya bhāgavittaye 'ntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 9.1 etam u haiva madhukaḥ paiṅgyaś cūlāya bhāgavittaye 'ntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 10.1 etam u haiva cūlo bhāgavittir jānakaya āyaḥsthūṇāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 10.1 etam u haiva cūlo bhāgavittir jānakaya āyaḥsthūṇāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 11.1 etam u haiva jānakir āyaḥsthūṇaḥ satyakāmāya jābālāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 11.1 etam u haiva jānakir āyaḥsthūṇaḥ satyakāmāya jābālāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 12.1 etam u haiva satyakāmo jābālo 'ntevāsibhya uktvovācāpi ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti /
BĀU, 6, 3, 12.1 etam u haiva satyakāmo jābālo 'ntevāsibhya uktvovācāpi ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti /
Chāndogyopaniṣad
ChU, 1, 5, 2.1 etam u evāham abhyagāsiṣaṃ tasmān mama tvam eko 'sīti ha kauṣītakiḥ putram uvāca /
ChU, 1, 5, 4.1 etam u evāham abhyagāsiṣaṃ tasmān mama tvam eko 'sīti ha kauṣītakiḥ putram uvāca /
ChU, 1, 8, 1.2 te hocur udgīthe vai kuśalāḥ smo hantodgīthe kathāṃ vadāma iti //
ChU, 1, 8, 2.2 sa ha pravāhaṇo jaivalir uvāca /
ChU, 1, 8, 3.1 sa ha śilakaḥ śālāvatyaś caikitāyanaṃ dālbhyam uvāca hanta tvā pṛcchānīti /
ChU, 1, 8, 3.2 pṛccheti hovāca //
ChU, 1, 8, 4.2 svara iti hovāca /
ChU, 1, 8, 4.4 prāṇa iti hovāca /
ChU, 1, 8, 4.6 annam iti hovāca /
ChU, 1, 8, 4.8 āpa iti hovāca //
ChU, 1, 8, 5.2 asau loka iti hovāca /
ChU, 1, 8, 5.4 na svargaṃ lokam atinayed iti hovāca /
ChU, 1, 8, 6.1 taṃ ha śilakaḥ śālāvatyaś caikitāyanaṃ dālbhyam uvācāpratiṣṭhitaṃ vai kila te dālbhya sāma /
ChU, 1, 8, 7.2 viddhīti hovāca /
ChU, 1, 8, 7.4 ayaṃ loka iti hovāca /
ChU, 1, 8, 7.6 na pratiṣṭhāṃ lokam atinayed iti hovāca /
ChU, 1, 8, 8.1 taṃ ha pravāhaṇo jaivalir uvāca /
ChU, 1, 8, 8.5 viddhīti hovāca //
ChU, 1, 9, 1.2 ākāśa iti hovāca /
ChU, 1, 9, 3.1 taṃ haitam atidhanvā śaunaka udaraśāṇḍilyāyoktvovāca /
ChU, 1, 9, 3.1 taṃ haitam atidhanvā śaunaka udaraśāṇḍilyāyoktvovāca /
ChU, 1, 10, 2.2 taṃ hovāca /
ChU, 1, 10, 3.1 eteṣāṃ me dehīti hovāca /
ChU, 1, 10, 3.4 ucchiṣṭaṃ vai me pītaṃ syād iti hovāca //
ChU, 1, 10, 4.2 na vā ajīviṣyam imān akhādann iti hovāca /
ChU, 1, 10, 6.1 sa ha prātaḥ saṃjihāna uvāca /
ChU, 1, 10, 7.1 taṃ jāyovāca /
ChU, 1, 10, 8.2 sa ha prastotaram uvāca //
ChU, 1, 10, 10.1 evam evodgātāram uvāca /
ChU, 1, 10, 11.1 evam eva pratihartāram uvāca /
ChU, 1, 11, 1.1 atha hainaṃ yajamāna uvāca /
ChU, 1, 11, 1.3 uṣastir asmi cākrāyaṇa iti hovāca //
ChU, 1, 11, 2.1 sa hovāca /
ChU, 1, 11, 3.5 tatheti ha yajamāna uvāca //
ChU, 1, 11, 4.2 prastotar yā devatā prastāvam anvāyattā tāṃ ced avidvān prastoṣyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 11, 5.1 prāṇa iti hovāca /
ChU, 1, 11, 5.5 tāṃ ced avidvān prāstoṣyo mūrdhā te vipatiṣyat tathoktasya mayeti //
ChU, 1, 11, 6.2 udgātar yā devatodgītham anvāyattā tāṃ ced avidvān udgāsyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 11, 7.1 āditya iti hovāca /
ChU, 1, 11, 7.4 tāṃ ced avidvān udagāsyo mūrdhā te vyapatiṣyat tathoktasya mayeti //
ChU, 1, 11, 8.2 pratihartar yā devatā pratihāram anvāyattā tāṃ ced avidvān pratihariṣyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 11, 9.1 annam iti hovāca /
ChU, 1, 11, 9.4 tāṃ ced avidvān pratyahariṣyo mūrdhā te vyapatiṣyat tathoktasya mayeti tathoktasya mayeti //
ChU, 1, 11, 9.4 tāṃ ced avidvān pratyahariṣyo mūrdhā te vyapatiṣyat tathoktasya mayeti tathoktasya mayeti //
ChU, 1, 12, 2.2 tam anye śvāna upasametyocuḥ /
ChU, 1, 12, 3.1 tān hovācehaiva mā prātar upasamīyateti /
ChU, 2, 22, 5.1 sarve svarā ghoṣavanto balavanto vaktavyā indre balaṃ dadānīti /
ChU, 2, 22, 5.2 sarva ūṣmāṇo 'grastā anirastā vivṛtā vaktavyāḥ prajāpater ātmānaṃ paridadānīti /
ChU, 2, 22, 5.3 sarve sparśā leśenānabhinihitā vaktavyā mṛtyor ātmānaṃ pariharāṇīti //
ChU, 2, 24, 6.2 apajahi parigham ity uktvottiṣṭhati /
ChU, 2, 24, 10.2 apajahi parigham ity uktvottiṣṭhati /
ChU, 2, 24, 14.3 apahata parigham ity uktvottiṣṭhati //
ChU, 3, 11, 4.1 taddhaitad brahmā prajāpataya uvāca /
ChU, 3, 15, 4.1 sa yad avocaṃ prāṇaṃ prapadya iti /
ChU, 3, 15, 5.1 atha yad avocaṃ bhuvaḥ prapadya ity agniṃ prapadye vāyuṃ prapadya ādityaṃ prapadya ity eva tad avocam //
ChU, 3, 15, 5.1 atha yad avocaṃ bhuvaḥ prapadya ity agniṃ prapadye vāyuṃ prapadya ādityaṃ prapadya ity eva tad avocam //
ChU, 3, 15, 6.1 atha yad avocaṃ svaḥ prapadya ity ṛgvedaṃ prapadye yajurvedaṃ prapadye sāmavedaṃ prapadya ity eva tad avocam //
ChU, 3, 15, 6.1 atha yad avocaṃ svaḥ prapadya ity ṛgvedaṃ prapadye yajurvedaṃ prapadye sāmavedaṃ prapadya ity eva tad avocam //
ChU, 3, 17, 6.1 taddhaitad ghora āṅgirasaḥ kṛṣṇāya devakīputrāyoktvovāca /
ChU, 3, 17, 6.1 taddhaitad ghora āṅgirasaḥ kṛṣṇāya devakīputrāyoktvovāca /
ChU, 4, 1, 4.2 yas tad veda yat sa veda sa mayaitad ukta iti //
ChU, 4, 1, 5.2 sa ha saṃjihāna eva kṣattāram uvācāṅgāre ha sayugvānam iva raikvam āttheti /
ChU, 4, 1, 6.2 yas tad veda yat sa veda sa mayaitad ukta iti //
ChU, 4, 1, 7.2 taṃ hovāca yatrāre brāhmaṇasyānveṣaṇā tad enam arccheti //
ChU, 4, 2, 5.1 tasyā ha mukham upodgṛhṇann uvācājahāremāḥ śūdrānenaiva mukhenālāpayiṣyathā iti /
ChU, 4, 2, 5.3 tasmai hovāca //
ChU, 4, 3, 6.1 sa hovāca /
ChU, 4, 4, 2.1 sā hainam uvāca /
ChU, 4, 4, 3.1 sa ha hāridrumataṃ gautamam etyovāca /
ChU, 4, 4, 4.1 taṃ hovāca kiṃgotro nu somyāsīti /
ChU, 4, 4, 4.2 sa hovāca /
ChU, 4, 4, 5.1 taṃ hovāca /
ChU, 4, 4, 5.5 tam upanīya kṛśānām abalānāṃ catuḥśatā gā nirākṛtya uvācemāḥ somyānusaṃvrajeti /
ChU, 4, 4, 5.6 tā abhiprasthāpayann uvāca /
ChU, 4, 5, 2.3 tasmai hovāca /
ChU, 4, 6, 1.1 agniṣṭe pādaṃ vakteti /
ChU, 4, 6, 3.3 tasmai ha uvāca /
ChU, 4, 7, 1.3 tasmai hovāca /
ChU, 4, 8, 1.1 madguṣṭe pādaṃ vakteti /
ChU, 4, 8, 3.3 tasmai hovāca /
ChU, 4, 9, 3.2 tasmai ha etad eva uvāca /
ChU, 4, 10, 2.1 taṃ jāyovāca tapto brahmacārī kuśalam agnīn paricacārīt /
ChU, 4, 10, 3.2 tam ācāryajāyā uvāca brahmacārinn aśāna /
ChU, 4, 10, 3.4 sa ha uvāca bahava ime 'smin puruṣe kāmā nānātyāyāḥ /
ChU, 4, 10, 4.3 hantāsmai prabravāmeti tasmai hocuḥ /
ChU, 4, 10, 5.1 sa hovāca /
ChU, 4, 10, 5.4 te hocuḥ /
ChU, 4, 10, 5.7 prāṇaṃ ca hāsmai tad ākāśaṃ cocuḥ //
ChU, 4, 14, 1.1 te hocuḥ /
ChU, 4, 14, 1.3 ācāryas tu te gatiṃ vakteti /
ChU, 4, 14, 2.6 kiṃnu somya kila te 'vocann iti //
ChU, 4, 14, 3.2 lokān vāva kila somya te 'vocan /
ChU, 4, 14, 3.3 ahaṃ tu te tad vakṣyāmi yathā puṣkarapalāśa āpo na śliṣyanta evam evaṃvidi pāpaṃ karma na śliṣyata iti /
ChU, 4, 14, 3.5 tasmai hovāca //
ChU, 4, 15, 1.1 ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca /
ChU, 5, 1, 7.1 te ha prāṇāḥ prajāpatiṃ pitaram etyocuḥ bhagavan ko naḥ śreṣṭha iti /
ChU, 5, 1, 7.2 tān hovāca /
ChU, 5, 1, 8.2 sā saṃvatsaraṃ proṣya paryetyovāca /
ChU, 5, 1, 9.2 tat saṃvatsaraṃ proṣya paryetyovāca /
ChU, 5, 1, 10.2 tat saṃvatsaraṃ proṣya paryetyovāca katham aśakatarte maj jīvitum iti /
ChU, 5, 1, 11.2 tat saṃvatsaraṃ proṣya paryetyovāca /
ChU, 5, 1, 12.2 taṃ hābhisametyocuḥ /
ChU, 5, 1, 13.1 atha hainaṃ vāg uvāca /
ChU, 5, 1, 13.3 atha hainaṃ cakṣur uvāca /
ChU, 5, 1, 14.1 atha hainaṃ śrotram uvāca /
ChU, 5, 1, 14.3 atha hainaṃ mana uvāca /
ChU, 5, 2, 1.1 sa hovāca kiṃ me 'nnaṃ bhaviṣyatīti /
ChU, 5, 2, 1.2 yat kiṃcid idam ā śvabhya ā śakunibhya iti hocuḥ /
ChU, 5, 2, 2.1 sa hovāca kiṃ me vāso bhaviṣyatīti /
ChU, 5, 2, 2.2 āpa iti hocuḥ /
ChU, 5, 2, 3.1 taddhaitat satyakāmo jābālo gośrutaye vaiyāghrapadyāyoktvovāca /
ChU, 5, 2, 3.1 taddhaitat satyakāmo jābālo gośrutaye vaiyāghrapadyāyoktvovāca /
ChU, 5, 3, 1.2 taṃ ha pravāhaṇo jaivalir uvāca /
ChU, 5, 3, 4.1 athānu kim anu śiṣṭo 'vocathā yo hīmāni na vidyāt /
ChU, 5, 3, 4.4 taṃ hovācānanuśiṣya vāva kila mā bhagavān abravīd anu tvāśiṣam iti //
ChU, 5, 3, 5.3 sa hovāca yathā mā tvaṃ tadaitān avado yathāham eṣāṃ naikaṃcana veda /
ChU, 5, 3, 5.4 yady aham imān avediṣyaṃ kathaṃ te nāvakṣyam iti //
ChU, 5, 3, 6.4 taṃ hovāca /
ChU, 5, 3, 6.6 sa hovāca /
ChU, 5, 3, 7.2 taṃ hovāca /
ChU, 5, 3, 7.6 tasmai hovāca //
ChU, 5, 11, 4.1 tān hovāca /
ChU, 5, 11, 5.2 sa ha prātaḥ saṃjihāna uvāca /
ChU, 5, 11, 6.1 te hocuḥ /
ChU, 5, 11, 7.1 tān hovāca /
ChU, 5, 11, 7.4 tān hānupanīyaivaitad uvāca //
ChU, 5, 12, 1.2 divam eva bhagavo rājann iti hovāca /
ChU, 5, 12, 2.3 mūdhā tv eṣa ātmana iti hovāca /
ChU, 5, 13, 1.1 atha hovāca satyayajñaṃ pauluṣim /
ChU, 5, 13, 1.3 ādityam eva bhagavo rājann iti hovāca /
ChU, 5, 13, 2.4 cakṣuṣ ṭv etad ātmana iti hovāca /
ChU, 5, 14, 1.1 atha hovācendradyumnaṃ bhāllaveyam /
ChU, 5, 14, 1.3 vāyum eva bhagavo rājann iti hovāca /
ChU, 5, 14, 2.3 prāṇas tv eṣa ātmana iti hovāca /
ChU, 5, 15, 1.1 atha hovāca janaṃ śārkarākṣyam /
ChU, 5, 15, 1.3 ākāśam eva bhagavo rājann iti hovāca /
ChU, 5, 15, 2.3 saṃdehas tv eṣa ātmana iti hovāca /
ChU, 5, 16, 1.1 atha hovāca buḍilam āśvatarāśvim /
ChU, 5, 16, 1.3 apa eva bhagavo rājann iti hovāca /
ChU, 5, 16, 2.3 bastis tv eṣa ātmana iti hovāca /
ChU, 5, 17, 1.1 atha hovācoddālakam āruṇim /
ChU, 5, 17, 1.3 pṛthivīm eva bhagavo rājann iti hovāca /
ChU, 5, 17, 2.3 pādau tv etāv ātmana iti hovāca /
ChU, 5, 18, 1.1 tān hovāca /
ChU, 6, 1, 1.2 taṃ ha pitovāca śvetaketo vasa brahmacaryam /
ChU, 6, 1, 2.2 taṃ ha pitovāca //
ChU, 6, 1, 7.2 yaddhy etad avediṣyan kathaṃ me nāvakṣyan /
ChU, 6, 1, 7.4 tathā somyeti hovāca //
ChU, 6, 2, 2.1 kutas tu khalu somyaivaṃ syād iti hovāca /
ChU, 6, 5, 4.5 tathā somyeti hovāca //
ChU, 6, 6, 5.5 tathā somyeti hovāca //
ChU, 6, 7, 2.4 sa hovāca na vai mā pratibhānti bho iti //
ChU, 6, 7, 3.1 taṃ hovāca yathā somya mahato 'bhyāhitasyaiko 'ṅgāraḥ khadyotamātraḥ pariśiṣṭaḥ syāt /
ChU, 6, 7, 5.1 taṃ hovāca /
ChU, 6, 8, 1.1 uddālako hāruṇiḥ śvetaketuṃ putram uvāca svapnāntaṃ me somya vijānīhīti /
ChU, 6, 8, 6.5 yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tad uktaṃ purastād eva bhavati /
ChU, 6, 8, 7.6 tathā somyeti hovāca //
ChU, 6, 9, 4.6 tathā somyeti hovāca //
ChU, 6, 10, 3.6 tathā somyeti hovāca //
ChU, 6, 11, 3.1 evam eva khalu somya viddhīti ha uvāca /
ChU, 6, 11, 3.8 tathā somyeti hovāca //
ChU, 6, 12, 2.1 taṃ hovāca yaṃ vai somyaitam aṇimānaṃ na nibhālayasa etasya vai somyaiṣo 'ṇimna evaṃ mahānyagrodhas tiṣṭhati /
ChU, 6, 12, 3.6 tathā somyeti hovāca //
ChU, 6, 13, 1.3 taṃ hovāca /
ChU, 6, 13, 2.14 taṃ hovācātra vāva kila tat somya na nibhālayase 'traiva kileti //
ChU, 6, 13, 3.6 tathā somyeti hovāca //
ChU, 6, 14, 3.6 tathā somyeti hovāca //
ChU, 6, 15, 3.6 tathā somyeti hovāca //
ChU, 7, 1, 1.2 taṃ hovāca yad vettha tena mopasīda /
ChU, 7, 1, 1.3 tatas ta ūrdhvaṃ vakṣyāmīti /
ChU, 7, 1, 1.4 sa hovāca //
ChU, 7, 1, 3.5 taṃ hovāca yad vai kiṃcaitad adhyagīṣṭhā nāmaivaitat //
ChU, 7, 24, 2.3 bravīmīti hovāca /
ChU, 8, 3, 4.1 atha ya eṣa saṃprasādo 'smāccharīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpenābhiniṣpadyata eṣa ātmeti hovāca /
ChU, 8, 7, 1.2 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānātīti ha prajāpatir uvāca //
ChU, 8, 7, 2.2 te hocur hanta tam ātmānam anvicchāmo yam ātmānam anviṣya sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān iti /
ChU, 8, 7, 3.2 tau ha prajāpatir uvāca /
ChU, 8, 7, 3.4 tau hocatur ya ātmā apahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ /
ChU, 8, 7, 4.1 tau ha prajāpatir uvāca ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca /
ChU, 8, 7, 4.1 tau ha prajāpatir uvāca ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca /
ChU, 8, 7, 4.4 eṣa u evaiṣu sarveṣvanteṣu parikhyāyata iti hovāca //
ChU, 8, 8, 1.3 tau ha prajāpatir uvāca kiṃ paśyatheti /
ChU, 8, 8, 1.4 tau hocatuḥ sarvam evedam āvāṃ bhagava ātmānaṃ paśyāva ā lomabhyaḥ ā nakhebhyaḥ pratirūpam iti //
ChU, 8, 8, 2.1 tau ha prajāpatir uvāca sādhvalaṃkṛtau suvasanau pariṣkṛtau bhūtvodaśarāve 'vekṣethām iti /
ChU, 8, 8, 2.3 tau ha prajāpatir uvāca kiṃ paśyatheti //
ChU, 8, 8, 3.1 tau hocatur yathaivedam āvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtau sva evam evemau bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtāv iti /
ChU, 8, 8, 3.2 eṣa ātmeti hovāca /
ChU, 8, 8, 4.1 tau hānvīkṣya prajāpatir uvāca /
ChU, 8, 9, 2.2 taṃ ha prajāpatir uvāca /
ChU, 8, 9, 2.4 sa hovāca yathaiva khalvayaṃ bhagavo 'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 3.1 evam evaiṣa maghavann iti hovāca /
ChU, 8, 9, 3.5 tasmai hovāca //
ChU, 8, 10, 1.1 ya eṣa svapne mahīyamānaś caraty eṣa ātmeti hovāca /
ChU, 8, 10, 3.2 taṃ ha prajāpatir uvāca /
ChU, 8, 10, 3.4 sa hovāca /
ChU, 8, 10, 4.8 evam evaiṣa maghavann iti hovāca /
ChU, 8, 10, 4.12 tasmai hovāca //
ChU, 8, 11, 1.1 tad yatraitat suptaḥ samastaḥ samprasannaḥ svapnaṃ na vijānātyeṣa ātmeti hovāca /
ChU, 8, 11, 2.2 taṃ ha prajāpatir uvāca maghavan yacchāntahṛdayaḥ prāvrājīḥ kim icchan punar āgama iti /
ChU, 8, 11, 2.3 sa hovāca nāha khalv ayaṃ bhagava evaṃ saṃpraty ātmānaṃ jānāty ayam aham asmīti /
ChU, 8, 11, 3.1 evam evaiṣa maghavann iti hovāca /
ChU, 8, 11, 3.9 tasmai hovāca //
ChU, 8, 12, 6.4 iti ha prajāpatir uvāca prajāpatir uvāca //
ChU, 8, 12, 6.4 iti ha prajāpatir uvāca prajāpatir uvāca //
ChU, 8, 15, 1.1 taddhaitad brahmā prajāpataya uvāca prajāpatir manave manuḥ prajābhyaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 13.0 atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam ity uktvodaṅṅāvṛtyāsitvā yāvan manyeta tāvat //
DrāhŚS, 7, 4, 14.0 etābhyāmukte vīṅkaśuddhāśuddhīye //
DrāhŚS, 9, 1, 12.0 tad uktaṃ brāhmaṇena //
DrāhŚS, 10, 1, 4.0 dakṣiṇenāgnīdhrīyaṃ gatvottareṇāgniṃ prāṇaprabhṛtibhir upatiṣṭheraṃs tad uktaṃ brāhmaṇena //
DrāhŚS, 10, 2, 8.0 paścimena pariyāhītyuktvā tenaiva pratyāvrajyottara enaṃ vedyante 'vasthāpya brūyāddhastatraṃ badhnīṣvojjyamāyudhaṃ kuruṣva trīn iṣūn upakalpayasvāyasmayān anyameva kaṃca caturthamiti //
DrāhŚS, 10, 2, 14.0 brāhmaṇam uktvemaṃ hiṅkāravelāyāṃ kārayeyuḥ //
DrāhŚS, 11, 1, 10.0 vyānāya tveti triḥ saṃlikhyodañcaṃ vāṇaṃ prohed brāhmaṇam uktvā imam ullikhann āsveti //
DrāhŚS, 12, 1, 33.0 vācā gāyed iti hyukte kim anyad vācā pratīyeta //
DrāhŚS, 13, 4, 9.0 yajamānaṃ ced vasātiśeṣeṇābhiṣiñceyur upotthāyāntareṇāgnī gatvādhvaryuṇoktaḥ saṃśānāni gāyet //
DrāhŚS, 14, 2, 4.0 apa upaspṛśyādhvaryuṇokto rājānaṃ visraṃbhavet //
DrāhŚS, 14, 3, 3.0 rucito gharma ityukte 'nuvākena tiṣṭhanto 'vekṣeran yam adhvaryur brūyāt //
DrāhŚS, 15, 1, 6.0 rājānaṃ harety uktaḥ pūrveṇāgnim ekasmā atipradāya tān prasavyaṃ parītyādāyānugacched dakṣiṇena ced gataḥ syāt //
DrāhŚS, 15, 2, 12.0 adhvaryuṇokto vācaṃ yacched ā tṛtīyaṃ prātaranuvākasya //
DrāhŚS, 15, 3, 2.0 taiḥ pṛthag anupūrvaṃ stotrāṇyanumantrayeta brahmantstoṣyāmaḥ praśāstarityukte //
DrāhŚS, 15, 3, 14.0 sarvānumantraṇena vānuktatvāt //
DrāhŚS, 15, 3, 16.0 stute bahiṣpavamāne vapāyāṃ hutāyāṃ mārjayitvā dhiṣṇyān upasthāyoktaṃ sadasyupaveśanam //
Gautamadharmasūtra
GautDhS, 1, 2, 7.1 uktaṃ brahmacaryam //
GautDhS, 1, 3, 4.1 tatroktaṃ brahmacāriṇaḥ //
GautDhS, 1, 9, 1.1 sa vidhipūrvakaṃ snātvā bhāryām adhigamyayathoktān gṛhasthadharmān prayuñjāna imāni vratāny anukarṣet //
GautDhS, 2, 1, 4.1 ācāryajñātipriyagurudhanavidyāniyameṣu brahmaṇaḥ saṃpradānam anyatra yathoktāt //
GautDhS, 2, 4, 8.1 anibaddhair api vaktavyam //
GautDhS, 2, 4, 10.1 pramattokte ca //
GautDhS, 2, 5, 23.1 uktaṃ vaiśyaśūdrayoḥ //
GautDhS, 2, 5, 28.1 avaraś ced varṇaḥ pūrvavarṇam upaspṛśet pūrvo vāvaraṃ tatra śavoktam āśaucam //
GautDhS, 3, 1, 1.1 ukto varṇadharmaś cāśramadharmaś ca //
GautDhS, 3, 5, 16.1 yathoktaṃ vā //
GautDhS, 3, 6, 8.1 ukto niyamaḥ //
GautDhS, 3, 9, 2.1 tasyokto vidhiḥ kṛcchre //
Gobhilagṛhyasūtra
GobhGS, 1, 6, 1.0 mānatantavyo hovācāhutā vā etasya mānuṣy āhutir bhavati ya aupavasathikaṃ nāśnāti //
GobhGS, 2, 7, 10.0 kiṃ paśyasītyuktvā prajām iti vācayet //
GobhGS, 3, 5, 17.0 na māloktām //
GobhGS, 4, 2, 39.0 kurv ity ukte kaṃse carū samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmata iti pūrvāṃ svāhāgnaye kavyavāhanāyety uttarām //
Gopathabrāhmaṇa
GB, 1, 1, 7, 2.0 tad yat samavadravanta tasmāt samudra ucyate //
GB, 1, 1, 9, 6.0 tadapyetadṛcoktam //
GB, 1, 1, 12, 8.0 tad apy etad ṛcoktam //
GB, 1, 1, 22, 10.0 tad apy etadṛcoktam //
GB, 1, 1, 23, 8.0 sa hovāca //
GB, 1, 1, 23, 18.0 tad yat parābhāvayanta tasmād oṃkāraḥ pūrvam ucyate //
GB, 1, 1, 27, 8.0 saṃdhyakṣaram avarṇaleśaḥ kaṇṭhyo yathoktaśeṣaḥ //
GB, 1, 1, 28, 9.0 te tathety uktvā tūṣṇīm atiṣṭhan //
GB, 1, 1, 29, 25.0 etasmād vyāsaḥ purovāca //
GB, 1, 1, 31, 2.0 sa tasmin brahmacaryaṃ vasato vijñāyovāca kiṃ svin maryā ayaṃ tan maudgalyo 'dhyeti yad asmin brahmacaryaṃ vasatīti //
GB, 1, 1, 31, 5.0 duradhīyānaṃ vā ayaṃ bhavantam avocad yo 'yam adyātithir bhavati //
GB, 1, 1, 31, 19.0 sa ha maudgalyaḥ svam antevāsinam uvāca parehi saumya glāvaṃ maitreyam upasīda //
GB, 1, 1, 31, 23.0 sa cet saumya duradhīyāno bhaviṣyaty ācāryovāca brahmacārī brahmacāriṇo sāvitrīṃ prāheti vakṣyati tat tvaṃ brūyād duradhīyānaṃ taṃ vai bhavān maudgalyam avocat //
GB, 1, 1, 31, 23.0 sa cet saumya duradhīyāno bhaviṣyaty ācāryovāca brahmacārī brahmacāriṇo sāvitrīṃ prāheti vakṣyati tat tvaṃ brūyād duradhīyānaṃ taṃ vai bhavān maudgalyam avocat //
GB, 1, 1, 31, 23.0 sa cet saumya duradhīyāno bhaviṣyaty ācāryovāca brahmacārī brahmacāriṇo sāvitrīṃ prāheti vakṣyati tat tvaṃ brūyād duradhīyānaṃ taṃ vai bhavān maudgalyam avocat //
GB, 1, 1, 32, 4.0 taṃ hovāca duradhīyānaṃ taṃ vai bhavān maudgalyam avocat //
GB, 1, 1, 32, 4.0 taṃ hovāca duradhīyānaṃ taṃ vai bhavān maudgalyam avocat //
GB, 1, 1, 32, 7.0 sa ha maitreyaḥ svān antevāsina uvāca yathārthaṃ bhavanto yathāgṛhaṃ yathāmano viprasṛjyantām //
GB, 1, 1, 32, 8.0 duradhīyānaṃ vā ahaṃ maudgalyam avocam //
GB, 1, 1, 32, 14.0 duradhīyānaṃ vā ahaṃ bhavantam avocam //
GB, 1, 1, 32, 18.0 sa hovācātra vā upetaṃ ca sarvaṃ ca kṛtaṃ pāpakena tvā yānena carantam āhuḥ //
GB, 1, 1, 32, 22.0 sa hovācaitad evātrātviṣaṃ cānṛśaṃsyaṃ ca yathā bhavān āha //
GB, 1, 1, 39, 31.0 tad apy etad ṛcoktam āpo bhṛgvaṅgirorūpam āpo bhṛgvaṅgiromayaṃ sarvam āpomayaṃ bhūtaṃ sarvaṃ bhṛgvaṅgiromayam antaraite trayo vedā bhṛgūn aṅgiraso 'nugāḥ //
GB, 1, 2, 1, 7.0 tad apy etad ṛcoktaṃ brahmacārīṣṇan iti brāhmaṇam //
GB, 1, 2, 5, 2.0 tāv ūcatur janamejayaṃ pārīkṣitam abhyājagāma //
GB, 1, 2, 5, 3.0 sa hovāca //
GB, 1, 2, 5, 5.0 tāv ūcatur dakṣiṇāgniś cāhavanīyaś ceti //
GB, 1, 2, 5, 6.0 sa hovāca namo vāṃ bhagavantau tadākīyatām iti //
GB, 1, 2, 5, 10.0 sa hovāca namo vāṃ bhagavantau kiṃ puṇyam iti //
GB, 1, 2, 6, 3.0 sa hovācāśyām asminn iti //
GB, 1, 2, 7, 14.0 tad apy etad ṛcoktaṃ devānām etat pariṣūtam anabhyārūḍhaṃ carati rocamānaṃ tasmin sarve paśavas tatra yajñās tasminn annaṃ saha devatābhir iti brāhmaṇam //
GB, 1, 2, 9, 21.0 tad apy etad ṛcoktam agnivāsāḥ pṛthivy asitajñūr iti //
GB, 1, 2, 9, 24.0 tad apy etad ṛcoktam antarikṣe pathibhir hrīyamāṇo na niviśate katamac ca nāhaḥ apāṃ yoniḥ prathamajā ṛtasya kva svij jātaḥ kuta ābabhūveti //
GB, 1, 2, 9, 27.0 tad apy etad ṛcoktam uccā patantam aruṇaṃ suparṇam iti //
GB, 1, 2, 9, 30.0 tad apy etad ṛcoktaṃ candramā apsv antar iti tāsām oṣadhivanaspatayaḥ kāṇḍāni //
GB, 1, 2, 9, 42.0 tad apy etad ṛcoktaṃ somaṃ manyate papivān iti //
GB, 1, 2, 10, 3.0 taṃ mātovāca //
GB, 1, 2, 10, 4.0 ta evaitad annam avocaṃs ta ima eṣu kurupañcāleṣv aṅgamagadheṣu kāśikauśaleṣu śālvamatsyeṣu savaśośīnareṣūdīcyeṣv annam adantīti //
GB, 1, 2, 11, 3.0 voce chandas tan na vindāmo yenottaram emahīti //
GB, 1, 2, 11, 5.0 voce chandas tan na vindāmo yenottaram emahīti //
GB, 1, 2, 16, 6.0 tad apy etad ṛcoktaṃ catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya tridhā baddho vṛṣabho roravīti maho devo martyāṁ āviveśeti //
GB, 1, 2, 16, 7.0 catvāri śṛṅgeti vedā vā eta uktāḥ //
GB, 1, 2, 17, 5.0 tad apy etad ṛcoktaṃ srutād yam atrir divam unnināya //
GB, 1, 2, 17, 7.0 taṃ hovāca varaṃ vṛṇīṣveti //
GB, 1, 2, 17, 8.0 sa hovāca dakṣiṇīyā me prajā syād iti //
GB, 1, 2, 18, 1.0 prajāpatir vedān uvācāgnīn ādadhīyeti //
GB, 1, 2, 18, 6.0 tam ṛgveda etyovācāham aśvaṃ śameyam iti //
GB, 1, 2, 18, 9.0 sa hovācāśānto nv ayam aśva iti //
GB, 1, 2, 18, 10.0 taṃ yajurveda etyovācāham aśvaṃ śameyam iti //
GB, 1, 2, 18, 13.0 sa hovācāśānto nv ayam aśva iti //
GB, 1, 2, 18, 14.0 taṃ sāmaveda etyovācāham aśvaṃ śameyam iti //
GB, 1, 2, 18, 20.0 sa hovācāśānto nv ayam aśva iti //
GB, 1, 2, 18, 22.0 te śaṃyumātharvaṇam āsīnaṃ prāpyocur namas te astu bhagavann aśvaḥ śamyeteti //
GB, 1, 2, 23, 5.0 tad apy etad ṛcoktam agniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam asya yajñasya sukratum iti brāhmaṇam //
GB, 1, 2, 24, 1.1 atha ha prajāpatiḥ somena yakṣyamāṇo vedān uvāca kaṃ vo hotāraṃ vṛṇīya kam adhvaryuṃ kam udgātāraṃ kaṃ brāhmaṇam iti /
GB, 1, 2, 24, 1.2 ta ūcur ṛgvidam eva hotāraṃ vṛṇīṣva yajurvidam adhvaryuṃ sāmavidam udgātāram atharvāṅgirovidaṃ brāhmaṇam //
GB, 1, 3, 3, 11.0 tad yathā lavaṇenety uktam //
GB, 1, 3, 6, 6.0 taṃ yata eva prapannaṃ dadhre tata evam anupratipedire te ha svaidāyanaṃ śaunakam ūcuḥ svaidāyana tvaṃ vai no brahmiṣṭho 'sīti //
GB, 1, 3, 8, 4.0 tasmai ha niṣkaṃ prayacchann uvācānūcāno ha vai svaidāyanāsi suvarṇaṃ vai suvarṇavide dadāmīti //
GB, 1, 3, 8, 8.0 eṣa brahmā brahmaputra iti hovāca yad enaṃ kaścid upavadetota mīmāṃseta ha vā mūrdhā vā asya vipatet prāṇā vainaṃ jahyur iti //
GB, 1, 3, 12, 1.0 sa hovāca raudraṃ me gavīḍāyām //
GB, 1, 3, 14, 3.0 evaṃ cen nāvakṣyo mūrdhā te vyapatiṣyad iti //
GB, 1, 3, 14, 4.0 hanta tu te tad vakṣyāmi yathā te na vipatiṣyatīti //
GB, 1, 3, 20, 4.0 ta ūcur naiva tvā vidma na jānīmaḥ //
GB, 1, 3, 20, 11.0 sa hovāca kiṃ nu tūṣṇīm ādhve //
GB, 1, 3, 20, 14.0 dhig iti hocuḥ //
GB, 1, 3, 21, 1.0 sa hovāca dvādaśa ha vai vasūni dīkṣitād utkrāmanti //
GB, 1, 4, 9, 8.0 uktā āvṛttāḥ svarasāmānaḥ //
GB, 1, 4, 9, 10.0 uktau pṛṣṭhyābhiplavau //
GB, 1, 4, 10, 22.0 uktā āvṛttāḥ svarasāmānaḥ //
GB, 1, 4, 10, 26.0 uktau pṛṣṭhyābhiplavau //
GB, 1, 4, 17, 10.0 tad apy etad ṛcoktaṃ śatam innu śarado anti devā yatrā naś cakrā jarasaṃ tanūnāṃ putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantor iti //
GB, 1, 4, 24, 4.0 daśeti hovāca //
GB, 1, 4, 24, 5.0 daśa vā iti hovāca //
GB, 1, 4, 24, 8.0 naveti hovāca //
GB, 1, 4, 24, 9.0 nava vā iti hovāca //
GB, 1, 4, 24, 13.0 aṣṭeti hovāca //
GB, 1, 4, 24, 14.0 aṣṭau vā iti hovāca //
GB, 1, 4, 24, 18.0 sapteti hovāca //
GB, 1, 4, 24, 19.0 sapta vā iti hovāca //
GB, 1, 4, 24, 23.0 ṣaḍ iti hovāca //
GB, 1, 4, 24, 24.0 ṣaḍ vā iti hovāca //
GB, 1, 4, 24, 28.0 pañceti hovāca //
GB, 1, 4, 24, 29.0 pañca vā iti hovāca //
GB, 1, 4, 24, 33.0 catvārīti hovāca //
GB, 1, 4, 24, 34.0 catvāri vā iti hovāca //
GB, 1, 4, 24, 38.0 trīṇīti hovāca //
GB, 1, 4, 24, 39.0 trīṇi vā iti hovāca //
GB, 1, 4, 24, 43.0 dve iti hovāca //
GB, 1, 4, 24, 44.0 dve vā iti hovāca //
GB, 1, 4, 24, 49.0 ekam iti hovāca //
GB, 1, 4, 24, 50.0 ekaṃ vā iti hovāca //
GB, 1, 5, 2, 24.0 tasya ha pitā mukham udīkṣyovāca vettha nu tvam āyuṣmant saṃvatsarasya gādhapratiṣṭhe iti //
GB, 1, 5, 3, 33.0 uktau pṛṣṭhyābhiplavau //
GB, 1, 5, 4, 45.0 uktau pṛṣṭhyābhiplavau //
GB, 1, 5, 5, 58.1 tad apyetadṛcoktam /
GB, 1, 5, 11, 1.0 puruṣaṃ ha vai nārāyaṇaṃ prajāpatir uvāca yajasva yajasveti //
GB, 1, 5, 11, 2.0 sa hovāca yajasva yajasvety evaṃ hāttha mā //
GB, 1, 5, 11, 6.0 yajasvaiva hanta tu te tad vakṣyāmi //
GB, 1, 5, 25, 9.1 vāg adhyātmam ṛgvedasya yajuṣāṃ prāṇa ucyate /
GB, 2, 1, 21, 14.0 yan mathyate tasyoktaṃ brāhmaṇam //
GB, 2, 1, 21, 15.0 atha yat saptadaśa sāmidhenyaḥ sadvantāv ājyabhāgau virājau saṃyājye teṣām uktaṃ brāhmaṇam //
GB, 2, 1, 21, 18.0 teṣām uktaṃ brāhmaṇam //
GB, 2, 1, 23, 16.0 yan mathyate tasyoktaṃ brāhmaṇam //
GB, 2, 1, 23, 17.0 atha yat saptadaśa sāmidhenyaḥ sadvantāv ājyabhāgau virājau saṃyājye teṣām uktaṃ brāhmaṇam //
GB, 2, 1, 23, 19.0 teṣām uktaṃ brāhmaṇam //
GB, 2, 1, 26, 4.0 yan mathyate tasyoktaṃ brāhmaṇam //
GB, 2, 2, 5, 2.0 chidraṃ kham ity uktam //
GB, 2, 2, 5, 7.0 api vaiṣāṃ vyapekṣayā mantrakalpabrāhmaṇānām aprayogād yathoktānāṃ vā dakṣiṇānām apradānāddhīnād vātiriktād votpātādbhuteṣu prāyaścittavyatikramād iti //
GB, 2, 2, 6, 5.0 te hocur devāḥ //
GB, 2, 2, 6, 9.0 taṃ saṃbhṛtyocur aśvināv imaṃ bhiṣajyatam iti //
GB, 2, 2, 6, 13.0 taṃ saṃbhṛtyocatur brahman gharmeṇa pracariṣyāmo hotar gharmam abhiṣṭuhy udgātaḥ sāmāni gāyeti //
GB, 2, 2, 10, 3.0 etaddha vā uvāca vāsiṣṭhaḥ sātyahavyo 'skan soma ity ukte mā sūrkṣata pracarata prātar vāvādyāhaṃ somaṃ samasthāpayam iti //
GB, 2, 2, 10, 3.0 etaddha vā uvāca vāsiṣṭhaḥ sātyahavyo 'skan soma ity ukte mā sūrkṣata pracarata prātar vāvādyāhaṃ somaṃ samasthāpayam iti //
GB, 2, 2, 13, 4.0 so 'bravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitāḥ prajāḥ prajaniṣyante //
GB, 2, 2, 13, 6.0 tasmā etān stomabhāgān uvāca //
GB, 2, 4, 3, 3.0 tasyoktaṃ brāhmaṇam //
GB, 2, 4, 11, 5.0 sa hendra uvāceme vā asurā ahorātrayoḥ saṃdhiṃ samabhyavāguḥ //
GB, 2, 4, 12, 3.0 te hocur devā mlāno 'yaṃ pitā mayobhūḥ //
GB, 2, 4, 17, 5.0 tasyoktaṃ brāhmaṇam //
GB, 2, 5, 9, 20.0 prajānāṃ yamana iti haivaitad uktaṃ tā barhiḥ prajā aśnāyeran //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 10.0 ādityāyāñjaliṃ kṛtvācāryāyopasaṃgṛhya dakṣiṇataḥ kumāra upaviśyādhīhi bho ity uktvāthāha sāvitrīṃ bho anubrūhīti //
HirGS, 1, 7, 16.0 tatsubhaikṣam ityuktvā //
HirGS, 1, 13, 12.2 pra ṇu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa /
HirGS, 1, 13, 15.2 ityuktvāthāha /
HirGS, 1, 15, 7.2 devānām āsīnārthaṃ mahyam avocat svāheti sabhām ālabhya japati //
Jaiminigṛhyasūtra
JaimGS, 1, 6, 7.0 atha catuṣṭayam ādāya vrīhiyavapuṣpasarṣapāṇīti saha tair evodakumbham ādāya manaḥ samādhīyatāṃ prasīdantu bhavanta ityuktvā sapraṇavaṃ nāndīmukhāḥ pitaraḥ prīyantām ityevam //
JaimGS, 1, 17, 8.0 sarvāsvapsūpaspṛśed abuktāḥ śakvarya iti //
JaimGS, 1, 17, 11.0 api vā gāḥ pāyayet paśūktāḥ śakvarya iti //
JaimGS, 1, 18, 23.0 uktā dharmāḥ saṃvatsareṣu //
JaimGS, 1, 19, 88.0 pra nu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa pibatūdakaṃ tṛṇāny attv iti //
JaimGS, 1, 24, 8.0 ukte evopastaraṇābhighāraṇe //
JaimGS, 2, 1, 24.0 abhiramantāṃ bhavanta ity uktvā pradakṣiṇaṃ kṛtvā yan me rāmeti gacchato 'numantrayate //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 5, 4.1 atha hovācaikṣvāko vā vārṣṇo 'nuvaktā vā sātyakīrta utaiṣā khalā devatāpaseddhum eva dhriyate 'syai diśaḥ //
JUB, 1, 5, 8.1 atha hovāca //
JUB, 1, 6, 2.1 tad u hovāca śāṭyāyanis samayaivaitad enaṃ kas tad veda /
JUB, 1, 6, 3.1 atha hovācolukyo jānaśruteyo yatra vā eṣa etat tapaty etad evāmṛtam /
JUB, 1, 22, 3.1 kāmaṃ ha tu yajamāna upagāyed yajamānasya hi tad bhavaty atho brahmacāry ācāryoktaḥ //
JUB, 1, 38, 2.2 taṃ hocuḥ kim upodyamāno nitarām agāsīr iti //
JUB, 1, 38, 3.1 sa hovācedaṃ vai lomety etad evaitat pratyupaśṛṇmaḥ /
JUB, 1, 38, 5.1 naiva rājann ṛceti hovāca na sāmneti /
JUB, 1, 38, 6.1 atha yaddhāvakṣyad ṛcā ca sāmnā cāgāmeti dhītena vai tad yātayāmnāmalākāṇḍenāgāteti haināṃs tad avakṣyat /
JUB, 1, 38, 6.1 atha yaddhāvakṣyad ṛcā ca sāmnā cāgāmeti dhītena vai tad yātayāmnāmalākāṇḍenāgāteti haināṃs tad avakṣyat /
JUB, 1, 38, 6.2 taddha tad uvāca svareṇa caiva hiṅkāreṇa cāgāmeti //
JUB, 1, 39, 1.1 atha ha satyādhivākaś caitrarathiḥ satyayajñam pauluṣitam uvāca prācīnayogeti mama ced vai tvaṃ sāma vidvān sāmnārtvijyaṃ kariṣyasi naiva tarhi punar dīkṣām abhidhyātāsīti /
JUB, 1, 39, 2.1 sa hovāca yo vai sāmnaḥ śriyaṃ vidvān sāmnārtvijyaṃ karoti śrīmān eva bhavati /
JUB, 1, 42, 1.2 taṃ hovācājānāsi saumya gautama yad idaṃ vayaṃ caikitāneyāḥ sāmaivopāsmahe /
JUB, 1, 42, 1.4 sāmaiva bhagavanta iti hovāca //
JUB, 1, 43, 9.4 iyaṃ devateti hovāca //
JUB, 1, 59, 3.1 taṃ hovāca kiṃ vidvān no dālbhyānāmantrya madhuparkam pibasīti /
JUB, 1, 59, 3.2 sāmavairyam prapadyeti hovāca //
JUB, 1, 59, 10.2 nidhanaṃ vā asya tad iti hovāca /
JUB, 1, 59, 11.1 sa hovāca namas te 'stu bhagavo vidvān apā madhuparkam iti //
JUB, 1, 59, 12.2 yaddevatyāsu stuvata iti hovāca taddevatyam iti //
JUB, 1, 59, 13.2 vyāptir vā asyaiṣeti hovāca brūhy eveti /
JUB, 1, 59, 13.3 medaṃ te namo 'karmeti hovāca /
JUB, 1, 59, 14.1 sa hovācāprakṣyaṃ vāva tvā devatām aprakṣyaṃ vāva tvā devatāyai devatāḥ /
JUB, 2, 2, 8.1 tad u hovāca śāṭyāyanis tata etam arhati pratyakṣaṃ gātum /
JUB, 2, 7, 4.1 sa hovāca bṛhaspatiṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 7, 5.1 sa hovāca deveṣv eva śrīḥ syād deveṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 6.1 atha hovāca bambam ājadviṣam yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 7, 7.1 sa hovāca pitṛṣv eva śrīḥ syāt pitṛṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 8.1 atha hovācośanasaṃ kāvyaṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 7, 9.1 sa hovācāsureṣv eva śrīḥ syād asureṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 10.1 atha hovācāyāsyam āṅgirasaṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 7, 11.1 sa hovāca devān eva devaloke dadhyām manuṣyān manuṣyaloke pitṝn pitṛloke nudeyāsmāllokād asurān svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 8, 1.1 sa hovāca tvam me bhagava udgāya ya etasya sarvasya yaśo 'sīti //
JUB, 2, 8, 4.1 tān hovāca dūraṃ gacchateti /
JUB, 2, 8, 6.1 te hocur asurā eta taṃ vedāma yo no 'yam ittham adhatteti /
JUB, 2, 9, 10.1 tad u hovāca śāṭyāyanir bahuputra eṣa udgītha ity evopāsitavyam /
JUB, 3, 2, 3.1 sa hovācābhipratārīmaṃ vāva prapadya pratibrūhīti /
JUB, 3, 7, 8.2 sa ha saṃgrahītāram uvācānayasvāre jābālau hādīkṣiṣātāṃ tad gamiṣyāva iti //
JUB, 3, 8, 3.1 taṃ ha saṃgrahītovācātha yad bhagavas te tābhyāṃ na kuśalaṃ kathettham āttheti //
JUB, 3, 8, 4.1 om iti hovāca gantavyam ma ācāryaḥ suyamān amanyateti //
JUB, 3, 8, 7.1 sa ha sopānād evāntarvedy avasthāyovācāṅga nv itthaṃ gṛhapatā3 iti /
JUB, 3, 8, 7.3 sa hovācānūtthātā ma edhi /
JUB, 3, 8, 7.5 tad ime kurupañcālā avidur anūtthātaiva ta iti hocuḥ //
JUB, 3, 8, 8.1 taṃ ha kanīyān bhrātovācānūttiṣṭha bhagava udgātāram iti /
JUB, 3, 8, 9.1 sa hovāca trir vai gṛhapate puruṣo jāyate /
JUB, 3, 9, 8.1 etāvaddhaivoktvā ratham āsthāya pradhāvayāṃcakāra //
JUB, 3, 9, 9.1 taṃ ha jābālam pratyetaṃ kanīyān bhrātovāca kām bhavañchūdrako vācam avādīti /
JUB, 3, 9, 10.1 pra haivainaṃ tacchaśaṃsa yaḥ katham avocad bhagava iti /
JUB, 3, 10, 1.1 taṃ vāva bhagavas te pitodgātāram amanyateti hovāca /
JUB, 3, 10, 2.1 te hocur anudhāvata kāṇḍviyam iti /
JUB, 3, 10, 3.1 taṃ hābhyavekṣyovācaivam eṣa brāhmaṇo moghāya vādāya nāglāyat /
JUB, 3, 13, 6.1 tad u hovāca śāṭyāyaniḥ kasmai kāmāya sthāṇum arpayet /
JUB, 3, 15, 1.1 vāg iti hendro viśvāmitrāyoktham uvāca /
JUB, 3, 15, 2.1 manur ha vasiṣṭhāya brahmatvam uvāca /
JUB, 3, 16, 5.1 etaddha tad vidvān brāhmaṇa uvāca brahmāṇam prātaranuvāka upākṛte vāvadyamānam āsīnam ardhaṃ vā ime tarhi yajñasyāntaragur iti /
JUB, 3, 20, 5.2 tan me tvayi tan me mopahṛthā itīmām pṛthivīm avocat //
JUB, 3, 20, 13.3 tan me mopahṛthā ity agnim avocat //
JUB, 3, 21, 7.3 tan me mopahṛthā iti vāyum avocat //
JUB, 3, 27, 5.2 tan me tvayi tan me mopahṛthā ity ādityam avocat //
JUB, 3, 27, 14.1 mano me reto me prajā me punaḥsambhūtir me tan me tvayi tan me mopahṛthā iti candramasam avocat //
JUB, 3, 28, 5.1 tad u hovāca śāṭyāyanir bahuvyādhito vā ayam bahuśo lokaḥ /
JUB, 3, 29, 4.1 taṃ hovāca dṛpyāmi svī3j jānāmīti /
JUB, 3, 29, 4.2 na dṛpyasīti hovāca jānāsi /
JUB, 3, 29, 5.1 atha yad bhagava āhur iti hovāca ya āvirbhavaty anye 'sya lokam upayantīty atha katham aśako ma āvirbhavitum iti //
JUB, 3, 29, 6.1 om iti hovāca yadā vai tasya lokasya goptāram avide 'tas ta āvirabhūvam apriyaṃ cāsya vineṣyāmy anu cainaṃ śāsiṣyāmīti //
JUB, 3, 29, 7.1 tathā bhagava iti hovāca /
JUB, 3, 30, 1.1 sa hovāca yad vai te purā rūpam āsīt tat te rūpam /
JUB, 3, 30, 2.1 om iti hovāca brāhmaṇo vai me sāma vidvān sāmnodagāyat /
JUB, 3, 30, 3.1 pataṅgaḥ prājāpatya iti hovāca prajāpateḥ priyaḥ putra āsa /
JUB, 3, 30, 4.1 eteno eva sāmneti hovāca prajāpatir devānām udagāyat /
JUB, 3, 30, 5.2 taṃ hānuśiṣyovāca yaḥ smaivaitat sāma vidyāt sa smaiva ta udgāyatv iti //
JUB, 3, 31, 4.1 taṃ hovāca ko 'sīti /
JUB, 3, 31, 6.1 om iti hovāca /
JUB, 3, 31, 8.1 taṃ hovācāyam ma udgāsyatīti //
JUB, 4, 2, 16.2 etaddha tad vidvān brāhmaṇa uvāca mahidāsa aitareya upatapati kim idam upatapasi yo 'ham anenopatapatā na preṣyāmīti //
JUB, 4, 6, 2.1 tad u ha kurupañcālānām brāhmaṇā ūcur bhageratho ha vā ayam aikṣvāko rājā kāmapreṇa yajñena yakṣyamāṇaḥ /
JUB, 4, 6, 5.1 tān hovāca brāhmaṇā bhagavantaḥ katamo vas tad veda yathāśrāvitapratyāśrāvite devān gacchata iti //
JUB, 4, 6, 6.1 atha hovāca katamo vas tad veda yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti //
JUB, 4, 6, 7.1 atha hovāca katamo vas tad veda yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti //
JUB, 4, 6, 8.1 atha hovāca katamo vas tad veda yathā gāyatryā uttame akṣare punar yajñam apigacchata iti //
JUB, 4, 6, 9.1 atha hovāca katamo vas tad veda yathā dakṣiṇāḥ pratigṛhītā na hiṃsantīti //
JUB, 4, 7, 3.1 sa hovāca yathāśrāvitapratyāśrāvite devān gacchata iti prācyāṃ vai rājan diśy āśrāvitapratyāśrāvite devān gacchataḥ /
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
JUB, 4, 7, 5.1 atha hovāca yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti gāyatrīm u ha vāva rājan sarvāṇi chandāṃsi saṃstutāny abhisaṃpadyanta iti //
JUB, 4, 7, 6.1 atha hovāca yathā gāyatryā uttame akṣare punar yajñam apigacchata iti vaṣaṭkāreṇo ha vāva rājan gāyatryā uttame akṣare punar yajñam apigacchata iti //
JUB, 4, 7, 7.1 atha hovāca yathā dakṣiṇāḥ pratigṛhītā na hiṃsantīti //
JUB, 4, 8, 1.1 yo vai gāyatryai mukhaṃ vedeti hovāca taṃ dakṣiṇā pratigṛhītā na hiṃsantīti //
JUB, 4, 8, 3.1 sa hovācānūcāno vai kilāyam brāhmaṇa āsa /
JUB, 4, 8, 4.1 tasya vai te tathodgāsyāmīti hovāca yathaikarāḍ eva bhūtvā svargaṃ lokam eṣyasīti //
JUB, 4, 8, 8.1 taṃ hovāca kiṃ ta āgāsyāmīti /
JUB, 4, 8, 8.2 sa hovāca harī me devāśvāv āgāyeti /
JUB, 4, 11, 8.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 11, 12.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 4.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 8.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 12.1 evam eveti hocur naiveva kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 16.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 14, 7.1 taṃ hocuḥ svargaṃ vai lokam aipsiṣma /
JUB, 4, 14, 8.1 tān hovāca ko vaḥ sthaviratama iti //
JUB, 4, 15, 2.0 sa vā ehīti hovāca tasmai vai te 'haṃ tad vakṣyāmi yad vidvāṃsaḥ svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam eṣyatheti //
JUB, 4, 15, 2.0 sa vā ehīti hovāca tasmai vai te 'haṃ tad vakṣyāmi yad vidvāṃsaḥ svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam eṣyatheti //
JUB, 4, 15, 3.0 tasmā etaṃ gāyatrasyodgītham upaniṣadam amṛtam uvācāgnau vāyāv āditye prāṇe 'nne vāci //
JUB, 4, 16, 1.0 evaṃ vā etaṃ gāyatrasyodgītham upaniṣadam amṛtam indro 'gastyāyovācāgastya iṣāya śyāvāśvaya iṣaḥ śyāvāśvir gauṣūktaye gauṣūktir jvālāyanāya jvālāyanaḥ śāṭyāyanaye śāṭyāyanī rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 4, 20, 12.2 tāṃ hovāca kim etad yakṣam iti //
JUB, 4, 21, 1.1 brahmeti hovāca brahmaṇo vā etad vijaye mahīyadhva iti /
JUB, 4, 21, 7.1 upaniṣadam bho brūhīti uktā ta upaniṣat /
JUB, 4, 23, 6.2 uktā ta upaniṣad yasya te dhātava uktāḥ /
JUB, 4, 23, 6.2 uktā ta upaniṣad yasya te dhātava uktāḥ /
Jaiminīyabrāhmaṇa
JB, 1, 19, 11.0 vedeti hovāca //
JB, 1, 19, 23.0 sa hovāca na vā iha tarhi kiṃcanāsīd athaitad u hūyata iva satyaṃ śraddhāyām iti //
JB, 1, 19, 24.0 taṃ hovāca vetthāgnihotraṃ yājñavalkya namas te 'stu sahasraṃ bhagavo dadma iti //
JB, 1, 20, 3.0 sa hovāca vājasaneyaḥ //
JB, 1, 20, 5.0 mana iti hovāca //
JB, 1, 20, 7.0 manasaivāsyānapaproṣitaṃ bhavatīti ha tad uvāca //
JB, 1, 20, 10.0 sa hovāca vājasaneyaḥ //
JB, 1, 20, 12.0 prāṇa iti hovāca //
JB, 1, 22, 2.0 te hocur janako vā ayaṃ vaideho 'gnihotre 'nuśiṣṭaḥ sa no 'tivadann iva manyata eta tam agnihotre kathāṃ vādayiṣyāma iti //
JB, 1, 22, 4.0 te ha brahmacāriṇam ūcuḥ pra ṇo brūhīti //
JB, 1, 22, 8.0 tān hovāca brāhmaṇāḥ kathā bhagavanto no 'nusaṃvādayatheti //
JB, 1, 22, 9.0 ati no 'vādīr iti hocuḥ //
JB, 1, 22, 11.0 ati vai no 'vādīr iti hocur yo no bhūyasaḥ sataḥ pūrvo 'prākṣīr gautama pratibrūhīti //
JB, 1, 23, 1.0 sa hovāca yaśa ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ yaśo 'smi yaśo vāva me prajāyām antato bhaviteti //
JB, 1, 23, 2.0 taṃ hovāca gautama kiṃ yaśa iti //
JB, 1, 23, 3.0 agnim upadiśann uvācedaṃ yaśa ity ado yaśa ity ādityaṃ so 'ham ado yaśo 'smin yaśasi sāyaṃ juhomīdaṃ yaśo 'muṣmin yaśasi prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 6.0 sa hovāca vājasaneyaḥ satyam ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ satyam asmi tasmān mama satyam iva vadataḥ prakāśa iti //
JB, 1, 23, 7.0 taṃ hovāca yājñavalkyaḥ kiṃ satyam iti //
JB, 1, 23, 8.0 agnim upadiśann uvācedaṃ satyam ity adaḥ satyam ity ādityaṃ so 'ham adaḥ satyam asmin satye sāyaṃ juhomīdaṃ satyam amuṣmin satye prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 1.0 sa hovāca prakur vārṣṇo bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām asmi bhūyiṣṭhaṃ vāva me śreṣṭhaṃ vittānāṃ prajāyām antato bhaviteti //
JB, 1, 24, 2.0 taṃ hovācāgniveśya kiṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām iti //
JB, 1, 24, 3.0 agnim upadiśann uvācedaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ādityaṃ so 'ham ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām asmin bhūyiṣṭhe śreṣṭhe vittānāṃ sāyaṃ juhomīdaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām amuṣmin bhūyiṣṭhe śreṣṭhe vittānāṃ prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 6.0 sa hovāca priyo jānaśruteyas teja ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ tejo 'smi tejo vāva me prajāyām antato bhaviteti //
JB, 1, 24, 7.0 taṃ hovāca kāṇḍvīya kiṃ teja iti //
JB, 1, 24, 8.0 agnim upadiśann uvācedaṃ teja ity adas teja ity ādityaṃ so 'ham adas tejo 'smiṃs tejasi sāyaṃ juhomīdaṃ tejo 'muṣmiṃs tejasi prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 1.0 sa hovāca buḍila āśvatarāśvir vaiyāghrapadyo 'rkāśvamedhāvity eva samrāḍ aham agnihotraṃ juhomy annaṃ hy etad devānāṃ yad arko 'śvo medho medhya iti //
JB, 1, 25, 2.0 taṃ hovāca vaiyāghrapadya ko 'rkaḥ ko 'śvo medho medhya iti //
JB, 1, 25, 3.0 agnim upadiśann uvācāyam arka ityasāvaśvo medho medhya ity ādityaṃ so 'ham amum aśvaṃ medhaṃ medhyam asminn arke sāyaṃ juhomīmam arkam amuṣminn aśve medhe medhye prātar juhomy etāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 4.0 suhutam iti ha praśasyovāca yo ha kila mahyam agnihotra itiṃ ca gatiṃ ca brūyāt tasmā ahaṃ varaṃ dadyām iti //
JB, 1, 25, 5.0 te hocur na nvai vayam agnihotra itiṃ ca gatiṃ cānūcimahe tvam asmabhyam agnihotra itiṃ ca gatiṃ ca brūhi vayaṃ tubhyaṃ pṛthak pañca varān dadma iti //
JB, 1, 25, 6.0 agnim upadiśann uvāceyam itir ity asau gatir ity ādityaṃ so 'ham amūṃ gatim asyām itau sāyaṃ juhomīmām itim amuṣyāṃ gatau prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 7.0 suhutam iti ha praśasyocur varān vṛṇīṣva yān adāmeti //
JB, 1, 25, 8.0 sa hovācaiṣa eva me varo 'ham eva yuṣmabhyaṃ pṛthak pañca sahasrāṇi śatāśvāni dadānīti //
JB, 1, 42, 9.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 10.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 13.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 14.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 17.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 18.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 21.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 22.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 27.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 28.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 32.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 33.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 43, 3.0 taṃ hovācāgās tātā3 iti //
JB, 1, 43, 9.0 om iti hovāca //
JB, 1, 43, 15.0 om iti hovāca //
JB, 1, 43, 21.0 om iti hovāca //
JB, 1, 43, 27.0 om iti hovāca //
JB, 1, 44, 5.0 om iti hovāca //
JB, 1, 44, 15.0 om iti hovāca //
JB, 1, 44, 19.0 sa hovāca na vai kilānyatrāgnihotrāl lokajityā avakāśo 'sti //
JB, 1, 54, 6.0 tasyoktaḥ pratyabhimarśaḥ //
JB, 1, 54, 13.0 tad ada evāsyonneṣyāmīty uktaṃ bhavati //
JB, 1, 59, 1.0 tad u hovāca vājasaneyo 'śraddadhānebhyo haibhyo gaur apakrāmati //
JB, 1, 60, 2.0 tad u hovācāruṇir dyaur vā agnihotrī tasyā āditya eva vatsa iyam evāgnihotrasthālī //
JB, 1, 60, 11.0 sa vyutkrāmatety uktvānvāhāryapacanaṃ paricchādayitavai brūyāt //
JB, 1, 66, 6.0 tasmād eṣa jyotir ucyate //
JB, 1, 75, 2.0 tam u hāsitamṛgā iti kaśyapānāṃ putrā ūcuḥ ko nu no 'yaṃ nṛśaṃsako 'nta udgāyaty eta imam anuvyāhariṣyāma iti //
JB, 1, 75, 4.0 sa hovāca namo brāhmaṇā astu purā vā aham adya prātaranuvākād gāyatreṇa viśvarūpāsu yajñaṃ samasthāpayaṃ sa yathā gobhir gavāyam itvā śramaṇam abalam anusaṃnuded evaṃ vāvedaṃ yajñaśarīram anusaṃnudāma iti //
JB, 1, 116, 22.0 tāsu gāyatram uktabrāhmaṇam //
JB, 1, 126, 1.0 moccair iti hovāca karṇinī vai bhūmir iti //
JB, 1, 126, 3.0 neti hovāca brūhy eveti //
JB, 1, 126, 4.0 sa hovāca brāhmaṇāv imau samaṃ vidatur bṛhaspatir ayaṃ deveṣūśanā kāvyo 'sureṣu //
JB, 1, 126, 10.0 taṃ hānvīkṣya patantam uvāca yeṣām asau haritavarṇakaḥ patati te jeṣyantīti //
JB, 1, 126, 12.0 taṃ hovācarṣe kam imaṃ janaṃ vardhayasy asmākaṃ vai tvam asi vayaṃ vā tava asmān abhyupāvartasveti //
JB, 1, 126, 13.0 katheti hovāca kena mopamantrayasa iti //
JB, 1, 126, 18.0 sa hovācarṣe 'nu vai nāv ime 'surā āgmann iti //
JB, 1, 126, 19.0 sa vai tathā kurv iti hovāca yathā nāv ete nānvāgacchān iti //
JB, 1, 130, 8.0 rathantare prastute ho ity uktvādim ādadīta //
JB, 1, 130, 10.0 bṛhati prastuta ā ity uktvādim ādadīta //
JB, 1, 147, 4.0 sa hovācarṣir asmi mantrakṛt sa jyog apratiṣṭhito 'cārṣaṃ tasmai ma enad datta yena pratitiṣṭheyam iti //
JB, 1, 151, 3.0 tau ha yantau strī paryetyovāca putrasya vai tyasyā upatapati tyasyai me cikitsatam iti //
JB, 1, 151, 4.0 tau ha krudhyantāv ivocatuḥ kathaṃ nāv itthaṃ brūyād iti //
JB, 1, 151, 6.0 sā heyaṃ strī śraddhāya devarṣī mā mantrakṛtāv avocatām ity arvīṣa upovāpa //
JB, 1, 151, 7.0 tau ha punar āyantau paryetyovāca yaṃ vai kumāram avocatam arvīṣa upavapety ayaṃ vai so 'rvīṣa upoptaḥ śeta iti //
JB, 1, 151, 7.0 tau ha punar āyantau paryetyovāca yaṃ vai kumāram avocatam arvīṣa upavapety ayaṃ vai so 'rvīṣa upoptaḥ śeta iti //
JB, 1, 156, 16.0 tāsu gāyatram uktabrāhmaṇam //
JB, 1, 157, 13.0 tad u hovācāruṇir aśvo vāva sa saṃhita āsīt //
JB, 1, 161, 14.0 sa hovāca mā kaścana yaṣṭeyaṃ vai dīrghajihvī somaṃ somam evāvaleḍhīti //
JB, 1, 162, 2.0 taṃ hovāca sumitra darśanīyo vā asi sulāpā vai darśanīyena striya imāṃ dīrghajihvīṃ lilāpayiṣasveti //
JB, 1, 162, 3.0 tāṃ hetyovāca dīrghajihvi kāmayasva meti //
JB, 1, 162, 4.0 sā hovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti //
JB, 1, 162, 5.0 sa ha punar etyovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti vai mām iyam āheti //
JB, 1, 162, 6.0 aṅge 'ṅge vā ahaṃ tava śepāṃsi karomīti hovāca //
JB, 1, 162, 8.0 tāṃ hovāca dīrghajihvi kāmayasva meti //
JB, 1, 162, 9.0 sā hovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti //
JB, 1, 162, 10.0 aṅge 'ṅge vāva mama śepāṃsīti hovāca //
JB, 1, 163, 3.0 sa vā ehīti hovāca //
JB, 1, 163, 6.0 kalyāṇaṃ vai te nāmeti hovāca //
JB, 1, 163, 9.0 sā hovāca nanv are tvaṃ sumitro 'vocathā iti //
JB, 1, 163, 9.0 sā hovāca nanv are tvaṃ sumitro 'vocathā iti //
JB, 1, 163, 10.0 sa hovāca sumitra evāha sumitrāyāsmi durmitro durmitrāyeti //
JB, 1, 168, 12.0 tad u hovāca śāṭyāyanir naivaiṣa prāśyaḥ kas tato yaśa āhared yatra bhūyasī rātrīr vatsyan syād iti //
JB, 1, 171, 7.0 taṃ ha bāhū parāmṛśann uvāca brāhmaṇā eṣa vo yajñas tena yaṃ kāmayadhve taṃ yājayata anena nvā ahaṃ taṃ śātayiṣya iti //
JB, 1, 190, 16.0 taṃ hovāca maivaṃ kuruthā avalupteḍaḥ svaraḥ parastād apratiṣṭhitaḥ pāricaryasya rūpam iti //
JB, 1, 190, 17.0 sa hovāca tāṃ vai vayaṃ kṛtsnām iḍām upetya svareṇaiva saṃtatya rātriṃ pravatsyāmahā iti //
JB, 1, 190, 18.0 neti hetara uvāca //
JB, 1, 195, 24.0 tad u hovāca yāmano bhrātalāyano virājo vā eṣa sampade ṣoḍaśī //
JB, 1, 219, 1.0 tad u hovāca jānaśruteyo vīryaṃ vā etat sāmno yan nidhanam //
JB, 1, 233, 13.0 paruṣān iva hāsīnān asito daivala uvāca ka eta āsata iti //
JB, 1, 233, 14.0 ye virājam atyayajāmahīti hocuḥ //
JB, 1, 234, 2.0 pākāḥ santo 'vijānanto 'devāyata iti haināṃs tad uvāca ye virājam atyayajadhvam iti //
JB, 1, 234, 9.0 taddha pradhāvayann uvācodgātar etaṃ te putraṃ paridadānīti //
JB, 1, 234, 11.0 sa hovācodgātaḥ kva yajñaṃ pratyatiṣṭhipaḥ kva yajamānaṃ kvāsya paśūn iti //
JB, 1, 234, 13.0 sa hovāca punar me putraṃ dīkṣayata //
JB, 1, 245, 9.0 sa hovāca śraddhā māvidad ṛtvijo me hvayantv iti //
JB, 1, 245, 12.0 sa hovāca saṃrāḍ vākyaṃ me 'stīti //
JB, 1, 248, 12.0 tad u hovāca prakur vārṣṇas trivṛtaṃ stomaṃ trayastriṃśaṃ bhavantam apaśyam //
JB, 1, 249, 14.0 tad u hovāca śāṭyāyaniḥ ko 'śvaś śvetaḥ kim ekam iti //
JB, 1, 257, 13.0 sa hovācordhva eva puruṣam anvāyatta iti //
JB, 1, 257, 14.0 evaṃ ha tad uvāca //
JB, 1, 258, 10.0 tad idaṃ pādāv avocat //
JB, 1, 258, 17.0 tad idaṃ śiro 'vocat //
JB, 1, 258, 33.0 te hocur asminn u eva no vijayo 'dhy astv iti //
JB, 1, 258, 36.0 sa hovāca vāsiṣṭhaś caikitāneyo yathā vā asāv ado 'mūm ekaviṃśī3ṃ yajñāyajñīyasyāsu bahiṣpavamānīṣu navasu pratyupadhāya śaya evaṃ vā ayam idam ubhāv antau saṃdhāya śaye //
JB, 1, 271, 4.0 sa hovācāṣāḍha ām āruṇe yat sahaiva brahmacaryam acarāva sahānvabravīvahy atha kenedaṃ tvam asmān atyanūciṣe //
JB, 1, 271, 6.0 sa hovāca dhūrṣv evāhaṃ tad upāsa iti //
JB, 1, 271, 11.0 evam eva tvam asīti hocuḥ //
JB, 1, 271, 12.0 atha hocur jīvalaṃ kārīrādiṃ yad idaṃ tvam eva tasyārdhasya śreṣṭho 'si yasminn asy api tvā rājāno 'dhastād upāsate kena tvam idaṃ prāpitheti //
JB, 1, 271, 13.0 sa hovāca dhūrṣv evāhaṃ tad upāsa iti //
JB, 1, 271, 18.0 evam eva tvam asīti hocuḥ //
JB, 1, 271, 19.0 atha hocur aṣāḍhaṃ sāvayasaṃ yad idaṃ tvaṃ śārkarākṣāṇāṃ vāva grāmaṇy evāsi kena tvam idaṃ prāpitheti //
JB, 1, 271, 20.0 sa hovāca dhūrṣv evāhaṃ tad upāsa iti //
JB, 1, 271, 25.0 evam eva tvam asīti hocuḥ //
JB, 1, 271, 26.0 atha hocur indradyumnaṃ bhāllabeyaṃ yad idaṃ tavoparyupary anyān kīrtiś carati vivacanam evāsi kena tvam idaṃ prāpitheti //
JB, 1, 271, 27.0 sa hovāca dhūrṣv evāhaṃ tad upāsa iti //
JB, 1, 271, 32.0 evam eva tvam asīti hocuḥ //
JB, 1, 271, 33.0 te hocur itthaṃ ced idam abhūt //
JB, 1, 272, 1.0 te hāruṇim ūcus tvaṃ vai na ācāryo 'si //
JB, 1, 272, 3.0 sa hovāca gāyatrīm evāhaṃ priyam upāsa iti //
JB, 1, 272, 8.0 atha hovāca jīvalaḥ kārīrādis triṣṭubham evāhaṃ śriyam upāsa iti //
JB, 1, 272, 12.0 atha hovācāṣāḍhaḥ sāvayaso jagatīm evāhaṃ bhūmānaṃ prajātim upāsa iti //
JB, 1, 272, 15.0 atha hovācendradyumno bhāllabeyo 'nuṣṭubham evāhaṃ yaśa upāsa iti //
JB, 1, 273, 3.0 tad u hovāca vāsiṣṭhaś caikitāneyaḥ paścevānubudhya dhuro ha vā ime brāhmaṇā mīmāṃsamānās tām eva dhuraṃ nāvāgman yasyām etā dhuri sarvā adhīti //
JB, 1, 273, 4.0 retasyāṃ ha vai sa tad uvāca //
JB, 1, 274, 8.0 rūpaṃ rūpaṃ vāva tatra kalyāṇam ājāyata ity etaddha tad vidvān uvāca //
JB, 1, 284, 13.0 sa hovāca vāg vā anuṣṭup //
JB, 1, 285, 3.0 taṃ hovācāṃ keśin kiṃ me vidvān rājanyam upāhṛthā iti //
JB, 1, 285, 4.0 sa hovācāṃ yad anuṣṭubham eva sarvāṇi chandāṃsy upāsmahe bṛhatīṃ paśūn yajñaṃ svargaṃ lokam iti //
JB, 1, 285, 7.0 taṃ hovāca mā kṛpayathāḥ //
JB, 1, 285, 10.0 sa hovāca naitat keśin rājanyakāmyā //
JB, 1, 285, 15.0 sa yad anuṣṭubhaṃ sarvāṇi chandāṃsy uvāca //
JB, 1, 285, 22.0 etad anuṣṭubhaṃ sarvāṇi chandāṃsy uvāca //
JB, 1, 288, 9.0 saitad gāyatrī prātassavanam upayuñjānābravīd ahaṃ vā idaṃ vakṣyāmīti //
JB, 1, 288, 18.0 ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti //
JB, 1, 288, 22.0 sā yat triṣṭubham abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāt traiṣṭubhaṃ mādhyaṃdinaṃ savanam ity ākhyāyate //
JB, 1, 288, 28.0 ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti //
JB, 1, 288, 32.0 sā yaj jagatīm abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāj jāgataṃ tṛtīyasavanam ity ākhyāyate //
JB, 1, 289, 3.0 tad u hovācāruṇir gāyatrīṃ vā ahaṃ sarvāṇi savanāni vahantīṃ veda //
JB, 1, 290, 11.0 sa hovācājinam ajināta kaṃ pratata bravīmi māmadhā iti vāva me gautamaḥ procyamānaṃ na manuta iti //
JB, 1, 296, 3.0 sa hovāca vedāham etad yan me brahma lipsadhvaṃ yad v evāhaṃ yuṣmabhyaṃ na vakṣyāmīti //
JB, 1, 296, 3.0 sa hovāca vedāham etad yan me brahma lipsadhvaṃ yad v evāhaṃ yuṣmabhyaṃ na vakṣyāmīti //
JB, 1, 296, 7.0 taṃ hocur yat pratyavakṣyaḥ kathaṃ pratyavakṣya iti //
JB, 1, 296, 8.0 sa hovāca yad aṣṭākṣareṇa prathamasyā ṛcaḥ prastauty aṣṭāśaphāṃs tena paśūn prajanayataḥ //
JB, 1, 296, 10.0 nidhanenaiva devayaśasam ānaśāte iti pratyavakṣyam iti hovāca yat pratyavakṣyam iti //
JB, 1, 305, 19.0 athārbhavasya pavamānasya gāyatry uktabrāhmaṇā //
JB, 1, 315, 16.0 tad u hovāca śāṭyāyanir yad vāva prathamāhan retaḥ sicyate sa garbhaḥ sambhavati //
JB, 1, 318, 8.0 tad u hovāca śāṭyāyanir yata etāṃ vigāyanti tata idaṃ garbhā muhyanti //
JB, 1, 320, 4.0 tad u hovāca śāṭyāyanir vikarṣanta ete dhuro ye vigāyanti //
JB, 1, 325, 13.0 tad u hovāca śāṭyāyanir apahatapāpmaitat sāmno yad ūrdhvaṃ prastāvāt //
JB, 1, 330, 14.0 tad u hovāca śāṭyāyanir amithunam etad aprajananaṃ yad ekarūpam //
JB, 1, 335, 6.0 tad u hovāca śāṭyāyanir uddhatevaiṣeḍā pracyuteva //
JB, 1, 335, 10.0 tad u hovāca śāṭyāyanir agnir vai rathantaram //
JB, 1, 337, 8.0 sa hovācātha kathaṃ gāyed iti //
JB, 1, 337, 9.0 tasmai haitad uvācāsṛg ity eva na nirdyotayet //
JB, 1, 337, 22.0 tad u hetaro 'nubudhyovāca tatho vāva sa vāmadevyam agāyad yathā rūkṣa evāpaśuś cariṣyatīti //
JB, 1, 338, 3.0 sa hovāca pramayo vā ayam //
JB, 1, 338, 12.0 sa hovācetthaṃ ced idam abhūt //
JB, 1, 338, 14.0 sa hovāca gaḍūnāś śyāvāśvaṃ vā ārcanānasaṃ samiddhāraṃ paretaṃ pratisattriṇo hitvā svargaṃ lokam āyan //
JB, 1, 338, 18.0 tasmai haitad uvāco ho i yā ity eva gāyet //
JB, 1, 349, 4.0 yan mām āmantrayiṣyateti hovāca dvādaśaivaitān ekarcān upetyaindraṃ dvādaśam agne vivasvad uṣasa ity etasmiṃs tṛce rāthantaraṃ saṃdhim astoṣyat //
JB, 1, 349, 10.0 uta hainam uvāca naitad api prasnāntam iva hvayantv iti //
JB, 1, 349, 11.0 tad vai nānūktā iti hovāca //
JB, 1, 360, 3.0 etaddha tad vidvān uvāca //
JB, 1, 364, 7.0 sa hovāca caturgṛhītam ājyaṃ gṛhītvā vā hara juhomi veti //
JB, 1, 364, 8.0 sa hovāca tad u ha tvam itthaṃ cāmuthā cāsa yadi tvam anūciṣe markaṭaḥ puroḍāśaṃ pramathiṣyati tasya prāyaścittim iti //
JB, 1, 364, 9.0 sa hovāca tad ahāhaṃ vasīyān bhūyāsaṃ yad aham anvabruvy asamājñātasya prāyaścittim ā vā hara juhomi veti //
JB, 1, 364, 10.0 āharāṇīti hovāca mā hauṣīr iti //
JB, 2, 1, 8.0 sā dvitīyam ahaḥ prāpya bṛhatī bhavati yām imāṃ śreṣṭhī vācaṃ vadatīty avocad iti //
JB, 2, 155, 11.0 asty ayaṃ saṃsrāva iti hocuḥ //
JB, 2, 419, 1.0 ahīnasaṃ hāśvatthiṃ putrā upasametyocuḥ sattrāyāmo vai bhagavo 'nu naḥ śādhīti //
JB, 2, 419, 2.0 sa hovāca maivaṃ vocata //
JB, 2, 419, 2.0 sa hovāca maivaṃ vocata //
JB, 2, 419, 6.0 te hocus teṣāṃ vai tvam eva bhiṣag asi tvaṃ prāyaścittir anv eva naḥ śādhīti //
JB, 2, 419, 8.0 sa hovācaivaṃ ced brūtha ṣaṭsu sma pratiṣṭhāsu pratitiṣṭhata //
JB, 2, 419, 25.0 te hocur anu na idam aśiṣaḥ parokṣeṇeva //
JB, 3, 120, 6.0 pitaram ahāsiṣur iti no vakṣyantīti //
JB, 3, 120, 7.0 neti hovāca tena vai yūyaṃ vasīyāṃso bhaviṣyatha teno eva mama punaryuvatāyā āśā //
JB, 3, 121, 6.0 tasmai hocur na nu tato 'nyat sthavira evāyaṃ niṣṭhāvaḥ śete //
JB, 3, 122, 1.0 sa hovāca cyavano vai sa bhārgavo 'bhūt //
JB, 3, 122, 7.0 sa hovāca sa vai me sukanyāṃ dehīti //
JB, 3, 122, 8.0 neti hovāca //
JB, 3, 122, 10.0 neti hovāca //
JB, 3, 122, 14.0 te hocur mantrayitvā ekaṃ vai dve trīṇi paramam anayā dhanāni labhemahy athainayeha sarvam eva lapsyāmahe //
JB, 3, 122, 17.0 tāṃ hocuḥ kumāri sthaviro vā ayaṃ niṣṭhāvo nālam anusaraṇāya //
JB, 3, 122, 20.0 sa hovācāhe paridhāva sakhāyaṃ jīvahāyinam iti //
JB, 3, 123, 4.0 tau hainām etyocatuḥ kumāri sthaviro vā ayam asarvo nālaṃ patitvanāyāvayor jāyaidhīti //
JB, 3, 123, 5.0 neti hovāca //
JB, 3, 123, 9.0 sa hovāca kumāri ko nv eṣa ghoṣo 'bhūd iti //
JB, 3, 123, 11.0 tau tvā kim avocatām iti //
JB, 3, 123, 13.0 sā tvaṃ kim avoca iti //
JB, 3, 123, 14.0 nety aham avocaṃ yasmā eva mā pitādāt tasya jāyā bhaviṣyāmīti //
JB, 3, 124, 2.0 sa hovācāśvinau vai tau darvihomiṇau bhiṣajyantāv idaṃ carato 'napisomau //
JB, 3, 124, 3.0 tau tvaitad evāgatya śvo vaktārau //
JB, 3, 124, 6.0 tau vai tvā vaktārau kas tasyeśe yad āvam apisomau syāveti //
JB, 3, 124, 9.0 tau haināṃ śvobhūta etyaitad evocatuḥ //
JB, 3, 124, 10.0 sā hovāca yuvaṃ vā asarvau stho yau devau santāv asomapau sthaḥ //
JB, 3, 124, 12.0 tau hocatuḥ kas tasyeśe yad āvam apisomau syāveti //
JB, 3, 124, 13.0 ayaṃ mama patir iti hovāca //
JB, 3, 203, 2.0 te hocur eta kiṃcid eva yakṣaṃ paśyāmeti //
JB, 3, 203, 3.0 te hocur akūpāro vā ayaṃ kaśyapaḥ samudre 'ntar mahad yakṣam //
JB, 3, 203, 7.0 te hocur etendram eva stavāma sa vāvāsyeśe //
JB, 3, 203, 20.0 taṃ ha padodasyann uvācedam eva medam ṛṣayo mahad ivobhayāhasty ā bharety avocann iti //
JB, 3, 203, 20.0 taṃ ha padodasyann uvācedam eva medam ṛṣayo mahad ivobhayāhasty ā bharety avocann iti //
JB, 3, 273, 14.0 athaitā dvipado bhavanty uktabrāhmaṇāḥ //
JB, 3, 273, 17.0 tāsu vidharmoktabrāhmaṇam //
Jaiminīyaśrautasūtra
JaimŚS, 1, 1.0 somapravākam āgataṃ pratimantrayeta mahan me 'voco bhagaṃ me 'vocaḥ puṣṭiṃ me 'voco yaśo me 'voca iti //
JaimŚS, 1, 1.0 somapravākam āgataṃ pratimantrayeta mahan me 'voco bhagaṃ me 'vocaḥ puṣṭiṃ me 'voco yaśo me 'voca iti //
JaimŚS, 1, 1.0 somapravākam āgataṃ pratimantrayeta mahan me 'voco bhagaṃ me 'vocaḥ puṣṭiṃ me 'voco yaśo me 'voca iti //
JaimŚS, 1, 1.0 somapravākam āgataṃ pratimantrayeta mahan me 'voco bhagaṃ me 'vocaḥ puṣṭiṃ me 'voco yaśo me 'voca iti //
JaimŚS, 2, 24.1 pra nu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa /
JaimŚS, 7, 4.0 āta uktvā nāmāny āvapati //
JaimŚS, 11, 11.0 prastotā brahmāṇam āha prasava ukta upadadhāti //
JaimŚS, 15, 8.0 āpyāyasva sametu ta ity etayaiva dvir uktayā tṛtīyasavane //
JaimŚS, 18, 13.0 ka idam udgāsyati sa idam udgāsyatīty etad uktvābhyaniti //
JaimŚS, 18, 17.0 rathantare stute ho ity uktvādim ādadīta //
JaimŚS, 23, 29.0 kam aham asmi kaṃ mamety etad uktvā vā //
JaimŚS, 26, 18.0 bhrājābhrājābhyāṃ tūpadravanidhane trir ukte syātām //
JaimŚS, 26, 21.0 sarvam āvarti pañcoktaṃ mahāvrate //
Kauśikasūtra
KauśS, 1, 1, 1.0 atha vidhiṃ vakṣyāmaḥ //
KauśS, 1, 8, 14.0 yadyat kṛṣṇaḥ iti mantroktam //
KauśS, 2, 4, 8.0 ukto lomamaṇiḥ //
KauśS, 2, 7, 5.0 uktaḥ pūrvasya somāṃśuḥ //
KauśS, 2, 7, 15.0 uktāḥ pāśāḥ //
KauśS, 2, 8, 29.0 uktaṃ samāsecanaṃ viparidhānam //
KauśS, 3, 2, 22.0 āyam agan ayaṃ pratisaro ayaṃ me varaṇo arātīyor iti mantroktān vāsitān badhnāti //
KauśS, 3, 2, 26.0 uttamo asi iti mantroktam //
KauśS, 3, 4, 11.0 karkīpravādānāṃ dvādaśadāmnyāṃ saṃpātavatyām ayaṃ ghāso [... au3 letterausjhjh] iha vatsām iti mantroktam //
KauśS, 3, 5, 16.0 evaṃ droṇakalaśe rasān uktam //
KauśS, 3, 7, 14.0 yad vadāmīti mantroktam //
KauśS, 4, 1, 33.0 ukto homaḥ //
KauśS, 4, 2, 14.0 anu sūryam iti mantroktasya lomamiśram ācamayati //
KauśS, 4, 2, 18.0 haridraudanabhuktam ucchiṣṭān ucchiṣṭenā prapadāt pralipya mantroktān adhastalpe haritasūtreṇa savyajaṅghāsu baddhvāvasnāpayati //
KauśS, 4, 2, 22.0 naktaṃjātā suparṇo jāta iti mantroktaṃ śakṛdālohitaṃ praghṛṣyālimpati //
KauśS, 4, 2, 35.0 prathamena mantroktaṃ badhnāti //
KauśS, 4, 2, 36.0 dvitīyena mantroktasya saṃpātavatānulimpati //
KauśS, 4, 2, 37.0 tṛtīyena mantroktaṃ badhnāti //
KauśS, 4, 2, 43.0 babhror iti mantroktam ākṛtiloṣṭavalmīkau parilikhya jīvakoṣaṇyām utsīvya badhnāti //
KauśS, 4, 3, 13.0 savāsinau iti mantroktam //
KauśS, 4, 5, 1.0 dadir hīti takṣakāyetyuktam //
KauśS, 4, 5, 24.0 ekaviṃśatim uśīrāṇi bhinadmīti mantroktam //
KauśS, 4, 6, 7.0 agner ivetyuktaṃ dāve //
KauśS, 4, 7, 18.0 antarikṣeṇeti pakṣahataṃ mantroktaṃ caṅkramayā //
KauśS, 4, 7, 22.0 yā oṣadhaya iti mantroktasyauṣadhībhir dhūpayati //
KauśS, 4, 7, 28.0 devī devyāṃ yāṃ jamadagnir iti mantroktāphalaṃ jīvyalākābhyām amāvāsyāyāṃ kṛṣṇavasanaḥ kṛṣṇabhakṣaḥ purā kākasaṃpātād avanakṣatre 'vasiñcati //
KauśS, 4, 8, 5.0 tiraścirājer iti mantroktam //
KauśS, 4, 8, 8.0 apacitām iti vaiṇavena dārbhyūṣeṇa kṛṣṇorṇājyena kālabundai stukāgrair iti mantroktam //
KauśS, 4, 8, 20.0 indrasya prathama iti takṣakāyety uktam //
KauśS, 4, 10, 9.0 śākhāsūktam //
KauśS, 4, 10, 14.0 mṛgākharād vedyāṃ mantroktāni saṃpātavanti dvāre prayacchati //
KauśS, 4, 10, 16.0 paścād agneḥ prakṣālya saṃdhāvya saṃpātavatīṃ bhagasya nāvam iti mantroktam //
KauśS, 4, 11, 8.0 śamīm aśvattha iti mantrokte 'gniṃ mathitvā puṃsyāḥ sarpiṣi paidvam iva //
KauśS, 4, 11, 11.0 yantāsīti mantroktaṃ badhnāti //
KauśS, 4, 11, 20.0 yau te māteti mantroktau badhnāti //
KauśS, 4, 12, 26.0 prathamena vakṣaṇāsu mantroktam //
KauśS, 4, 12, 39.0 ā te dada iti mantroktāni saṃspṛśati //
KauśS, 5, 2, 29.0 yad vadāmīti mantroktam //
KauśS, 5, 3, 5.0 mantroktāḥ //
KauśS, 5, 3, 12.0 uktāvalekhanī //
KauśS, 5, 3, 17.0 śakalenoktam //
KauśS, 5, 3, 18.0 abhyakteti navanītena mantroktam //
KauśS, 5, 4, 8.0 uktam upamanthanam //
KauśS, 5, 6, 23.0 dīrghāyutvāyeti mantroktaṃ badhnāti //
KauśS, 5, 7, 9.0 abhyajyeti mantroktam //
KauśS, 5, 10, 7.0 mantroktāni patitebhyo devāḥ kapotarcā kapotam amūn hetir iti mahāśāntim āvapate //
KauśS, 5, 10, 21.0 mantroktaṃ śāntyudakena samprokṣya //
KauśS, 5, 10, 30.0 devaheḍanena mantroktam //
KauśS, 5, 10, 42.0 mantroktaiḥ spṛśati //
KauśS, 5, 10, 44.0 mantroktān daṃśayati //
KauśS, 6, 1, 20.0 yad aśnāmīti mantroktam //
KauśS, 6, 1, 54.0 amum unnaiṣam ity uktāvalekhanīm //
KauśS, 6, 2, 3.0 pumān puṃsa iti mantroktam abhihutālaṃkṛtaṃ badhnāti //
KauśS, 6, 2, 5.0 nāvi praiṇān nudasva kāmeti mantroktaṃ śākhayā praṇudati //
KauśS, 6, 2, 8.0 vaikaṅkateneti mantroktam //
KauśS, 7, 2, 20.0 uktaṃ cāre //
KauśS, 7, 3, 15.0 namaskṛtyeti mantroktam //
KauśS, 7, 6, 2.0 āyam aganniti mantroktam //
KauśS, 7, 6, 3.0 yat kṣureṇety uktam //
KauśS, 7, 9, 4.1 brāhmaṇoktam ṛṣihastaś ca //
KauśS, 7, 9, 10.1 nava prāṇān iti mantroktam //
KauśS, 7, 9, 24.1 aṃholiṅgānām āpo bhojanahavīṃṣyuktāni //
KauśS, 7, 10, 16.0 pṛthivyām iti mantroktam //
KauśS, 7, 10, 20.0 agna indraś ca iti mantroktān sarvakāmaḥ //
KauśS, 8, 2, 1.0 prācīṃ prācīm iti mantroktam //
KauśS, 8, 2, 14.0 gṛhṇāmi hastam iti mantroktam //
KauśS, 8, 3, 1.1 aditer hastāṃ sarvān samāgā iti mantroktam //
KauśS, 8, 3, 11.1 yadyaj jāyeti mantroktam //
KauśS, 8, 3, 20.1 tām atyāsarat prathameti yathoktaṃ dohayitvopasiñcati //
KauśS, 8, 4, 4.0 śuddhāḥ pūtā iti mantroktam //
KauśS, 8, 5, 18.0 pañcaudanam iti mantroktam //
KauśS, 8, 5, 25.0 pañca rukmeti mantroktam //
KauśS, 8, 6, 3.1 vediṣ ṭa iti mantroktam āstṛṇāti //
KauśS, 8, 6, 10.1 pradakṣiṇam agnim anupariṇīyopaveśanaprakṣālanācamanam uktam //
KauśS, 8, 7, 1.0 vāṅ ma āsann iti mantroktānyabhimantrayate //
KauśS, 8, 7, 10.0 pṛthivyāṃ surayādbhir āṇḍīkādivanti mantroktāni pratidiśaṃ nidhāya //
KauśS, 8, 7, 23.0 mantroktaṃ tu praśastam //
KauśS, 8, 7, 29.0 upamitām iti mantroktāni pracṛtati //
KauśS, 8, 7, 31.0 nāsyāsthīnīti yathoktam //
KauśS, 8, 9, 29.1 sadakṣiṇaṃ kāmas tad ity uktam //
KauśS, 8, 9, 32.1 pāṇāv udakam ānīyety uktam //
KauśS, 8, 9, 41.1 yathoktā dakṣiṇā yathoktā dakṣiṇā //
KauśS, 8, 9, 41.1 yathoktā dakṣiṇā yathoktā dakṣiṇā //
KauśS, 9, 3, 4.1 apāvṛtyeti mantroktaṃ bāhyato nidhāya //
KauśS, 9, 3, 18.1 ime jīvā udīcīnair iti mantroktam //
KauśS, 10, 3, 3.0 mā vidann anṛkṣarā adhvānam ity uktam //
KauśS, 10, 3, 11.0 yā oṣadhaya iti mantrokteṣu //
KauśS, 10, 3, 23.0 yadā gārhapatyaṃ sūryāyai devebhya iti mantroktebhyo namaskurvatīm anumantrayate //
KauśS, 11, 1, 2.0 dahananidhānadeśe parivṛkṣāṇi nidhānakāla iti brāhmaṇoktam //
KauśS, 11, 1, 4.0 mantroktāvanumantrayate //
KauśS, 11, 1, 48.0 daṇḍaṃ hastād iti mantroktaṃ brāhmaṇasyādāpayati //
KauśS, 11, 3, 9.1 payasvatīr iti brahmoktāḥ piñjūlīr āvapati //
KauśS, 11, 3, 26.1 upa dyāṃ śaṃ te nīhāra iti mantroktānyavadāya //
KauśS, 11, 5, 6.1 yaṃ te mantham iti mantroktaṃ vimite nipṛṇāti //
KauśS, 11, 6, 23.0 ukto homo dakṣiṇata staraṇaṃ ca //
KauśS, 11, 7, 3.0 apūpavān iti mantroktaṃ dikṣvaṣṭamadeśeṣu nidadhāti //
KauśS, 11, 7, 21.0 ime jīvā udīcīnair iti mantroktam //
KauśS, 12, 3, 14.3 pra ṇo vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa /
KauśS, 13, 35, 1.1 atha yatraitad dhūmaketuḥ saptarṣīn upadhūpayati tad ayogakṣemāśaṅkam ity uktam //
KauśS, 14, 5, 1.1 atha vedasyādhyayanavidhiṃ vakṣyāmaḥ //
KauśS, 14, 5, 5.2 ārambhaḥ śrāvaṇyām uktaḥ pauṣyām utsarga ucyate //
KauśS, 14, 5, 5.2 ārambhaḥ śrāvaṇyām uktaḥ pauṣyām utsarga ucyate //
KauśS, 14, 5, 6.1 athānadhyāyān vakṣyāmaḥ //
KauśS, 14, 5, 24.1 atha pramāṇaṃ vakṣyāmaḥ samānaṃ vidyudulkayoḥ /
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 2.0 te devāḥ svargaṃ lokam yanto 'gnim ūcuḥ //
KauṣB, 1, 1, 4.0 tān agnir uvāca //
KauṣB, 1, 1, 8.0 te devā ūcuḥ //
KauṣB, 2, 8, 6.0 taddhāpi vṛṣaśuṣmo vātāvataḥ pūrveṣām eko jīrṇiḥ śayāno rātryām evobhe āhutī hūyamāne dṛṣṭvovāca //
KauṣB, 2, 8, 8.0 rātryāṃ hīti sa hovāca //
KauṣB, 2, 8, 9.0 vaktāsmo nveva vayam amuṃ lokaṃ paretya pitṛbhyaḥ //
KauṣB, 2, 8, 13.0 rātryām evety etad eva kumārī gandharvagṛhītovāca //
KauṣB, 2, 8, 15.0 rātryāṃ hīti sā hovāca //
KauṣB, 3, 8, 7.0 atha yat saṃnayant sāṃnāyyasyāntareṇopāṃśvājyasya yajati tasyoktaṃ brāhmaṇam //
KauṣB, 3, 12, 10.0 atha yā apa upaspṛśati tasyoktaṃ brāhmaṇam //
KauṣB, 3, 12, 12.0 atha yad ilām upahvayate yan mārjayate yat śamyorvākam āha tasyoktaṃ brāhmaṇam //
KauṣB, 4, 5, 2.0 iḍādadhena iṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 5, 8.0 sārvaseniyajñena iṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 5, 13.0 śaunakayajñena iṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 6, 13.0 sākaṃprasthāyyena iṣyann etasyām evāmāvāsyāyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 7, 2.0 munyayaneneṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 7, 6.0 turāyaṇeneṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 8, 10.0 tasyai saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau saṃyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 1, 19.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau saṃyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 4, 4.0 atha yan mathyate tasyoktaṃ brāhmaṇam //
KauṣB, 5, 4, 5.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau samyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 4, 9.0 teṣām uktaṃ brāhmaṇam //
KauṣB, 5, 5, 22.0 teṣām uktaṃ brāhmaṇam //
KauṣB, 5, 7, 7.0 atha yad agniṃ praṇayanti yan mathyate tasyoktaṃ brāhmaṇam //
KauṣB, 5, 7, 8.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau samyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 7, 12.0 teṣām uktaṃ brāhmaṇam //
KauṣB, 5, 7, 13.0 atha yan mahendraṃ yajati tasyoktaṃ brāhmaṇam //
KauṣB, 5, 8, 16.0 athaitaṃ nigadam anvāha tasyoktaṃ brāhmaṇam //
KauṣB, 5, 9, 4.0 atha yad apa upaspṛśati tasyoktaṃ brāhmaṇam //
KauṣB, 5, 9, 10.0 atha yat pavitravati mārjayante tasyoktaṃ brāhmaṇam //
KauṣB, 5, 10, 10.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau samyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 10, 14.0 teṣām uktaṃ brāhmaṇam //
KauṣB, 5, 10, 16.0 tayor uktaṃ brāhmaṇam //
KauṣB, 6, 8, 19.0 te devā ūcuḥ //
KauṣB, 7, 2, 16.0 vajro vārtraghnāvājyabhāgau tā uktau //
KauṣB, 7, 5, 3.0 taṃ ha hiraṇmayaḥ śakuna āpatyovāca //
KauṣB, 7, 5, 7.0 sa ha tathetyuvāca //
KauṣB, 7, 5, 12.0 sa hovāca //
KauṣB, 7, 7, 7.0 tān agnir uvāca //
KauṣB, 7, 12, 24.0 tāsām uttamāyā ardharcam uktvoparamati //
KauṣB, 7, 12, 38.0 tāsām uktaṃ brāhmaṇam //
KauṣB, 8, 6, 24.0 ubhayato venaṃ pāpoktasya pāvamānīr abhiṣṭuyāt //
KauṣB, 8, 7, 22.0 rucito gharma ityukte arūrucad uṣasaḥ pṛśnir agriya iti rucitavatīm abhirūpām abhiṣṭauti //
KauṣB, 8, 7, 24.0 tā ekaśatarco bhavanti tāsām uktaṃ brāhmaṇam //
KauṣB, 11, 2, 1.0 atha vai paṅkteḥ pañca padāni kathaṃ sārdharcaśo 'nuktā bhavatīti //
KauṣB, 11, 2, 3.0 tathā sārdharcaśo 'nuktā bhavati //
KauṣB, 12, 3, 18.0 taṃ hānvādrutyocuḥ //
Kauṣītakyupaniṣad
KU, 1, 1.6 sa hovāca nāham etad veda /
KU, 1, 1.9 sa hovācāham apyetanna veda /
KU, 1, 1.13 upāyānīti taṃ hovāca /
KU, 1, 2.1 sa hovāca ye vai ke cāsmāllokāt prayanti candramasam eva te sarve gacchanti /
Kaṭhopaniṣad
KaṭhUp, 1, 4.1 sa hovāca pitaraṃ tata kasmai māṃ dāsyasīti /
KaṭhUp, 1, 4.3 taṃ hovāca mṛtyave tvā dadāmīti //
KaṭhUp, 1, 15.1 lokādim agniṃ tam uvāca tasmai yā iṣṭakā yāvatīr vā yathā vā /
KaṭhUp, 1, 15.2 sa cāpi tat pratyavadad yathoktam athāsya mṛtyuḥ punar āha tuṣṭaḥ //
KaṭhUp, 1, 22.2 vaktā cāsya tvādṛg anyo na labhyo nānyo varas tulya etasya kaścit //
KaṭhUp, 3, 16.2 uktvā śrutvā ca medhāvī brahmaloke mahīyate //
KaṭhUp, 5, 8.2 tad eva śukraṃ tad brahma tad evāmṛtam ucyate /
KaṭhUp, 6, 1.2 tad eva śukraṃ tad brahma tad evāmṛtam ucyate /
Khādiragṛhyasūtra
KhādGS, 1, 5, 19.0 siddhe sāyaṃ prātar bhūtam ityukta omityuccairbrūyāt //
KhādGS, 2, 1, 5.0 mānadantavya uvāca śreyasīṃ prajāṃ vindate kāmyo bhavatyakṣodhuko ya aupavasathikaṃ bhuṅkte //
KhādGS, 2, 4, 12.0 ko nāmāsītyukto devatāśrayaṃ nakṣatrāśrayaṃ vābhivādanīyaṃ nāma brūyād asāvasmīti //
KhādGS, 2, 5, 6.0 uktamupanayanam //
KhādGS, 3, 4, 12.0 uktamupastaraṇābhighāraṇaṃ yathā sviṣṭakṛtaḥ //
KhādGS, 3, 5, 16.0 udapātrāṇyapasalavi karṣūṣu ninayedekaikasya nāmoktvāsāv avanenikṣva ye cātra tvānu yāṃśca tvamanu tasmai te svadheti //
KhādGS, 3, 5, 18.0 uktvodaṅṅāvarteta savyaṃ bāhumupasaṃhṛtya prasavyamāvṛtya //
KhādGS, 4, 1, 9.0 yathoktaṃ paśukāmaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 8.0 ta ādyuktāḥ //
KātyŚS, 5, 4, 4.0 praṇayanaṃ somād vācyatvāt //
KātyŚS, 5, 4, 8.0 triruktāyāṃ yathāvedi haraṇam //
KātyŚS, 5, 6, 13.0 yāvaduktam ataḥ //
KātyŚS, 5, 9, 29.0 anupraharety ukte na kiṃcanānupraharati //
KātyŚS, 5, 11, 25.0 yathoktam aviruddham //
KātyŚS, 6, 3, 4.0 uktaṃ pratimuñcati supippalābhya iti //
KātyŚS, 6, 8, 9.0 manotāyai haviṣo 'vadīyamānasyānubrūhīty ukte srucor avadyati yathoktaṃ dvirdviḥ //
KātyŚS, 10, 1, 21.0 upaviśya sadasaḥ purastāt sapavitrāyām agnihotrahavaṇyāṃ grahaṇaṃ yathoktam //
KātyŚS, 10, 1, 25.0 hutaśeṣaṃ gharmartvijaḥ sayajamānāḥ samupahāvaṃ bhakṣayanti yathoktam //
KātyŚS, 10, 2, 21.0 ātreyāya cāgnīdhravat sadasaḥ purastād upaviṣṭāya ka ātreyaṃ ka ātreyam iti trir uktvā sakṛccheṣam ahāleyam avāleyam akaudreyam aśaubhreyam avāmarathyam agaupavanam iti //
KātyŚS, 10, 6, 12.0 yāvaduktaṃ saumyasya punargrahaṇāt //
KātyŚS, 10, 8, 30.0 yajamānoktāv ājyabhāgau barhirvarjaṃ cānuyājau //
KātyŚS, 15, 8, 15.0 upasaddevatāhavīṃṣi nirvapaty upasadanta icchan yathoktam //
KātyŚS, 15, 8, 17.0 savitreti vānuvākam uktvā //
KātyŚS, 15, 9, 13.0 āgneyasaumyasāvitrabārhaspatyatvāṣṭravaiśvānarā yathoktam //
KātyŚS, 15, 9, 33.0 yāvaduktaṃ saumikā guṇatvāt //
KātyŚS, 15, 10, 19.0 havīṃṣi nirvapati sāvitravāruṇaindrāṇi yathoktaṃ paśupuroḍāśārthe //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 28.0 oṃ bhūr bhuvaḥ svar ity uktvā tat savitur iti sāvitrīm anvāha //
KāṭhGS, 4, 8.0 yathoktam ekaṃ tu vāsaḥ śāṇī kutapaṃ vā //
KāṭhGS, 5, 9.0 gavājinaṃ śāṇīcīraṃ kutapaṃ mārgaṃ vā vāsa ucyate //
KāṭhGS, 14, 11.0 yad vā puṇyoktam //
KāṭhGS, 15, 1.0 atha brahmadeyāyāḥ pradānavidhiṃ vakṣyāmaḥ //
KāṭhGS, 15, 5.0 etad vaḥ satyam ity uktvā samānā vaḥ saṃ vo manāṃsīty ṛtvig ubhau samīkṣamāṇo japati //
KāṭhGS, 23, 2.0 tasmin yathoktam upasamādhāya jayaprabhṛtibhir hutvā paścādbhaginī sicaṃ gṛhṇāti śastraṃ gṛhītvā //
KāṭhGS, 24, 19.3 pra ṇu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa /
KāṭhGS, 24, 19.7 tṛṇāny attv ity uktvā tām utsṛṣṭāṃ paśum aṅgaṃ vā //
KāṭhGS, 25, 6.1 uktaṃ vāsasaḥ karma //
KāṭhGS, 25, 14.1 tāni yathoktam //
KāṭhGS, 28, 4.1 rohiṇyā mūlena vā yad vā puṇyoktam apareṇāgnim ānaḍuhe rohite carmaṇy upaviśyāpi vā darbheṣv eva jayaprabhṛtibhir hutvāgnir aitu prathama iti ca /
KāṭhGS, 37, 2.0 puṇyāhe parvaṇi vodite tv āditye rathacakramātraṃ sthaṇḍilam upalipya tasmin yathoktam upasamādhāya jayaprabhṛtibhir hutvā taraṇir divo rukma ud u tyaṃ citraṃ devānām ity ājyasya juhoti //
KāṭhGS, 40, 9.1 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā /
KāṭhGS, 41, 5.1 snātoptakeśe yathoktam upasamādhāya jayaprabhṛtibhir hutvā revatīs tvā vyakṣṇan kṛttikāś cakratus tvāpasas tvā vyatanvata dhiyo 'vayann ava gnā amṛjan /
KāṭhGS, 41, 15.1 ko nāmāsīty ukte 'bhivādane prokte 'sā ahaṃ bho iti pratyāha //
KāṭhGS, 41, 19.1 etābhir eva catasṛbhir anupravacanīyāñ juhuyād yajuṣottamāṃ chandobhyaḥ svāheti kratunāmadheyena yathopācaritaḥ kratur bhavaty evaṃ sarvāṇi vedoktāni //
KāṭhGS, 42, 4.0 uktaṃ vratopāyanavimocanam //
KāṭhGS, 43, 4.0 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā pūrveṇāgniṃ darbhastambhaṃ nihatya brāhmaṇaṃ dakṣiṇata upaveśya hiraṇyavarṇā iti catasṛbhiḥ samidho 'bhyādadhyāt //
KāṭhGS, 44, 4.0 evaṃ rājānaṃ sāvīr hi deveti cānuvākena yathoktam akratv ajyānim //
KāṭhGS, 47, 3.0 teṣām uktam upasamādhānam //
KāṭhGS, 47, 5.0 prāg ājyabhāgābhyām uktā āghārau //
KāṭhGS, 50, 4.0 uktaḥ śeṣaḥ //
KāṭhGS, 51, 1.0 atha paśukalpa uktaḥ //
KāṭhGS, 51, 12.0 śṛtāṃ darbheṣūdagagreṣu nidhāyājyabhāgaparivapyau hutvā vapāṃ devatāyā upanāmayed upyaparivapyau hutvā sadarbhe vapāśrapaṇyā agnā anuprahṛtyāpohiṣṭhīyābhir mārjayitvoktāny avadānāni prāk sviṣṭakṛto devatāyai baliṃ haret //
KāṭhGS, 51, 13.0 yathācāraṃ japa uktaḥ śeṣaḥ //
KāṭhGS, 53, 4.0 sviṣṭakṛdanumantraṇam uktaṃ prāśanaṃ ca //
KāṭhGS, 57, 3.0 tam apareṇa yathoktam upasamādhāya jayaprabhṛtibhir hutvā tisro devatā yajeta varuṇam agnim aśvināv āśvayujīṃ ca //
KāṭhGS, 60, 4.0 uktaṃ dhānāsaktūnām //
KāṭhGS, 62, 1.0 gavā ced aṣṭakā syāt paśunā vā tad uktam //
KāṭhGS, 63, 2.0 pitṝn āvāhayiṣyāmīty uktvā //
KāṭhGS, 63, 8.0 agnau karavāṇīty uktvā //
KāṭhGS, 63, 13.0 prāśnantu bhavanta ity uktvā yan me prakāmād iti bhuñjānān samīkṣyāhorātrair yad vaḥ kravyāt svadhāṃ vahadhvam iti caitābhiḥ //
KāṭhGS, 63, 18.0 viṣadam annam ānīya kaccit sampannaṃ bho iti uktvā tṛpyantu bhavanta ity uktvā //
KāṭhGS, 63, 18.0 viṣadam annam ānīya kaccit sampannaṃ bho iti uktvā tṛpyantu bhavanta ity uktvā //
KāṭhGS, 63, 20.0 pratyetyābhiramantu bhavanta ity uktvā devāś ca pitaraś cety anuvākaśeṣeṇopatiṣṭhate //
KāṭhGS, 65, 6.0 piṇḍapitṛyajñāvṛtā pūrvāsu tisṛṣu nidhāya majjānam upaninīya dugdhenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavadbhya ity uktvā tṛpyantu bhavanta ity uktvā //
KāṭhGS, 65, 6.0 piṇḍapitṛyajñāvṛtā pūrvāsu tisṛṣu nidhāya majjānam upaninīya dugdhenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavadbhya ity uktvā tṛpyantu bhavanta ity uktvā //
KāṭhGS, 65, 7.0 evam aparāsu strībhyo dadyān majjavarjaṃ surāṃ tūpaninīya manthenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavatībhya ity uktvā tṛpyantu bhavatya ity uktvā //
KāṭhGS, 65, 7.0 evam aparāsu strībhyo dadyān majjavarjaṃ surāṃ tūpaninīya manthenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavatībhya ity uktvā tṛpyantu bhavatya ity uktvā //
KāṭhGS, 72, 4.0 uktaṃ saṃprokṣaṇam //
Kāṭhakasaṃhitā
KS, 6, 1, 35.0 athaiṣaivāgnihotram ucyate //
KS, 6, 5, 66.0 tasmād agnihotraṃ vaiśvadevam ucyate //
KS, 7, 6, 23.0 etaddha vai dāśarma āruṇim uvācāgnim ādadhivāṃsam udgātaḥ kenāgnir upastheya iti //
KS, 7, 6, 24.0 tasmai haitad agnyupasthānam uvāca //
KS, 7, 6, 25.0 sa hovāca //
KS, 7, 6, 46.0 etaddha vā āruṇir uvāca //
KS, 7, 8, 23.0 etaddha vai divodāso bhaimasenir āruṇim uvāca //
KS, 7, 8, 25.0 tasmai haitā uvāca //
KS, 7, 8, 26.0 sa hovāca //
KS, 7, 9, 25.0 etaddha vā āruṇir uvāca //
KS, 9, 15, 5.0 kasmāt sarve caturhotāra ucyanta iti //
KS, 13, 6, 46.0 tasmād dhenuṣṭary ucyate //
KS, 13, 6, 55.0 tasmād dhenuṣṭary ucyate //
KS, 20, 1, 7.0 uvāca ha sanācchava etan mā katipayathaṃ yajurāyatanād acucyavad iti //
KS, 20, 9, 15.0 uvāca heyam //
KS, 21, 4, 22.0 yat pañca citayaḥ tasmāt pāṅktāḥ paśava ucyante //
KS, 21, 4, 32.0 tasmād vairājāḥ paśava ucyante //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 3, 5.2 adhi dhātre vocaḥ /
MS, 1, 5, 1, 1.1 upaprayanto adhvaraṃ mantraṃ vocemāgnaye /
MS, 1, 6, 12, 58.0 so 'bravīd bahavo vai me samānās te mā vakṣyanti kim ayaṃ devyāḥ putro devebhyo mātur bhrātrebhyā āhārṣīd astv eva me kiṃcid iti //
MS, 1, 8, 1, 23.0 atha kasmād etad evāgnihotram ucyatā iti brahmavādino vadanti //
MS, 1, 9, 7, 1.0 brahmavādino vadanti yad eko yajñaś caturhotātha kasmāt sarve caturhotāra ucyantā iti //
MS, 1, 10, 19, 1.0 atra pitaro mādayadhvam ity uktvā parāyanti //
MS, 1, 10, 19, 5.0 amīmadanta pitarā ity uktvā prapadyante //
MS, 2, 4, 5, 13.0 atha yo yakṣya ity uktvā na yajeta tam etena yājayet //
MS, 2, 7, 11, 3.1 agne divo arṇam acchā jigāsy acchā devān ūciṣe dhiṣṇyā ye /
MS, 2, 7, 13, 6.2 vipraḥ sa ucyate kavī rakṣohāmīvacātanaḥ //
MS, 2, 13, 1, 10.2 udāniṣur mahīr iti tasmād udakam ucyate //
MS, 2, 13, 5, 3.2 dadhanve vā yad īm anu vocad brahmāṇi ver u tat /
MS, 2, 13, 7, 2.1 avocāma kavaye medhyāya vaco vandāru vṛṣabhāya vṛṣṇe /
MS, 3, 16, 3, 6.1 vakṣyantīved āganīganti karṇaṃ priyaṃ sakhāyaṃ pariṣasvajānā /
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 2.1 atharvaṇe yāṃ pravadeta brahmā atharvā tāṃ purovācāṅgire brahmavidyām /
MuṇḍU, 1, 1, 4.1 tasmai sa hovāca /
MuṇḍU, 1, 2, 7.1 plavā hyete adṛḍhā yajñarūpā aṣṭādaśoktam avaraṃ yeṣu karma /
MuṇḍU, 2, 2, 4.1 praṇavo dhanuḥ śaro hyātmā brahma tallakṣyam ucyate /
MuṇḍU, 3, 2, 11.1 tad etat satyam ṛṣiraṅgirāḥ purovāca naitad acīrṇavrato 'dhīte namaḥ paramarṣibhyo namaḥ paramarṣibhyaḥ //
Mānavagṛhyasūtra
MānGS, 1, 7, 5.1 rohiṇīmṛgaśiraḥśravaṇaśraviṣṭhottarāṇīty upayame tathodvāhe yad vā puṇyoktam //
MānGS, 1, 8, 6.0 maṅgalyāny uktvā dadāmi pratigṛhṇāmīti trir brahmadeyā pitā bhrātā vā dadyāt //
MānGS, 1, 9, 23.3 pra nu vocaṃ cikituṣe janāya mā gāmanāgāmaditiṃ vadhiṣṭa /
MānGS, 1, 10, 11.1 yena ca karmaṇecchet tatra ca jayān juhuyājjayānāṃ ca śrutistāṃ yathoktām /
MānGS, 1, 14, 6.3 ityabhyāhitāgniṃ sodakaṃ sauṣadham āvasathaṃ pratipadyate rohiṇyā mūlena vā yadvā puṇyoktam //
MānGS, 1, 22, 13.1 paścād agner mahad upastīrya sūpasthalaṃ kṛtvā prāṅ āsīnaḥ pratyaṅṅāsīnāyānuvācayati gāyatrīṃ sāvitrīm api hyeke triṣṭubham api hyeke jagatīm om ity uktvā vyāhṛtibhiśca //
MānGS, 2, 2, 13.0 tūṣṇīṃ prāñcamidhmamupasamādhāya brahmāṇamāmantrya oṃ juhudhītyukte dakṣiṇena hastenāntareṇa jānunī prāṅāsīna āghārau juhoti prājāpatyamuttarārdhe prāñcaṃ manasaindraṃ dakṣiṇārdhe prāñcameva //
Nirukta
N, 1, 1, 5.0 te nigantava eva santo nigamanān nighaṇṭava ucyanta ityaupamanyavaḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 1, 1.0 oṃ mahan me voco bhargo me voco yaśo me vocaḥ stomaṃ me voco bhuktiṃ me vocaḥ sarvaṃ me vocas tan māvatu tan māviśatu tena bhukṣiṣīya //
PB, 1, 1, 1.0 oṃ mahan me voco bhargo me voco yaśo me vocaḥ stomaṃ me voco bhuktiṃ me vocaḥ sarvaṃ me vocas tan māvatu tan māviśatu tena bhukṣiṣīya //
PB, 1, 1, 1.0 oṃ mahan me voco bhargo me voco yaśo me vocaḥ stomaṃ me voco bhuktiṃ me vocaḥ sarvaṃ me vocas tan māvatu tan māviśatu tena bhukṣiṣīya //
PB, 1, 1, 1.0 oṃ mahan me voco bhargo me voco yaśo me vocaḥ stomaṃ me voco bhuktiṃ me vocaḥ sarvaṃ me vocas tan māvatu tan māviśatu tena bhukṣiṣīya //
PB, 1, 1, 1.0 oṃ mahan me voco bhargo me voco yaśo me vocaḥ stomaṃ me voco bhuktiṃ me vocaḥ sarvaṃ me vocas tan māvatu tan māviśatu tena bhukṣiṣīya //
PB, 1, 1, 1.0 oṃ mahan me voco bhargo me voco yaśo me vocaḥ stomaṃ me voco bhuktiṃ me vocaḥ sarvaṃ me vocas tan māvatu tan māviśatu tena bhukṣiṣīya //
PB, 4, 3, 13.0 brahmavādino vadanti yātayāmāḥ saṃvvatsarā3 ayātayāmā3 iti tenāyātayāmeti vaktavyaṃ punar anyāni stotrāṇi nivartanta ūrdhvam eva brahmasāmaiti //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 4, 5.0 yannvity āhur anyāni chandāṃsi varṣīyāṃsi kasmād bṛhaty ucyata eṣā hīmāṃl lokān vyāpnon nānyacchandaḥ kiṃcana yāni sapta caturuttarāṇi chandāṃsi tāni bṛhatīm abhisaṃpadyante tasmād bṛhaty ucyate //
PB, 7, 4, 5.0 yannvity āhur anyāni chandāṃsi varṣīyāṃsi kasmād bṛhaty ucyata eṣā hīmāṃl lokān vyāpnon nānyacchandaḥ kiṃcana yāni sapta caturuttarāṇi chandāṃsi tāni bṛhatīm abhisaṃpadyante tasmād bṛhaty ucyate //
PB, 7, 7, 16.0 prajananaṃ vai rathantaraṃ yat tasthuṣa ity āhāsthāyukodgātur vāg bhavaty api prajananaṃ hanty asthuṣa iti vaktavyaṃ susthuṣa iti vā sthāyukodgātur vāg bhavati na prajananam api hanti //
PB, 8, 6, 11.0 vaiśvānare vā etad udgātātmānaṃ pradadhāti yat pra pra vayam ity āha praprīṃ vayam iti vaktavyaṃ vaiśvānaram eva parikrāmati //
PB, 8, 6, 12.0 yo vai nihnuvānaṃ chanda upaiti pāpīyān ujjagivān bhavaty etad vai nihnuvānaṃ chando yan na śaṃsiṣam iti nu śaṃsiṣam iti vaktavyaṃ su śaṃsiṣam iti vā na nihnuvānaṃ chanda upaiti vasīyān ujjagivān bhavati //
PB, 9, 1, 36.0 teṣām aśvinau prathamāv adhāvatāṃ tāv anvavadan saha no 'stviti tāvabrūtāṃ kiṃ tataḥ syād iti yat kāmayethe ityabruvaṃs tāvabrūtām asmaddevatyam idam uktham ucyātā iti tasmād āśvinam ucyate //
PB, 10, 5, 7.0 girikṣidauccāmanyaveti hovācābhipratārī kākṣaseniḥ kathaṃ dvādaśāha iti yathārān nemiḥ paryety evam enaṃ gāyatrī paryeti avisraṃsāya yathārā nābhau dhṛtā evam asyāṃ dvādaśāho dhṛtaḥ //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
PB, 12, 13, 11.0 viśālaṃ libujayā bhūtyābhyadhād iti hovācopoditir gopāleyo 'nuṣṭubhi nānadam akar gaurīvitena ṣoḍaśinam astoṣṭāñjasā śriyam upāgān na śriyā avapadyata iti //
PB, 13, 4, 11.0 añjasāryo mālyaḥ śakvarīḥ prārautsīd iti hovācālammaṃ pārijānataṃ rajanaḥ kauṇeyo yady enāḥ pratiṣṭhāpaṃ śakṣyatīty etad vā etāsām añja etat pratiṣṭhitā ya ābhiḥ kṣipraṃ prastutya kṣipram udgāyati //
PB, 14, 1, 12.0 dṛta aindrota iti hovācābhipratārī kākṣasenir ye mahāvṛkṣasyāgraṃ gacchanti kva te tato bhavanti pra rājan pakṣiṇaḥ patanty avāpakṣāḥ padyante //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 27.3 pra nu vocañ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa /
PārGS, 2, 2, 20.0 bhavata ityucyamāna indrasya brahmacāryasyagnir ācāryas tavāham ācāryastavāsāv iti //
PārGS, 2, 7, 1.0 snātasya yamānvakṣyāmaḥ //
PārGS, 2, 10, 18.0 prāśanānte pratyaṅmukhebhya upaviṣṭebhya oṃkāram uktvā triśca sāvitrīm adhyāyādīn prabrūyāt //
PārGS, 2, 14, 11.0 prāśanānte saktūnāmekadeśaṃ śūrpe nyupyopaniṣkramya bahiḥ śālāyāḥ sthaṇḍilam upalipyolkāyāṃ dhriyamāṇāyāṃ māntarā gamatety uktvā vāgyataḥ sarpān avanejayati //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 2.1 kāmam uktvopakrāmed ante vā /
SVidhB, 1, 3, 9.3 ante tv agnyādir uktaḥ kalpaḥ /
SVidhB, 1, 4, 1.7 ante tv agnyādir uktaḥ kalpaḥ /
SVidhB, 1, 5, 5.1 kāhalam uktvā dadhikrāvṇo akāriṣam ity etad gāyet //
SVidhB, 1, 5, 6.1 paruṣam uktvedaṃ viṣṇur vicakrama iti //
SVidhB, 1, 5, 7.1 brāhmaṇam uktvā triḥ //
SVidhB, 2, 7, 13.1 vacāṃ madhukam ity ete āsye 'vadhāyāpāṃ phenenety etan manasānudrutyānte svāhākāreṇa nigīrya rājanvān aham arājakas tvam asīty uktvā vivadet /
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
Taittirīyabrāhmaṇa
TB, 2, 1, 2, 6.1 tasmād agnihotram ucyate /
TB, 2, 2, 10, 1.9 kas tvam asi vayaṃ vai tvacchreyāṃsaḥ sma iti mā devā avocann iti /
TB, 2, 3, 1, 1.5 tasmāc caturhotāra ucyante /
TB, 2, 3, 1, 3.5 atha kasmāc caturhotāra ucyanta iti /
TB, 2, 3, 10, 1.8 taṃ hovāca /
TB, 2, 3, 10, 3.2 tāṃ hodīkṣyovāca /
TB, 2, 3, 10, 3.4 taṃ hovāca /
Taittirīyasaṃhitā
TS, 1, 5, 1, 19.1 tasmāt pauṣṇāḥ paśava ucyante //
TS, 1, 5, 1, 22.1 tasmāt tvāṣṭrāḥ paśava ucyante //
TS, 1, 5, 1, 25.1 tasmān mānavyaḥ prajā ucyante //
TS, 1, 5, 2, 26.1 vibhaktim uktvā prayājena vaṣaṭkaroti //
TS, 1, 5, 5, 1.1 upaprayanto adhvaram mantraṃ vocemāgnaye /
TS, 1, 7, 2, 1.1 saṃśravā ha sauvarcanasas tumiṃjam aupoditim uvāca //
TS, 1, 7, 2, 3.1 tām upāhva iti hovāca yā prāṇena devān dādhāra vyānena manuṣyān apānena pitṝn iti //
TS, 1, 7, 2, 6.1 hovāca //
TS, 1, 7, 2, 7.1 śarīraṃ vā asyai tad upāhvathā iti hovāca //
TS, 1, 7, 2, 14.1 atha vai tām upāhva iti hovāca yā prajāḥ prabhavantīḥ pratyābhavatīti //
TS, 1, 7, 2, 15.1 annaṃ vā asyai tad upāhvathā iti hovāca //
TS, 1, 7, 2, 19.1 atha vai tām upāhva iti hovāca yā prajāḥ parābhavantīr anugṛhṇāti pratyābhavantīr gṛhṇātīti //
TS, 1, 7, 2, 20.1 pratiṣṭhāṃ vā asyai tad upāhvathā iti hovāca //
TS, 1, 7, 2, 25.1 atha vai tām upāhva iti hovāca yasyai nikramaṇe ghṛtam prajāḥ saṃjīvantīḥ pibantīti //
TS, 1, 7, 2, 27.1 na chinattīti hovāca pra tu janayatīti //
TS, 1, 7, 2, 28.1 eṣa vā iḍām upāhvathā iti hovāca //
TS, 5, 2, 10, 26.1 uvāca heyam adad it sa brahmaṇānnaṃ yasyaitā upadhīyāntai ya u cainā evaṃ vedad iti //
TS, 5, 3, 2, 35.1 tasmād bārhatāḥ paśava ucyante //
TS, 5, 4, 2, 12.0 uvāca ha viśvāmitraḥ //
TS, 6, 1, 6, 13.0 mā kadrūr avocad iti //
TS, 6, 2, 4, 18.0 durge vai hantāvocathā varāho 'yaṃ vāmamoṣaḥ //
TS, 6, 2, 4, 21.0 so 'bravīd durgād vā āhartāvocathā etam āhareti //
TS, 6, 4, 5, 18.0 etāṃ ha vāva sa yajñasya saṃsthitim uvācāskandāya //
TS, 6, 4, 7, 14.0 maddevatyāny eva vaḥ pātrāṇy ucyāntā iti //
TS, 6, 4, 7, 15.0 tasmān nānādevatyāni santi vāyavyāny ucyante //
TS, 6, 6, 2, 21.0 yat sṛñjayān bahuyājino 'yīyajo yajñe yajñam praty atiṣṭhipā3 yajñapatā3v iti sa hovāca //
TS, 6, 6, 2, 23.0 satyād vai sṛñjayāḥ parābabhūvur iti hovāca //
Taittirīyopaniṣad
TU, 1, 2, 1.5 ityuktaḥ śīkṣādhyāyaḥ //
TU, 1, 7, 1.4 etadadhividhāya ṛṣiravocat /
TU, 2, 2, 1.6 tasmāt sarvauṣadhamucyate /
TU, 2, 2, 1.10 tasmāt sarvauṣadhamucyate /
TU, 2, 2, 1.14 tasmādannaṃ taducyata iti /
TU, 2, 3, 1.2 prāṇo hi bhūtānāmāyus tasmāt sarvāyuṣamucyate /
TU, 2, 3, 1.4 prāṇo hi bhūtānāmāyus tasmāt sarvāyuṣamucyata iti /
TU, 2, 7, 1.2 tadātmānaṃ svayamakuruta tasmāt tat sukṛtamucyata iti /
TU, 3, 1, 2.5 taṃ hovāca /
TU, 3, 2, 1.7 taṃ hovāca /
TU, 3, 3, 1.7 taṃ hovāca /
TU, 3, 4, 1.7 taṃ hovāca /
TU, 3, 5, 1.7 taṃ hovāca /
Taittirīyāraṇyaka
TĀ, 5, 9, 10.5 prāsāṃ gandharvo amṛtāni vocad ity āha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 7, 3.0 śivā ṛtavaḥ santu śivāni nakṣatrāṇi bhavantu sarvakarmasamṛddhirastu sarvadhanadhānyasampūrṇam astv ity ekaikam uktavantaḥ prativacanam //
VaikhGS, 1, 7, 4.0 yatpuṇyaṃ svasti na ṛdhyāsmeti pūrvoktāmitare 'nuvadanti //
VaikhGS, 1, 7, 8.0 svāṃkṛto 'sīti dakṣiṇākālamuktavatsu ghṛtāt parīty adbhir yathāśakti dakṣiṇāṃ hastena dakṣiṇena dadāti //
VaikhGS, 1, 8, 9.0 vanasthasya śrāmaṇakāgneḥ kuṇḍam ādhānaviśeṣaṃ ca dharme vakṣyāmaḥ //
VaikhGS, 1, 9, 7.0 brahmasomāvṛtvijau varayitvādhvaryuroṃ bhūpate bhuvanapata iti pratyekaṃ prekṣya tābhyāmahaṃ bhūpatirityukte brahman somaṃ prokṣiṣyāmītyantaṃ tathoktvā punas tābhyāṃ prokṣetyuktas tathā prokṣayati //
VaikhGS, 1, 9, 7.0 brahmasomāvṛtvijau varayitvādhvaryuroṃ bhūpate bhuvanapata iti pratyekaṃ prekṣya tābhyāmahaṃ bhūpatirityukte brahman somaṃ prokṣiṣyāmītyantaṃ tathoktvā punas tābhyāṃ prokṣetyuktas tathā prokṣayati //
VaikhGS, 1, 9, 7.0 brahmasomāvṛtvijau varayitvādhvaryuroṃ bhūpate bhuvanapata iti pratyekaṃ prekṣya tābhyāmahaṃ bhūpatirityukte brahman somaṃ prokṣiṣyāmītyantaṃ tathoktvā punas tābhyāṃ prokṣetyuktas tathā prokṣayati //
VaikhGS, 1, 11, 5.0 brahmann apa iti somāpa iti ca brahmasomāvṛtvijau pratyekaṃ prekṣya tābhyāṃ tathā praṇayetyuktaḥ ko va iti praṇīya vedyāṃ dakṣiṇottarayoḥ praṇidhī nidhāya saṃviśantāmiti kūrcena jalaṃ saṃsrāvya gāyatryā sruvaṃ prokṣayet //
VaikhGS, 2, 2, 6.0 nāndīmukhebhyaḥ pitṛbhyaḥ svadhā namo nāndīmukhebhyaḥ pitāmahebhyaḥ svadhā namo nāndīmukhebhyaḥ prapitāmahebhyaḥ svadhā nama ityukte svadhāstviti prativadato devāntaṃ visarjayati //
VaikhGS, 2, 8, 11.0 kāṣāyājinayoranyataravāsā jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yathokteṣu varṇeṣu brahmacāridharmāṇyanutiṣṭhatīti vijñāyate //
VaikhGS, 2, 18, 14.0 tadevaṃ bhuktvā gacchantamanṛṇo brahmapadamabhyetīti sāmapūrvaṃ mātā pitā gururvā paitṛkādikam ṛṇatrayaṃ jāyamānasya brāhmaṇasya sahajātamityuktvā vārayediti vijñāyate //
VaikhGS, 3, 6, 5.0 udakyāśucyādisaṃsarge ca vidhānaṃ yajñaprāyaścitte vakṣyāmaḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 6.0 pūrvau dahyāj jyeṣṭhasya jyaiṣṭhineyasyety uktaṃ //
VaikhŚS, 2, 3, 7.0 yajamāno havir devānām ity upāṃśūktvaum unnayety uccaiḥ pratyāha //
VaikhŚS, 3, 1, 9.0 candramasam ūnaṃ pūrṇaṃ vā vijñāya pūrvasmin parvaṇi paurṇamāsena yakṣya ity uktvā keśaśmaśrūṇi vāpayitvopavasati //
VaikhŚS, 3, 1, 10.0 candramasaṃ duṣṭam aduṣṭaṃ vā vijñāya caiva darśena yakṣya ity uktvopavasati //
VaikhŚS, 3, 7, 16.0 kāmadhukṣa ity āha tṛtīyasyā ity uktam //
VaikhŚS, 10, 6, 1.0 guggulasugandhitejine śuklorṇāstukā petvasyāntarā śṛṅge yadromaitān saṃbhārān agner bhasmāsīti sakṛd evottaranābhau nyupyorṇāvantam ity ucyamāne 'gne bādhasva yajña pratitiṣṭheti dvābhyāṃ saṃbhāreṣu jvalantam agnim abhyādadhāti //
VaikhŚS, 10, 13, 2.0 prāsmā agniṃ bharatety ucyamāne tad ulmukaṃ punar ādāyāgnīdhraḥ prathamo 'ntareṇa cātvālotkarāv udaṅṅ atikrāmaty uro antarikṣety antareṇa cātvālotkarāv udaṅmukhaṃ paśuṃ nayanti //
VaikhŚS, 10, 13, 6.0 udīcīnāṁ asya pado nidhattād ity ucyamāne sam asya tanuvā bhavety upākaraṇabarhiṣor anyatarad dakṣiṇena śāmitraṃ prāgagram udagagraṃ vā nyasyati //
VaikhŚS, 10, 13, 7.0 ūvadhyagohaṃ pārthivaṃ khanatād ity ucyamāna ūvadhyagohaṃ khanati //
VaikhŚS, 10, 16, 2.0 ghṛtavatīm adhvaryo srucam ity ucyamāne juhūpabhṛtāv ādāyātyākramyāśrāvya pratyāśrāvite svāhākṛtibhyaḥ preṣyeti saṃpreṣyati //
Vaitānasūtra
VaitS, 1, 1, 14.2 sinīvāli pṛthuṣṭuka iti mantroktām //
VaitS, 1, 2, 10.1 āsāditeṣu haviḥṣūktān purastāddhomān juhoti /
VaitS, 1, 3, 21.1 pratigṛhya ka idam ity uktam //
VaitS, 1, 4, 20.1 yasyoruṣv ity āhavanīyam abhivrajya prāṇāpānau ojo 'sīty uktam //
VaitS, 2, 1, 2.4 trīṇi parvāṇīty uktam //
VaitS, 2, 1, 4.1 ukto brahmaudanaḥ //
VaitS, 2, 1, 7.4 agnim aśvatthād adhi havyavāhaṃ śamīgarbhāj janayan yo mayobhūr iti mantrokte araṇī gṛhṇantam ādhāsyamānaṃ vācayati //
VaitS, 2, 2, 12.1 yajamāno dvādaśarātram upavatsyadbhaktam ity uktam //
VaitS, 2, 3, 18.1 uktottarā //
VaitS, 2, 3, 25.1 brāhmaṇoktam agnyupasthānam //
VaitS, 2, 5, 12.5 astu svadheti vaktavyaṃ pratyāśrāvaṇam atra tv iti //
VaitS, 3, 1, 4.0 vasantādiṣu yathāvarṇaṃ devayajanam ity uktam //
VaitS, 3, 1, 15.1 punaḥ prāṇa iti mantroktāny abhimantrayate //
VaitS, 3, 2, 7.2 svapneṣūktam /
VaitS, 3, 4, 9.1 sūyavasād iti triruktāyāṃ saṃsthitahomān //
VaitS, 3, 5, 18.1 athāgnīṣomīye paśāv uktā dharmāḥ /
VaitS, 3, 7, 4.7 bṛhaspate 'numatyoṃ bhūr janad indravanta ity uktvā stuteti prathamayā svaramātrayā prasauti /
VaitS, 3, 7, 11.1 brāhmaṇoktān ity anubrāhmaṇinaḥ //
VaitS, 3, 8, 4.4 āhavanīyam apareṇetyuktam //
VaitS, 3, 11, 5.1 śastrokthaṃ vācīty āha /
VaitS, 3, 11, 5.2 ukthaṃ vācīndrāyeti mādhyaṃdine /
VaitS, 3, 11, 5.3 ukthaṃ vācīndrāya devebhya iti tṛtīyasavane //
VaitS, 3, 11, 12.1 uktam abhiṣavādi //
VaitS, 3, 13, 8.1 āgnimārutayājyāhomaṃ prati tyaṃ cārum adhvaram iti saṃpreṣita āgnīdhra ity uktam //
VaitS, 5, 3, 27.1 dūre cit santam iti praṇavāntayā tānena mantroktam upatiṣṭhante mantroktam upatiṣṭhante //
VaitS, 5, 3, 27.1 dūre cit santam iti praṇavāntayā tānena mantroktam upatiṣṭhante mantroktam upatiṣṭhante //
VaitS, 6, 1, 1.1 māghyāḥ purastād ekādaśyāṃ saptadaśāvarāḥ sattram upayanto brāhmaṇoktena dīkṣeran //
VaitS, 6, 1, 4.1 ahnāṃ vidhānyām ekāṣṭakāyām apūpaṃ catuḥśarāvaṃ paktvā prātar etena kakṣam upoṣed ayaṃ no nabhasaspatir iti mantroktadevatābhyaḥ saṃkalpayan //
VaitS, 6, 3, 10.1 ukte yonī /
VaitS, 6, 3, 13.1 daśarātra uktaḥ pṛṣṭhyaḥ //
VaitS, 7, 3, 3.1 ud īrṣva nārīty uktam //
Vasiṣṭhadharmasūtra
VasDhS, 2, 3.3 atrāsya mātā sāvitrī pitā tv ācārya ucyate //
VasDhS, 5, 4.1 tasyā bhartur abhicāra uktaṃ prāyaścittaṃ rahasyeṣu //
VasDhS, 8, 7.2 anityaṃ hi sthito yasmāt tasmād atithir ucyate //
VasDhS, 11, 32.2 tāvaddhi pitaro 'śnanti yāvan noktā havirguṇāḥ //
VasDhS, 11, 33.1 havirguṇā na vaktavyāḥ pitaro yāvad atarpitāḥ /
VasDhS, 11, 33.2 pitṛbhis tarpitaiḥ paścād vaktavyaṃ śobhanaṃ haviḥ //
VasDhS, 17, 35.2 tasyeha devatāḥ pāśaṃ vimumucus tam ṛtvija ūcuḥ /
VasDhS, 17, 86.1 na viṣaṃ viṣam ity āhur brahmasvaṃ viṣam ucyate /
VasDhS, 20, 11.1 vīrahaṇaṃ parastād vakṣyāmaḥ //
VasDhS, 20, 23.1 bhrūṇahanaṃ vakṣyāmo brāhmaṇaṃ hatvā bhrūṇahā bhavaty avijñātaṃ ca garbham //
VasDhS, 20, 30.2 patitaṃ patitety uktvā coraṃ coreti vā punaḥ /
VasDhS, 20, 35.1 ātreyīṃ vakṣyāmo rajasvalām ṛtusnātām ātreyīm āhuḥ //
VasDhS, 23, 17.1 cāndrāyaṇaṃ parastād vakṣyāmaḥ //
VasDhS, 23, 44.2 bālavṛddhātureṣv evaṃ śiśukṛcchram uvāca ha //
VasDhS, 25, 1.2 sarveṣāṃ copapāpānāṃ śuddhiṃ vakṣyāmy aśeṣataḥ //
VasDhS, 25, 2.2 rahasyoktaṃ prāyaścittaṃ pūrvoktam itare janāḥ //
VasDhS, 25, 2.2 rahasyoktaṃ prāyaścittaṃ pūrvoktam itare janāḥ //
VasDhS, 25, 13.2 triḥ paṭhed āyataprāṇaḥ prāṇāyāmaḥ sa ucyate /
VasDhS, 25, 13.3 sa ucyata iti //
VasDhS, 26, 11.2 kuryād anyaṃ na vā kuryān maitro brāhmaṇa ucyate //
VasDhS, 27, 10.2 āhāraśuddhiṃ vakṣyāmi tan me nigadataḥ śṛṇu //
VasDhS, 28, 10.1 sarvavedapavitrāṇi vakṣyāmy aham ataḥ param /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 11.1 upaprayanto adhvaraṃ mantraṃ vocemāgnaye /
VSM, 6, 33.2 tenāsmai yajamānāyoru rāye kṛdhy adhi dātre vocaḥ //
VSM, 12, 49.1 agne divo arṇam acchā jigāsy acchā devāṁ ūciṣe dhiṣṇyā ye /
VSM, 12, 80.2 vipraḥ sa ucyate bhiṣag rakṣohāmīvacātanaḥ //
Vārāhagṛhyasūtra
VārGS, 4, 7.0 uktaḥ karmāntaḥ pūrveṇa //
VārGS, 5, 5.0 ukto 'gnisaṃskāro brahmaṇaśca //
VārGS, 5, 12.0 uktaḥ karmāntaḥ pūrveṇa //
VārGS, 5, 25.1 prabhujya dakṣiṇaṃ jānuṃ pāṇī saṃdhāya darbhahastāv oṃ ity uktvā vyāhṛtīḥ sāvitrīṃ cānubrūyāt /
VārGS, 9, 2.0 jaṭākaraṇenokto mantravidhiḥ //
VārGS, 11, 23.2 pra nu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa //
VārGS, 11, 25.0 ityukte paśum ālabhante //
VārGS, 15, 17.4 revatyā rohiṇyā yadvā puṇyoktam //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 72.1 amuṣmai praṇīyamānāyānubrūhīty ukte triruktāṃ karoti //
VārŚS, 1, 1, 1, 72.1 amuṣmai praṇīyamānāyānubrūhīty ukte triruktāṃ karoti //
VārŚS, 1, 1, 2, 14.1 āmantrite praṇavam uktvā yathārtham anujñānam //
VārŚS, 1, 1, 5, 2.3 maho me 'voco yaśo me 'voco bhargo me 'vocaḥ stomaṃ me 'voco 'nnādyaṃ me 'vocaḥ prajāṃ me 'vocaḥ pratiṣṭhāṃ me 'voca iti //
VārŚS, 1, 1, 5, 2.3 maho me 'voco yaśo me 'voco bhargo me 'vocaḥ stomaṃ me 'voco 'nnādyaṃ me 'vocaḥ prajāṃ me 'vocaḥ pratiṣṭhāṃ me 'voca iti //
VārŚS, 1, 1, 5, 2.3 maho me 'voco yaśo me 'voco bhargo me 'vocaḥ stomaṃ me 'voco 'nnādyaṃ me 'vocaḥ prajāṃ me 'vocaḥ pratiṣṭhāṃ me 'voca iti //
VārŚS, 1, 1, 5, 2.3 maho me 'voco yaśo me 'voco bhargo me 'vocaḥ stomaṃ me 'voco 'nnādyaṃ me 'vocaḥ prajāṃ me 'vocaḥ pratiṣṭhāṃ me 'voca iti //
VārŚS, 1, 1, 5, 2.3 maho me 'voco yaśo me 'voco bhargo me 'vocaḥ stomaṃ me 'voco 'nnādyaṃ me 'vocaḥ prajāṃ me 'vocaḥ pratiṣṭhāṃ me 'voca iti //
VārŚS, 1, 1, 5, 2.3 maho me 'voco yaśo me 'voco bhargo me 'vocaḥ stomaṃ me 'voco 'nnādyaṃ me 'vocaḥ prajāṃ me 'vocaḥ pratiṣṭhāṃ me 'voca iti //
VārŚS, 1, 1, 5, 2.3 maho me 'voco yaśo me 'voco bhargo me 'vocaḥ stomaṃ me 'voco 'nnādyaṃ me 'vocaḥ prajāṃ me 'vocaḥ pratiṣṭhāṃ me 'voca iti //
VārŚS, 1, 3, 6, 8.1 asyām ṛdheddhotrāyām ity ucyamāne sahaśākhaṃ prastaram agnāv anupraharati //
VārŚS, 1, 5, 2, 21.1 pratyūḍhaṃ janyaṃ bhayaṃ pratyūḍhāḥ senā abhītvarīr ity aṅgārān pratyūhya niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti sruvaṃ niṣṭapya praṇavam uktvonneṣyāmīti yajamānaṃ sāyam āmantrayata unnayāmīti prātaḥ //
VārŚS, 1, 5, 4, 24.1 sūryapatnīr ity abhiṣiñcan purudhyavāno mahiṣa iti ca hute catasro vaihavīr uktvā gharmo jaṭhare ity anuvākenāhavanīyam upatiṣṭheta //
VārŚS, 1, 6, 2, 4.1 ūrṇāvantam ity ucyamāne /
VārŚS, 1, 6, 7, 21.1 dakṣiṇāsan mārjanasaṃpreṣam uktvāgnīd aupayajāṅgārān āharopayaṣṭar upasīdasveti saṃpreṣyati //
VārŚS, 1, 7, 4, 27.1 tasyāṃ trir uktāyāṃ sakṛd idhmam ādadhāti //
VārŚS, 1, 7, 4, 50.1 atra pitaro mādayadhvam ity uktvā paretya susaṃdṛśaṃ tvā vayam ity āhavanīyam upatiṣṭhante //
VārŚS, 2, 1, 4, 27.1 bhūtyai nama ity uktvā nivṛtya /
VārŚS, 2, 1, 5, 14.1 yāṃ janatāṃ kṣudhyantīm icchet tāṃ pratīṣam ūrjam ity uktvādadīta //
VārŚS, 2, 2, 4, 5.2 dhenuś cānaḍvāṃś cety uktvāyuryajñena kalpata itiprabhṛtinā svar mūrdhā svāhā vaiyaśanaḥ svāhā vyaśanāntyaḥ svāhāntyo bhauvanaḥ svāhā bhuvanasya pataye 'dhipataye svāheti svar devā agāmāmṛtā abhūma prajāpateḥ prajā abhūma svāhety antena dhārā //
VārŚS, 3, 1, 2, 16.0 ahaṃ nāv ubhayo rokṣyāmīty uktvāyuryajñena kalpata iti yajamāno yūpam ārohati //
VārŚS, 3, 2, 1, 20.1 nāmagotrāṇy uktvā ta indrāgnibhyāṃ dīkṣāṃ prāhur ity āha //
VārŚS, 3, 2, 1, 64.1 yajatyukte 'dhvaryur yajate //
VārŚS, 3, 2, 2, 28.3 iti gṛhapate yajety ukte gṛhapatir yajati /
VārŚS, 3, 3, 4, 18.1 yeṣāṃ daśasu na mīmāṃseraṃs ta ṛtvijo yasarpiṇaś ca pivā kiṃ brāhmaṇasyety uktvā prasarpati //
VārŚS, 3, 4, 3, 30.1 vakṣyantīveti jyām abhimantrayate //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 27.0 ā ṣoḍaśād brāhmaṇasyānatyaya ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasya yathā vrateṣu samarthaḥ syādyāni vakṣyāmaḥ //
ĀpDhS, 1, 8, 12.0 yānam ukto 'dhvany anvārohet //
ĀpDhS, 1, 10, 15.0 gurusaṃnidhau cādhīhi bho ity uktvādhīyīta //
ĀpDhS, 1, 11, 38.0 yathoktam anyad ataḥ pariṣatsu //
ĀpDhS, 1, 12, 10.0 brāhmaṇoktā vidhayas teṣām utsannāḥ pāṭhāḥ prayogād anumīyante //
ĀpDhS, 1, 12, 13.0 atha brāhmaṇoktā vidhayaḥ //
ĀpDhS, 1, 22, 5.1 yad idam id ihed iha loke viṣayam ucyate /
ĀpDhS, 1, 26, 3.0 anākrośyam ākruśyānṛtaṃ voktvā trirātram akṣīrākṣārālavaṇabhojanaṃ //
ĀpDhS, 1, 26, 12.0 evam anyeṣv api doṣavatsv apatanīyeṣūttarāṇi yāni vakṣyāmaḥ //
ĀpDhS, 2, 2, 5.0 etena doṣaphalaparivṛddhir uktā //
ĀpDhS, 2, 6, 2.0 sādhutāṃ cet pratijānīte 'gnir upadraṣṭā vāyur upaśrotādityo 'nukhyātā sādhutāṃ pratijānīte sādhvasmā astu vitatha eṣa enasa ity uktvā śāstuṃ pratipadyeta //
ĀpDhS, 2, 23, 11.0 yat tu śmaśānam ucyate nānākarmaṇām eṣo 'nte puruṣasaṃskāro vidhīyate //
ĀpDhS, 2, 25, 1.2 rājñas tu viśeṣād vakṣyāmaḥ //
Āpastambagṛhyasūtra
ĀpGS, 2, 13.1 sarvāṇi puṇyoktāni nakṣatrāṇi //
ĀpGS, 11, 5.1 uktam ājyabhāgāntam //
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 5.1 preyam agād ity uktvorv antarikṣam anvihīti prācīm udīcīṃ vā diśam abhipravrajya yataḥ kutaścid darbhamayaṃ barhir āharati //
ĀpŚS, 6, 7, 2.1 havir devānām asi mṛtyor me 'bhayaṃ svasti me 'stv abhayaṃ me astv ity upāṃśūktvom unnayety uccair anujānāti /
ĀpŚS, 6, 14, 4.2 asaṃsthito vā eṣa yajño yad agnihotram ity uktam //
ĀpŚS, 6, 19, 4.1 upastheyo 'gnī3r nopastheyā3 ity uktam //
ĀpŚS, 7, 1, 18.0 yaṃ kāmayetāpratiṣṭhitaḥ syād ity uktam //
ĀpŚS, 7, 10, 10.0 yaṃ kāmayeta tejasainam ity uktam //
ĀpŚS, 7, 11, 6.0 yaṃ kāmayetorjainam ity uktam //
ĀpŚS, 7, 16, 6.0 amāyuṃ kṛṇvantaṃ saṃjñapayatety uktvā parāṅ āvartate 'dhvaryuḥ //
ĀpŚS, 7, 16, 7.10 agṛbhītāḥ paśavaḥ santu sarva ity uktvā parāṅ āvartate yajamānaḥ /
ĀpŚS, 7, 24, 3.0 madhyato gudasyāvadyatīty uktam //
ĀpŚS, 7, 26, 4.0 yaṃ kāmayetāpaśuḥ syād ity amedaskaṃ tasmā ity uktam //
ĀpŚS, 13, 23, 5.0 yāḥ prāyaṇīyasya yājyā ity uktam //
ĀpŚS, 16, 1, 6.0 yadi kāmayeta chandāṃsi yajñayaśasenārpayeyam ity uktam //
ĀpŚS, 16, 8, 6.1 vāyavyaḥ kāryā ity uktam //
ĀpŚS, 16, 9, 3.1 agner vai dīkṣayety uktam //
ĀpŚS, 16, 9, 7.1 yo gataśrīḥ syād ity uktam //
ĀpŚS, 16, 19, 12.1 anusītam ity uktam //
ĀpŚS, 16, 20, 11.1 yaṃ kāmayetāpaśuḥ syād ity aparimitya tasyety uktam //
ĀpŚS, 16, 22, 4.1 drapsaś caskandeti puruṣam abhimṛśya namo astu sarpebhya iti tisṛbhir abhimantrya kṛṇuṣva pāja iti pañcabhir uttaravedivat puruṣaṃ vyāghārya srucāv upadadhātīty uktam //
ĀpŚS, 16, 24, 13.1 yaṃ kāmayeta vasīyānt syād ity uttaralakṣmāṇaṃ tasyety uktam //
ĀpŚS, 16, 26, 10.1 yaṃ kāmayeta kṣodhukaḥ syād ity ūnāṃ tasyety uktam //
ĀpŚS, 16, 27, 8.1 yaṃ kāmayetāpaśuḥ syād iti viṣūcīnāni tasyety uktam //
ĀpŚS, 16, 27, 21.1 yaṃ kāmayeta kanīyo 'syānnaṃ syād iti saṃtarāṃ tasyety uktam //
ĀpŚS, 16, 35, 4.1 āgneyyā gāyatryā prathamāṃ citim abhimṛśed ity uktam //
ĀpŚS, 18, 2, 16.1 pratipaśu barhiṣīty uktam //
ĀpŚS, 18, 14, 10.1 apa upasparśayitvāvinno agnir ity āvido yajamānaṃ vācayan bahir udānīyaiṣa vo bharatā rājety uktvendrasya vajro 'sīti dhanur yajamānāya prayacchati //
ĀpŚS, 19, 8, 7.1 uktaḥ saṃpraiṣaḥ //
ĀpŚS, 19, 15, 6.1 ṛcāṃ prācī mahatī dig ucyata ity anenānuvākenānuśaṃsati //
ĀpŚS, 19, 17, 7.1 vāyavyām ālabheta bhūtikāma ity uktāni daivatāni //
ĀpŚS, 19, 17, 15.1 sā vā eṣā trayāṇām evāvaruddhety uktam //
ĀpŚS, 19, 22, 3.1 sarveṣām abhigamayann avadyatīty uktam //
ĀpŚS, 19, 22, 11.1 samantaṃ paryavadyatīty uktam //
ĀpŚS, 19, 23, 3.1 agnaye bhrājasvate puroḍāśam aṣṭākapālam ity uktam //
ĀpŚS, 19, 25, 9.1 agnaye saṃvargāya puroḍāśam aṣṭākapālam ity uktam //
ĀpŚS, 20, 14, 8.1 kṛṣṇagrīvā ity uktam //
ĀpŚS, 20, 14, 11.1 kṛṣṇagrīvā ity uktam //
ĀpŚS, 20, 15, 2.1 kṛṣṇagrīvā ity uktam //
ĀpŚS, 20, 16, 6.0 vakṣyantīveti jyām abhimṛśati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 1.1 uktāni vaitānikāni gṛhyāni vakṣyāmaḥ //
ĀśvGS, 1, 1, 1.1 uktāni vaitānikāni gṛhyāni vakṣyāmaḥ //
ĀśvGS, 1, 1, 4.1 samidham evāpi śraddadhāna ādadhanmanyeta yaja idam iti namastasmai ya āhutyā yo vedeneti vidyayā evāpyasti prītistadetatpaśyannṛṣiruvāca /
ĀśvGS, 1, 1, 4.3 ghṛtāt svādīyo madhunaśca vocateti /
ĀśvGS, 1, 5, 1.1 kulam agre parīkṣeta ye mātṛtaḥ pitṛtaś ca iti yathoktaṃ purastāt //
ĀśvGS, 1, 7, 2.1 yat tu samānaṃ tad vakṣyāmaḥ //
ĀśvGS, 1, 23, 1.1 ṛtvijo vṛṇīte 'nyūnānatiriktāṅgān ye mātṛtaḥ pitṛtaś ceti yathoktaṃ purastāt //
ĀśvGS, 1, 23, 6.1 tad uktam ṛgbhyāṃ yam ṛtvijo bahudhā kalpayanta iti //
ĀśvGS, 1, 23, 14.1 sa vṛto japen mahan me 'voco bhargo me 'voco bhago me 'voco yaśo me 'vocaḥ stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'vocas tṛptiṃ me 'vocaḥ sarvaṃ me 'voca iti //
ĀśvGS, 1, 23, 14.1 sa vṛto japen mahan me 'voco bhargo me 'voco bhago me 'voco yaśo me 'vocaḥ stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'vocas tṛptiṃ me 'vocaḥ sarvaṃ me 'voca iti //
ĀśvGS, 1, 23, 14.1 sa vṛto japen mahan me 'voco bhargo me 'voco bhago me 'voco yaśo me 'vocaḥ stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'vocas tṛptiṃ me 'vocaḥ sarvaṃ me 'voca iti //
ĀśvGS, 1, 23, 14.1 sa vṛto japen mahan me 'voco bhargo me 'voco bhago me 'voco yaśo me 'vocaḥ stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'vocas tṛptiṃ me 'vocaḥ sarvaṃ me 'voca iti //
ĀśvGS, 1, 23, 14.1 sa vṛto japen mahan me 'voco bhargo me 'voco bhago me 'voco yaśo me 'vocaḥ stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'vocas tṛptiṃ me 'vocaḥ sarvaṃ me 'voca iti //
ĀśvGS, 1, 23, 14.1 sa vṛto japen mahan me 'voco bhargo me 'voco bhago me 'voco yaśo me 'vocaḥ stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'vocas tṛptiṃ me 'vocaḥ sarvaṃ me 'voca iti //
ĀśvGS, 1, 23, 14.1 sa vṛto japen mahan me 'voco bhargo me 'voco bhago me 'voco yaśo me 'vocaḥ stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'vocas tṛptiṃ me 'vocaḥ sarvaṃ me 'voca iti //
ĀśvGS, 1, 23, 14.1 sa vṛto japen mahan me 'voco bhargo me 'voco bhago me 'voco yaśo me 'vocaḥ stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'vocas tṛptiṃ me 'vocaḥ sarvaṃ me 'voca iti //
ĀśvGS, 1, 23, 14.1 sa vṛto japen mahan me 'voco bhargo me 'voco bhago me 'voco yaśo me 'vocaḥ stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'vocas tṛptiṃ me 'vocaḥ sarvaṃ me 'voca iti //
ĀśvGS, 2, 4, 16.1 brāhmaṇān bhojayed ityuktam //
ĀśvGS, 2, 10, 1.1 uktaṃ gṛhaprapadanam //
ĀśvGS, 3, 8, 17.0 na māloktām //
ĀśvGS, 4, 1, 14.0 kaṇṭakikṣīriṇas tv iti yathoktaṃ purastāt //
ĀśvGS, 4, 1, 16.0 keśaśmaśrulomanakhāni vāpayantīty uktaṃ purastāt //
ĀśvGS, 4, 2, 21.0 uktaṃ vṛṣale //
ĀśvGS, 4, 7, 20.1 athāgnau juhoti yathoktaṃ purastāt //
ĀśvGS, 4, 7, 30.1 prakīryānnam upavīyoṃ svadhocyatām iti visṛjet //
ĀśvGS, 4, 8, 17.0 viśeṣān vakṣyāmaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 2.1 ṛcam ṛcam anavānam uktvā praṇutyāvasyet //
ĀśvŚS, 4, 7, 4.5 tad u pratyakṣatamam asya karmātmanvan nabho duhyate ghṛtaṃ paya uttiṣṭha brahmaṇaspata ity etām uktvāvatiṣṭhate dugdhāyām adhukṣat pipyuṣīm iṣam ity āhriyamāṇa upadrava payasā godhug oṣam ā gharme siñca paya usriyāyāḥ /
ĀśvŚS, 4, 7, 4.18 taṃ ghem itthā namasvina iti prāgāthīṃ pūrvāhṇe kāṇvīm aparāhṇe 'nyatarāṃ vātyantaṃ kāṇvīṃ tv eva uttame pāvaka śoce tava hi kṣayaṃ parīty uktvā bhakṣam ākāṅkṣed vājinena bhakṣopāyo hutaṃ havir madhuhavir indratame agnāv aśyāma te deva gharma /
ĀśvŚS, 4, 8, 29.1 uktam agnipraṇayanam //
ĀśvŚS, 4, 9, 2.0 tad uktaṃ somapravahaṇena //
ĀśvŚS, 4, 10, 8.1 uktam apraṇayataḥ //
ĀśvŚS, 7, 1, 2.0 uktā dīkṣopasadaḥ //
ĀśvŚS, 7, 1, 12.0 ahna uttame śastre paridhānīyāyā uttame vacana uttamaṃ caturakṣaraṃ dvir uktvā praṇuyāt //
ĀśvŚS, 7, 3, 17.0 ukto rathantarasya //
ĀśvŚS, 7, 5, 16.1 āvāpa ukto maitrāvaruṇena //
ĀśvŚS, 7, 5, 19.1 madhyaṃdina ity ukta ete śastre pratīyāt //
ĀśvŚS, 7, 5, 22.1 uktā marutvatīyaiḥ //
ĀśvŚS, 9, 1, 1.0 uktaprakṛtayo 'hīnaikāhāḥ //
ĀśvŚS, 9, 1, 15.0 tatropajanas tārkṣyavarjam agreṣūktānām //
ĀśvŚS, 9, 2, 1.0 uktāni cāturmāsyāni //
ĀśvŚS, 9, 2, 2.0 somān vakṣyāmaḥ parvaṇāṃ sthāne //
ĀśvŚS, 9, 3, 23.0 sūktamukhīye ity ukta ete pratīyāt //
ĀśvŚS, 9, 5, 15.0 eteṣāṃ saptānāṃ śasyam uktaṃ bṛhaspatisavena //
ĀśvŚS, 9, 9, 9.2 tṛtīyena ābhiplavikenoktaṃ tṛtīyasavanaṃ citravatīṣu cet stuvīraṃs tvaṃ naś citra ūtyāgne vivasvad uṣasa ity agniṣṭomasāmnaḥ stotriyānurūpau ṣoḍaśī tv iha //
ĀśvŚS, 9, 10, 17.1 tayor uktaḥ śasyopāyaḥ //
ĀśvŚS, 9, 11, 2.0 mādhyaṃdine śilpayonivarjam ukto viśvajitā //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 9.1 tad u hovāca yājñavalkyaḥ /
ŚBM, 1, 1, 4, 15.1 tau hocatuḥ /
ŚBM, 1, 1, 4, 15.2 śraddhādevo vai manur āvaṃ nu vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanenarṣabheṇeti tatheti tasyālabdhasya sa vāg apacakrāma //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 2, 3, 3.1 ta u haita ūcuḥ /
ŚBM, 1, 2, 3, 4.1 ta u hāptyā ūcuḥ /
ŚBM, 1, 2, 4, 9.1 te ha devā ūcuḥ /
ŚBM, 1, 2, 4, 10.1 sa hāgniruvāca /
ŚBM, 1, 2, 4, 11.1 sa hāgniruvāca /
ŚBM, 1, 2, 5, 2.1 te hocuḥ /
ŚBM, 1, 2, 5, 4.1 te hocuḥ /
ŚBM, 1, 2, 5, 4.2 anu no 'syām pṛthivyām ābhajatāstveva no 'pyasyām bhāga iti te hāsurā asūyanta ivocur yāvad evaiṣa viṣṇur abhiśete tāvadvo dadma iti //
ŚBM, 1, 2, 5, 9.1 te ha devā ūcuḥ /
ŚBM, 1, 2, 5, 9.2 kva nu viṣṇurabhūt kva nu yajño 'bhūditi te hocuś chandobhir abhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam asty atraivānvicchateti taṃ khananta ivānvīṣus taṃ tryaṅgule 'nvavindaṃs tasmāt tryaṅgulā vediḥ syāt tad u hāpi pāñcistryaṅgulāmeva saumyasyādhvarasya vediṃ cakre //
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 2, 5, 25.1 te ha devā ūcuḥ /
ŚBM, 1, 2, 5, 25.2 bṛhaspatimāṅgirasam aśraddhā vai manuṣyān avidat tebhyo vidhehi yajñamiti sa hetyovāca bṛhaspatir āṅgirasaḥ kathā na yajadhva iti te hocuḥ kiṃ kāmyā yajemahi ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti //
ŚBM, 1, 2, 5, 25.2 bṛhaspatimāṅgirasam aśraddhā vai manuṣyān avidat tebhyo vidhehi yajñamiti sa hetyovāca bṛhaspatir āṅgirasaḥ kathā na yajadhva iti te hocuḥ kiṃ kāmyā yajemahi ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti //
ŚBM, 1, 2, 5, 26.1 sa hovāca /
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 3, 1, 26.2 taddhaike yajamānamavakhyāpayanti tad u hovāca yājñavalkyaḥ kathaṃ nu na svayamadhvaryavo bhavanti kathaṃ svayaṃ nānvāhuryatra bhūyasya ivāśiṣaḥ kriyante kathaṃ nveṣāmatraiva śraddhā bhavatīti yāṃ vai kāṃ ca yajña ṛtvija āśiṣam āśāsate yajamānasyaiva sā tasmād adhvaryur evāvekṣeta //
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 3, 3, 14.1 sa hovāca /
ŚBM, 1, 3, 3, 15.1 ta u haita ūcuḥ /
ŚBM, 1, 4, 1, 17.1 sa hovāca /
ŚBM, 1, 4, 1, 17.2 videgho māthavaḥ kvāham bhavānīty ata eva te prācīnam bhuvanamiti hovāca saiṣāpyetarhi kosalavidehānām maryādā te hi māthavāḥ //
ŚBM, 1, 4, 1, 18.1 atha hovāca /
ŚBM, 1, 4, 1, 18.2 gotamo rāhūgaṇaḥ kathaṃ nu na āmantryamāṇo na pratyaśrauṣīriti sa hovācāgnirme vaiśvānaro mukhe 'bhūt sa nenme mukhānniṣpadyātai tasmāt te na pratiśrauṣamiti //
ŚBM, 1, 4, 2, 5.1 sa ārṣeyamuktvāha /
ŚBM, 1, 4, 5, 9.1 taddha mana uvāca /
ŚBM, 1, 4, 5, 10.1 atha ha vāguvāca /
ŚBM, 1, 4, 5, 12.2 tasyai garbhaḥ papāta sā ha vāk prajāpatim uvācāhavyavāḍ evāhaṃ tubhyam bhūyāsaṃ yāṃ mā parāvoca iti tasmādyatkiṃ ca prājāpatyaṃ yajñe kriyata upāṃśveva tatkriyate havyavāḍḍhi vākprajāpataya āsīt //
ŚBM, 1, 5, 1, 11.1 sa ārṣeyamuktvāha /
ŚBM, 1, 5, 2, 8.1 so 'nubrūhītyevoktvādhvaryuḥ /
ŚBM, 1, 5, 2, 10.2 ā yajeti vaktor yajetyevādhvaryurhotre yajñaṃ samprayacchati //
ŚBM, 1, 5, 3, 21.1 devā ha vā ūcuḥ /
ŚBM, 1, 5, 4, 6.2 ubhaye prājāpatyāḥ paspṛdhire te daṇḍair dhanurbhirna vyajayanta te hāvijayamānā ūcur hanta vācyeva brahman vijigīṣāmahai sa yo no vācaṃ vyāhṛtām mithunena nānunikrāmāt sa sarvam parājayātā atha sarvam itare jayāniti tatheti devā abruvaṃste devā indramabruvan vyāhareti //
ŚBM, 1, 8, 1, 3.1 sa hovāca /
ŚBM, 1, 8, 1, 6.1 sa hovāca /
ŚBM, 1, 8, 1, 8.1 tāṃ hocatuḥ kāsīti /
ŚBM, 1, 8, 1, 8.2 manorduhitety āvayorbrūṣveti neti hovāca ya eva mām ajījanata tasyaivāhamasmīti tasyām apitvam īṣāte tadvā jajñau tadvā na jajñāvati tveveyāya sā manumājagāma //
ŚBM, 1, 8, 1, 9.1 tāṃ ha manuruvāca kāsīti /
ŚBM, 2, 1, 1, 9.1 taddhocur hantemāṃ pratiṣṭhāṃ dṛṃhāmahai /
ŚBM, 2, 1, 2, 15.1 sa hovāca hantāham imām apy upadadhā iti /
ŚBM, 2, 1, 2, 16.1 atha hovācānvā ahaṃ tāṃ dāsye yā mameheti /
ŚBM, 2, 1, 2, 17.1 te ha devāḥ sametyocuś citraṃ vā abhūma ya iyataḥ sapatnān avadhiṣmeti /
ŚBM, 2, 1, 2, 19.1 te ha devā ūcur yāni vai tāni kṣatrāṇy abhūvan na vai tāni kṣatrāṇy abhūvann iti /
ŚBM, 2, 1, 4, 6.1 tad u hovāca bhāllaveyo yathā vā anyat kariṣyant so 'nyat kuryād yathānyad vadiṣyant so 'nyad vaded yathānyena pathaiṣyant so 'nyena pratipadyetaivaṃ tad ya etaṃ cātuṣprāśyam odanam pacet /
ŚBM, 2, 2, 2, 10.1 te hocur hantedam amṛtam antarātmann ādadhāmahai /
ŚBM, 2, 2, 2, 11.1 te hocur ubhayeṣu vai no 'yam agniḥ /
ŚBM, 2, 2, 2, 12.1 te hocur ā vai vayam agnī dhāsyāmahe /
ŚBM, 2, 2, 2, 13.1 te hocur athainaṃ vayaṃ ny eva dhāsyāmahe 'tra tṛṇāni dahātra dārūṇi dahātraudanam pacātra māṃsam paceti /
ŚBM, 2, 2, 2, 20.1 tad u hāpy aruṇam aupaveśiṃ jñātaya ūcuḥ sthaviro vā asy agnī ādhatsveti /
ŚBM, 2, 2, 2, 20.2 sa hovāca te maitad brūtha /
ŚBM, 2, 2, 4, 11.1 ta u haita ūcur vayaṃ vai prajāpatim pitaram anusmaḥ /
ŚBM, 2, 2, 4, 13.1 te hocur bhadraṃ vā idam ajījanāmahi ye gām ajījanāmahi /
ŚBM, 2, 2, 4, 16.1 te hocur hantedaṃ juhavāmahā iti /
ŚBM, 2, 2, 4, 16.3 mahyam iti haivāgnir uvāca mahyam iti yo 'yam pavate mahyam iti sūryaḥ /
ŚBM, 2, 2, 4, 16.5 te hāsampādyocuḥ prajāpatim eva pitaram pratyayāma /
ŚBM, 2, 2, 4, 16.7 te prajāpatim pitaram pratītyocuḥ kasmai na idam prathamāya hoṣyantīti //
ŚBM, 2, 2, 4, 17.1 sa hovācāgnaye /
ŚBM, 3, 1, 1, 4.1 tad u hovāca yājñavalkyaḥ /
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 1, 3, 4.1 ta u haita ūcuḥ /
ŚBM, 3, 1, 3, 5.1 sa hovāca /
ŚBM, 3, 1, 4, 3.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃstasmādyūpo nāma //
ŚBM, 3, 1, 4, 8.2 anvevaitaducyate nettu hūyate //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 20.1 te hocuḥ /
ŚBM, 3, 2, 1, 20.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hāsmai nipalāśamivovāda tasmād u strī puṃsopamantritā nipalāśamivaiva vadati sa hovāca nipalāśamiva vai me 'vādīditi //
ŚBM, 3, 2, 1, 21.1 te hocuḥ /
ŚBM, 3, 2, 1, 21.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hainaṃ juhuve tasmād u strī pumāṃsaṃ hvayata evottamaṃ sa hovācāhvata vai meti //
ŚBM, 3, 2, 2, 2.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃs tasmādyūpo nāma //
ŚBM, 3, 7, 1, 27.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavann atha yadenenāyopayaṃstasmādyūpo nāma purastādvai prajñā purastānmanojavas tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 3, 4.1 te hocuḥ /
ŚBM, 3, 8, 3, 28.2 taddevā bhīṣā nopāveyus tān heyam pṛthivyuvāca maitad ādṛḍhvam ahaṃ va etasyādhyakṣā bhaviṣyāmi yathā yathaita etena cariṣyantīti //
ŚBM, 3, 8, 3, 29.1 sā hovāca /
ŚBM, 4, 1, 3, 2.1 te ha devā ūcuḥ /
ŚBM, 4, 1, 3, 4.1 sa hovāca /
ŚBM, 4, 1, 3, 4.2 kim me tataḥ syāditi prathamavaṣaṭkāra eva te somasya rājña iti tathetyeyāya vāyur eddhataṃ vṛtraṃ sa hovāca hato vṛtro yaddhate kuryāta tatkuruteti //
ŚBM, 4, 1, 3, 7.2 vāyavimaṃ no vivāhīmaṃ naḥ svadayeti sa hovāca kiṃ me tataḥ syāditi tvayaivaitāni pātrāṇyācakṣīranniti tatheti hovāca yūyaṃ tu me sacyupavāteti //
ŚBM, 4, 1, 3, 7.2 vāyavimaṃ no vivāhīmaṃ naḥ svadayeti sa hovāca kiṃ me tataḥ syāditi tvayaivaitāni pātrāṇyācakṣīranniti tatheti hovāca yūyaṃ tu me sacyupavāteti //
ŚBM, 4, 1, 3, 12.1 sa hovāca /
ŚBM, 4, 1, 3, 14.2 sa prajāpatirgrahaṃ dvedhā cakāra sa hovācedaṃ vāyorityatha punarardhaṃ dvedhā cakāra sa hovācedaṃ vāyoritīdaṃ tavetīndraṃ turīyameva bhājayāṃcakāra yadvai caturthaṃ tatturīyaṃ tata eṣa aindraturīyo graho 'bhavat //
ŚBM, 4, 1, 3, 14.2 sa prajāpatirgrahaṃ dvedhā cakāra sa hovācedaṃ vāyorityatha punarardhaṃ dvedhā cakāra sa hovācedaṃ vāyoritīdaṃ tavetīndraṃ turīyameva bhājayāṃcakāra yadvai caturthaṃ tatturīyaṃ tata eṣa aindraturīyo graho 'bhavat //
ŚBM, 4, 1, 3, 16.1 sa hovāca /
ŚBM, 4, 5, 8, 10.2 vocer iti vā /
ŚBM, 4, 5, 8, 14.3 tad u hovācāsuriḥ kāmam eva dadyāt /
ŚBM, 4, 6, 1, 7.1 tad u hovāca rāma aupatasviniḥ /
ŚBM, 4, 6, 1, 9.1 tad u hovāca buḍila āśvatarāśviḥ /
ŚBM, 4, 6, 1, 10.1 tad u hovāca yājñavalkyaḥ /
ŚBM, 4, 6, 2, 1.2 tad ucyata eva sāmato yathaitasya rūpaṃ kriyata ucyata ṛktaḥ /
ŚBM, 4, 6, 2, 1.2 tad ucyata eva sāmato yathaitasya rūpaṃ kriyata ucyata ṛktaḥ /
ŚBM, 4, 6, 6, 1.2 te hocuḥ ko no dakṣiṇata āsiṣyate /
ŚBM, 4, 6, 6, 2.1 te hocur ya eva no vīryavattamaḥ sa dakṣiṇata āstām /
ŚBM, 4, 6, 6, 3.1 te hocur indro vai no vīryavattamaḥ /
ŚBM, 4, 6, 6, 4.1 te hendram ūcus tvaṃ vai no vīryavattamo 'si /
ŚBM, 4, 6, 6, 5.1 sa hovāca kim me tataḥ syād iti /
ŚBM, 4, 6, 7, 6.2 sā hovāca kim me tataḥ syād iti /
ŚBM, 4, 6, 7, 16.1 te hocur upāṃśv eva yajurbhiś carāma /
ŚBM, 4, 6, 8, 13.5 ya eva pāpaṃ karavat tasyaiva tad ity evam uktvā gṛhapatir eva prathamaḥ samārohayate /
ŚBM, 4, 6, 8, 15.5 ya eva pāpaṃ karavat tasyaiva tad ity evam uktvā gṛhapatir eva prathamaḥ samārohayate /
ŚBM, 5, 1, 1, 3.1 te hocuḥ /
ŚBM, 5, 1, 1, 3.2 kasya na idam bhaviṣyatīti te mama mametyeva na saṃpādayāṃcakrus te hāsampādyocur ājim evāsminn ajāmahai sa yo na ujjeṣyati tasya na idam bhaviṣyatīti tatheti tasminn ājim ājanta //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 12.1 sa hāgnir uvāca /
ŚBM, 5, 5, 5, 2.1 sa ha viṣṇumuvāca /
ŚBM, 5, 5, 5, 2.2 vṛtrāya vai vajram prahariṣyāmy anu mā tiṣṭhasveti tatheti ha viṣṇur uvācānu tvā sthāsye prahareti tasmā indro vajramudyayāma sa udyatādvajrādvṛtro bibhayāṃcakāra //
ŚBM, 5, 5, 5, 3.1 sa hovāca /
ŚBM, 5, 5, 5, 4.1 sa hovāca /
ŚBM, 6, 2, 1, 19.2 puruṣasya varṣiṣṭhātha hrasīyasyatha hrasīyasī tadyathārūpam paśūnāṃ raśanāḥ karoty apāpavasyasāya sarvāstveva samāḥ syuḥ sarvāḥ sadṛśyaḥ sarve hyete samāḥ sarve sadṛśā agnayo hyucyante 'nnaṃ hyucyante tena samāstena sadṛśāḥ //
ŚBM, 6, 2, 1, 19.2 puruṣasya varṣiṣṭhātha hrasīyasyatha hrasīyasī tadyathārūpam paśūnāṃ raśanāḥ karoty apāpavasyasāya sarvāstveva samāḥ syuḥ sarvāḥ sadṛśyaḥ sarve hyete samāḥ sarve sadṛśā agnayo hyucyante 'nnaṃ hyucyante tena samāstena sadṛśāḥ //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 2, 5.2 tāsāmukto bandhur uktam v evānvṛcaṃ hiraṇyagarbhavatyāghāram āghārayati prajāpatir vai hiraṇyagarbhaḥ prajāpatir agnir dvādaśāpriyas tāsām ukto bandhur uktam v evānvṛcaṃ prājāpatyaḥ paśupuroḍāśo ya eva paśor bandhuḥ sa puroḍāśasya dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyo yājyānuvākyāḥ ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 5.2 tāsāmukto bandhur uktam v evānvṛcaṃ hiraṇyagarbhavatyāghāram āghārayati prajāpatir vai hiraṇyagarbhaḥ prajāpatir agnir dvādaśāpriyas tāsām ukto bandhur uktam v evānvṛcaṃ prājāpatyaḥ paśupuroḍāśo ya eva paśor bandhuḥ sa puroḍāśasya dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyo yājyānuvākyāḥ ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 5.2 tāsāmukto bandhur uktam v evānvṛcaṃ hiraṇyagarbhavatyāghāram āghārayati prajāpatir vai hiraṇyagarbhaḥ prajāpatir agnir dvādaśāpriyas tāsām ukto bandhur uktam v evānvṛcaṃ prājāpatyaḥ paśupuroḍāśo ya eva paśor bandhuḥ sa puroḍāśasya dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyo yājyānuvākyāḥ ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 5.2 tāsāmukto bandhur uktam v evānvṛcaṃ hiraṇyagarbhavatyāghāram āghārayati prajāpatir vai hiraṇyagarbhaḥ prajāpatir agnir dvādaśāpriyas tāsām ukto bandhur uktam v evānvṛcaṃ prājāpatyaḥ paśupuroḍāśo ya eva paśor bandhuḥ sa puroḍāśasya dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyo yājyānuvākyāḥ ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 10.2 tāsāmukto bandhur uktam v evānvṛcaṃ dvādaśāpriyas tāsāmukto bandhur uktam v evānvṛcam prājāpatyaḥ paśupuroḍāśo 'tro sa kāma upāpta iti ha smāha māhitthir yaṃ carakāḥ prājāpatye paśāvāhuriti //
ŚBM, 6, 2, 2, 10.2 tāsāmukto bandhur uktam v evānvṛcaṃ dvādaśāpriyas tāsāmukto bandhur uktam v evānvṛcam prājāpatyaḥ paśupuroḍāśo 'tro sa kāma upāpta iti ha smāha māhitthir yaṃ carakāḥ prājāpatye paśāvāhuriti //
ŚBM, 6, 2, 2, 10.2 tāsāmukto bandhur uktam v evānvṛcaṃ dvādaśāpriyas tāsāmukto bandhur uktam v evānvṛcam prājāpatyaḥ paśupuroḍāśo 'tro sa kāma upāpta iti ha smāha māhitthir yaṃ carakāḥ prājāpatye paśāvāhuriti //
ŚBM, 6, 2, 2, 10.2 tāsāmukto bandhur uktam v evānvṛcaṃ dvādaśāpriyas tāsāmukto bandhur uktam v evānvṛcam prājāpatyaḥ paśupuroḍāśo 'tro sa kāma upāpta iti ha smāha māhitthir yaṃ carakāḥ prājāpatye paśāvāhuriti //
ŚBM, 6, 2, 3, 2.2 upāhamāyānīti keneti paśubhiriti tatheti paśviṣṭakayā ha taduvācaiṣā vāva paśviṣṭakā yad dūrveṣṭakā tasmāt prathamāyai svayamātṛṇṇāyā anantarhitā dūrveṣṭakopadhīyate tasmād asyā anantarhitā oṣadhayo 'nantarhitāḥ paśavo 'nantarhito 'gnir anantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 4.2 upāhamāyānīti keneti digbhiriti tatheti diśyābhirha taduvāca tasmāddvitīyāyai svayamātṛṇṇāyā anantarhitā diśyā upadhīyante tasmād antarikṣād anantarhitā diśo 'nantarhito vāyur anantarhito hyeṣa etābhir upait //
ŚBM, 6, 2, 3, 6.2 upāhamāyānīti keneti lokampṛṇayeti tathety eṣa vāva lokampṛṇātmanā haiva taduvāca tasmāttṛtīyā svayamātṛṇṇānantarhitā lokampṛṇāyā upadhīyate tasmād asāvādityo 'nantarhito divo 'nantarhito hyeṣa etayopait //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 6, 4, 3, 7.2 yonau tadreto yunakti tasmādyonau reto yuktaṃ na niṣpadyate yoktreṇa yoktreṇa hi yogyaṃ yuñjanti mauñjena trivṛtā tasyokto bandhuḥ //
ŚBM, 6, 4, 4, 11.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivainametatsaṃbharati tribhiḥ purastādabhimantrayate tatṣaṭ tasyokto bandhuḥ //
ŚBM, 6, 4, 4, 18.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametad upāvaharati taṃ dakṣiṇata udañcamupāvaharati tasyokto bandhur uddhatamavokṣitam bhavati yatrainamupāvaharatyuddhate vā avokṣite 'gnim ādadhati sikatā upakīrṇā bhavanti tāsāmupari bandhuḥ //
ŚBM, 6, 6, 1, 13.2 agnicityāyāṃ yad u cānagnicityāyāṃ tasyokto bandhur ubhayāni bhavanti tasyokto 'dhvarasya pūrvāṇy athāgnes tasyo evoktaḥ //
ŚBM, 6, 6, 1, 13.2 agnicityāyāṃ yad u cānagnicityāyāṃ tasyokto bandhur ubhayāni bhavanti tasyokto 'dhvarasya pūrvāṇy athāgnes tasyo evoktaḥ //
ŚBM, 6, 6, 1, 13.2 agnicityāyāṃ yad u cānagnicityāyāṃ tasyokto bandhur ubhayāni bhavanti tasyokto 'dhvarasya pūrvāṇy athāgnes tasyo evoktaḥ //
ŚBM, 6, 6, 3, 3.1 te hocuḥ /
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 11.2 sarvebhyo vā eṣa etaṃ kāmebhya ādhatte tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāvanugate tadevaitatsaṃtanoti saṃdadhāty ubhe prāyaścittī karoty adhvaraprāyaścittiṃ cāgniprāyaścittiṃ cādhvarasya pūrvām athāgnes tasyokto bandhuḥ //
ŚBM, 6, 6, 4, 15.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcamuttareṇa sado hṛtvopasamādhāya prāyaścittī karoty atha yadi gārhapatyo 'nugacchet tasyokto bandhuḥ //
ŚBM, 6, 7, 1, 7.2 ṛksāmayor haite rūpe ṛksāme vā etaṃ yantum arhata ṛksāmābhyām etaṃ devā abibharur ṛksāmābhyām evainam etad bibharti śāṇo rukmapāśas trivṛt tasyokto bandhuḥ //
ŚBM, 6, 7, 1, 15.2 catuḥsraktīnyanūcyāni catasro vai diśo diśo vā etaṃ yantum arhanti digbhir etaṃ devā abibharur digbhir evainam etad bibharti mauñjībhī rajjubhir vyutā bhavati trivṛdbhis tasyokto bandhur mṛdā digdhā tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 15.2 catuḥsraktīnyanūcyāni catasro vai diśo diśo vā etaṃ yantum arhanti digbhir etaṃ devā abibharur digbhir evainam etad bibharti mauñjībhī rajjubhir vyutā bhavati trivṛdbhis tasyokto bandhur mṛdā digdhā tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 16.2 ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 16.2 ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 2, 1.5 tasyokto bandhuḥ //
ŚBM, 6, 7, 2, 9.8 tasyokto bandhuḥ //
ŚBM, 6, 7, 3, 6.5 tasyokto bandhuḥ //
ŚBM, 6, 8, 1, 7.8 tasyokto bandhuḥ /
ŚBM, 6, 8, 1, 11.5 akrandad agni stanayann iva dyaur iti tasyokto bandhuḥ //
ŚBM, 6, 8, 1, 12.4 tasyokto bandhuḥ //
ŚBM, 6, 8, 2, 9.8 tasyokto bandhuḥ //
ŚBM, 6, 8, 2, 11.5 tasyokto bandhuḥ //
ŚBM, 10, 1, 3, 11.9 tvaṃ yaviṣṭha dāśuṣa iti tasyokto bandhuḥ /
ŚBM, 10, 1, 4, 11.1 sa hovāca śāṇḍilyaḥ rūpaṃ vāva lomavad rūpam alomakam /
ŚBM, 10, 1, 4, 11.3 tad vai tat tathā yathā tacchāṇḍilya uvāca /
ŚBM, 10, 2, 6, 14.7 uktaṃ saptavidhatāyai //
ŚBM, 10, 3, 3, 1.2 taṃ hovāca kim mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 1.7 vāgmī bhavatīti hovāca nainaṃ vāg jahātīti //
ŚBM, 10, 3, 3, 2.1 vetthāgnim iti hovāca kim eva mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 2.6 cakṣuṣmān bhavatīti hovāca nainaṃ cakṣur jahātīti //
ŚBM, 10, 3, 3, 3.1 vetthāgnim iti hovāca kim eva mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 3.6 manasvī bhavatīti hovāca nainam mano jahātīti //
ŚBM, 10, 3, 3, 4.1 vetthāgnim iti hovāca kim eva mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 4.6 śrotravān bhavatīti hovāca nainaṃ śrotraṃ jahātīti //
ŚBM, 10, 3, 3, 5.1 vetthāgnim iti hovāca kim eva mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 5.5 tasmin hokta upāvarurohādhīhi bhos tam agnim iti //
ŚBM, 10, 3, 3, 6.1 sa hovāca prāṇo vāva so 'gniḥ /
ŚBM, 10, 3, 4, 1.2 taṃ ha pitovāca kān ṛtvijo 'vṛthā iti /
ŚBM, 10, 3, 4, 1.3 sa hovācāyaṃ nv eva me vaiśvāvasavyo hoteti /
ŚBM, 10, 3, 4, 2.2 veda bho3 iti hovāca /
ŚBM, 10, 3, 4, 2.4 veda bho3 iti hovāca /
ŚBM, 10, 3, 4, 2.6 veda bho3 iti hovāca /
ŚBM, 10, 3, 4, 2.8 veda bho3 iti hovāca /
ŚBM, 10, 3, 4, 2.10 veda bho3 iti hovāca /
ŚBM, 10, 3, 4, 2.12 veda bho3 iti hovāca /
ŚBM, 10, 3, 4, 2.14 veda bho3 iti hovāca /
ŚBM, 10, 3, 4, 2.16 veda bho3 iti hovāca //
ŚBM, 10, 3, 4, 3.2 atha vai no bhavān vakṣyatīti /
ŚBM, 10, 3, 4, 3.4 atha vai no bhavān vakṣyatīti /
ŚBM, 10, 3, 4, 3.6 atha vai no bhavānvakṣyatīti /
ŚBM, 10, 3, 4, 3.8 atha vai no bhavān vakṣyatīti /
ŚBM, 10, 3, 4, 3.10 atha vai no bhavān vakṣyatīti /
ŚBM, 10, 3, 4, 3.12 atha vai no bhavān vakṣyatīti /
ŚBM, 10, 3, 4, 3.14 atha vai no bhavān vakṣyatīti /
ŚBM, 10, 3, 4, 3.16 atha vai no bhavān vakṣyatīti //
ŚBM, 10, 3, 4, 4.1 sa ha vai yat tad uvāca vettha catvāri mahānti vettha catvāri mahatāṃ mahāntīty agnir mahāṃs tasya mahato mahad oṣadhayaś ca vanaspatayaś ca /
ŚBM, 10, 3, 4, 5.1 atha ha vai yat tad uvāca vetthārkam iti puruṣaṃ haiva tad uvāca /
ŚBM, 10, 3, 4, 5.1 atha ha vai yat tad uvāca vetthārkam iti puruṣaṃ haiva tad uvāca /
ŚBM, 10, 3, 4, 5.2 vetthārkaparṇe iti karṇau haiva tad uvāca /
ŚBM, 10, 3, 4, 5.3 vetthārkapuṣpe ity akṣiṇī haiva tad uvāca /
ŚBM, 10, 3, 4, 5.4 vetthārkakośyāv iti nāsike haiva tad uvāca /
ŚBM, 10, 3, 4, 5.5 vetthārkasamudgāv ity oṣṭhau haiva tad uvāca /
ŚBM, 10, 3, 4, 5.6 vetthārkadhānā iti dantān haiva tad uvāca /
ŚBM, 10, 3, 4, 5.7 vetthārkāṣṭhīlām iti jihvāṃ haiva tad uvāca /
ŚBM, 10, 3, 4, 5.8 vetthārkamūlam ity annaṃ haiva tad uvāca /
ŚBM, 10, 4, 1, 11.1 etaddha vai tacchāṇḍilyaḥ vāmakakṣāyaṇāya procyovāca śrīmān yaśasvy annādo bhaviṣyasīti /
ŚBM, 10, 4, 3, 6.2 tān ha prajāpatir uvāca na vai me sarvāṇi rūpāṇy upadhattha /
ŚBM, 10, 4, 3, 7.1 te hocus tebhyo vai nas tvam eva tad brūhi yathā te sarvāṇi rūpāṇy upadadhāmeti //
ŚBM, 10, 4, 3, 8.1 sa hovāca ṣaṣṭiṃ ca trīṇi ca śatāni pariśrita upadhatta ṣaṣṭiṃ ca trīṇi ca śatāni yajuṣmatīḥ /
ŚBM, 10, 4, 3, 9.3 te hocur nāto 'paraḥ kaścana saha śarīreṇāmṛto 'sat /
ŚBM, 10, 5, 5, 1.2 taṃ hovāca suśravāḥ kauṣyo gautama yad agnim acaiṣīḥ prāñcam enam acaiṣīḥ pratyañcam enam acaiṣīr nyañcam enam acaiṣīr uttānam enam acaiṣīḥ //
ŚBM, 10, 5, 5, 6.1 sa hovāca prāñcam enam acaiṣam pratyañcam enam acaiṣaṃ nyañcam enam acaiṣam uttānam enam acaiṣaṃ sarvā anu diśa enam acaiṣam iti //
ŚBM, 10, 5, 5, 8.2 teṣāṃ haika uvāca śrīr vai śiraḥ /
ŚBM, 10, 5, 5, 9.1 atha haika uvāca prāṇā vai śiraḥ /
ŚBM, 10, 6, 1, 2.1 te hocur aśvapatir vā ayaṃ kaikeyaḥ samprati vaiśvānaraṃ veda /
ŚBM, 10, 6, 1, 3.1 sa hovāca yan nu bhagavanto 'nūcānā anūcānaputrāḥ kim idam iti /
ŚBM, 10, 6, 1, 3.2 te hocur vaiśvānaraṃ ha bhagavānt samprati veda /
ŚBM, 10, 6, 1, 3.4 sa hovāca samprati khalu nvā ahaṃ vaiśvānaraṃ veda /
ŚBM, 10, 6, 1, 4.1 sa hovācāruṇam aupaveśiṃ gautama kaṃ tvaṃ vaiśvānaraṃ vettheti /
ŚBM, 10, 6, 1, 4.2 pṛthivīm eva rājann iti hovāca /
ŚBM, 10, 6, 1, 4.3 om iti hovāca /
ŚBM, 10, 6, 1, 5.1 atha hovāca satyayajñaṃ pauluṣim prācīnayogya kaṃ tvaṃ vaiśvānaraṃ vettheti /
ŚBM, 10, 6, 1, 5.2 apa eva rājann iti hovāca /
ŚBM, 10, 6, 1, 5.3 om iti hovāca /
ŚBM, 10, 6, 1, 6.1 atha hovāca mahāśālaṃ jābālam aupamanyava kaṃ tvaṃ vaiśvānaraṃ vettheti /
ŚBM, 10, 6, 1, 6.2 ākāśam eva rājann iti hovāca /
ŚBM, 10, 6, 1, 6.3 om iti hovāca /
ŚBM, 10, 6, 1, 7.1 atha hovāca buḍilam āśvatarāśviṃ vaiyāghrapadya kaṃ tvaṃ vaiśvānaraṃ vettheti /
ŚBM, 10, 6, 1, 7.2 vāyum eva rājann iti hovāca /
ŚBM, 10, 6, 1, 7.3 om iti hovāca /
ŚBM, 10, 6, 1, 8.1 atha hovācendradyumnam bhāllaveyaṃ vaiyāghrapadya kaṃ tvaṃ vaiśvānaraṃ vettheti /
ŚBM, 10, 6, 1, 8.2 ādityam eva rājann iti hovāca /
ŚBM, 10, 6, 1, 8.3 om iti hovāca /
ŚBM, 10, 6, 1, 9.1 atha hovāca janaṃ śārkarākṣyaṃ sāyavasa kaṃ tvaṃ vaiśvānaraṃ vettheti /
ŚBM, 10, 6, 1, 9.2 divam eva rājann iti hovāca /
ŚBM, 10, 6, 1, 9.3 om iti hovāca /
ŚBM, 10, 6, 1, 10.1 tān hovāca ete vai yūyam pṛthag vaiśvānarān vidvāṃsaḥ pṛthag annam aghasta /
ŚBM, 10, 6, 1, 10.3 tathā tu va enān vakṣyāmi yathā prādeśamātram evābhisaṃpādayiṣyāmīti //
ŚBM, 10, 6, 1, 11.1 sa hovāca mūrdhānam upadiśann eṣa vā atiṣṭhā vaiśvānara iti /
ŚBM, 10, 6, 1, 11.2 cakṣuṣī upadiśann uvācaiṣa vai sutatejā vaiśvānara iti /
ŚBM, 10, 6, 1, 11.3 nāsike upadiśann uvācaiṣa vai pṛthagvartmā vaiśvānara iti /
ŚBM, 10, 6, 1, 11.4 mukhyam ākāśam upadiśann uvācaiṣa vai bahulo vaiśvānara iti /
ŚBM, 10, 6, 1, 11.5 mukhyā apa upadiśann uvācaiṣa vai rayir vaiśvānara iti /
ŚBM, 10, 6, 1, 11.6 cubukam upadiśann uvācaiṣa vai pratiṣṭhā vaiśvānara iti /
ŚBM, 13, 1, 3, 2.2 yanmitā juhuyātparimitamavarundhītetyamitā juhotyaparimitasyaivāvaruddhyā uvāca ha prajāpati stokīyāsu vā ahamaśvamedhaṃ saṃsthāpayāmi tena saṃsthitenaivāta ūrdhvaṃ carāmīti //
ŚBM, 13, 1, 3, 4.2 parāṅ pradaghor yaḥ parācīrāhutīrjuhoti punarāvartate 'sminneva loke pratitiṣṭhaty etāṃ ha vāva sa yajñasya saṃsthitim uvācāskandāyāskannaṃ hi tadyaddhutasya skandati //
ŚBM, 13, 2, 3, 2.2 yathākṣetrajño 'nyena pathā nayettādṛktad atha yadudgātāramavarudhyāśvamudgīthāya vṛṇīte yathā kṣetrajño'ñjasā nayedevamevaitad yajamānamaśvaḥ svargaṃ lokamañjasā nayati hiṃkaroti sāmaiva taddhiṃkaroty udgītha eva sa vaḍavā uparundhanti saṃśiñjate yathopagātāra upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktaṃ brāhmaṇam //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 10, 2.0 sūcībhiḥ kalpayanti viśo vai sūcyo rāṣṭramaśvamedho viśaṃ caivāsminrāṣṭraṃ ca samīcī dadhati hiraṇyamayyo bhavanti tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 5.0 tebhyo 'dhvaryuś cātuṣprāśyam brahmaudanaṃ nirvapati tasyoktam brāhmaṇaṃ caturaḥ pātrāṃś caturo 'ñjalīṃś caturaḥ prasṛtān dvādaśavidhaṃ dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 6.0 tam ete catvāra ṛtvijaḥ prāśnanti teṣām uktam brāhmaṇaṃ tebhyaś catvāri sahasrāṇi dadāti sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai catvāri ca suvarṇāni śatamānāni hiraṇyāni tasyo evoktam //
ŚBM, 13, 4, 1, 6.0 tam ete catvāra ṛtvijaḥ prāśnanti teṣām uktam brāhmaṇaṃ tebhyaś catvāri sahasrāṇi dadāti sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai catvāri ca suvarṇāni śatamānāni hiraṇyāni tasyo evoktam //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 3.0 tad u hovāca bhāllabeyo dvirūpa evaiṣo 'śvaḥ syāt kṛṣṇasāraṅgaḥ prajāpater vā eṣo 'kṣṇaḥ samabhavad dvirūpaṃ vā idaṃ cakṣuḥ śuklaṃ caiva kṛṣṇaṃ ca tad enaṃ svena rūpeṇa samardhayatīti //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 7.0 tasyai pañcadaśa sāmidhenyo bhavanti vārtraghnāvājyabhāgau ya imā viśvā jātāny ā devo yātu savitā suratna ity upāṃśu haviṣo yājyānuvākye virājau saṃyājye hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 8.0 tasyai prayājeṣu tāyamāneṣu brāhmaṇo vīṇāgāthī dakṣiṇata uttaramandrām udāghnaṃs tisraḥ svayaṃsambhṛtā gāthā gāyatīty ayajatety adadād iti tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 15.0 etasyāṃ saṃsthitāyām upotthāyādhvaryuśca yajamānaś cāśvasya dakṣiṇe karṇa ājapato vibhūr mātrā prabhūḥ pitreti tasyoktam brāhmaṇam athainam udañcam prāñcam prasṛjata eṣā hobhayeṣāṃ devamanuṣyāṇāṃ dig yad udīcī prācī svāyāmevainaṃ tad diśi dhatto na vai sva āyatane pratiṣṭhito riṣyaty ariṣṭyai //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 3, 5.0 sāvitryā eveṣṭeḥ purastād anudrutya sakṛd eva rūpāṇyāhavanīye juhoty atha sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī dakṣiṇata uttaramandrām udāghnaṃs tisraḥ svayaṃsambhṛtā gāthā gāyatīty ayudhyatety amuṃ saṃgrāmam ajayad iti tasyoktam brāhmaṇam //
ŚBM, 13, 5, 1, 4.0 saṃsthite'gniṣṭome parihṛtāsu vasatīvarīṣv adhvaryur annahomān juhoti teṣāmuktam brāhmaṇaṃ prāṇāya svāhāpānāya svāheti dvādaśabhir anuvākair dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 13.0 tasyaite paśavo bhavanti aśvas tūparo gomṛga iti pañcadaśa paryaṅgyās teṣām uktam brāhmaṇam athaita āraṇyā vasantāya kapiñjalān ālabhate grīṣmāya kalaviṅkān varṣābhyas tittirīn iti teṣām v evoktam //
ŚBM, 13, 5, 1, 13.0 tasyaite paśavo bhavanti aśvas tūparo gomṛga iti pañcadaśa paryaṅgyās teṣām uktam brāhmaṇam athaita āraṇyā vasantāya kapiñjalān ālabhate grīṣmāya kalaviṅkān varṣābhyas tittirīn iti teṣām v evoktam //
ŚBM, 13, 5, 1, 16.0 atha purā bahiṣpavamānāt aśvaṃ niktvodānayanti tena pāvamānāya sarpanti tasyoktam brāhmaṇaṃ stute bahiṣpavamāne 'śvam āstāvam ākramayanti sa yady ava vā jighred vi vā vartet samṛddho me yajña iti ha vidyāt tam upākṛtyādhvaryur āha hotar abhiṣṭuhīti tam ekādaśabhir hotābhiṣṭauti //
ŚBM, 13, 5, 2, 1.0 ete uktvā yad adhrigoḥ pariśiṣṭam bhavati tadāha vāso 'dhivāsaṃ hiraṇyam ity aśvāyopastṛṇanti tasminn enam adhi saṃjñapayanti saṃjñapteṣu paśuṣu patnyaḥ pānnejanair udāyanti catasraśca jāyāḥ kumārī pañcamī catvāri ca śatānyanucarīṇām //
ŚBM, 13, 5, 2, 16.0 etasyām uktāyām utthāya sadaso 'dhi prāñco yajamānam abhyāyanty agreṇa havirdhāne āsīnam etya yathāyatanam paryupaviśanti //
ŚBM, 13, 5, 3, 6.0 atha hovāca yājñavalkyaḥ sakṛdeva prājāpatyābhiḥ pracareyuḥ sakṛd devadevatyābhis tad evainān yathādevatam prīṇātyañjasā yajñasya saṃsthāmupaiti na hvalatīti //
ŚBM, 13, 5, 3, 7.0 hutāsu vapāsu prapadyādhvaryū rajatena pātreṇa prājāpatyam mahimānamuttaraṃ grahaṃ gṛhṇāti tasya purorug yaḥ prāṇato nimiṣato mahitveti viparyaste yājyānuvākye ayātayāmatāyā eṣa eva praiṣo vaṣaṭkṛte juhoti yaste rātrau saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti tasyoktam brāhmaṇam //
ŚBM, 13, 5, 3, 9.0 tad u hovāca sātyayajñir itarathaiva kuryuḥ patha eva nāpodityamiti pūrvā tveva sthitir ukthyo yajñas tenāntarikṣalokam ṛdhnoti sarvastomo 'tirātra uttamamaharbhavati sarvam vai sarvastomo 'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 8.2 nidhir eṣa manuṣyāṇāṃ devānāṃ pātram ucyate //
ŚāṅkhGS, 1, 3, 17.0 yathoktaṃ paryukṣaṇam //
ŚāṅkhGS, 1, 9, 17.1 yathoktaṃ paryukṣaṇam //
ŚāṅkhGS, 1, 10, 9.2 uktvā mantraṃ spṛśed apa ālabhyātmānam eva ca //
ŚāṅkhGS, 1, 16, 1.0 ānaḍuham ity uktaṃ //
ŚāṅkhGS, 2, 5, 10.0 adhīhi bho 3 ity uktvā //
ŚāṅkhGS, 2, 14, 26.0 tad apy etad ṛcoktaṃ mogham annaṃ vindate apracetā iti //
ŚāṅkhGS, 3, 1, 2.0 ānaḍuham ity uktaṃ tasminn upaveśya keśaśmaśrūṇi vāpayati lomanakhāni ca //
ŚāṅkhGS, 4, 8, 12.0 adhīhi bho 3 ity uktvācārya oṃkāraṃ pracodayet //
ŚāṅkhGS, 4, 8, 16.0 viratāḥ sma bho 3 ity uktvā yathārtham //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 3, 4.0 tasyoktaṃ brāhmaṇam //
ŚāṅkhĀ, 1, 6, 2.0 taṃ hendra uvāca viśvāmitra varaṃ vṛṇīṣveti //
ŚāṅkhĀ, 1, 6, 3.0 sa hovāca viśvāmitras tvām eva vijānīyām iti //
ŚāṅkhĀ, 1, 6, 8.0 taṃ hendra uvāca mahāṃśca mahatī cāsmi //
ŚāṅkhĀ, 1, 6, 12.0 taṃ hendra uvācaitad vā aham asmi yad etad avocaṃ yad vā ṛṣe 'to bhūyo 'tapās tadeva tat syād yad aham iti //
ŚāṅkhĀ, 1, 6, 12.0 taṃ hendra uvācaitad vā aham asmi yad etad avocaṃ yad vā ṛṣe 'to bhūyo 'tapās tadeva tat syād yad aham iti //
ŚāṅkhĀ, 1, 6, 13.0 tad vā indro vyāhṛtīr ūce tā upāptā āsann iti //
ŚāṅkhĀ, 2, 4, 6.0 tayor uktaṃ brāhmaṇam //
ŚāṅkhĀ, 2, 4, 13.0 tasyoktaṃ brāhmaṇam //
ŚāṅkhĀ, 2, 5, 9.0 etenaivokto brāhmaṇaḥ //
ŚāṅkhĀ, 3, 1, 4.0 sa hovāca nāham etad veda hantācāryaṃ pṛcchānīti //
ŚāṅkhĀ, 3, 1, 6.0 sa hovāca aham apyetan na veda //
ŚāṅkhĀ, 3, 1, 10.0 taṃ hovāca brahmārho 'si gotama yo na mānam upāgāḥ //
ŚāṅkhĀ, 3, 2, 1.0 sa hovāca ye vai ke cāsmāllokāt prayanti candramasam eva te sarve gacchanti //
ŚāṅkhĀ, 5, 1, 2.0 taṃ indra uvāca pratardana varaṃ vṛṇīṣveti //
ŚāṅkhĀ, 5, 1, 3.0 sa hovāca pratardanaḥ tvam eva me vṛṇīṣva yaṃ tvaṃ manuṣyāya hitatamaṃ manyasa iti //
ŚāṅkhĀ, 5, 1, 4.0 taṃ indra uvāca na vai varo 'varasmai vṛṇīte //
ŚāṅkhĀ, 5, 1, 6.0 avaro vai kila ma iti hovāca pratardanaḥ //
ŚāṅkhĀ, 5, 1, 9.0 taṃ hendra uvāca mām eva vijānīhi //
ŚāṅkhĀ, 5, 2, 1.0 sa hovāca prāṇo 'smi prajñātmā //
ŚāṅkhĀ, 5, 2, 17.0 evam u haitad iti hendra uvāca //
ŚāṅkhĀ, 6, 1, 3.0 sa hājātaśatruṃ kāśyam āvrajyovāca brahma te bravāṇīti //
ŚāṅkhĀ, 6, 1, 4.0 taṃ hovācājātaśatruḥ sahasraṃ dadmi ta ityetasyāṃ vāci //
ŚāṅkhĀ, 6, 3, 1.0 sa hovāca bālākiḥ ya evaiṣa āditye puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 3, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 4, 1.0 sa hovāca bālākiḥ ya evaiṣa candramasi puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 4, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 5, 1.0 sa hovāca bālākiḥ ya evaiṣa vidyuti puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 5, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 6, 1.0 sa hovāca bālākiḥ ya evaiṣa stanayitnau puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 6, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 7, 1.0 sa hovāca bālākiḥ ya evaiṣa vāyau puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 7, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 8, 1.0 sa hovāca bālākiḥ ya evaiṣa ākāśe puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 8, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 9, 1.0 sa hovāca bālākiḥ ya evaiṣo 'gnau puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 9, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 10, 1.0 sa hovāca bālākiḥ ya evaiṣo 'psu puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 10, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 11, 1.0 sa hovāca bālākiḥ ya evaiṣa ādarśe puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 11, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 12, 1.0 sa hovāca bālākiḥ ya evaiṣa chāyāyāṃ puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 12, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 13, 1.0 sa hovāca bālākiḥ ya evaiṣa pratiśrutkāyāṃ puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 13, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 14, 1.0 sa hovāca bālākiḥ ya evaiṣa śabde puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 14, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 15, 1.0 sa hovāca bālākiḥ yenaitat puruṣaḥ suptaḥ svapnayā carati tamu evāham upāsa iti //
ŚāṅkhĀ, 6, 15, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 16, 1.0 sa hovāca bālākiḥ ya evaiṣa śarīre puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 16, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 17, 1.0 sa hovāca bālākiḥ ya evaiṣa dakṣiṇe 'kṣiṇi puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 17, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 18, 1.0 sa hovāca bālākiḥ ya evaiṣa savye 'kṣiṇi puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 18, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 19, 2.0 taṃ hovācājātaśatruḥ etāvān nu bālākā3 iti //
ŚāṅkhĀ, 6, 19, 3.0 etāvad iti hovāca bālākiḥ //
ŚāṅkhĀ, 6, 19, 4.0 taṃ hovācājātaśatruḥ mṛṣā vai khalu mā saṃvādayiṣṭhā brahma te bravāṇīti //
ŚāṅkhĀ, 6, 19, 5.0 sa hovāca yo vai bālāka eteṣāṃ puruṣāṇāṃ kartā yasya vaitat karma sa vai veditavya iti //
ŚāṅkhĀ, 6, 19, 7.0 taṃ hovācājātaśatruḥ pratilomarūpam eva tan manye yat kṣatriyo brāhmaṇam upanayeta //
ŚāṅkhĀ, 6, 19, 15.0 taṃ hovācājātaśatruḥ kvaiṣa etad bālāke puruṣo 'śayiṣṭa yatraitad abhūt yata etad āgād iti //
ŚāṅkhĀ, 8, 2, 5.0 yānyakṣarāṇyavocāmāhāni tāni //
ŚāṅkhĀ, 8, 2, 7.0 yān saṃdhīn avocāmāhorātrāṇāṃ te saṃdhayaḥ //
ŚāṅkhĀ, 8, 2, 9.0 athādhyātmam yānyakṣarāṇyadhidaivatam avocāmāsthīni tānyadhyātmam //
ŚāṅkhĀ, 8, 2, 10.0 yān ūṣmaṇo 'dhidaivatam avocāma majjānas te 'dhyātmam //
ŚāṅkhĀ, 8, 2, 13.0 yān saṃdhīn adhidaivatam avocāma parvāṇi tānyadhyātmam //
ŚāṅkhĀ, 8, 3, 2.0 śarīrapuruṣa iti yam avocam ya evāyaṃ daivika ātmā tasyaitasya yo 'yam aśarīraḥ prajñātmā sa rasaḥ //
ŚāṅkhĀ, 8, 3, 3.0 chandaḥpuruṣa iti yam avocāmākṣarasamāmnāya eva //
ŚāṅkhĀ, 8, 3, 5.0 vedapuruṣa iti yam avocāma yena devān vedargvedaṃ yajurvedaṃ sāmavedam iti tasyaitasya brahma rasaḥ //
ŚāṅkhĀ, 8, 3, 7.0 mahāpuruṣa iti yam avocāma saṃvatsara eva tasyaitasyāsāv ādityo rasaḥ //
ŚāṅkhĀ, 8, 6, 6.0 sa yaś cāyam aśarīraḥ prajñātmā yaś cāsāv āditya ekam etad ity avocāma tau yatra vipradṛśyete //
ŚāṅkhĀ, 9, 2, 8.0 sa hovāca prajāpatir yasmin va utkrānte śarīraṃ pāpiṣṭham iva manyate sa vai śreṣṭha iti //
ŚāṅkhĀ, 9, 7, 3.0 te ha sametyocur bhagavan motkramīr iti //
ŚāṅkhĀ, 9, 7, 4.0 sa hovāca prāṇaḥ kiṃ me 'nnaṃ bhaviṣyatīti //
ŚāṅkhĀ, 9, 7, 6.0 kiṃ me vāso bhaviṣyatīty āpa iti hocuḥ //
ŚāṅkhĀ, 9, 7, 9.0 haddha smaitat satyakāmo jābālo gośrute vaiyāghrapadyāyoktvovāca //
ŚāṅkhĀ, 9, 7, 9.0 haddha smaitat satyakāmo jābālo gośrute vaiyāghrapadyāyoktvovāca //
Ṛgveda
ṚV, 1, 4, 6.1 uta naḥ subhagāṁ arir voceyur dasma kṛṣṭayaḥ /
ṚV, 1, 25, 17.1 saṃ nu vocāvahai punar yato me madhv ābhṛtam /
ṚV, 1, 27, 4.2 agne deveṣu pra vocaḥ //
ṚV, 1, 31, 14.2 ādhrasya cit pramatir ucyase pitā pra pākaṃ śāssi pra diśo viduṣṭaraḥ //
ṚV, 1, 32, 1.1 indrasya nu vīryāṇi pra vocaṃ yāni cakāra prathamāni vajrī /
ṚV, 1, 40, 6.1 tam id vocemā vidatheṣu śambhuvam mantraṃ devā anehasam /
ṚV, 1, 41, 8.1 mā vo ghnantam mā śapantam prati voce devayantam /
ṚV, 1, 43, 1.2 vocema śantamaṃ hṛde //
ṚV, 1, 51, 15.1 idaṃ namo vṛṣabhāya svarāje satyaśuṣmāya tavase 'vāci /
ṚV, 1, 59, 6.1 pra nū mahitvaṃ vṛṣabhasya vocaṃ yam pūravo vṛtrahaṇaṃ sacante /
ṚV, 1, 67, 8.1 vi ye cṛtanty ṛtā sapanta ād id vasūni pra vavācāsmai //
ṚV, 1, 74, 1.1 upaprayanto adhvaram mantraṃ vocemāgnaye /
ṚV, 1, 75, 2.2 vocema brahma sānasi //
ṚV, 1, 77, 1.1 kathā dāśemāgnaye kāsmai devajuṣṭocyate bhāmine gīḥ /
ṚV, 1, 78, 5.1 avocāma rahūgaṇā agnaye madhumad vacaḥ /
ṚV, 1, 105, 4.1 yajñam pṛcchāmy avamaṃ sa tad dūto vi vocati /
ṚV, 1, 114, 6.1 idam pitre marutām ucyate vacaḥ svādoḥ svādīyo rudrāya vardhanam /
ṚV, 1, 114, 11.1 avocāma namo asmā avasyavaḥ śṛṇotu no havaṃ rudro marutvān /
ṚV, 1, 116, 12.2 dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā pra yad īm uvāca //
ṚV, 1, 116, 25.1 pra vāṃ daṃsāṃsy aśvināv avocam asya patiḥ syāṃ sugavaḥ suvīraḥ /
ṚV, 1, 117, 22.2 sa vām madhu pra vocad ṛtāyan tvāṣṭraṃ yad dasrāv apikakṣyaṃ vām //
ṚV, 1, 117, 25.1 etāni vām aśvinā vīryāṇi pra pūrvyāṇy āyavo 'vocan /
ṚV, 1, 120, 3.1 tā vidvāṃsā havāmahe vāṃ tā no vidvāṃsā manma vocetam adya /
ṚV, 1, 122, 5.2 pra vaḥ pūṣṇe dāvana āṃ acchā voceya vasutātim agneḥ //
ṚV, 1, 122, 12.1 etaṃ śardhaṃ dhāma yasya sūrer ity avocan daśatayasya naṃśe /
ṚV, 1, 123, 3.2 devo no atra savitā damūnā anāgaso vocati sūryāya //
ṚV, 1, 129, 3.3 mitrāya vocaṃ varuṇāya saprathaḥ sumṛᄆīkāya saprathaḥ //
ṚV, 1, 129, 6.1 pra tad voceyam bhavyāyendave havyo na ya iṣavān manma rejati rakṣohā manma rejati /
ṚV, 1, 132, 1.2 nediṣṭhe asminn ahany adhi vocā nu sunvate /
ṚV, 1, 132, 3.2 vi tad vocer adha dvitāntaḥ paśyanti raśmibhiḥ /
ṚV, 1, 136, 6.1 namo dive bṛhate rodasībhyām mitrāya vocaṃ varuṇāya mīᄆhuṣe sumṛᄆīkāya mīᄆhuṣe /
ṚV, 1, 150, 1.1 puru tvā dāśvān voce 'rir agne tava svid ā /
ṚV, 1, 154, 1.1 viṣṇor nu kaṃ vīryāṇi pra vocaṃ yaḥ pārthivāni vimame rajāṃsi /
ṚV, 1, 156, 3.2 āsya jānanto nāma cid vivaktana mahas te viṣṇo sumatim bhajāmahe //
ṚV, 1, 161, 1.1 kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagan kim īyate dūtyaṃ kad yad ūcima /
ṚV, 1, 164, 18.2 kavīyamānaḥ ka iha pra vocad devam manaḥ kuto adhi prajātam //
ṚV, 1, 164, 26.2 śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocam //
ṚV, 1, 165, 3.2 sam pṛcchase samarāṇaḥ śubhānair voces tan no harivo yat te asme //
ṚV, 1, 166, 1.1 tan nu vocāma rabhasāya janmane pūrvam mahitvaṃ vṛṣabhasya ketave /
ṚV, 1, 167, 7.1 pra taṃ vivakmi vakmyo ya eṣām marutām mahimā satyo asti /
ṚV, 1, 167, 10.1 vayam adyendrasya preṣṭhā vayaṃ śvo vocemahi samarye /
ṚV, 1, 182, 8.1 tad vāṃ narā nāsatyāv anu ṣyād yad vām mānāsa ucatham avocan /
ṚV, 1, 185, 10.1 ṛtaṃ dive tad avocam pṛthivyā abhiśrāvāya prathamaṃ sumedhāḥ /
ṚV, 1, 189, 8.1 avocāma nivacanāny asmin mānasya sūnuḥ sahasāne agnau /
ṚV, 2, 5, 3.1 dadhanve vā yad īm anu vocad brahmāṇi ver u tat /
ṚV, 2, 15, 1.1 pra ghā nv asya mahato mahāni satyā satyasya karaṇāni vocam /
ṚV, 2, 18, 3.1 harī nu kaṃ ratha indrasya yojam āyai sūktena vacasā navena /
ṚV, 2, 21, 2.2 tuvigraye vahnaye duṣṭarītave satrāsāhe nama indrāya vocata //
ṚV, 2, 21, 3.2 vṛtañcayaḥ sahurir vikṣv ārita indrasya vocam pra kṛtāni vīryā //
ṚV, 2, 27, 6.2 tenādityā adhi vocatā no yacchatā no duṣparihantu śarma //
ṚV, 2, 30, 2.1 yo vṛtrāya sinam atrābhariṣyat pra taṃ janitrī viduṣa uvāca /
ṚV, 2, 30, 7.1 na mā taman na śraman nota tandran na vocāma mā sunoteti somam /
ṚV, 2, 35, 2.1 imaṃ sv asmai hṛda ā sutaṣṭam mantraṃ vocema kuvid asya vedat /
ṚV, 3, 1, 20.1 etā te agne janimā sanāni pra pūrvyāya nūtanāni vocam /
ṚV, 3, 22, 3.1 agne divo arṇam acchā jigāsy acchā devāṁ ūciṣe dhiṣṇyā ye /
ṚV, 3, 29, 11.1 tanūnapād ucyate garbha āsuro narāśaṃso bhavati yad vijāyate /
ṚV, 3, 54, 5.1 ko addhā veda ka iha pra vocad devāṁ acchā pathyā kā sam eti /
ṚV, 3, 54, 19.1 devānāṃ dūtaḥ purudha prasūto 'nāgān no vocatu sarvatātā /
ṚV, 3, 55, 18.1 vīrasya nu svaśvyaṃ janāsaḥ pra nu vocāma vidur asya devāḥ /
ṚV, 3, 57, 4.1 acchā vivakmi rodasī sumeke grāvṇo yujāno adhvare manīṣā /
ṚV, 3, 57, 5.1 yā te jihvā madhumatī sumedhā agne deveṣūcyata urūcī /
ṚV, 4, 1, 14.1 te marmṛjata dadṛvāṃso adriṃ tad eṣām anye abhito vi vocan /
ṚV, 4, 1, 19.1 acchā voceya śuśucānam agniṃ hotāraṃ viśvabharasaṃ yajiṣṭham /
ṚV, 4, 2, 20.1 etā te agna ucathāni vedho 'vocāma kavaye tā juṣasva /
ṚV, 4, 5, 3.2 padaṃ na gor apagūᄆhaṃ vividvān agnir mahyam pred u vocan manīṣām //
ṚV, 4, 5, 11.1 ṛtaṃ voce namasā pṛcchyamānas tavāśasā jātavedo yadīdam /
ṚV, 4, 5, 12.1 kiṃ no asya draviṇaṃ kaddha ratnaṃ vi no voco jātavedaś cikitvān /
ṚV, 4, 20, 5.2 maryo na yoṣām abhi manyamāno 'cchā vivakmi puruhūtam indram //
ṚV, 4, 32, 10.1 pra te vocāma vīryā yā mandasāna ārujaḥ /
ṚV, 4, 33, 6.1 satyam ūcur nara evā hi cakrur anu svadhām ṛbhavo jagmur etām /
ṚV, 4, 41, 1.2 yo vāṃ hṛdi kratumāṁ asmad uktaḥ pasparśad indrāvaruṇā namasvān //
ṚV, 4, 45, 7.1 pra vām avocam aśvinā dhiyandhā rathaḥ svaśvo ajaro yo asti /
ṚV, 5, 1, 12.1 avocāma kavaye medhyāya vaco vandāru vṛṣabhāya vṛṣṇe /
ṚV, 5, 2, 8.1 hṛṇīyamāno apa hi mad aiyeḥ pra me devānāṃ vratapā uvāca /
ṚV, 5, 2, 12.2 itīmam agnim amṛtā avocan barhiṣmate manave śarma yaṃsad dhaviṣmate manave śarma yaṃsat //
ṚV, 5, 3, 12.1 ime yāmāsas tvadrig abhūvan vasave vā tad id āgo avāci /
ṚV, 5, 25, 8.1 tava dyumanto arcayo grāvevocyate bṛhat /
ṚV, 5, 31, 6.1 pra te pūrvāṇi karaṇāni vocam pra nūtanā maghavan yā cakartha /
ṚV, 5, 41, 14.1 ā daivyāni pārthivāni janmāpaś cācchā sumakhāya vocam /
ṚV, 5, 44, 6.1 yādṛg eva dadṛśe tādṛg ucyate saṃ chāyayā dadhire sidhrayāpsv ā /
ṚV, 5, 49, 4.2 upa yad voce adhvarasya hotā rāyaḥ syāma patayo vājaratnāḥ //
ṚV, 5, 52, 16.1 pra ye me bandhveṣe gāṃ vocanta sūrayaḥ pṛśniṃ vocanta mātaram /
ṚV, 5, 52, 16.1 pra ye me bandhveṣe gāṃ vocanta sūrayaḥ pṛśniṃ vocanta mātaram /
ṚV, 5, 52, 16.2 adhā pitaram iṣmiṇaṃ rudraṃ vocanta śikvasaḥ //
ṚV, 5, 61, 18.1 uta me vocatād iti sutasome rathavītau /
ṚV, 5, 73, 10.2 yā takṣāma rathāṁ ivāvocāma bṛhan namaḥ //
ṚV, 5, 85, 5.1 imām ū ṣv āsurasya śrutasya mahīm māyāṃ varuṇasya pra vocam /
ṚV, 6, 2, 11.1 acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚV, 6, 8, 1.1 pṛkṣasya vṛṣṇo aruṣasya nū sahaḥ pra nu vocaṃ vidathā jātavedasaḥ /
ṚV, 6, 9, 6.2 vi me manaś carati dūraādhīḥ kiṃ svid vakṣyāmi kim u nū maniṣye //
ṚV, 6, 14, 6.1 acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚV, 6, 15, 10.2 sa yakṣad viśvā vayunāni vidvān pra havyam agnir amṛteṣu vocat //
ṚV, 6, 18, 3.2 asti svin nu vīryaṃ tat ta indra na svid asti tad ṛtuthā vi vocaḥ //
ṚV, 6, 22, 4.1 tan no vi voco yadi te purā cij jaritāra ānaśuḥ sumnam indra /
ṚV, 6, 28, 6.2 bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu //
ṚV, 6, 31, 1.2 vi toke apsu tanaye ca sūre 'vocanta carṣaṇayo vivācaḥ //
ṚV, 6, 34, 5.1 asmā etan mahy āṅgūṣam asmā indrāya stotram matibhir avāci /
ṚV, 6, 45, 6.2 nṛbhiḥ suvīra ucyase //
ṚV, 6, 45, 8.1 yasya viśvāni hastayor ūcur vasūni ni dvitā /
ṚV, 6, 51, 3.2 aryamaṇam bhagam adabdhadhītīn acchā voce sadhanyaḥ pāvakān //
ṚV, 6, 52, 14.2 mā vo vacāṃsi paricakṣyāṇi vocaṃ sumneṣv id vo antamā madema //
ṚV, 6, 52, 17.1 stīrṇe barhiṣi samidhāne agnau sūktena mahā namasā vivāse /
ṚV, 6, 55, 4.2 svasur yo jāra ucyate //
ṚV, 6, 59, 1.1 pra nu vocā suteṣu vāṃ vīryā yāni cakrathuḥ /
ṚV, 6, 75, 3.1 vakṣyantīved ā ganīganti karṇam priyaṃ sakhāyam pariṣasvajānā /
ṚV, 7, 1, 22.1 mā no agne durbhṛtaye sacaiṣu deveddheṣv agniṣu pra vocaḥ /
ṚV, 7, 6, 1.2 indrasyeva pra tavasas kṛtāni vande dāruṃ vandamāno vivakmi //
ṚV, 7, 22, 5.2 sadā te nāma svayaśo vivakmi //
ṚV, 7, 28, 5.1 vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ /
ṚV, 7, 29, 5.1 vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ /
ṚV, 7, 30, 5.1 vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ /
ṚV, 7, 31, 5.1 mā no nide ca vaktave 'ryo randhīr arāvṇe /
ṚV, 7, 33, 1.2 uttiṣṭhan voce pari barhiṣo nṝn na me dūrād avitave vasiṣṭhāḥ //
ṚV, 7, 62, 2.2 pra no mitrāya varuṇāya voco 'nāgaso aryamṇe agnaye ca //
ṚV, 7, 67, 1.2 yo vāṃ dūto na dhiṣṇyāv ajīgar acchā sūnur na pitarā vivakmi //
ṚV, 7, 68, 4.1 ayaṃ ha yad vāṃ devayā u adrir ūrdhvo vivakti somasud yuvabhyām /
ṚV, 7, 70, 1.1 ā viśvavārāśvinā gataṃ naḥ pra tat sthānam avāci vām pṛthivyām /
ṚV, 7, 72, 3.2 āvivāsan rodasī dhiṣṇyeme acchā vipro nāsatyā vivakti //
ṚV, 7, 73, 2.2 aśnītam madhvo aśvinā upāka ā vāṃ voce vidatheṣu prayasvān //
ṚV, 7, 82, 2.1 samrāᄆ anyaḥ svarāᄆ anya ucyate vām mahāntāv indrāvaruṇā mahāvasū /
ṚV, 7, 83, 2.2 yatrā bhayante bhuvanā svardṛśas tatrā na indrāvaruṇādhi vocatam //
ṚV, 7, 86, 4.2 pra tan me voco dūᄆabha svadhāvo 'va tvānenā namasā tura iyām //
ṚV, 7, 87, 4.1 uvāca me varuṇo medhirāya triḥ sapta nāmāghnyā bibharti /
ṚV, 7, 87, 4.2 vidvān padasya guhyā na vocad yugāya vipra uparāya śikṣan //
ṚV, 7, 93, 7.1 so agna enā namasā samiddho 'cchā mitraṃ varuṇam indraṃ voceḥ /
ṚV, 7, 98, 3.1 jajñānaḥ somaṃ sahase papātha pra te mātā mahimānam uvāca /
ṚV, 7, 98, 5.1 prendrasya vocam prathamā kṛtāni pra nūtanā maghavā yā cakāra /
ṚV, 8, 13, 8.2 ayā dhiyā ya ucyate patir divaḥ //
ṚV, 8, 13, 9.1 uto patir ya ucyate kṛṣṭīnām eka id vaśī /
ṚV, 8, 13, 19.2 śuciḥ pāvaka ucyate so adbhutaḥ //
ṚV, 8, 20, 26.1 viśvam paśyanto bibhṛthā tanūṣv ā tenā no adhi vocata /
ṚV, 8, 24, 20.2 ghṛtāt svādīyo madhunaś ca vocata //
ṚV, 8, 27, 10.2 pra ṇaḥ pūrvasmai suvitāya vocata makṣū sumnāya navyase //
ṚV, 8, 30, 3.1 te nas trādhvaṃ te 'vata ta u no adhi vocata /
ṚV, 8, 32, 1.2 made somasya vocata //
ṚV, 8, 32, 15.2 nakir vaktā na dād iti //
ṚV, 8, 40, 12.1 evendrāgnibhyām pitṛvan navīyo mandhātṛvad aṅgirasvad avāci /
ṚV, 8, 45, 25.2 tā saṃsatsu pra vocata //
ṚV, 8, 48, 14.1 trātāro devā adhi vocatā no mā no nidrā īśata mota jalpiḥ /
ṚV, 8, 52, 9.1 astāvi manma pūrvyam brahmendrāya vocata /
ṚV, 8, 59, 5.1 avocāma mahate saubhagāya satyaṃ tveṣābhyām mahimānam indriyam /
ṚV, 8, 67, 6.2 tenā no adhi vocata //
ṚV, 8, 75, 2.1 uta no deva devāṁ acchā voco viduṣṭaraḥ /
ṚV, 8, 84, 5.2 kad u voca idaṃ namaḥ //
ṚV, 8, 100, 5.2 manaś cin me hṛda ā praty avocad acikradañ chiśumantaḥ sakhāyaḥ //
ṚV, 8, 101, 15.2 pra nu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa //
ṚV, 9, 24, 7.1 śuciḥ pāvaka ucyate somaḥ sutasya madhvaḥ /
ṚV, 9, 96, 19.2 apām ūrmiṃ sacamānaḥ samudraṃ turīyaṃ dhāma mahiṣo vivakti //
ṚV, 9, 97, 7.1 pra kāvyam uśaneva bruvāṇo devo devānāṃ janimā vivakti /
ṚV, 10, 10, 6.1 ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pra vocat /
ṚV, 10, 11, 2.2 iṣṭasya madhye aditir ni dhātu no bhrātā no jyeṣṭhaḥ prathamo vi vocati //
ṚV, 10, 11, 6.2 vivakti vahniḥ svapasyate makhas taviṣyate asuro vepate matī //
ṚV, 10, 12, 8.2 mitro no atrāditir anāgān savitā devo varuṇāya vocat //
ṚV, 10, 16, 11.2 pred u havyāni vocati devebhyaś ca pitṛbhya ā //
ṚV, 10, 27, 10.1 atred u me maṃsase satyam uktaṃ dvipāc ca yac catuṣpāt saṃsṛjāni /
ṚV, 10, 28, 5.2 tvaṃ no vidvāṁ ṛtuthā vi voco yam ardhaṃ te maghavan kṣemyā dhūḥ //
ṚV, 10, 32, 6.1 nidhīyamānam apagūḍham apsu pra me devānāṃ vratapā uvāca /
ṚV, 10, 33, 6.2 kṣetraṃ na raṇvam ūcuṣe //
ṚV, 10, 40, 5.1 yuvāṃ ha ghoṣā pary aśvinā yatī rājña ūce duhitā pṛcche vāṃ narā /
ṚV, 10, 40, 11.1 na tasya vidma tad u ṣu pra vocata yuvā ha yad yuvatyāḥ kṣeti yoniṣu /
ṚV, 10, 54, 6.2 adha priyaṃ śūṣam indrāya manma brahmakṛto bṛhadukthād avāci //
ṚV, 10, 63, 11.1 viśve yajatrā adhi vocatotaye trāyadhvaṃ no durevāyā abhihrutaḥ /
ṚV, 10, 64, 15.2 grāvā yatra madhuṣud ucyate bṛhad avīvaśanta matibhir manīṣiṇaḥ //
ṚV, 10, 69, 5.2 śūra iva dhṛṣṇuś cyavanaḥ sumitraḥ pra nu vocaṃ vādhryaśvasya nāma //
ṚV, 10, 69, 9.1 devāś cit te amṛtā jātavedo mahimānaṃ vādhryaśva pra vocan /
ṚV, 10, 72, 1.1 devānāṃ nu vayaṃ jānā pra vocāma vipanyayā /
ṚV, 10, 75, 1.1 pra su va āpo mahimānam uttamaṃ kārur vocāti sadane vivasvataḥ /
ṚV, 10, 80, 7.1 agnaye brahma ṛbhavas tatakṣur agnim mahām avocāmā suvṛktim /
ṚV, 10, 88, 7.2 tasminn agnau sūktavākena devā havir viśva ājuhavus tanūpāḥ //
ṚV, 10, 88, 8.1 sūktavākam prathamam ād id agnim ād iddhavir ajanayanta devāḥ /
ṚV, 10, 88, 17.2 ā śekur it sadhamādaṃ sakhāyo nakṣanta yajñaṃ ka idaṃ vi vocat //
ṚV, 10, 90, 11.2 mukhaṃ kim asya kau bāhū kā ūrū pādā ucyete //
ṚV, 10, 91, 13.1 imām pratnāya suṣṭutiṃ navīyasīṃ voceyam asmā uśate śṛṇotu naḥ /
ṚV, 10, 93, 14.1 pra tad duḥśīme pṛthavāne vene pra rāme vocam asure maghavatsu /
ṚV, 10, 97, 6.2 vipraḥ sa ucyate bhiṣag rakṣohāmīvacātanaḥ //
ṚV, 10, 100, 8.2 grāvā yatra madhuṣud ucyate bṛhad ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 109, 3.1 hastenaiva grāhya ādhir asyā brahmajāyeyam iti ced avocan /
ṚV, 10, 112, 8.1 pra ta indra pūrvyāṇi pra nūnaṃ vīryā vocam prathamā kṛtāni /
ṚV, 10, 113, 9.1 bhūri dakṣebhir vacanebhir ṛkvabhiḥ sakhyebhiḥ sakhyāni pra vocata /
ṚV, 10, 114, 7.2 āpnānaṃ tīrthaṃ ka iha pra vocad yena pathā prapibante sutasya //
ṚV, 10, 115, 9.1 iti tvāgne vṛṣṭihavyasya putrā upastutāsa ṛṣayo 'vocan /
ṚV, 10, 120, 8.1 imā brahma bṛhaddivo vivaktīndrāya śūṣam agriyaḥ svarṣāḥ /
ṚV, 10, 120, 9.1 evā mahān bṛhaddivo atharvāvocat svāṃ tanvam indram eva /
ṚV, 10, 125, 4.1 mayā so annam atti yo vipaśyati yaḥ prāṇiti ya īṃ śṛṇoty uktam /
ṚV, 10, 128, 4.2 eno mā ni gāṃ katamac canāhaṃ viśve devāso adhi vocatā naḥ //
ṚV, 10, 129, 6.1 ko addhā veda ka iha pra vocat kuta ājātā kuta iyaṃ visṛṣṭiḥ /
ṚV, 10, 135, 7.1 idaṃ yamasya sādanaṃ devamānaṃ yad ucyate /
ṚV, 10, 136, 1.2 keśī viśvaṃ svar dṛśe keśīdaṃ jyotir ucyate //
ṚV, 10, 139, 6.2 prāsāṃ gandharvo amṛtāni vocad indro dakṣam pari jānād ahīnām //
ṚV, 10, 170, 3.1 idaṃ śreṣṭhaṃ jyotiṣāṃ jyotir uttamaṃ viśvajid dhanajid ucyate bṛhat /
Ṛgvedakhilāni
ṚVKh, 1, 6, 5.1 avocāma mahate saubhagāya satyaṃ tveṣābhyām mahimānam indriyam /
ṚVKh, 1, 9, 4.1 mā voca ātharvaṇa yad bravīmi madhu te 'nyair vīratarair acittam /
ṚVKh, 2, 6, 19.1 acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚVKh, 2, 7, 5.1 acchā no mittramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚVKh, 2, 8, 5.1 acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚVKh, 2, 14, 8.1 karkoṭako nāma sarpo yo dṛṣṭīviṣa ucyate /
ṚVKh, 3, 4, 9.1 astāvi manma pūrvyam brahmendrāya vocata /
ṚVKh, 4, 10, 2.1 pra tad voced amṛtaṃ nu vidvān gandharvo nāma nihitaṃ guhā yat /
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 4.2 ṣaṣṭyā ṣaṣṭyā yutaṃ dvābhyāṃ parvaṇāṃ rāśir ucyate //
Ṛgvidhāna
ṚgVidh, 1, 1, 5.2 yair yaiḥ kāmair ṛṣir devatāś ca tu stūṣyante tāñ śṛṇuṣvocyamānān //
ṚgVidh, 1, 3, 1.2 tāni karmāṇi vakṣyāmi vidhānāni ca karmaṇām //
ṚgVidh, 1, 6, 1.1 kṛcchrāṇām eṣa sarveṣāṃ vidhir ukto 'nupūrvaśaḥ /
ṚgVidh, 1, 10, 4.2 evaṃ śuddhasya karmāṇi mantrair vakṣyāmi tadyathā //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 25.3 tam indra upetyovāceha no bhavānt spaśaś caratv iti /
ṢB, 1, 4, 16.2 te hocuḥ pari vai no 'yam ārtvijyam ādatte hantemam anuvyāharāmeti taṃ hānuvyāhariṣyanta upaniṣeduḥ /
ṢB, 1, 4, 16.3 sa hovāca brāhmaṇā namo vo astu prāhṇe vā ahaṃ yajñaṃ samasthāpayaṃ yathā tu vai grāmasya yātasya śīrṇaṃ vā bhagnaṃ vā anu samāvahed evaṃ vā ahaṃ yajñasyāto 'dhikariṣyāmīti /
ṢB, 1, 4, 16.4 te ha hiṃkṛtyottasthuḥ ka idam asmā avocad iti //
ṢB, 1, 5, 1.1 indro ha vai viśvāmitrāyoktham uvāca /
ṢB, 1, 6, 10.1 sa hāruṇir āhutim udyatyovāca punaḥ vainān nivapsyasy ato vāva mṛto 'vapapsyasa iti //
ṢB, 1, 6, 11.1 sa hovāca kiṃ hoṣyasīti //
ṢB, 1, 6, 17.1 sa hovācom āruṇe yad āhutim anūciṣe kathaṃ nu vidāṃcakartha markaṭo 'ṃśūn ādatteti //
ṢB, 1, 6, 18.1 sa hovāca yac cāvagataṃ yac cānavagataṃ sarvasyaiṣaiva prāyaścittir iti //
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 5.2 cintayed ātmano raśmīn pratyāhāraḥ sa ucyate //
Amṛtabindūpaniṣat, 1, 6.2 tarkaś caiva samādhiś ca ṣaḍaṅgo yoga ucyate //
Arthaśāstra
ArthaŚ, 1, 12, 17.1 kaṇṭakaśodhanoktāścāpasarpāḥ pareṣu kṛtavetanā vaseyur asaṃpātinaścārārtham //
ArthaŚ, 1, 14, 1.1 kṛtyākṛtyapakṣopagrahaḥ svaviṣaye vyākhyātaḥ paraviṣaye vācyaḥ //
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
ArthaŚ, 1, 16, 6.1 śāsanam evaṃ vācyaḥ paraḥ sa vakṣyatyevam tasyedaṃ prativākyam evam atisaṃdhātavyam ityadhīyāno gacchet //
ArthaŚ, 1, 16, 11.1 śāsanaṃ ca yathoktaṃ brūyāt prāṇābādhe 'pi dṛṣṭe //
ArthaŚ, 1, 16, 14.1 tasmād udyateṣvapi śastreṣu yathoktaṃ vaktāro dūtāḥ //
ArthaŚ, 1, 16, 27.1 pareṇa coktaḥ svāsāṃ prakṛtīnāṃ pramāṇaṃ nācakṣīta //
ArthaŚ, 1, 16, 32.1 śāsanam aniṣṭam uktvā bandhavadhabhayād avisṛṣṭo 'pyapagacchet anyathā niyamyeta //
ArthaŚ, 1, 17, 2.1 dārarakṣaṇaṃ niśāntapraṇidhau vakṣyāmaḥ //
ArthaŚ, 1, 17, 32.1 evam ayaṃ navabuddhir yad yad ucyate tat tatśāstropadeśam ivābhijānāti //
ArthaŚ, 2, 4, 7.1 vāstuhṛdayād uttare navabhāge yathoktavidhānam antaḥpuraṃ prāṅmukham udaṅmukhaṃ vā kārayet //
ArthaŚ, 2, 6, 15.1 kośārpitaṃ rājahāraḥ puravyayaśca praviṣṭaṃ paramasaṃvatsarānuvṛttaṃ śāsanamuktaṃ mukhājñaptaṃ cāpātanīyaṃ etat siddham //
ArthaŚ, 2, 7, 35.1 kramāvahīnam utkramam avijñātaṃ punaruktaṃ vā vastukam avalikhato dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 2, 10, 60.1 uktasyāviśeṣeṇa dvitīyam uccāraṇaṃ punaruktam //
ArthaŚ, 2, 13, 28.1 tulāpratimānaṃ pautavādhyakṣe vakṣyāmaḥ //
ArthaŚ, 2, 15, 12.1 dhānyasnehakṣāralavaṇānāṃ dhānyakalpaṃ sītādhyakṣe vakṣyāmaḥ //
ArthaŚ, 2, 15, 50.1 hastyaśvayos tadadhyakṣe vidhāpramāṇaṃ vakṣyāmaḥ //
ArthaŚ, 4, 4, 1.1 samāhartṛpraṇidhau janapadarakṣaṇam uktam //
ArthaŚ, 4, 4, 2.1 tasya kaṇṭakaśodhanaṃ vakṣyāmaḥ //
ArthaŚ, 4, 9, 17.1 lekhakaśced uktaṃ na likhati anuktaṃ likhati duruktam upalikhati sūktam ullikhati arthotpattiṃ vā vikalpayati iti pūrvam asmai sāhasadaṇḍaṃ kuryād yathāparādhaṃ vā //
ArthaŚ, 4, 9, 17.1 lekhakaśced uktaṃ na likhati anuktaṃ likhati duruktam upalikhati sūktam ullikhati arthotpattiṃ vā vikalpayati iti pūrvam asmai sāhasadaṇḍaṃ kuryād yathāparādhaṃ vā //
ArthaŚ, 4, 12, 25.1 bahūnāṃ kanyāpahāriṇāṃ pṛthag yathoktā daṇḍāḥ //
ArthaŚ, 4, 13, 23.1 anyathā yathoktaṃ mānuṣaprāṇihiṃsāyāṃ daṇḍam abhyāvahet //
ArthaŚ, 14, 2, 45.2 ā rājyāyeti nirvādaḥ samānaḥ kopa ucyate //
Avadānaśataka
AvŚat, 1, 4.6 dṛṣṭvā ca punas tvaritatvaritaṃ bhagavataḥ samīpam upasaṃkramya bhagavantam uvāca svāgataṃ bhagavan niṣīdatu bhagavān kriyatāṃ āsanaparigraho mamānugrahārtham iti /
AvŚat, 1, 15.1 idam avocad bhagavān /
AvŚat, 2, 2.5 yadi punar iyaṃ pratyayam āsādayet kuryād anuttarāyāṃ samyaksaṃbodhau praṇidhānam iti viditvoktavān dārike yadi hetuṃ samādāya vartiṣyasi tvam apy evaṃvidhā bhaviṣyasi yādṛśo bhagavān iti //
AvŚat, 2, 14.1 idam avocad bhagavān /
AvŚat, 3, 2.8 sa śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavair ucyate devatāyācanaṃ kuruṣveti //
AvŚat, 3, 3.43 jñātayaḥ ūcuḥ yasmād asya janmani sarvakulaṃ nanditam tasmād bhavatu dārakasya nanda iti nāmeti /
AvŚat, 3, 17.1 idam avocad bhagavān /
AvŚat, 4, 15.1 idam avocad bhagavān /
AvŚat, 6, 5.7 niṣadya bhagavān vaḍikam uvāca kiṃ te vaḍika bādhata iti /
AvŚat, 6, 5.8 vaḍika uvāca kāyikaṃ ca me duḥkhaṃ cetasikaṃ ceti /
AvŚat, 6, 15.1 idam avocad bhagavān /
AvŚat, 7, 16.1 idam avocad bhagavān /
AvŚat, 8, 2.4 ekānte niṣaṇṇo rājā prasenajit kauśalyo bhagavantam idam avocat bhagavān nāma bhadanta anuttaro dharmarājo vyasanagatānāṃ sattvānāṃ paritrātā anyonyavairiṇāṃ vairapraśamayitā /
AvŚat, 8, 13.1 idam avocad bhagavān /
AvŚat, 9, 6.9 iyam ucyate brāhmaṇagṛhapatayo buddhe agraprajñaptiḥ /
AvŚat, 9, 6.13 iyam ucyate brāhmaṇagṛhapatayo dharme agraprajñaptiḥ /
AvŚat, 9, 6.17 iyam ucyate brāhmaṇagṛhapatayaḥ saṃghe agraprajñaptiḥ /
AvŚat, 9, 15.1 idam avocad bhagavān /
AvŚat, 10, 4.9 ekāntaniṣaṇṇo rājā prasenajitkauśalo bhagavantam ity avocat ayaṃ hi bhadanta rājā ajātaśatrur dīrgharātram avairasya me vairī asapatnasya sapatnaḥ /
AvŚat, 10, 4.12 muñca mahārājety uktvā bhagavāṃstasyāṃ velāyāṃ gāthāṃ bhāṣate /
AvŚat, 10, 14.1 idam avocad bhagavān /
AvŚat, 11, 1.6 atha te nāvikā utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam ūcuḥ adhivāsayatu bhagavān asmākaṃ nadyā ajiravatyās tīre śvo bhaktena sārdhaṃ bhikṣusaṃghena /
AvŚat, 11, 6.1 idam avocad bhagavān /
AvŚat, 12, 5.7 atha sa labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya /
AvŚat, 12, 7.1 idam avocad bhagavān /
AvŚat, 13, 7.6 atha rājā kṣatriyo mūrdhābhiṣikta utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya sārdhaṃ bhikṣusaṃgheneti /
AvŚat, 13, 9.1 idam avocad bhagavān /
AvŚat, 14, 1.6 sa nāḍakantheyān brāhmaṇagṛhapatīn idam avocat eta yūyaṃ buddhaṃ śaraṇaṃ gacchata taṃ ca bhagavantam āyācadhvam ihāgamanāya /
AvŚat, 14, 5.7 atha rājā kṣatriyo mūrdhābhiṣikto labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candraḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candraṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān iha vāsaṃ traimāsyaṃ sārdhaṃ bhikṣusaṃghena /
AvŚat, 14, 5.13 tato bhagavāṃś candraḥ samyaksaṃbuddho rājānam uvāca gaccha mahārāja imāṃ saṃghāṭīṃ dhvajāgre baddhvā mahatā satkāreṇa sve vijite paryāṭaya asya ca mahāntam utsavaṃ kuru /
AvŚat, 14, 7.1 idam avocad bhagavān /
AvŚat, 15, 1.6 atha te brāhmaṇāḥ kṛtāvayaḥ samagrāḥ saṃmodamānā vīthīmadhye vedoktena vidhinā śakram āyācituṃ pravṛttāḥ ehyehi ahalyājāra //
AvŚat, 15, 3.3 tatas te brāhmaṇā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātā ekasamūhenoktavantaḥ ehy ehi bhagavan svāgataṃ bhagavata iti /
AvŚat, 15, 5.8 atha sa rājā labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenendradamanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya indradamanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavāṃstraimāsyavāsāya /
AvŚat, 15, 5.10 bhagavān āha asti te mahārāja vijite kaścid vihāro yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti rājovāca nāsti bhagavan kiṃ tarhi tiṣṭhatu bhagavān ahaṃ vihāraṃ kārayiṣyāmi yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti /
AvŚat, 15, 7.1 idam avocad bhagavān /
AvŚat, 16, 2.4 ity uktvā yena bhagavāṃstenopasaṃkrāntaḥ /
AvŚat, 16, 2.6 atha śakro devendro bhagavantam idam avocat adhivāsayatu me bhagavān asminn eva rājagṛhe nagare /
AvŚat, 16, 3.8 rājagṛhanivāsinaś ca paurā dharmavegaprāptā rājānam upasaṃkramyaivam ūcuḥ muṣyante deva mahārāja rājagṛhanivāsinaḥ paurāḥ yatra nāma devāḥ pramattāḥ santaḥ pramādavihāriṇo divyān viṣayān apahāya bhagavantaṃ pūjayanti /
AvŚat, 16, 8.1 idam avocad bhagavān /
AvŚat, 17, 2.4 upasaṃkramya rājānaṃ prasenajitaṃ kauśalam idam avocat śrutaṃ me rājan yathā tvaṃ gāndharvakuśala iti /
AvŚat, 17, 2.7 uktaś ca sādho asti me gurur jetavane sthito 'nuttaro gāndharvikarājaḥ /
AvŚat, 17, 18.1 idam avocad bhagavān /
AvŚat, 18, 3.3 dṛṣṭvā ca punar bhagavataḥ pādayor nipatya bhagavantam idam avocat varāho 'smi bhagavan iṣṭaṃ me jīvitaṃ prayaccheti /
AvŚat, 18, 3.7 upasaṃkramya rājānaṃ prasenajitaṃ kauśalaṃ bhagavadvacanenovāca anujānīhi bhagavān etaṃ puruṣaṃ pravrājayatīti /
AvŚat, 18, 5.6 dṛṣṭvā ca punar mūlanikṛtta iva drumo bhagavataḥ pādayor nipatyovāca varāho 'smi sugata niṣīdatu bhagavān agrāsana iti /
AvŚat, 18, 7.1 idam avocad bhagavān /
AvŚat, 19, 8.1 idam avocad bhagavān /
AvŚat, 20, 1.5 tenāyuṣmān mahāmaudgalyāyana uktaḥ sahāyo me bhava icchāmi bhagavataḥ pūjāṃ kartum iti /
AvŚat, 20, 1.7 ekāntaniṣaṇṇa āyuṣmān mahāmaudgalyāyano bhagavantam idam avocat ayaṃ bhadanta gṛhapatir ākāṅkṣati bhagavantaṃ saśrāvakasaṃghaṃ bhojayitum /
AvŚat, 20, 14.1 idam avocad bhagavān /
AvŚat, 21, 1.4 bhikṣava ūcuḥ kuto bhagavaṃś candanasya pratyekabuddhasyotpattir nāmābhinirvṛttiś ceti /
AvŚat, 21, 2.16 rājñā uktaḥ parīkṣyatām etat padmam iti /
AvŚat, 21, 2.23 tato rājā hṛṣṭatuṣṭapramudita uvāca evam eva putra yathā vadasīti /
AvŚat, 21, 6.1 idam avocad bhagavān /
AvŚat, 22, 10.1 idam avocad bhagavān /
AvŚat, 23, 12.1 idam avocad bhagavān /
Aṣṭasāhasrikā
ASāh, 1, 3.2 atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat yatkiṃcidāyuṣman śāriputra bhagavataḥ śrāvakā bhāṣante deśayanti upadiśanti udīrayanti prakāśayanti saṃprakāśayanti sa sarvastathāgatasya puruṣakāro veditavyaḥ /
ASāh, 1, 4.1 atha khalvāyuṣmān subhūtirbuddhānubhāvena bhagavantametadavocat yadbhagavānevamāha pratibhātu te subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmārabhya yathā bodhisattvā mahāsattvāḥ prajñāpāramitāṃ niryāyuriti /
ASāh, 1, 4.2 bodhisattvo bodhisattva iti yadidaṃ bhagavannucyate katamasyaitadbhagavan dharmasyādhivacanaṃ yaduta bodhisattva iti nāhaṃ bhagavaṃstaṃ dharmaṃ samanupaśyāmi yaduta bodhisattva iti /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 8.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo 'haṃ bhagavan etadeva bodhisattvanāmadheyaṃ na vedmi nopalabhe na samanupaśyāmi prajñāpāramitām api na vedmi nopalabhe na samanupaśyāmi /
ASāh, 1, 10.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ yadā rūpameva virahitaṃ rūpasvabhāvena evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva yadā vijñānameva virahitaṃ vijñānasvabhāvena yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena yadā sarvajñataiva virahitā sarvajñatāsvabhāvena //
ASāh, 1, 11.1 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat etametadāyuṣman śāriputra evam etat /
ASāh, 1, 11.1 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat etametadāyuṣman śāriputra evam etat /
ASāh, 1, 12.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte yo bodhisattvo mahāsattvo 'tra śikṣiṣyate sa niryāsyati sarvajñatāyām āyuṣmān subhūtirāha evametadāyuṣman śāriputra evam etat /
ASāh, 1, 12.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte yo bodhisattvo mahāsattvo 'tra śikṣiṣyate sa niryāsyati sarvajñatāyām āyuṣmān subhūtirāha evametadāyuṣman śāriputra evam etat /
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.8 ayamucyate sarvadharmānupādāno nāma samādhirbodhisattvasya mahāsattvasya vipulaḥ puraskṛto 'pramāṇaniyato 'sādhāraṇaḥ sarvaśrāvakapratyekabuddhaiḥ /
ASāh, 1, 16.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat katamenāyuṣman subhūte samādhinā viharan bodhisattvo mahāsattvastathāgatairarhadbhiḥ samyaksaṃbuddhairvyākriyate 'nuttarāyāṃ samyaksaṃbodhau śakyaḥ sa samādhirdarśayitum subhūtirāha no hīdamāyuṣman śāriputra /
ASāh, 1, 16.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat katamenāyuṣman subhūte samādhinā viharan bodhisattvo mahāsattvastathāgatairarhadbhiḥ samyaksaṃbuddhairvyākriyate 'nuttarāyāṃ samyaksaṃbodhau śakyaḥ sa samādhirdarśayitum subhūtirāha no hīdamāyuṣman śāriputra /
ASāh, 1, 17.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate //
ASāh, 1, 17.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate //
ASāh, 1, 17.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate //
ASāh, 1, 18.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ katamasmin dharme śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvo na kasmiṃściddharme śikṣate /
ASāh, 1, 18.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ katamasmin dharme śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvo na kasmiṃściddharme śikṣate /
ASāh, 1, 18.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ katamasmin dharme śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvo na kasmiṃściddharme śikṣate /
ASāh, 1, 18.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ katamasmin dharme śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvo na kasmiṃściddharme śikṣate /
ASāh, 1, 18.4 tenocyante avidyeti /
ASāh, 1, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate bhagavānāha evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyām api na śikṣate /
ASāh, 1, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate bhagavānāha evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyām api na śikṣate /
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 20.4 bhagavānetadavocat tatkiṃ manyase subhūte anyā sā māyā anyattadrūpam anyā sā māyā anyā sā vedanā /
ASāh, 1, 21.1 bhagavānāha tatkiṃ manyase subhūte atraiṣāṃ saṃjñā samajñā prajñaptirvyavahāraḥ pañcasūpādānaskandheṣu yaduta bodhisattva iti evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 21.1 bhagavānāha tatkiṃ manyase subhūte atraiṣāṃ saṃjñā samajñā prajñaptirvyavahāraḥ pañcasūpādānaskandheṣu yaduta bodhisattva iti evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 21.4 tatkasya hetoḥ tathā hi bhagavan māyopamaṃ rūpamuktaṃ bhagavatā /
ASāh, 1, 21.6 tathā hi bhagavan māyopamā vedanāsaṃjñāsaṃskārā uktāḥ /
ASāh, 1, 21.7 tathā hi bhagavan māyopamaṃ vijñānamuktaṃ bhagavatā /
ASāh, 1, 22.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kāni punarbhagavan bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni bhagavānāha ya enaṃ pāramitāsu avavadanti anuśāsati /
ASāh, 1, 22.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kāni punarbhagavan bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni bhagavānāha ya enaṃ pāramitāsu avavadanti anuśāsati /
ASāh, 1, 22.7 evamukte āyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyānīti /
ASāh, 1, 22.7 evamukte āyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyānīti /
ASāh, 1, 22.8 yacca bodhisattvo mahāsattva iti bhagavannucyate tatra bodhisattva iti bhagavan kaḥ padārtha evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat apadārthaḥ subhūte bodhisattvapadārthaḥ /
ASāh, 1, 22.8 yacca bodhisattvo mahāsattva iti bhagavannucyate tatra bodhisattva iti bhagavan kaḥ padārtha evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat apadārthaḥ subhūte bodhisattvapadārthaḥ /
ASāh, 1, 22.8 yacca bodhisattvo mahāsattva iti bhagavannucyate tatra bodhisattva iti bhagavan kaḥ padārtha evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat apadārthaḥ subhūte bodhisattvapadārthaḥ /
ASāh, 1, 22.11 bodhyarthena tu subhūte bodhisattvo mahāsattva ityucyate /
ASāh, 1, 22.12 subhūtirāha yatpunarbhagavānevamāha bodhisattvo mahāsattva iti kena kāraṇena bhagavan bodhisattvo mahāsattva ityucyate bhagavānāha mahataḥ sattvarāśermahataḥ sattvanikāyasya agratāṃ kārayiṣyati tenārthena bodhisattvo mahāsattva ityucyate //
ASāh, 1, 22.12 subhūtirāha yatpunarbhagavānevamāha bodhisattvo mahāsattva iti kena kāraṇena bhagavan bodhisattvo mahāsattva ityucyate bhagavānāha mahataḥ sattvarāśermahataḥ sattvanikāyasya agratāṃ kārayiṣyati tenārthena bodhisattvo mahāsattva ityucyate //
ASāh, 1, 23.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.3 āyuṣmān śāriputra āha mahatyā ātmadṛṣṭyāḥ sattvadṛṣṭyāḥ jīvadṛṣṭyāḥ pudgaladṛṣṭyāḥ bhavadṛṣṭyāḥ vibhavadṛṣṭyāḥ ucchedadṛṣṭyāḥ śāśvatadṛṣṭyāḥ svakāyadṛṣṭyāḥ etāsāmevamādyānāṃ dṛṣṭīnāṃ prahāṇāya dharmaṃ deśayiṣyatīti tenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.4 atha khalvāyuṣmān subhūtirbhagavantametadavocat mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.4 atha khalvāyuṣmān subhūtirbhagavantametadavocat mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.6 subhūtirāha bodhisattvo mahāsattva iti bhagavannucyate /
ASāh, 1, 24.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kena kāraṇena āyuṣman subhūte tatrāpi citte asakto 'paryāpannaḥ subhūtirāha acittatvādāyuṣman śāriputra tatrāpi citte asakto 'paryāpannaḥ //
ASāh, 1, 26.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavantametadavocat mahāsattvo mahāsattva iti yadidaṃ bhagavannucyate mahāsaṃnāhasaṃnaddhaḥ sa sattvaḥ /
ASāh, 1, 26.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavantametadavocat mahāsattvo mahāsattva iti yadidaṃ bhagavannucyate mahāsaṃnāhasaṃnaddhaḥ sa sattvaḥ /
ASāh, 1, 27.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat mahāsaṃnāhasaṃnaddho mahāyānasaṃnaddha iti yadidaṃ bhagavannucyate kiyatā bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho bhavati bhagavānāha iha subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati aprameyā mayā sattvāḥ parinirvāpayitavyā iti /
ASāh, 1, 27.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat mahāsaṃnāhasaṃnaddho mahāyānasaṃnaddha iti yadidaṃ bhagavannucyate kiyatā bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho bhavati bhagavānāha iha subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati aprameyā mayā sattvāḥ parinirvāpayitavyā iti /
ASāh, 1, 28.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yathāhaṃ bhagavan bhagavato bhāṣitasyārthamājānāmi tathā asaṃnāhasaṃnaddho batāyaṃ bhagavan bodhisattvo mahāsattvo veditavyaḥ /
ASāh, 1, 29.1 evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 29.1 evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 30.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputra āyuṣmantaṃ subhūtimetadavocat rūpamāyuṣman subhūte abaddhamamuktamiti vadasi /
ASāh, 1, 30.7 atha katamattadāyuṣman subhūte rūpaṃ yadrūpamabaddhamamuktamiti vadasi evaṃ katamā sā vedanā katamā sā saṃjñā katame te saṃskārāḥ katamattadāyuṣman subhūte vijñānaṃ yadvijñānamabaddhamamuktamiti vadasi katamā sā āyuṣman subhūte rūpatathatā yā rūpatathatāpyabaddhā amukteti vadasi evaṃ katamā sā vedanātathatā saṃjñātathatā saṃskāratathatā katamā sā āyuṣman subhūte vijñānatathatā yā vijñānatathatāpyabaddhā amukteti vadasi evamukte āyuṣmān subhūtirāyuṣmantaṃ pūrṇaṃ maitrāyaṇīputrametadavocat yadāyuṣman pūrṇa māyāpuruṣasya rūpaṃ tadabaddhamamuktam /
ASāh, 1, 30.7 atha katamattadāyuṣman subhūte rūpaṃ yadrūpamabaddhamamuktamiti vadasi evaṃ katamā sā vedanā katamā sā saṃjñā katame te saṃskārāḥ katamattadāyuṣman subhūte vijñānaṃ yadvijñānamabaddhamamuktamiti vadasi katamā sā āyuṣman subhūte rūpatathatā yā rūpatathatāpyabaddhā amukteti vadasi evaṃ katamā sā vedanātathatā saṃjñātathatā saṃskāratathatā katamā sā āyuṣman subhūte vijñānatathatā yā vijñānatathatāpyabaddhā amukteti vadasi evamukte āyuṣmān subhūtirāyuṣmantaṃ pūrṇaṃ maitrāyaṇīputrametadavocat yadāyuṣman pūrṇa māyāpuruṣasya rūpaṃ tadabaddhamamuktam /
ASāh, 1, 30.15 evamukte āyuṣmān pūrṇo maitrāyaṇīputrastūṣṇīmabhūt //
ASāh, 1, 31.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat evaṃ bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddhaḥ san mahāyānasamprasthito mahāyānasamārūḍho bhavati /
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 32.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāyānaṃ mahāyānamiti bhagavannucyate /
ASāh, 1, 32.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāyānaṃ mahāyānamiti bhagavannucyate /
ASāh, 1, 32.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāyānaṃ mahāyānamiti bhagavannucyate /
ASāh, 1, 32.8 tasmānmahāyānaṃ mahāyānamityucyate /
ASāh, 1, 33.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavantametadavocat ayaṃ bhagavan subhūtiḥ sthaviraḥ prajñāpāramitāyāḥ kṛtaśo 'dhīṣṭo mahāyānamupadeṣṭavyaṃ manyate /
ASāh, 1, 33.2 atha khalvāyuṣmān subhūtirbhagavantametadavocat nāhaṃ bhagavan prajñāpāramitāṃ vyatikramya mahāyānamavocam /
ASāh, 1, 33.2 atha khalvāyuṣmān subhūtirbhagavantametadavocat nāhaṃ bhagavan prajñāpāramitāṃ vyatikramya mahāyānamavocam /
ASāh, 1, 33.5 evamukte āyuṣmān subhūtirbhagavantametadavocat buddhānubhāvādbhagavan /
ASāh, 1, 33.5 evamukte āyuṣmān subhūtirbhagavantametadavocat buddhānubhāvādbhagavan /
ASāh, 1, 33.20 yathā ātmā ātmeti ca bhagavannucyate atyantatayā ca bhagavannanabhinirvṛtta ātmā /
ASāh, 1, 33.35 yatpunaretaducyate rūpamiti advayasyaiṣā gaṇanā kṛtā /
ASāh, 1, 33.40 yatpunaretaducyate vijñānamiti advayasyaiṣā gaṇanā kṛtā /
ASāh, 1, 33.48 yatpunaretaducyate rūpamiti advayasyaiṣā gaṇanā kṛtā /
ASāh, 1, 33.53 yatpunaretaducyate vijñānamiti advayasyaiṣā gaṇanā kṛtā //
ASāh, 1, 34.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat tena hi yathāhamāyuṣmataḥ subhūterbhāṣitasyārthamājānāmi tathā bodhisattvo 'pyanutpādaḥ /
ASāh, 1, 34.2 yadi ca āyuṣman subhūte bodhisattvo 'pyanutpādaḥ kiṃ bodhisattvo duṣkaracārikāṃ carati yāni vā tāni sattvānāṃ kṛtaśo duḥkhānyutsahate pratyanubhavitum evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra icchāmi bodhisattvaṃ mahāsattvaṃ duṣkaracārikāṃ carantam nāpi sa bodhisattvo mahāsattvo yo duṣkarasaṃjñayā carati /
ASāh, 1, 34.2 yadi ca āyuṣman subhūte bodhisattvo 'pyanutpādaḥ kiṃ bodhisattvo duṣkaracārikāṃ carati yāni vā tāni sattvānāṃ kṛtaśo duḥkhānyutsahate pratyanubhavitum evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra icchāmi bodhisattvaṃ mahāsattvaṃ duṣkaracārikāṃ carantam nāpi sa bodhisattvo mahāsattvo yo duṣkarasaṃjñayā carati /
ASāh, 1, 35.5 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat yadyāyuṣman subhūte bodhisattvo 'pyanutpādaḥ bodhisattvadharmā apyanutpādaḥ sarvajñatāpyanutpādaḥ sarvajñatādharmā apyanutpādaḥ pṛthagjano 'pyanutpādaḥ pṛthagjanadharmā apyanutpādaḥ nanvāyuṣman subhūte anuprāptaiva ayatnena bodhisattvena mahāsattvena sarvajñatā bhavati /
ASāh, 1, 35.5 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat yadyāyuṣman subhūte bodhisattvo 'pyanutpādaḥ bodhisattvadharmā apyanutpādaḥ sarvajñatāpyanutpādaḥ sarvajñatādharmā apyanutpādaḥ pṛthagjano 'pyanutpādaḥ pṛthagjanadharmā apyanutpādaḥ nanvāyuṣman subhūte anuprāptaiva ayatnena bodhisattvena mahāsattvena sarvajñatā bhavati /
ASāh, 1, 35.6 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra anutpannasya dharmasya prāptimicchāmi nāpyabhisamayam /
ASāh, 1, 35.6 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra anutpannasya dharmasya prāptimicchāmi nāpyabhisamayam /
ASāh, 1, 36.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat dhārmakathikānāmāyuṣmān subhūtiragratāyāṃ sthāpitavyaḥ /
ASāh, 1, 36.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat dhārmakathikānāmāyuṣmān subhūtiragratāyāṃ sthāpitavyaḥ /
ASāh, 1, 36.3 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat dharmataiṣā āyuṣman śāriputra bhagavataḥ śrāvakāṇām aniśritadharmāṇām /
ASāh, 1, 36.3 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat dharmataiṣā āyuṣman śāriputra bhagavataḥ śrāvakāṇām aniśritadharmāṇām /
ASāh, 1, 36.6 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat sādhu sādhu āyuṣman subhūte /
ASāh, 1, 36.6 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat sādhu sādhu āyuṣman subhūte /
ASāh, 1, 37.1 atha khalvāyuṣmān śāriputra āyuṣmataṃ subhūtimetadavocat kathamāyuṣman subhūte avirahito bodhisattvo mahāsattvo 'virahito manasikāreṇa bhavati yaḥ prajñāpāramitāvihāreṇa viharati yadi hyāyuṣman subhūte bodhisattvo mahāsattvo 'virahito manasikāreṇa bhavati evaṃ sa virahitaḥ prajñāpāramitāvihāreṇa bhavati /
ASāh, 1, 38.1 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sādhu sādhu āyuṣman śāriputra /
ASāh, 1, 38.1 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sādhu sādhu āyuṣman śāriputra /
ASāh, 2, 2.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat imānyārya subhūte saṃbahulāni devaputrasahasrāṇi asyāṃ parṣadi saṃnipatitāni saṃniṣaṇṇāni āryasya subhūterantikātprajñāpāramitāṃ śrotukāmāni bodhisattvānāṃ mahāsattvānām upadeśam avavādānuśāsanīṃ ca /
ASāh, 2, 3.2 evamukte āyuṣmān subhūtirbhagavantametadavocat kṛtajñairasmābhirbhagavan bhagavato bhavitavyaṃ nākṛtajñaiḥ /
ASāh, 2, 3.2 evamukte āyuṣmān subhūtirbhagavantametadavocat kṛtajñairasmābhirbhagavan bhagavato bhavitavyaṃ nākṛtajñaiḥ /
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 2, 6.1 atha khalvāyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat evameva āyuṣman śāriputra bodhisattvena mahāsattvena sthātavyam evaṃ śikṣitavyam yathā tathāgato 'rhan samyaksaṃbuddho na kvacitsthito nāsthito na viṣṭhito nāviṣṭhitaḥ tathā sthāsyāmītyevamanena śikṣitavyam /
ASāh, 2, 10.1 atha khalu te devaputrā āyuṣmantaṃ subhūtimetadavocan kiṃ punarārya subhūte māyopamāste sattvā na te māyā evamukte āyuṣmān subhūtistān devaputrānetadavocat māyopamāste devaputrāḥ sattvāḥ /
ASāh, 2, 10.1 atha khalu te devaputrā āyuṣmantaṃ subhūtimetadavocan kiṃ punarārya subhūte māyopamāste sattvā na te māyā evamukte āyuṣmān subhūtistān devaputrānetadavocat māyopamāste devaputrāḥ sattvāḥ /
ASāh, 2, 10.1 atha khalu te devaputrā āyuṣmantaṃ subhūtimetadavocan kiṃ punarārya subhūte māyopamāste sattvā na te māyā evamukte āyuṣmān subhūtistān devaputrānetadavocat māyopamāste devaputrāḥ sattvāḥ /
ASāh, 2, 10.12 atha khalu devaputrā āyuṣmantaṃ subhūtimetadavocan samyaksaṃbuddho 'pyārya subhūte māyopamaḥ svapnopama iti vadasi samyaksaṃbuddhatvam api māyopamaṃ svapnopamamiti vadasi subhūtirāha nirvāṇam api devaputrā māyopamaṃ svapnopamamiti vadāmi kiṃ punaranyaṃ dharmam /
ASāh, 2, 11.1 atha khalvāyuṣmān śāriputraḥ āyuṣmāṃś ca pūrṇo maitrāyaṇīputraḥ āyuṣmāṃś ca mahākoṣṭhilaḥ āyuṣmāṃś ca mahākātyāyanaḥ āyuṣmāṃś ca mahākāśyapaḥ anye ca mahāśrāvakā anekairbodhisattvasahasraiḥ sārdhamāyuṣmantaṃ subhūtiṃ sthaviramāmantrayante sma ke 'syā āyuṣman subhūte prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti atha khalvāyuṣmānānandastān sthavirānetadavocat te khalvāyuṣmanto veditavyā avinivartanīyā bodhisattvā mahāsattvāḥ dṛṣṭisampannā vā pudgalāḥ arhanto vā kṣīṇāsravāḥ ye 'syāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti //
ASāh, 2, 12.1 atha khalvāyuṣmān subhūtiḥ sthavirastān sthavirānetadavocat nāsyā āyuṣmantaḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ kecitpratyeṣakā bhaviṣyanti /
ASāh, 2, 13.6 atha khalu śakro devānāmindra āyuṣmataḥ subhūteścetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ subhūtimetadavocat anirjātānyetānyārya subhūte puṣpāṇi /
ASāh, 2, 13.8 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yattvaṃ kauśika evaṃ vadasi anirjātānyetāni puṣpāṇi naitāni manonirjātāni nāpi vṛkṣagulmalatānirjātānīti /
ASāh, 2, 13.12 atha khalu śakro devānāmindra āyuṣmataṃ subhūtimetadavocat evametadārya subhūte evam etat /
ASāh, 2, 13.14 evamukte āyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 2, 13.14 evamukte āyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 2, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat ya āyuṣman subhūte bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 16.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat prajñāpāramitā ārya śāriputra bodhisattvena mahāsattvena kuto gaveṣitavyāḥ śāriputra āha prajñāpāramitā kauśika bodhisattvena mahāsattvena āyuṣmataḥ subhūteḥ parivartād gaveṣitavyā /
ASāh, 2, 16.2 evamukte śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kasyaiṣa ārya śāriputra anubhāvo veditavyaḥ kasyaitadadhiṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate āyuṣmān śāriputra āha tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 16.2 evamukte śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kasyaiṣa ārya śāriputra anubhāvo veditavyaḥ kasyaitadadhiṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate āyuṣmān śāriputra āha tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 16.4 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yatkauśika evaṃ vadasi kasyaiṣo 'nubhāvo veditavyaḥ kasyaitadanuṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate iti tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 17.1 evamukte śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat mahāpāramiteyamārya subhūte yaduta prajñāpāramitā /
ASāh, 2, 17.1 evamukte śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat mahāpāramiteyamārya subhūte yaduta prajñāpāramitā /
ASāh, 2, 19.4 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na hi kauśika gaṇanāyogena vā gaṇanābahutvena vā sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 22.3 atha khalu te devaputrā bhagavantametadavocan āścaryaṃ bhagavan paramāścaryaṃ sugata /
ASāh, 3, 3.1 atha khalu catvāro mahārājāno bhagavantametadavocan āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā yānatraye sattvān vinayati na ca sattvasaṃjñāmutpādayati /
ASāh, 3, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 5.1 brahmāpi sahāpatiḥ sārdhaṃ brahmakāyikair devaputrair bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.6 bhagavānetadavocat tatra kauśika ye mama dharmaṃ vigrahītavyaṃ maṃsyante vivaditavyaṃ maṃsyante virodhayitavyaṃ maṃsyante teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānām utpannotpannā vigrahā vivādā virodhāḥ punarevāntardhāsyanti na sthāsyanti /
ASāh, 3, 7.9 evamukte śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yatheyaṃ prajñāpāramitā paridamanāya pratyupasthitā anunāmāya bodhisattvānāṃ mahāsattvānām //
ASāh, 3, 7.9 evamukte śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yatheyaṃ prajñāpāramitā paridamanāya pratyupasthitā anunāmāya bodhisattvānāṃ mahāsattvānām //
ASāh, 3, 8.15 tasmātsarvajñajñānamityucyate /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.3 tatkiṃ manyase kauśika yo 'yaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatātmabhāvo 'bhinirvartitaḥ sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā evamukte śakro devānāmindro bhagavantametadavocat ihaiva bhagavan bhagavatā prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā /
ASāh, 3, 11.3 tatkiṃ manyase kauśika yo 'yaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatātmabhāvo 'bhinirvartitaḥ sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā evamukte śakro devānāmindro bhagavantametadavocat ihaiva bhagavan bhagavatā prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.2 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 12.2 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 13.1 evam ukte śakro devānāmindro bhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 3, 13.1 evam ukte śakro devānāmindro bhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 3, 14.1 atha khalu bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 15.1 atha khalu yāni tāni catvāriṃśaddevaputrasahasrāṇi śakreṇa devānāmindreṇa sārdhaṃ saṃnipatitāni tasyāmeva parṣadi saṃnipatitānyabhūvan tāni śakraṃ devānāmindrametadavocan udgṛhṇīṣva mārṣa prajñāpāramitām /
ASāh, 3, 16.1 evamukte śakro devānāmindro bhagavantametadavocat mahāvidyeyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 3, 16.1 evamukte śakro devānāmindro bhagavantametadavocat mahāvidyeyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 3, 16.8 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 16.8 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 20.3 evaṃ cāvocan ye kecidbhagavan sattvāḥ prajñāpāramitāṃ bhāṣiṣyante bhāvayiṣyanti prajñāpāramitāyāṃ cariṣyanti na teṣāṃ māro vā mārakāyikā vā devatā avatāraṃ lapsyante /
ASāh, 3, 20.9 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 20.9 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 21.1 atha khalvāyuṣmānānando bhagavantametadavocat na bhagavan dānapāramitāyā varṇaṃ bhāṣate na nāmadheyaṃ parikīrtayati /
ASāh, 3, 22.1 atha khalu śakro devānāmindro bhagavantametadavocat na tāvadime bhagavaṃstathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyāḥ sarve guṇāḥ parikīrtitāḥ yān guṇān sa kulaputro vā kuladuhitā vā parigṛhṇīte prajñāpāramitāmudgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśya uddiśya svādhyāyya /
ASāh, 3, 23.1 evamukte śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasyāpi kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 23.1 evamukte śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasyāpi kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 4, 1.4 tatkasya hetoḥ uktaṃ hyetadbhagavatā dharmakāyā buddhā bhagavantaḥ /
ASāh, 4, 2.1 atha khalvāyuṣmānānandaḥ śakraṃ devānāmindrametadavocat kiṃ punaḥ kauśika devaloka eva tāni maṇiratnāni santi uta jāmbūdvīpakānām api manuṣyāṇāṃ tāni maṇiratnāni santi śakra āha deveṣvāryānanda tāni maṇiratnāni santi /
ASāh, 4, 4.1 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 4, 4.1 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 4, 5.1 evamukte śakro devānāmindro bhagavantametadavocat mahāpāramiteyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 4, 5.1 evamukte śakro devānāmindro bhagavantametadavocat mahāpāramiteyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 4, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat kiṃ bhagavan prajñāpāramitāyāmeva bodhisattvo mahāsattvaścarati nānyāsu pāramitāsu bhagavānāha sarvāsu kauśika ṣaṭsu pāramitāsu bodhisattvo mahāsattvaścarati /
ASāh, 4, 6.5 evamukte śakro devānāmindro bhagavantametadavocat mahāguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 4, 6.5 evamukte śakro devānāmindro bhagavantametadavocat mahāguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 5, 1.5 katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 5, 1.5 katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 11.1 atha khalu śakro devānāmindro bhagavantametadavocat iyam api bhagavan prajñāpāramitā upadeṣṭavyāḥ evamukte bhagavān śakraṃ devānāmindrametadavocat iyam api kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā /
ASāh, 5, 11.1 atha khalu śakro devānāmindro bhagavantametadavocat iyam api bhagavan prajñāpāramitā upadeṣṭavyāḥ evamukte bhagavān śakraṃ devānāmindrametadavocat iyam api kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā /
ASāh, 5, 11.1 atha khalu śakro devānāmindro bhagavantametadavocat iyam api bhagavan prajñāpāramitā upadeṣṭavyāḥ evamukte bhagavān śakraṃ devānāmindrametadavocat iyam api kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā /
ASāh, 5, 12.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan anāgate 'dhvani prajñāpāramitāprativarṇikā veditavyā iyaṃ sā prajñāpāramitāprativarṇikopadiśyata iti evamukte bhagavān śakraṃ devānāmindrametadavocat bhaviṣyanti kauśika anāgate 'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyāḥ prajñāparihīṇāḥ /
ASāh, 5, 12.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan anāgate 'dhvani prajñāpāramitāprativarṇikā veditavyā iyaṃ sā prajñāpāramitāprativarṇikopadiśyata iti evamukte bhagavān śakraṃ devānāmindrametadavocat bhaviṣyanti kauśika anāgate 'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyāḥ prajñāparihīṇāḥ /
ASāh, 5, 12.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan anāgate 'dhvani prajñāpāramitāprativarṇikā veditavyā iyaṃ sā prajñāpāramitāprativarṇikopadiśyata iti evamukte bhagavān śakraṃ devānāmindrametadavocat bhaviṣyanti kauśika anāgate 'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyāḥ prajñāparihīṇāḥ /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.3 tatra bodhisattvayānikaḥ pudgalo yairvastubhiranumodeta yairārambaṇairyairākāraistaccittamutpādayet api nu tāni vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyeran yathā nimittīkaroti evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat na tāni bhadanta subhūte vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyante yathā nimittīkaroti /
ASāh, 6, 2.3 tatra bodhisattvayānikaḥ pudgalo yairvastubhiranumodeta yairārambaṇairyairākāraistaccittamutpādayet api nu tāni vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyeran yathā nimittīkaroti evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat na tāni bhadanta subhūte vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyante yathā nimittīkaroti /
ASāh, 6, 2.4 evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānam ārambaṇam ārambaṇīkuryāt nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet tatkasya hetoḥ tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ /
ASāh, 6, 2.4 evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānam ārambaṇam ārambaṇīkuryāt nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet tatkasya hetoḥ tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ /
ASāh, 6, 2.6 yadi ca yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam tatkatamairvastubhiḥkatamairārambaṇaiḥ katamairākāraiḥ katamaṃ cittamanuttarāyāṃ samyaksaṃbodhau pariṇāmayati katamadvā anumodanāsahagataṃ puṇyakriyāvastu kva anuttarāyāṃ samyaksaṃbodhau pariṇāmayati atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat nedamārya subhūte navayānasamprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyaṃ nopadeṣṭavyam /
ASāh, 6, 3.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yena maitreya cittenānumodya yatpariṇāmayati taccittaṃ kṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam /
ASāh, 6, 4.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat mā khalvārya subhūte navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati //
ASāh, 6, 7.1 evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat sacedārya subhūte bodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 7.1 evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat sacedārya subhūte bodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 10.24 tatra ya evaṃ vadet śakyam anāgamya prajñāpāramitāṃ tatpuṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayitumiti sa maivaṃ vocaditi syādvacanīyaḥ /
ASāh, 6, 10.24 tatra ya evaṃ vadet śakyam anāgamya prajñāpāramitāṃ tatpuṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayitumiti sa maivaṃ vocaditi syādvacanīyaḥ /
ASāh, 6, 13.1 evamukte bhagavānāyuṣmataṃ subhūtiṃ sthavirametadavocat evametatsubhūte evam etat /
ASāh, 6, 13.1 evamukte bhagavānāyuṣmataṃ subhūtiṃ sthavirametadavocat evametatsubhūte evam etat /
ASāh, 6, 14.1 atha khalu cāturmahārājakāyikānāṃ devaputrāṇāṃ viṃśatisahasrāṇi prāñjalīni namasyanti bhagavantametadavocan mahāpariṇāmo 'yaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yaduta prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ sarvajñatāyai yatra hi nāma teṣām aupalambhikānāṃ bodhisattvānāṃ tāvantaṃ dānamayaṃ puṇyābhisaṃskāramabhibhavati /
ASāh, 6, 14.7 yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ te 'pyevamevāñjaliṃ kṛtvā bhagavantaṃ namasyanta etadavocan āścaryaṃ bhagavan yāvadayaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ yasteṣāmupalambhasaṃjñināṃ bodhisattvānāṃ tāvaccirarātrasaṃcitamam api tathā mahāvistarasamudānītam api puṇyaskandhamabhibhavati //
ASāh, 6, 16.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ bodhisattvapratyekabuddhaśrāvakasaṃghānāṃ sarvasattvānāṃ ca atītānāgatapratyutpannaṃ yannāma kuśalamūlaṃ tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 7, 1.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat sarvajñajñānapariniṣpattirbhagavan prajñāpāramitā sarvajñatvaṃ bhagavan prajñāpāramitā /
ASāh, 7, 1.32 kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam kathaṃ manasi kartavyā bhagavan prajñāpāramitā kathaṃ bhagavan namaskartavyā prajñāpāramitā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat yathā śāriputra śāstari tathā prajñāpāramitāyāṃ sthātavyam /
ASāh, 7, 1.32 kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam kathaṃ manasi kartavyā bhagavan prajñāpāramitā kathaṃ bhagavan namaskartavyā prajñāpāramitā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat yathā śāriputra śāstari tathā prajñāpāramitāyāṃ sthātavyam /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 3.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat rūpasya śāriputra abhinirhāro draṣṭavyaḥ /
ASāh, 7, 3.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat rūpasya śāriputra abhinirhāro draṣṭavyaḥ /
ASāh, 7, 3.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat rūpasya śāriputra abhinirhāro draṣṭavyaḥ /
ASāh, 7, 3.4 yaḥ śāriputra pañcānāṃ skandhānāmabhinirhāraḥ ayaṃ śāriputra prajñāpāramitāyā abhinirhāra ityucyate /
ASāh, 7, 3.5 evamabhinirhāreṇa pañcānāṃ skandhānāmabhinirhāraḥ prajñāpāramitāyā abhinirhāro 'bhinirhāra ityucyate //
ASāh, 7, 4.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evamabhinirhāreṇa abhinirhṛtā bhagavan prajñāpāramitā katamaṃ dharmamarpayati bhagavānāha evamabhinirhṛtā śāriputra prajñāpāramitā na kaṃciddharmamarpayati /
ASāh, 7, 4.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evamabhinirhāreṇa abhinirhṛtā bhagavan prajñāpāramitā katamaṃ dharmamarpayati bhagavānāha evamabhinirhṛtā śāriputra prajñāpāramitā na kaṃciddharmamarpayati /
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 6.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat sacedevam api bhagavan bodhisattvo mahāsattvaḥ saṃjñāsyate dūrīkariṣyati imāṃ prajñāpāramitām riktīkariṣyati imāṃ prajñāpāramitām tucchīkariṣyati imāṃ prajñāpāramitām na kariṣyati imāṃ prajñāpāramitām /
ASāh, 7, 6.2 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 7, 6.2 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra vā sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 9.8 yo 'nupalambhaḥ sarvadharmāṇām sā prajñāpāramitetyucyate /
ASāh, 7, 9.9 yadā na bhavati saṃjñā samajñā prajñaptirvyavahāraḥ tadā prajñāpāramitetyucyate //
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 11.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat pañca bhagavan ānantaryāṇi karmāṇi kṛtānyupacitāni asya manoduścaritasya vāgduścaritasya ca na prativarṇikāny api na anurūpāṇy api na pratirūpāṇy api bhavanti /
ASāh, 7, 11.4 ye kecidimāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānāmuddiśyamānāṃ pratibādhitavyāṃ maṃsyante pratikṣepsyanti pratikrokṣyanti nātra śikṣitavyamiti vakṣyanti neyaṃ tathāgatabhāṣiteti vācaṃ bhāṣiṣyante tato 'nyān api sattvān vivecayiṣyanti /
ASāh, 7, 12.2 dvitīyakam api tṛtīyakamapyāyuṣmān śāriputro bhagavantametadavocat ākhyātu me bhagavāṃstasya pudgalasyātmabhāvasya pramāṇam /
ASāh, 7, 13.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat susaṃvṛtakāyakarmavākkarmamanaskarmaṇā bhagavan kulaputreṇa vā kuladuhitrā vā bhavitavyam /
ASāh, 7, 14.1 evamukte āyuṣmān subhūtirbhagavantametadavocat ko 'tra bhagavan hetuḥ kaḥ pratyayo yatsa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhitavyāṃ maṃsyate bhagavānāha mārādhiṣṭhito vā subhūte sa kulaputro vā kuladuhitā vā bhaviṣyati /
ASāh, 7, 14.1 evamukte āyuṣmān subhūtirbhagavantametadavocat ko 'tra bhagavan hetuḥ kaḥ pratyayo yatsa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhitavyāṃ maṃsyate bhagavānāha mārādhiṣṭhito vā subhūte sa kulaputro vā kuladuhitā vā bhaviṣyati /
ASāh, 8, 1.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat duradhimocā bhagavan prajñāpāramitā anabhiyuktena kuśalamūlavirahitena pāpamitrahastagatena /
ASāh, 8, 4.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat gambhīrā bhagavan prajñāpāramitā /
ASāh, 8, 4.26 atha khalvāyuṣmān subhūtirbhagavantametadavocat ātmaviśuddhito bhagavan rūpaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 5.5 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā svākhyātā sunirdiṣṭā supariniṣṭhitā yatra hi nāma bhagavatā ime 'pi saṅgā ākhyātāḥ /
ASāh, 8, 5.5 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā svākhyātā sunirdiṣṭā supariniṣṭhitā yatra hi nāma bhagavatā ime 'pi saṅgā ākhyātāḥ /
ASāh, 8, 5.6 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat katame te āyuṣman subhūte saṅgāḥ subhūtirāha rūpamāyuṣman śāriputra śūnyamiti saṅgaḥ /
ASāh, 8, 6.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat katamena ārya subhūte paryāyeṇa saṅgaḥ subhūtirāha sacetkauśika tadbodhicittaṃ saṃjānīte idaṃ tatprathamaṃ bodhicittamiti anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati /
ASāh, 8, 8.1 bhagavānetadavocat iha subhūte śrāddhaḥ kulaputro vā kuladuhitā vā tathāgatamarhantaṃ samyaksaṃbuddhaṃ nimittato manasi karoti /
ASāh, 8, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadyadevaṃ bodhisattvānāṃ mahāsattvānāṃ sasaṅgatā ca asaṅgatā ca khyātāḥ /
ASāh, 8, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadyadevaṃ bodhisattvānāṃ mahāsattvānāṃ sasaṅgatā ca asaṅgatā ca khyātāḥ /
ASāh, 8, 14.5 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat sādhu sādhu subhūte /
ASāh, 8, 14.5 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat sādhu sādhu subhūte /
ASāh, 8, 16.1 atha khalvanyatamo bhikṣuryena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat namaskaromi bhagavan prajñāpāramitāyai /
ASāh, 8, 17.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat ya ārya subhūte atra prajñāpāramitāyāmeva yogamāpatsyate kva sa yogamāpatsyate subhūtirāha ākāśe sa kauśika yogamāpatsyate yaḥ prajñāpāramitāyāṃ yogamāpatsyate /
ASāh, 8, 18.1 atha khalu śakro devānāmindro bhagavantametadavocat ājñāpayatu bhagavān /
ASāh, 8, 18.3 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat samanupaśyasi tvaṃ kauśika taṃ dharmaṃ yasya dharmasya rakṣāvaraṇaguptiṃ kariṣyasi śakra āha no hīdamārya subhūte /
ASāh, 9, 1.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat prajñāpāramiteti bhagavan nāmadheyamātram etat /
ASāh, 9, 1.3 vāgvastveva nāmetyucyate /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat pariśuddhā bateyaṃ bhagavan prajñāpāramitā bhagavānāha rūpaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat pariśuddhā bateyaṃ bhagavan prajñāpāramitā bhagavānāha rūpaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.11 ākāśapratiśrutkāvacanīyapravyāhāranirupalepatayā subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 3.1 evamukte āyuṣmān subhūtirbhagavantametadavocat sulabdhā bata lābhāsteṣāṃ bhagavan kulaputrāṇāṃ kuladuhitṝṇāṃ ca yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati prāgeva ya udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 9, 3.1 evamukte āyuṣmān subhūtirbhagavantametadavocat sulabdhā bata lābhāsteṣāṃ bhagavan kulaputrāṇāṃ kuladuhitṝṇāṃ ca yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati prāgeva ya udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 9, 3.6 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 9, 3.6 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 9, 4.1 atha khalu saṃbahulāni devaputrasahasrāṇi antarīkṣe kilakilāprakṣveḍitena cailavikṣepānakārṣuḥ dvitīyaṃ batedaṃ dharmacakrapravartanaṃ jambūdvīpe paśyāma iti cāvocan /
ASāh, 9, 4.2 atha khalu bhagavānāyuṣmantaṃ subhūtiṃ sthavirametadavocat nedaṃ subhūte dvitīyaṃ dharmacakrapravartanaṃ nāpi kasyaciddharmasya pravartanaṃ vā nivartanaṃ vā /
ASāh, 9, 5.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya yasyāsaṅgatā sarvadharmeṣu yo 'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate dharmacakraṃ ca pravartayiṣyati na ca kaṃciddharmaṃ saṃdarśayiṣyati /
ASāh, 9, 5.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya yasyāsaṅgatā sarvadharmeṣu yo 'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate dharmacakraṃ ca pravartayiṣyati na ca kaṃciddharmaṃ saṃdarśayiṣyati /
ASāh, 9, 6.1 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 9, 6.1 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 9, 7.1 evamukte āyuṣmān subhūtirbhagavantametadavocat asatpāramiteyaṃ bhagavan ākāśasattāmupādāya /
ASāh, 9, 7.1 evamukte āyuṣmān subhūtirbhagavantametadavocat asatpāramiteyaṃ bhagavan ākāśasattāmupādāya /
ASāh, 10, 2.1 atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya bhagavantametadavocat yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati tathatvāya śikṣiṣyate tathatvāya pratipatsyate tathatvāya yogamāpatsyate yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ /
ASāh, 10, 3.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat gambhīrā ārya śāriputra prajñāpāramitā /
ASāh, 10, 3.2 kimatrāścaryaṃ syādyadasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ pūrvam acaritāvī bodhisattvo mahāsattvo nādhimucyeta atha khalu śakro devānāmindro bhagavantametadavocat namaskaromi bhagavan prajñāpāramitāyai /
ASāh, 10, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito bhavati kathaṃ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ yogamāpadyate evamukte bhagavān śakraṃ devānāmindrametadavocat sādhu sādhu kauśika /
ASāh, 10, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito bhavati kathaṃ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ yogamāpadyate evamukte bhagavān śakraṃ devānāmindrametadavocat sādhu sādhu kauśika /
ASāh, 10, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito bhavati kathaṃ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ yogamāpadyate evamukte bhagavān śakraṃ devānāmindrametadavocat sādhu sādhu kauśika /
ASāh, 10, 5.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat gambhīrā bhagavan prajñāpāramitā /
ASāh, 10, 6.1 evamukte āyuṣmān śāriputro bhagavantametadavocat gambhīrā bhagavan prajñāpāramitā avinivartanīyasya vyākṛtasya bodhisattvasya mahāsattvasya purato bhāṣitavyā /
ASāh, 10, 6.1 evamukte āyuṣmān śāriputro bhagavantametadavocat gambhīrā bhagavan prajñāpāramitā avinivartanīyasya vyākṛtasya bodhisattvasya mahāsattvasya purato bhāṣitavyā /
ASāh, 10, 7.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta ko doṣo bhavet evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ /
ASāh, 10, 7.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta ko doṣo bhavet evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ /
ASāh, 10, 7.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta ko doṣo bhavet evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ /
ASāh, 10, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat dūrataḥ sa bhagavan bodhisattvo mahāsattva āgato bhaviṣyati /
ASāh, 10, 9.1 atha khalu bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 10.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat pratibhāti me bhagavan pratibhāti me sugata aupamyodāharaṇam /
ASāh, 10, 10.20 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 10.20 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 11.1 evamukte āyuṣmān śāriputro bhagavantametadavocat tadyathāpi nāma bhagavan iha kaścideva puruṣo mahāsamudraṃ draṣṭukāmo bhavet /
ASāh, 10, 11.1 evamukte āyuṣmān śāriputro bhagavantametadavocat tadyathāpi nāma bhagavan iha kaścideva puruṣo mahāsamudraṃ draṣṭukāmo bhavet /
ASāh, 10, 12.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sādhu sādhu śāriputra /
ASāh, 10, 12.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sādhu sādhu śāriputra /
ASāh, 10, 12.3 atha khalvāyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvatsuparigṛhītāśca suparīttāśca suparīnditāśca ime bodhisattvā mahāsattvāstathāgatenārhatā samyaksaṃbuddhena /
ASāh, 10, 15.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat ko'tra bhagavan adhimokṣayiṣyati evaṃ gambhīrāyāṃ prajñāpāramitāyām bhagavānāha yaḥ śāriputra caritāvī bodhisattvo mahāsattvo bhaviṣyati prajñāpāramitāyām so'tra prajñāpāramitāyāmadhimokṣayiṣyati /
ASāh, 10, 15.5 evaṃ sa caritāvītyucyate caritāvīti nāmadheyaṃ labhate //
ASāh, 10, 16.1 atha khalu āyuṣmān subhūtirbhagavantametadavocat gambhīrā bhagavan prajñāpāramitā /
ASāh, 10, 16.5 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evametat /
ASāh, 10, 16.5 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evametat /
ASāh, 10, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat iha bhagavan prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca māraḥ pāpīyān bahuprakāramautsukyamāpatsyate antarāyakarmaṇa udyogaṃ ca kariṣyati /
ASāh, 10, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat iha bhagavan prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca māraḥ pāpīyān bahuprakāramautsukyamāpatsyate antarāyakarmaṇa udyogaṃ ca kariṣyati /
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ye'pi te bhagavan bodhisattvā mahāsattvā imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante sarve te bhagavan buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante evaṃ ca saṃpādayiṣyanti //
ASāh, 10, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ye'pi te bhagavan bodhisattvā mahāsattvā imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante sarve te bhagavan buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante evaṃ ca saṃpādayiṣyanti //
ASāh, 10, 20.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 20.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 23.1 evamukte āyuṣmān śāriputro bhagavantametadavocat āścaryaṃ bhagavan yāvadidaṃ tathāgatenārhatā samyaksaṃbuddhena atītānāgatapratyutpanneṣu dharmeṣu nāsti kiṃcidadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
ASāh, 10, 23.1 evamukte āyuṣmān śāriputro bhagavantametadavocat āścaryaṃ bhagavan yāvadidaṃ tathāgatenārhatā samyaksaṃbuddhena atītānāgatapratyutpanneṣu dharmeṣu nāsti kiṃcidadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
ASāh, 10, 23.4 kimatra bhagavan kāraṇam evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 23.4 kimatra bhagavan kāraṇam evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 24.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ime eva kevalaṃ bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntā upapatsyante upanaṃsyante nānye bhagavānāha ye cānye'pi śāriputra gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti te'pi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca svayamevopapatsyante svayamevopanaṃsyante ca /
ASāh, 10, 24.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ime eva kevalaṃ bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntā upapatsyante upanaṃsyante nānye bhagavānāha ye cānye'pi śāriputra gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti te'pi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca svayamevopapatsyante svayamevopanaṃsyante ca /
ASāh, 11, 1.1 atha khalu āyuṣmān subhūtirbhagavantametadavocat guṇā ime bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca bhagavatā parikīrtitāḥ /
ASāh, 11, 1.2 kecitpunarbhagavaṃsteṣāmantarāyā utpatsyante evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat bahūni subhūte teṣāṃ mārakarmāṇyantarāyakarāṇy utpatsyante /
ASāh, 11, 1.2 kecitpunarbhagavaṃsteṣāmantarāyā utpatsyante evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat bahūni subhūte teṣāṃ mārakarmāṇyantarāyakarāṇy utpatsyante /
ASāh, 11, 1.61 idamucyate śrāvakapratyekabuddhabhūmipratisaṃyuktamiti /
ASāh, 11, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā likhitum bhagavānāha no hīdaṃ subhūte /
ASāh, 11, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā likhitum bhagavānāha no hīdaṃ subhūte /
ASāh, 11, 8.3 uktaṃ hīdaṃ bhagavatā acchaṭāsaṃghātamātrakam apyahaṃ bhikṣavo bhavābhinirvṛttiṃ na varṇayāmi /
ASāh, 11, 9.3 te 'pi dharmabhāṇakā evaṃ vakṣyanti ye māmanuvartsyanti tebhyo 'hamimāṃ prajñāpāramitāṃ dāsyāmi /
ASāh, 11, 10.3 sa tān dhārmaśravaṇikānevaṃ vakṣyati yatkhalu kulaputrā jānīdhvaṃ yasmin pradeśe jantubhayaṃ vyālabhayaṃ kravyādabhayaṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena vayaṃ samprasthitāḥ /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 11, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 11, 18.1 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 11, 18.1 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
ASāh, 12, 3.1 subhūtirāha kathaṃ bhagavaṃstathāgatānāṃ prajñāpāramitayā pañca skandhā darśitāḥ kiṃ vā bhagavan prajñāpāramitayā darśitam evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat na lujyante na pralujyante iti subhūte pañca skandhā loka iti tathāgatānāṃ prajñāpāramitayā darśitāḥ /
ASāh, 12, 3.1 subhūtirāha kathaṃ bhagavaṃstathāgatānāṃ prajñāpāramitayā pañca skandhā darśitāḥ kiṃ vā bhagavan prajñāpāramitayā darśitam evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat na lujyante na pralujyante iti subhūte pañca skandhā loka iti tathāgatānāṃ prajñāpāramitayā darśitāḥ /
Buddhacarita
BCar, 1, 15.2 caturdiśaṃ siṃhagatirvilokya vāṇīṃ ca bhavyārthakarīmuvāca //
BCar, 1, 48.2 bhūyādayaṃ bhūmipatiryathokto yāyājjarāmetya vanāni ceti //
BCar, 1, 54.2 sa vismayotphullaviśāladṛṣṭirgambhīradhīrāṇi vacāṃsyuvāca //
BCar, 1, 67.2 mā bhūnmatiste nṛpa kācidanyā niḥsaṃśayaṃ tadyadavocamasmi //
BCar, 2, 38.2 sāntvaṃ hy atattvaṃ paruṣaṃ ca tattvaṃ hriyāśakannātmana eva vaktum //
BCar, 3, 23.2 dhanyāsya bhāryeti śanairavocañśuddhairmanobhiḥ khalu nānyabhāvāt //
BCar, 3, 27.2 uvāca saṃgrāhakam āgatāsthastatraiva niṣkampaniviṣṭadṛṣṭiḥ //
BCar, 3, 29.1 ityevamuktaḥ sa rathapraṇetā nivedayāmāsa nṛpātmajāya /
BCar, 3, 32.1 ityevamukte calitaḥ sa kiṃcidrājātmajaḥ sūtamidaṃ babhāṣe /
BCar, 3, 43.1 ityūcivān rājasutaḥ sa bhūyastaṃ sānukampo naramīkṣamāṇaḥ /
BCar, 3, 58.1 iti praṇetuḥ sa niśamya vākyaṃ saṃcukṣubhe kiṃciduvāca cainam /
BCar, 4, 42.2 uvācainaṃ jitaḥ strībhir jaya bho pṛthivīmimām //
BCar, 4, 62.2 udāyī nītiśāstrajñastamuvāca suhṛttayā //
BCar, 5, 7.2 jagato jananavyayaṃ vicinvan kṛpaṇaṃ khalvidamityuvāca cārtaḥ //
BCar, 5, 20.1 iti paśyata eva rājasūnoridamuktvā sa nabhaḥ samutpapāta /
BCar, 5, 29.2 kamalapratime 'ñjalau gṛhītvā vacanaṃ cedamuvāca bāṣpakaṇṭhaḥ //
BCar, 5, 36.1 iti durlabham artham ūcivāṃsaṃ tanayaṃ vākyamuvāca śākyarājaḥ /
BCar, 5, 36.1 iti durlabham artham ūcivāṃsaṃ tanayaṃ vākyamuvāca śākyarājaḥ /
BCar, 5, 68.1 turagāvacaraṃ sa bodhayitvā javinaṃ chandakamitthamityuvāca /
BCar, 6, 11.1 kimuktvā bahu saṃkṣepātkṛtaṃ me sumahatpriyam /
BCar, 6, 12.1 ityuktvā sa mahābāhuranuśaṃsacikīrṣayā /
BCar, 6, 24.1 api nairguṇyamasmākaṃ vācyaṃ narapatau tvayā /
BCar, 6, 37.1 kiṃ hi vakṣyati māṃ rājā tvadṛte nagaraṃ gatam /
BCar, 6, 37.2 vakṣyāmyucitadarśitvātkiṃ tavāntaḥpurāṇi vā //
BCar, 6, 38.1 yadapyātthāpi nairguṇyaṃ vācyaṃ narapatāviti /
BCar, 6, 38.2 kiṃ tadvakṣyāmyabhūtaṃ te nirdoṣasya muneriva //
BCar, 7, 37.2 vṛddhaśca teṣāṃ bahumānapūrvaṃ kalena sāmnā giramityuvāca //
BCar, 7, 44.1 ityevamukte sa tapasvimadhye tapasvimukhyena manīṣimukhyaḥ /
BCar, 7, 51.2 āpiṅgalākṣastanudīrghaghoṇaḥ kuṇḍaikahasto giramityuvāca //
BCar, 7, 56.2 idaṃ hi vaktuṃ tanuraktajihvaṃ jñeyārṇavaṃ pāsyati kṛtsnameva //
BCar, 8, 12.1 athocuradyaiva viśāma tadvanaṃ gataḥ sa yatra dviparājavikramaḥ /
BCar, 8, 31.2 uvāca niśvāsacalatpayodharā vigāḍhaśokāśrudharā yaśodharā //
BCar, 8, 82.2 samadhṛtamidamūcaturyathāvanna ca paritaptamukhau na cāpyaśokau //
BCar, 9, 3.2 kṛtāsanau bhārgavamāsanasthaṃ chittvā kathāmūcaturātmakṛtyam //
BCar, 9, 13.2 kumāra rājā nayanāmbuvarṣo yattvāmavocattadidaṃ nibodha //
BCar, 9, 30.2 dhyātvā muhūrtaṃ guṇavadguṇajñaḥ pratyuttaraṃ praśritamityuvāca //
BCar, 9, 37.2 kasmādakāle vanasaṃśrayaṃ me putrapriyastatrabhavānavocat //
BCar, 9, 52.2 śrutvā narendrātmajamuktavantaṃ pratyuttaraṃ mantradharo 'pyuvāca //
BCar, 9, 52.2 śrutvā narendrātmajamuktavantaṃ pratyuttaraṃ mantradharo 'pyuvāca //
BCar, 9, 76.1 imaṃ tu dṛṣṭvāgamamavyavasthitaṃ yaduktam āptais tad avehi sādhviti /
BCar, 9, 76.2 prahīṇadoṣatvamavehi cāptatāṃ prahīṇadoṣo hyanṛtaṃ na vakṣyati //
BCar, 9, 77.1 gṛhapraveśaṃ prati yacca me bhavānuvāca rāmaprabhṛtīnnidarśanam /
BCar, 10, 11.1 jñānaṃ paraṃ vā pṛthivīśriyaṃ vā viprairya ukto 'dhigamiṣyatīti /
BCar, 10, 20.2 sa cāpyavocatsadṛśena sāmnā nṛpaṃ manaḥsvāsthyamanāmayaṃ ca //
BCar, 11, 1.1 athaivamukto magadhādhipena suhṛnmukhena pratikūlamartham /
BCar, 11, 56.1 evaṃ tu vaktuṃ bhavato 'nurūpaṃ sattvasya vṛttasya kulasya caiva /
BCar, 11, 60.1 yad apyavocaḥ paripālyatāṃ jarā navaṃ vayo gacchati vikriyāmiti /
BCar, 11, 66.2 tathāpi naivārhati sevituṃ kratuṃ viśasya yasmin paramucyate phalam //
BCar, 12, 2.2 uccaiḥ svāgatamityuktaḥ samīpamupajagmivān //
BCar, 12, 14.1 tasmādarhasi tadvaktuṃ vaktavyaṃ yadi manyase /
BCar, 12, 14.1 tasmādarhasi tadvaktuṃ vaktavyaṃ yadi manyase /
BCar, 12, 17.2 tat tāvat sattvam ityuktaṃ sthirasattva parehi tat //
BCar, 12, 21.2 saputro 'pratibuddhastu prajāpatirihocyate //
BCar, 12, 27.2 mṛtpiṇḍavad asaṃdeha saṃdehaḥ sa ihocyate //
BCar, 12, 68.2 pūrvahetubalaprāptaḥ pratyuttaramuvāca ha //
BCar, 13, 8.2 viṣajya savyaṃ karamāyudhāgre krīḍan śareṇedamuvāca māraḥ //
BCar, 13, 14.1 ityevamukto 'pi yadā nirāstho naivāsanaṃ śākyamunirbibheda /
Carakasaṃhitā
Ca, Sū., 1, 17.1 kaḥ syātteṣāṃ śamopāya ityuktvā dhyānamāsthitāḥ /
Ca, Sū., 1, 18.1 sa vakṣyati śamopāyaṃ yathāvad amaraprabhuḥ /
Ca, Sū., 1, 29.1 samavāyaṃ ca tajjñātvā tantroktaṃ vidhimāsthitāḥ /
Ca, Sū., 1, 41.2 mānaṃ ca tacca yatroktam āyurvedaḥ sa ucyate //
Ca, Sū., 1, 41.2 mānaṃ ca tacca yatroktam āyurvedaḥ sa ucyate //
Ca, Sū., 1, 42.2 nityagaś cānubandhaś ca paryāyair āyur ucyate //
Ca, Sū., 1, 43.2 vakṣyate yan manuṣyāṇāṃ lokayor ubhayor hitam //
Ca, Sū., 1, 49.2 guṇāḥ proktāḥ prayatnādi karma ceṣṭitamucyate //
Ca, Sū., 1, 53.1 ityuktaṃ kāraṇaṃ kāryaṃ dhātusāmyamihocyate /
Ca, Sū., 1, 53.1 ityuktaṃ kāraṇaṃ kāryaṃ dhātusāmyamihocyate /
Ca, Sū., 1, 53.2 dhātusāmyakriyā coktā tantrasyāsya prayojanam //
Ca, Sū., 1, 57.1 vāyuḥ pittaṃ kaphaścoktaḥ śārīro doṣasaṃgrahaḥ /
Ca, Sū., 1, 63.2 bhūyaścāto yathādravyaṃ guṇakarmāṇi vakṣyate //
Ca, Sū., 1, 67.2 svasthavṛttau mataṃ kiṃcittrividhaṃ dravyamucyate //
Ca, Sū., 1, 80.2 ityuktā nāmakarmabhyāṃ mūlinyaḥ phalinīḥ śṛṇu //
Ca, Sū., 1, 85.2 daśa yānyavaśiṣṭāni tānyuktāni virecane //
Ca, Sū., 1, 86.1 nāmakarmabhiruktāni phalānyekonaviṃśatiḥ /
Ca, Sū., 1, 92.2 uktāni lavaṇānyūrdhvaṃ mūtrāṇyaṣṭau nibodha me //
Ca, Sū., 1, 98.1 pāṇḍurogopasṛṣṭānām uttamaṃ śarma cocyate /
Ca, Sū., 1, 99.2 sāmānyena mayoktastu pṛthaktvena pravakṣyate //
Ca, Sū., 1, 103.2 satiktaṃ śvāsakāsaghnam arśoghnaṃ cauṣṭramucyate //
Ca, Sū., 1, 105.1 itīhoktāni mūtrāṇi yathāsāmarthyayogataḥ /
Ca, Sū., 1, 105.2 ataḥ kṣīrāṇi vakṣyante karma caiṣāṃ guṇāśca ye //
Ca, Sū., 1, 113.2 annapānādike 'dhyāye bhūyo vakṣyāmyaśeṣataḥ //
Ca, Sū., 1, 117.2 kṛṣṇagandhā parīsarpe śotheṣvarśaḥsu cocyate //
Ca, Sū., 1, 119.1 ityuktāḥ phalamūlinyaḥ snehāśca lavaṇāni ca /
Ca, Sū., 1, 122.1 yogavit tvapyarūpajñas tāsāṃ tattvaviducyate /
Ca, Sū., 2, 35.1 pūrvaṃ mūlaphalajñānahetoruktaṃ yadauṣadham /
Ca, Sū., 3, 30.2 ihātrijaḥ siddhatamān uvāca dvātriṃśataṃ siddhamaharṣipūjyaḥ /
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Ca, Sū., 4, 7.2 yantraniṣpīḍitāddravyādrasaḥ svarasa ucyate /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 21.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca naitāni bhagavan pañca kaṣāyaśatāni pūryante tāni tāni hyevāṅgānyupaplavante teṣu teṣu mahākaṣāyeṣviti //
Ca, Sū., 4, 22.1 tamuvāca bhagavānātreyaḥ naitadevaṃ buddhimatā draṣṭavyamagniveśa /
Ca, Sū., 4, 23.3 uktāni saṃgraheṇeha tathaivaiṣāṃ ṣaḍāśrayāḥ //
Ca, Sū., 4, 25.1 tathā kalpanamapyeṣāmuktaṃ pañcavidhaṃ punaḥ /
Ca, Sū., 4, 26.1 pañca cāpi kaṣāyāṇāṃ śatānyuktāni bhāgaśaḥ /
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 5, 57.2 nasyakarma yathākālaṃ yo yathoktaṃ niṣevate //
Ca, Sū., 5, 71.1 prayuñjāno yathākālaṃ yathoktānaśnute guṇān /
Ca, Sū., 5, 101.2 gharmānilarajo'mbughnaṃ chatradhāraṇamucyate //
Ca, Sū., 5, 111.2 guṇā mātrāśitīye 'smiṃstathoktā daṇḍadhāraṇe //
Ca, Sū., 6, 49.1 ityuktam ṛtusātmyaṃ yacceṣṭāhāravyapāśrayam /
Ca, Sū., 6, 49.2 upaśete yadaucityādokaḥsātmyaṃ taducyate //
Ca, Sū., 7, 40.2 doṣānuśayitā hyeṣāṃ dehaprakṛtirucyate //
Ca, Sū., 7, 52.2 manovikārāste 'pyuktāḥ sarve prajñāparādhajāḥ //
Ca, Sū., 8, 3.1 iha khalu pañcendriyāṇi pañcendriyadravyāṇi pañcendriyādhiṣṭhānāni pañcendriyārthāḥ pañcendriyabuddhayo bhavanti ityuktamindriyādhikāre //
Ca, Sū., 8, 13.1 mano mano'rtho buddhirātmā cetyadhyātmadravyaguṇasaṃgrahaḥ śubhāśubhapravṛttinivṛttihetuśca dravyāśritaṃ ca karma yaducyate kriyeti //
Ca, Sū., 9, 4.1 vikāro dhātuvaiṣamyaṃ sāmyaṃ prakṛtirucyate /
Ca, Sū., 9, 7.2 saṃpacceti catuṣko 'yaṃ dravyāṇāṃ guṇa ucyate //
Ca, Sū., 9, 18.2 bhiṣak catuṣṭaye yuktaḥ prāṇābhisara ucyate //
Ca, Sū., 10, 3.1 catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante yaduktaṃ pūrvādhyāye ṣoḍaśaguṇamiti tadbheṣajaṃ yuktiyuktam alam ārogyāyeti bhagavān punarvasurātreyaḥ //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 24.2 uktā mahācatuṣpāde yeṣvāyattaṃ bhiṣagjitam //
Ca, Sū., 11, 4.3 tasyānupālanaṃ svasthasya svasthavṛttānuvṛttiḥ āturasya vikārapraśamane'pramādaḥ tadubhayametaduktaṃ vakṣyate ca tadyathoktam anuvartamānaḥ prāṇānupālanāddīrghamāyuravāpnotīti prathamaiṣaṇā vyākhyātā bhavati //
Ca, Sū., 11, 4.3 tasyānupālanaṃ svasthasya svasthavṛttānuvṛttiḥ āturasya vikārapraśamane'pramādaḥ tadubhayametaduktaṃ vakṣyate ca tadyathoktam anuvartamānaḥ prāṇānupālanāddīrghamāyuravāpnotīti prathamaiṣaṇā vyākhyātā bhavati //
Ca, Sū., 11, 4.3 tasyānupālanaṃ svasthasya svasthavṛttānuvṛttiḥ āturasya vikārapraśamane'pramādaḥ tadubhayametaduktaṃ vakṣyate ca tadyathoktam anuvartamānaḥ prāṇānupālanāddīrghamāyuravāpnotīti prathamaiṣaṇā vyākhyātā bhavati //
Ca, Sū., 11, 6.2 saṃśayaścātra kathaṃ bhaviṣyāma itaścyutā naveti kutaḥ punaḥ saṃśaya iti ucyate santi hyeke pratyakṣaparāḥ parokṣatvāt punarbhavasya nāstikyamāśritāḥ santi cāgamapratyayādeva punarbhavamicchanti śrutibhedācca /
Ca, Sū., 11, 8.0 satāṃ ca rūpāṇām atisannikarṣād ativiprakarṣād āvaraṇāt karaṇadaurbalyānmano'navasthānāt samānābhihārād abhibhavād atisaukṣmyācca pratyakṣānupalabdhiḥ tasmādaparīkṣitam etaducyate pratyakṣamevāsti nānyadastīti //
Ca, Sū., 11, 19.2 satyaṃ vakṣyanti te kasmādasatyaṃ nīrajastamāḥ //
Ca, Sū., 11, 42.3 kālaḥ punaḥ pariṇāma ucyate //
Ca, Sū., 11, 48.2 tatra śākhā raktādayo dhātavastvak ca sa bāhyo rogamārgaḥ marmāṇi punarvastihṛdayamūrdhādīni asthisandhayo'sthisaṃyogāstatropanibaddhāśca snāyukaṇḍarāḥ sa madhyamo rogamārgaḥ koṣṭhaḥ punarucyate mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayaśceti paryāyaśabdaistantre sa rogamārga ābhyantaraḥ //
Ca, Sū., 12, 4.0 atrovāca kuśaḥ sāṃkṛtyāyanaḥ rūkṣalaghuśītadāruṇakharaviśadāḥ ṣaḍime vātaguṇā bhavanti //
Ca, Sū., 12, 5.0 tacchrutvā vākyaṃ kumāraśirā bharadvāja uvāca evametadyathā bhagavānāha eta eva vātaguṇā bhavanti sa tv evaṃguṇair evaṃdravyair evamprabhāvaiśca karmabhirabhyasyamānair vāyuḥ prakopamāpadyate samānaguṇābhyāso hi dhātūnāṃ vṛddhikāraṇamiti //
Ca, Sū., 12, 6.0 tacchrutvā vākyaṃ kāṅkāyano vāhlīkabhiṣag uvāca evametadyathā bhagavānāha etānyeva vātaprakopaṇāni bhavanti ato viparītāni vātasya praśamanāni bhavanti prakopaṇaviparyayo hi dhātūnāṃ praśamakāraṇamiti //
Ca, Sū., 12, 7.1 tacchrutvā vākyaṃ baḍiśo dhāmārgava uvāca evametadyathā bhagavānāha etānyeva vātaprakopapraśamanāni bhavanti /
Ca, Sū., 12, 8.1 tacchrutvā baḍiśavacanam avitatham ṛṣigaṇair anumatamuvāca vāyorvido rājarṣiḥ evametat sarvam anapavādaṃ yathā bhagavānāha /
Ca, Sū., 12, 9.0 tacchrutvā vāyorvidavaco marīciruvāca yadyapyevam etat kimarthasyāsya vacane vijñāne vā sāmarthyamasti bhiṣagvidyāyāṃ bhiṣagvidyām adhikṛtyeyaṃ kathā pravṛtteti //
Ca, Sū., 12, 10.0 vāyorvida uvāca bhiṣak pavanam atibalam atiparuṣam atiśīghrakāriṇam ātyayikaṃ cen nānuniśāmyet sahasā prakupitam atiprayataḥ kathamagre'bhirakṣitumabhidhāsyati prāgevainam atyayabhayāt vāyoryathārthā stutir api bhavatyārogyāya balavarṇavivṛddhaye varcasvitvāyopacayāya jñānopapattaye paramāyuḥprakarṣāya ceti //
Ca, Sū., 12, 11.0 marīciruvāca agnireva śarīre pittāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā paktimapaktiṃ darśanamadarśanaṃ mātrāmātratvam ūṣmaṇaḥ prakṛtivikṛtivarṇau śauryaṃ bhayaṃ krodhaṃ harṣaṃ mohaṃ prasādam ityevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 12, 12.0 tacchrutvā marīcivacaḥ kāpya uvāca soma eva śarīre śleṣmāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā dārḍhyaṃ śaithilyamupacayaṃ kārśyam utsāhamālasyaṃ vṛṣatāṃ klībatāṃ jñānamajñānaṃ buddhiṃ mohamevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 13, 30.2 tāsāṃ prayogān vakṣyāmi puruṣaṃ puruṣaṃ prati //
Ca, Sū., 14, 15.1 uktastasyāśitīye yo graiṣmikaḥ sarvaśo vidhiḥ /
Ca, Sū., 14, 24.2 sarvāṅgeṣu vikāreṣu svedanaṃ hitamucyate //
Ca, Sū., 14, 41.1 tatra vastrāntaritair avastrāntaritair vā piṇḍairyathoktairupasvedanaṃ saṅkarasveda iti vidyāt //
Ca, Sū., 14, 45.1 vātaharotkvāthakṣīratailaghṛtapiśitarasoṣṇasalilakoṣṭhakāvagāhastu yathokta evāvagāhaḥ //
Ca, Sū., 14, 50.1 ityukto 'śmaghanasvedaḥ karṣūsvedaḥ pravakṣyate /
Ca, Sū., 14, 61.1 dhītīkāṃ tu karīṣāṇāṃ yathoktānāṃ pradīpayet /
Ca, Sū., 14, 62.1 sudagdhāyāṃ vidhūmāyāṃ yathoktāmupakalpayet /
Ca, Sū., 14, 65.2 ityukto dvividhaḥ svedaḥ saṃyukto 'gniguṇairna ca //
Ca, Sū., 14, 70.3 svedādhikāre yadvācyamuktametanmaharṣiṇā /
Ca, Sū., 14, 70.3 svedādhikāre yadvācyamuktametanmaharṣiṇā /
Ca, Sū., 15, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca nanu bhagavan ādāveva jñānavatā tathā pratividhātavyaṃ yathā prativihite sidhyedevauṣadhamekāntena samyakprayoganimittā hi sarvakarmaṇāṃ siddhiriṣṭā vyāpaccāsamyakprayoganimittā atha samyagasamyak ca samārabdhaṃ karma sidhyati vyāpadyate vāniyamena tulyaṃ bhavati jñānam ajñāneneti //
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 15, 8.1 tatastaṃ puruṣaṃ yathoktābhyāṃ snehasvedābhyāṃ yathārhamupapādayet taṃ cedasminnantare mānasaḥ śārīro vā vyādhiḥ kaścittīvrataraḥ sahasābhyāgacchet tameva tāvadasyopāvartayituṃ yateta tatastamupāvartya tāvantamevainaṃ kālaṃ tathāvidhenaiva karmaṇopācaret //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 16, 29.1 evamuktārtham ācāryam agniveśo'bhyabhāṣata /
Ca, Sū., 17, 4.2 gatiḥ katividhā coktā doṣāṇāṃ doṣasūdana //
Ca, Sū., 17, 7.2 doṣāṇāṃ trividhā coktā gatirvistarataḥ śṛṇu //
Ca, Sū., 17, 36.1 hetulakṣaṇasaṃsargāducyate sānnipātikaḥ /
Ca, Sū., 17, 63.2 kṣayāstatrānilādīnāmuktaṃ saṃkṣīṇalakṣaṇam //
Ca, Sū., 17, 113.2 ityuktā vidhibhedena doṣāṇāṃ trividhā gatiḥ //
Ca, Sū., 17, 115.1 gatiḥ kālakṛtā caiṣā cayādyā punarucyate /
Ca, Sū., 17, 117.1 prākṛtastu balaṃ śleṣmā vikṛto mala ucyate /
Ca, Sū., 17, 120.3 kṣayāḥ sapiḍakāścoktā doṣāṇāṃ gatireva ca //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 18, 12.2 tanutvak cātisārī ca pittaśothaḥ sa ucyate //
Ca, Sū., 18, 52.1 vāte pitte kaphe caiva kṣīṇe lakṣaṇamucyate /
Ca, Sū., 19, 8.2 viṃśakāścaikakāścaiva trikāścoktāstrayastrayaḥ /
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 21, 9.2 ayathopacayotsāho naro 'tisthūla ucyate //
Ca, Sū., 21, 10.2 nirdiṣṭaṃ vakṣyate vācyamatikārśye tvataḥ param //
Ca, Sū., 21, 10.2 nirdiṣṭaṃ vakṣyate vācyamatikārśye tvataḥ param //
Ca, Sū., 21, 23.2 yavāmalakacūrṇaṃ ca prayogaḥ śreṣṭha ucyate //
Ca, Sū., 22, 3.2 ṣaḍagniveśapramukhānuktavān paricodayan //
Ca, Sū., 22, 5.1 tamuktavantamātreyamagniveśa uvāca ha //
Ca, Sū., 22, 5.1 tamuktavantamātreyamagniveśa uvāca ha //
Ca, Sū., 22, 7.2 stambhanaṃ stambhanīyāśca vaktumarhasi tadguro //
Ca, Sū., 22, 8.2 kṛtākṛtātivṛttānāṃ lakṣaṇaṃ vaktumarhasi //
Ca, Sū., 22, 14.1 prāyo mandaṃ sthiraṃ ślakṣṇaṃ dravyaṃ bṛṃhaṇamucyate /
Ca, Sū., 22, 16.2 dravyaṃ guru ca yat prāyastaddhi svedanamucyate //
Ca, Sū., 22, 25.2 mṛgamatsyavihaṅgānāṃ māṃsaṃ bṛṃhaṇamucyate //
Ca, Sū., 22, 31.2 snehādhyāye mayoktāste svedākhye ca savistaram //
Ca, Sū., 22, 39.2 stambhitaḥ syādbale labdhe yathoktaiścāmayairjitaiḥ //
Ca, Sū., 23, 9.2 cūrṇapradehā ye coktāḥ kaṇḍūkoṭhavināśanāḥ //
Ca, Sū., 23, 26.1 uktaṃ saṃtarpaṇotthānāmapatarpaṇamauṣadham /
Ca, Sū., 23, 26.2 vakṣyante sauṣadhāścordhvamapatarpaṇajā gadāḥ //
Ca, Sū., 23, 34.2 tṛṣyatāmūrdhvavātānāṃ vakṣyante tarpaṇā hitāḥ //
Ca, Sū., 24, 29.2 saṃjñāṃ nayatyākulatāṃ viśeṣaścātra vakṣyate //
Ca, Sū., 25, 6.2 na vetyukte narendreṇa provācarṣīn punarvasuḥ //
Ca, Sū., 25, 17.2 pitryā mehādayaścoktā rogāstāvatra kāraṇam //
Ca, Sū., 25, 26.1 tatharṣīṇāṃ vivadatāmuvācedaṃ punarvasuḥ /
Ca, Sū., 25, 26.2 maivaṃ vocata tattvaṃ hi duṣprāpaṃ pakṣasaṃśrayāt //
Ca, Sū., 25, 30.1 athātreyasya bhagavato vacanamanuniśamya punareva vāmakaḥ kāśipatiruvāca bhagavantamātreyaṃ bhagavan saṃpannimittajasya puruṣasya vipannimittajānāṃ ca rogāṇāṃ kimabhivṛddhikāraṇamiti //
Ca, Sū., 25, 31.1 tamuvāca bhagavānātreyaḥ hitāhāropayoga eka eva puruṣavṛddhikaro bhavati ahitāhāropayogaḥ punarvyādhinimittamiti //
Ca, Sū., 25, 32.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan hitāhitānām āhārajātānāṃ lakṣaṇamanapavādamabhijānīmahe hitasamākhyātānām āhārajātānām ahitasamākhyātānāṃ ca mātrākālakriyābhūmidehadoṣapuruṣāvasthāntareṣu viparītakāritvamupalabhāmaha iti //
Ca, Sū., 25, 33.1 tamuvāca bhagavānātreyaḥ yadāhārajātamagniveśa samāṃścaiva śarīradhātūn prakṛtau sthāpayati viṣamāṃśca samīkarotītyetaddhitaṃ viddhi viparītaṃ tvahitamiti ityetaddhitāhitalakṣaṇam anapavādaṃ bhavati //
Ca, Sū., 25, 34.1 evaṃvādinaṃ ca bhagavantamātreyamagniveśa uvāca bhagavan na tvetadevamupadiṣṭaṃ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti //
Ca, Sū., 25, 35.1 tamuvāca bhagavānātreyaḥ yeṣāṃ hi viditamāhāratattvamagniveśa guṇato dravyataḥ karmataḥ sarvāvayavaśaśca mātrādayo bhāvāḥ ta etadevamupadiṣṭaṃ vijñātumutsahante /
Ca, Sū., 25, 45.1 pathyaṃ patho 'napetaṃ yadyaccoktaṃ manasaḥ priyam /
Ca, Sū., 25, 48.1 tadātreyasya bhagavato vacanamanuniśamya punarapi bhagavantamātreyamagniveśa uvāca yathoddeśamabhinirdiṣṭaḥ kevalo 'yamartho bhagavatā śrutaścāsmābhiḥ /
Ca, Sū., 25, 49.1 tamuvāca bhagavānātreyaḥ dhānyaphalamūlasārapuṣpakāṇḍapattratvaco bhavantyāsavayonayo 'gniveśa saṃgraheṇāṣṭau śarkarānavamīkāḥ /
Ca, Sū., 25, 50.3 saṃharṣaṇānāṃ pravarāsavānāmaśītiruktā caturuttaraiṣā //
Ca, Sū., 25, 51.3 uvāca yajjaḥpuruṣādike 'smin munistathāgryāṇi varāsavāṃśca //
Ca, Sū., 26, 8.1 eka eva rasa ityuvāca bhadrakāpyaḥ yaṃ pañcānām indriyārthānām anyatamaṃ jihvāvaiṣayikaṃ bhāvamācakṣate kuśalāḥ sa punarudakādananya iti /
Ca, Sū., 26, 9.1 ṣaḍeva rasā ityuvāca bhagavānātreyaḥ punarvasuḥ madhurāmlalavaṇakaṭutiktakaṣāyāḥ /
Ca, Sū., 26, 10.2 sarvaṃ dravyaṃ pāñcabhautikamasminnarthe taccetanāvadacenaṃ ca tasya guṇāḥ śabdādayo gurvādayaś ca dravāntāḥ karma pañcavidhamuktaṃ vamanādi //
Ca, Sū., 26, 17.1 trirasāni yathāsaṃkhyaṃ dravyāṇyuktāni viṃśatiḥ /
Ca, Sū., 26, 17.2 vakṣyante tu catuṣkeṇa dravyāṇi daśa pañca ca //
Ca, Sū., 26, 32.1 saṃkhyā syādgaṇitaṃ yogaḥ saha saṃyoga ucyate /
Ca, Sū., 26, 35.1 iti svalakṣaṇairuktā guṇāḥ sarve parādayaḥ /
Ca, Sū., 26, 36.1 guṇā guṇāśrayā noktāstasmād rasaguṇān bhiṣak /
Ca, Sū., 26, 49.2 arkāguruguḍūcīnāṃ tiktānāmuṣṇamucyate //
Ca, Sū., 26, 51.1 pippalī nāgaraṃ vṛṣyaṃ kaṭu cāvṛṣyamucyate /
Ca, Sū., 26, 69.1 viṣaṃ viṣaghnamuktaṃ yat prabhāvastatra kāraṇam /
Ca, Sū., 26, 70.2 tat prabhāvakṛtaṃ teṣāṃ prabhāvo'cintya ucyate //
Ca, Sū., 26, 80.0 evamuktavantaṃ bhagavantamātreyamagniveśa uvāca bhagavan śrutametadavitatham arthasampadyuktaṃ bhagavato yathāvad dravyaguṇakarmādhikāre vacaḥ paraṃ tv āhāravikārāṇāṃ vairodhikānāṃ lakṣaṇam anatisaṃkṣepeṇopadiśyamānaṃ śuśrūṣāmaha iti //
Ca, Sū., 26, 80.0 evamuktavantaṃ bhagavantamātreyamagniveśa uvāca bhagavan śrutametadavitatham arthasampadyuktaṃ bhagavato yathāvad dravyaguṇakarmādhikāre vacaḥ paraṃ tv āhāravikārāṇāṃ vairodhikānāṃ lakṣaṇam anatisaṃkṣepeṇopadiśyamānaṃ śuśrūṣāmaha iti //
Ca, Sū., 26, 80.0 evamuktavantaṃ bhagavantamātreyamagniveśa uvāca bhagavan śrutametadavitatham arthasampadyuktaṃ bhagavato yathāvad dravyaguṇakarmādhikāre vacaḥ paraṃ tv āhāravikārāṇāṃ vairodhikānāṃ lakṣaṇam anatisaṃkṣepeṇopadiśyamānaṃ śuśrūṣāmaha iti //
Ca, Sū., 26, 81.0 tam uvāca bhagavān ātreyaḥ dehadhātupratyanīkabhūtāni dravyāṇi dehadhātubhirvirodham āpadyante parasparaguṇaviruddhāni kānicit kānicit saṃyogāt saṃskārād aparāṇi deśakālamātrādibhiś cāparāṇi tathā svabhāvādaparāṇi //
Ca, Sū., 26, 83.0 tanniśamyātreyavacanamanu bhadrakāpyo 'gniveśam uvāca sarvāneva matsyān payasā sahābhyavahared anyatraikasmāc cilicimāt sa punaḥ śakalī lohitanayanaḥ sarvato lohitarājī rohitākāraḥ prāyo bhūmau carati taṃ cet payasā sahābhyavaharenniḥsaṃśayaṃ śoṇitajānāṃ vibandhajānāṃ ca vyādhīnāmanyatamamathavā maraṇaṃ prāpnuyāditi //
Ca, Sū., 26, 100.1 amanorucitaṃ yacca hṛdviruddhaṃ taducyate /
Ca, Sū., 27, 41.1 iti vāriśayāḥ proktā vakṣyante vāricāriṇaḥ /
Ca, Sū., 27, 48.1 lāvādyā viṣkirāstvete vakṣyante vartakādayaḥ /
Ca, Sū., 27, 53.1 pārāvataḥ pāṇḍavika ityuktāḥ pratudā dvijāḥ /
Ca, Sū., 27, 66.1 bṛṃhaṇāḥ śukralāścoktā haṃsā mārutanāśanāḥ /
Ca, Sū., 27, 84.1 medhāsmṛtikaraḥ pathyaḥ śoṣaghnaḥ kūrma ucyate /
Ca, Sū., 27, 92.1 laghūṣṇaṃ vātalaṃ rūkṣaṃ kālāyaṃ śākamucyate /
Ca, Sū., 27, 114.2 viśadaṃ guru śītaṃ ca samabhiṣyandi cocyate //
Ca, Sū., 27, 122.2 tridoṣaṃ baddhaviṇmūtraṃ sārṣapaṃ śākamucyate //
Ca, Sū., 27, 135.1 bhavyādalpāntaraguṇaṃ kāśmaryaphalamucyate /
Ca, Sū., 27, 165.2 pañcamaḥ phalavargo 'yamuktaḥ prāyopayogikaḥ //
Ca, Sū., 28, 6.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca dṛśyante hi bhagavan hitasamākhyātam apyāhāramupayuñjānā vyādhimantaś cāgadāś ca tathaivāhitasamākhyātam evaṃ dṛṣṭe kathaṃ hitāhitopayogaviśeṣātmakaṃ śubhāśubhaviśeṣam upalabhāmaha iti //
Ca, Sū., 28, 7.1 tamuvāca bhagavānātreyo na hitāhāropayoginām agniveśa tannimittā vyādhayo jāyante na ca kevalaṃ hitāhāropayogādeva sarvavyādhibhayam atikrāntaṃ bhavati santi hy ṛte 'pyahitāhāropayogād anyā rogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti /
Ca, Sū., 28, 11.1 rasapradoṣajā rogā vakṣyante raktadoṣajāḥ /
Ca, Sū., 28, 29.2 snāyvādijānāṃ praśamo vakṣyate vātarogike //
Ca, Sū., 28, 30.2 malajānāṃ vikārāṇāṃ siddhiś coktā kvacitkvacit //
Ca, Sū., 29, 4.2 jānīye yaḥ sa vai vidvān prāṇābhisara ucyate //
Ca, Sū., 29, 6.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca bhagavaṃste kathamasmābhirveditavyā bhaveyuriti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 14.3 dvividhā bhiṣajaścoktāḥ prāṇasyāyatanāni ca //
Ca, Sū., 30, 3.2 mahaccārthaśca hṛdayaṃ paryāyairucyate budhaiḥ //
Ca, Sū., 30, 7.2 hṛdayaṃ mahadarthaśca tasmāduktaṃ cikitsakaiḥ //
Ca, Sū., 30, 16.2 tatrāha kathaṃ tantrādīni vākyaśo vākyārthaśo 'rthāvayavaśaścoktāni bhavantīti //
Ca, Sū., 30, 17.0 atrocyate tantram ārṣaṃ kārtsnyena yathāmnāyamucyamānaṃ vākyaśo bhavatyuktam //
Ca, Sū., 30, 17.0 atrocyate tantram ārṣaṃ kārtsnyena yathāmnāyamucyamānaṃ vākyaśo bhavatyuktam //
Ca, Sū., 30, 17.0 atrocyate tantram ārṣaṃ kārtsnyena yathāmnāyamucyamānaṃ vākyaśo bhavatyuktam //
Ca, Sū., 30, 18.0 buddhyā samyaganupraviśyārthatattvaṃ vāgbhir vyāsasamāsapratijñāhetūdāharaṇopanayanigamanayuktābhis trividhaśiṣyabuddhigamyābhir ucyamānaṃ vākyārthaśo bhavatyuktam //
Ca, Sū., 30, 18.0 buddhyā samyaganupraviśyārthatattvaṃ vāgbhir vyāsasamāsapratijñāhetūdāharaṇopanayanigamanayuktābhis trividhaśiṣyabuddhigamyābhir ucyamānaṃ vākyārthaśo bhavatyuktam //
Ca, Sū., 30, 19.0 tantraniyatānām arthadurgāṇāṃ punarvibhāvanair uktam arthāvayavaśo bhavatyuktam //
Ca, Sū., 30, 19.0 tantraniyatānām arthadurgāṇāṃ punarvibhāvanair uktam arthāvayavaśo bhavatyuktam //
Ca, Sū., 30, 22.0 vedaṃ copadiśyāyurvācyaṃ tatrāyuścetanānuvṛttir jīvitam anubandho dhāri cetyeko'rthaḥ //
Ca, Sū., 30, 23.1 tadāyur vedayatītyāyurvedaḥ kathamiti cet ucyate svalakṣaṇataḥ sukhāsukhato hitāhitataḥ pramāṇāpramāṇataśca yataścāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi vedayatyato'pyāyurvedaḥ /
Ca, Sū., 30, 24.1 tatrāyuruktaṃ svalakṣaṇato yathāvadihaiva pūrvādhyāye ca /
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Sū., 30, 27.6 svābhāvikaṃ cāsya svalakṣaṇam akṛtakaṃ yaduktamihādye'dhyāye ca yathā agnerauṣṇyam apāṃ dravatvam /
Ca, Sū., 30, 27.7 bhāvasvabhāvanityatvam api cāsya yathoktaṃ gurubhirabhyasyamānair gurūṇāmupacayo bhavatyapacayo laghūnāmiti //
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Sū., 30, 29.4 iti yathāpraśnamuktamaśeṣeṇa //
Ca, Sū., 30, 30.0 atha bhiṣagādita eva bhiṣajā praṣṭavyo'ṣṭavidhaṃ bhavati tantraṃ tantrārthān sthānaṃ sthānārthān adhyāyam adhyāyārthān praśnaṃ praśnārthāṃśceti pṛṣṭena caitadvaktavyamaśeṣeṇa vākyaśo vākyārthaśo 'rthāvayavaśaśceti //
Ca, Sū., 30, 69.1 pṛcchā tantrādyathāmnāyaṃ vidhinā praśna ucyate /
Ca, Sū., 30, 71.2 kārtsnyena coktastantrasya saṃgrahaḥ suviniścitaḥ //
Ca, Sū., 30, 77.2 kiṃ vai vakṣyati saṃjalpe kuṇḍabhedī jaḍo yathā //
Ca, Sū., 30, 87.2 yathā vācyaṃ yadarthaṃ ca ṣaḍvidhāścaikadeśikāḥ //
Ca, Nid., 1, 7.0 tatra nidānaṃ kāraṇamityuktamagre //
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 1, 27.0 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre vasantakāle vā viśeṣeṇa gurugātratvam anannābhilāṣaḥ śleṣmaprasekaḥ mukhamādhuryaṃ hṛllāsaḥ hṛdayopalepaḥ stimitatvaṃ chardiḥ mṛdvagnitā nidrādhikyaṃ stambhaḥ tandrā kāsaḥ śvāsaḥ pratiśyāyaḥ śaityaṃ śvaityaṃ ca nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ ca śītapiḍakā bhṛśamaṅgebhya uttiṣṭhanti uṣṇābhiprāyatā nidānoktānupaśayo viparītopaśayaśca iti śleṣmajvaraliṅgāni bhavanti //
Ca, Nid., 1, 28.0 viṣamāśanād anaśanād annaparivartād ṛtuvyāpatter asātmyagandhopaghrāṇād viṣopahatasya codakasyopayogād garebhyo girīṇāṃ copaśleṣāt snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogāt mithyāsaṃsarjanādvā strīṇāṃ ca viṣamaprajananāt prajātānāṃ ca mithyopacārād yathoktānāṃ ca hetūnāṃ miśrībhāvād yathānidānaṃ dvandvānām anyatamaḥ sarve vā trayo doṣā yugapat prakopam āpadyante te prakupitās tayaivānupūrvyā jvaram abhinirvartayanti //
Ca, Nid., 1, 29.0 tatra tathoktānāṃ jvaraliṅgānāṃ miśrībhāvaviśeṣadarśanād dvāṃdvikam anyatamaṃ jvaraṃ sānnipātikaṃ vā vidyāt //
Ca, Nid., 1, 31.2 ityaṣṭavidhā jvaraprakṛtiruktā //
Ca, Nid., 1, 41.1 gadyokto yaḥ punaḥ ślokairarthaḥ samanugīyate /
Ca, Nid., 1, 41.2 tadvyaktivyavasāyārthaṃ dviruktaṃ tanna garhyate //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 16.1 vamanaṃ hi na pittasya haraṇe śreṣṭhamucyate /
Ca, Nid., 2, 17.2 tasmādyāpyaṃ samākhyātaṃ yaduktamanulomagam //
Ca, Nid., 2, 18.2 asādhyamiti tajjñeyaṃ pūrvoktādeva kāraṇāt //
Ca, Nid., 2, 21.1 ityuktaṃ trividhodarkaṃ raktaṃ mārgaviśeṣataḥ /
Ca, Nid., 3, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan pañcānāṃ gulmānāṃ viśeṣamabhijānīmahe nahyaviśeṣavidrogāṇāmauṣadhavidapi bhiṣak praśamanasamartho bhavatīti //
Ca, Nid., 3, 5.1 tamuvāca bhagavānātreyaḥ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣebhyo viśeṣavijñānaṃ gulmānāṃ bhavatyanyeṣāṃ ca rogāṇāmagniveśa tattu khalu gulmeṣūcyamānaṃ nibodha //
Ca, Nid., 3, 5.1 tamuvāca bhagavānātreyaḥ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣebhyo viśeṣavijñānaṃ gulmānāṃ bhavatyanyeṣāṃ ca rogāṇāmagniveśa tattu khalu gulmeṣūcyamānaṃ nibodha //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 3, 11.1 taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ //
Ca, Nid., 3, 11.1 taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ //
Ca, Nid., 4, 4.2 yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ //
Ca, Nid., 4, 4.2 yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ //
Ca, Nid., 5, 16.3 rūpāṇyupadravāścoktāḥ kuṣṭhānāṃ kauṣṭhike pṛthak //
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 7, 18.2 tau ca parasparam anubadhnītaḥ kadācid yathoktahetusaṃsargāt /
Ca, Nid., 8, 9.2 tasya viśeṣavijñānaṃ yathoktaliṅgairliṅgādhikyamadoṣaliṅgānurūpaṃ ca kiṃcit //
Ca, Nid., 8, 16.1 ityetadakhilenoktaṃ nidānasthānamuttamam /
Ca, Nid., 8, 28.2 jvarasyaikasya cāpyekaḥ saṃtāpo liṅgamucyate //
Ca, Nid., 8, 31.2 jvarasyaikasya cāpyekā śāntirlaṅghanamucyate //
Ca, Nid., 8, 40.1 jñānārthaṃ yāni coktāni vyādhiliṅgāni saṃgrahe /
Ca, Nid., 8, 43.2 pṛthagekaikaśaścoktā hetuliṅgopaśāntayaḥ //
Ca, Vim., 1, 4.0 tatrādau rasadravyadoṣavikāraprabhāvān vakṣyāmaḥ rasāstāvatṣaṭ madhurāmlalavaṇakaṭutiktakaṣāyāḥ te samyagupayujyamānāḥ śarīraṃ yāpayanti mithyopayujyamānāstu khalu doṣaprakopāyopakalpante //
Ca, Vim., 1, 22.1 tatra prakṛtir ucyate svabhāvo yaḥ sa punarāhārauṣadhadravyāṇāṃ svābhāviko gurvādiguṇayogaḥ tadyathā maṣamudgayoḥ śūkaraiṇayośca /
Ca, Vim., 1, 22.3 saṃskāro hi guṇāntarādhānam ucyate /
Ca, Vim., 1, 22.8 sarvasya hi grahaḥ sarvagrahaḥ sarvataśca grahaḥ parigraha ucyate /
Ca, Vim., 2, 11.0 tatra visūcikāmūrdhvaṃ cādhaśca pravṛttāmadoṣāṃ yathoktarūpāṃ vidyāt //
Ca, Vim., 2, 19.2 tasya mātrāvato liṅgaṃ phalaṃ coktaṃ yathāyatham /
Ca, Vim., 2, 19.3 amātrasya tathā liṅgaṃ phalaṃ coktaṃ vibhāgaśaḥ //
Ca, Vim., 3, 5.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca uddhṛtāni khalu bhagavan bhaiṣajyāni samyagvihitāni samyagavacāritāni ca api tu khalu janapadoddhvaṃsanam ekenaiva vyādhinā yugapad asamānaprakṛtyāhāradehabalasātmyasattvavayasāṃ manuṣyāṇāṃ kasmādbhavatīti //
Ca, Vim., 3, 6.1 tamuvāca bhagavānātreyaḥ evam asāmānyāvatām apyebhir agniveśa prakṛtyādibhir bhāvair manuṣyāṇāṃ ye'nye bhāvāḥ sāmānyāstadvaiguṇyāt samānakālāḥ samānaliṅgāśca vyādhayo 'bhinirvartamānā janapadam uddhvaṃsayanti /
Ca, Vim., 3, 11.1 vāyvādiṣu yathoktānāṃ doṣāṇāṃ tu viśeṣavit /
Ca, Vim., 3, 13.2 karma pañcavidhaṃ teṣāṃ bheṣajaṃ paramucyate //
Ca, Vim., 3, 19.0 iti śrutvā janapadoddhvaṃsane kāraṇāni punarapi bhagavantamātreyam agniveśa uvācātha khalu bhagavan kutomūlam eṣāṃ vāyvādīnāṃ vaiguṇyam utpadyate yenopapannā janapadamuddhvaṃsayantīti //
Ca, Vim., 3, 20.1 tamuvāca bhagavānātreyaḥ sarveṣām apyagniveśa vāyvādīnāṃ yadvaiguṇyamutpadyate tasya mūlamadharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva /
Ca, Vim., 3, 27.0 iti vikārāṇāṃ prāgutpattiheturukto bhavati //
Ca, Vim., 3, 28.0 evaṃvādinaṃ bhagavantamagniveśa uvāca kiṃnu khalu bhagavan niyatakālapramāṇamāyuḥ sarvaṃ na veti //
Ca, Vim., 3, 29.1 taṃ bhagavānuvāca /
Ca, Vim., 3, 37.0 ataḥ paramagniveśa uvāca evaṃ satyaniyatakālapramāṇāyuṣāṃ bhagavan kathaṃ kālamṛtyurakālamṛtyurvā bhavatīti //
Ca, Vim., 3, 38.1 tamuvāca bhagavānātreyaḥ śrūyatāmagniveśa yathā yānasamāyukto'kṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno vāhyamāno yathākālaṃ svapramāṇakṣayād evāvasānaṃ gacchet tathāyuḥ śarīropagataṃ balavatprakṛtyā yathāvadupacaryamāṇaṃ svapramāṇakṣayād evāvasānaṃ gacchati sa mṛtyuḥ kāle /
Ca, Vim., 3, 40.1 tamuvāca bhagavānātreyaḥ jvaritasya kāyasamutthānadeśakālān abhisamīkṣya pācanārthaṃ pānīyamuṣṇaṃ prayacchanti bhiṣajaḥ /
Ca, Vim., 3, 52.1 tadātreyo'gniveśāya nikhilaṃ sarvamuktavān /
Ca, Vim., 4, 7.2 iti pratyakṣato'numānād upadeśataśca parīkṣaṇam uktam //
Ca, Vim., 4, 14.2 bhāvāṃstrirogavijñāne vimāne muniruktavān //
Ca, Vim., 5, 6.11 praduṣṭānāṃ tu khalveṣāṃ rasādivahasrotasāṃ vijñānānyuktāni vividhāśitapītīye yānyeva hi dhātūnāṃ pradoṣavijñānāni tānyeva yathāsvaṃ praduṣṭānāṃ dhātusrotasām /
Ca, Vim., 6, 3.4 tatra saṃkhyeyaṃ tāvad yathoktam aṣṭodarīye aparisaṃkhyeyaṃ punaryathā mahārogādhyāye rugvarṇasamutthānādīnām asaṃkhyeyatvāt //
Ca, Vim., 6, 11.1 tatrānubandhyānubandhakṛto viśeṣaḥ svatantro vyaktaliṅgo yathoktasamutthānapraśamo bhavatyanubandhyaḥ tadviparītalakṣaṇas tvanubandhaḥ /
Ca, Vim., 7, 14.2 tatra sarvakrimīṇāmapakarṣaṇamevāditaḥ kāryaṃ tataḥ prakṛtivighātaḥ anantaraṃ nidānoktānāṃ bhāvānāmanupasevanamiti //
Ca, Vim., 7, 15.3 anantaraṃ nidānoktānāṃ bhāvānāmanupasevanaṃ yaduktaṃ nidānavidhau tasya vivarjanaṃ tathāprāyāṇāṃ cāpareṣāṃ dravyāṇām /
Ca, Vim., 7, 15.3 anantaraṃ nidānoktānāṃ bhāvānāmanupasevanaṃ yaduktaṃ nidānavidhau tasya vivarjanaṃ tathāprāyāṇāṃ cāpareṣāṃ dravyāṇām /
Ca, Vim., 7, 18.1 pratyāgate ca paścime bastau pratyāśvastaṃ tadaharevobhayatobhāgaharaṃ saṃśodhanaṃ pāyayedyuktyā tasya vidhir upadekṣyate madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātum asmai prayacchet tadasya doṣamubhayato nirharati sādhu evameva kalpoktāni vamanavirecanāni pratisaṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak //
Ca, Vim., 7, 21.1 yastvabhyavahāryavidhiḥ prakṛtivighātāyoktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ mūlakaparṇīṃ samūlāgrapratānāmāhṛtya khaṇḍaśaśchedayitvolūkhale kṣodayitvā pāṇibhyāṃ pīḍayitvā rasaṃ gṛhṇīyāt tena rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayituṃ prayacchet anantaraṃ cāmlakāñjikamudaśvidvā pippalyādipañcavargasaṃsṛṣṭaṃ salavaṇam anupāyayet /
Ca, Vim., 7, 23.2 atha tasmāddvitīyāt kumbhāt snehamādāya viḍaṅgataṇḍulacūrṇaiḥ snehārdhamātraiḥ pratisaṃsṛjyātape sarvamahaḥ sthāpayitvā tato 'smai mātrāṃ prayacchet pānāya tena sādhu viricyate viriktasya cānupūrvī yathoktā /
Ca, Vim., 7, 26.5 tato 'smai mātrāṃ prayacchet pānāya tena sādhu viricyate samyagapahṛtadoṣasya cānupūrvī yathoktā /
Ca, Vim., 7, 32.1 ukto vyādhitarūpīye vimāne paramarṣiṇā /
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 14.5 adhyāpyamadhyāpayan hyācāryo yathoktaiś cādhyāpanaphalair yogam āpnotyanyaiścānuktaiḥ śreyaskarairguṇaiḥ śiṣyamātmānaṃ ca yunakti /
Ca, Vim., 8, 14.6 ityadhyāpanavidhiruktaḥ //
Ca, Vim., 8, 20.4 tadvidhena ca saha kathayatā āviddhadīrghasūtrasaṃkulair vākyadaṇḍakaiḥ kathayitavyam atihṛṣṭaṃ muhurmuhurupahasatā paraṃ nirūpayatā ca parṣadamākārairbruvataścāsya vākyāvakāśo na deyaḥ kaṣṭaśabdaṃ ca bruvatā vaktavyo nocyate athavā punarhīnā te pratijñā iti /
Ca, Vim., 8, 20.4 tadvidhena ca saha kathayatā āviddhadīrghasūtrasaṃkulair vākyadaṇḍakaiḥ kathayitavyam atihṛṣṭaṃ muhurmuhurupahasatā paraṃ nirūpayatā ca parṣadamākārairbruvataścāsya vākyāvakāśo na deyaḥ kaṣṭaśabdaṃ ca bruvatā vaktavyo nocyate athavā punarhīnā te pratijñā iti /
Ca, Vim., 8, 20.6 apyevaṃ śreyasā saha vigṛhya vaktavyamityāhureke natvevaṃ jyāyasā saha vigrahaṃ praśaṃsanti kuśalāḥ //
Ca, Vim., 8, 21.2 tatra khalvime pratyavarāṇāmāśu nigrahe bhavantyupāyāḥ tadyathā śrutahīnaṃ mahatā sūtrapāṭhenābhibhavet vijñānahīnaṃ punaḥ kaṣṭaśabdena vākyena vākyadhāraṇāhīnamāviddhadīrghasūtrasaṃkulairvākyadaṇḍakaiḥ pratibhāhīnaṃ punarvacanenaikavidhenānekārthavācinā vacanaśaktihīnamardhoktasya vākyasyākṣepeṇa aviśāradam apatrapaṇena kopanam āyāsanena bhīruṃ vitrāsanena anavahitaṃ niyamaneneti /
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Ca, Vim., 8, 26.1 tatredaṃ vādamaryādālakṣaṇaṃ bhavatīdaṃ vācyam idamavācyam evaṃ parājito bhavatīti //
Ca, Vim., 8, 29.1 dravyaguṇasāmānyaviśeṣasamavāyāḥ svalakṣaṇaiḥ ślokasthāne pūrvamuktāḥ //
Ca, Vim., 8, 35.1 upanayo nigamanaṃ coktaṃ sthāpanāpratiṣṭhāpanāvyākhyāyām //
Ca, Vim., 8, 37.6 abhyupagamasiddhānto nāma sa yamarthamasiddhamaparīkṣitamanupadiṣṭamahetukaṃ vā vādakāle 'bhyupagacchanti bhiṣajaḥ tad yathā dravyaṃ pradhānamiti kṛtvā vakṣyāmaḥ guṇāḥ pradhānamiti kṛtvā vakṣyāmaḥ vīryaṃ pradhānamiti kṛtvā vakṣyāmaḥ ityevamādiḥ /
Ca, Vim., 8, 37.6 abhyupagamasiddhānto nāma sa yamarthamasiddhamaparīkṣitamanupadiṣṭamahetukaṃ vā vādakāle 'bhyupagacchanti bhiṣajaḥ tad yathā dravyaṃ pradhānamiti kṛtvā vakṣyāmaḥ guṇāḥ pradhānamiti kṛtvā vakṣyāmaḥ vīryaṃ pradhānamiti kṛtvā vakṣyāmaḥ ityevamādiḥ /
Ca, Vim., 8, 37.6 abhyupagamasiddhānto nāma sa yamarthamasiddhamaparīkṣitamanupadiṣṭamahetukaṃ vā vādakāle 'bhyupagacchanti bhiṣajaḥ tad yathā dravyaṃ pradhānamiti kṛtvā vakṣyāmaḥ guṇāḥ pradhānamiti kṛtvā vakṣyāmaḥ vīryaṃ pradhānamiti kṛtvā vakṣyāmaḥ ityevamādiḥ /
Ca, Vim., 8, 48.1 athārthaprāptir arthaprāptirnāma yatraikenārthenoktenāparasyārthasyānuktasyāpi siddhiḥ yathā nāyaṃ saṃtarpaṇasādhyo vyādhirityukte bhavatyarthaprāptiḥ apatarpaṇasādhyo 'yamiti nānena divā bhoktavyamityukte bhavatyarthaprāptiḥniśi bhoktavyamiti //
Ca, Vim., 8, 48.1 athārthaprāptir arthaprāptirnāma yatraikenārthenoktenāparasyārthasyānuktasyāpi siddhiḥ yathā nāyaṃ saṃtarpaṇasādhyo vyādhirityukte bhavatyarthaprāptiḥ apatarpaṇasādhyo 'yamiti nānena divā bhoktavyamityukte bhavatyarthaprāptiḥniśi bhoktavyamiti //
Ca, Vim., 8, 50.2 sāmānyato vyāhṛteṣvartheṣu vā viśeṣagrahaṇārthaṃ yadvākyaṃ tadapyanuyojyaṃ yathā saṃśodhanasādhyo 'yaṃ vyādhiḥ ityukte kiṃ vamanasādhyo 'yaṃ kiṃvā virecanasādhyaḥ ityanuyujyate //
Ca, Vim., 8, 54.3 athādhikamadhikaṃ nāma yannyūnaviparītaṃ yadvāyurvede bhāṣyamāṇe bārhaspatyamauśanasamanyadvā yatkiṃcid apratisaṃbaddhārthamucyate yadvā sambaddhārthamapi dvirabhidhīyate tat punaruktadoṣatvādadhikaṃ tacca punaruktaṃ dvividham arthapunaruktaṃ śabdapunaruktaṃ ca tatrārthapunaruktaṃ yathā bheṣajamauṣadhaṃ sādhanamiti śabdapunaruktaṃ punarbheṣajaṃ bheṣajamiti /
Ca, Vim., 8, 54.6 atha viruddhaṃ viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra pūrvaṃ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṃ bheṣajamiti yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṃseti tatra svasamayaviparītamucyamānaṃ viruddhaṃ bhavati /
Ca, Vim., 8, 54.6 atha viruddhaṃ viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra pūrvaṃ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṃ bheṣajamiti yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṃseti tatra svasamayaviparītamucyamānaṃ viruddhaṃ bhavati /
Ca, Vim., 8, 56.4 sāmānyacchalaṃ nāma yathā vyādhipraśamanāyauṣadhamityukte paro brūyāt sat satpraśamanāyeti kiṃ nu bhavānāha san hi rogaḥ sadauṣadhaṃ yadi ca sat satpraśamanāya bhavati tatra sat kāsaḥ sat kṣayaḥ satsāmānyāt kāsaste kṣayapraśamanāya bhaviṣyatīti /
Ca, Vim., 8, 58.1 athātītakālam atītakālaṃ nāma yat pūrvaṃ vācyaṃ tat paścāducyate tat kālātītatvādagrāhyaṃ bhavatīti pūrvaṃ vā nigrahaprāptam anigṛhya parigṛhya pakṣāntaritaṃ paścānnigṛhīte tat tasyātītakālatvānnigrahavacanam asamarthaṃ bhavatīti //
Ca, Vim., 8, 58.1 athātītakālam atītakālaṃ nāma yat pūrvaṃ vācyaṃ tat paścāducyate tat kālātītatvādagrāhyaṃ bhavatīti pūrvaṃ vā nigrahaprāptam anigṛhya parigṛhya pakṣāntaritaṃ paścānnigṛhīte tat tasyātītakālatvānnigrahavacanam asamarthaṃ bhavatīti //
Ca, Vim., 8, 63.1 atha hetvantaraṃ hetvantaraṃ nāma prakṛtahetau vācye yadvikṛtahetumāha //
Ca, Vim., 8, 64.1 athārthāntaramarthāntaraṃ nāmaikasmin vaktavye 'paraṃ yadāha /
Ca, Vim., 8, 64.2 yathā jvaralakṣaṇe vācye pramehalakṣaṇamāha //
Ca, Vim., 8, 82.1 sa yaduttaraṃ brūyāttat samīkṣyottaraṃ vācyaṃ syādyathoktaṃ ca prativacanavidhimavekṣya samyak yadi tu brūyānna cainaṃ mohayitumicchet prāptaṃ tu vacanakālaṃ manyeta kāmamasmai brūyādāptameva nikhilena //
Ca, Vim., 8, 84.1 daśavidhaṃ tu parīkṣyaṃ kāraṇādi yaduktamagre tadiha bhiṣagādiṣu saṃsārya saṃdarśayiṣyāmaḥ iha kāryaprāptau kāraṇaṃ bhiṣak karaṇaṃ punarbheṣajaṃ kāryayonirdhātuvaiṣamyaṃ kāryaṃ dhātusāmyaṃ kāryaphalaṃ sukhāvāptiḥ anubandhaḥ khalvāyuḥ deśo bhūmirāturaśca kālaḥ punaḥ saṃvatsaraścāturāvasthā ca pravṛttiḥ pratikarmasamārambhaḥ upāyastu bhiṣagādīnāṃ sauṣṭhavamabhividhānaṃ ca samyak /
Ca, Vim., 8, 84.3 iti kāraṇādīni daśa daśasu bhiṣagādiṣu saṃsārya saṃdarśitāni tathaivānupūrvyaitaddaśavidhaṃ parīkṣyamuktaṃ ca //
Ca, Vim., 8, 86.1 kāraṇaṃ bhiṣagityuktamagre tasya parīkṣā bhiṣaṅnāma yo bhiṣajyati yaḥ sūtrārthaprayogakuśalaḥ yasya cāyuḥ sarvathā viditaṃ yathāvat /
Ca, Vim., 8, 87.7 upāyo nāma bhayadarśanavismāpanavismāraṇakṣobhaṇaharṣaṇabhartsanavadhabandhasvapnasaṃvāhanādir amūrto bhāvaviśeṣo yathoktāḥ siddhyupāyāścopāyābhiplutā iti /
Ca, Vim., 8, 93.4 auṣadhaparijñānahetostu kalpeṣu bhūmiparīkṣā vakṣyate //
Ca, Vim., 8, 95.3 etāni hi yena doṣeṇādhikenaikenānekena vā samanubadhyante tena tena doṣeṇa garbho 'nubadhyate tataḥ sā sā doṣaprakṛtirucyate manuṣyāṇāṃ garbhādipravṛttā /
Ca, Vim., 8, 101.1 vikṛtitaśceti vikṛtirucyate vikāraḥ /
Ca, Vim., 8, 115.2 ataśca sārataḥ parīkṣetetyuktam //
Ca, Vim., 8, 116.2 tatra samasuvibhaktāsthi subaddhasandhi suniviṣṭamāṃsaśoṇitaṃ susaṃhataṃ śarīramityucyate /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 119.1 sattvataśceti sattvamucyate manaḥ /
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Vim., 8, 130.2 tasya lakṣaṇaṃ bhiṣagādīnāṃ yathoktaguṇasaṃpat deśakālapramāṇasātmyakriyādibhiśca siddhikāraṇaiḥ samyagupapāditasyauṣadhasyāvacāraṇamiti //
Ca, Vim., 8, 134.3 tasmādgurulāghavaṃ sampradhārya samyagadhyavasyedityuktam //
Ca, Vim., 8, 149.2 pracaraṇamiva bhikṣukasya bījamiva karṣakasya sūtraṃ buddhimatāmalpamapyanalpajñānāya bhavati tasmādbuddhimatāmūhāpohavitarkāḥ mandabuddhestu yathoktānugamanameva śreyaḥ /
Ca, Vim., 8, 149.3 yathoktaṃ hi mārgamanugacchan bhiṣak saṃsādhayati kāryamanatimahattvādvā vinipātayatyanatihrasvatvād udāharaṇasyeti //
Ca, Vim., 8, 155.1 bahuvidhamidamuktamarthajātaṃ bahuvidhavākyavicitramarthakāntam /
Ca, Śār., 1, 13.1 kāraṇaṃ vedanānāṃ kiṃ kim adhiṣṭhānam ucyate /
Ca, Śār., 1, 23.2 vyavasyati tayā vaktuṃ kartuṃ vā buddhipūrvakam //
Ca, Śār., 1, 61.2 tasmādyadanyattadvyaktaṃ vakṣyate cāparaṃ dvayam //
Ca, Śār., 1, 67.1 tataḥ sampūrṇasarvāṅgo jāto'bhyudita ucyate /
Ca, Śār., 1, 74.2 pañcabhūtāvaśeṣatvāt pañcatvaṃ gatamucyate //
Ca, Śār., 1, 76.2 acetanatvācca manaḥ kriyāvadapi nocyate //
Ca, Śār., 1, 82.2 atastayoranāditvāt kiṃ pūrvamiti nocyate //
Ca, Śār., 1, 83.1 jñaḥ sākṣītyucyate nājñaḥ sākṣī tvātmā yataḥ smṛtaḥ /
Ca, Śār., 1, 89.2 atītānāṃ praśamanaṃ vedanānāṃ taducyate //
Ca, Śār., 1, 94.2 hantītyuktaṃ cikitsā tu naiṣṭhikī yā vinopadhām //
Ca, Śār., 1, 106.2 indriyopakramoktasya sadvṛttasya ca varjanam //
Ca, Śār., 1, 119.2 śabdaiḥ śravaṇasaṃyogo mithyāsaṃyoga ucyate //
Ca, Śār., 1, 120.2 spṛśyānāṃ saṃgraheṇoktaḥ sparśanendriyabādhakaḥ //
Ca, Śār., 1, 121.2 snehaśītoṣṇasaṃsparśo mithyāyogaḥ sa ucyate //
Ca, Śār., 1, 123.2 tāmasānāṃ ca rūpāṇāṃ mithyāsaṃyoga ucyate //
Ca, Śār., 1, 126.2 tairgandhairghrāṇasaṃyogo mithyāyogaḥ sa ucyate //
Ca, Śār., 1, 132.2 sukhaduḥkhaṃ yathā yacca boddhavyaṃ tattathocyate //
Ca, Śār., 1, 134.2 tṛṣṇā ca sukhaduḥkhānāṃ kāraṇaṃ punarucyate //
Ca, Śār., 1, 142.2 viyogaḥ sarvasaṃyogairapunarbhava ucyate //
Ca, Śār., 1, 148.1 vakṣyante kāraṇānyaṣṭau smṛtiryairupajāyate /
Ca, Śār., 1, 149.2 dṛṣṭaśrutānubhūtānāṃ smaraṇātsmṛtirucyate //
Ca, Śār., 2, 38.2 gatipravṛttyostu nimittamuktaṃ manaḥ sadoṣaṃ balavacca karma //
Ca, Śār., 2, 41.1 dharmyāḥ kriyā harṣanimittamuktās tato'nyathā śokavaśaṃ nayanti /
Ca, Śār., 2, 42.1 rūpasya sattvasya ca santatiryā noktastadādirnahi so'sti kaścit /
Ca, Śār., 2, 43.1 satyāśraye vā dvividhe yathokte pūrvaṃ gadebhyaḥ pratikarma nityam /
Ca, Śār., 2, 44.1 daivaṃ purā yat kṛtamucyate tat tat pauruṣaṃ yattviha karma dṛṣṭam /
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 8.5 sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṃ tasyāmavasthāyāṃ yathā satāmeva śukraśoṇitajīvānāṃ prāk saṃyogādgarbhatvaṃ na bhavati tacca saṃyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṃ na bhavati taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṃ tasyāmavasthāyāṃ jātatvam ajātatvaṃ cocyate //
Ca, Śār., 3, 8.5 sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṃ tasyāmavasthāyāṃ yathā satāmeva śukraśoṇitajīvānāṃ prāk saṃyogādgarbhatvaṃ na bhavati tacca saṃyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṃ na bhavati taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṃ tasyāmavasthāyāṃ jātatvam ajātatvaṃ cocyate //
Ca, Śār., 3, 11.5 na hi kevalaṃ sātmyaja evāyaṃ garbhaḥ samudayo 'tra kāraṇamucyate /
Ca, Śār., 3, 12.3 na caivāsamyagupayujyamānā rasā garbhamabhinirvartayanti na ca kevalaṃ samyagupayogādeva rasānāṃ garbhābhinirvṛttirbhavati samudāyo 'pyatra kāraṇamucyate /
Ca, Śār., 3, 13.3 smārtaṃ hi jñānamātmanastasyaiva manaso 'nubandhādanuvartate yasyānuvṛttiṃ puraskṛtya puruṣo jātismara ityucyate /
Ca, Śār., 3, 14.1 evamayaṃ nānāvidhānāmeṣāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ yathā kūṭāgāraṃ nānādravyasamudāyāt yathā vā ratho nānārathāṅgasamudāyāt tasmād etad avocāma mātṛjaścāyaṃ garbhaḥ pitṛjaśca ātmajaśca sātmyajaśca rasajaśca asti ca sattvamaupapādukamiti //
Ca, Śār., 3, 15.1 bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam /
Ca, Śār., 3, 15.1 bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam /
Ca, Śār., 3, 15.1 bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam /
Ca, Śār., 3, 15.4 atrāpi pratijñāhānidoṣaḥ syāt evamukte hyātmā satsvindriyeṣu jñaḥ syādasatsvajñaḥ yatra caitadubhayaṃ sambhavati jñatvam ajñatvaṃ ca savikāraścātmā /
Ca, Śār., 3, 16.1 ātreya uvāca purastādetat pratijñātaṃ sattvaṃ jīvaṃ spṛkśarīreṇābhisaṃbadhnātīti /
Ca, Śār., 3, 16.2 yasmāttu samudāyaprabhavaḥ san sa garbho manuṣyavigraheṇa jāyate manuṣyo manuṣyaprabhava ityucyate tadvakṣyāmaḥ bhūtānāṃ caturvidhā yonir bhavati jarāyvaṇḍasvedodbhidaḥ /
Ca, Śār., 3, 16.2 yasmāttu samudāyaprabhavaḥ san sa garbho manuṣyavigraheṇa jāyate manuṣyo manuṣyaprabhava ityucyate tadvakṣyāmaḥ bhūtānāṃ caturvidhā yonir bhavati jarāyvaṇḍasvedodbhidaḥ /
Ca, Śār., 3, 16.4 tatra jarāyujānām aṇḍajānāṃ ca prāṇināmete garbhakarā bhāvā yāṃ yāṃ yonimāpadyante tasyāṃ tasyāṃ yonau tathātathārūpā bhavanti yathā kanakarajatatāmratrapusīsakānyāsicyamānāni teṣu teṣu madhūcchiṣṭavigraheṣu tāni yadā manuṣyabimbamāpadyante tadā manuṣyavigraheṇa jāyante tasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tadyonitvāt //
Ca, Śār., 3, 17.1 yaccoktaṃ yadi ca manuṣyo manuṣyaprabhavaḥ kasmānna jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavantīti tatrocyate yasya yasya hyaṅgāvayavasya bīje bījabhāga upatapto bhavati tasya tasyāṅgāvayavasya vikṛtirupajāyate nopajāyate cānupatāpāt tasmādubhayopapattirapyatra /
Ca, Śār., 3, 17.1 yaccoktaṃ yadi ca manuṣyo manuṣyaprabhavaḥ kasmānna jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavantīti tatrocyate yasya yasya hyaṅgāvayavasya bīje bījabhāga upatapto bhavati tasya tasyāṅgāvayavasya vikṛtirupajāyate nopajāyate cānupatāpāt tasmādubhayopapattirapyatra /
Ca, Śār., 4, 4.2 tasya ye ye 'vayavā yato yataḥ sambhavataḥ sambhavanti tān vibhajya mātṛjādīnavayavān pṛthak pṛthaguktamagre //
Ca, Śār., 4, 6.2 evamanayā yuktyā pañcamahābhūtavikārasamudāyātmako garbhaścetanādhiṣṭhānabhūtaḥ sa hyasya ṣaṣṭho dhāturuktaḥ //
Ca, Śār., 4, 12.1 tatrāsya kecidaṅgāvayavā mātṛjādīnavayavān vibhajya pūrvamuktā yathāvat /
Ca, Śār., 4, 30.1 yatastu kārtsnyenāvinaśyan vikṛtimāpadyate tad anuvyākhyāsyāmaḥ yadā striyā doṣaprakopaṇoktānyāsevamānāyā doṣāḥ prakupitāḥ śarīramupasarpantaḥ śoṇitagarbhāśayāvupapadyante na ca kārtsnyena śoṇitagarbhāśayau dūṣayanti tadeyaṃ garbhaṃ labhate strī tadā tasya garbhasya mātṛjānāmavayavānāmanyatamo 'vayavo vikṛtimāpadyata eko 'thavāneke yasya yasya hyavayavasya bīje bījabhāge vā doṣāḥ prakopamāpadyante taṃ tamavayavaṃ vikṛtirāviśati /
Ca, Śār., 4, 35.1 tatra śarīraṃ yoniviśeṣāccaturvidhamuktamagre //
Ca, Śār., 4, 45.2 ye ca garbhavighātoktā bhāvāstāṃścāpyudāradhīḥ //
Ca, Śār., 5, 3.1 'puruṣo 'yaṃ lokasaṃmitaḥ ityuvāca bhagavān punarvasurātreyaḥ /
Ca, Śār., 5, 3.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke ityevaṃvādinaṃ bhagavantamātreyamagniveśa uvāca naitāvatā vākyenoktaṃ vākyārthamavagāhāmahe bhagavatā buddhyā bhūyastaramato 'nuvyākhyāyamānaṃ śuśrūṣāmaha iti //
Ca, Śār., 5, 3.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke ityevaṃvādinaṃ bhagavantamātreyamagniveśa uvāca naitāvatā vākyenoktaṃ vākyārthamavagāhāmahe bhagavatā buddhyā bhūyastaramato 'nuvyākhyāyamānaṃ śuśrūṣāmaha iti //
Ca, Śār., 5, 4.1 tamuvāca bhagavānātreyaḥ aparisaṃkhyeyā lokāvayavaviśeṣāḥ puruṣāvayavaviśeṣā apyaparisaṃkhyeyāḥ teṣāṃ yathāsthūlaṃ katicidbhāvān sāmānyamabhipretyodāhariṣyāmaḥ tānekamanā nibodha samyagupavarṇyamānānagniveśa /
Ca, Śār., 5, 6.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca evam etat sarvamanapavādaṃ yathoktaṃ bhagavatā lokapuruṣayoḥ sāmānyam /
Ca, Śār., 5, 6.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca evam etat sarvamanapavādaṃ yathoktaṃ bhagavatā lokapuruṣayoḥ sāmānyam /
Ca, Śār., 5, 7.1 bhagavān uvāca śṛṇvagniveśa sarvalokamātmanyātmānaṃ ca sarvaloke samamanupaśyataḥ satyā buddhiḥ samutpadyate /
Ca, Śār., 5, 9.1 athāgniveśa uvāca kiṃmūlā bhagavan pravṛttiḥ nivṛttau ca ka upāya iti //
Ca, Śār., 5, 10.1 bhagavān uvāca mohecchādveṣakarmamūlā pravṛttiḥ /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 23.2 amṛtaṃ brahma nirvāṇaṃ paryāyaiḥ śāntirucyate //
Ca, Śār., 5, 26.2 vicaye puruṣasyoktā niṣṭhā ca paramarṣiṇā //
Ca, Śār., 6, 18.2 vātādīnāṃ punardhātvantare kālāntare praduṣṭānāṃ vividhāśitapītīye'dhyāye vijñānānyuktāni /
Ca, Śār., 6, 20.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca śrutametadyaduktaṃ bhagavatā śarīrādhikāre vacaḥ /
Ca, Śār., 6, 20.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca śrutametadyaduktaṃ bhagavatā śarīrādhikāre vacaḥ /
Ca, Śār., 6, 21.1 tamevamuktavantamagniveśaṃ bhagavān punarvasurātreya uvāca pūrvam uktam etadgarbhāvakrāntau yathāyamabhinivartate kukṣau yāsya yadā saṃtiṣṭhate'ṅgajātam /
Ca, Śār., 6, 21.1 tamevamuktavantamagniveśaṃ bhagavān punarvasurātreya uvāca pūrvam uktam etadgarbhāvakrāntau yathāyamabhinivartate kukṣau yāsya yadā saṃtiṣṭhate'ṅgajātam /
Ca, Śār., 6, 21.1 tamevamuktavantamagniveśaṃ bhagavān punarvasurātreya uvāca pūrvam uktam etadgarbhāvakrāntau yathāyamabhinivartate kukṣau yāsya yadā saṃtiṣṭhate'ṅgajātam /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 6, 28.7 kālo hyāyuṣaḥ pramāṇam adhikṛtyocyate /
Ca, Śār., 7, 4.1 tamuvāca bhagavānātreyaḥ śṛṇu matto'gniveśa sarvaśarīram ācakṣāṇasya yathāpraśnamekamanā yathāvat /
Ca, Śār., 7, 15.3 etaccharīratattvamuktam //
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 8, 8.6 ityuktvā saṃvaseyātām //
Ca, Śār., 8, 10.4 tatra praṇīyodapātraṃ pavitrapūtamupasaṃskṛtya sarpirājyārthaṃ yathoktavarṇān ājāneyādīn samantataḥ sthāpayet //
Ca, Śār., 8, 14.2 tato yā yā yeṣāṃ yeṣāṃ janapadānāṃ manuṣyāṇāmanurūpaṃ putramāśāsīta sā sā teṣāṃ teṣāṃ janapadānāṃ manuṣyāṇām āhāravihāropacāraparicchadān anuvidhatsveti vācyā syāt /
Ca, Śār., 8, 17.1 yathoktena vidhinopasaṃskṛtaśarīrayoḥ strīpuruṣayor miśrībhāvam āpannayoḥ śukraṃ śoṇitena saha saṃyogaṃ sametyāvyāpannam avyāpannena yonāvanupahatāyām apraduṣṭe garbhāśaye garbham abhinirvartayatyekāntena /
Ca, Śār., 8, 18.1 evam abhinirvartamānasya garbhasya strīpuruṣatve hetuḥ pūrvamuktaḥ /
Ca, Śār., 8, 19.1 tayoḥ karmaṇā vedoktena vivartanamupadiśyate prāgvyaktībhāvāt prayuktena samyak /
Ca, Śār., 8, 20.2 tathā sarvāsāṃ jīvanīyoktānām oṣadhīnāṃ sadopayogas taistair upayogavidhibhiḥ /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.4 iti garbhopaghātakarā bhāvā bhavantyuktāḥ /
Ca, Śār., 8, 26.2 upavāsavratakarmaparāyāḥ punaḥ kadāhārāyāḥ snehadveṣiṇyā vātaprakopaṇoktānyāsevamānāyā garbho vṛddhiṃ na prāpnoti pariśuṣkatvāt sa cāpi kālamavatiṣṭhate'timātram aspandanaśca bhavati taṃ tu nāgodaram ityācakṣate //
Ca, Śār., 8, 37.3 tāṃ tataḥ samantataḥ parivārya yathoktaguṇāḥ striyaḥ paryupāsīrann āśvāsantyo vāgbhir grāhiṇīyābhiḥ sāntvanīyābhiśca //
Ca, Śār., 8, 40.1 tāścaināṃ yathoktaguṇāḥ striyo'nuśiṣyuḥ anāgatāvīr mā pravāhiṣṭhāḥ yā hyanāgatāvīḥ pravāhate vyarthamevāsyāstat karma bhavati prajā cāsyā vikṛtā vikṛtimāpannā ca śvāsakāsaśoṣaplīhaprasaktā vā bhavati /
Ca, Śār., 8, 40.3 sā yathānirdeśaṃ kuruṣveti vaktavyā syāt /
Ca, Śār., 8, 44.5 iti nāḍīkalpanavidhir uktaḥ samyak //
Ca, Śār., 8, 47.7 striyaścaināṃ yathoktaguṇāḥ suhṛdaś cānuścānujāgṛyur daśāhaṃ dvādaśāhaṃ vā /
Ca, Śār., 8, 47.10 ityetadrakṣāvidhānam uktam //
Ca, Śār., 8, 49.0 tasyāstu khalu yo vyādhirutpadyate sa kṛcchrasādhyo bhavatyasādhyo vā garbhavṛddhikṣayitaśithilasarvadhātutvāt pravāhaṇavedanākledanaraktaniḥsrutiviśeṣaśūnyaśarīratvācca tasmāttāṃ yathoktena vidhinopacaret bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhair abhyaṅgotsādanapariṣekāvagāhanānnapānavidhibhir viśeṣataś copacaret viśeṣato hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti //
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Ca, Śār., 8, 67.2 tadācaran yathoktairvidhibhiḥ pūjāṃ yatheṣṭaṃ labhate 'nasūyaka iti //
Ca, Śār., 8, 68.2 putrāśiṣāṃ karma samṛddhikārakaṃ yaduktam etanmahadarthasaṃhitam /
Ca, Śār., 8, 69.2 sarvabhāvair yatastasmācchārīraṃ sthānamucyate //
Ca, Indr., 1, 9.2 iti prakṛtivikṛtivarṇā bhavantyuktāḥ śarīrasya //
Ca, Indr., 1, 13.0 nakhanayanavadanamūtrapurīṣahastapādauṣṭhādiṣvapi ca vaikārikoktānāṃ varṇānāmanyatamasya prādurbhāvo hīnabalavarṇendriyeṣu lakṣaṇamāyuṣaḥ kṣayasya bhavati //
Ca, Indr., 1, 17.0 iti varṇasvarādhikārau yathāvaduktau mumūrṣatāṃ lakṣaṇajñānārthamiti //
Ca, Indr., 1, 19.2 mukhārdham anyathā varṇo mukhārdhe'riṣṭamucyate //
Ca, Indr., 1, 27.2 iti varṇasvarāvuktau lakṣaṇārthaṃ mumūrṣatām /
Ca, Indr., 2, 10.2 iṣṭairvā yadi vāniṣṭaiḥ sa ca puṣpita ucyate //
Ca, Indr., 2, 12.2 vyatyāsenānimittāḥ syuḥ sa ca puṣpita ucyate //
Ca, Indr., 2, 15.2 vakṣyāmo yad abhijñāya bhiṣaṅmaraṇamādiśet //
Ca, Indr., 2, 17.1 āturāṇāṃ śarīreṣu vakṣyate vidhipūrvakam //
Ca, Indr., 2, 23.2 sāmānyena mayoktāni liṅgāni rasagandhayoḥ /
Ca, Indr., 3, 3.1 varṇe svare ca gandhe ca rase coktaṃ pṛthak pṛthak /
Ca, Indr., 3, 4.3 iti lakṣaṇaṃ spṛśyānāṃ bhāvānāmuktaṃ samāsena //
Ca, Indr., 4, 6.1 ityuktaṃ lakṣaṇaṃ samyagindriyeṣvaśubhodayam /
Ca, Indr., 5, 3.2 bhinnābhinnāni vakṣyāmo bhiṣajāṃ jñānavṛddhaye //
Ca, Indr., 5, 4.1 pūrvarūpāṇi sarvāṇi jvaroktānyatimātrayā /
Ca, Indr., 5, 6.1 pūrvarūpaikadeśāṃstu vakṣyāmo 'nyān sudāruṇān /
Ca, Indr., 7, 8.2 madhyamalpaṃ mahaccoktaṃ pramāṇaṃ trividhaṃ nṛṇām //
Ca, Indr., 8, 7.2 arogāṇāṃ punastvetat ṣaḍrātraṃ paramucyate //
Ca, Indr., 12, 9.1 dūtādhikāre vakṣyāmo lakṣaṇāni mumūrṣatām /
Ca, Indr., 12, 25.1 iti dūtādhikāro 'yamuktaḥ kṛtsno mumūrṣatām /
Ca, Indr., 12, 25.2 pathyāturakulānāṃ ca vakṣyāmyautpātikaṃ punaḥ //
Ca, Indr., 12, 41.1 tat samāsena vakṣyāmaḥ paryāyāntaramāśritam /
Ca, Indr., 12, 45.2 bhavanti tāni vakṣyāmi yathoddeśaṃ yathāgamam //
Ca, Indr., 12, 61.2 lakṣaṇāni yathoddeśaṃ yānyuktāni yathāgamam //
Ca, Indr., 12, 62.2 apṛṣṭena na vaktavyaṃ maraṇaṃ pratyupasthitam //
Ca, Indr., 12, 63.1 pṛṣṭenāpi na vaktavyaṃ tatra yatropaghātakam /
Ca, Indr., 12, 65.2 liṅgānyārogyamāgantu vaktavyaṃ bhiṣajā dhruvam //
Ca, Indr., 12, 89.1 uktaṃ gomayacūrṇīye maraṇārogyalakṣaṇam /
Ca, Indr., 12, 90.1 itīdamuktaṃ prakṛtaṃ yathātathaṃ tadanvavekṣyaṃ satataṃ bhiṣagvidā /
Ca, Cik., 1, 13.2 yadvyādhinirghātakaraṃ vakṣyate taccikitsite //
Ca, Cik., 1, 36.2 yānyuktāni harītakyā vīryasya tu viparyayaḥ //
Ca, Cik., 1, 40.2 teṣāṃ prayogaṃ vakṣyāmi phalānāṃ karma cottamam //
Ca, Cik., 1, 45.2 bhāgān yathoktāṃstatsarvaṃ sādhyaṃ daśaguṇe 'mbhasi //
Ca, Cik., 1, 58.1 yathoktaguṇānām āmalakānāṃ sahasraṃ piṣṭasvedanavidhinā payasa ūṣmaṇā susvinnamanātapaśuṣkamanasthi cūrṇayet /
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 69.2 ityayaṃ cyavanaprāśaḥ paramukto rasāyanaḥ //
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 1, 77.0 harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati //
Ca, Cik., 2, 3.1 prāṇakāmāḥ śuśrūṣadhvam idam ucyamānam amṛtam ivāparam aditisutahitakaram acintyādbhutaprabhāvam āyuṣyam ārogyakaraṃ vayasaḥ sthāpanaṃ nidrātandrāśramaklamālasyadaurbalyāpaharam anilakaphapittasāmyakaraṃ sthairyakaram abaddhamāṃsaharam antaragnisaṃdhukṣaṇaṃ prabhāvarṇasvarottamakaraṃ rasāyanavidhānam /
Ca, Cik., 2, 3.4 tasmādetāndoṣānavekṣamāṇaḥ sarvān yathoktān ahitān apāsyāhāravihārān rasāyanāni prayoktumarhatītyuktvā bhagavān punarvasur ātreya uvāca //
Ca, Cik., 2, 3.4 tasmādetāndoṣānavekṣamāṇaḥ sarvān yathoktān ahitān apāsyāhāravihārān rasāyanāni prayoktumarhatītyuktvā bhagavān punarvasur ātreya uvāca //
Ca, Cik., 2, 3.4 tasmādetāndoṣānavekṣamāṇaḥ sarvān yathoktān ahitān apāsyāhāravihārān rasāyanāni prayoktumarhatītyuktvā bhagavān punarvasur ātreya uvāca //
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 16.0 bhallātakasarpiḥ bhallātakakṣīraṃ bhallātakakṣaudraṃ guḍabhallātakaṃ bhallātakayūṣaḥ bhallātakatailaṃ bhallātakapalalaṃ bhallātakasaktavaḥ bhallātakalavaṇaṃ bhallātakatarpaṇam iti bhallātakavidhānamuktaṃ bhavati //
Ca, Cik., 3, 4.2 jvaraḥ pradhāno rogāṇāmukto bhagavatā purā //
Ca, Cik., 3, 9.2 jagaddhitārthaṃ tat sarvaṃ bhagavan vaktumarhasi //
Ca, Cik., 3, 10.2 jvarādhikāre yadvācyaṃ tat saumya nikhilaṃ śṛṇu //
Ca, Cik., 3, 13.1 kṣayastamo jvaraḥ pāpmā mṛtyuścoktā yamātmakāḥ /
Ca, Cik., 3, 24.2 krodhāgniruktavān devamahaṃ kiṃ karavāṇi te //
Ca, Cik., 3, 25.1 tamuvāceśvaraḥ krodhaṃ jvaro loke bhaviṣyasi /
Ca, Cik., 3, 27.2 nidāne kāraṇānyaṣṭau pūrvoktāni vibhāgaśaḥ //
Ca, Cik., 3, 30.1 kevalaṃ samanaskaṃ ca jvarādhiṣṭhānamucyate /
Ca, Cik., 3, 33.1 antarvego bahirvego dvividhaḥ punarucyate /
Ca, Cik., 3, 65.1 gatir dvyekāntarānyedyur doṣasyoktānyathā paraiḥ /
Ca, Cik., 3, 84.1 hetubhirlakṣaṇaiścoktaḥ pūrvam aṣṭavidho jvaraḥ /
Ca, Cik., 3, 89.2 ityete dvandvajāḥ proktāḥ sannipātaja ucyate //
Ca, Cik., 3, 90.2 prāksūtritasya vakṣyāmi lakṣaṇaṃ vai pṛthak pṛthak //
Ca, Cik., 3, 103.1 sannipātajvarasyordhvamato vakṣyāmi lakṣaṇam /
Ca, Cik., 3, 111.1 saṃsargasannipātānāṃ tayā coktaṃ svalakṣaṇam /
Ca, Cik., 3, 119.2 sannipātajvarasyoktaṃ liṅgaṃ yattasya tat smṛtam //
Ca, Cik., 3, 132.1 bhavaty atyuṣṇasarvāṅgo jvaritastena cocyate /
Ca, Cik., 3, 240.2 pakvāśayagate doṣe vakṣyante ye ca siddhiṣu //
Ca, Cik., 3, 254.1 yaduktaṃ bheṣajādhyāye vimāne rogabheṣaje /
Ca, Cik., 3, 282.2 taṃ krameṇa yathoktena laṅghanālpāśanādinā //
Ca, Cik., 3, 284.1 laṅghanaṃ laṅghanīyoktaṃ teṣu kāryaṃ prati prati /
Ca, Cik., 3, 286.1 jvarān doṣakramāpekṣī yathoktairauṣadhairjayet /
Ca, Cik., 3, 346.2 yathākramaṃ yathāpraśnamuktaṃ jvaracikitsitam /
Ca, Cik., 4, 3.2 praṇamyovāca nirmohamagniveśo 'gnivarcasam //
Ca, Cik., 4, 4.1 bhagavan raktapittasya heturuktaḥ salakṣaṇaḥ /
Ca, Cik., 4, 4.2 vaktavyaṃ yat paraṃ tasya vaktumarhasi tadguro //
Ca, Cik., 4, 4.2 vaktavyaṃ yat paraṃ tasya vaktumarhasi tadguro //
Ca, Cik., 4, 5.1 gururuvāca /
Ca, Cik., 4, 13.2 ekadoṣānugaṃ sādhyaṃ dvidoṣaṃ yāpyamucyate //
Ca, Cik., 4, 19.2 yaccāpyupadravaiḥ sarvairyathoktaiḥ samabhidrutam //
Ca, Cik., 4, 48.1 ityuktā raktapittaghnyaḥ śītāḥ samadhuśarkarāḥ /
Ca, Cik., 4, 54.2 vakṣyate bahudoṣāṇāṃ kāryaṃ balavatāṃ ca yat //
Ca, Cik., 4, 60.2 adhovahe raktapitte vamanaṃ paramucyate //
Ca, Cik., 4, 82.1 kaṣāyayogairvividhairyathoktairdīpte 'nale śleṣmaṇi nirjite ca /
Ca, Cik., 4, 111.2 gururuktavānyathāvaccikitsite raktapittasya //
Ca, Cik., 5, 8.2 pañcātmakasya prabhavaṃ tu tasya vakṣyāmi liṅgāni cikitsitaṃ ca //
Ca, Cik., 5, 12.2 āmābhighāto rudhiraṃ ca duṣṭaṃ paittasya gulmasya nimittamuktam //
Ca, Cik., 5, 40.2 avivarṇaḥ sthiraścaiva hyapakvo gulma ucyate //
Ca, Cik., 5, 67.3 ṣaṭpalaṃ vā pibet sarpiryaduktaṃ rājayakṣmaṇi //
Ca, Cik., 5, 99.2 svedaiḥ svedavidhāvuktairnāḍīprastarasaṅkaraiḥ //
Ca, Cik., 5, 102.2 gulmaghnāni ca tailāni vakṣyante vātarogike //
Ca, Cik., 5, 104.1 nīlinīcūrṇasaṃyuktaṃ pūrvoktaṃ ghṛtameva /
Ca, Cik., 5, 132.2 hitāste pittagulmibhyo vakṣyante ye ca siddhiṣu //
Ca, Cik., 5, 152.2 yaduktaṃ vātagulmaghnaṃ sraṃsanaṃ nīlinīghṛtam /
Ca, Cik., 5, 161.2 siddhāḥ siddhiṣu vakṣyante nirūhāḥ kaphagulminām /
Ca, Cik., 5, 187.2 gulmasya raudhirasya kriyākramaḥ strībhavasyoktaḥ //
Ca, Cik., 23, 123.2 saviśeṣacikitsitamevādau tatrocyate tu sarpāṇām //
Ca, Cik., 23, 132.2 ityetaduktaṃ sarpāṇāṃ strīpuṃklībanidarśanam //
Ca, Cik., 30, 288.2 iti sarvavikārāṇāmuktametaccikitsitam /
Ca, Si., 12, 36.2 vistārayati leśoktaṃ saṃkṣipatyativistaram //
Ca, Si., 12, 45.2 tantre samāsavyāsokte bhavantyetā hi kṛtsnaśaḥ //
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 3, 55.2 jāterviśeṣaṃ savidhiṃ tasya vakṣyāmyataḥ param //
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Ca, Cik., 1, 4, 35.2 rasāyanaguṇān sarvān yathoktān sa samaśnute //
Ca, Cik., 1, 4, 38.1 tadetanna bhavedvācyaṃ sarvameva hatātmasu /
Ca, Cik., 1, 4, 52.1 vidyāsamāptau bhiṣajo dvitīyā jātirucyate /
Ca, Cik., 1, 4, 64.1 siddhebhyo brahmacāribhyo yaduvācāmareśvaraḥ /
Ca, Cik., 2, 1, 53.2 uktāste śaramūlīye pāde puṣṭibalapradāḥ //
Ca, Cik., 2, 4, 8.1 tasmāt prayogānvakṣyāmo durbalānāṃ balapradān /
Ca, Cik., 2, 4, 36.2 harṣaṇaṃ manasaścaiva sarvaṃ tadvṛṣyamucyate //
Ca, Cik., 2, 4, 49.2 carato viśvarūpasya rūpadravyaṃ yaducyate //
Lalitavistara
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 1, 74.1 atha khalu te bodhisattvāste ca mahāśrāvakā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocan tatsādhu bhagavan taṃ lalitavistaraṃ nāma dharmaparyāyaṃ deśayatu //
LalVis, 1, 77.1 tatredamucyate //
LalVis, 3, 4.11 evamukte rājā kṣatriyo mūrdhābhiṣiktastrātā tān rājño maṇḍalina etadavocat kārayantu bhavantaḥ svakāni rājyāni dharmeṇa /
LalVis, 3, 4.11 evamukte rājā kṣatriyo mūrdhābhiṣiktastrātā tān rājño maṇḍalina etadavocat kārayantu bhavantaḥ svakāni rājyāni dharmeṇa /
LalVis, 3, 4.12 hanta bhavanto mā prāṇinaṃ ghātayiṣyatha mādattādāsyatha mā kāmeṣu mithyā cariṣyatha mā mṛṣā vakṣyatha yāvanmā me vijite adharmamutpadyate mādharmacāriṇo rocetha /
LalVis, 3, 26.4 anya ūcus tadapyapratirūpam /
LalVis, 3, 27.3 sa tāṃ mahatīṃ bodhisattvadevaparṣadametadavocat etanmārṣā etameva bodhisattvamupasaṃkramya pariprakṣyāmaḥ kīdṛgguṇasampanne kule caramabhaviko bodhisattvaḥ pratyājāyata iti /
LalVis, 3, 28.1 tato bodhisattvastaṃ mahāntaṃ bodhisattvagaṇaṃ devagaṇaṃ ca vyavalokya etadavocat catuṣṣaṣṭyākārairmārṣāḥ sampannakulaṃ bhavati yatra caramabhaviko bodhisattvaḥ pratyājāyate /
LalVis, 3, 32.1 tatredamucyate /
LalVis, 5, 2.4 evaṃ cāvocan mamāntareṇa tvaṃ satpuruṣa anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase //
LalVis, 6, 39.1 atha khalvāyuṣmānānando buddhānubhāvena bhagavantametadavocat āścaryaṃ bhagavan yāvajjugupsanīyaśca mātṛgrāmastathāgatenokto yāvadrāgacaritaśca /
LalVis, 6, 39.1 atha khalvāyuṣmānānando buddhānubhāvena bhagavantametadavocat āścaryaṃ bhagavan yāvajjugupsanīyaśca mātṛgrāmastathāgatenokto yāvadrāgacaritaśca /
LalVis, 6, 39.4 nāhaṃ bhagavan idamutsahe evaṃ vaktuṃ yathaiva pūrve bhagavatā vyākṛtamiti /
LalVis, 6, 41.1 atha khalu brahmā sahāpatistān brāhmaṇānetadavocat tiṣṭhatu tāvadbhavanto yāvadvayaṃ ratnavyūhaṃ bodhisattvaparibhogamānayiṣyāmaḥ //
LalVis, 6, 43.1 atha khalu brahmā sahāpatiḥ subrahmāṇaṃ devaputrametadavocat gaccha tvaṃ mārṣā ito brahmalokamupādāya yāvattrāyatriṃśadbhavanaṃ śabdamudīraya ghoṣamanuśrāvaya /
LalVis, 6, 47.2 sa tānavocat kimahaṃ mārṣāḥ kariṣyāmi ahamapi na labhe draṣṭum /
LalVis, 6, 64.2 yatredamucyate yat //
LalVis, 7, 28.2 sa paripūrṇānāṃ daśānāṃ māsānāmatyayena māturdakṣiṇapārśvānniṣkramati sma smṛtaḥ samprajānannanupalipto garbhamalairyathā nānyaḥ kaściducyate 'nyeṣāṃ garbhamala iti //
LalVis, 7, 35.1 atha khalvāyuṣmānānandaḥ utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat sarvasattvānāṃ bhagavaṃstathāgata āścaryabhūto 'bhūd bodhisattvabhūta evādbhutadharmasamanvāgataśca /
LalVis, 7, 36.1 evamukte bhagavānāyuṣmantamānandametadavocat bhaviṣyanti khalu punarānanda anāgate 'dhvani kecidbhikṣavo 'bhāvitakāyā abhāvitacittā abhāvitaśīlā abhāvitaprajñā bālā apaṇḍitā ābhimānikā uddhatā unnatā asaṃvṛtā vikṣiptacittāḥ kāṅkṣāparīttā vicikitsābahulā aśraddhāḥ śramaṇamalāḥ śramaṇapratirūpakāḥ /
LalVis, 7, 36.1 evamukte bhagavānāyuṣmantamānandametadavocat bhaviṣyanti khalu punarānanda anāgate 'dhvani kecidbhikṣavo 'bhāvitakāyā abhāvitacittā abhāvitaśīlā abhāvitaprajñā bālā apaṇḍitā ābhimānikā uddhatā unnatā asaṃvṛtā vikṣiptacittāḥ kāṅkṣāparīttā vicikitsābahulā aśraddhāḥ śramaṇamalāḥ śramaṇapratirūpakāḥ /
LalVis, 7, 36.3 te 'nyonyamekānte saṃnipātyaivaṃ vakṣyanti paśyata bho yūyam etad apūjyamānaṃ bodhisattvasya kila mātuḥ kukṣigatasyoccāraprasrāvamaṇḍoparimiśrasya īdṛśī vibhūtirāsīt /
LalVis, 7, 40.1 atha khalvāyuṣmānānandaḥ saṃharṣitaromakūpajāto namo buddhāya ityuktvā bhagavantametadavocan mūrcchā me bhagavan kāyasyābhūdimaṃ teṣāmasatpuruṣāṇāṃ samudācāraṃ śrutvā //
LalVis, 7, 40.1 atha khalvāyuṣmānānandaḥ saṃharṣitaromakūpajāto namo buddhāya ityuktvā bhagavantametadavocan mūrcchā me bhagavan kāyasyābhūdimaṃ teṣāmasatpuruṣāṇāṃ samudācāraṃ śrutvā //
LalVis, 7, 42.2 tatredamucyate //
LalVis, 7, 90.4 evamukte 'sito maharṣī rājānaṃ śuddhodanametadavocat putraste mahārāja jātastamahaṃ draṣṭukāma ihāgata iti //
LalVis, 7, 90.4 evamukte 'sito maharṣī rājānaṃ śuddhodanametadavocat putraste mahārāja jātastamahaṃ draṣṭukāma ihāgata iti //
LalVis, 7, 92.1 ṛṣiravocan na mahārāja tādṛśā mahāpuruṣāściraṃ svapanti /
LalVis, 7, 95.2 dṛṣṭvā ca saṃharṣitaromakūpajātastvaritatvaritaṃ dīnamanā asitaṃ maharṣimetadavocat kimidamṛṣe rodasi aśrūṇi ca pravartayasi gambhīraṃ ca niśvasasi mā khalu kumārasya kācidvipratipattiḥ //
LalVis, 7, 96.1 evamukte 'sito maharṣī rājānaṃ śuddhodanamevamāha nāhaṃ mahārāja kumārasyārthena rodimi nāpyasya kācidvipratipattiḥ /
LalVis, 7, 102.1 atha khalu dvayaṃ saṃkramya tatra khalvasito maharṣirnaradattaṃ māṇavakametadavocad yadā tvaṃ naradatta śṛṇuyā buddho loke utpanna iti tadā tvaṃ gatvā tasya śāsane pravrajeḥ /
LalVis, 7, 103.1 tatredamucyate //
LalVis, 7, 127.1 tatredamucyate //
LalVis, 8, 2.17 iti hi bhikṣavo yathoktapūrvaṃ sarvaṃ kṛtamabhūt //
LalVis, 9, 2.6 te 'vocan saptasaptarātriṃdivānyapyasmākamābharaṇāni kumāraḥ kāya ābadhnātu /
LalVis, 9, 10.1 ityuktvā sā devatā bodhisattvaṃ divyaiḥ puṣpairabhyavakīrya tatraivāntaradhāt //
LalVis, 10, 8.1 ityuktvā sa devaputro bodhisattvaṃ divyaiḥ kusumairabhyarcya tatraivāntardadhe /
LalVis, 11, 20.3 so 'vocat kumāraḥ kva gato nainaṃ paśyāmīti /
LalVis, 11, 27.3 te 'vocan kimetaditi /
LalVis, 11, 29.1 tatredamucyate //
LalVis, 12, 2.8 tān kumāra uvāca saptame divase prativacanaṃ śroṣyatheti //
LalVis, 12, 34.3 ityuktvā sā kanyā prakrāmat //
LalVis, 12, 37.7 yadāpi mayoktaṃ kasmācchākyakumārāḥ kumārasyopasthānāya nāgacchantīti tadāpyahamabhihitaḥ kiṃ vayaṃ maṇḍakasyopasthānaṃ kariṣyāma iti /
LalVis, 12, 58.3 sarve cāsanebhya utthāya kṛtāñjalipuṭā bhūtvā bodhisattvaṃ namaskṛtya rājānaṃ śuddhodanametadavocan lābhāste mahārāja paramasulabdhāḥ yasya te putra evaṃ śīghralaghujavacapalaparipṛcchāpratibhāna iti //
LalVis, 12, 59.4 āha kathaṃ punaḥ koṭiśatottarā gaṇanāgatiranupraveṣṭavyā bodhisattva āha śataṃ koṭīnāmayutaṃ nāmocyate /
LalVis, 12, 59.5 śatamayutānāṃ niyuto nāmocyate /
LalVis, 12, 59.6 śataṃ niyutānāṃ kaṅkaraṃ nāmocyate /
LalVis, 12, 59.7 śataṃ kaṅkarāṇāṃ vivaraṃ nāmocyate /
LalVis, 12, 59.8 śataṃ vivarāṇām akṣobhyaṃ nāmocyate /
LalVis, 12, 59.9 śatamakṣobhyāṇāṃ vivāhaṃ nāmocyate /
LalVis, 12, 59.10 śataṃ vivāhānāmutsaṅgaṃ nāmocyate /
LalVis, 12, 59.11 śatamutsaṅgānāṃ bahulaṃ nāmocyate /
LalVis, 12, 59.12 śataṃ bahulānāṃ nāgabalaṃ nāmocyate /
LalVis, 12, 59.13 śataṃ nāgabalānāṃ tiṭilambhaṃ nāmocyate /
LalVis, 12, 59.14 śataṃ tiṭilambhānāṃ vyavasthānaprajñaptir nāmocyate /
LalVis, 12, 59.15 śataṃ vyavasthānaprajñaptīnāṃ hetuhilaṃ nāmocyate /
LalVis, 12, 59.16 śataṃ hetuhilānāṃ karakurnāmocyate /
LalVis, 12, 59.17 śataṃ karakūṇāṃ hetvindriyaṃ nāmocyate /
LalVis, 12, 59.18 śataṃ hetvindriyāṇāṃ samāptalambhaṃ nāmocyate /
LalVis, 12, 59.19 śataṃ samāptalambhānāṃ gaṇanāgatirnāmocyate /
LalVis, 12, 59.20 śataṃ gaṇanāgatīnāṃ niravadyaṃ nāmocyate /
LalVis, 12, 59.21 śataṃ niravadyānāṃ mudrābalaṃ nāmocyate /
LalVis, 12, 59.22 śataṃ mudrābalānāṃ sarvabalaṃ nāmocyate /
LalVis, 12, 59.23 śataṃ sarvabalānāṃ visaṃjñāgatī nāmocyate /
LalVis, 12, 59.24 śataṃ visaṃjñāgatīnāṃ sarvasaṃjñā nāmocyate /
LalVis, 12, 59.25 śataṃ sarvasaṃjñānāṃ vibhūtaṃgamā nāmocyate /
LalVis, 12, 59.26 śataṃ vibhūtaṃgamānāṃ tallakṣaṇaṃ nāmocyate /
LalVis, 12, 60.1 arjuno 'vocat kathaṃ kumāra paramāṇurajaḥpraveśagaṇanānupraveṣṭavyā bodhisattva āha sapta paramāṇurajāṃsyaṇuḥ /
LalVis, 12, 60.16 tatra ko yuṣmākaṃ yojanapiṇḍaṃ prajānāti kiyanti tāni paramāṇurajāṃsi bhavanti arjuno 'vocad ahameva tāvatkumāra saṃmohamāpannaḥ kimaṅga punarye cānye 'lpabuddhayaḥ /
LalVis, 12, 60.18 bodhisattvo 'vocat tatra yojanapiṇḍaḥ paramāṇurajasāṃ paripūrṇamakṣobhyanayutamekaṃ triṃśacca koṭīnayutaśatasahasrāṇi ṣaṣṭiśca koṭīśatāni dvātriṃśatiśca koṭyaḥ pañca ca daśaśatasahasrāṇi dvādaśa ca sahasrāṇi etāvān yojanapiṇḍaḥ paramāṇurajonikṣepasya /
LalVis, 12, 60.24 ayamucyate trisāhasramahāsāhasralokadhāturvipulaśca vistīrṇaśca /
LalVis, 12, 60.27 saṃkhyāgaṇanā vyativṛttā hyeṣāṃ gaṇanānāṃ taducyate 'saṃkhyeyamiti /
LalVis, 12, 81.1 atha daṇḍapāṇiḥ śākyakumārānetadavocaj jijñāsitamidaṃ dṛṣṭaṃ ca /
LalVis, 12, 82.10 anye tadavocan siddhārthena kila kumāreṇa paitāmahadhanurāropitaṃ tasyāyaṃ śabda iti /
LalVis, 12, 86.1 evamuktvā te devaputrā bodhisattvaṃ divyaiḥ puṣpairabhyavakīrya prākrāman //
LalVis, 13, 6.1 tatredamucyate //
LalVis, 14, 1.3 sa pratibuddhaḥ tvaritaṃ tvaritaṃ kāñcukīyaṃ paripṛcchati sma kaccit kumāro 'ntaḥpure 'sti so 'vocat asti deveti //
LalVis, 14, 9.1 atha bodhisattvo jānanneva sārathimidamavocat //
LalVis, 14, 20.2 dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat //
LalVis, 14, 27.2 dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat //
LalVis, 14, 35.3 dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat //
Mahābhārata
MBh, 1, 1, 1.26 brāhmaṇebhyo namaskṛtvā dharmān vakṣyāmi śāśvatān /
MBh, 1, 1, 4.2 uvāca tān ṛṣīn sarvān dhanyo vo 'smyadya darśanāt /
MBh, 1, 1, 4.4 vakṣyāmi vo dvijaśreṣṭhāḥ śṛṇvantvadya tapodhanāḥ /
MBh, 1, 1, 9.1 sūta uvāca /
MBh, 1, 1, 15.4 janamejayena pṛṣṭaḥ san vaiśampāyana uktavān /
MBh, 1, 1, 16.1 ṛṣaya ūcuḥ /
MBh, 1, 1, 19.1 janamejayasya yāṃ rājño vaiśampāyana uktavān /
MBh, 1, 1, 21.1 sūta uvāca /
MBh, 1, 1, 24.4 yasya prasādād vakṣyāmi nārāyaṇakathām imām /
MBh, 1, 1, 49.2 iha sarvam anukrāntam uktaṃ granthasya lakṣaṇam /
MBh, 1, 1, 49.3 saṃkṣepeṇetihāsasya tato vakṣyāmi vistaram //
MBh, 1, 1, 54.5 taraṇaṃ sarvalokānāṃ tasmād bhāratam ucyate /
MBh, 1, 1, 61.2 durvṛttaṃ dhārtarāṣṭrāṇām uktavān bhagavān ṛṣiḥ /
MBh, 1, 1, 63.15 uvāca sa mahātejā brahmāṇaṃ parameṣṭhinam /
MBh, 1, 1, 63.37 tvayā ca kāvyam ityuktaṃ tasmāt kāvyaṃ bhaviṣyati /
MBh, 1, 1, 63.62 tasya vṛkṣasya vakṣyāmi śaśvat puṣpaphalodayam /
MBh, 1, 1, 65.3 asmiṃs tu mānuṣe loke vaiśampāyana uktavān /
MBh, 1, 1, 65.5 ekaṃ śatasahasraṃ tu mayoktaṃ vai nibodhata /
MBh, 1, 1, 73.2 pāṇḍavā eta ityuktvā munayo 'ntarhitās tataḥ //
MBh, 1, 1, 76.2 ucyatāṃ svāgatam iti vāco 'śrūyanta sarvaśaḥ //
MBh, 1, 1, 114.2 praśnān uktān vibruvantaṃ ca samyak tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 123.1 yadāśrauṣaṃ karṇa uvāca bhīṣmaṃ nāhaṃ yotsye yudhyamāne tvayīti /
MBh, 1, 1, 162.1 ityuktvā dhṛtarāṣṭro 'tha vilapya bahuduḥkhitaḥ /
MBh, 1, 1, 192.1 saṃjaya uvāca /
MBh, 1, 1, 193.5 evam uktvā ca rājānaṃ saṃjayo virarāma ha /
MBh, 1, 1, 194.1 sūta uvāca /
MBh, 1, 1, 206.2 yathaitāni variṣṭhāni tathā bhāratam ucyate //
MBh, 1, 1, 212.4 tadā prabhṛti loke 'smin mahābhāratam ucyate /
MBh, 1, 1, 213.1 mahattvād bhāravattvācca mahābhāratam ucyate /
MBh, 1, 1, 214.11 ityuktvā sarvavedārthān bhārate tena darśitāḥ /
MBh, 1, 2, 1.1 ṛṣaya ūcuḥ /
MBh, 1, 2, 1.2 samantapañcakam iti yad uktaṃ sūtanandana /
MBh, 1, 2, 2.1 sūta uvāca /
MBh, 1, 2, 6.2 rāma uvāca /
MBh, 1, 2, 8.2 tenaiva nāmnā taṃ deśaṃ vācyam āhur manīṣiṇaḥ //
MBh, 1, 2, 13.1 ṛṣaya ūcuḥ /
MBh, 1, 2, 15.1 sūta uvāca /
MBh, 1, 2, 35.1 tataḥ sambhavaparvoktam adbhutaṃ devanirmitam /
MBh, 1, 2, 35.2 dāho jatugṛhasyātra haiḍimbaṃ parva cocyate //
MBh, 1, 2, 36.2 tataḥ svayaṃvaraṃ devyāḥ pāñcālyāḥ parva cocyate //
MBh, 1, 2, 40.2 parva digvijayād ūrdhvaṃ rājasūyikam ucyate //
MBh, 1, 2, 45.1 mārkaṇḍeyasamasyā ca parvoktaṃ tadanantaram /
MBh, 1, 2, 46.5 vrīhidrauṇikam ākhyānaṃ tato 'nantaram ucyate /
MBh, 1, 2, 46.8 tato nahuṣam ākhyānaṃ tato 'nantaram ucyate //
MBh, 1, 2, 47.2 kuṇḍalāharaṇaṃ parva tataḥ param ihocyate //
MBh, 1, 2, 53.1 rathātirathasaṃkhyā ca parvoktaṃ tadanantaram /
MBh, 1, 2, 55.1 jambūkhaṇḍavinirmāṇaṃ parvoktaṃ tadanantaram /
MBh, 1, 2, 56.1 parvoktaṃ bhagavadgītā parva bhīṣmavadhastataḥ /
MBh, 1, 2, 56.2 droṇābhiṣekaḥ parvoktaṃ saṃśaptakavadhastataḥ //
MBh, 1, 2, 57.1 abhimanyuvadhaḥ parva pratijñāparva cocyate /
MBh, 1, 2, 58.2 mokṣo nārāyaṇāstrasya parvānantaram ucyate //
MBh, 1, 2, 60.2 ata ūrdhvaṃ tu bībhatsaṃ parva sauptikam ucyate //
MBh, 1, 2, 63.2 pravibhāgo gṛhāṇāṃ ca parvoktaṃ tadanantaram //
MBh, 1, 2, 64.2 āpaddharmaśca parvoktaṃ mokṣadharmastataḥ param /
MBh, 1, 2, 67.2 nāradāgamanaṃ parva tataḥ param ihocyate /
MBh, 1, 2, 69.5 bhaviṣyatparva cāpyuktaṃ khileṣvevādbhutaṃ mahat //
MBh, 1, 2, 70.1 etat parvaśataṃ pūrṇaṃ vyāsenoktaṃ mahātmanā /
MBh, 1, 2, 71.2 samāso bhāratasyāyaṃ tatroktaḥ parvasaṃgrahaḥ /
MBh, 1, 2, 75.1 vividhāḥ sambhavā rājñām uktāḥ sambhavaparvaṇi /
MBh, 1, 2, 87.11 pañcendrāṇām upākhyānam atraivādbhutam ucyate //
MBh, 1, 2, 97.1 dvitīyaṃ tu sabhāparva bahuvṛttāntam ucyate /
MBh, 1, 2, 126.50 amokṣayad yatra cainaṃ praśnān uktvā yudhiṣṭhiraḥ /
MBh, 1, 2, 126.55 pṛthor vainyasya cākhyānaṃ yatroktaṃ paramarṣiṇā /
MBh, 1, 2, 126.66 kāmyake kānanaśreṣṭhe punargamanam ucyate /
MBh, 1, 2, 137.2 ityukte vacane kṛṣṇo yatrovāca mahāmatiḥ //
MBh, 1, 2, 137.2 ityukte vacane kṛṣṇo yatrovāca mahāmatiḥ //
MBh, 1, 2, 148.3 śvetābhiṣekaḥ kṛṣṇokto vicitro bahuvistaraḥ /
MBh, 1, 2, 154.2 jambūkhaṇḍavinirmāṇaṃ yatroktaṃ saṃjayena ha //
MBh, 1, 2, 160.1 droṇaparva tataścitraṃ bahuvṛttāntam ucyate /
MBh, 1, 2, 180.4 yatraivam uktvā rājānam apakramya trayo rathāḥ /
MBh, 1, 2, 189.1 aṣṭādaśāsminn adhyāyāḥ parvaṇyuktā mahātmanā /
MBh, 1, 2, 195.1 ślokāḥ saptaśataṃ cātra pañcasaptatir ucyate /
MBh, 1, 2, 207.1 suvarṇakośasamprāptir janma coktaṃ parikṣitaḥ /
MBh, 1, 2, 218.1 etad āśramavāsākhyaṃ pūrvoktaṃ sumahādbhutam /
MBh, 1, 2, 233.1 aṣṭādaśaivam etāni parvāṇyuktānyaśeṣataḥ /
MBh, 1, 2, 233.4 bhaviṣyaṃ parva cāpyuktaṃ khileṣvevādbhutaṃ mahat /
MBh, 1, 2, 233.42 uktavān sapurāṇāni rahasyaṃ cāvasānikam /
MBh, 1, 2, 233.43 evam aṣṭādaśaitāni parvāṇyuktāni dhīmatā /
MBh, 1, 2, 233.47 yad uktam ṛṣiṇā tena vyāsenottamatejasā /
MBh, 1, 3, 1.1 sūta uvāca /
MBh, 1, 3, 3.1 taṃ mātā rorūyamāṇam uvāca /
MBh, 1, 3, 4.1 sa evam ukto mātaraṃ pratyuvāca /
MBh, 1, 3, 6.1 sa tāṃ punar uvāca /
MBh, 1, 3, 8.1 sa tayā kruddhayā tatroktaḥ /
MBh, 1, 3, 9.1 sa janamejaya evam ukto devaśunyā saramayā dṛḍhaṃ saṃbhrānto viṣaṇṇaś cāsīt //
MBh, 1, 3, 14.1 sa namaskṛtya tam ṛṣim uvāca /
MBh, 1, 3, 15.1 sa evam uktaḥ pratyuvāca /
MBh, 1, 3, 16.1 tenaivam ukto janamejayas taṃ pratyuvāca /
MBh, 1, 3, 17.1 sa taṃ purohitam upādāyopāvṛtto bhrātṝn uvāca /
MBh, 1, 3, 18.1 tenaivam uktā bhrātaras tasya tathā cakruḥ /
MBh, 1, 3, 25.1 sa evam uktas tāñśiṣyān pratyuvāca /
MBh, 1, 3, 30.1 sa evam ukta upādhyāyeneṣṭaṃ deśaṃ jagāma //
MBh, 1, 3, 34.2 uvāca cainam /
MBh, 1, 3, 37.1 sa tathety uktvā punar arakṣad gāḥ /
MBh, 1, 3, 38.1 tam upādhyāyas tathāpi pīvānam eva dṛṣṭvovāca /
MBh, 1, 3, 39.1 sa evam ukta upādhyāyena pratyuvāca /
MBh, 1, 3, 42.1 sa tathety uktvā gā arakṣat /
MBh, 1, 3, 43.1 tam upādhyāyas tathāpi pīvānam eva dṛṣṭvā punar uvāca /
MBh, 1, 3, 47.2 uvāca cainam /
MBh, 1, 3, 48.1 sa evam ukta upādhyāyaṃ pratyuvāca /
MBh, 1, 3, 53.1 atha tasminn anāgacchatyupādhyāyaḥ śiṣyān avocat /
MBh, 1, 3, 54.1 sa evam uktvā gatvāraṇyam upamanyor āhvānaṃ cakre /
MBh, 1, 3, 59.1 sa evam ukta upādhyāyena stotuṃ pracakrame devāv aśvinau vāgbhir ṛgbhiḥ //
MBh, 1, 3, 72.1 sa evam uktaḥ pratyuvāca /
MBh, 1, 3, 72.2 nānṛtam ūcatur bhavantau /
MBh, 1, 3, 73.1 tatas tam aśvināv ūcatuḥ /
MBh, 1, 3, 74.1 sa evam uktaḥ punar eva pratyuvācaitau /
MBh, 1, 3, 76.1 sa evam ukto 'śvibhyāṃ labdhacakṣur upādhyāyasakāśam āgamyopādhyāyam abhivādyācacakṣe /
MBh, 1, 3, 81.1 sa tathety uktvā gurukule dīrghakālaṃ guruśuśrūṣaṇaparo 'vasat /
MBh, 1, 3, 84.1 sa śiṣyān na kiṃcid uvāca /
MBh, 1, 3, 89.1 sa vasaṃs tatropādhyāyastrībhiḥ sahitābhir āhūyoktaḥ /
MBh, 1, 3, 90.1 sa evam uktas tāḥ striyaḥ pratyuvāca /
MBh, 1, 3, 92.1 uvāca cainam /
MBh, 1, 3, 93.1 sa evam uktaḥ pratyuvāca /
MBh, 1, 3, 96.1 tenaivam ukta upādhyāyaḥ pratyuvāca /
MBh, 1, 3, 99.1 sa evam ukta upādhyāyenopādhyāyinīm apṛcchat /
MBh, 1, 3, 100.1 saivam uktopādhyāyiny uttaṅkaṃ pratyuvāca /
MBh, 1, 3, 101.1 sa evam ukta upādhyāyinyā prātiṣṭhatottaṅkaḥ /
MBh, 1, 3, 103.1 sa evam ukto naicchat //
MBh, 1, 3, 105.1 sa evam ukto bāḍham ity uktvā tadā tad ṛṣabhasya purīṣaṃ mūtraṃ ca bhakṣayitvottaṅkaḥ pratasthe yatra sa kṣatriyaḥ pauṣyaḥ //
MBh, 1, 3, 105.1 sa evam ukto bāḍham ity uktvā tadā tad ṛṣabhasya purīṣaṃ mūtraṃ ca bhakṣayitvottaṅkaḥ pratasthe yatra sa kṣatriyaḥ pauṣyaḥ //
MBh, 1, 3, 106.2 sa tam upetyāśīrbhir abhinandyovāca /
MBh, 1, 3, 107.1 sa enam abhivādyovāca /
MBh, 1, 3, 108.1 tam uvācottaṅkaḥ /
MBh, 1, 3, 110.1 sa tenaivam uktaḥ praviśyāntaḥpuraṃ kṣatriyāṃ nāpaśyat //
MBh, 1, 3, 111.1 sa pauṣyaṃ punar uvāca /
MBh, 1, 3, 112.1 sa evam uktaḥ pauṣyas taṃ pratyuvāca /
MBh, 1, 3, 113.1 athaivam ukta uttaṅkaḥ smṛtvovāca /
MBh, 1, 3, 113.1 athaivam ukta uttaṅkaḥ smṛtvovāca /
MBh, 1, 3, 115.1 athottaṅkas tathety uktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano 'śabdābhir hṛdayaṃgamābhir adbhir upaspṛśya triḥ pītvā dviḥ parimṛjya khāny adbhir upaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyām apaśyat //
MBh, 1, 3, 116.1 sā ca dṛṣṭvaivottaṅkam abhyutthāyābhivādyovāca /
MBh, 1, 3, 117.1 sa tām uvāca /
MBh, 1, 3, 120.1 sa evam uktas tāṃ kṣatriyāṃ pratyuvāca /
MBh, 1, 3, 121.1 sa evam uktvā tāṃ kṣatriyām āmantrya pauṣyasakāśam āgacchat //
MBh, 1, 3, 122.1 sa taṃ dṛṣṭvovāca /
MBh, 1, 3, 125.1 sa tathetyuktvā yathopapannenānnenainaṃ bhojayāmāsa //
MBh, 1, 3, 126.1 athottaṅkaḥ śītam annaṃ sakeśaṃ dṛṣṭvā aśucy etad iti matvā pauṣyam uvāca /
MBh, 1, 3, 135.1 sādhayāmas tāvad ity uktvā prātiṣṭhatottaṅkas te kuṇḍale gṛhītvā //
MBh, 1, 4, 2.1 mayodaṅkasya caritam aśeṣam uktam /
MBh, 1, 4, 2.4 paurāṇikaḥ purāṇe kṛtaśramaḥ sa tān kṛtāñjalir uvāca /
MBh, 1, 4, 3.1 tam ṛṣaya ūcuḥ /
MBh, 1, 4, 3.2 paramaṃ lomaharṣaṇe prakṣyāmastvāṃ vakṣyasi ca naḥ śuśrūṣatāṃ kathāyogam /
MBh, 1, 4, 7.2 tato vakṣyasi yat tvāṃ sa prakṣyati dvijasattamaḥ //
MBh, 1, 4, 8.1 sūta uvāca /
MBh, 1, 4, 8.3 tena pṛṣṭaḥ kathāḥ puṇyā vakṣyāmi vividhāśrayāḥ //
MBh, 1, 5, 1.1 śaunaka uvāca /
MBh, 1, 5, 4.1 sūta uvāca /
MBh, 1, 5, 10.1 śaunaka uvāca /
MBh, 1, 5, 11.1 sūta uvāca /
MBh, 1, 5, 26.5 agnir uvāca /
MBh, 1, 5, 26.12 seyam ityavagacchāmi nānṛtaṃ vaktum utsahe /
MBh, 1, 6, 1.1 sūta uvāca /
MBh, 1, 6, 11.1 pulomovāca /
MBh, 1, 6, 13.1 sūta uvāca /
MBh, 1, 7, 1.1 sūta uvāca /
MBh, 1, 7, 7.1 vedoktena vidhānena mayi yaddhūyate haviḥ /
MBh, 1, 7, 17.2 uvāca vacanaṃ ślakṣṇaṃ bhūtabhāvanam avyayam //
MBh, 1, 8, 1.1 sūta uvāca /
MBh, 1, 9, 1.1 sūta uvāca /
MBh, 1, 9, 5.10 uvāca devavacanaṃ rurum ābhāṣya duḥkhitam /
MBh, 1, 9, 5.12 tvaddhitaṃ tvaddhitair uktaṃ śṛṇu vākyaṃ dvijottama /
MBh, 1, 9, 6.1 devadūta uvāca /
MBh, 1, 9, 9.1 rurur uvāca /
MBh, 1, 9, 10.1 devadūta uvāca /
MBh, 1, 9, 11.1 rurur uvāca /
MBh, 1, 9, 12.1 sūta uvāca /
MBh, 1, 9, 14.1 dharmarāja uvāca /
MBh, 1, 9, 15.1 sūta uvāca /
MBh, 1, 9, 15.2 evam ukte tataḥ kanyā sodatiṣṭhat pramadvarā /
MBh, 1, 9, 21.2 abhyaghnad ruṣito viprastam uvācātha ḍuṇḍubhaḥ //
MBh, 1, 10, 1.1 rurur uvāca /
MBh, 1, 10, 3.1 ḍuṇḍubha uvāca /
MBh, 1, 10, 5.1 sūta uvāca /
MBh, 1, 10, 6.1 uvāca cainaṃ bhagavān ruruḥ saṃśamayann iva /
MBh, 1, 10, 7.1 ḍuṇḍubha uvāca /
MBh, 1, 10, 8.1 rurur uvāca /
MBh, 1, 11, 1.1 ḍuṇḍubha uvāca /
MBh, 1, 11, 3.1 labdhvā ca sa punaḥ saṃjñāṃ mām uvāca tapodhanaḥ /
MBh, 1, 11, 5.3 bhṛśam udvignahṛdayastam avocaṃ vanaukasam //
MBh, 1, 11, 9.1 yat tu vakṣyāmi te vākyaṃ śṛṇu tan me dhṛtavrata /
MBh, 1, 11, 10.3 evam uktastu tenāham uragatvam avāptavān //
MBh, 1, 11, 11.3 svarūpaṃ pratilabhyāham adya vakṣyāmi te hitam /
MBh, 1, 11, 11.6 idaṃ covāca vacanaṃ rurum apratimaujasam /
MBh, 1, 12, 1.1 rurur uvāca /
MBh, 1, 12, 3.1 ṛṣir uvāca /
MBh, 1, 12, 3.2 ityuktvāntarhite yogāt tasminn ṛṣivare prabho /
MBh, 1, 12, 3.5 brāhmaṇānāṃ kathayatām ityuktvāntaradhīyata //
MBh, 1, 12, 4.1 sūta uvāca /
MBh, 1, 13, 1.1 śaunaka uvāca /
MBh, 1, 13, 4.1 sūta uvāca /
MBh, 1, 13, 5.1 śaunaka uvāca /
MBh, 1, 13, 6.1 sūta uvāca /
MBh, 1, 13, 7.2 śiṣyo vyāsasya medhāvī brāhmaṇair idam uktavān //
MBh, 1, 13, 14.1 pitara ūcuḥ /
MBh, 1, 13, 19.1 jaratkārur uvāca /
MBh, 1, 13, 20.1 pitara ūcuḥ /
MBh, 1, 13, 23.1 jaratkārur uvāca /
MBh, 1, 13, 29.1 sūta uvāca /
MBh, 1, 13, 29.2 ityuktamātre vacane tathetyuktvā pitāmahāḥ /
MBh, 1, 13, 29.2 ityuktamātre vacane tathetyuktvā pitāmahāḥ /
MBh, 1, 13, 33.1 tam uvāca mahāprājño jaratkārur mahātapāḥ /
MBh, 1, 13, 34.1 vāsukir uvāca /
MBh, 1, 13, 34.5 evam uktvā tataḥ prādād bhāryārthe varavarṇinīm //
MBh, 1, 13, 35.1 sūta uvāca /
MBh, 1, 14, 1.1 śaunaka uvāca /
MBh, 1, 14, 4.1 sūta uvāca /
MBh, 1, 14, 9.3 ukte samāhite garbhāvetau dhārayatastadā /
MBh, 1, 14, 11.1 dhāryau prayatnato garbhāvityuktvā sa mahātapāḥ /
MBh, 1, 15, 1.1 sūta uvāca /
MBh, 1, 15, 4.1 śaunaka uvāca /
MBh, 1, 15, 5.1 sūta uvāca /
MBh, 1, 16, 1.1 sūta uvāca /
MBh, 1, 16, 6.4 nārāyaṇena cāpyuktastasmin karmaṇi vīryavān //
MBh, 1, 16, 8.2 tam ūcur amṛtārthāya nirmathiṣyāmahe jalam //
MBh, 1, 16, 9.1 apāmpatir athovāca mamāpyaṃśo bhavet tataḥ /
MBh, 1, 16, 10.1 ūcuśca kūrmarājānam akūpāraṃ surāsurāḥ /
MBh, 1, 16, 11.1 kūrmeṇa tu tathetyuktvā pṛṣṭham asya samarpitam /
MBh, 1, 16, 15.13 evam uktastadā brahmā dadhyau lokeśvaraṃ haram /
MBh, 1, 16, 31.1 viṣṇur uvāca /
MBh, 1, 16, 32.1 sūta uvāca /
MBh, 1, 17, 1.1 sūta uvāca /
MBh, 1, 18, 1.1 sūta uvāca /
MBh, 1, 18, 3.1 vinatovāca /
MBh, 1, 18, 4.1 kadrūr uvāca /
MBh, 1, 18, 5.1 sūta uvāca /
MBh, 1, 18, 11.12 ityuktvā sṛṣṭikṛd devastaṃ prasādya prajāpatim /
MBh, 1, 19, 1.1 sūta uvāca /
MBh, 1, 19, 17.3 sautir uvāca /
MBh, 1, 20, 1.1 sūta uvāca /
MBh, 1, 20, 8.1 agnir uvāca /
MBh, 1, 20, 9.1 sūta uvāca /
MBh, 1, 20, 9.2 evam uktāstato gatvā garuḍaṃ vāgbhir astuvan /
MBh, 1, 20, 15.3 sautir uvāca /
MBh, 1, 20, 15.4 suparṇa uvāca /
MBh, 1, 20, 15.5 sautir uvāca /
MBh, 1, 20, 15.6 rurur uvāca /
MBh, 1, 20, 15.7 pramatir uvāca /
MBh, 1, 20, 15.8 devā ūcuḥ /
MBh, 1, 20, 15.9 pitāmaha uvāca /
MBh, 1, 20, 15.10 pramatir uvāca /
MBh, 1, 21, 1.1 sūta uvāca /
MBh, 1, 22, 1.1 sūta uvāca /
MBh, 1, 23, 1.1 sūta uvāca /
MBh, 1, 23, 8.4 evam uktastadā tena vinatā prāha khecaram /
MBh, 1, 23, 9.1 vinatovāca /
MBh, 1, 23, 10.1 sūta uvāca /
MBh, 1, 23, 10.3 uvāca vacanaṃ sarpāṃstena duḥkhena duḥkhitaḥ //
MBh, 1, 24, 1.1 sūta uvāca /
MBh, 1, 24, 1.2 ityukto garuḍaḥ sarpaistato mātaram abravīt /
MBh, 1, 24, 2.1 vinatovāca /
MBh, 1, 24, 4.9 tarhi vakṣyāmi vispaṣṭaṃ kāraṇaṃ tan nibodhatha /
MBh, 1, 24, 5.1 garuḍa uvāca /
MBh, 1, 24, 5.3 tan me kāraṇato mātaḥ pṛcchato vaktum arhasi /
MBh, 1, 24, 6.1 vinatovāca /
MBh, 1, 24, 7.1 sūta uvāca /
MBh, 1, 24, 7.5 putrahārdād uvācainaṃ vinatā garuḍaṃ tadā /
MBh, 1, 25, 1.1 sūta uvāca /
MBh, 1, 25, 1.3 dahan dīpta ivāṅgārastam uvācāntarikṣagaḥ //
MBh, 1, 25, 3.2 brāhmaṇa uvāca /
MBh, 1, 25, 4.1 garuḍa uvāca /
MBh, 1, 25, 5.1 sūta uvāca /
MBh, 1, 25, 7.2 yathānyāyam ameyātmā taṃ covāca mahān ṛṣiḥ /
MBh, 1, 25, 7.8 kva gantāsīti vegena mama tvaṃ vaktum arhasi /
MBh, 1, 25, 7.9 garuḍa uvāca /
MBh, 1, 25, 10.1 kaśyapa uvāca /
MBh, 1, 25, 15.2 evam uktaḥ supratīko bhāgaṃ kīrtayate 'niśam /
MBh, 1, 25, 26.1 sūta uvāca /
MBh, 1, 25, 26.2 ityuktvā garuḍaṃ sarṣiḥ māṅgalyam akarot tadā /
MBh, 1, 25, 26.9 ityukto garuḍaḥ pitrā gatastaṃ hradam antikāt /
MBh, 1, 25, 31.1 tam uvāca khagaśreṣṭhaṃ tatra rohiṇapādapaḥ /
MBh, 1, 26, 1.1 sūta uvāca /
MBh, 1, 26, 14.1 evam uktā bhagavatā munayaste samabhyayuḥ /
MBh, 1, 26, 33.2 utpātān dāruṇān paśyann ityuvāca bṛhaspatim //
MBh, 1, 26, 35.1 bṛhaspatir uvāca /
MBh, 1, 26, 38.1 sūta uvāca /
MBh, 1, 26, 39.5 atulaṃ hi balaṃ tasya bṛhaspatir uvāca me //
MBh, 1, 27, 1.1 śaunaka uvāca /
MBh, 1, 27, 4.1 sūta uvāca /
MBh, 1, 27, 17.2 tān kaśyapa uvācedaṃ sāntvapūrvaṃ prajāpatiḥ //
MBh, 1, 27, 21.1 evam uktāḥ kaśyapena vālakhilyāstapodhanāḥ /
MBh, 1, 27, 25.2 upacakrāma bhartāraṃ tām uvācātha kaśyapaḥ //
MBh, 1, 27, 28.1 uvāca caināṃ bhagavān mārīcaḥ punar eva ha /
MBh, 1, 27, 30.1 śatakratum athovāca prīyamāṇaḥ prajāpatiḥ /
MBh, 1, 27, 33.1 evam ukto jagāmendro nirviśaṅkastriviṣṭapam /
MBh, 1, 28, 1.1 sūta uvāca /
MBh, 1, 29, 1.1 sūta uvāca /
MBh, 1, 29, 13.1 tam uvācāvyayo devo varado 'smīti khecaram /
MBh, 1, 29, 14.1 uvāca cainaṃ bhūyo 'pi nārāyaṇam idaṃ vacaḥ /
MBh, 1, 29, 14.3 evam astviti taṃ viṣṇur uvāca vinatāsutam //
MBh, 1, 29, 16.3 evam astviti taṃ devam uktvā nārāyaṇaṃ khagaḥ /
MBh, 1, 29, 18.1 tam uvācendram ākrande garuḍaḥ patatāṃ varaḥ /
MBh, 1, 29, 20.5 evam uktvā tataḥ patram utsasarja sa pakṣirāṭ /
MBh, 1, 29, 20.7 ityevam uktvā garuḍaḥ patraṃ caikaṃ vyasarjayat //
MBh, 1, 30, 1.1 ityevam ukto garuḍaḥ pratyuvāca śacīpatim //
MBh, 1, 30, 2.1 garuḍa uvāca /
MBh, 1, 30, 3.5 vaktavyaṃ na tu vaktavyam //
MBh, 1, 30, 3.5 vaktavyaṃ na tu vaktavyam //
MBh, 1, 30, 4.1 sakheti kṛtvā tu sakhe pṛṣṭo vakṣyāmyahaṃ tvayā /
MBh, 1, 30, 4.2 na hyātmastavasaṃyuktaṃ vaktavyam animittataḥ //
MBh, 1, 30, 7.1 sūta uvāca /
MBh, 1, 30, 7.2 ityuktavacanaṃ vīraṃ kirīṭī śrīmatāṃ varaḥ /
MBh, 1, 30, 7.4 śakra uvāca /
MBh, 1, 30, 9.1 garuḍa uvāca /
MBh, 1, 30, 11.1 śakra uvāca /
MBh, 1, 30, 11.2 vākyenānena tuṣṭo 'haṃ yat tvayoktam ihāṇḍaja /
MBh, 1, 30, 12.1 sūta uvāca /
MBh, 1, 30, 12.2 ityuktaḥ pratyuvācedaṃ kadrūputrān anusmaran /
MBh, 1, 30, 14.1 tathetyuktvānvagacchat taṃ tato dānavasūdanaḥ /
MBh, 1, 30, 14.3 sa cānvamodat tat sarvaṃ yathoktaṃ garuḍena vai /
MBh, 1, 30, 15.9 atha sarpān uvācedaṃ sarvān paramahṛṣṭavat //
MBh, 1, 30, 16.3 bhavadbhir idam āsīnair yad uktaṃ tad vacastadā //
MBh, 1, 30, 17.2 yathoktaṃ bhavatām etad vaco me pratipāditam //
MBh, 1, 30, 19.5 ahaṃ pūrvam ahaṃ pūrvam ityuktvā te samādravan //
MBh, 1, 31, 1.1 śaunaka uvāca /
MBh, 1, 31, 4.1 sūta uvāca /
MBh, 1, 32, 1.1 śaunaka uvāca /
MBh, 1, 32, 2.1 sūta uvāca /
MBh, 1, 32, 8.1 śeṣa uvāca /
MBh, 1, 32, 12.3 tam evaṃvādinaṃ śeṣaṃ pitāmaha uvāca ha //
MBh, 1, 32, 13.1 brahmovāca /
MBh, 1, 32, 14.3 śāpāt tasmān mahāghorād uktān mātrā mahābala //
MBh, 1, 32, 17.1 śeṣa uvāca /
MBh, 1, 32, 18.1 brahmovāca /
MBh, 1, 32, 20.1 śeṣa uvāca /
MBh, 1, 32, 21.1 brahmovāca /
MBh, 1, 32, 22.1 sūta uvāca /
MBh, 1, 32, 23.1 brahmovāca /
MBh, 1, 32, 24.1 sūta uvāca /
MBh, 1, 33, 1.1 sūta uvāca /
MBh, 1, 33, 3.1 vāsukir uvāca /
MBh, 1, 33, 10.1 sūta uvāca /
MBh, 1, 33, 10.2 tathetyuktvā tu te sarve kādraveyāḥ samāgatāḥ /
MBh, 1, 33, 14.2 yajñārthaṃ prakṣyati vyaktaṃ neti vakṣyāmahe vayam //
MBh, 1, 33, 29.1 ityuktvā samudaikṣanta vāsukiṃ pannageśvaram /
MBh, 1, 33, 29.2 vāsukiścāpi saṃcintya tān uvāca bhujaṃgamān //
MBh, 1, 34, 1.1 sūta uvāca /
MBh, 1, 34, 7.1 devā ūcuḥ /
MBh, 1, 34, 8.1 tatheti ca vacastasyāstvayāpyuktaṃ pitāmaha /
MBh, 1, 34, 9.1 brahmovāca /
MBh, 1, 34, 14.1 devā ūcuḥ /
MBh, 1, 34, 15.1 brahmovāca /
MBh, 1, 34, 16.1 elāpattra uvāca /
MBh, 1, 34, 16.3 uktvā caivaṃ gatā devāḥ sa ca devaḥ pitāmahaḥ //
MBh, 1, 35, 1.1 sūta uvāca /
MBh, 1, 35, 8.1 brahmovāca /
MBh, 1, 35, 11.1 yad elāpatreṇa vacastadoktaṃ bhujagena ha /
MBh, 1, 35, 12.1 sūta uvāca /
MBh, 1, 36, 1.1 śaunaka uvāca /
MBh, 1, 36, 2.2 jaratkāruniruktaṃ tvaṃ yathāvad vaktum arhasi /
MBh, 1, 36, 3.1 sūta uvāca /
MBh, 1, 36, 4.1 kṣapayāmāsa tīvreṇa tapasetyata ucyate /
MBh, 1, 36, 5.1 evam uktastu dharmātmā śaunakaḥ prāhasat tadā /
MBh, 1, 36, 5.3 śaunaka uvāca /
MBh, 1, 36, 5.4 uktaṃ nāma yathāpūrvaṃ sarvaṃ tacchrutavān aham /
MBh, 1, 36, 6.1 sūta uvāca /
MBh, 1, 36, 18.1 sa munistasya novāca kiṃcinmaunavrate sthitaḥ /
MBh, 1, 36, 19.2 na ca kiṃcid uvācainaṃ śubhaṃ vā yadi vāśubham //
MBh, 1, 36, 23.1 sakhyoktaḥ krīḍamānena sa tatra hasatā kila /
MBh, 1, 37, 1.1 sūta uvāca /
MBh, 1, 37, 1.2 evam uktaḥ sa tejasvī śṛṅgī kopasamanvitaḥ /
MBh, 1, 37, 3.1 kṛśa uvāca /
MBh, 1, 37, 4.1 śṛṅgyuvāca /
MBh, 1, 37, 5.1 kṛśa uvāca /
MBh, 1, 37, 10.1 sūta uvāca /
MBh, 1, 37, 12.1 śṛṅgyuvāca /
MBh, 1, 37, 15.1 sūta uvāca /
MBh, 1, 38, 1.1 śṛṅgyuvāca /
MBh, 1, 38, 1.3 priyaṃ vāpyapriyaṃ vā te vāg uktā na mṛṣā mayā //
MBh, 1, 38, 3.1 śamīka uvāca /
MBh, 1, 38, 3.3 nānṛtaṃ hyuktapūrvaṃ te naitan mithyā bhaviṣyati //
MBh, 1, 38, 4.1 pitrā putro vayaḥstho 'pi satataṃ vācya eva tu /
MBh, 1, 38, 11.4 āhūya yāhi rājānaṃ vṛttāntam idam ucyatām //
MBh, 1, 38, 13.1 sūta uvāca /
MBh, 1, 38, 16.3 śamīkavacanaṃ ghoraṃ yathoktaṃ mantrisaṃnidhau //
MBh, 1, 38, 36.1 kāśyapa uvāca /
MBh, 1, 38, 38.1 takṣaka uvāca /
MBh, 1, 38, 39.1 kāśyapa uvāca /
MBh, 1, 39, 1.1 takṣaka uvāca /
MBh, 1, 39, 2.4 evam uktastakṣakeṇa kāśyapaḥ punar abravīt //
MBh, 1, 39, 3.1 kāśyapa uvāca /
MBh, 1, 39, 4.1 sūta uvāca /
MBh, 1, 39, 4.2 evam uktaḥ sa nāgendraḥ kāśyapena mahātmanā /
MBh, 1, 39, 11.2 uvāca takṣako brahmann etad atyadbhutaṃ tvayi //
MBh, 1, 39, 16.1 kāśyapa uvāca /
MBh, 1, 39, 17.1 takṣaka uvāca /
MBh, 1, 39, 18.1 sūta uvāca /
MBh, 1, 39, 19.5 ityuktastakṣakastena viṃśat koṭīr dhanaṃ dadau /
MBh, 1, 39, 24.1 takṣaka uvāca /
MBh, 1, 39, 25.1 sūta uvāca /
MBh, 1, 39, 26.2 kṛtvā ca teṣāṃ kāryāṇi gamyatām ityuvāca tān //
MBh, 1, 39, 32.2 evam uktvā sa rājendro grīvāyāṃ saṃniveśya ha /
MBh, 1, 40, 1.1 sūta uvāca /
MBh, 1, 41, 1.1 sūta uvāca /
MBh, 1, 41, 12.1 pitara ūcuḥ /
MBh, 1, 41, 20.2 sa vaktavyastvayā dṛṣṭvā asmākaṃ nāthavattayā //
MBh, 1, 41, 30.2 tathā brahmaṃstvayā vācyaḥ so 'smākaṃ nāthavattayā /
MBh, 1, 42, 1.1 sūta uvāca /
MBh, 1, 42, 1.3 uvāca svān pitṝn duḥkhād bāṣpasaṃdigdhayā girā /
MBh, 1, 42, 1.4 jaratkārur uvāca /
MBh, 1, 42, 3.1 pitara ūcuḥ /
MBh, 1, 42, 4.1 jaratkārur uvāca /
MBh, 1, 42, 9.1 sūta uvāca /
MBh, 1, 42, 9.2 evam uktvā tu sa pitṝṃścacāra pṛthivīṃ muniḥ /
MBh, 1, 42, 10.4 uvāca kanyāṃ yācāmi tisro vācaḥ śanair imāḥ //
MBh, 1, 42, 20.2 vāsuke bharaṇaṃ cāsyā na kuryām ityuvāca ha /
MBh, 1, 42, 20.3 rurur uvāca /
MBh, 1, 42, 20.6 pramatir uvāca //
MBh, 1, 43, 1.1 sūta uvāca /
MBh, 1, 43, 2.3 ṛṣir uvāca /
MBh, 1, 43, 7.2 vipriyaṃ me na kartavyaṃ na ca vācyaṃ kadācana //
MBh, 1, 43, 9.2 atiduḥkhānvitā vācaṃ tam uvācaivam astviti //
MBh, 1, 43, 18.3 uvācedaṃ vacaḥ ślakṣṇaṃ tato madhurabhāṣiṇī //
MBh, 1, 43, 21.1 evam uktaḥ sa bhagavāñjaratkārur mahātapāḥ /
MBh, 1, 43, 25.1 evam uktā jaratkārur bhartrā hṛdayakampanam /
MBh, 1, 43, 27.1 uvāca bhāryām ityukto jaratkārur mahātapāḥ /
MBh, 1, 43, 27.1 uvāca bhāryām ityukto jaratkārur mahātapāḥ /
MBh, 1, 43, 30.1 ityuktā sānavadyāṅgī pratyuvāca patiṃ tadā /
MBh, 1, 43, 33.3 tad alabdhavatīṃ mandāṃ kiṃ māṃ vakṣyati vāsukiḥ //
MBh, 1, 43, 37.1 evam uktastu sa munir bhāryāṃ vacanam abravīt /
MBh, 1, 43, 39.1 evam uktvā sa dharmātmā jaratkārur mahān ṛṣiḥ /
MBh, 1, 44, 1.1 sūta uvāca /
MBh, 1, 44, 2.2 uvāca bhaginīṃ dīnāṃ tadā dīnataraḥ svayam //
MBh, 1, 44, 4.2 evaṃ pitāmahaḥ pūrvam uktavān māṃ suraiḥ saha //
MBh, 1, 44, 9.1 jaratkārustato vākyam ityuktā pratyabhāṣata /
MBh, 1, 44, 11.2 uktapūrvaṃ kuto rājan sāmparāye sa vakṣyati //
MBh, 1, 44, 11.2 uktapūrvaṃ kuto rājan sāmparāye sa vakṣyati //
MBh, 1, 44, 13.1 ityuktvā hi sa māṃ bhrātar gato bhartā tapovanam /
MBh, 1, 44, 20.1 astītyuktvā gato yasmāt pitā garbhastham eva tam /
MBh, 1, 45, 1.1 śaunaka uvāca /
MBh, 1, 45, 2.1 sūta uvāca /
MBh, 1, 45, 3.1 janamejaya uvāca /
MBh, 1, 45, 5.1 sūta uvāca /
MBh, 1, 45, 17.1 janamejaya uvāca /
MBh, 1, 45, 19.1 sūta uvāca /
MBh, 1, 45, 19.4 ūcuḥ sarve yathāvṛttaṃ rājñaḥ priyahite ratāḥ //
MBh, 1, 45, 24.2 na ca kiṃcid uvācainaṃ sa muniḥ pṛcchato 'pi san //
MBh, 1, 45, 28.1 na covāca sa medhāvī tam atho sādhvasādhu vā /
MBh, 1, 46, 1.1 mantriṇa ūcuḥ /
MBh, 1, 46, 9.1 sa kṣipram udakaṃ spṛṣṭvā roṣād idam uvāca ha /
MBh, 1, 46, 11.1 ityuktvā prayayau tatra pitā yatrāsya so 'bhavat /
MBh, 1, 46, 16.1 kāśyapa uvāca /
MBh, 1, 46, 18.1 takṣaka uvāca /
MBh, 1, 46, 18.5 ityuktvā takṣakastatra so 'daśad vai vanaspatim /
MBh, 1, 46, 18.9 sa evam uktastaṃ prāha kāśyapastakṣakaṃ punaḥ /
MBh, 1, 46, 19.1 mantriṇa ūcuḥ /
MBh, 1, 46, 19.2 dhanalipsur ahaṃ tatra yāmītyuktaśca tena saḥ /
MBh, 1, 46, 19.3 tam uvāca mahātmānaṃ mānayañślakṣṇayā girā //
MBh, 1, 46, 21.1 sa evam ukto nāgena kāśyapo dvipadāṃ varaḥ /
MBh, 1, 46, 25.3 sautir uvāca /
MBh, 1, 46, 25.4 janamejaya uvāca /
MBh, 1, 46, 25.6 uvāca mantriṇaḥ sarvān idaṃ vākyam ariṃdamaḥ /
MBh, 1, 46, 26.1 janamejaya uvāca /
MBh, 1, 46, 28.1 mantriṇa ūcuḥ /
MBh, 1, 46, 33.1 sūta uvāca /
MBh, 1, 46, 34.3 uvāca ca mahīpālo duḥkhaśokasamanvitaḥ /
MBh, 1, 47, 1.1 sūta uvāca /
MBh, 1, 47, 1.2 evam uktvā tataḥ śrīmān mantribhiścānumoditaḥ /
MBh, 1, 47, 6.1 ṛtvija ūcuḥ /
MBh, 1, 47, 8.1 sūta uvāca /
MBh, 1, 47, 8.2 evam uktaḥ sa rājarṣir mene sarpaṃ hi takṣakam /
MBh, 1, 48, 1.1 śaunaka uvāca /
MBh, 1, 48, 4.1 sūta uvāca /
MBh, 1, 49, 1.1 sūta uvāca /
MBh, 1, 49, 3.1 āstīka uvāca /
MBh, 1, 49, 4.1 sūta uvāca /
MBh, 1, 49, 13.1 brahmovāca /
MBh, 1, 49, 14.1 jaratkārur uvāca /
MBh, 1, 49, 17.1 sūta uvāca /
MBh, 1, 49, 17.2 evam uktastathetyuktvā so 'stīko mātaraṃ tadā /
MBh, 1, 49, 17.2 evam uktastathetyuktvā so 'stīko mātaraṃ tadā /
MBh, 1, 49, 22.1 vāsukir uvāca /
MBh, 1, 49, 23.1 āstīka uvāca /
MBh, 1, 49, 25.1 sūta uvāca /
MBh, 1, 50, 1.1 āstīka uvāca /
MBh, 1, 50, 2.1 śakrasya yajñaḥ śatasaṃkhya uktas tathāparastulyasaṃkhyaḥ śataṃ vai /
MBh, 1, 50, 17.1 sūta uvāca /
MBh, 1, 51, 1.1 janamejaya uvāca /
MBh, 1, 51, 2.1 sadasyā ūcuḥ /
MBh, 1, 51, 3.1 sūta uvāca /
MBh, 1, 51, 4.1 janamejaya uvāca /
MBh, 1, 51, 5.1 ṛtvija ūcuḥ /
MBh, 1, 51, 6.1 sūta uvāca /
MBh, 1, 51, 11.4 sūta uvāca /
MBh, 1, 51, 12.1 ṛtvija ūcuḥ /
MBh, 1, 51, 15.1 janamejaya uvāca /
MBh, 1, 51, 16.1 sūta uvāca /
MBh, 1, 51, 18.1 evam uktastato rājā brahman pārikṣitastadā /
MBh, 1, 51, 20.1 āstīka uvāca /
MBh, 1, 51, 21.1 sūta uvāca /
MBh, 1, 51, 21.2 āstīkenaivam uktastu rājā pārikṣitastadā /
MBh, 1, 51, 21.3 punaḥ punar uvācedam āstīkaṃ vadatāṃ varam //
MBh, 1, 51, 23.2 rājānam ūcuḥ sahitā labhatāṃ brāhmaṇo varam /
MBh, 1, 52, 1.1 śaunaka uvāca /
MBh, 1, 52, 2.1 sūta uvāca /
MBh, 1, 52, 3.2 ucyamānāni mukhyānāṃ hutānāṃ jātavedasi //
MBh, 1, 53, 1.1 sūta uvāca /
MBh, 1, 53, 4.1 śaunaka uvāca /
MBh, 1, 53, 5.1 sūta uvāca /
MBh, 1, 53, 12.2 yenoktaṃ tatra satrāgre yajñasya vinivartanam //
MBh, 1, 53, 16.1 tathetyuktvā pradudrāva sa cāstīko mudā yutaḥ /
MBh, 1, 53, 18.2 ta āstīke vai prītimanto babhūvur ūcuścainaṃ varam iṣṭaṃ vṛṇīṣva //
MBh, 1, 53, 20.1 āstīka uvāca /
MBh, 1, 53, 21.1 sūta uvāca /
MBh, 1, 53, 21.2 taiścāpyukto bhāgineyaḥ prasannair etat satyaṃ kāmam evaṃ carantaḥ /
MBh, 1, 53, 22.5 sūta uvāca /
MBh, 1, 53, 22.11 sa evam uktastu tadā dvijendraḥ /
MBh, 1, 53, 23.4 uktvā sahaiva te sarvaiḥ svam eva bhavanaṃ yayau //
MBh, 1, 53, 24.1 sūta uvāca /
MBh, 1, 53, 27.1 śaunaka uvāca /
MBh, 1, 53, 31.1 sūta uvāca /
MBh, 1, 53, 32.1 śaunaka uvāca /
MBh, 1, 53, 35.1 sūta uvāca /
MBh, 1, 54, 1.1 sūta uvāca /
MBh, 1, 55, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 55, 3.2 guror vaktuṃ parispando mudā protsahatīva mām /
MBh, 1, 55, 3.3 śaunaka uvāca /
MBh, 1, 55, 3.4 sūta uvāca /
MBh, 1, 55, 3.13 iti smṛtyuktavacanaṃ smṛtvā tān ṛṣisattamān /
MBh, 1, 55, 3.22 etasminn antare tatra vāg uvācāśarīriṇī /
MBh, 1, 55, 3.29 vāsastad uktaṃ vāsitvā vyāsaṃ satyavatīsutam /
MBh, 1, 55, 23.1 ta uktā dhṛtarāṣṭreṇa rājñā śāṃtanavena ca /
MBh, 1, 56, 1.1 janamejaya uvāca /
MBh, 1, 56, 12.1 vaiśaṃpāyana uvāca /
MBh, 1, 56, 12.3 puṇyākhyānasya vaktavyaḥ kṛṣṇadvaipāyaneritaḥ /
MBh, 1, 56, 13.4 saṃkṣepeṇa tu vakṣyāmi sarvam etan narādhipa /
MBh, 1, 56, 27.2 khyātāvubhau ratnanidhī tathā bhāratam ucyate //
MBh, 1, 56, 31.1 bhāratānāṃ mahajjanma mahābhāratam ucyate /
MBh, 1, 56, 31.19 ubhau khyātau ratnanidhī tathā bhāratam ucyate /
MBh, 1, 56, 32.27 khyātau ratnākarau tadvan mahābhāratam ucyate /
MBh, 1, 56, 32.31 prāpnuvanti yathoktāni phalānyavikalāni ca /
MBh, 1, 56, 32.42 bhāratānāṃ mahajjanma mahābhāratam ucyate /
MBh, 1, 57, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 57, 5.1 indra uvāca /
MBh, 1, 57, 17.1 vaiśaṃpāyana uvāca /
MBh, 1, 57, 37.1 tadahaḥ pitaraścainam ūcur jahi mṛgān iti /
MBh, 1, 57, 52.2 puroktā yā bhagavatā tiryagyonigatā śubhe /
MBh, 1, 57, 57.15 matsyagandhā tathetyuktvā nāvaṃ vāhayatī jale /
MBh, 1, 57, 57.22 praṇayagrahaṇārthāya vakṣye vāsavi tacchṛṇu /
MBh, 1, 57, 57.36 trāteti tān uvācārtā patantī sā hyadhomukhī /
MBh, 1, 57, 57.37 tair uktā sā tu mā bhaiṣīstena sā saṃsthitā divi /
MBh, 1, 57, 57.39 tām ūcuḥ pitaraḥ kanyāṃ bhraṣṭaiśvaryāṃ vyatikramāt /
MBh, 1, 57, 57.57 evam uktā purā taistvaṃ jātā satyavatī śubhā /
MBh, 1, 57, 59.1 evaṃ tayokto bhagavān nīhāram asṛjat prabhuḥ /
MBh, 1, 57, 63.1 evam uktavatīṃ tāṃ tu prītimān ṛṣisattamaḥ /
MBh, 1, 57, 63.2 uvāca matpriyaṃ kṛtvā kanyaiva tvaṃ bhaviṣyasi //
MBh, 1, 57, 65.1 evam uktā varaṃ vavre gātrasaugandhyam uttamam /
MBh, 1, 57, 68.38 pūrvaṃ svāgatam ityuktvā vasiṣṭhaḥ pratyabhāṣata /
MBh, 1, 57, 68.55 vivāhakāla ityuktvā vasiṣṭho munibhiḥ saha /
MBh, 1, 57, 68.68 uvāca vacanaṃ kāle kālajñaḥ sarvadharmavit /
MBh, 1, 57, 68.71 yathā vakṣyanti pitarastat kariṣyāmahe vayam /
MBh, 1, 57, 68.82 kanyādānena saṃbandho dakṣiṇābandha ucyate /
MBh, 1, 57, 68.86 dakṣiṇābandha ityukte ubhe sukṛtaduṣkṛte /
MBh, 1, 57, 68.91 ityuktvā pitaraḥ sarve kṣaṇād antarhitāstadā /
MBh, 1, 57, 69.6 svastīti vacanaṃ coktvā dadau kalaśam uttamam /
MBh, 1, 57, 69.33 matprītyarthaṃ mahāprājña sasnehaṃ vaktum arhasi /
MBh, 1, 57, 69.49 evam uktastataḥ snehād vyāso mātaram abravīt /
MBh, 1, 57, 78.1 sa dharmam āhūya purā maharṣir idam uktavān /
MBh, 1, 58, 1.1 janamejaya uvāca /
MBh, 1, 58, 3.1 vaiśaṃpāyana uvāca /
MBh, 1, 58, 43.1 tam uvāca mahārāja bhūmiṃ bhūmipatir vibhuḥ /
MBh, 1, 58, 45.1 ityuktvā sa mahīṃ devo brahmā rājan visṛjya ca /
MBh, 1, 58, 47.2 uvāca bhagavān sarvān idaṃ vacanam uttamam /
MBh, 1, 58, 51.1 taṃ bhuvaḥ śodhanāyendra uvāca puruṣottamam /
MBh, 1, 59, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 59, 7.1 janamejaya uvāca /
MBh, 1, 59, 9.1 vaiśaṃpāyana uvāca /
MBh, 1, 59, 16.1 ekādaśastathā tvaṣṭā viṣṇur dvādaśa ucyate /
MBh, 1, 60, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 60, 16.2 tasyāṣṭau vasavaḥ putrāsteṣāṃ vakṣyāmi vistaram //
MBh, 1, 61, 1.1 janamejaya uvāca /
MBh, 1, 61, 3.1 vaiśaṃpāyana uvāca /
MBh, 1, 61, 3.3 prathamaṃ dānavāṃścaiva tāṃste vakṣyāmi sarvaśaḥ //
MBh, 1, 61, 37.1 dīrghajihvastu kauravya ya ukto dānavarṣabhaḥ /
MBh, 1, 61, 83.3 janamejaya uvāca /
MBh, 1, 61, 83.6 vaiśaṃpāyana uvāca /
MBh, 1, 61, 88.19 uvāca caināṃ bhagavān prīto 'smi subhage tava /
MBh, 1, 61, 88.22 evam uktā ca sā bālā tadā kautūhalānvitā /
MBh, 1, 62, 1.1 janamejaya uvāca /
MBh, 1, 62, 3.1 vaiśaṃpāyana uvāca /
MBh, 1, 63, 1.1 janamejaya uvāca /
MBh, 1, 63, 2.1 vaiśaṃpāyana uvāca /
MBh, 1, 64, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 64, 26.2 avasthāpya vanadvāri senām idam uvāca saḥ //
MBh, 1, 64, 31.3 jaṭāvarṇavibhāgajñair ucyamānānyanekaśaḥ /
MBh, 1, 65, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 65, 2.2 uvāca ka ihetyuccair vanaṃ saṃnādayann iva //
MBh, 1, 65, 4.2 svāgataṃ ta iti kṣipram uvāca pratipūjya ca //
MBh, 1, 65, 6.2 uvāca smayamāneva kiṃ kāryaṃ kriyatām iti /
MBh, 1, 65, 9.1 śakuntalovāca /
MBh, 1, 65, 10.1 vaiśaṃpāyana uvāca /
MBh, 1, 65, 10.2 apaśyamānastam ṛṣiṃ tayā coktastathā nṛpaḥ /
MBh, 1, 65, 11.2 rūpayauvanasampannām ityuvāca mahīpatiḥ //
MBh, 1, 65, 14.1 evam uktā tadā kanyā tena rājñā tadāśrame /
MBh, 1, 65, 14.2 uvāca hasatī vākyam idaṃ sumadhurākṣaram //
MBh, 1, 65, 15.2 tām uvāca tato rājā kanyāṃ rājīvalocanām /
MBh, 1, 65, 16.1 duḥṣanta uvāca /
MBh, 1, 65, 18.1 śakuntalovāca /
MBh, 1, 65, 22.2 śreyo me kuru kalyāṇi yat tvāṃ vakṣyāmi tacchṛṇu //
MBh, 1, 65, 27.1 menakovāca /
MBh, 1, 65, 40.1 tvayaivam uktā ca kathaṃ samīpam ṛṣer na gaccheyam ahaṃ surendra /
MBh, 1, 65, 42.2 tathetyuktvā vihite caiva tasmiṃstato yayau sāśramaṃ kauśikasya //
MBh, 1, 66, 1.1 śakuntalovāca /
MBh, 1, 66, 1.2 evam uktastayā śakraḥ saṃdideśa sadāgatim /
MBh, 1, 66, 7.13 hanta niryāmi cetyuktvā ṛtusnātā tu menakā /
MBh, 1, 66, 13.2 krameṇa te trayo 'pyuktāḥ pitaro dharmaniścaye //
MBh, 1, 67, 1.1 duḥṣanta uvāca /
MBh, 1, 67, 4.2 vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate //
MBh, 1, 67, 5.1 śakuntalovāca /
MBh, 1, 67, 6.1 duḥṣanta uvāca /
MBh, 1, 67, 11.1 rājñāṃ tu rākṣaso 'pyukto viṭśūdreṣvāsuraḥ smṛtaḥ /
MBh, 1, 67, 15.1 śakuntalovāca /
MBh, 1, 67, 16.1 satyaṃ me pratijānīhi yat tvāṃ vakṣyāmyahaṃ rahaḥ /
MBh, 1, 67, 18.1 vaiśaṃpāyana uvāca /
MBh, 1, 67, 18.4 rājaputryā yad uktaṃ vai na vṛthā kartum utsahe /
MBh, 1, 67, 18.6 tathā kuruṣva śāstroktaṃ vivāhaṃ māciraṃ kuru /
MBh, 1, 67, 18.7 evam ukto nṛpatinā dvijaḥ paramayantritaḥ /
MBh, 1, 67, 19.1 evam uktvā sa rājarṣistām aninditagāminīm /
MBh, 1, 67, 20.12 evam uktvā sa rājarṣistām aninditagāminīm /
MBh, 1, 67, 23.20 sagadgadam uvācedaṃ kāśyapaṃ sā śucismitā /
MBh, 1, 67, 24.3 uvāca bhagavān prītaḥ paśyan divyena cakṣuṣā /
MBh, 1, 67, 26.1 kṣatriyasya hi gāndharvo vivāhaḥ śreṣṭha ucyate /
MBh, 1, 67, 32.1 kaṇva uvāca /
MBh, 1, 67, 33.1 vaiśaṃpāyana uvāca /
MBh, 1, 67, 33.2 ityevam uktvā sahasā praṇidhāya manasvinī /
MBh, 1, 67, 33.11 ityevam uktvā dharmātmā tāṃ viśuddhyartham aspṛśat /
MBh, 1, 68, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 68, 9.13 pativratānāṃ nārīṇāṃ viśiṣṭam iti cocyate /
MBh, 1, 68, 9.26 evam uktvā sutāṃ tatra pautraṃ kaṇvo 'bhyabhāṣata /
MBh, 1, 68, 9.43 evam uktvā tu saṃśliṣya pādau kaṇvasya tiṣṭhati /
MBh, 1, 68, 9.58 evam uktvā tu rudatī papāta munipādayoḥ /
MBh, 1, 68, 9.67 śakuntalāṃ tathoktvā vai śākuntalam athābravīt /
MBh, 1, 68, 9.70 manasā bhartṛkāmā vai vāgbhir uktvā pṛthagvidham /
MBh, 1, 68, 10.1 tasya tad balam ājñāya kaṇvaḥ śiṣyān uvāca ha /
MBh, 1, 68, 11.7 tathetyuktvā tu kaṇvaṃ ca mātaraṃ pauravo 'bravīt /
MBh, 1, 68, 11.9 evam uktvā tu tāṃ devīṃ duḥṣantasya mahātmanaḥ /
MBh, 1, 68, 11.15 evam ukto nataśirā munir novāca kiṃcana /
MBh, 1, 68, 11.15 evam ukto nataśirā munir novāca kiṃcana /
MBh, 1, 68, 12.1 tathetyuktvā tu te sarve prātiṣṭhantāmitaujasaḥ /
MBh, 1, 68, 13.54 ityuktvā sahitāḥ kecid anvagacchanta pauravam /
MBh, 1, 68, 13.64 evam uktavatāṃ teṣāṃ giraṃ śrutvā maharṣayaḥ /
MBh, 1, 68, 13.66 uktaṃ bhagavatā vākyaṃ na kṛtaṃ satyavādinā /
MBh, 1, 68, 13.71 evam uktvā munigaṇāḥ pratijagmur yathāgatam /
MBh, 1, 68, 13.90 punaḥ punar avocaṃste śākuntalaguṇān api /
MBh, 1, 68, 13.99 yuktivādān avocanta sarvāḥ prāṇabhṛtaḥ striyaḥ /
MBh, 1, 68, 13.105 aghṛṇā kiṃ nu vakṣyāmi duḥṣantaṃ mama kāraṇāt /
MBh, 1, 68, 13.106 evam uktvā tu kṛpaṇā cintayantī śakuntalā //
MBh, 1, 68, 15.4 evam uktvā sutaṃ tatra lajjānatamukhī sthitā /
MBh, 1, 68, 15.5 stambham āliṅgya rājānaṃ prasīdasvetyuvāca sā /
MBh, 1, 68, 15.11 prasīdasva mahārāja vakṣyāmi puruṣottama /
MBh, 1, 68, 20.1 saivam uktā varārohā vrīḍiteva manasvinī /
MBh, 1, 68, 47.1 ātmātmanaiva janitaḥ putra ityucyate budhaiḥ /
MBh, 1, 68, 47.3 antarātmaiva sarvasya putro nāmocyate sadā /
MBh, 1, 68, 57.6 anṛtaṃ vakti loko 'yaṃ candanaṃ kila śītalam /
MBh, 1, 68, 72.1 duḥṣanta uvāca /
MBh, 1, 68, 80.4 asatyoktāḥ striyaḥ sarvā na kaṇvaṃ vaktum arhasi /
MBh, 1, 69, 1.1 śakuntalovāca /
MBh, 1, 69, 13.2 yatra vācyāḥ paraiḥ santaḥ parān āhustathāvidhān //
MBh, 1, 69, 20.3 ubhayaṃ pālayan hyetan nānṛtaṃ vaktum arhasi /
MBh, 1, 69, 27.3 evam ukto mahendreṇa bhaviṣyati ca nānyathā /
MBh, 1, 69, 27.4 sākṣitve bahavo 'pyuktā devadūtādayo matāḥ /
MBh, 1, 69, 28.1 vaiśaṃpāyana uvāca /
MBh, 1, 69, 28.2 etāvad uktvā vacanaṃ prātiṣṭhata śakuntalā /
MBh, 1, 69, 28.6 athāntarikṣe duḥṣantaṃ vāg uvācāśarīriṇī /
MBh, 1, 69, 33.4 evam uktvā tato devā ṛṣayaśca tapodhanāḥ /
MBh, 1, 69, 42.1 yacca kopitayātyarthaṃ tvayokto 'smyapriyaṃ priye /
MBh, 1, 69, 43.1 tām evam uktvā rājarṣir duḥṣanto mahiṣīṃ priyām /
MBh, 1, 69, 43.13 uvāca vacanaṃ satyaṃ lakṣaye lakṣaṇāni ca /
MBh, 1, 69, 43.17 evam uktā rathantaryā paraṃ harṣam avāpa sā /
MBh, 1, 69, 43.18 śakuntalāṃ tato rājā śāstroktenaiva karmaṇā /
MBh, 1, 70, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 70, 42.1 evam uktaḥ sa rājarṣistapovīryasamāśrayāt /
MBh, 1, 70, 44.18 atṛpta eva kāmānāṃ pūruṃ putram uvāca ha //
MBh, 1, 71, 1.1 janamejaya uvāca /
MBh, 1, 71, 3.1 vaiśaṃpāyana uvāca /
MBh, 1, 71, 10.2 ūcuḥ kacam upāgamya jyeṣṭhaṃ putraṃ bṛhaspateḥ //
MBh, 1, 71, 15.1 tathetyuktvā tataḥ prāyād bṛhaspatisutaḥ kacaḥ /
MBh, 1, 71, 16.2 asurendrapure śukraṃ dṛṣṭvā vākyam uvāca ha //
MBh, 1, 71, 19.1 śukra uvāca /
MBh, 1, 71, 20.1 vaiśaṃpāyana uvāca /
MBh, 1, 71, 20.2 kacastu taṃ tathetyuktvā pratijagrāha tad vratam /
MBh, 1, 71, 27.3 uvāca vacanaṃ kāle devayānyatha bhārata //
MBh, 1, 71, 30.1 śukra uvāca /
MBh, 1, 71, 31.1 vaiśaṃpāyana uvāca /
MBh, 1, 71, 31.11 ityuktamātre māṃ hatvā peśīkṛtvā tu dānavāḥ /
MBh, 1, 71, 32.1 sa punar devayānyoktaḥ puṣpāhāro yadṛcchayā /
MBh, 1, 71, 32.9 ukto 'gacchad vanaṃ taṃ tu dadṛśur dānavāḥ punaḥ //
MBh, 1, 71, 35.1 śukra uvāca /
MBh, 1, 71, 37.1 devayānyuvāca /
MBh, 1, 71, 39.1 śukra uvāca /
MBh, 1, 71, 40.1 vaiśaṃpāyana uvāca /
MBh, 1, 71, 40.7 vaiśaṃpāyana uvāca /
MBh, 1, 71, 42.1 kaca uvāca /
MBh, 1, 71, 44.1 śukra uvāca /
MBh, 1, 71, 45.1 devayānyuvāca /
MBh, 1, 71, 46.1 śukra uvāca /
MBh, 1, 71, 49.1 vaiśaṃpāyana uvāca /
MBh, 1, 71, 50.2 vidyāṃ siddhāṃ tām avāpyābhivādya tataḥ kacastaṃ gurum ityuvāca /
MBh, 1, 71, 52.1 vaiśaṃpāyana uvāca /
MBh, 1, 71, 56.1 itīdam uktvā sa mahānubhāvas taponidhīnāṃ nidhir aprameyaḥ /
MBh, 1, 71, 57.5 etāvad uktvā vacanaṃ virarāma sa bhārgavaḥ /
MBh, 1, 72, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 72, 6.1 kaca uvāca /
MBh, 1, 72, 7.4 na mām arhasi kalyāṇi vaktum evaṃ śucismite //
MBh, 1, 72, 8.2 devayāni tathaiva tvaṃ naivaṃ māṃ vaktum arhasi //
MBh, 1, 72, 9.1 devayānyuvāca /
MBh, 1, 72, 12.1 kaca uvāca /
MBh, 1, 72, 14.1 bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane /
MBh, 1, 72, 16.1 devayānyuvāca /
MBh, 1, 72, 17.1 kaca uvāca /
MBh, 1, 72, 21.1 vaiśaṃpāyana uvāca /
MBh, 1, 72, 21.2 evam uktvā dvijaśreṣṭho devayānīṃ kacastadā /
MBh, 1, 73, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 73, 3.1 evam uktastu sahitaistridaśair maghavāṃstadā /
MBh, 1, 73, 3.2 tathetyuktvopacakrāma so 'paśyata vane striyaḥ //
MBh, 1, 73, 8.1 devayānyuvāca /
MBh, 1, 73, 9.1 śarmiṣṭhovāca /
MBh, 1, 73, 12.1 vaiśaṃpāyana uvāca /
MBh, 1, 73, 19.1 devayānyuvāca /
MBh, 1, 73, 22.1 vaiśaṃpāyana uvāca /
MBh, 1, 73, 23.5 ityucyamānā nṛpatiṃ devayānīdam uttaram /
MBh, 1, 73, 23.6 uvāca mām upādāya gaccha śīghraṃ priyo 'si me /
MBh, 1, 73, 23.8 ityevam ukto nṛpatir āha kṣatrakulodbhavaḥ /
MBh, 1, 73, 23.20 ityuktamātre sā dhātrī tvaritānayituṃ gatā /
MBh, 1, 73, 23.24 evam uktāha dhātrīṃ tāṃ śarmiṣṭhāvṛjinaṃ kṛtam /
MBh, 1, 73, 23.25 saṃsmṛtyovāca dhātrīṃ tāṃ duhituḥ snehaviklavaḥ /
MBh, 1, 73, 23.28 uvāca śokasaṃtaptā ghūrṇikām āgatāṃ puraḥ //
MBh, 1, 73, 24.1 devayānyuvāca /
MBh, 1, 73, 25.1 vaiśaṃpāyana uvāca /
MBh, 1, 73, 25.3 dṛṣṭvā kāvyam uvācedaṃ saṃbhramāviṣṭacetanā /
MBh, 1, 73, 30.1 devayānyuvāca /
MBh, 1, 73, 30.3 śarmiṣṭhayā yad uktāsmi duhitrā vṛṣaparvaṇaḥ /
MBh, 1, 73, 34.2 prasādayiṣye śarmiṣṭhām ityuktā hi sakhī mayā /
MBh, 1, 73, 34.3 uktāpyevaṃ bhṛśaṃ kruddhā māṃ gṛhya vijane vane /
MBh, 1, 73, 35.1 śukra uvāca /
MBh, 1, 73, 36.8 vaiśaṃpāyana uvāca /
MBh, 1, 73, 36.10 tasyāham īśvaro nityaṃ tuṣṭenoktaḥ svayaṃbhuvā /
MBh, 1, 74, 1.1 śukra uvāca /
MBh, 1, 74, 2.2 sa yantetyucyate sadbhir na yo raśmiṣu lambate //
MBh, 1, 74, 4.2 yathoragastvacaṃ jīrṇāṃ sa vai puruṣa ucyate //
MBh, 1, 74, 8.1 devayānyuvāca /
MBh, 1, 74, 11.2 teṣu sādhuṣu vastavyaṃ sa vāsaḥ śreṣṭha ucyate /
MBh, 1, 75, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 75, 1.5 vṛṣaparvāṇam āsīnam ityuvācāvicārayan //
MBh, 1, 75, 3.3 śarmiṣṭhayā devayānī krūram uktā bahu prabho /
MBh, 1, 75, 6.1 vṛṣaparvovāca /
MBh, 1, 75, 8.1 śukra uvāca /
MBh, 1, 75, 10.1 vṛṣaparvovāca /
MBh, 1, 75, 11.1 śukra uvāca /
MBh, 1, 75, 11.4 vaiśaṃpāyana uvāca /
MBh, 1, 75, 11.6 uvāca caināṃ subhage pratipannaṃ vacastava /
MBh, 1, 75, 11.7 vaiśaṃpāyana uvāca /
MBh, 1, 75, 11.8 evam uktastathetyāha vṛṣaparvā mahākaviḥ /
MBh, 1, 75, 12.1 devayānyuvāca /
MBh, 1, 75, 13.1 vṛṣaparvovāca /
MBh, 1, 75, 14.1 devayānyuvāca /
MBh, 1, 75, 15.1 vṛṣaparvovāca /
MBh, 1, 75, 16.1 vaiśaṃpāyana uvāca /
MBh, 1, 75, 18.1 śarmiṣṭhovāca /
MBh, 1, 75, 19.1 vaiśaṃpāyana uvāca /
MBh, 1, 75, 20.1 śarmiṣṭhovāca /
MBh, 1, 75, 21.1 devayānyuvāca /
MBh, 1, 75, 22.1 śarmiṣṭhovāca /
MBh, 1, 75, 22.4 evaṃ kṛtvā kariṣyāmi yan māṃ vakṣyasi śobhane /
MBh, 1, 75, 23.1 vaiśaṃpāyana uvāca /
MBh, 1, 75, 25.1 evam ukto duhitrā sa dvijaśreṣṭho mahāyaśāḥ /
MBh, 1, 76, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 76, 7.1 yayātir uvāca /
MBh, 1, 76, 8.1 devayānyuvāca /
MBh, 1, 76, 10.1 yayātir uvāca /
MBh, 1, 76, 11.1 devayānyuvāca /
MBh, 1, 76, 13.1 yayātir uvāca /
MBh, 1, 76, 14.1 devayānyuvāca /
MBh, 1, 76, 15.1 yayātir uvāca /
MBh, 1, 76, 16.1 devayānyuvāca /
MBh, 1, 76, 17.1 yayātir uvāca /
MBh, 1, 76, 18.1 devayānyuvāca /
MBh, 1, 76, 19.1 yayātir uvāca /
MBh, 1, 76, 20.1 devayānyuvāca /
MBh, 1, 76, 22.1 yayātir uvāca /
MBh, 1, 76, 23.1 devayānyuvāca /
MBh, 1, 76, 24.1 yayātir uvāca /
MBh, 1, 76, 26.1 devayānyuvāca /
MBh, 1, 76, 27.1 vaiśaṃpāyana uvāca /
MBh, 1, 76, 29.1 devayānyuvāca /
MBh, 1, 76, 30.1 śukra uvāca /
MBh, 1, 76, 31.1 yayātir uvāca /
MBh, 1, 76, 32.1 śukra uvāca /
MBh, 1, 76, 35.1 vaiśaṃpāyana uvāca /
MBh, 1, 76, 35.3 evam ukto yayātistu śukraṃ kṛtvā pradakṣiṇam /
MBh, 1, 76, 35.4 śāstroktavidhinā rājan vivāham akarocchubham /
MBh, 1, 77, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 77, 6.9 evam uktavatī sā tu śarmiṣṭhā punar abravīt //
MBh, 1, 77, 14.1 yayātir uvāca /
MBh, 1, 77, 16.1 śarmiṣṭhovāca /
MBh, 1, 77, 18.1 yayātir uvāca /
MBh, 1, 77, 19.1 śarmiṣṭhovāca /
MBh, 1, 77, 20.1 yayātir uvāca /
MBh, 1, 77, 21.1 śarmiṣṭhovāca /
MBh, 1, 77, 22.7 bāhiraṃ dānam ityuktaṃ na śarīrāśrayaṃ nṛpa /
MBh, 1, 77, 22.11 ityuktvā nagare rājaṃstrikālaṃ ghoṣitaṃ tvayā /
MBh, 1, 77, 22.12 anṛtaṃ tvayoktaṃ rājendra vṛthā ghoṣitam eva ca /
MBh, 1, 77, 24.1 vaiśaṃpāyana uvāca /
MBh, 1, 77, 24.2 evam uktastu rājā sa tathyam ityeva jajñivān /
MBh, 1, 78, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 78, 3.1 śarmiṣṭhovāca /
MBh, 1, 78, 5.1 devayānyuvāca /
MBh, 1, 78, 6.1 śarmiṣṭhovāca /
MBh, 1, 78, 7.1 devayānyuvāca /
MBh, 1, 78, 8.1 vaiśaṃpāyana uvāca /
MBh, 1, 78, 8.2 anyonyam evam uktvā ca samprahasya ca te mithaḥ /
MBh, 1, 78, 14.9 evam uktāḥ kumārāste devayānyā sumadhyayā //
MBh, 1, 78, 15.5 tayā rahaḥ pṛcchyamānāstathyam ūcuśca dārakāḥ //
MBh, 1, 78, 16.1 ityuktvā sahitāste tu rājānam upacakramuḥ /
MBh, 1, 78, 17.6 devayānyuvāca /
MBh, 1, 78, 19.1 śarmiṣṭhovāca /
MBh, 1, 78, 19.2 yad uktam ṛṣir ityeva tat satyaṃ cāruhāsini /
MBh, 1, 78, 22.1 vaiśaṃpāyana uvāca /
MBh, 1, 78, 27.1 devayānyuvāca /
MBh, 1, 78, 30.1 śukra uvāca /
MBh, 1, 78, 31.1 yayātir uvāca /
MBh, 1, 78, 32.2 bhrūṇahetyucyate brahman sa iha brahmavādibhiḥ //
MBh, 1, 78, 33.2 nopaiti sa ca dharmeṣu bhrūṇahetyucyate budhaiḥ /
MBh, 1, 78, 35.1 śukra uvāca /
MBh, 1, 78, 36.1 vaiśaṃpāyana uvāca /
MBh, 1, 78, 37.1 yayātir uvāca /
MBh, 1, 78, 38.1 śukra uvāca /
MBh, 1, 78, 39.1 yayātir uvāca /
MBh, 1, 78, 40.1 śukra uvāca /
MBh, 1, 79, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 79, 5.1 yadur uvāca /
MBh, 1, 79, 7.1 yayātir uvāca /
MBh, 1, 79, 10.1 turvasur uvāca /
MBh, 1, 79, 11.1 yayātir uvāca /
MBh, 1, 79, 14.1 vaiśaṃpāyana uvāca /
MBh, 1, 79, 17.1 druhyur uvāca /
MBh, 1, 79, 18.1 yayātir uvāca /
MBh, 1, 79, 21.1 anur uvāca /
MBh, 1, 79, 22.1 yayātir uvāca /
MBh, 1, 79, 22.3 jarādoṣastvayokto 'yaṃ tasmāt tvaṃ pratipatsyase //
MBh, 1, 79, 23.12 jarādoṣastvayokto 'yaṃ tasmāt tvaṃ nābhipadyase /
MBh, 1, 79, 27.1 vaiśaṃpāyana uvāca /
MBh, 1, 79, 27.2 evam uktaḥ pratyuvāca pūruḥ pitaram añjasā /
MBh, 1, 79, 30.1 yayātir uvāca /
MBh, 1, 79, 30.5 evam uktvā yayātistu kāvyaṃ smṛtvā mahātapāḥ /
MBh, 1, 80, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 80, 8.6 pūrṇaṃ matvā tataḥ kālaṃ pūruṃ putram uvāca ha //
MBh, 1, 80, 16.1 yayātir uvāca /
MBh, 1, 80, 18.7 yo bahūnāṃ guṇataraḥ sa putro jyeṣṭha ucyate /
MBh, 1, 80, 18.12 coraḥ kilbiṣakaḥ putro jyeṣṭho na jyeṣṭha ucyate //
MBh, 1, 80, 20.3 vedoktaṃ saṃbhavaṃ mahyam anena hṛdayodbhavam /
MBh, 1, 80, 22.1 prakṛtaya ūcuḥ /
MBh, 1, 80, 23.2 varadānena śukrasya na śakyaṃ vaktum uttaram //
MBh, 1, 80, 24.1 vaiśaṃpāyana uvāca /
MBh, 1, 80, 24.2 paurajānapadaistuṣṭair ityukto nāhuṣastadā /
MBh, 1, 81, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 81, 6.1 janamejaya uvāca /
MBh, 1, 81, 9.1 vaiśaṃpāyana uvāca /
MBh, 1, 82, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 82, 4.1 śakra uvāca /
MBh, 1, 82, 4.3 tadā rājyaṃ sampradāyaiva tasmai tvayā kim uktaḥ kathayeha satyam //
MBh, 1, 82, 5.1 yayātir uvāca /
MBh, 1, 82, 13.1 tasmāt sāntvaṃ sadā vācyaṃ na vācyaṃ paruṣaṃ kvacit /
MBh, 1, 82, 13.1 tasmāt sāntvaṃ sadā vācyaṃ na vācyaṃ paruṣaṃ kvacit /
MBh, 1, 83, 1.1 indra uvāca /
MBh, 1, 83, 2.1 yayātir uvāca /
MBh, 1, 83, 3.1 indra uvāca /
MBh, 1, 83, 4.1 yayātir uvāca /
MBh, 1, 83, 5.1 indra uvāca /
MBh, 1, 83, 6.1 vaiśaṃpāyana uvāca /
MBh, 1, 83, 6.3 samprekṣya rājarṣivaro 'ṣṭakastam uvāca saddharmavidhānagoptā //
MBh, 1, 84, 1.1 yayātir uvāca /
MBh, 1, 84, 3.1 aṣṭaka uvāca /
MBh, 1, 84, 4.1 yayātir uvāca /
MBh, 1, 84, 11.3 vaiśaṃpāyana uvāca /
MBh, 1, 84, 12.1 aṣṭaka uvāca /
MBh, 1, 84, 13.1 yayātir uvāca /
MBh, 1, 85, 1.1 aṣṭaka uvāca /
MBh, 1, 85, 2.1 yayātir uvāca /
MBh, 1, 85, 3.1 aṣṭaka uvāca /
MBh, 1, 85, 4.1 yayātir uvāca /
MBh, 1, 85, 6.1 aṣṭaka uvāca /
MBh, 1, 85, 7.1 yayātir uvāca /
MBh, 1, 85, 9.1 aṣṭaka uvāca /
MBh, 1, 85, 10.1 yayātir uvāca /
MBh, 1, 85, 12.1 aṣṭaka uvāca /
MBh, 1, 85, 14.1 yayātir uvāca /
MBh, 1, 85, 17.1 aṣṭaka uvāca /
MBh, 1, 85, 18.1 yayātir uvāca /
MBh, 1, 85, 21.1 aṣṭaka uvāca /
MBh, 1, 85, 22.1 yayātir uvāca /
MBh, 1, 86, 1.1 aṣṭaka uvāca /
MBh, 1, 86, 2.1 yayātir uvāca /
MBh, 1, 86, 8.1 aṣṭaka uvāca /
MBh, 1, 86, 9.1 yayātir uvāca /
MBh, 1, 86, 10.1 aṣṭaka uvāca /
MBh, 1, 86, 11.1 yayātir uvāca /
MBh, 1, 87, 1.1 aṣṭaka uvāca /
MBh, 1, 87, 2.1 yayātir uvāca /
MBh, 1, 87, 5.1 aṣṭaka uvāca /
MBh, 1, 87, 6.1 yayātir uvāca /
MBh, 1, 87, 6.4 uktvāhaṃ vaḥ prapatiṣyāmyanantaraṃ tvaranti māṃ brāhmaṇā lokapālāḥ //
MBh, 1, 87, 8.1 aṣṭaka uvāca /
MBh, 1, 87, 9.1 yayātir uvāca /
MBh, 1, 87, 10.1 aṣṭaka uvāca /
MBh, 1, 87, 11.1 yayātir uvāca /
MBh, 1, 87, 13.1 pratardana uvāca /
MBh, 1, 87, 14.1 yayātir uvāca /
MBh, 1, 87, 15.1 pratardana uvāca /
MBh, 1, 87, 16.1 yayātir uvāca /
MBh, 1, 88, 1.1 vasumanā uvāca /
MBh, 1, 88, 2.1 yayātir uvāca /
MBh, 1, 88, 3.1 vasumanā uvāca /
MBh, 1, 88, 4.1 yayātir uvāca /
MBh, 1, 88, 5.1 vasumanā uvāca /
MBh, 1, 88, 6.1 śibir uvāca /
MBh, 1, 88, 7.1 yayātir uvāca /
MBh, 1, 88, 8.1 śibir uvāca /
MBh, 1, 88, 9.1 yayātir uvāca /
MBh, 1, 88, 10.1 aṣṭaka uvāca /
MBh, 1, 88, 11.1 yayātir uvāca /
MBh, 1, 88, 11.4 alipsamānasya tu me yad uktaṃ na tat tathāstīha narendrasiṃha /
MBh, 1, 88, 11.5 asya pradānasya yad etad uktaṃ tasyaiva dānasya phalaṃ bhaviṣyati //
MBh, 1, 88, 12.1 aṣṭaka uvāca /
MBh, 1, 88, 12.52 evam uktvā yayātistu punaḥ provāca buddhimān /
MBh, 1, 88, 13.1 yayātir uvāca /
MBh, 1, 88, 13.2 yuṣmān ete hi vakṣyanti rathāḥ pañca hiraṇmayāḥ /
MBh, 1, 88, 14.1 aṣṭaka uvāca /
MBh, 1, 88, 15.1 yayātir uvāca /
MBh, 1, 88, 16.1 vaiśaṃpāyana uvāca /
MBh, 1, 88, 17.1 aṣṭaka uvāca /
MBh, 1, 88, 18.1 yayātir uvāca /
MBh, 1, 88, 20.1 vaiśaṃpāyana uvāca /
MBh, 1, 88, 21.1 yayātir uvāca /
MBh, 1, 88, 26.1 vaiśaṃpāyana uvāca /
MBh, 1, 89, 1.1 janamejaya uvāca /
MBh, 1, 89, 4.1 vaiśaṃpāyana uvāca /
MBh, 1, 89, 51.5 tato dharmabhṛtāṃ śreṣṭhaḥ paryaśravasa ucyate /
MBh, 1, 90, 1.1 janamejaya uvāca /
MBh, 1, 90, 6.1 vaiśaṃpāyana uvāca /
MBh, 1, 91, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 91, 6.2 uktaśca jāto martyeṣu punar lokān avāpsyasi /
MBh, 1, 91, 11.1 tām ūcur vasavo devāḥ śaptāḥ smo vai mahānadi /
MBh, 1, 91, 13.2 na śakyam anyathā kartuṃ yad uktaṃ brahmavādinā //
MBh, 1, 91, 15.1 ityuktā tān vasūn gaṅgā tathetyuktvābravīd idam /
MBh, 1, 91, 15.1 ityuktā tān vasūn gaṅgā tathetyuktvābravīd idam /
MBh, 1, 91, 15.3 ityuktā gaṅgayā te ca tām ūcur vasavastadā //
MBh, 1, 91, 15.3 ityuktā gaṅgayā te ca tām ūcur vasavastadā //
MBh, 1, 91, 16.1 vasava ūcuḥ /
MBh, 1, 91, 17.1 gaṅgovāca /
MBh, 1, 91, 18.1 vasava ūcuḥ /
MBh, 1, 91, 19.1 gaṅgovāca /
MBh, 1, 91, 20.1 vasava ūcuḥ /
MBh, 1, 91, 22.1 vaiśaṃpāyana uvāca /
MBh, 1, 92, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 92, 4.1 pratīpastu mahīpālastām uvāca manasvinīm /
MBh, 1, 92, 5.1 stryuvāca /
MBh, 1, 92, 6.1 pratīpa uvāca /
MBh, 1, 92, 7.1 stryuvāca /
MBh, 1, 92, 7.2 nāśreyasyasmi nāgamyā na vaktavyā ca karhicit /
MBh, 1, 92, 8.1 pratīpa uvāca /
MBh, 1, 92, 12.1 stryuvāca /
MBh, 1, 92, 13.2 guṇā na hi mayā śakyā vaktuṃ varṣaśatair api /
MBh, 1, 92, 16.1 vaiśaṃpāyana uvāca /
MBh, 1, 92, 16.2 tathetyuktvā tu sā rājaṃstatraivāntaradhīyata /
MBh, 1, 92, 18.4 jātakarmādi vipreṇa vedoktaiḥ karmabhistadā /
MBh, 1, 92, 18.6 śaṃtanor avanīpāla vedoktaiḥ karmabhistadā /
MBh, 1, 92, 22.2 manniyogād bhajantīṃ tāṃ bhajethā ityuvāca tam //
MBh, 1, 92, 28.4 tām uvāca tato rājā kāminīṃ tu manoramām /
MBh, 1, 92, 30.1 tām uvāca tato rājā sāntvayañ ślakṣṇayā girā /
MBh, 1, 92, 33.1 uvāca caiva rājñaḥ sā hlādayantī mano girā /
MBh, 1, 92, 34.2 na tad vārayitavyāsmi na vaktavyā tathāpriyam //
MBh, 1, 92, 35.2 vāritā vipriyaṃ coktā tyajeyaṃ tvām asaṃśayam /
MBh, 1, 92, 36.1 tatheti rājñā sā tūktā tadā bharatasattama /
MBh, 1, 92, 37.4 na praṣṭavyeti manvāno na sa tāṃ kiṃcid ūcivān //
MBh, 1, 92, 44.3 prīṇāmi tvāham ityuktvā gaṅgāsrotasyamajjayat //
MBh, 1, 92, 45.2 na ca tāṃ kiṃcanovāca tyāgād bhīto mahīpatiḥ /
MBh, 1, 92, 46.2 uvāca rājā duḥkhārtaḥ parīpsan putram ātmanaḥ /
MBh, 1, 92, 48.1 stryuvāca /
MBh, 1, 93, 1.1 śaṃtanur uvāca /
MBh, 1, 93, 4.1 vaiśaṃpāyana uvāca /
MBh, 1, 93, 4.2 saivam uktā tato gaṅgā rājānam idam abravīt /
MBh, 1, 93, 17.2 uvāca rājaṃstāṃ devīṃ nṛpottama sumadhyamām /
MBh, 1, 93, 17.3 uvāca rājaṃstāṃ devīṃ tasyā rūpaguṇān vadan //
MBh, 1, 93, 20.2 tam uvācānavadyāṅgī bhartāraṃ dīptatejasam //
MBh, 1, 93, 36.1 uvāca ca sa dharmātmā sapta yūyaṃ dharādayaḥ /
MBh, 1, 93, 39.3 evam uktvā vasūn sarvāñ jagāma bhagavān ṛṣiḥ //
MBh, 1, 93, 46.2 yasyetihāso dyutimān mahābhāratam ucyate //
MBh, 1, 94, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 94, 31.1 gaṅgovāca /
MBh, 1, 94, 37.1 vaiśaṃpāyana uvāca /
MBh, 1, 94, 37.4 ityuktvā sā mahābhāgā tatraivāntaradhīyata //
MBh, 1, 94, 50.1 śaṃtanur uvāca /
MBh, 1, 94, 51.1 dāśa uvāca /
MBh, 1, 94, 52.1 vaiśaṃpāyana uvāca /
MBh, 1, 94, 56.1 evam uktaḥ sa putreṇa śaṃtanuḥ pratyabhāṣata /
MBh, 1, 94, 63.2 iti te kāraṇaṃ tāta duḥkhasyoktam aśeṣataḥ //
MBh, 1, 94, 64.8 tam uvāca mahāprājño bhīṣmo vai sārathiṃ pituḥ /
MBh, 1, 94, 69.2 putraḥ putravatāṃ śreṣṭhaḥ kiṃ nu vakṣyāmi te vacaḥ /
MBh, 1, 94, 69.3 kumārikāyāḥ śulkena kiṃcid vakṣyāmi bhārata //
MBh, 1, 94, 74.1 kanyāpitṛtvāt kiṃcit tu vakṣyāmi bharatarṣabha /
MBh, 1, 94, 77.1 evam uktastu gāṅgeyastadyuktaṃ pratyabhāṣata /
MBh, 1, 94, 78.2 naiva jāto na vājāta īdṛśaṃ vaktum utsahet //
MBh, 1, 94, 80.1 ityuktaḥ punar evātha taṃ dāśaḥ pratyabhāṣata /
MBh, 1, 94, 82.2 kaumārikāṇāṃ śīlena vakṣyāmyaham ariṃdama //
MBh, 1, 94, 86.1 devavrata uvāca /
MBh, 1, 94, 88.3 na hi janmaprabhṛtyuktaṃ mayā kiṃcid ihānṛtam /
MBh, 1, 94, 89.1 vaiśaṃpāyana uvāca /
MBh, 1, 94, 91.1 tataḥ sa pitur arthāya tām uvāca yaśasvinīm /
MBh, 1, 94, 92.1 evam uktvā tu bhīṣmastāṃ ratham āropya bhāminīm /
MBh, 1, 95, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 95, 7.7 ityuktvā garjamānau tau hiraṇyātīram āśritau /
MBh, 1, 96, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 96, 7.1 uvāca ca mahīpālān rājañ jaladaniḥsvanaḥ /
MBh, 1, 96, 13.1 evam uktvā mahīpālān kāśirājaṃ ca vīryavān /
MBh, 1, 96, 50.1 evam uktastayā bhīṣmaḥ kanyayā viprasaṃsadi /
MBh, 1, 96, 50.6 ityuktvā cānumānyaiva bhrātaraṃ svavaśānugam //
MBh, 1, 96, 53.20 ityuktvāmbāṃ samālokya vidhivad vākyam abravīt /
MBh, 1, 96, 53.27 ityuktā sā gatā tatra sakhībhiḥ parivāritā /
MBh, 1, 96, 53.33 tayaivam uktaḥ sālvo 'pi prahasann idam abravīt /
MBh, 1, 96, 53.37 ityuktā sā samāgamya bhīṣmaṃ punar athābravīt /
MBh, 1, 96, 53.91 samāgamya tu rājāno mayoktā rājasattamāḥ /
MBh, 1, 96, 53.103 ityuktā srajam āsajya dvāri rājño vyapādravat /
MBh, 1, 96, 53.125 tayor ekaḥ samīkṣyaināṃ strībubhūṣur uvāca ha /
MBh, 1, 96, 53.135 uvāca bhavatā bhīṣmān na bhetavyaṃ kathaṃcana /
MBh, 1, 97, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 97, 1.5 mātā satyavatī bhīṣmam uvāca vadatāṃ varam //
MBh, 1, 97, 12.1 tathocyamāno mātrā ca suhṛdbhiśca paraṃtapaḥ /
MBh, 1, 97, 19.1 evam uktā tu putreṇa bhūridraviṇatejasā /
MBh, 1, 97, 19.2 mātā satyavatī bhīṣmam uvāca tadanantaram //
MBh, 1, 98, 1.1 bhīṣma uvāca /
MBh, 1, 98, 5.5 imaṃ caivātra vakṣye 'ham itihāsaṃ purātanam //
MBh, 1, 98, 8.1 uvāca mamatā taṃ tu devaraṃ vadatāṃ varam /
MBh, 1, 98, 11.1 evam uktastayā samyag bṛhattejā bṛhaspatiḥ /
MBh, 1, 98, 14.1 śaśāpa taṃ tataḥ kruddha evam ukto bṛhaspatiḥ /
MBh, 1, 98, 24.1 evam uktaḥ sa tejasvī taṃ tathetyuktavān ṛṣiḥ /
MBh, 1, 98, 24.1 evam uktaḥ sa tejasvī taṃ tathetyuktavān ṛṣiḥ /
MBh, 1, 98, 27.3 uvāca tam ṛṣiṃ rājā mamaita iti vīryavān //
MBh, 1, 98, 28.1 netyuvāca maharṣistaṃ mamaivaita iti bruvan /
MBh, 1, 99, 1.1 bhīṣma uvāca /
MBh, 1, 99, 1.3 vakṣyāmi niyataṃ mātastan me nigadataḥ śṛṇu //
MBh, 1, 99, 3.1 vaiśaṃpāyana uvāca /
MBh, 1, 99, 3.40 sopāyaṃ kulasaṃtāne vaktum arhasi naḥ param /
MBh, 1, 99, 4.4 evam uktvā tato bhīṣmaṃ taṃ mātā pratyabhāṣata /
MBh, 1, 99, 5.2 yat tvaṃ vakṣyasi tat kāryam asmābhir iti me matiḥ /
MBh, 1, 99, 8.3 uktvā janmakulaṃ mahyaṃ nāsi dāśasuteti ca //
MBh, 1, 99, 9.2 varair asulabhair uktā na pratyākhyātum utsahe /
MBh, 1, 99, 9.7 uktamātro mayā tatra nīhāram asṛjat prabhuḥ /
MBh, 1, 99, 12.3 evam uktvā gataḥ so 'tha ṛṣiḥ paramadharmavit /
MBh, 1, 99, 16.1 sa hi mām uktavāṃstatra smareḥ kṛtyeṣu mām iti /
MBh, 1, 99, 18.1 ityuktamātre bhīṣmastu mūrdhnyañjalikṛto 'hṛṣat /
MBh, 1, 99, 20.2 uktaṃ bhavatyā yacchreyaḥ paramaṃ rocate mama //
MBh, 1, 99, 27.3 satyavatyabhivīkṣyainam uvācedam anantaram //
MBh, 1, 99, 36.1 vyāsa uvāca /
MBh, 1, 99, 40.1 satyavatyuvāca /
MBh, 1, 99, 42.1 vyāsa uvāca /
MBh, 1, 99, 44.1 vaiśaṃpāyana uvāca /
MBh, 1, 99, 44.2 evam uktvā mahātejā vyāsaḥ satyavatīṃ tadā /
MBh, 1, 99, 44.6 dharmyam arthasamāyuktam uvāca vacanaṃ hitam //
MBh, 1, 99, 46.3 ahaṃ tvām adya vakṣyāmi buddhyā niścitya bhāmini /
MBh, 1, 99, 48.3 evam uktvā tu sā devī snuṣāṃ satyavatī tadā //
MBh, 1, 100, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 100, 7.3 ityuktaḥ so 'bravīn mātaḥ kumāro mātṛdoṣataḥ /
MBh, 1, 100, 18.2 ityuktvā sa nirākrāmad bhagavān ṛṣisattamaḥ //
MBh, 1, 100, 19.5 tam uvāca tato mātā apyatra bhavitā śubhaḥ /
MBh, 1, 100, 21.5 ityuktvā mātaraṃ tatra so 'bhivādya jagāma ha /
MBh, 1, 100, 21.15 evam ukto maharṣistāṃ mātaraṃ pratyabhāṣata /
MBh, 1, 100, 30.5 gandhavatyā tathaivokto dharmarūpaṃ sutaṃ prati /
MBh, 1, 101, 1.1 janamejaya uvāca /
MBh, 1, 101, 2.1 vaiśaṃpāyana uvāca /
MBh, 1, 101, 16.1 tataḥ sa muniśārdūlastān uvāca tapodhanān /
MBh, 1, 101, 19.1 evam uktastato rājñā prasādam akaron muniḥ /
MBh, 1, 101, 24.1 dharma uvāca /
MBh, 1, 101, 24.8 tenokto dharmarājo 'tha bālabhāve tvayā kṛtam //
MBh, 1, 101, 25.1 aṇīmāṇḍavya uvāca /
MBh, 1, 101, 27.1 vaiśaṃpāyana uvāca /
MBh, 1, 101, 28.3 vaiśaṃpāyana uvāca /
MBh, 1, 102, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 103, 1.1 bhīṣma uvāca /
MBh, 1, 103, 8.1 vidura uvāca /
MBh, 1, 103, 9.1 vaiśaṃpāyana uvāca /
MBh, 1, 104, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 104, 8.1 tathoktā sā tu vipreṇa tena kautūhalāt tadā /
MBh, 1, 104, 9.3 kuntyuvāca /
MBh, 1, 104, 9.4 sūrya uvāca /
MBh, 1, 104, 9.5 vaiśaṃpāyana uvāca /
MBh, 1, 104, 9.16 saivam uktā bahuvidhaṃ sāntvaṃ krūraṃ vivasvatā /
MBh, 1, 104, 9.21 evam uktvā tu bhagavān kuntibhojasutāṃ tadā /
MBh, 1, 104, 9.37 evam uktā tataḥ kuntī gopatiṃ pratyuvāca ha /
MBh, 1, 104, 9.47 evam uktā tataḥ kuntī samprahṛṣṭatanūruhā /
MBh, 1, 104, 17.18 evam uktvā dvijaḥ svapne tatraivāntaradhīyata /
MBh, 1, 104, 18.3 evam uktastadā karṇo brāhmaṇena mahātmanaḥ /
MBh, 1, 104, 20.5 ityuktvāntardadhe śakro varaṃ dattvā tu tasya vai //
MBh, 1, 105, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 105, 7.4 vaiśaṃpāyana uvāca /
MBh, 1, 105, 7.31 na ca yuktaṃ tathā vaktuṃ bhavān dehīti sattama /
MBh, 1, 105, 7.35 dharma eṣa paro rājan svayam uktaḥ svayaṃbhuvā /
MBh, 1, 105, 7.38 ityuktvā sa mahātejāḥ śātakumbhaṃ kṛtākṛtam /
MBh, 1, 106, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 107, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 107, 3.1 janamejaya uvāca /
MBh, 1, 107, 7.1 vaiśaṃpāyana uvāca /
MBh, 1, 107, 17.1 vyāsa uvāca /
MBh, 1, 107, 17.3 vitathaṃ noktapūrvaṃ me svaireṣvapi kuto 'nyathā //
MBh, 1, 107, 19.1 vaiśaṃpāyana uvāca /
MBh, 1, 107, 23.1 ityuktvā bhagavān vyāsastathā pratividhāya ca /
MBh, 1, 107, 26.2 prāptaḥ svaguṇato rājyaṃ na tasmin vācyam asti naḥ //
MBh, 1, 107, 33.1 sa tathā vidureṇoktastaiśca sarvair dvijottamaiḥ /
MBh, 1, 107, 37.5 janamejaya uvāca /
MBh, 1, 107, 37.6 vaiśaṃpāyana uvāca /
MBh, 1, 107, 37.7 vyāsa uvāca /
MBh, 1, 107, 37.8 vaiśaṃpāyana uvāca /
MBh, 1, 107, 37.13 uktā maharṣiṇā tena vyāsenāmitatejasā /
MBh, 1, 108, 1.1 janamejaya uvāca /
MBh, 1, 108, 2.1 vaiśaṃpāyana uvāca /
MBh, 1, 109, 1.1 janamejaya uvāca /
MBh, 1, 109, 5.1 vaiśaṃpāyana uvāca /
MBh, 1, 109, 9.1 mṛga uvāca /
MBh, 1, 109, 12.1 pāṇḍur uvāca /
MBh, 1, 109, 16.1 mṛga uvāca /
MBh, 1, 109, 17.1 pāṇḍur uvāca /
MBh, 1, 109, 18.1 mṛga uvāca /
MBh, 1, 109, 31.1 vaiśaṃpāyana uvāca /
MBh, 1, 109, 31.2 evam uktvā suduḥkhārto jīvitāt sa vyayujyata /
MBh, 1, 110, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 110, 2.1 pāṇḍur uvāca /
MBh, 1, 110, 22.1 vaiśaṃpāyana uvāca /
MBh, 1, 110, 22.2 evam uktvā suduḥkhārto niḥśvāsaparamo nṛpaḥ /
MBh, 1, 110, 24.3 prasādya sarve vaktavyāḥ pāṇḍuḥ pravrajito vanam //
MBh, 1, 110, 29.1 pāṇḍur uvāca /
MBh, 1, 110, 36.1 vaiśaṃpāyana uvāca /
MBh, 1, 110, 36.2 ityevam uktvā bhārye te rājā kauravavaṃśajaḥ /
MBh, 1, 110, 37.2 gatvā nāgapuraṃ vācyaṃ pāṇḍuḥ pravrajito vanam //
MBh, 1, 111, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 111, 11.1 pāṇḍur uvāca /
MBh, 1, 111, 18.1 tāpasā ūcuḥ /
MBh, 1, 111, 21.1 vaiśaṃpāyana uvāca /
MBh, 1, 111, 24.2 sarvam evānapatyasya na pāvanam ihocyate //
MBh, 1, 112, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 112, 1.2 evam uktā mahārāja kuntī pāṇḍum abhāṣata /
MBh, 1, 112, 2.1 na mām arhasi dharmajña vaktum evaṃ kathaṃcana /
MBh, 1, 112, 32.1 evam uktā tu sā devī tathā cakre pativratā /
MBh, 1, 113, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 113, 1.2 evam uktastayā rājā tāṃ devīṃ punar abravīt /
MBh, 1, 113, 2.2 yathā tvayoktaṃ kalyāṇi sa hyāsīd amaropamaḥ //
MBh, 1, 113, 10.30 ityuktvā mṛgaśāvākṣīṃ cīrakṛṣṇājināmbarām /
MBh, 1, 113, 12.11 evam uktvā tu yācantaṃ vimuñceti muhur muhuḥ /
MBh, 1, 113, 12.19 evam uktaḥ śvetaketur lajjayā krodham eyivān //
MBh, 1, 113, 13.1 kruddhaṃ taṃ tu pitā dṛṣṭvā śvetaketum uvāca ha /
MBh, 1, 113, 31.1 evam uktā tataḥ kuntī pāṇḍuṃ parapuraṃjayam /
MBh, 1, 113, 31.2 pratyuvāca varārohā bhartuḥ priyahite ratā /
MBh, 1, 113, 36.1 ityuktāhaṃ tadā tena pitṛveśmani bhārata /
MBh, 1, 113, 37.10 yaṃ tvaṃ vakṣyasi dharmajña devaṃ brāhmaṇam eva ca /
MBh, 1, 113, 39.1 pāṇḍur uvāca /
MBh, 1, 113, 40.2 bhīṣma uvāca /
MBh, 1, 113, 40.4 daṇḍasya nayanāt sā hi daṇḍanītir ihocyate /
MBh, 1, 113, 40.30 gāndharvam itihāsaṃ ca nānāvistaram uktavān /
MBh, 1, 113, 40.36 etāsāṃ pārago yaśca sa cokto vedapāragaḥ /
MBh, 1, 113, 40.43 vedapāraga ityukto yājñavalkyaśca sarvaśaḥ /
MBh, 1, 113, 43.1 vaiśaṃpāyana uvāca /
MBh, 1, 113, 43.2 sā tathoktā tathetyuktvā tena bhartrā varāṅganā /
MBh, 1, 113, 43.2 sā tathoktā tathetyuktvā tena bhartrā varāṅganā /
MBh, 1, 114, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 114, 5.2 jātamātre sute tasmin vāg uvācāśarīriṇī //
MBh, 1, 114, 9.1 tatastathoktā patyā tu vāyum evājuhāva sā /
MBh, 1, 114, 9.6 dvitīyenopahāreṇa tenoktavidhinā punaḥ /
MBh, 1, 114, 11.3 janamejaya uvāca /
MBh, 1, 114, 11.4 vaiśaṃpāyana uvāca /
MBh, 1, 114, 24.1 ityuktaḥ kauravo rājā vāsavena mahātmanā /
MBh, 1, 114, 24.4 uvāca kuntīṃ dharmātmā devarājavacaḥ smaran /
MBh, 1, 114, 27.1 evam uktā tataḥ śakram ājuhāva yaśasvinī /
MBh, 1, 114, 28.1 jātamātre kumāre tu vāg uvācāśarīriṇī /
MBh, 1, 114, 28.6 kuntīm ābhāṣya vispaṣṭam uvācedaṃ śucismitām //
MBh, 1, 114, 36.2 uktavān vāyur ākāśe kuntī śuśrāva cāsya tām //
MBh, 1, 114, 63.10 ityuktvā devatāḥ sarvā viprajagmur yathāgatam //
MBh, 1, 115, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 115, 6.1 stambho hi me sapatnītvād vaktuṃ kuntisutāṃ prati /
MBh, 1, 115, 7.1 pāṇḍur uvāca /
MBh, 1, 115, 7.3 na tu tvāṃ prasahe vaktum iṣṭāniṣṭavivakṣayā //
MBh, 1, 115, 8.2 manye dhruvaṃ mayoktā sā vaco me pratipatsyate //
MBh, 1, 115, 9.1 vaiśaṃpāyana uvāca /
MBh, 1, 115, 14.3 dharmaṃ vai dharmaśāstroktaṃ yathā vadasi tat tathā /
MBh, 1, 115, 15.1 evam uktābravīn mādrīṃ sakṛccintaya daivatam /
MBh, 1, 115, 17.2 tathaiva tāvapi yamau vāg uvācāśarīriṇī /
MBh, 1, 115, 22.2 tam uvāca pṛthā rājan rahasyuktā satī sadā //
MBh, 1, 115, 22.2 tam uvāca pṛthā rājan rahasyuktā satī sadā //
MBh, 1, 115, 23.1 uktā sakṛd dvandvam eṣā lebhe tenāsmi vañcitā /
MBh, 1, 115, 28.18 vasudevastathetyuktvā visasarja purohitam /
MBh, 1, 116, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 116, 22.1 mādryuvāca /
MBh, 1, 116, 22.65 ityevam uktvā pitaraṃ bhīmo 'pi vilalāpa ha /
MBh, 1, 116, 22.70 ityevam uktvā pitaraṃ vilalāpa dhanaṃjayaḥ /
MBh, 1, 116, 22.74 evam uktvā yamau cāpi vilepatur athāturau //
MBh, 1, 116, 23.1 kuntyuvāca /
MBh, 1, 116, 25.1 mādryuvāca /
MBh, 1, 116, 30.17 ūcuḥ kuntīṃ ca mādrīṃ ca samāśvāsya tapasvinaḥ /
MBh, 1, 116, 30.43 evam uktvā mahārāja madrarājasutā śubhā /
MBh, 1, 116, 30.65 bāṣpasaṃdigdhayā vācā kuntyuvāca yaśasvinī /
MBh, 1, 116, 30.74 purohitoktavidhinā pāṇḍoḥ putro yudhiṣṭhiraḥ /
MBh, 1, 116, 31.1 vaiśaṃpāyana uvāca /
MBh, 1, 116, 31.2 ityuktvā taṃ citāgnisthaṃ dharmapatnī nararṣabham /
MBh, 1, 117, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 117, 3.5 tasmāt kṛtyaṃ parīkṣadhvam iti hovāca dharmavit /
MBh, 1, 117, 8.3 dvāriṇaṃ tāpasā ūcū rājānaṃ ca prakāśaya /
MBh, 1, 117, 16.2 svāgataṃ vacanaṃ coktvā pāṇḍor bhavanam āviśan /
MBh, 1, 117, 32.1 evam uktvā kurūn sarvān kurūṇām eva paśyatām /
MBh, 1, 118, 2.1 dhṛtarāṣṭra uvāca /
MBh, 1, 118, 6.1 vaiśaṃpāyana uvāca /
MBh, 1, 118, 6.2 vidurastaṃ tathetyuktvā bhīṣmeṇa saha bhārata /
MBh, 1, 118, 7.4 sūtroktena vidhānena śarīre cakrur añjasā /
MBh, 1, 118, 21.5 vedoktena vidhānena kriyāścakruḥ samantrakam //
MBh, 1, 119, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 119, 1.5 ekapāke pṛthak caiva svaśākhoktavidhānataḥ //
MBh, 1, 119, 11.1 tathetyukte ambikayā bhīṣmam āmantrya suvratā /
MBh, 1, 119, 13.1 avāpnuvanta vedoktān saṃskārān pāṇḍavāstadā /
MBh, 1, 119, 38.2 vaiśaṃpāyana uvāca /
MBh, 1, 119, 38.3 vidura uvāca /
MBh, 1, 119, 38.4 vaiśaṃpāyana uvāca /
MBh, 1, 119, 38.6 ūcuśca sarparājānaṃ vāsukiṃ vāsavopamam /
MBh, 1, 119, 38.19 evam uktastadā nāgo vāsukiṃ pratyabhāṣata /
MBh, 1, 119, 38.50 ityuktā ca tataḥ kuntī dharmarājena dhīmatā /
MBh, 1, 119, 38.54 ityuktvā tanayaṃ jyeṣṭhaṃ hṛdayena vidūyatā /
MBh, 1, 119, 38.65 dīrghāyuṣastava sutā yathovāca mahāmuniḥ /
MBh, 1, 119, 38.67 evam uktvā yayau vidvān viduraḥ svaṃ niveśanam /
MBh, 1, 119, 38.99 evam uktvā mahābāhur dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 119, 43.71 ūcuśca sarparājānaṃ vāsukiṃ vāsavopamam /
MBh, 1, 119, 43.84 evam uktastadā nāgo vāsukiṃ pratyabhāṣata /
MBh, 1, 119, 43.108 āgatāḥ svagṛhaṃ bhūya idam ūcuḥ pṛthāṃ tadā /
MBh, 1, 119, 43.112 uvāca kṣattar balavān bhīmaseno na dṛśyate /
MBh, 1, 119, 43.121 evam uktā tadā kuntī niḥśvasantī muhur muhuḥ /
MBh, 1, 120, 1.1 janamejaya uvāca /
MBh, 1, 120, 1.2 kṛpasyāpi mahābrahman saṃbhavaṃ vaktum arhasi /
MBh, 1, 120, 2.1 vaiśaṃpāyana uvāca /
MBh, 1, 121, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 121, 2.12 janamejaya uvāca /
MBh, 1, 121, 2.13 vaiśaṃpāyana uvāca /
MBh, 1, 121, 16.17 evam uktastu rāmeṇa bhāradvājo 'bravīd vacaḥ //
MBh, 1, 121, 18.1 rāma uvāca /
MBh, 1, 121, 21.1 droṇa uvāca /
MBh, 1, 121, 21.5 rāma uvāca /
MBh, 1, 121, 21.9 varaṃ tava dadāmyadya yad uktaṃ te dvijottama /
MBh, 1, 121, 22.1 vaiśaṃpāyana uvāca /
MBh, 1, 121, 22.2 tathetyuktvā tatastasmai prādād astrāṇi bhārgavaḥ /
MBh, 1, 122, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 122, 1.4 ityevam uktaḥ sakhyā sa prītipūrvaṃ janeśvaraḥ /
MBh, 1, 122, 2.1 drupada uvāca /
MBh, 1, 122, 10.1 vaiśaṃpāyana uvāca /
MBh, 1, 122, 10.2 drupadenaivam uktastu bhāradvājaḥ pratāpavān /
MBh, 1, 122, 11.7 sa tathoktastadā tena sadāraḥ prādravat kurūn /
MBh, 1, 122, 15.5 evam uktvā kumārāṃstān droṇaḥ svāṅguliveṣṭanam /
MBh, 1, 122, 15.9 evam uktaḥ pratyuvāca prahasya bharatān idam //
MBh, 1, 122, 17.4 tato yathoktaṃ droṇena tat sarvaṃ kṛtam añjasā //
MBh, 1, 122, 19.3 evam uktastato droṇaḥ pratyuvāca kumārakān //
MBh, 1, 122, 20.1 droṇa uvāca /
MBh, 1, 122, 21.1 vaiśaṃpāyana uvāca /
MBh, 1, 122, 21.2 tathetyuktvā tu te sarve bhīṣmam ūcuḥ pitāmaham /
MBh, 1, 122, 21.2 tathetyuktvā tu te sarve bhīṣmam ūcuḥ pitāmaham /
MBh, 1, 122, 31.1 evam uktaḥ pravavrāja kṛtāstro 'haṃ dhanepsayā /
MBh, 1, 122, 36.5 evam uktastvahaṃ tena sadāraḥ prasthitastadā /
MBh, 1, 122, 38.1 drupadenaivam ukto 'haṃ manyunābhipariplutaḥ /
MBh, 1, 122, 38.3 vaiśaṃpāyana uvāca /
MBh, 1, 122, 38.4 bhīṣma uvāca /
MBh, 1, 122, 38.7 evam uktastadā bhīṣmo bhāradvājam abhāṣata /
MBh, 1, 122, 38.14 droṇastathokto bhīṣmeṇa pūjito vasatiṃ nayan /
MBh, 1, 122, 38.18 vaiśaṃpāyana uvāca /
MBh, 1, 122, 44.8 ityuktvā tu tadā pārthaḥ pādau jagrāha pāṇḍavaḥ //
MBh, 1, 123, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 123, 2.1 droṇena tu tadāhūya rahasyukto 'nnasādhakaḥ /
MBh, 1, 123, 6.27 tathetyeva ca bībhatsur uvāca ca kṛtāñjaliḥ /
MBh, 1, 123, 6.28 cakāra ca tathā sarvaṃ yathoktaṃ manujarṣabha /
MBh, 1, 123, 6.30 uvāca paramaprīto matsamo 'sīti pāṇḍavam /
MBh, 1, 123, 24.1 ekalavya uvāca /
MBh, 1, 123, 25.1 vaiśaṃpāyana uvāca /
MBh, 1, 123, 27.2 bhavatokto na me śiṣyastvadviśiṣṭo bhaviṣyati //
MBh, 1, 123, 39.4 prajñānityaṃ khecarāścocur etau /
MBh, 1, 123, 47.1 droṇa uvāca /
MBh, 1, 123, 49.1 vaiśaṃpāyana uvāca /
MBh, 1, 123, 49.2 tato yudhiṣṭhiraṃ pūrvam uvācāṅgirasāṃ varaḥ /
MBh, 1, 123, 51.2 sa muhūrtād uvācedaṃ vacanaṃ bharatarṣabha //
MBh, 1, 123, 54.1 tam uvāca sa kaunteyaḥ paśyāmyenaṃ vanaspatim /
MBh, 1, 123, 55.1 tam uvācāpasarpeti droṇo 'prītamanā iva /
MBh, 1, 123, 60.1 evam uktaḥ savyasācī maṇḍalīkṛtakārmukaḥ /
MBh, 1, 123, 65.1 arjunenaivam uktastu droṇo hṛṣṭatanūruhaḥ /
MBh, 1, 124, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 125, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 125, 16.1 vidura uvāca /
MBh, 1, 125, 17.1 dhṛtarāṣṭra uvāca /
MBh, 1, 125, 18.1 vaiśaṃpāyana uvāca /
MBh, 1, 126, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 126, 15.1 karṇa uvāca /
MBh, 1, 126, 15.4 evam uktastu karṇena rājā duryodhanastadā /
MBh, 1, 126, 16.1 duryodhana uvāca /
MBh, 1, 126, 17.1 vaiśaṃpāyana uvāca /
MBh, 1, 126, 19.1 karṇa uvāca /
MBh, 1, 126, 21.1 vaiśaṃpāyana uvāca /
MBh, 1, 126, 33.1 evam uktasya karṇasya vrīḍāvanatam ānanam /
MBh, 1, 126, 34.1 duryodhana uvāca /
MBh, 1, 126, 36.1 vaiśaṃpāyana uvāca /
MBh, 1, 126, 37.2 uvāca kauravaṃ rājā rājānaṃ taṃ vṛṣastadā /
MBh, 1, 126, 39.1 evam uktastataḥ karṇastatheti pratyabhāṣata /
MBh, 1, 127, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 127, 8.1 evam uktastataḥ karṇaḥ kiṃcit prasphuritādharaḥ /
MBh, 1, 127, 10.2 vṛkodara na yuktaṃ te vacanaṃ vaktum īdṛśam //
MBh, 1, 128, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 128, 1.10 evam uktāstataste vai śiṣyā droṇam upāgaman /
MBh, 1, 128, 3.1 tathetyuktvā tu te sarve rathaistūrṇaṃ prahāriṇaḥ /
MBh, 1, 128, 4.20 evam uktvā tu kaunteyo bhrātṛbhiḥ sahito 'naghaḥ /
MBh, 1, 128, 8.1 evam uktvā prahasyainaṃ niścitya punar abravīt /
MBh, 1, 128, 13.1 drupada uvāca /
MBh, 1, 128, 14.1 vaiśaṃpāyana uvāca /
MBh, 1, 128, 14.2 evam uktastu taṃ droṇo mokṣayāmāsa bhārata /
MBh, 1, 129, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 129, 18.58 dṛṣṭvā pāṇḍoḥ purāvṛttaṃ paścād idam uvāca ha /
MBh, 1, 130, 1.4 uvāca matimān vākyaṃ duryodhanam ariṃdamam /
MBh, 1, 130, 1.36 dhṛtarāṣṭrastu putrasya śrutvā vākyam uvāca ha /
MBh, 1, 130, 2.1 vaiśaṃpāyana uvāca /
MBh, 1, 130, 9.1 duryodhana uvāca /
MBh, 1, 130, 13.1 dhṛtarāṣṭra uvāca /
MBh, 1, 130, 17.1 duryodhana uvāca /
MBh, 1, 131, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 131, 6.2 uvācainān atha tadā pāṇḍavān ambikāsutaḥ /
MBh, 1, 131, 13.6 yudhiṣṭhiraḥ śanair dīnam uvācedaṃ vacastadā //
MBh, 1, 131, 16.1 evam uktāstu te sarve pāṇḍuputreṇa kauravāḥ /
MBh, 1, 132, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 132, 1.2 evam ukteṣu rājñā tu pāṇḍaveṣu mahātmasu /
MBh, 1, 133, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 133, 13.2 uvāca paramaprīto dharmarājo yudhiṣṭhiraḥ //
MBh, 1, 133, 23.3 evam uktaḥ pratyuvāca dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 133, 26.2 tvayā ca tat tathetyukto jānīmo na ca tad vayam //
MBh, 1, 133, 28.1 yudhiṣṭhira uvāca /
MBh, 1, 133, 29.2 vijñātam iti tat sarvam ityukto viduro mayā //
MBh, 1, 133, 30.1 vaiśaṃpāyana uvāca /
MBh, 1, 134, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 134, 13.2 uvācāgneyam ityevaṃ bhīmasenaṃ yudhiṣṭhiraḥ /
MBh, 1, 134, 18.1 bhīma uvāca /
MBh, 1, 134, 19.1 yudhiṣṭhira uvāca /
MBh, 1, 135, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 135, 3.1 pracchannaṃ vidureṇoktaḥ śreyastvam iha pāṇḍavān /
MBh, 1, 135, 6.1 kiṃcic ca vidureṇokto mlecchavācāsi pāṇḍava /
MBh, 1, 135, 6.2 tvayā ca tat tathetyuktam etad viśvāsakāraṇam //
MBh, 1, 135, 7.1 uvāca taṃ satyadhṛtiḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 1, 136, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 136, 2.2 bhīmasenārjunau caiva yamau covāca dharmavit //
MBh, 1, 136, 11.1 paurā ūcuḥ /
MBh, 1, 136, 14.1 vaiśaṃpāyana uvāca /
MBh, 1, 136, 19.4 vaiśaṃpāyana uvāca /
MBh, 1, 136, 19.15 tataḥ punar athovāca jñāpakaṃ pūrvacoditam /
MBh, 1, 136, 19.29 ityuktvā sa tu tān vīrān pumān viduracoditaḥ /
MBh, 1, 137, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 137, 15.1 evam uktvā tataścakre jñātibhiḥ parivāritaḥ /
MBh, 1, 137, 16.64 evam uktastu kauravyaḥ kauravāṇām aśṛṇvatām /
MBh, 1, 137, 19.2 punar ūcur mahāvīryaṃ bhīmasenam idaṃ vacaḥ //
MBh, 1, 137, 23.1 ityukto dharmarājena bhīmaseno mahābalaḥ /
MBh, 1, 138, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 138, 10.1 tatra nikṣipya tān sarvān uvāca bharatarṣabhaḥ /
MBh, 1, 138, 29.10 evam uktvā mahābāhuḥ krodhasaṃdīptamānasaḥ /
MBh, 1, 139, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 139, 10.5 evam uktā hiḍimbā tu hiḍimbena tadā vane /
MBh, 1, 139, 27.1 bhīma uvāca /
MBh, 1, 139, 29.1 rākṣasyuvāca /
MBh, 1, 139, 30.1 bhīma uvāca /
MBh, 1, 140, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 140, 3.2 hiḍimbovāca vitrastā bhīmasenam idaṃ vacaḥ //
MBh, 1, 140, 7.1 bhīma uvāca /
MBh, 1, 140, 11.1 hiḍimbovāca /
MBh, 1, 140, 12.1 vaiśaṃpāyana uvāca /
MBh, 1, 140, 20.1 evam uktvā hiḍimbāṃ sa hiḍimbo lohitekṣaṇaḥ /
MBh, 1, 141, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 141, 13.1 hiḍimba uvāca /
MBh, 1, 141, 17.1 vaiśaṃpāyana uvāca /
MBh, 1, 141, 17.2 evam uktvā tato bāhuṃ pragṛhya puruṣādakaḥ /
MBh, 1, 142, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 142, 2.2 uvāca madhuraṃ vākyaṃ sāntvapūrvam idaṃ śanaiḥ //
MBh, 1, 142, 5.1 hiḍimbovāca /
MBh, 1, 142, 13.1 vaiśaṃpāyana uvāca /
MBh, 1, 142, 17.3 uvācedaṃ vacaḥ pārthaḥ prahasañ śanakair iva //
MBh, 1, 142, 20.1 bhīma uvāca /
MBh, 1, 142, 21.1 arjuna uvāca /
MBh, 1, 142, 24.1 vaiśaṃpāyana uvāca /
MBh, 1, 142, 24.2 arjunenaivam uktastu bhīmo bhīmasya rakṣasaḥ /
MBh, 1, 142, 24.7 iti covāca saṃkruddho bhrāmayan rākṣasaṃ tu saḥ /
MBh, 1, 142, 25.1 bhīma uvāca /
MBh, 1, 142, 26.1 arjuna uvāca /
MBh, 1, 142, 28.1 vaiśaṃpāyana uvāca /
MBh, 1, 142, 32.2 punar evārjuno vākyam uvācedaṃ vṛkodaram //
MBh, 1, 142, 34.1 tataḥ sarve tathetyuktvā saha mātrā paraṃtapāḥ /
MBh, 1, 143, 2.1 bhīma uvāca /
MBh, 1, 143, 3.1 yudhiṣṭhira uvāca /
MBh, 1, 143, 5.1 vaiśaṃpāyana uvāca /
MBh, 1, 143, 13.3 uvāca sā tadā kuntī hiḍimbāṃ nāma rākṣasīm //
MBh, 1, 143, 15.2 vyasanaṃ hyeva dharmasya dharmiṇām āpad ucyate //
MBh, 1, 143, 16.1 puṇyaṃ prāṇān dhārayati puṇyaṃ prāṇadam ucyate /
MBh, 1, 143, 16.8 tasmād vakṣyāmi vaḥ śreya āsannaṃ sara uttamam /
MBh, 1, 143, 16.22 tvaṃ hi dharmabhṛtāṃ śreṣṭha mayoktaṃ śṛṇu bhārata /
MBh, 1, 143, 17.1 yudhiṣṭhira uvāca /
MBh, 1, 143, 19.8 yudhiṣṭhireṇaivam uktā kuntyā cāṅke 'dhiropitā /
MBh, 1, 143, 20.1 vaiśaṃpāyana uvāca /
MBh, 1, 143, 36.12 pṛthayāpyevam uktastu praṇamyedaṃ vaco 'bravīt /
MBh, 1, 143, 37.6 ityuktvā sā jagāmāśu bhāvam āsajya pāṇḍave /
MBh, 1, 144, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 144, 7.1 vyāsa uvāca /
MBh, 1, 144, 12.1 vaiśaṃpāyana uvāca /
MBh, 1, 144, 18.1 evam uktvā niveśyainān brāhmaṇasya niveśane /
MBh, 1, 144, 20.1 sa taiḥ prāñjalibhiḥ sarvaistathetyukto narādhipa /
MBh, 1, 145, 1.1 janamejaya uvāca /
MBh, 1, 145, 2.1 vaiśaṃpāyana uvāca /
MBh, 1, 145, 11.2 uvāca bhīmaṃ kalyāṇī kṛpānvitam idaṃ vacaḥ //
MBh, 1, 145, 16.1 bhīma uvāca /
MBh, 1, 145, 17.1 vaiśaṃpāyana uvāca /
MBh, 1, 145, 20.1 brāhmaṇa uvāca /
MBh, 1, 145, 27.2 uktavatyasi durmedhe yācyamānā mayāsakṛt //
MBh, 1, 146, 1.1 brāhmaṇyuvāca /
MBh, 1, 146, 28.3 kiṃ cānyacchṛṇu me nātha yad vakṣyāmi hitaṃ tava /
MBh, 1, 146, 36.1 vaiśaṃpāyana uvāca /
MBh, 1, 146, 36.2 evam uktastayā bhartā tāṃ samāliṅgya bhārata /
MBh, 1, 146, 36.4 tato 'nantaram evāsya duhitā vaktum udyatā /
MBh, 1, 147, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 147, 5.2 sarvathā tārayet putraḥ putra ityucyate budhaiḥ /
MBh, 1, 147, 5.3 punnāmno narakāt trāṇāt tanayaḥ putra ucyate //
MBh, 1, 148, 1.1 kuntyuvāca /
MBh, 1, 148, 2.1 brāhmaṇa uvāca /
MBh, 1, 148, 11.1 brāhmaṇāḥ kasya vaktavyāḥ kasya vā chandacāriṇaḥ /
MBh, 1, 148, 16.4 duḥkhamūlam idaṃ bhadre mayoktaṃ praśnato 'naghe //
MBh, 1, 149, 1.1 kuntyuvāca /
MBh, 1, 149, 4.1 brāhmaṇa uvāca /
MBh, 1, 149, 13.1 kuntyuvāca /
MBh, 1, 149, 19.1 vaiśaṃpāyana uvāca /
MBh, 1, 149, 19.2 evam uktastu pṛthayā sa vipro bhāryayā saha /
MBh, 1, 150, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 150, 4.1 kuntyuvāca /
MBh, 1, 150, 5.1 yudhiṣṭhira uvāca /
MBh, 1, 150, 12.1 kuntyuvāca /
MBh, 1, 150, 26.1 yudhiṣṭhira uvāca /
MBh, 1, 150, 27.2 tathāyaṃ brāhmaṇo vācyaḥ parigrāhyaśca yatnataḥ /
MBh, 1, 151, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 151, 1.8 brāhmaṇaṃ samupāgamya vākyaṃ cedam uvāca ha /
MBh, 1, 151, 1.15 evam uktastu bhīmena brāhmaṇo bharatarṣabha /
MBh, 1, 151, 13.16 evam uktvā susaṃkruddhaḥ pārtho bakajighāṃsayā /
MBh, 1, 151, 13.21 uvācāśaniśabdena dhvaninā bhīṣayann iva /
MBh, 1, 151, 25.1 brāhmaṇa uvāca /
MBh, 1, 151, 25.2 jñānasāgara uvāca /
MBh, 1, 151, 25.49 etāvad uktvā karuṇo dhṛtarāṣṭrastu māriṣaḥ /
MBh, 1, 151, 25.52 ityuktvā prārudat tatra dhṛtarāṣṭraḥ sasaubalaḥ /
MBh, 1, 151, 25.74 ityevam uktvā pāñcālaḥ śuśoca paramāturaḥ /
MBh, 1, 151, 25.93 śrutvā purohitenoktaṃ pāñcālaḥ prītimāṃstadā /
MBh, 1, 151, 25.109 etāvad uktvā vacanaṃ brāhmaṇo virarāma ha //
MBh, 1, 152, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 152, 13.2 uvāca nāgarān sarvān idaṃ viprarṣabhastadā //
MBh, 1, 153, 1.1 janamejaya uvāca /
MBh, 1, 153, 2.1 vaiśaṃpāyana uvāca /
MBh, 1, 154, 1.1 brāhmaṇa uvāca /
MBh, 1, 154, 10.1 rāma uvāca /
MBh, 1, 154, 11.1 droṇa uvāca /
MBh, 1, 154, 12.1 brāhmaṇa uvāca /
MBh, 1, 154, 12.2 tathetyuktvā tatastasmai pradadau bhṛgunandanaḥ /
MBh, 1, 154, 15.1 drupada uvāca /
MBh, 1, 154, 16.1 brāhmaṇa uvāca /
MBh, 1, 154, 19.3 so 'rjunapramukhair uktastathāstviti gurustadā /
MBh, 1, 154, 19.4 tathetyuktvā ca taṃ pārthaḥ pādau jagrāha buddhimān /
MBh, 1, 154, 23.1 droṇa uvāca /
MBh, 1, 154, 24.3 tatheti drupadenokte vacane dvijasattama /
MBh, 1, 154, 25.1 brāhmaṇa uvāca /
MBh, 1, 154, 25.4 evam ukto hi pāñcālyo bhāradvājena dhīmatā /
MBh, 1, 154, 25.5 uvācāstravidāṃ śreṣṭho droṇaṃ brāhmaṇasattamam /
MBh, 1, 154, 25.8 evam anyonyam uktvā tau kṛtvā sakhyam anuttamam /
MBh, 1, 155, 1.1 brāhmaṇa uvāca /
MBh, 1, 155, 10.2 arhayitvā yathānyāyam upayājam uvāca saḥ //
MBh, 1, 155, 13.1 ityukto nāham ityevaṃ tam ṛṣiḥ pratyuvāca ha /
MBh, 1, 155, 20.3 abhisaṃpūjya pūjārham ṛṣiṃ yājam uvāca ha //
MBh, 1, 155, 30.1 tathetyuktvā tu taṃ yājo yājyārtham upakalpayat /
MBh, 1, 155, 30.6 tathetyuktvā tu taṃ rājñaḥ putrakāmīyam ārabhat //
MBh, 1, 155, 35.1 devyuvāca /
MBh, 1, 155, 35.4 rājñā caivam abhihito yājo rājñīm uvāca ha /
MBh, 1, 155, 36.1 yāja uvāca /
MBh, 1, 155, 37.1 brāhmaṇa uvāca /
MBh, 1, 155, 37.2 evam ukte tu yājena hute haviṣi saṃskṛte /
MBh, 1, 155, 40.3 ityuvāca mahad bhūtam adṛśyaṃ khecaraṃ tadā //
MBh, 1, 155, 43.5 ūcuḥ prahṛṣṭamanaso rājabhaktipuraskṛtāḥ //
MBh, 1, 155, 44.1 tāṃ cāpi jātāṃ suśroṇīṃ vāg uvācāśarīriṇī /
MBh, 1, 155, 48.1 tathetyuvāca tāṃ yājo rājñaḥ priyacikīrṣayā /
MBh, 1, 156, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 156, 2.2 yudhiṣṭhiram uvācedaṃ vacanaṃ satyavādinī //
MBh, 1, 156, 9.1 yudhiṣṭhira uvāca /
MBh, 1, 156, 10.1 vaiśaṃpāyana uvāca /
MBh, 1, 156, 10.3 uvāca gamanaṃ te ca tathetyevābruvaṃstadā //
MBh, 1, 157, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 157, 5.1 atha dharmārthavad vākyam uktvā sa bhagavān ṛṣiḥ /
MBh, 1, 157, 9.1 tasyāḥ sa bhagavāṃstuṣṭastām uvāca tapasvinīm /
MBh, 1, 157, 10.1 atheśvaram uvācedam ātmanaḥ sā vaco hitam /
MBh, 1, 157, 11.3 evam uktā tataḥ kanyā devaṃ varadam abravīt //
MBh, 1, 157, 13.1 pañcakṛtvastvayā uktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 157, 16.1 evam uktvā mahābhāgaḥ pāṇḍavānāṃ pitāmahaḥ /
MBh, 1, 157, 16.9 atha te brāhmaṇā ūcuḥ pāṇḍavān dharmacāriṇaḥ /
MBh, 1, 157, 16.23 tasmin saṃjāyamāne ca vāg uvācāśarīriṇī /
MBh, 1, 158, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 158, 15.1 arjuna uvāca /
MBh, 1, 158, 22.1 vaiśaṃpāyana uvāca /
MBh, 1, 158, 24.1 arjuna uvāca /
MBh, 1, 158, 28.1 vaiśaṃpāyana uvāca /
MBh, 1, 158, 28.2 ityuktvā pāṇḍavaḥ kruddho gandharvāya mumoca ha /
MBh, 1, 158, 32.1 gandharvyuvāca /
MBh, 1, 158, 32.4 dīnaṃ vākyaṃ tu tacchrutvā yudhiṣṭhira uvāca ha /
MBh, 1, 158, 32.5 dṛṣṭvovāca mahābāhuḥ phālgunaṃ vai yudhiṣṭhiraḥ /
MBh, 1, 158, 32.6 dṛṣṭvānugrahabhāvācca pārthaḥ pārtham uvāca ha //
MBh, 1, 158, 33.1 yudhiṣṭhira uvāca /
MBh, 1, 158, 34.1 arjuna uvāca /
MBh, 1, 158, 35.1 gandharva uvāca /
MBh, 1, 158, 52.1 arjuna uvāca /
MBh, 1, 158, 53.1 gandharva uvāca /
MBh, 1, 158, 55.1 arjuna uvāca /
MBh, 1, 159, 1.1 arjuna uvāca /
MBh, 1, 159, 2.1 gandharva uvāca /
MBh, 1, 160, 1.1 arjuna uvāca /
MBh, 1, 160, 1.2 tāpatya iti yad vākyam uktavān asi mām iha /
MBh, 1, 160, 3.1 vaiśaṃpāyana uvāca /
MBh, 1, 160, 3.2 evam uktaḥ sa gandharvaḥ kuntīputraṃ dhanaṃjayam /
MBh, 1, 160, 4.1 gandharva uvāca /
MBh, 1, 160, 5.1 uktavān asmi yena tvāṃ tāpatya iti yad vacaḥ /
MBh, 1, 160, 33.2 apragalbhāṃ pragalbhaḥ sa tām uvāca yaśasvinīm //
MBh, 1, 161, 1.1 gandharva uvāca /
MBh, 1, 161, 3.3 uvāca madhuraṃ vākyaṃ tapatī prahasann iva //
MBh, 1, 161, 5.1 evam ukto 'tha nṛpatir vācā madhurayā tadā /
MBh, 1, 161, 13.2 vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate //
MBh, 1, 161, 14.1 tapatyuvāca /
MBh, 1, 162, 1.1 gandharva uvāca /
MBh, 1, 162, 1.2 evam uktvā tatastūrṇaṃ jagāmordhvam aninditā /
MBh, 1, 162, 6.2 uvāca cainaṃ kalyāṇyā vācā madhurayotthitam /
MBh, 1, 162, 15.4 vivasvatastadarthe cetyuktvāgād ṛṣisattamaḥ //
MBh, 1, 162, 18.1 tam uvāca mahātejā vivasvān munisattamam /
MBh, 1, 162, 18.17 stutistvayoktā bhaktānāṃ japyeyaṃ varado 'smyaham /
MBh, 1, 162, 18.24 evam uktaḥ sa tenarṣir vasiṣṭhaḥ pratyabhāṣata /
MBh, 1, 163, 1.1 vasiṣṭha uvāca /
MBh, 1, 163, 3.1 gandharva uvāca /
MBh, 1, 163, 3.2 ityuktaḥ savitā tena dadānītyeva niścitaḥ /
MBh, 1, 164, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 164, 2.1 uvāca ca maheṣvāso gandharvaṃ kurusattamaḥ /
MBh, 1, 164, 5.1 gandharva uvāca /
MBh, 1, 164, 5.4 indriyāṇāṃ vaśakaro vasiṣṭha iti cocyate /
MBh, 1, 165, 1.1 arjuna uvāca /
MBh, 1, 165, 2.1 gandharva uvāca /
MBh, 1, 165, 9.2 uktā kāmān prayaccheti sā kāmān duduhe tataḥ /
MBh, 1, 165, 17.1 vasiṣṭha uvāca /
MBh, 1, 165, 18.1 viśvāmitra uvāca /
MBh, 1, 165, 20.1 vasiṣṭha uvāca /
MBh, 1, 165, 21.1 gandharva uvāca /
MBh, 1, 165, 21.2 evam uktastadā pārtha viśvāmitro balād iva /
MBh, 1, 165, 24.1 vasiṣṭha uvāca /
MBh, 1, 165, 25.1 gandharva uvāca /
MBh, 1, 165, 26.1 gaur uvāca /
MBh, 1, 165, 27.1 gandharva uvāca /
MBh, 1, 165, 28.1 vasiṣṭha uvāca /
MBh, 1, 165, 29.1 gaur uvāca /
MBh, 1, 165, 30.1 vasiṣṭha uvāca /
MBh, 1, 165, 31.1 gandharva uvāca /
MBh, 1, 165, 40.20 viśvāmitrastathā cokto vasiṣṭhena narādhipaḥ /
MBh, 1, 165, 40.21 novāca kiṃcid vrīḍāḍhyo vidrāvitamahābalaḥ //
MBh, 1, 166, 2.1 gandharva uvāca /
MBh, 1, 166, 6.2 tathā ṛṣir uvācainaṃ sāntvayañ ślakṣṇayā girā /
MBh, 1, 166, 6.5 evaṃ parasparaṃ tau tu patho 'rthaṃ vākyam ūcatuḥ /
MBh, 1, 166, 11.2 gaccha rājādhametyuktaḥ śaktinā vīryaśaktinā //
MBh, 1, 166, 16.4 uktastu śaktiṇā rājā sa tu tatraiva saṃsthitaḥ /
MBh, 1, 166, 22.1 tam uvācātha rājarṣir dvijaṃ mitrasahastadā /
MBh, 1, 166, 23.2 ityuktvā prayayau rājā tasthau ca dvijasattamaḥ //
MBh, 1, 166, 25.2 uvāca rājā saṃsmṛtya brāhmaṇasya pratiśrutam //
MBh, 1, 166, 27.1 evam uktastadā sūdaḥ so 'nāsādyāmiṣaṃ kvacit /
MBh, 1, 166, 29.1 tathetyuktvā tataḥ sūdaḥ saṃsthānaṃ vadhyaghātinām /
MBh, 1, 166, 33.1 sakto mānuṣamāṃseṣu yathoktaḥ śaktinā purā /
MBh, 1, 166, 35.2 uvāca śaktiṃ taṃ dṛṣṭvā nacirād iva bhārata //
MBh, 1, 166, 37.1 evam uktvā tataḥ sadyastaṃ prāṇair viprayujya saḥ /
MBh, 1, 167, 1.1 gandharva uvāca /
MBh, 1, 167, 10.2 martuṃ na śakyam ityuktvā punar evāśramaṃ yayau /
MBh, 1, 167, 13.1 vasiṣṭha uvāca /
MBh, 1, 167, 14.1 adṛśyantyuvāca /
MBh, 1, 167, 15.1 gandharva uvāca /
MBh, 1, 167, 15.2 evam uktastato hṛṣṭo vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ /
MBh, 1, 167, 15.3 asti saṃtānam ityuktvā mṛtyoḥ pārtha nyavartata //
MBh, 1, 168, 1.1 vasiṣṭha uvāca /
MBh, 1, 168, 3.1 gandharva uvāca /
MBh, 1, 168, 7.2 uvāca nṛpatiḥ kāle vasiṣṭham ṛṣisattamam //
MBh, 1, 168, 9.1 vasiṣṭha uvāca /
MBh, 1, 168, 10.1 rājovāca /
MBh, 1, 168, 13.1 gandharva uvāca /
MBh, 1, 169, 1.1 gandharva uvāca /
MBh, 1, 169, 6.2 adṛśyantyaśrupūrṇākṣī śṛṇvantī tam uvāca ha //
MBh, 1, 169, 9.1 sa evam ukto duḥkhārtaḥ satyavāg ṛṣisattamaḥ /
MBh, 1, 169, 11.1 vasiṣṭha uvāca /
MBh, 1, 169, 23.1 ūcuścaināṃ mahābhāgāṃ kṣatriyāste vicetasaḥ /
MBh, 1, 170, 1.1 brāhmaṇyuvāca /
MBh, 1, 170, 7.1 gandharva uvāca /
MBh, 1, 170, 7.2 evam uktāstataḥ sarve rājānaste tam ūrujam /
MBh, 1, 170, 7.3 ūcuḥ prasīdeti tadā prasādaṃ ca cakāra saḥ //
MBh, 1, 170, 13.2 pitṛlokād upāgamya sarva ūcur idaṃ vacaḥ //
MBh, 1, 171, 1.1 aurva uvāca /
MBh, 1, 171, 1.2 uktavān asmi yāṃ krodhāt pratijñāṃ pitarastadā /
MBh, 1, 171, 17.1 pitara ūcuḥ /
MBh, 1, 171, 21.1 vasiṣṭha uvāca /
MBh, 1, 172, 1.1 gandharva uvāca /
MBh, 1, 172, 1.2 evam uktaḥ sa viprarṣir vasiṣṭhena mahātmanā /
MBh, 1, 172, 10.2 uvācedaṃ vacaḥ pārtha parāśaram ariṃdamam //
MBh, 1, 172, 15.1 evam uktaḥ pulastyena vasiṣṭhena ca dhīmatā /
MBh, 1, 173, 2.1 arjuna uvāca /
MBh, 1, 173, 3.5 kṛtaṃ tena purā sarvaṃ vaktum arhasi pṛcchataḥ //
MBh, 1, 173, 4.1 gandharva uvāca /
MBh, 1, 173, 11.2 śṛṇu rājan vaco mahyaṃ yat tvāṃ vakṣyāmi suvrata //
MBh, 1, 173, 22.6 tadāsya paradāroktam adharmasya phalaṃ bhavet /
MBh, 1, 174, 1.1 arjuna uvāca /
MBh, 1, 174, 2.1 gandharva uvāca /
MBh, 1, 174, 3.1 vaiśaṃpāyana uvāca /
MBh, 1, 175, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 175, 3.1 tān ūcur brāhmaṇā rājan pāṇḍavān brahmacāriṇaḥ /
MBh, 1, 175, 4.1 yudhiṣṭhira uvāca /
MBh, 1, 175, 5.1 brāhmaṇā ūcuḥ /
MBh, 1, 175, 9.3 yasmin saṃjāyamāne ca vāg uvācāśarīriṇī /
MBh, 1, 175, 20.1 yudhiṣṭhira uvāca /
MBh, 1, 176, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 176, 1.2 evam uktāḥ prayātāste pāṇḍavā janamejaya /
MBh, 1, 176, 11.1 drupada uvāca /
MBh, 1, 176, 12.1 vaiśaṃpāyana uvāca /
MBh, 1, 176, 36.1 tān evam uktvā drupadasya putraḥ paścād idaṃ draupadīm abhyuvāca /
MBh, 1, 177, 1.1 dhṛṣṭadyumna uvāca /
MBh, 1, 178, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 179, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 179, 13.6 āropayatu śīghraṃ vai tathetyūcur dvijarṣabhāḥ /
MBh, 1, 179, 14.9 tasmai pradeyā bhaginī satyam uktaṃ mayā vacaḥ /
MBh, 1, 180, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 180, 11.1 ityuktvā rājaśārdūlā hṛṣṭāḥ parighabāhavaḥ /
MBh, 1, 180, 16.3 bhīma uvāca /
MBh, 1, 181, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 181, 1.3 ūcustaṃ bhīr na kartavyā vayaṃ yotsyāmahe parān //
MBh, 1, 181, 2.2 uvāca prekṣakā bhūtvā yūyaṃ tiṣṭhata pārśvataḥ //
MBh, 1, 181, 6.1 ūcuśca vācaḥ paruṣāste rājāno jighāṃsavaḥ /
MBh, 1, 181, 6.3 ityevam uktvā rājānaḥ sahasā dudruvur dvijān //
MBh, 1, 181, 15.1 karṇa uvāca /
MBh, 1, 181, 18.8 ityuktvā cārjunam idaṃ pratyāhantum aśaknuvan //
MBh, 1, 181, 19.1 vaiśaṃpāyana uvāca /
MBh, 1, 181, 20.5 evam uktvā tu karṇasya dhanuścicheda pāṇḍavaḥ /
MBh, 1, 181, 21.1 evam uktastu rādheyo yuddhāt karṇo nyavartata /
MBh, 1, 181, 27.1 ūcuśca sahitāstatra sādhvime brāhmaṇarṣabhāḥ /
MBh, 1, 182, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 182, 2.1 kuṭīgatā sā tvanavekṣya putrān uvāca bhuṅkteti sametya sarve /
MBh, 1, 182, 2.2 paścāt tu kuntī prasamīkṣya kanyāṃ kaṣṭaṃ mayā bhāṣitam ityuvāca //
MBh, 1, 182, 3.2 pāṇau gṛhītvopajagāma kuntī yudhiṣṭhiraṃ vākyam uvāca cedam //
MBh, 1, 182, 4.2 yathocitaṃ putra mayāpi coktaṃ sametya bhuṅkteti nṛpa pramādāt //
MBh, 1, 182, 5.1 kathaṃ mayā nānṛtam uktam adya bhavet kurūṇām ṛṣabha bravīhi /
MBh, 1, 182, 8.1 arjuna uvāca /
MBh, 1, 182, 11.1 vaiśaṃpāyana uvāca /
MBh, 1, 183, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 184, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 184, 4.1 tatastu kuntī drupadātmajāṃ tām uvāca kāle vacanaṃ vadānyā /
MBh, 1, 184, 7.2 yathāvad uktaṃ pracakāra sādhvī te cāpi sarve 'bhyavajahrur annam //
MBh, 1, 185, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 185, 1.2 tatastathoktaḥ parihṛṣṭarūpaḥ pitre śaśaṃsātha sa rājaputraḥ /
MBh, 1, 185, 8.1 tasyāstatastāvabhivādya pādāv uktvā ca kṛṣṇām abhivādayeti /
MBh, 1, 185, 15.2 vākyaṃ yathāvan nṛpateḥ samagram uvāca tān sa kramavit krameṇa //
MBh, 1, 185, 19.3 tad vai śrutvā pāṇḍavāḥ sarva eva rājñā yad uktaṃ drupadena vākyam /
MBh, 1, 185, 20.1 tathoktavākyaṃ tu purohitaṃ taṃ sthitaṃ vinītaṃ samudīkṣya rājā /
MBh, 1, 185, 22.1 sukhopaviṣṭaṃ tu purohitaṃ taṃ yudhiṣṭhiro brāhmaṇam ityuvāca /
MBh, 1, 186, 1.1 dūta uvāca /
MBh, 1, 186, 3.1 vaiśaṃpāyana uvāca /
MBh, 1, 186, 3.8 sa vai tathoktastu yudhiṣṭhireṇa pāñcālarājasya purohitāgryaḥ /
MBh, 1, 186, 4.1 śrutvā tu vākyāni purohitasya yānyuktavān bhārata dharmarājaḥ /
MBh, 1, 187, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 187, 6.2 iṣṭāpūrtena ca tathā vaktavyam anṛtaṃ na tu //
MBh, 1, 187, 8.1 yudhiṣṭhira uvāca /
MBh, 1, 187, 12.1 vaiśaṃpāyana uvāca /
MBh, 1, 187, 18.2 pratyāśvastāṃstato rājā saha putrair uvāca tān //
MBh, 1, 187, 21.1 drupada uvāca /
MBh, 1, 187, 22.1 yudhiṣṭhira uvāca /
MBh, 1, 187, 26.1 drupada uvāca /
MBh, 1, 187, 28.1 yudhiṣṭhira uvāca /
MBh, 1, 187, 31.1 drupada uvāca /
MBh, 1, 187, 32.1 vaiśaṃpāyana uvāca /
MBh, 1, 188, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 188, 6.1 vyāsa uvāca /
MBh, 1, 188, 7.1 drupada uvāca /
MBh, 1, 188, 10.1 dhṛṣṭadyumna uvāca /
MBh, 1, 188, 13.1 yudhiṣṭhira uvāca /
MBh, 1, 188, 16.1 sā cāpyuktavatī vācaṃ bhaikṣavad bhujyatām iti /
MBh, 1, 188, 17.1 kuntyuvāca /
MBh, 1, 188, 18.1 vyāsa uvāca /
MBh, 1, 188, 18.3 na tu vakṣyāmi sarveṣāṃ pāñcāla śṛṇu me svayam //
MBh, 1, 188, 20.1 vaiśaṃpāyana uvāca /
MBh, 1, 188, 22.37 varaṃ vṛṇīṣvetyasakṛd uktā vavre varaṃ tadā /
MBh, 1, 188, 22.114 pañcakṛtvastvayā hyuktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 188, 22.119 sahadharmacarī bhartur ekā ekasya cocyate /
MBh, 1, 188, 22.122 gaccheta yā tṛtīyaṃ tu tasyā niṣkṛtir ucyate /
MBh, 1, 188, 22.127 sakṛd uktaṃ tvayā naitān nādharmaste bhaviṣyati /
MBh, 1, 188, 22.138 ityuktā viśvarūpeṇa rudraṃ kṛtvā pradakṣiṇam /
MBh, 1, 189, 1.1 vyāsa uvāca /
MBh, 1, 189, 5.1 brahmovāca /
MBh, 1, 189, 6.1 devā ūcuḥ /
MBh, 1, 189, 7.1 brahmovāca /
MBh, 1, 189, 9.1 vyāsa uvāca /
MBh, 1, 189, 13.1 stryuvāca /
MBh, 1, 189, 14.1 vyāsa uvāca /
MBh, 1, 189, 17.1 yadā tu paryāptam ihāsya krīḍayā tadā devīṃ rudatīṃ tām uvāca /
MBh, 1, 189, 22.1 uktastvevaṃ vibhunā devarājaḥ pravepamāno bhṛśam evābhiṣaṅgāt /
MBh, 1, 189, 23.1 sa prāñjalir vinatenānanena pravepamānaḥ sahasaivam uktaḥ /
MBh, 1, 189, 23.2 uvāca cedaṃ bahurūpam ugraṃ draṣṭā śeṣasya bhagavaṃstvaṃ bhavādya //
MBh, 1, 189, 27.1 pūrvendrā ūcuḥ /
MBh, 1, 189, 28.1 vyāsa uvāca /
MBh, 1, 189, 31.5 keśo yo 'sau varṇataḥ kṛṣṇa uktaḥ //
MBh, 1, 189, 36.1 vaiśaṃpāyana uvāca /
MBh, 1, 189, 40.2 naitaccitraṃ paramarṣe tvayīti prasannacetāḥ sa uvāca cainam //
MBh, 1, 189, 41.1 vyāsa uvāca /
MBh, 1, 189, 42.2 tām uvāceśvaraḥ prīto vṛṇu kāmam iti svayam //
MBh, 1, 189, 43.1 saivam uktābravīt kanyā devaṃ varadam īśvaram /
MBh, 1, 189, 46.1 pañcakṛtvastvayā uktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 190, 1.1 drupada uvāca /
MBh, 1, 190, 3.1 yathaiva kṛṣṇoktavatī purastān naikān patīn me bhagavān dadātu /
MBh, 1, 190, 4.6 anye 'pyevaṃ syur manuṣyāḥ striyaśca na dharmaḥ syān mānavokto narendra //
MBh, 1, 190, 5.1 vaiśaṃpāyana uvāca /
MBh, 1, 191, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 192, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 192, 7.79 uvāca vacanaṃ kāle kālajñaḥ sarvakarmaṇām /
MBh, 1, 192, 7.80 nītipūrvam idaṃ sarvam uktaṃ vacanam arthavat /
MBh, 1, 192, 7.197 nānusasrur na cājaghnur nocuḥ kiṃcicca dāruṇam /
MBh, 1, 192, 7.203 kṛtārthaṃ drupadaṃ cocur dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 1, 192, 7.211 ūcuḥ saṃkarṣaṇopendrau vacanaṃ vacanakṣamau /
MBh, 1, 192, 7.216 tacchrutvā vacanaṃ kṛṣṇastān uvācottaraṃ vacaḥ /
MBh, 1, 192, 17.2 uvāca diṣṭyā kuravo vardhanta iti vismitaḥ /
MBh, 1, 192, 17.6 viduroktaṃ vacaḥ śrutvā sāmānyāt kauravā iti /
MBh, 1, 192, 21.19 ityuktvākṛṣya viduraṃ jñātvāntarbhāvam ātmanaḥ /
MBh, 1, 192, 22.1 dhṛtarāṣṭra uvāca /
MBh, 1, 192, 24.1 vaiśaṃpāyana uvāca /
MBh, 1, 192, 24.6 ityuktvā prayayau rājan viduraḥ svaṃ niveśanam /
MBh, 1, 192, 24.7 ityuktvā niragāt kṣattā svagṛhāya mahāmate //
MBh, 1, 192, 26.1 saṃnidhau vidurasya tvāṃ vaktuṃ nṛpa na śaknuvaḥ /
MBh, 1, 192, 26.2 viviktam iti vakṣyāvaḥ kiṃ tavedaṃ cikīrṣitam //
MBh, 1, 193, 1.2 duryodhanenaivam uktaḥ karṇena ca viśāṃ pate /
MBh, 1, 193, 2.1 dhṛtarāṣṭra uvāca /
MBh, 1, 193, 5.1 duryodhana uvāca /
MBh, 1, 194, 1.1 karṇa uvāca /
MBh, 1, 194, 22.1 vaiśaṃpāyana uvāca /
MBh, 1, 195, 1.1 bhīṣma uvāca /
MBh, 1, 196, 1.1 droṇa uvāca /
MBh, 1, 196, 1.3 dharmyaṃ pathyaṃ yaśasyaṃ ca vācyam ityanuśuśrumaḥ //
MBh, 1, 196, 9.2 uktvāthānantaraṃ brūyāt teṣām āgamanaṃ prati /
MBh, 1, 196, 13.1 karṇa uvāca /
MBh, 1, 196, 26.1 droṇa uvāca /
MBh, 1, 196, 26.2 vidma te bhāvadoṣeṇa yadartham idam ucyate /
MBh, 1, 197, 1.1 vidura uvāca /
MBh, 1, 197, 1.2 rājan niḥsaṃśayaṃ śreyo vācyastvam asi bāndhavaiḥ /
MBh, 1, 197, 2.1 hitaṃ hi tava tad vākyam uktavān kurusattamaḥ /
MBh, 1, 197, 7.1 na coktavantāvaśreyaḥ purastād api kiṃcana /
MBh, 1, 197, 10.1 na cārthahetor dharmajñau vakṣyataḥ pakṣasaṃśritam /
MBh, 1, 197, 14.2 nocatur vivṛtaṃ kiṃcin na hyeṣa tava niścayaḥ //
MBh, 1, 197, 29.1 uktam etan mayā rājan purā guṇavatastava /
MBh, 1, 198, 1.1 dhṛtarāṣṭra uvāca /
MBh, 1, 198, 7.1 vaiśaṃpāyana uvāca /
MBh, 1, 198, 7.2 evam uktastataḥ kṣattā ratham āruhya śīghragam /
MBh, 1, 198, 13.6 bhīṣmadroṇājamīḍhaiśca yad uktaṃ pāṇḍavān prati /
MBh, 1, 199, 1.1 drupada uvāca /
MBh, 1, 199, 2.2 na tu tāvan mayā yuktam etad vaktuṃ svayaṃ girā //
MBh, 1, 199, 5.1 yudhiṣṭhira uvāca /
MBh, 1, 199, 5.3 yathā vakṣyasi naḥ prītyā kariṣyāmastathā vayam //
MBh, 1, 199, 6.1 vaiśaṃpāyana uvāca /
MBh, 1, 199, 7.1 drupada uvāca /
MBh, 1, 199, 9.19 ityevam uktvā duḥkhārtā śuśoca paramāturā /
MBh, 1, 199, 10.1 vaiśaṃpāyana uvāca /
MBh, 1, 199, 24.1 dhṛtarāṣṭra uvāca /
MBh, 1, 199, 25.33 ityevam uktvā vārṣṇeyastvarayāmāsa taṃ tadā /
MBh, 1, 199, 25.45 evam uktvā tu te sarve āśīrbhiḥ pratyapūjayan /
MBh, 1, 199, 26.1 vaiśaṃpāyana uvāca /
MBh, 1, 199, 49.23 evam uktvā tataḥ kuntīm abhivādya janārdanaḥ /
MBh, 1, 199, 49.24 uvāca ślakṣṇayā vācā gamiṣyāmi namo 'stu te /
MBh, 1, 200, 1.1 janamejaya uvāca /
MBh, 1, 200, 5.1 vaiśaṃpāyana uvāca /
MBh, 1, 200, 9.49 vijñātā uktavākyānām ekatāṃ bahutāṃ tathā /
MBh, 1, 200, 11.2 āśīrbhir vardhayitvā tu tam uvācāsyatām iti //
MBh, 1, 200, 15.3 gamyatām iti hovāca bhagavāṃstām aninditām //
MBh, 1, 200, 16.2 vivikte pāṇḍavān sarvān uvāca bhagavān ṛṣiḥ //
MBh, 1, 200, 21.1 yudhiṣṭhira uvāca /
MBh, 1, 201, 1.1 nārada uvāca /
MBh, 1, 201, 18.1 ūcatuśca prabhuṃ devaṃ tatastau sahitau tadā /
MBh, 1, 201, 20.1 pitāmaha uvāca /
MBh, 1, 201, 20.2 ṛte 'maratvam anyad vāṃ sarvam uktaṃ bhaviṣyati /
MBh, 1, 201, 23.1 sundopasundāvūcatuḥ /
MBh, 1, 201, 24.1 pitāmaha uvāca /
MBh, 1, 201, 24.2 yat prārthitaṃ yathoktaṃ ca kāmam etad dadāni vām /
MBh, 1, 201, 25.1 nārada uvāca /
MBh, 1, 202, 1.1 nārada uvāca /
MBh, 1, 202, 9.2 sainikāṃśca samāhūya sutīkṣṇāṃ vācam ūcatuḥ //
MBh, 1, 202, 15.1 tapodhanaiśca ye śāpāḥ kruddhair uktā mahātmabhiḥ /
MBh, 1, 203, 1.1 nārada uvāca /
MBh, 1, 203, 17.5 nārada uvāca /
MBh, 1, 203, 17.7 uvāca bhagavān devaḥ kāryam etat prasādhyatām //
MBh, 1, 203, 18.1 pitāmaha uvāca /
MBh, 1, 203, 20.1 nārada uvāca /
MBh, 1, 204, 1.1 nārada uvāca /
MBh, 1, 204, 15.2 madakāmasamāviṣṭau parasparam athocatuḥ //
MBh, 1, 204, 27.1 vaiśaṃpāyana uvāca /
MBh, 1, 204, 27.2 evam uktā mahātmāno nāradena maharṣiṇā /
MBh, 1, 205, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 205, 23.2 dharmarājam uvācedaṃ vratam ādiśyatāṃ mama //
MBh, 1, 205, 25.1 ityukto dharmarājastu sahasā vākyam apriyam /
MBh, 1, 205, 25.4 uvāca dīno rājā ca dhanaṃjayam idaṃ vacaḥ //
MBh, 1, 205, 29.1 arjuna uvāca /
MBh, 1, 205, 30.1 vaiśaṃpāyana uvāca /
MBh, 1, 206, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 206, 18.1 ulūpyuvāca /
MBh, 1, 206, 21.1 arjuna uvāca /
MBh, 1, 206, 22.2 anṛtaṃ noktapūrvaṃ ca mayā kiṃcana karhicit //
MBh, 1, 206, 24.1 ulūpyuvāca /
MBh, 1, 206, 33.1 vaiśaṃpāyana uvāca /
MBh, 1, 206, 33.2 evam uktastu kaunteyaḥ pannageśvarakanyayā /
MBh, 1, 207, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 207, 16.5 uvāca taṃ pāṇḍavo 'haṃ kuntīputro dhanaṃjayaḥ /
MBh, 1, 207, 16.6 tam uvācātha rājā sa sāntvapūrvam idaṃ vacaḥ //
MBh, 1, 208, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 208, 6.1 tāpasā ūcuḥ /
MBh, 1, 208, 7.1 vaiśaṃpāyana uvāca /
MBh, 1, 208, 14.1 nāryuvāca /
MBh, 1, 209, 1.1 vargovāca /
MBh, 1, 209, 5.1 sarvabhūteṣu dharmajña maitro brāhmaṇa ucyate /
MBh, 1, 209, 7.1 vaiśaṃpāyana uvāca /
MBh, 1, 209, 7.2 evam uktastu dharmātmā brāhmaṇaḥ śubhakarmakṛt /
MBh, 1, 209, 8.1 brāhmaṇa uvāca /
MBh, 1, 209, 10.2 anṛtaṃ noktapūrvaṃ me hasatāpi kadācana //
MBh, 1, 209, 12.1 vargovāca /
MBh, 1, 209, 16.1 sa no 'pṛcchad duḥkhamūlam uktavatyo vayaṃ ca tat /
MBh, 1, 209, 18.3 ityuktvā nāradaḥ sarvāstatraivāntaradhīyata //
MBh, 1, 209, 21.1 vaiśaṃpāyana uvāca /
MBh, 1, 209, 24.23 citrāṅgadām evam uktvā /
MBh, 1, 210, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 210, 2.28 vaktum arhasi lokeśa tacchrotuṃ kāmaye hyaham /
MBh, 1, 210, 7.2 śrutvovāca ca vārṣṇeya evam etad iti prabhuḥ //
MBh, 1, 210, 15.3 tathetyuktvā vāsudevo bhojanaṃ vai śaśāsa ha /
MBh, 1, 211, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 211, 17.3 yadi te vartate buddhir vakṣyāmi pitaraṃ svayam /
MBh, 1, 211, 18.1 arjuna uvāca /
MBh, 1, 211, 21.1 vāsudeva uvāca /
MBh, 1, 211, 24.1 vaiśaṃpāyana uvāca /
MBh, 1, 211, 25.4 ityevaṃ manujaiḥ sārdham uktvā prītim upeyivān //
MBh, 1, 212, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 212, 1.26 ityevam uktā yatinā prītāste yādavarṣabhāḥ /
MBh, 1, 212, 1.30 sarvatra kuśalaṃ coktvā baladevo 'bravīd idam /
MBh, 1, 212, 1.59 tvayoktaṃ na virudhye 'haṃ kariṣyāmi vacastava /
MBh, 1, 212, 1.73 hṛṣīkeśavacaḥ śrutvā te ubhe ūcatur bhṛśam /
MBh, 1, 212, 1.130 sa tathoktastadā bhadrāṃ bahunarmānṛtaṃ bruvan /
MBh, 1, 212, 1.131 uvāca paramaprītastasyā bahu tathā kathāḥ /
MBh, 1, 212, 1.145 niśamya vacanaṃ tasyāstām uvāca hasann iva /
MBh, 1, 212, 1.154 arjuno 'ham iti prītastām uvāca dhanaṃjayaḥ /
MBh, 1, 212, 1.159 evam uktvā tataḥ pārthaḥ praviveśa latāgṛham /
MBh, 1, 212, 1.175 evam uktvā ca sā mātā bhadrāyāḥ priyakāminī /
MBh, 1, 212, 1.197 evam uktāstu te sarve tathā cakruśca sarvaśaḥ /
MBh, 1, 212, 1.208 tām uvāca hṛṣīkeśaḥ kastvad anyo viśeṣataḥ /
MBh, 1, 212, 1.243 sā patnī tu budhair uktā sā tu vaśyā pativratā /
MBh, 1, 212, 1.255 mayoktam akriyaṃ cāpi kartavyaṃ mādhavi tvayā /
MBh, 1, 212, 1.268 prativākyaṃ tu me dehi kiṃ na vakṣyasi mādhavi /
MBh, 1, 212, 1.270 novāca kiṃcid vacanaṃ bāṣpadūṣitalocanā /
MBh, 1, 212, 1.282 kuśalapraśnam uktvā tu devendreṇābhiyācitaḥ /
MBh, 1, 212, 1.283 vaivāhikakriyāṃ kṛṣṇastathetyevam uvāca ha /
MBh, 1, 212, 1.289 evam uktvā prasādyainaṃ pūjayitvā prayatnataḥ /
MBh, 1, 212, 1.311 ityūcuśca tadā devāḥ prītāḥ sendrapurogamāḥ /
MBh, 1, 212, 1.315 vāsudevastadā pārtham uvāca yadunandanaḥ /
MBh, 1, 212, 1.321 evam uktvā pracakrāma antardvīpaṃ janārdanaḥ /
MBh, 1, 212, 1.344 arjunenaivam uktā tu subhadrā bhadrabhāṣiṇī /
MBh, 1, 212, 1.349 subhadrayaivam ukte tu janāḥ prāñjalayo 'bruvan /
MBh, 1, 212, 1.373 ūcuḥ kanyāpure kanyā vāsudevasahodarām /
MBh, 1, 212, 1.380 evam uktā prahṛṣṭābhiḥ sakhībhiḥ parinanditā /
MBh, 1, 212, 1.416 uvāca paramaprītā subhadrā bhadrabhāṣiṇī /
MBh, 1, 212, 1.421 evam uktaḥ priyāṃ prītaḥ pratyuvāca nararṣabhaḥ /
MBh, 1, 212, 1.425 evam uktā tato bhadrā pārthena bharatarṣabha /
MBh, 1, 213, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 213, 1.2 uktavanto yadā vākyam asakṛt sarvavṛṣṇayaḥ /
MBh, 1, 213, 1.4 mayoktaṃ na śrutaṃ pūrvaṃ sahitaiḥ sarvayādavaiḥ /
MBh, 1, 213, 12.11 evam uktvā priyāṃ pārtho nyavartata mahābalaḥ /
MBh, 1, 213, 12.18 evam uktastataḥ pārthaḥ priyayā bhadrayā tadā /
MBh, 1, 213, 20.4 ojasā nibhṛtā bahvīr uvāca paramāśiṣaḥ /
MBh, 1, 213, 20.5 tathaiva muditā bhadrā tām uvācaivam astviti /
MBh, 1, 213, 56.3 nyāseti draupadīm uktvā paridāya mahābalaḥ /
MBh, 1, 213, 74.1 śāstrataḥ prativindhyaṃ tam ūcur viprā yudhiṣṭhiram /
MBh, 1, 214, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 214, 16.1 vāsudeva uvāca /
MBh, 1, 214, 17.1 vaiśaṃpāyana uvāca /
MBh, 1, 215, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 215, 3.1 evam uktau tam abrūtāṃ tatastau kṛṣṇapāṇḍavau /
MBh, 1, 215, 4.1 evam uktaḥ sa bhagavān abravīt tāvubhau tataḥ /
MBh, 1, 215, 11.3 janamejaya uvāca /
MBh, 1, 215, 11.4 vaiśaṃpāyana uvāca /
MBh, 1, 215, 11.5 rudra uvāca /
MBh, 1, 215, 11.6 vaiśaṃpāyana uvāca /
MBh, 1, 215, 11.7 vaiśaṃpāyana uvāca /
MBh, 1, 215, 11.29 sa cāśramasthān rājarṣistān uvāca ruṣānvitaḥ /
MBh, 1, 215, 11.36 prasādayitvā vakṣyāmi yan naḥ kāryaṃ dvijottamāḥ /
MBh, 1, 215, 11.39 etāvad uktvā vacanaṃ virarāma sa pārthivaḥ /
MBh, 1, 215, 11.41 tataste yājakāḥ kruddhāstam ūcur nṛpasattamam /
MBh, 1, 215, 11.57 uvāca cainaṃ bhagavān snigdhagambhīrayā girā /
MBh, 1, 215, 11.65 uvāca bhagavān prītaḥ smitapūrvam idaṃ vacaḥ /
MBh, 1, 215, 11.72 evam uktastu rudreṇa śvetakir manujādhipaḥ /
MBh, 1, 215, 11.76 uvāca paramaprītaḥ śvetakiṃ nṛpasattamam /
MBh, 1, 215, 11.92 bāḍham ityeva vacanaṃ rudram ṛṣir uvāca ha /
MBh, 1, 215, 11.107 havyavāham idaṃ vākyam uvāca prahasann iva /
MBh, 1, 215, 11.134 uvāca cainaṃ bhagavān muhūrtaṃ sa vicintya tu /
MBh, 1, 215, 12.1 evam ukte pratyuvāca bībhatsur jātavedasam /
MBh, 1, 215, 18.1 upāyaṃ karmaṇaḥ siddhau bhagavan vaktum arhasi /
MBh, 1, 216, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 216, 1.2 evam uktastu bhagavān dhūmaketur hutāśanaḥ /
MBh, 1, 216, 25.4 uvāca pārthaṃ vārṣṇeyaḥ prīyamāṇo dhanaṃjayam /
MBh, 1, 216, 25.6 ajitaḥ phālgunetyuktvā raśmīn ādāya vīryavān /
MBh, 1, 216, 28.1 arjuna uvāca /
MBh, 1, 216, 31.1 vaiśaṃpāyana uvāca /
MBh, 1, 216, 31.2 evam uktaḥ sa bhagavān dāśārheṇārjunena ca /
MBh, 1, 217, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 217, 1.16 brahmovāca tadā jñātvā dagdhvā khāṇḍavasattrakam /
MBh, 1, 217, 1.18 uktamātre tadā tena brahmaṇā parameṣṭhinā /
MBh, 1, 217, 16.1 devā ūcuḥ /
MBh, 1, 217, 17.1 vaiśaṃpāyana uvāca /
MBh, 1, 218, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 219, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 219, 12.1 nivṛtteṣu tu deveṣu vāg uvācāśarīriṇī /
MBh, 1, 219, 39.3 vaiśaṃpāyana uvāca /
MBh, 1, 220, 1.1 janamejaya uvāca /
MBh, 1, 220, 4.1 vaiśaṃpāyana uvāca /
MBh, 1, 220, 11.1 devā ūcuḥ /
MBh, 1, 220, 15.1 vaiśaṃpāyana uvāca /
MBh, 1, 220, 22.1 mandapāla uvāca /
MBh, 1, 220, 30.1 vaiśaṃpāyana uvāca /
MBh, 1, 220, 30.4 uvāca cainaṃ prītātmā kim iṣṭaṃ karavāṇi te //
MBh, 1, 221, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 221, 9.2 ityevam uktvā prayayau pitā vo nirghṛṇaḥ purā /
MBh, 1, 221, 15.1 jaritovāca /
MBh, 1, 221, 18.1 śārṅgakā ūcuḥ /
MBh, 1, 222, 1.1 jaritovāca /
MBh, 1, 222, 2.1 śārṅgakā ūcuḥ /
MBh, 1, 222, 5.1 jaritovāca /
MBh, 1, 222, 10.1 śārṅgakā ūcuḥ /
MBh, 1, 222, 11.1 jaritovāca /
MBh, 1, 222, 12.1 śārṅgakā ūcuḥ /
MBh, 1, 222, 16.1 vaiśaṃpāyana uvāca /
MBh, 1, 222, 16.2 evam uktā tataḥ śārṅgī putrān utsṛjya khāṇḍave /
MBh, 1, 223, 1.1 jaritārir uvāca /
MBh, 1, 223, 3.1 sārisṛkka uvāca /
MBh, 1, 223, 4.1 stambamitra uvāca /
MBh, 1, 223, 5.1 droṇa uvāca /
MBh, 1, 223, 6.1 vaiśaṃpāyana uvāca /
MBh, 1, 223, 6.2 evam ukto bhrātṛbhistu jaritārir vibhāvasum /
MBh, 1, 223, 7.1 jaritārir uvāca /
MBh, 1, 223, 9.1 sārisṛkka uvāca /
MBh, 1, 223, 12.1 stambamitra uvāca /
MBh, 1, 223, 16.1 droṇa uvāca /
MBh, 1, 223, 20.1 vaiśaṃpāyana uvāca /
MBh, 1, 223, 20.2 evam ukto jātavedā droṇenākliṣṭakarmaṇā /
MBh, 1, 223, 24.1 droṇa uvāca /
MBh, 1, 223, 25.1 vaiśaṃpāyana uvāca /
MBh, 1, 224, 1.1 vaiśaṃpāyana uvāca /
MBh, 1, 224, 1.3 uktavān apyaśītāṃśuṃ naiva sa sma na tapyate //
MBh, 1, 224, 8.1 na te suteṣvavekṣāsti tān ṛṣīn uktavān asi /
MBh, 1, 224, 10.1 lokapālo 'nṛtāṃ vācaṃ na tu vaktā kathaṃcana /
MBh, 1, 224, 14.1 mandapāla uvāca /
MBh, 1, 224, 17.1 vaiśaṃpāyana uvāca /
MBh, 1, 224, 20.5 evam uktavatāṃ teṣāṃ pratinandya mahātapāḥ /
MBh, 1, 224, 21.2 nocuste vacanaṃ kiṃcit tam ṛṣiṃ sādhvasādhu vā //
MBh, 1, 224, 22.1 mandapāla uvāca /
MBh, 1, 224, 23.3 evam uktvā tu tāṃ patnīṃ mandapālastathāspṛśat //
MBh, 1, 224, 24.1 jaritovāca /
MBh, 1, 224, 26.1 mandapāla uvāca /
MBh, 1, 224, 32.1 vaiśaṃpāyana uvāca /
MBh, 1, 225, 1.1 mandapāla uvāca /
MBh, 1, 225, 4.1 vaiśaṃpāyana uvāca /
MBh, 1, 225, 16.2 yuktaḥ paramayā prītyā tāvuvāca viśāṃ pate //
MBh, 2, 0, 1.4 yasya prasādād vakṣyāmi nārāyaṇakathāṃ śubhām /
MBh, 2, 0, 1.6 janamejaya uvāca /
MBh, 2, 0, 1.9 janamejaya uvāca /
MBh, 2, 1, 2.1 vaiśaṃpāyana uvāca /
MBh, 2, 1, 3.5 evam ukto mahāvīryaḥ pārtho māyāvidaṃ mayam /
MBh, 2, 1, 4.1 arjuna uvāca /
MBh, 2, 1, 5.1 maya uvāca /
MBh, 2, 1, 7.1 arjuna uvāca /
MBh, 2, 1, 9.1 vaiśaṃpāyana uvāca /
MBh, 2, 2, 1.1 vaiśaṃpāyana uvāca /
MBh, 2, 2, 5.2 uvāca bhagavān bhadrāṃ subhadrāṃ bhadrabhāṣiṇīm //
MBh, 2, 2, 23.6 vaiśaṃpāyana uvāca /
MBh, 2, 3, 1.1 vaiśaṃpāyana uvāca /
MBh, 2, 3, 7.3 ityuktvā so 'suraḥ pārthaṃ prāgudīcīm agād diśam //
MBh, 2, 3, 25.1 tāṃ sma tatra mayenoktā rakṣanti ca vahanti ca /
MBh, 2, 4, 1.10 ityuktvāliṅgya bībhatsuṃ visṛṣṭaḥ prayayau mayaḥ /
MBh, 2, 4, 2.1 vaiśaṃpāyana uvāca /
MBh, 2, 5, 1.1 vaiśaṃpāyana uvāca /
MBh, 2, 5, 7.1 nārada uvāca /
MBh, 2, 5, 100.1 yudhiṣṭhira uvāca /
MBh, 2, 5, 101.1 nārada uvāca /
MBh, 2, 5, 102.1 vaiśaṃpāyana uvāca /
MBh, 2, 5, 103.1 nārada uvāca /
MBh, 2, 5, 114.1 vaiśaṃpāyana uvāca /
MBh, 2, 5, 115.1 evaṃ kariṣyāmi yathā tvayoktaṃ prajñā hi me bhūya evābhivṛddhā /
MBh, 2, 5, 115.2 uktvā tathā caiva cakāra rājā lebhe mahīṃ sāgaramekhalāṃ ca //
MBh, 2, 5, 116.1 nārada uvāca /
MBh, 2, 6, 1.1 vaiśaṃpāyana uvāca /
MBh, 2, 6, 5.1 evam uktvā sa dharmātmā vākyaṃ tad abhipūjya ca /
MBh, 2, 6, 13.1 nāradenaivam uktastu dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 6, 18.1 evam uktaḥ pāṇḍavena nāradaḥ pratyuvāca tam /
MBh, 2, 7, 1.1 nārada uvāca /
MBh, 2, 8, 1.1 nārada uvāca /
MBh, 2, 8, 38.2 varuṇasyāpi vakṣyāmi sabhāṃ puṣkaramālinīm /
MBh, 2, 9, 1.1 nārada uvāca /
MBh, 2, 10, 1.1 nārada uvāca /
MBh, 2, 11, 1.1 nārada uvāca /
MBh, 2, 11, 43.1 yudhiṣṭhira uvāca /
MBh, 2, 11, 51.1 kim uktavāṃśca bhagavann etad icchāmi veditum /
MBh, 2, 11, 52.1 nārada uvāca /
MBh, 2, 11, 66.5 evaṃ bhavatu vakṣye 'haṃ tava putraṃ narādhipam /
MBh, 2, 11, 71.1 etat te vistareṇoktaṃ yanmāṃ tvaṃ paripṛcchasi /
MBh, 2, 11, 72.1 vaiśaṃpāyana uvāca /
MBh, 2, 12, 1.1 vaiśaṃpāyana uvāca /
MBh, 2, 12, 14.2 abhiṣekaṃ ca yajñānte sarvajit tena cocyate //
MBh, 2, 12, 17.5 evam uktastadā pārtho dharma eva mano dadhe /
MBh, 2, 12, 19.1 yudhiṣṭhira uvāca /
MBh, 2, 12, 20.1 vaiśaṃpāyana uvāca /
MBh, 2, 12, 20.2 evam uktāstu te tena rājñā rājīvalocana /
MBh, 2, 12, 20.3 idam ūcur vacaḥ kāle dharmātmānaṃ yudhiṣṭhiram /
MBh, 2, 12, 21.1 athaivam ukte nṛpatāv ṛtvigbhir ṛṣibhistathā /
MBh, 2, 12, 35.1 yudhiṣṭhira uvāca /
MBh, 2, 12, 40.2 paramaṃ naḥ kṣamaṃ loke yathāvad vaktum arhasi //
MBh, 2, 13, 1.1 śrīkṛṣṇa uvāca /
MBh, 2, 13, 1.3 jānatastveva te sarvaṃ kiṃcid vakṣyāmi bhārata //
MBh, 2, 14, 1.1 yudhiṣṭhira uvāca /
MBh, 2, 14, 1.2 uktaṃ tvayā buddhimatā yannānyo vaktum arhati /
MBh, 2, 14, 1.2 uktaṃ tvayā buddhimatā yannānyo vaktum arhati /
MBh, 2, 14, 7.1 bhīma uvāca /
MBh, 2, 14, 10.1 kṛṣṇa uvāca /
MBh, 2, 15, 1.1 yudhiṣṭhira uvāca /
MBh, 2, 15, 6.1 vaiśaṃpāyana uvāca /
MBh, 2, 16, 1.1 vāsudeva uvāca /
MBh, 2, 16, 10.1 yudhiṣṭhira uvāca /
MBh, 2, 16, 11.1 kṛṣṇa uvāca /
MBh, 2, 16, 23.7 sa uvāca muniṃ rājā bhagavannāsti me sutaḥ /
MBh, 2, 16, 23.12 evam uktasya rājñā tu muneḥ kāruṇyam āgatam //
MBh, 2, 16, 25.1 tataḥ sabhāryaḥ praṇatastam uvāca bṛhadrathaḥ /
MBh, 2, 16, 26.1 bṛhadratha uvāca /
MBh, 2, 16, 27.1 kṛṣṇa uvāca /
MBh, 2, 16, 30.1 uvāca ca mahāprājñastaṃ rājānaṃ mahāmuniḥ /
MBh, 2, 16, 47.1 sā kṛtvā mānuṣaṃ rūpam uvāca manujādhipam /
MBh, 2, 17, 1.1 rākṣasyuvāca /
MBh, 2, 17, 4.1 kṛṣṇa uvāca /
MBh, 2, 17, 4.2 evam uktvā tu sā rājaṃstatraivāntaradhīyata /
MBh, 2, 17, 11.2 uvāca māgadhaṃ rājan prahṛṣṭenāntarātmanā //
MBh, 2, 17, 24.3 jarāsaṃdho 'pi nṛpatir yathoktaṃ kauśikena tat /
MBh, 2, 18, 1.1 vāsudeva uvāca /
MBh, 2, 18, 8.1 vaiśaṃpāyana uvāca /
MBh, 2, 18, 8.2 evam ukto bhagavatā pratyuvāca yudhiṣṭhiraḥ /
MBh, 2, 18, 21.1 evam uktāstataḥ sarve bhrātaro vipulaujasaḥ /
MBh, 2, 19, 1.1 vāsudeva uvāca /
MBh, 2, 19, 12.1 vaiśaṃpāyana uvāca /
MBh, 2, 19, 12.2 evam uktvā tataḥ sarve bhrātaro vipulaujasaḥ /
MBh, 2, 19, 30.1 uvāca caitān rājāsau svāgataṃ vo 'stviti prabhuḥ /
MBh, 2, 19, 33.2 idam ūcur amitraghnāḥ sarve bharatasattama //
MBh, 2, 19, 37.1 tān uvāca jarāsaṃdhaḥ satyasaṃdho narādhipaḥ /
MBh, 2, 19, 44.1 evam uktastataḥ kṛṣṇaḥ pratyuvāca mahāmanāḥ /
MBh, 2, 20, 1.1 jarāsaṃdha uvāca /
MBh, 2, 20, 6.1 vāsudeva uvāca /
MBh, 2, 20, 25.1 jarāsaṃdha uvāca /
MBh, 2, 20, 29.1 vaiśaṃpāyana uvāca /
MBh, 2, 20, 29.2 evam uktvā jarāsaṃdhaḥ sahadevābhiṣecanam /
MBh, 2, 21, 1.1 vaiśaṃpāyana uvāca /
MBh, 2, 21, 1.3 uvāca vāgmī rājānaṃ jarāsaṃdham adhokṣajaḥ //
MBh, 2, 21, 3.1 evam uktaḥ sa kṛṣṇena yuddhaṃ vavre mahādyutiḥ /
MBh, 2, 21, 7.1 uvāca matimān rājā bhīmaṃ bhīmaparākramam /
MBh, 2, 21, 8.1 evam uktvā jarāsaṃdho bhīmasenam ariṃdamaḥ /
MBh, 2, 21, 19.2 uvāca bhīmakarmāṇaṃ bhīmaṃ saṃbodhayann iva //
MBh, 2, 21, 22.1 evam uktaḥ sa kṛṣṇena pāṇḍavaḥ paravīrahā /
MBh, 2, 22, 1.1 vaiśaṃpāyana uvāca /
MBh, 2, 22, 1.2 bhīmasenastataḥ kṛṣṇam uvāca yadunandanam /
MBh, 2, 22, 3.1 evam uktastataḥ kṛṣṇaḥ pratyuvāca vṛkodaram /
MBh, 2, 22, 5.1 evam uktastadā bhīmo jarāsaṃdham ariṃdamaḥ /
MBh, 2, 22, 30.2 pūjayāmāsurūcuśca sāntvapūrvam idaṃ vacaḥ //
MBh, 2, 22, 35.1 tān uvāca hṛṣīkeśaḥ samāśvāsya mahāmanāḥ /
MBh, 2, 23, 1.1 vaiśaṃpāyana uvāca /
MBh, 2, 23, 7.1 ityuktaḥ prayayau pārthaḥ sainyena mahatā vṛtaḥ /
MBh, 2, 23, 11.1 janamejaya uvāca /
MBh, 2, 23, 12.1 vaiśaṃpāyana uvāca /
MBh, 2, 23, 12.2 dhanaṃjayasya vakṣyāmi vijayaṃ pūrvam eva te /
MBh, 2, 23, 23.2 yad vakṣyasi mahābāho tat kariṣyāmi putraka //
MBh, 2, 23, 24.1 arjuna uvāca /
MBh, 2, 23, 26.1 bhagadatta uvāca /
MBh, 2, 24, 1.1 vaiśaṃpāyana uvāca /
MBh, 2, 25, 1.1 vaiśaṃpāyana uvāca /
MBh, 2, 26, 1.1 vaiśaṃpāyana uvāca /
MBh, 2, 26, 14.2 uvāca bhīmaṃ prahasan kim idaṃ kuruṣe 'nagha //
MBh, 2, 27, 1.1 vaiśaṃpāyana uvāca /
MBh, 2, 28, 1.1 vaiśaṃpāyana uvāca /
MBh, 2, 28, 16.1 janamejaya uvāca /
MBh, 2, 28, 17.1 vaiśaṃpāyana uvāca /
MBh, 2, 28, 30.1 evam uktvā tu mādreyaḥ kuśair āstīrya medinīm /
MBh, 2, 28, 32.1 tam abhyetya śanair vahnir uvāca kurunandanam /
MBh, 2, 29, 1.1 vaiśaṃpāyana uvāca /
MBh, 2, 29, 1.2 nakulasya tu vakṣyāmi karmāṇi vijayaṃ tathā /
MBh, 2, 30, 1.1 vaiśaṃpāyana uvāca /
MBh, 2, 30, 23.1 taṃ kṛṣṇaḥ pratyuvācedaṃ bahūktvā guṇavistaram /
MBh, 2, 30, 25.1 yudhiṣṭhira uvāca /
MBh, 2, 30, 26.1 vaiśaṃpāyana uvāca /
MBh, 2, 30, 28.1 asmin kratau yathoktāni yajñāṅgāni dvijātibhiḥ /
MBh, 2, 30, 29.1 adhiyajñāṃśca saṃbhārān dhaumyoktān kṣipram eva hi /
MBh, 2, 30, 37.2 śāstroktaṃ yojayāmāsustad devayajanaṃ mahat //
MBh, 2, 31, 1.1 vaiśaṃpāyana uvāca /
MBh, 2, 32, 1.1 vaiśaṃpāyana uvāca /
MBh, 2, 32, 3.1 evam uktvā sa tān sarvān dīkṣitaḥ pāṇḍavāgrajaḥ /
MBh, 2, 32, 4.2 parigrahe brāhmaṇānām aśvatthāmānam uktavān //
MBh, 2, 33, 1.1 vaiśaṃpāyana uvāca /
MBh, 2, 33, 4.2 ityūcur bahavastatra vitaṇḍānāḥ parasparam //
MBh, 2, 33, 26.1 yudhiṣṭhira uvāca /
MBh, 2, 33, 27.1 vaiśaṃpāyana uvāca /
MBh, 2, 34, 1.1 śiśupāla uvāca /
MBh, 2, 34, 23.1 ityuktvā śiśupālastān utthāya paramāsanāt /
MBh, 2, 35, 1.1 vaiśaṃpāyana uvāca /
MBh, 2, 35, 1.3 uvāca cainaṃ madhuraṃ sāntvapūrvam idaṃ vacaḥ //
MBh, 2, 35, 2.1 nedaṃ yuktaṃ mahīpāla yādṛśaṃ vai tvam uktavān /
MBh, 2, 35, 6.1 bhīṣma uvāca /
MBh, 2, 35, 11.2 evaṃ vaktuṃ na cārhastvaṃ mā bhūt te buddhir īdṛśī //
MBh, 2, 36, 1.1 vaiśaṃpāyana uvāca /
MBh, 2, 36, 1.2 evam uktvā tato bhīṣmo virarāma mahāyaśāḥ /
MBh, 2, 36, 3.2 evam ukte mayā samyag uttaraṃ prabravītu saḥ //
MBh, 2, 36, 13.2 atitāmrekṣaṇaḥ kopād uvāca manujādhipān //
MBh, 2, 37, 1.1 vaiśaṃpāyana uvāca /
MBh, 2, 37, 5.1 ityuktavati dharmajñe dharmarāje yudhiṣṭhire /
MBh, 2, 37, 5.2 uvācedaṃ vaco bhīṣmastataḥ kurupitāmahaḥ //
MBh, 2, 38, 1.1 śiśupāla uvāca /
MBh, 2, 38, 2.2 vaktuṃ dharmād apetārthaṃ tvaṃ hi sarvakurūttamaḥ //
MBh, 2, 38, 12.2 yad vakṣye tvām adharmajña vākyaṃ kurukulādhama //
MBh, 2, 38, 29.2 bhīṣma yat tad ahaṃ samyag vakṣyāmi tava śṛṇvataḥ //
MBh, 2, 39, 1.1 śiśupāla uvāca /
MBh, 2, 39, 5.1 bhujyatām iti tenoktāḥ kṛṣṇabhīmadhanaṃjayāḥ /
MBh, 2, 39, 9.1 vaiśaṃpāyana uvāca /
MBh, 2, 39, 20.2 bhīmasenam uvācedaṃ bhīṣmo matimatāṃ varaḥ //
MBh, 2, 40, 1.1 bhīṣma uvāca /
MBh, 2, 40, 3.2 cintāsaṃmūḍhahṛdayaṃ vāg uvācāśarīriṇī //
MBh, 2, 40, 8.2 antarhitaṃ tato bhūtam uvācedaṃ punar vacaḥ //
MBh, 2, 40, 19.2 pitṛṣvasāraṃ mā bhaiṣīr ityuvāca janārdanaḥ //
MBh, 2, 40, 21.1 evam uktā tataḥ kṛṣṇam abravīd yadunandanam /
MBh, 2, 40, 22.1 kṛṣṇa uvāca /
MBh, 2, 40, 23.1 bhīṣma uvāca /
MBh, 2, 41, 1.1 bhīṣma uvāca /
MBh, 2, 41, 5.1 vaiśaṃpāyana uvāca /
MBh, 2, 41, 5.3 uvāca cainaṃ saṃkruddhaḥ punar bhīṣmam athottaram //
MBh, 2, 41, 6.1 śiśupāla uvāca /
MBh, 2, 41, 24.1 vaiśaṃpāyana uvāca /
MBh, 2, 41, 24.3 uvācedaṃ vaco rājaṃścedirājasya śṛṇvataḥ //
MBh, 2, 41, 26.1 evam ukte tu bhīṣmeṇa tataḥ saṃcukrudhur nṛpāḥ /
MBh, 2, 41, 27.1 kecid ūcur maheṣvāsāḥ śrutvā bhīṣmasya tad vacaḥ /
MBh, 2, 41, 29.2 uvāca matimān bhīṣmastān eva vasudhādhipān //
MBh, 2, 41, 30.1 uktasyoktasya nehāntam ahaṃ samupalakṣaye /
MBh, 2, 41, 30.1 uktasyoktasya nehāntam ahaṃ samupalakṣaye /
MBh, 2, 41, 30.2 yat tu vakṣyāmi tat sarvaṃ śṛṇudhvaṃ vasudhādhipāḥ //
MBh, 2, 42, 1.1 vaiśaṃpāyana uvāca /
MBh, 2, 42, 1.3 yuyutsur vāsudevena vāsudevam uvāca ha //
MBh, 2, 42, 4.3 ityuktvā rājaśārdūlastasthau garjann amarṣaṇaḥ //
MBh, 2, 42, 5.1 evam ukte tataḥ kṛṣṇo mṛdupūrvam idaṃ vacaḥ /
MBh, 2, 42, 5.2 uvāca pārthivān sarvāṃstatsamakṣaṃ ca pāṇḍavān //
MBh, 2, 42, 17.2 jahāsa svanavaddhāsaṃ prahasyedam uvāca ha //
MBh, 2, 42, 38.2 yathārhaṃ pūjya nṛpatīn bhrātṝn sarvān uvāca ha //
MBh, 2, 42, 45.2 yudhiṣṭhiram uvācedaṃ vāsudevaḥ pratāpavān //
MBh, 2, 42, 47.1 tam uvācaivam uktastu dharmarāṇ madhusūdanam /
MBh, 2, 42, 47.1 tam uvācaivam uktastu dharmarāṇ madhusūdanam /
MBh, 2, 42, 50.1 evam uktaḥ sa dharmātmā yudhiṣṭhirasahāyavān /
MBh, 2, 43, 1.1 vaiśaṃpāyana uvāca /
MBh, 2, 43, 19.1 duryodhana uvāca /
MBh, 2, 44, 1.1 śakunir uvāca /
MBh, 2, 44, 8.1 tena caiva mayenoktāḥ kiṃkarā nāma rākṣasāḥ /
MBh, 2, 44, 9.1 yaccāsahāyatāṃ rājann uktavān asi bhārata /
MBh, 2, 44, 12.1 duryodhana uvāca /
MBh, 2, 44, 14.1 śakunir uvāca /
MBh, 2, 44, 17.1 duryodhana uvāca /
MBh, 2, 44, 18.1 śakunir uvāca /
MBh, 2, 44, 22.1 duryodhana uvāca /
MBh, 2, 45, 1.1 vaiśaṃpāyana uvāca /
MBh, 2, 45, 6.1 dhṛtarāṣṭra uvāca /
MBh, 2, 45, 12.1 duryodhana uvāca /
MBh, 2, 45, 13.2 kleśānmumukṣuḥ parajān sa vai puruṣa ucyate //
MBh, 2, 45, 36.1 śakunir uvāca /
MBh, 2, 45, 39.1 vaiśaṃpāyana uvāca /
MBh, 2, 45, 39.2 evam uktaḥ śakuninā rājā duryodhanastadā /
MBh, 2, 45, 41.1 dhṛtarāṣṭra uvāca /
MBh, 2, 45, 42.2 ubhayoḥ pakṣayor yuktaṃ vakṣyatyarthaviniścayam //
MBh, 2, 45, 43.1 duryodhana uvāca /
MBh, 2, 45, 45.1 vaiśaṃpāyana uvāca /
MBh, 2, 45, 45.2 ārtavākyaṃ tu tat tasya praṇayoktaṃ niśamya saḥ /
MBh, 2, 45, 53.1 dhṛtarāṣṭra uvāca /
MBh, 2, 45, 58.1 ityukto viduro dhīmānnaitad astīti cintayan /
MBh, 2, 46, 1.1 janamejaya uvāca /
MBh, 2, 46, 4.1 sūta uvāca /
MBh, 2, 46, 4.2 evam uktastadā rājñā vyāsaśiṣyaḥ pratāpavān /
MBh, 2, 46, 5.1 vaiśaṃpāyana uvāca /
MBh, 2, 46, 6.2 duryodhanam idaṃ vākyam uvāca vijane punaḥ //
MBh, 2, 46, 18.1 duryodhana uvāca /
MBh, 2, 46, 34.1 uvāca sahadevastu tatra māṃ vismayann iva /
MBh, 2, 47, 1.1 duryodhana uvāca /
MBh, 2, 48, 1.1 duryodhana uvāca /
MBh, 2, 48, 35.1 bhṛtyāstu ye pāṇḍavānāṃ tāṃste vakṣyāmi bhārata /
MBh, 2, 49, 1.1 duryodhana uvāca /
MBh, 2, 50, 1.1 dhṛtarāṣṭra uvāca /
MBh, 2, 50, 10.1 duryodhana uvāca /
MBh, 2, 51, 1.1 śakunir uvāca /
MBh, 2, 51, 4.1 duryodhana uvāca /
MBh, 2, 51, 5.1 dhṛtarāṣṭra uvāca /
MBh, 2, 51, 6.1 duryodhana uvāca /
MBh, 2, 51, 10.1 dhṛtarāṣṭra uvāca /
MBh, 2, 51, 12.1 duryodhana uvāca /
MBh, 2, 51, 14.1 dhṛtarāṣṭra uvāca /
MBh, 2, 51, 14.2 vākyaṃ na me rocate yat tvayoktaṃ yat te priyaṃ tat kriyatāṃ narendra /
MBh, 2, 51, 16.1 vaiśaṃpāyana uvāca /
MBh, 2, 51, 16.2 evam uktvā dhṛtarāṣṭro manīṣī daivaṃ matvā paramaṃ dustaraṃ ca /
MBh, 2, 51, 20.1 tato vidvān viduraṃ mantrimukhyam uvācedaṃ dhṛtarāṣṭro narendraḥ /
MBh, 2, 51, 23.1 anyāyena tathoktastu viduro viduṣāṃ varaḥ /
MBh, 2, 51, 25.1 dhṛtarāṣṭra uvāca /
MBh, 2, 52, 1.1 vaiśaṃpāyana uvāca /
MBh, 2, 52, 5.1 yudhiṣṭhira uvāca /
MBh, 2, 52, 6.1 vidura uvāca /
MBh, 2, 52, 10.1 yudhiṣṭhira uvāca /
MBh, 2, 52, 11.1 vidura uvāca /
MBh, 2, 52, 12.1 yudhiṣṭhira uvāca /
MBh, 2, 52, 13.1 vidura uvāca /
MBh, 2, 52, 14.1 yudhiṣṭhira uvāca /
MBh, 2, 52, 17.1 vaiśaṃpāyana uvāca /
MBh, 2, 52, 17.2 evam uktvā viduraṃ dharmarājaḥ prāyātrikaṃ sarvam ājñāpya tūrṇam /
MBh, 2, 52, 19.1 ityuktvā prayayau rājā saha kṣattrā yudhiṣṭhiraḥ /
MBh, 2, 53, 1.1 śakunir uvāca /
MBh, 2, 53, 2.1 yudhiṣṭhira uvāca /
MBh, 2, 53, 4.1 śakunir uvāca /
MBh, 2, 53, 6.1 yudhiṣṭhira uvāca /
MBh, 2, 53, 11.1 śakunir uvāca /
MBh, 2, 53, 13.1 yudhiṣṭhira uvāca /
MBh, 2, 53, 15.1 duryodhana uvāca /
MBh, 2, 53, 16.1 yudhiṣṭhira uvāca /
MBh, 2, 53, 17.1 vaiśaṃpāyana uvāca /
MBh, 2, 53, 22.1 yudhiṣṭhira uvāca /
MBh, 2, 53, 24.1 duryodhana uvāca /
MBh, 2, 53, 25.1 vaiśaṃpāyana uvāca /
MBh, 2, 54, 1.1 yudhiṣṭhira uvāca /
MBh, 2, 54, 3.1 vaiśaṃpāyana uvāca /
MBh, 2, 54, 3.2 ityuktaḥ śakuniḥ prāha jitam ityeva taṃ nṛpam //
MBh, 2, 54, 4.1 yudhiṣṭhira uvāca /
MBh, 2, 54, 6.2 vahanti naiṣām ucyeta padā bhūmim upaspṛśan /
MBh, 2, 54, 7.1 vaiśaṃpāyana uvāca /
MBh, 2, 54, 8.1 yudhiṣṭhira uvāca /
MBh, 2, 54, 11.1 vaiśaṃpāyana uvāca /
MBh, 2, 54, 12.1 yudhiṣṭhira uvāca /
MBh, 2, 54, 15.1 vaiśaṃpāyana uvāca /
MBh, 2, 54, 16.1 yudhiṣṭhira uvāca /
MBh, 2, 54, 18.1 vaiśaṃpāyana uvāca /
MBh, 2, 54, 19.1 yudhiṣṭhira uvāca /
MBh, 2, 54, 21.1 vaiśaṃpāyana uvāca /
MBh, 2, 54, 21.2 ityevam ukte pārthena kṛtavairo durātmavān /
MBh, 2, 54, 22.1 yudhiṣṭhira uvāca /
MBh, 2, 54, 23.1 vaiśaṃpāyana uvāca /
MBh, 2, 54, 24.1 yudhiṣṭhira uvāca /
MBh, 2, 54, 27.1 vaiśaṃpāyana uvāca /
MBh, 2, 54, 28.1 yudhiṣṭhira uvāca /
MBh, 2, 54, 29.1 vaiśaṃpāyana uvāca /
MBh, 2, 55, 1.1 vidura uvāca /
MBh, 2, 55, 1.2 mahārāja vijānīhi yat tvāṃ vakṣyāmi tacchṛṇu /
MBh, 2, 56, 1.1 vidura uvāca /
MBh, 2, 57, 1.1 duryodhana uvāca /
MBh, 2, 57, 4.1 jitvā śatrūn phalam āptaṃ mahanno māsmān kṣattaḥ paruṣāṇīha vocaḥ /
MBh, 2, 57, 7.1 ahaṃ karteti vidura māvamaṃsthā mā no nityaṃ paruṣāṇīha vocaḥ /
MBh, 2, 57, 13.1 vidura uvāca /
MBh, 2, 58, 1.1 śakunir uvāca /
MBh, 2, 58, 2.1 yudhiṣṭhira uvāca /
MBh, 2, 58, 4.1 vaiśaṃpāyana uvāca /
MBh, 2, 58, 5.1 yudhiṣṭhira uvāca /
MBh, 2, 58, 6.1 vaiśaṃpāyana uvāca /
MBh, 2, 58, 7.1 yudhiṣṭhira uvāca /
MBh, 2, 58, 8.1 vaiśaṃpāyana uvāca /
MBh, 2, 58, 9.1 yudhiṣṭhira uvāca /
MBh, 2, 58, 10.1 vaiśaṃpāyana uvāca /
MBh, 2, 58, 11.1 yudhiṣṭhira uvāca /
MBh, 2, 58, 12.1 śakunir uvāca /
MBh, 2, 58, 13.1 vaiśaṃpāyana uvāca /
MBh, 2, 58, 13.2 evam uktvā tu śakunistān akṣān pratyapadyata /
MBh, 2, 58, 14.1 yudhiṣṭhira uvāca /
MBh, 2, 58, 15.1 vaiśaṃpāyana uvāca /
MBh, 2, 58, 16.1 śakunir uvāca /
MBh, 2, 58, 17.1 yudhiṣṭhira uvāca /
MBh, 2, 58, 18.1 śakunir uvāca /
MBh, 2, 58, 20.1 yudhiṣṭhira uvāca /
MBh, 2, 58, 21.1 vaiśaṃpāyana uvāca /
MBh, 2, 58, 22.1 śakunir uvāca /
MBh, 2, 58, 23.1 yudhiṣṭhira uvāca /
MBh, 2, 58, 25.1 vaiśaṃpāyana uvāca /
MBh, 2, 58, 26.1 śakunir uvāca /
MBh, 2, 58, 27.1 yudhiṣṭhira uvāca /
MBh, 2, 58, 28.1 vaiśaṃpāyana uvāca /
MBh, 2, 58, 29.1 śakunir uvāca /
MBh, 2, 58, 30.1 vaiśaṃpāyana uvāca /
MBh, 2, 58, 30.2 evam uktvā matākṣastān glahe sarvān avasthitān /
MBh, 2, 58, 31.1 śakunir uvāca /
MBh, 2, 58, 32.1 yudhiṣṭhira uvāca /
MBh, 2, 58, 38.1 vaiśaṃpāyana uvāca /
MBh, 2, 58, 38.2 evam ukte tu vacane dharmarājena bhārata /
MBh, 2, 59, 1.1 duryodhana uvāca /
MBh, 2, 59, 2.1 vidura uvāca /
MBh, 2, 60, 1.1 vaiśaṃpāyana uvāca /
MBh, 2, 60, 1.3 avaikṣata prātikāmīṃ sabhāyām uvāca cainaṃ paramāryamadhye //
MBh, 2, 60, 3.1 evam uktaḥ prātikāmī sa sūtaḥ prāyācchīghraṃ rājavaco niśamya /
MBh, 2, 60, 4.1 prātikāmyuvāca /
MBh, 2, 60, 5.1 draupadyuvāca /
MBh, 2, 60, 6.1 prātikāmyuvāca /
MBh, 2, 60, 7.1 draupadyuvāca /
MBh, 2, 60, 8.1 vaiśaṃpāyana uvāca /
MBh, 2, 60, 8.2 sabhāṃ gatvā sa covāca draupadyāstad vacastadā /
MBh, 2, 60, 10.1 duryodhana uvāca /
MBh, 2, 60, 11.1 vaiśaṃpāyana uvāca /
MBh, 2, 60, 11.3 uvāca draupadīṃ sūtaḥ prātikāmī vyathann iva //
MBh, 2, 60, 13.1 draupadyuvāca /
MBh, 2, 60, 14.1 vaiśaṃpāyana uvāca /
MBh, 2, 60, 16.1 tatasteṣāṃ mukham ālokya rājā duryodhanaḥ sūtam uvāca hṛṣṭaḥ /
MBh, 2, 60, 17.2 vihāya mānaṃ punar eva sabhyān uvāca kṛṣṇāṃ kim ahaṃ bravīmi //
MBh, 2, 60, 18.1 duryodhana uvāca /
MBh, 2, 60, 25.1 sā kṛṣyamāṇā namitāṅgayaṣṭiḥ śanair uvācādya rajasvalāsmi /
MBh, 2, 60, 28.2 hrīmatyamarṣeṇa ca dahyamānā śanair idaṃ vākyam uvāca kṛṣṇā //
MBh, 2, 60, 37.2 ādhūya vegena visaṃjñakalpām uvāca dāsīti hasann ivograḥ //
MBh, 2, 60, 40.1 bhīṣma uvāca /
MBh, 2, 60, 41.2 uktaṃ jito 'smīti ca pāṇḍavena tasmānna śaknomi vivektum etat //
MBh, 2, 60, 43.1 draupadyuvāca /
MBh, 2, 60, 46.1 vaiśaṃpāyana uvāca /
MBh, 2, 60, 46.3 duḥśāsanaḥ paruṣāṇyapriyāṇi vākyānyuvācāmadhurāṇi caiva //
MBh, 2, 61, 1.1 bhīma uvāca /
MBh, 2, 61, 7.1 arjuna uvāca /
MBh, 2, 61, 10.1 bhīmasena uvāca /
MBh, 2, 61, 11.1 vaiśaṃpāyana uvāca /
MBh, 2, 61, 12.1 yājñasenyā yad uktaṃ tad vākyaṃ vibrūta pārthivāḥ /
MBh, 2, 61, 16.1 yad idaṃ draupadī vākyam uktavatyasakṛcchubhā /
MBh, 2, 61, 17.1 evaṃ sa bahuśaḥ sarvān uktavāṃstān sabhāsadaḥ /
MBh, 2, 61, 17.2 na ca te pṛthivīpālāstam ūcuḥ sādhvasādhu vā //
MBh, 2, 61, 18.1 uktvā tathāsakṛt sarvān vikarṇaḥ pṛthivīpatīn /
MBh, 2, 61, 19.2 manye nyāyyaṃ yad atrāhaṃ taddhi vakṣyāmi kauravāḥ //
MBh, 2, 61, 44.2 noktapūrvaṃ narair anyair na cānyo yad vadiṣyati //
MBh, 2, 61, 45.1 yadyetad evam uktvā tu na kuryāṃ pṛthivīśvarāḥ /
MBh, 2, 61, 52.1 vidura uvāca /
MBh, 2, 61, 52.2 draupadī praśnam uktvaivaṃ roravīti hyanāthavat /
MBh, 2, 61, 55.1 vikarṇena yathāprajñam uktaḥ praśno narādhipāḥ /
MBh, 2, 61, 63.1 yadi vai vakṣyasi mṛṣā prahlādātha na vakṣyasi /
MBh, 2, 61, 63.1 yadi vai vakṣyasi mṛṣā prahlādātha na vakṣyasi /
MBh, 2, 61, 64.1 sudhanvanā tathoktaḥ san vyathito 'śvatthaparṇavat /
MBh, 2, 61, 65.1 prahlāda uvāca /
MBh, 2, 61, 67.1 kaśyapa uvāca /
MBh, 2, 61, 68.2 tasmāt satyaṃ tu vaktavyaṃ jānatā satyam añjasā //
MBh, 2, 61, 77.1 vidura uvāca /
MBh, 2, 61, 79.1 sudhanvovāca /
MBh, 2, 61, 80.1 vidura uvāca /
MBh, 2, 61, 81.1 vaiśaṃpāyana uvāca /
MBh, 2, 61, 81.2 vidurasya vacaḥ śrutvā nocuḥ kiṃcana pārthivāḥ /
MBh, 2, 62, 1.1 draupadyuvāca /
MBh, 2, 62, 3.1 vaiśaṃpāyana uvāca /
MBh, 2, 62, 4.1 draupadyuvāca /
MBh, 2, 62, 14.1 bhīṣma uvāca /
MBh, 2, 62, 14.2 uktavān asmi kalyāṇi dharmasya tu parāṃ gatim /
MBh, 2, 62, 22.1 vaiśaṃpāyana uvāca /
MBh, 2, 62, 22.3 nocur vacaḥ sādhvatha vāpyasādhu mahīkṣito dhārtarāṣṭrasya bhītāḥ //
MBh, 2, 62, 29.2 kiṃ nu vakṣyati dharmajña iti sācīkṛtānanāḥ //
MBh, 2, 62, 30.1 kiṃ nu vakṣyati bībhatsur ajito yudhi pāṇḍavaḥ /
MBh, 2, 62, 38.1 tam uvāca tadā bhīṣmo droṇo vidura eva ca /
MBh, 2, 63, 1.1 karṇa uvāca /
MBh, 2, 63, 6.1 vaiśaṃpāyana uvāca /
MBh, 2, 63, 7.1 bhīma uvāca /
MBh, 2, 63, 8.1 vaiśaṃpāyana uvāca /
MBh, 2, 63, 8.3 yudhiṣṭhiram uvācedaṃ tūṣṇīṃbhūtam acetasam //
MBh, 2, 63, 10.1 evam uktvā sa kaunteyam apohya vasanaṃ svakam /
MBh, 2, 63, 16.1 vidura uvāca /
MBh, 2, 63, 20.1 duryodhana uvāca /
MBh, 2, 63, 21.1 arjuna uvāca /
MBh, 2, 63, 22.1 vaiśaṃpāyana uvāca /
MBh, 2, 63, 26.1 evam uktvā dhṛtarāṣṭro manīṣī hitānveṣī bāndhavānām apāyāt /
MBh, 2, 63, 27.1 dhṛtarāṣṭra uvāca /
MBh, 2, 63, 28.1 draupadyuvāca /
MBh, 2, 63, 31.1 dhṛtarāṣṭra uvāca /
MBh, 2, 63, 32.1 draupadyuvāca /
MBh, 2, 63, 33.1 dhṛtarāṣṭra uvāca /
MBh, 2, 63, 34.1 draupadyuvāca /
MBh, 2, 64, 1.1 karṇa uvāca /
MBh, 2, 64, 4.1 vaiśaṃpāyana uvāca /
MBh, 2, 64, 4.3 strī gatiḥ pāṇḍuputrāṇām ityuvāca sudurmanāḥ //
MBh, 2, 64, 8.1 arjuna uvāca /
MBh, 2, 64, 8.2 na caivoktā na cānuktā hīnataḥ paruṣā giraḥ /
MBh, 2, 64, 10.1 bhīma uvāca /
MBh, 2, 64, 12.1 vaiśaṃpāyana uvāca /
MBh, 2, 64, 12.2 ityuktvā bhīmasenastu kaniṣṭhair bhrātṛbhir vṛtaḥ /
MBh, 2, 65, 1.1 yudhiṣṭhira uvāca /
MBh, 2, 65, 2.1 dhṛtarāṣṭra uvāca /
MBh, 2, 65, 7.2 pratyāhur madhyamāstvetān uktāḥ paruṣam uttaram //
MBh, 2, 65, 8.1 naivoktā naiva cānuktā ahitāḥ paruṣā giraḥ /
MBh, 2, 65, 16.1 vaiśaṃpāyana uvāca /
MBh, 2, 65, 16.2 ityukto bharataśreṣṭho dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 66, 1.1 janamejaya uvāca /
MBh, 2, 66, 2.1 vaiśaṃpāyana uvāca /
MBh, 2, 66, 7.1 duryodhana uvāca /
MBh, 2, 66, 24.1 dhṛtarāṣṭra uvāca /
MBh, 2, 66, 25.1 vaiśaṃpāyana uvāca /
MBh, 2, 67, 1.1 vaiśaṃpāyana uvāca /
MBh, 2, 67, 1.3 uvāca vacanād rājño dhṛtarāṣṭrasya dhīmataḥ //
MBh, 2, 67, 3.1 yudhiṣṭhira uvāca /
MBh, 2, 67, 5.1 vaiśaṃpāyana uvāca /
MBh, 2, 67, 8.1 śakunir uvāca /
MBh, 2, 67, 14.1 sabhāsada ūcuḥ /
MBh, 2, 67, 15.1 vaiśaṃpāyana uvāca /
MBh, 2, 67, 17.1 yudhiṣṭhira uvāca /
MBh, 2, 67, 18.1 śakunir uvāca /
MBh, 2, 67, 21.1 vaiśaṃpāyana uvāca /
MBh, 2, 68, 1.1 vaiśaṃpāyana uvāca /
MBh, 2, 68, 15.2 uvācedaṃ sahasaivopagamya siṃho yathā haimavataḥ śṛgālam //
MBh, 2, 68, 16.1 bhīmasena uvāca /
MBh, 2, 68, 19.1 vaiśaṃpāyana uvāca /
MBh, 2, 68, 20.1 bhīmasena uvāca /
MBh, 2, 68, 23.1 vaiśaṃpāyana uvāca /
MBh, 2, 68, 25.2 rājānugaḥ saṃsadi kauravāṇāṃ viniṣkraman vākyam uvāca bhīmaḥ //
MBh, 2, 68, 27.1 idaṃ ca bhūyo vakṣyāmi sabhāmadhye bṛhad vacaḥ /
MBh, 2, 68, 30.1 arjuna uvāca /
MBh, 2, 68, 37.1 vaiśaṃpāyana uvāca /
MBh, 2, 68, 37.2 ityuktavati pārthe tu śrīmānmādravatīsutaḥ /
MBh, 2, 68, 40.1 yathā caivoktavān bhīmastvām uddiśya sabāndhavam /
MBh, 2, 69, 1.1 yudhiṣṭhira uvāca /
MBh, 2, 69, 4.1 vaiśaṃpāyana uvāca /
MBh, 2, 69, 4.2 na ca kiṃcit tadocuste hriyā santo yudhiṣṭhiram /
MBh, 2, 69, 5.1 vidura uvāca /
MBh, 2, 69, 21.1 vaiśaṃpāyana uvāca /
MBh, 2, 69, 21.2 evam uktastathetyuktvā pāṇḍavaḥ satyavikramaḥ /
MBh, 2, 69, 21.2 evam uktastathetyuktvā pāṇḍavaḥ satyavikramaḥ /
MBh, 2, 70, 1.1 vaiśaṃpāyana uvāca /
MBh, 2, 70, 9.1 tathetyuktvā tu sā devī sravannetrajalāvilā /
MBh, 2, 71, 1.1 dhṛtarāṣṭra uvāca /
MBh, 2, 71, 3.1 vidura uvāca /
MBh, 2, 71, 8.1 dhṛtarāṣṭra uvāca /
MBh, 2, 71, 9.1 vidura uvāca /
MBh, 2, 71, 22.2 evaṃ sāmāni gāsyantītyuktvā dhaumyo 'pi gacchati //
MBh, 2, 71, 29.2 maharṣibhiḥ parivṛto raudraṃ vākyam uvāca ha //
MBh, 2, 71, 31.1 ityuktvā divam ākramya kṣipram antaradhīyata /
MBh, 2, 71, 46.1 vaiśaṃpāyana uvāca /
MBh, 2, 72, 1.1 vaiśaṃpāyana uvāca /
MBh, 2, 72, 2.2 niḥśvasantam anekāgram iti hovāca saṃjayaḥ //
MBh, 2, 72, 4.1 dhṛtarāṣṭra uvāca /
MBh, 2, 72, 5.1 saṃjaya uvāca /
MBh, 2, 72, 8.1 dhṛtarāṣṭra uvāca /
MBh, 2, 72, 36.2 uktavān na gṛhītaṃ ca mayā putrahitepsayā //
MBh, 3, 1, 1.1 janamejaya uvāca /
MBh, 3, 1, 8.1 vaiśampāyana uvāca /
MBh, 3, 1, 11.3 ūcur vigatasaṃtrāsāḥ samāgamya parasparam //
MBh, 3, 1, 17.1 evam uktvānujagmus tān pāṇḍavāṃs te sametya ca /
MBh, 3, 1, 17.2 ūcuḥ prāñjalayaḥ sarve tān kuntīmādrinandanān //
MBh, 3, 1, 29.2 lokācārātmasambhūtā vedoktāḥ śiṣṭasaṃmatāḥ //
MBh, 3, 1, 31.1 yudhiṣṭhira uvāca /
MBh, 3, 1, 37.1 vaiśampāyana uvāca /
MBh, 3, 2, 1.1 vaiśampāyana uvāca /
MBh, 3, 2, 1.4 tān uvāca tato rājā kuntīputro yudhiṣṭhiraḥ //
MBh, 3, 2, 5.1 brāhmaṇā ūcuḥ /
MBh, 3, 2, 7.1 yudhiṣṭhira uvāca /
MBh, 3, 2, 10.1 brāhmaṇā ūcuḥ /
MBh, 3, 2, 12.1 yudhiṣṭhira uvāca /
MBh, 3, 2, 14.1 vaiśampāyana uvāca /
MBh, 3, 2, 14.2 ity uktvā sa nṛpaḥ śocan niṣasāda mahītale /
MBh, 3, 2, 49.1 yudhiṣṭhira uvāca /
MBh, 3, 2, 60.1 śaunaka uvāca /
MBh, 3, 3, 1.1 vaiśampāyana uvāca /
MBh, 3, 3, 1.2 śaunakenaivam uktas tu kuntīputro yudhiṣṭhiraḥ /
MBh, 3, 3, 4.2 yudhiṣṭhiram uvācedaṃ dhaumyo dharmabhṛtāṃ varaḥ //
MBh, 3, 3, 13.1 evam uktas tu dhaumyena tat kālasadṛśaṃ vacaḥ /
MBh, 3, 3, 15.1 janamejaya uvāca /
MBh, 3, 3, 16.1 vaiśampāyana uvāca /
MBh, 3, 3, 16.3 kṣaṇaṃ ca kuru rājendra sarvaṃ vakṣyāmy aśeṣataḥ //
MBh, 3, 3, 29.2 nāmnām aṣṭaśataṃ puṇyaṃ śakreṇoktaṃ mahātmanā //
MBh, 3, 4, 1.1 vaiśampāyana uvāca /
MBh, 3, 4, 3.3 dhanaṃ ca vividhaṃ tubhyam ity uktvāntaradhīyata //
MBh, 3, 5, 1.1 vaiśampāyana uvāca /
MBh, 3, 5, 1.3 dharmātmānaṃ viduram agādhabuddhiṃ sukhāsīno vākyam uvāca rājā //
MBh, 3, 5, 4.1 vidura uvāca /
MBh, 3, 5, 11.1 uktaṃ pūrvaṃ jātamātre sute te mayā yat te hitam āsīt tadānīm /
MBh, 3, 5, 11.3 idānīṃ te hitam uktaṃ na cet tvaṃ kartāsi rājan paritaptāsi paścāt //
MBh, 3, 5, 16.1 dhṛtarāṣṭra uvāca /
MBh, 3, 5, 20.1 vaiśampāyana uvāca /
MBh, 3, 5, 20.2 etāvad uktvā dhṛtarāṣṭro 'nvapadyad antarveśma sahasotthāya rājan /
MBh, 3, 6, 1.1 vaiśampāyana uvāca /
MBh, 3, 6, 7.2 athābravīd bhrātaraṃ bhīmasenaṃ kiṃ nu kṣattā vakṣyati naḥ sametya //
MBh, 3, 6, 12.1 vidura uvāca /
MBh, 3, 6, 12.2 avocanmāṃ dhṛtarāṣṭro 'nuguptam ajātaśatro parigṛhyābhipūjya /
MBh, 3, 6, 13.1 mayāpyuktaṃ yat kṣamaṃ kauravāṇāṃ hitaṃ pathyaṃ dhṛtarāṣṭrasya caiva /
MBh, 3, 6, 14.1 paraṃ śreyaḥ pāṇḍaveyā mayoktaṃ na me tac ca śrutavān āmbikeyaḥ /
MBh, 3, 6, 14.2 yathāturasyeva hi pathyam annaṃ na rocate smāsya tad ucyamānam //
MBh, 3, 6, 16.2 yathā parṇe puṣkarasyeva siktaṃ jalaṃ na tiṣṭhet pathyam uktaṃ tathāsmin //
MBh, 3, 6, 18.2 tad vai sarvaṃ yan mayoktaṃ sabhāyāṃ tad dhāryatāṃ yat pravakṣyāmi bhūyaḥ //
MBh, 3, 6, 22.1 yudhiṣṭhira uvāca /
MBh, 3, 6, 22.3 yaccāpy anyad deśakālopapannaṃ tad vai vācyaṃ tat kariṣyāmi kṛtsnam //
MBh, 3, 7, 1.1 vaiśampāyana uvāca /
MBh, 3, 7, 10.2 saṃjayo bāḍham ity uktvā prādravat kāmyakaṃ vanam //
MBh, 3, 7, 17.1 evam uktas tu viduro dhīmān svajanavatsalaḥ /
MBh, 3, 7, 20.2 kṣamyatām iti covāca yad ukto 'si mayā ruṣā //
MBh, 3, 7, 20.2 kṣamyatām iti covāca yad ukto 'si mayā ruṣā //
MBh, 3, 7, 21.1 vidura uvāca /
MBh, 3, 7, 24.1 vaiśampāyana uvāca /
MBh, 3, 8, 1.1 vaiśampāyana uvāca /
MBh, 3, 8, 7.1 śakunir uvāca /
MBh, 3, 8, 11.1 duḥśāsana uvāca /
MBh, 3, 8, 12.1 karṇa uvāca /
MBh, 3, 8, 13.1 vaiśampāyana uvāca /
MBh, 3, 8, 13.2 evam uktas tu karṇena rājā duryodhanas tadā /
MBh, 3, 8, 15.1 uvāca paramakruddha udyamyātmānam ātmanā /
MBh, 3, 8, 21.1 evam uktvā tu saṃkruddhā rathaiḥ sarve pṛthak pṛthak /
MBh, 3, 8, 23.2 prajñācakṣuṣam āsīnam uvācābhyetya satvaraḥ //
MBh, 3, 9, 1.1 vyāsa uvāca /
MBh, 3, 9, 1.3 vakṣyāmi tvā kauravāṇāṃ sarveṣāṃ hitam uttamam //
MBh, 3, 10, 1.1 dhṛtarāṣṭra uvāca /
MBh, 3, 10, 4.1 vyāsa uvāca /
MBh, 3, 10, 8.1 indra uvāca /
MBh, 3, 10, 9.1 surabhir uvāca /
MBh, 3, 10, 15.1 indra uvāca /
MBh, 3, 10, 16.1 surabhir uvāca /
MBh, 3, 10, 17.1 vyāsa uvāca /
MBh, 3, 11, 1.1 dhṛtarāṣṭra uvāca /
MBh, 3, 11, 4.1 vyāsa uvāca /
MBh, 3, 11, 7.1 vaiśampāyana uvāca /
MBh, 3, 11, 7.2 evam uktvā yayau vyāso maitreyaḥ pratyadṛśyata /
MBh, 3, 11, 11.1 maitreya uvāca /
MBh, 3, 11, 18.1 vaiśampāyana uvāca /
MBh, 3, 11, 18.3 uvāca ślakṣṇayā vācā maitreyo bhagavān ṛṣiḥ //
MBh, 3, 11, 29.2 na kiṃcid uktvā durmedhās tasthau kiṃcid avāṅmukhaḥ //
MBh, 3, 11, 35.1 ity evam ukte vacane dhṛtarāṣṭro mahīpatiḥ /
MBh, 3, 11, 36.1 maitreya uvāca /
MBh, 3, 11, 37.1 vaiśampāyana uvāca /
MBh, 3, 11, 38.1 maitreya uvāca /
MBh, 3, 11, 38.2 nāhaṃ vakṣyāmyasūyā te na te śuśrūṣate sutaḥ /
MBh, 3, 11, 39.1 vaiśampāyana uvāca /
MBh, 3, 11, 39.2 ity evam uktvā maitreyaḥ prātiṣṭhata yathāgatam /
MBh, 3, 12, 1.1 dhṛtarāṣṭra uvāca /
MBh, 3, 12, 2.1 vidura uvāca /
MBh, 3, 12, 21.1 tam uvāca tato rājā dīrghaprajño yudhiṣṭhiraḥ /
MBh, 3, 12, 21.2 ko bhavān kasya vā kiṃ te kriyatāṃ kāryam ucyatām //
MBh, 3, 12, 38.1 evam uktas tu dharmātmā satyasaṃdho yudhiṣṭhiraḥ /
MBh, 3, 12, 42.1 ity uktvainam abhikruddhaḥ kakṣyām utpīḍya pāṇḍavaḥ /
MBh, 3, 12, 65.2 bhūtale pātayāmāsa vākyaṃ cedam uvāca ha //
MBh, 3, 12, 67.1 ity evam uktvā puruṣapravīras taṃ rākṣasaṃ krodhavivṛttanetraḥ /
MBh, 3, 12, 75.1 vaiśampāyana uvāca /
MBh, 3, 13, 1.1 vaiśampāyana uvāca /
MBh, 3, 13, 5.1 vāsudeva uvāca /
MBh, 3, 13, 7.1 vaiśampāyana uvāca /
MBh, 3, 13, 10.1 arjuna uvāca /
MBh, 3, 13, 37.1 vaiśampāyana uvāca /
MBh, 3, 13, 37.2 evam uktvā tadātmānam ātmā kṛṣṇasya pāṇḍavaḥ /
MBh, 3, 13, 37.3 tūṣṇīm āsīt tataḥ pārtham ity uvāca janārdanaḥ //
MBh, 3, 13, 109.1 ity uktvā prārudat kṛṣṇā mukhaṃ pracchādya pāṇinā /
MBh, 3, 13, 118.1 dhṛṣṭadyumna uvāca /
MBh, 3, 13, 120.1 vaiśampāyana uvāca /
MBh, 3, 13, 120.2 ity ukte 'bhimukhā vīrā vāsudevam upasthitāḥ /
MBh, 3, 14, 1.1 vāsudeva uvāca /
MBh, 3, 14, 5.1 tatra vakṣyāmy ahaṃ doṣān yair bhavān avaropitaḥ /
MBh, 3, 14, 8.2 viśeṣataś ca vaktavyaṃ dyūte paśyanti tadvidaḥ //
MBh, 3, 14, 11.1 evam ukto yadi mayā gṛhṇīyād vacanaṃ mama /
MBh, 3, 15, 1.1 yudhiṣṭhira uvāca /
MBh, 3, 15, 2.1 kṛṣṇa uvāca /
MBh, 3, 15, 8.1 uktavāṃś ca mahābāho kvāsau vṛṣṇikulādhamaḥ /
MBh, 3, 16, 1.1 yudhiṣṭhira uvāca /
MBh, 3, 16, 2.1 vāsudeva uvāca /
MBh, 3, 17, 1.1 vāsudeva uvāca /
MBh, 3, 18, 1.1 vāsudeva uvāca /
MBh, 3, 18, 1.2 evam uktvā raukmiṇeyo yādavān bharatarṣabha /
MBh, 3, 19, 1.1 vāsudeva uvāca /
MBh, 3, 19, 5.2 naiṣa vṛṣṇipravīrāṇām āhave dharma ucyate //
MBh, 3, 19, 7.1 sūta uvāca /
MBh, 3, 19, 11.1 vāsudeva uvāca /
MBh, 3, 19, 11.3 uvāca sūtaṃ kauravya nivartaya rathaṃ punaḥ //
MBh, 3, 19, 17.2 gadāgrajo durādharṣaḥ kiṃ māṃ vakṣyati mādhavaḥ //
MBh, 3, 19, 18.2 kiṃ vakṣyati mahābāhur baladevaḥ samāgataḥ //
MBh, 3, 19, 19.1 kiṃ vakṣyati śiner naptā narasiṃho mahādhanuḥ /
MBh, 3, 19, 20.2 akrūraś ca mahābāhuḥ kiṃ māṃ vakṣyati sārathe //
MBh, 3, 19, 21.2 striyaś ca vṛṣṇīvīrāṇāṃ kiṃ māṃ vakṣyanti saṃgatāḥ //
MBh, 3, 19, 22.2 dhig enam iti vakṣyanti na tu vakṣyanti sādhviti //
MBh, 3, 19, 22.2 dhig enam iti vakṣyanti na tu vakṣyanti sādhviti //
MBh, 3, 19, 26.2 taṃ sametya raṇaṃ tyaktvā kiṃ vakṣyāmi mahāratham //
MBh, 3, 19, 27.2 puruṣaṃ puṇḍarīkākṣaṃ kiṃ vakṣyāmi mahābhujam //
MBh, 3, 19, 28.2 mayā spardhanti satataṃ kiṃ nu vakṣyāmi tān aham //
MBh, 3, 20, 1.1 vāsudeva uvāca /
MBh, 3, 20, 1.2 evam uktas tu kaunteya sūtaputras tadā mṛdhe /
MBh, 3, 20, 7.1 evam uktvā tato vīra hayān saṃcodya saṃgare /
MBh, 3, 21, 1.1 vāsudeva uvāca /
MBh, 3, 21, 5.1 evam uktas tu sa mayā vistareṇedam abravīt /
MBh, 3, 22, 1.1 vāsudeva uvāca /
MBh, 3, 23, 1.1 vāsudeva uvāca /
MBh, 3, 23, 31.2 ity uktvā bhujavīryeṇa tasmai prāhiṇavaṃ ruṣā //
MBh, 3, 23, 42.1 vaiśampāyana uvāca /
MBh, 3, 23, 42.2 evam uktvā mahābāhuḥ kauravaṃ puruṣottamaḥ /
MBh, 3, 24, 1.1 vaiśampāyana uvāca /
MBh, 3, 24, 13.1 tān dharmakāmārthavid uttamaujā bībhatsur uccaiḥ sahitān uvāca /
MBh, 3, 24, 14.2 prasādya dharmārthavidaś ca vācyā yathārthasiddhiḥ paramā bhavennaḥ //
MBh, 3, 24, 15.1 ity evam ukte vacane 'rjunena te brāhmaṇāḥ sarvavarṇāś ca rājan /
MBh, 3, 25, 1.1 vaiśampāyana uvāca /
MBh, 3, 25, 4.1 evam ukte pratyuvāca dharmarājaṃ dhanaṃjayaḥ /
MBh, 3, 25, 5.1 arjuna uvāca /
MBh, 3, 25, 12.1 yudhiṣṭhira uvāca /
MBh, 3, 25, 13.1 vaiśampāyana uvāca /
MBh, 3, 26, 1.1 vaiśampāyana uvāca /
MBh, 3, 26, 7.1 mārkaṇḍeya uvāca /
MBh, 3, 26, 18.1 vaiśampāyana uvāca /
MBh, 3, 26, 18.2 tam evam uktvā vacanaṃ maharṣis tapasvimadhye sahitaṃ suhṛdbhiḥ /
MBh, 3, 27, 1.1 vaiśampāyana uvāca /
MBh, 3, 27, 9.2 bhrātṛbhiḥ saha kaunteya yat tvāṃ vakṣyāmi kaurava //
MBh, 3, 28, 1.1 vaiśampāyana uvāca /
MBh, 3, 29, 1.1 draupadyuvāca /
MBh, 3, 29, 6.1 prahlāda uvāca /
MBh, 3, 29, 24.1 kṣamākālāṃs tu vakṣyāmi śṛṇu me vistareṇa tān /
MBh, 3, 29, 32.2 ato 'nyathānuvartatsu tejasaḥ kāla ucyate //
MBh, 3, 29, 33.1 draupadyuvāca /
MBh, 3, 30, 1.1 yudhiṣṭhira uvāca /
MBh, 3, 30, 5.1 vācyāvācye hi kupito na prajānāti karhicit /
MBh, 3, 31, 1.1 draupadyuvāca /
MBh, 3, 32, 1.1 yudhiṣṭhira uvāca /
MBh, 3, 32, 1.3 uktaṃ tacchrutam asmābhir nāstikyaṃ tu prabhāṣase //
MBh, 3, 32, 29.1 sa cāyaṃ saphalo dharmo na dharmo 'phala ucyate /
MBh, 3, 33, 1.1 draupadyuvāca /
MBh, 3, 34, 1.1 vaiśampāyana uvāca /
MBh, 3, 34, 74.2 anṛtaṃ kiṃcid uktaṃ te na kāmānnārthakāraṇāt //
MBh, 3, 35, 1.1 yudhiṣṭhira uvāca /
MBh, 3, 35, 11.2 vasema ityāha purā sa rājā madhye kurūṇāṃ sa mayoktastatheti //
MBh, 3, 35, 18.1 na tvadya śakyaṃ bharatapravīra kṛtvā yad uktaṃ kuruvīramadhye /
MBh, 3, 36, 1.1 bhīmasena uvāca /
MBh, 3, 37, 1.1 vaiśampāyana uvāca /
MBh, 3, 37, 19.2 babhūva vimanās trasto na caivovāca kiṃcana //
MBh, 3, 37, 21.2 yudhiṣṭhiram idaṃ vākyam uvāca vadatāṃ varaḥ //
MBh, 3, 37, 34.1 evam uktvā prapannāya śucaye bhagavān prabhuḥ /
MBh, 3, 38, 1.1 vaiśampāyana uvāca /
MBh, 3, 38, 3.2 dhanaṃjayaṃ dharmarājo rahasīdam uvāca ha //
MBh, 3, 38, 14.1 evam uktvā dharmarājas tam adhyāpayata prabhuḥ /
MBh, 3, 38, 36.1 tam uvāca tataḥ prītaḥ sa dvijaḥ prahasann iva /
MBh, 3, 38, 37.1 evam uktaḥ pratyuvāca sahasrākṣaṃ dhanaṃjayaḥ /
MBh, 3, 38, 40.1 evam uktaḥ pratyuvāca sahasrākṣaṃ dhanaṃjayaḥ /
MBh, 3, 38, 42.1 evam uktaḥ pratyuvāca vṛtrahā pāṇḍunandanam /
MBh, 3, 38, 45.1 ityuktvā phalgunaṃ śakro jagāmādarśanaṃ tataḥ /
MBh, 3, 39, 1.1 janamejaya uvāca /
MBh, 3, 39, 8.1 vaiśampāyana uvāca /
MBh, 3, 39, 28.1 maheśvara uvāca /
MBh, 3, 39, 30.1 vaiśampāyana uvāca /
MBh, 3, 40, 1.1 vaiśampāyana uvāca /
MBh, 3, 40, 8.2 hantuṃ paramaduṣṭātmā tam uvācātha phalgunaḥ //
MBh, 3, 40, 21.1 ityuktaḥ pāṇḍaveyena kirātaḥ prahasann iva /
MBh, 3, 40, 21.2 uvāca ślakṣṇayā vācā pāṇḍavaṃ savyasācinam //
MBh, 3, 40, 23.1 doṣān svān nārhase 'nyasmai vaktuṃ svabaladarpitaḥ /
MBh, 3, 40, 52.1 bhagavān uvāca /
MBh, 3, 40, 55.1 vaiśampāyana uvāca /
MBh, 3, 40, 57.1 arjuna uvāca /
MBh, 3, 40, 61.1 vaiśampāyana uvāca /
MBh, 3, 40, 61.2 tam uvāca mahātejāḥ prahasya vṛṣabhadhvajaḥ /
MBh, 3, 41, 1.1 bhagavān uvāca /
MBh, 3, 41, 7.1 arjuna uvāca /
MBh, 3, 41, 13.1 bhagavān uvāca /
MBh, 3, 41, 17.1 vaiśampāyana uvāca /
MBh, 3, 42, 1.1 vaiśampāyana uvāca /
MBh, 3, 43, 1.1 vaiśampāyana uvāca /
MBh, 3, 43, 15.1 arjuna uvāca /
MBh, 3, 43, 19.1 vaiśampāyana uvāca /
MBh, 3, 43, 26.1 evam uktvārjunaḥ śailam āmantrya paravīrahā /
MBh, 3, 43, 34.2 papraccha mātaliṃ prītyā sa cāpyenam uvāca ha //
MBh, 3, 44, 1.1 vaiśampāyana uvāca /
MBh, 3, 45, 1.1 vaiśampāyana uvāca /
MBh, 3, 45, 30.1 sa vācyo mama saṃdeśād dharmātmā satyasaṃgaraḥ /
MBh, 3, 46, 1.1 janamejaya uvāca /
MBh, 3, 46, 2.1 vaiśampāyana uvāca /
MBh, 3, 46, 19.1 saṃjaya uvāca /
MBh, 3, 46, 32.1 dhṛtarāṣṭra uvāca /
MBh, 3, 47, 1.1 janamejaya uvāca /
MBh, 3, 47, 3.1 kim āsīt pāṇḍuputrāṇāṃ vane bhojanam ucyatām /
MBh, 3, 47, 4.1 vaiśampāyana uvāca /
MBh, 3, 48, 1.1 vaiśampāyana uvāca /
MBh, 3, 48, 11.1 saṃjaya uvāca /
MBh, 3, 48, 36.1 evaṃ bahuvidhā vācas tadocuḥ puruṣarṣabhāḥ /
MBh, 3, 48, 40.1 dhṛtarāṣṭra uvāca /
MBh, 3, 49, 1.1 janamejaya uvāca /
MBh, 3, 49, 2.1 vaiśampāyana uvāca /
MBh, 3, 49, 20.2 na hi naikṛtikaṃ hatvā nikṛtyā pāpam ucyate //
MBh, 3, 49, 25.2 uvāca sāntvayan rājā mūrdhnyupāghrāya pāṇḍavam //
MBh, 3, 49, 27.2 anṛtaṃ notsahe vaktuṃ na hyetan mayi vidyate //
MBh, 3, 49, 35.1 bṛhadaśva uvāca /
MBh, 3, 49, 37.1 vaiśampāyana uvāca /
MBh, 3, 49, 38.1 bṛhadaśva uvāca /
MBh, 3, 49, 43.1 yudhiṣṭhira uvāca /
MBh, 3, 50, 1.1 bṛhadaśva uvāca /
MBh, 3, 50, 21.1 evam uktas tato haṃsam utsasarja mahīpatiḥ /
MBh, 3, 50, 30.1 evam uktā tu haṃsena damayantī viśāṃ pate /
MBh, 3, 50, 31.1 tathety uktvāṇḍajaḥ kanyāṃ vaidarbhasya viśāṃ pate /
MBh, 3, 51, 1.1 bṛhadaśva uvāca /
MBh, 3, 51, 14.1 nārada uvāca /
MBh, 3, 51, 15.1 bṛhadaśva uvāca /
MBh, 3, 51, 18.1 evam uktas tu śakreṇa nāradaḥ pratyabhāṣata /
MBh, 3, 52, 1.1 bṛhadaśva uvāca /
MBh, 3, 52, 3.1 evam ukte naiṣadhena maghavān pratyabhāṣata /
MBh, 3, 52, 7.1 evam uktaḥ sa śakreṇa nalaḥ prāñjalir abravīt /
MBh, 3, 52, 8.1 devā ūcuḥ /
MBh, 3, 52, 9.1 bṛhadaśva uvāca /
MBh, 3, 52, 9.2 evam uktaḥ sa devais tair naiṣadhaḥ punar abravīt /
MBh, 3, 52, 10.2 jagāma sa tathetyuktvā damayantyā niveśanam //
MBh, 3, 52, 21.1 evam uktastu vaidarbhyā nalas tāṃ pratyuvāca ha /
MBh, 3, 53, 1.1 bṛhadaśva uvāca /
MBh, 3, 53, 5.1 evam uktastu vaidarbhyā nalas tāṃ pratyuvāca ha /
MBh, 3, 53, 12.1 evamuktastu vaidarbhyā nalo rājā viśāṃpate /
MBh, 3, 53, 14.1 devā ūcuḥ /
MBh, 3, 53, 15.1 nala uvāca /
MBh, 3, 54, 1.1 bṛhadaśva uvāca /
MBh, 3, 54, 22.2 yathoktaṃ cakrire devāḥ sāmarthyaṃ liṅgadhāraṇe //
MBh, 3, 55, 1.1 bṛhadaśva uvāca /
MBh, 3, 55, 5.1 evam uktas tu śakreṇa kaliḥ kopasamanvitaḥ /
MBh, 3, 55, 5.2 devān āmantrya tān sarvān uvācedaṃ vacas tadā //
MBh, 3, 55, 7.1 evam ukte tu kalinā pratyūcus te divaukasaḥ /
MBh, 3, 55, 11.2 evam uktvā kaliṃ devā dvāparaṃ ca divaṃ yayuḥ //
MBh, 3, 56, 1.1 bṛhadaśva uvāca /
MBh, 3, 56, 6.1 evam uktas tu kalinā puṣkaro nalam abhyayāt /
MBh, 3, 56, 14.2 uvāca naiṣadhaṃ bhaimī śokopahatacetanā //
MBh, 3, 57, 1.1 bṛhadaśva uvāca /
MBh, 3, 57, 5.2 api no bhāgadheyaṃ syād ityuktvā punar āvrajan //
MBh, 3, 57, 8.2 nalaṃ ca hṛtasarvasvaṃ dhātrīṃ punar uvāca ha //
MBh, 3, 57, 11.2 uvāca deśakālajñā prāptakālam aninditā //
MBh, 3, 58, 1.1 bṛhadaśva uvāca /
MBh, 3, 58, 4.1 puṣkareṇaivam uktasya puṇyaślokasya manyunā /
MBh, 3, 58, 23.2 uvāca damayantī taṃ naiṣadhaṃ karuṇaṃ vacaḥ //
MBh, 3, 58, 28.1 nala uvāca /
MBh, 3, 58, 30.1 damayantyuvāca /
MBh, 3, 59, 1.1 nala uvāca /
MBh, 3, 59, 3.1 bṛhadaśva uvāca /
MBh, 3, 60, 1.1 bṛhadaśva uvāca /
MBh, 3, 60, 4.2 katham uktvā tathāsatyaṃ suptām utsṛjya māṃ gataḥ //
MBh, 3, 60, 14.2 uvāca bhaimī niṣkramya rodamānā pativratā //
MBh, 3, 60, 38.1 uktamātre tu vacane tayā sa mṛgajīvanaḥ /
MBh, 3, 61, 1.1 bṛhadaśva uvāca /
MBh, 3, 61, 12.1 damayantyuvāca /
MBh, 3, 61, 14.1 yat tvayoktaṃ naravyāghra matsamakṣaṃ mahādyute /
MBh, 3, 61, 15.1 yathoktaṃ vihagair haṃsaiḥ samīpe tava bhūmipa /
MBh, 3, 61, 15.2 matsakāśe ca tair uktaṃ tad avekṣitum arhasi //
MBh, 3, 61, 17.2 uktavān asi yad vīra matsakāśe purā vacaḥ //
MBh, 3, 61, 20.2 tām ṛtāṃ kuru kalyāṇa puroktāṃ bhāratīṃ nṛpa //
MBh, 3, 61, 56.1 iti sā taṃ giriśreṣṭham uktvā pārthivanandinī /
MBh, 3, 61, 65.2 āsyatām ity athocus te brūhi kiṃ karavāmahe //
MBh, 3, 61, 66.1 tān uvāca varārohā kaccid bhagavatām iha /
MBh, 3, 61, 67.1 tair uktā kuśalaṃ bhadre sarvatreti yaśasvinī /
MBh, 3, 61, 86.2 damayantīm athocus te tāpasāḥ satyavādinaḥ //
MBh, 3, 61, 91.1 evam uktvā nalasyeṣṭāṃ mahiṣīṃ pārthivātmajām /
MBh, 3, 61, 117.1 tathoktā tena sārthena damayantī nṛpātmajā /
MBh, 3, 61, 121.1 tām uvācānavadyāṅgīṃ sārthasya mahataḥ prabhuḥ /
MBh, 3, 61, 125.1 sārthavāha uvāca /
MBh, 3, 62, 1.1 bṛhadaśva uvāca /
MBh, 3, 62, 17.1 bṛhadaśva uvāca /
MBh, 3, 62, 42.1 evam uktvā tato bhaimīṃ rājamātā viśāṃ pate /
MBh, 3, 62, 42.2 uvācedaṃ duhitaraṃ sunandāṃ nāma bhārata //
MBh, 3, 63, 1.1 bṛhadaśva uvāca /
MBh, 3, 63, 3.1 mā bhair iti nalaś coktvā madhyam agneḥ praviśya tam /
MBh, 3, 63, 4.2 uvāca viddhi māṃ rājan nāgaṃ karkoṭakaṃ nṛpa //
MBh, 3, 63, 8.1 evam uktvā sa nāgendro babhūvāṅguṣṭhamātrakaḥ /
MBh, 3, 63, 23.2 ityuktvā pradadāvasmai divyaṃ vāsoyugaṃ tadā //
MBh, 3, 64, 1.1 bṛhadaśva uvāca /
MBh, 3, 64, 5.1 ṛtuparṇa uvāca /
MBh, 3, 64, 8.1 bṛhadaśva uvāca /
MBh, 3, 64, 8.2 evam ukto nalas tena nyavasat tatra pūjitaḥ /
MBh, 3, 64, 12.1 tam uvāca nalo rājā mandaprajñasya kasyacit /
MBh, 3, 65, 1.1 bṛhadaśva uvāca /
MBh, 3, 65, 5.1 ityuktās te yayur hṛṣṭā brāhmaṇāḥ sarvatodiśam /
MBh, 3, 65, 9.1 sudeva uvāca /
MBh, 3, 65, 26.1 bṛhadaśva uvāca /
MBh, 3, 65, 37.1 evam uktas tayā rājan sudevo dvijasattamaḥ /
MBh, 3, 66, 1.1 sudeva uvāca /
MBh, 3, 66, 9.1 bṛhadaśva uvāca /
MBh, 3, 66, 20.1 bāḍham ity eva tām uktvā hṛṣṭā mātṛṣvasā nṛpa /
MBh, 3, 67, 1.1 damayantyuvāca /
MBh, 3, 67, 2.1 bṛhadaśva uvāca /
MBh, 3, 67, 2.2 damayantyā tathoktā tu sā devī bhṛśaduḥkhitā /
MBh, 3, 67, 5.1 apakṛṣya ca lajjāṃ māṃ svayam uktavatī nṛpa /
MBh, 3, 67, 12.1 etad anyacca vaktavyaṃ kṛpāṃ kuryād yathā mayi /
MBh, 3, 67, 20.1 evam uktās tvagacchaṃs te brāhmaṇāḥ sarvatodiśam /
MBh, 3, 68, 1.1 bṛhadaśva uvāca /
MBh, 3, 68, 3.2 ṛtuparṇo mahābhāgo yathoktaṃ varavarṇini //
MBh, 3, 68, 19.1 evam ukto 'rcayitvā tām āśīrvādaiḥ sumaṅgalaiḥ /
MBh, 3, 69, 1.1 bṛhadaśva uvāca /
MBh, 3, 69, 3.1 evam uktasya kaunteya tena rājñā nalasya ha /
MBh, 3, 69, 8.2 kṛtāñjalir uvācedam ṛtuparṇaṃ narādhipam //
MBh, 3, 69, 15.1 bāhuka uvāca /
MBh, 3, 69, 16.1 ṛtuparṇa uvāca /
MBh, 3, 69, 17.1 bṛhadaśva uvāca /
MBh, 3, 69, 29.2 daivena vidhinā yuktāḥ śāstroktaiś ca virūpaṇaiḥ //
MBh, 3, 70, 1.1 bṛhadaśva uvāca /
MBh, 3, 70, 6.1 evam ukte nalenātha tadā bhāṅgasvarir nṛpaḥ /
MBh, 3, 70, 18.1 kāmaṃ ca te kariṣyāmi yan māṃ vakṣyasi bāhuka /
MBh, 3, 70, 20.1 akāma iva taṃ rājā gaṇayasvetyuvāca ha /
MBh, 3, 70, 21.2 gaṇayitvā yathoktāni tāvanty eva phalāni ca //
MBh, 3, 70, 23.1 tam uvāca tato rājā tvarito gamane tadā /
MBh, 3, 70, 24.1 bāhukas tam uvācātha dehi vidyām imāṃ mama /
MBh, 3, 70, 26.3 evam uktvā dadau vidyām ṛtuparṇo nalāya vai //
MBh, 3, 70, 30.1 tam uvāca kalir bhīto vepamānaḥ kṛtāñjaliḥ /
MBh, 3, 70, 34.1 evam ukto nalo rājā nyayacchat kopam ātmanaḥ /
MBh, 3, 71, 1.1 bṛhadaśva uvāca /
MBh, 3, 71, 8.1 damayantyuvāca /
MBh, 3, 71, 16.1 bṛhadaśva uvāca /
MBh, 3, 71, 23.2 āgato 'smītyuvācainaṃ bhavantam abhivādakaḥ //
MBh, 3, 72, 1.1 damayantyuvāca /
MBh, 3, 72, 5.1 bṛhadaśva uvāca /
MBh, 3, 72, 6.1 keśinyuvāca /
MBh, 3, 72, 8.1 bāhuka uvāca /
MBh, 3, 72, 10.1 keśinyuvāca /
MBh, 3, 72, 11.1 bāhuka uvāca /
MBh, 3, 72, 13.1 keśinyuvāca /
MBh, 3, 72, 14.1 bāhuka uvāca /
MBh, 3, 72, 17.1 keśinyuvāca /
MBh, 3, 72, 23.1 bṛhadaśva uvāca /
MBh, 3, 72, 23.2 evam uktasya keśinyā nalasya kurunandana /
MBh, 3, 73, 1.1 bṛhadaśva uvāca /
MBh, 3, 73, 6.1 damayantyaivam uktā sā jagāmāthāśu keśinī /
MBh, 3, 73, 8.1 keśinyuvāca /
MBh, 3, 73, 18.1 bṛhadaśva uvāca /
MBh, 3, 74, 1.1 bṛhadaśva uvāca /
MBh, 3, 74, 5.1 evam uktā tu vaidarbhyā sā devī bhīmam abravīt /
MBh, 3, 75, 1.1 damayantyuvāca /
MBh, 3, 75, 11.1 evam ukte tato vāyur antarikṣād abhāṣata /
MBh, 3, 76, 1.1 bṛhadaśva uvāca /
MBh, 3, 76, 13.1 nala uvāca /
MBh, 3, 76, 17.1 bṛhadaśva uvāca /
MBh, 3, 76, 17.2 evam uktvā dadau vidyām ṛtuparṇāya naiṣadhaḥ /
MBh, 3, 77, 1.1 bṛhadaśva uvāca /
MBh, 3, 77, 4.2 uvāca dīvyāva punar bahu vittaṃ mayārjitam //
MBh, 3, 77, 7.2 pratipāṇaḥ pradātavyaḥ paraṃ hi dhanam ucyate //
MBh, 3, 77, 11.1 naiṣadhenaivam uktas tu puṣkaraḥ prahasann iva /
MBh, 3, 77, 17.1 smayaṃs tu roṣatāmrākṣas tam uvāca tato nṛpaḥ /
MBh, 3, 78, 1.1 bṛhadaśva uvāca /
MBh, 3, 78, 5.2 tathā tvam api rājendra sasuhṛd vakṣyase 'cirāt //
MBh, 3, 78, 10.1 itihāsam imaṃ cāpi kalināśanam ucyate /
MBh, 3, 78, 16.1 vaiśampāyana uvāca /
MBh, 3, 78, 16.2 tato hṛṣṭamanā rājā bṛhadaśvam uvāca ha /
MBh, 3, 79, 1.1 janamejaya uvāca /
MBh, 3, 79, 4.1 vaiśampāyana uvāca /
MBh, 3, 79, 23.1 nakula uvāca /
MBh, 3, 79, 26.1 sahadeva uvāca /
MBh, 3, 80, 1.1 vaiśampāyana uvāca /
MBh, 3, 80, 6.1 uvāca ca mahātmānaṃ dharmarājaṃ yudhiṣṭhiram /
MBh, 3, 80, 7.2 uvāca prāñjalir vākyaṃ nāradaṃ devasaṃmitam //
MBh, 3, 80, 10.2 kiṃ phalaṃ tasya kārtsnyena tad brahman vaktum arhasi //
MBh, 3, 80, 11.1 nārada uvāca /
MBh, 3, 80, 20.1 evam uktvā mahārāja bhīṣmo dharmabhṛtāṃ varaḥ /
MBh, 3, 80, 22.1 pulastya uvāca /
MBh, 3, 80, 24.2 yad vakṣyasi kuruśreṣṭha tasya dātāsmi te 'nagha //
MBh, 3, 80, 25.1 bhīṣma uvāca /
MBh, 3, 80, 26.2 vakṣyāmi hṛtsthaṃ saṃdehaṃ tan me tvaṃ vaktum arhasi //
MBh, 3, 80, 26.2 vakṣyāmi hṛtsthaṃ saṃdehaṃ tan me tvaṃ vaktum arhasi //
MBh, 3, 80, 29.1 pulastya uvāca /
MBh, 3, 80, 55.2 tathaiva puṣkaraṃ rājaṃs tīrthānām ādir ucyate //
MBh, 3, 81, 1.1 pulastya uvāca /
MBh, 3, 81, 23.3 tatas te pitaraḥ prītā rāmam ūcur mahīpate //
MBh, 3, 81, 25.1 evam uktaḥ sa rājendra rāmaḥ praharatāṃ varaḥ /
MBh, 3, 81, 104.1 ṛṣir uvāca /
MBh, 3, 81, 105.1 pulastya uvāca /
MBh, 3, 81, 106.1 evam uktvā naraśreṣṭha mahādevena dhīmatā /
MBh, 3, 81, 112.1 ṛṣir uvāca /
MBh, 3, 81, 112.3 pulastya uvāca /
MBh, 3, 81, 177.2 etat kurukṣetrasamantapañcakaṃ pitāmahasyottaravedir ucyate //
MBh, 3, 82, 1.1 pulastya uvāca /
MBh, 3, 82, 17.2 uktaśca tripuraghnena parituṣṭena bhārata //
MBh, 3, 83, 1.1 pulastya uvāca /
MBh, 3, 83, 96.1 nārada uvāca /
MBh, 3, 83, 96.2 evam uktvābhyanujñāpya pulastyo bhagavān ṛṣiḥ /
MBh, 3, 83, 113.1 vaiśampāyana uvāca /
MBh, 3, 84, 1.1 vaiśampāyana uvāca /
MBh, 3, 85, 1.1 vaiśampāyana uvāca /
MBh, 3, 86, 1.1 dhaumya uvāca /
MBh, 3, 86, 16.1 surāṣṭreṣvapi vakṣyāmi puṇyānyāyatanāni ca /
MBh, 3, 86, 23.1 pavitrāṇāṃ hi govindaḥ pavitraṃ param ucyate /
MBh, 3, 87, 1.1 dhaumya uvāca /
MBh, 3, 88, 1.1 dhaumya uvāca /
MBh, 3, 89, 1.1 vaiśampāyana uvāca /
MBh, 3, 89, 4.2 uvāca ślakṣṇayā vācā harṣayann iva pāṇḍavān //
MBh, 3, 89, 9.2 yattvayokto mahābāhur astrārthaṃ pāṇḍavarṣabha //
MBh, 3, 90, 1.1 lomaśa uvāca /
MBh, 3, 90, 1.2 dhanaṃjayena cāpyuktaṃ yat tacchṛṇu yudhiṣṭhira /
MBh, 3, 90, 14.1 yudhiṣṭhira uvāca /
MBh, 3, 90, 18.1 vaiśampāyana uvāca /
MBh, 3, 90, 19.1 yudhiṣṭhira uvāca /
MBh, 3, 90, 22.1 vaiśampāyana uvāca /
MBh, 3, 91, 1.1 vaiśampāyana uvāca /
MBh, 3, 91, 13.1 tīrthānyuktāni dhaumyena nāradena ca dhīmatā /
MBh, 3, 91, 13.2 yāny uvāca ca devarṣir lomaśaḥ sumahātapāḥ //
MBh, 3, 92, 1.1 yudhiṣṭhira uvāca /
MBh, 3, 92, 3.1 lomaśa uvāca /
MBh, 3, 93, 1.1 vaiśampāyana uvāca /
MBh, 3, 94, 1.1 vaiśampāyana uvāca /
MBh, 3, 94, 4.1 lomaśa uvāca /
MBh, 3, 94, 5.1 sa brāhmaṇaṃ tapoyuktam uvāca ditinandanaḥ /
MBh, 3, 94, 12.2 saṃtānahetor iti te tam ūcur brahmavādinaḥ //
MBh, 3, 94, 15.1 sa tān uvāca tejasvī satyadharmaparāyaṇaḥ /
MBh, 3, 95, 1.1 lomaśa uvāca /
MBh, 3, 95, 3.1 evam uktaḥ sa muninā mahīpālo vicetanaḥ /
MBh, 3, 95, 19.1 agastya uvāca /
MBh, 3, 95, 20.1 lopāmudrovāca /
MBh, 3, 95, 21.1 agastya uvāca /
MBh, 3, 95, 22.1 lopāmudrovāca /
MBh, 3, 95, 24.1 agastya uvāca /
MBh, 3, 96, 1.1 lomaśa uvāca /
MBh, 3, 96, 4.1 agastya uvāca /
MBh, 3, 96, 5.1 lomaśa uvāca /
MBh, 3, 96, 9.1 agastya uvāca /
MBh, 3, 96, 10.1 lomaśa uvāca /
MBh, 3, 96, 15.1 agastya uvāca /
MBh, 3, 96, 16.1 lomaśa uvāca /
MBh, 3, 96, 18.2 idam ūcur mahārāja samavekṣya parasparam //
MBh, 3, 97, 1.1 lomaśa uvāca /
MBh, 3, 97, 12.1 agastya uvāca /
MBh, 3, 97, 14.1 lomaśa uvāca /
MBh, 3, 97, 17.1 lopāmudrovāca /
MBh, 3, 97, 18.1 agastya uvāca /
MBh, 3, 97, 18.3 vicāraṇām apatye tu tava vakṣyāmi tāṃ śṛṇu //
MBh, 3, 97, 20.1 lopāmudrovāca /
MBh, 3, 97, 21.1 lomaśa uvāca /
MBh, 3, 98, 1.1 yudhiṣṭhira uvāca /
MBh, 3, 98, 2.1 lomaśa uvāca /
MBh, 3, 98, 6.1 kṛtāñjalīṃstu tān sarvān parameṣṭhī uvāca ha /
MBh, 3, 98, 9.1 sa vācyaḥ sahitaiḥ sarvair bhavadbhir jayakāṅkṣibhiḥ /
MBh, 3, 98, 12.1 evam uktās tato devā anujñāpya pitāmaham /
MBh, 3, 98, 21.1 sa evam uktvā dvipadāṃ variṣṭhaḥ prāṇān vaśī svān sahasotsasarja /
MBh, 3, 98, 22.1 prahṛṣṭarūpāś ca jayāya devās tvaṣṭāram āgamya tam artham ūcuḥ /
MBh, 3, 98, 23.1 cakāra vajraṃ bhṛśam ugrarūpaṃ kṛtvā ca śakraṃ sa uvāca hṛṣṭaḥ /
MBh, 3, 98, 24.2 tvaṣṭrā tathoktaḥ sa puraṃdaras tu vajraṃ prahṛṣṭaḥ prayato 'bhyagṛhṇāt //
MBh, 3, 99, 1.1 lomaśa uvāca /
MBh, 3, 100, 1.1 lomaśa uvāca /
MBh, 3, 100, 18.1 tato devāḥ sametās te tadocur madhusūdanam /
MBh, 3, 101, 1.1 devā ūcuḥ /
MBh, 3, 101, 6.1 viṣṇur uvāca /
MBh, 3, 101, 6.3 bhavatāṃ cāpi vakṣyāmi śṛṇudhvaṃ vigatajvarāḥ //
MBh, 3, 101, 14.1 devā ūcuḥ /
MBh, 3, 102, 1.1 yudhiṣṭhira uvāca /
MBh, 3, 102, 2.1 lomaśa uvāca /
MBh, 3, 102, 4.1 evam uktas tataḥ sūryaḥ śailendraṃ pratyabhāṣata /
MBh, 3, 102, 5.1 evam uktas tataḥ krodhāt pravṛddhaḥ sahasācalaḥ /
MBh, 3, 102, 7.2 agastyam atyadbhutavīryadīptaṃ taṃ cārtham ūcuḥ sahitāḥ surās te //
MBh, 3, 102, 8.1 devā ūcuḥ /
MBh, 3, 102, 10.1 lomaśa uvāca /
MBh, 3, 102, 16.3 evam uktās tatas tena devās taṃ munim abruvan //
MBh, 3, 102, 19.1 evam uktvā tato 'gacchat samudraṃ saritāṃ patim /
MBh, 3, 103, 1.1 lomaśa uvāca /
MBh, 3, 103, 1.3 uvāca sahitān devān ṛṣīṃś caiva samāgatān //
MBh, 3, 103, 3.1 etāvad uktvā vacanaṃ maitrāvaruṇir acyutaḥ /
MBh, 3, 103, 16.1 evam uktaḥ pratyuvāca bhagavān munipuṃgavaḥ /
MBh, 3, 103, 19.3 ūcuḥ prāñjalayaḥ sarve sāgarasyābhipūraṇam //
MBh, 3, 104, 1.1 lomaśa uvāca /
MBh, 3, 104, 1.2 tān uvāca sametāṃstu brahmā lokapitāmahaḥ /
MBh, 3, 104, 3.1 yudhiṣṭhira uvāca /
MBh, 3, 104, 5.1 vaiśampāyana uvāca /
MBh, 3, 104, 5.2 evam uktas tu viprendro dharmarājñā mahātmanā /
MBh, 3, 104, 6.1 lomaśa uvāca /
MBh, 3, 104, 15.3 evam uktvā tu taṃ rudras tatraivāntaradhīyata //
MBh, 3, 105, 1.1 lomaśa uvāca /
MBh, 3, 105, 6.1 tān uvāca mahābhāgaḥ sarvalokapitāmahaḥ /
MBh, 3, 105, 8.1 evam uktās tato devā lokāś ca manujeśvara /
MBh, 3, 105, 11.3 tenoktā dikṣu sarvāsu sarve mārgata vājinam //
MBh, 3, 105, 14.1 āgamya pitaraṃ cocustataḥ prāñjalayo 'grataḥ /
MBh, 3, 105, 16.2 uvāca vacanaṃ sarvāṃs tadā daivavaśānnṛpa //
MBh, 3, 106, 1.1 lomaśa uvāca /
MBh, 3, 106, 9.1 yudhiṣṭhira uvāca /
MBh, 3, 106, 10.1 lomaśa uvāca /
MBh, 3, 106, 15.1 evam uktā narendreṇa sacivās te narādhipa /
MBh, 3, 106, 17.1 aṃśumāṃs tu maheṣvāso yad uktaḥ sagareṇa ha /
MBh, 3, 106, 18.1 sagara uvāca /
MBh, 3, 106, 20.1 lomaśa uvāca /
MBh, 3, 106, 20.2 aṃśumān evam uktastu sagareṇa mahātmanā /
MBh, 3, 106, 23.2 uvāca cainaṃ dharmātmā varado 'smīti bhārata //
MBh, 3, 106, 25.1 tam uvāca mahātejāḥ kapilo munipuṃgavaḥ /
MBh, 3, 106, 29.1 aṃśumān evam uktas tu kapilena mahātmanā /
MBh, 3, 107, 1.1 lomaśa uvāca /
MBh, 3, 107, 15.1 gaṅgovāca /
MBh, 3, 107, 16.1 lomaśa uvāca /
MBh, 3, 107, 16.2 evam uktaḥ pratyuvāca rājā haimavatīṃ tadā /
MBh, 3, 108, 1.1 lomaśa uvāca /
MBh, 3, 108, 3.1 evam uktvā mahābāho himavantam upāgamat /
MBh, 3, 108, 4.1 tataḥ sthitvā naraśreṣṭhaṃ bhagīratham uvāca ha /
MBh, 3, 109, 1.1 vaiśampāyana uvāca /
MBh, 3, 109, 6.1 lomaśa uvāca /
MBh, 3, 109, 8.1 sa vai saṃbhāṣyamāṇo 'nyaiḥ kopād girim uvāca ha /
MBh, 3, 109, 9.1 vātaṃ cāhūya mā śabdam ityuvāca sa tāpasaḥ /
MBh, 3, 109, 20.1 vaiśampāyana uvāca /
MBh, 3, 110, 1.1 lomaśa uvāca /
MBh, 3, 110, 6.1 yudhiṣṭhira uvāca /
MBh, 3, 110, 10.2 vaktum arhasi śuśrūṣor ṛṣyaśṛṅgasya ceṣṭitam //
MBh, 3, 110, 11.1 lomaśa uvāca /
MBh, 3, 110, 23.2 tam ūcuś coditās tena svamatāni manīṣiṇaḥ //
MBh, 3, 110, 24.1 tatra tveko munivaras taṃ rājānam uvāca ha /
MBh, 3, 110, 30.2 veśyāḥ sarvatra niṣṇātās tā uvāca sa pārthivaḥ //
MBh, 3, 110, 32.2 aśakyam ūcus tat kāryaṃ vivarṇā gatacetasaḥ //
MBh, 3, 111, 1.1 lomaśa uvāca /
MBh, 3, 111, 7.1 veśyovāca /
MBh, 3, 111, 9.1 ṛśyaśṛṅga uvāca /
MBh, 3, 111, 11.1 veśyovāca /
MBh, 3, 111, 12.1 ṛśyaśṛṅga uvāca /
MBh, 3, 111, 13.1 lomaśa uvāca /
MBh, 3, 111, 20.2 viniḥśvasantaṃ muhur ūrdhvadṛṣṭiṃ vibhāṇḍakaḥ putram uvāca dīnam //
MBh, 3, 112, 1.1 ṛśyaśṛṅga uvāca /
MBh, 3, 112, 13.2 evaṃvrato 'smīti ca mām avocat phalāni cānyāni navānyadān me //
MBh, 3, 113, 1.1 vibhāṇḍaka uvāca /
MBh, 3, 113, 5.1 lomaśa uvāca /
MBh, 3, 113, 13.1 sa vaktavyaḥ prāñjalibhir bhavadbhiḥ putrasya te paśavaḥ karṣaṇaṃ ca /
MBh, 3, 113, 17.2 ūcus tatas te 'bhyupagamya sarve dhanaṃ tavedaṃ vihitaṃ sutasya //
MBh, 3, 113, 21.1 sa tatra nikṣipya sutaṃ maharṣir uvāca sūryāgnisamaprabhāvam /
MBh, 3, 114, 1.1 vaiśampāyana uvāca /
MBh, 3, 114, 4.1 lomaśa uvāca /
MBh, 3, 114, 8.1 hṛte paśau tadā devās tam ūcur bharatarṣabha /
MBh, 3, 114, 13.1 vaiśampāyana uvāca /
MBh, 3, 114, 14.1 yudhiṣṭhira uvāca /
MBh, 3, 114, 16.1 lomaśa uvāca /
MBh, 3, 114, 19.2 uvāca cāpi kupitā lokeśvaram idaṃ prabhum //
MBh, 3, 114, 26.1 vaiśampāyana uvāca /
MBh, 3, 115, 1.1 vaiśampāyana uvāca /
MBh, 3, 115, 5.1 akṛtavraṇa uvāca /
MBh, 3, 115, 7.1 yudhiṣṭhira uvāca /
MBh, 3, 115, 9.1 akṛtavraṇa uvāca /
MBh, 3, 115, 11.1 tam uvāca tato rājā brāhmaṇaṃ saṃśitavratam /
MBh, 3, 115, 13.1 na cāpi bhagavān vācyo dīyatām iti bhārgava /
MBh, 3, 115, 14.1 ṛcīka uvāca /
MBh, 3, 115, 15.1 akṛtavraṇa uvāca /
MBh, 3, 115, 23.1 bhṛgur uvāca /
MBh, 3, 115, 25.1 athovāca mahātejā bhṛguḥ satyavatīṃ snuṣām /
MBh, 3, 116, 1.1 akṛtavraṇa uvāca /
MBh, 3, 116, 11.2 na ca te jātasammohāḥ kiṃcid ūcur vicetasaḥ //
MBh, 3, 116, 13.2 tam uvāca mahāmanyur jamadagnir mahātapāḥ //
MBh, 3, 117, 1.1 rāma uvāca /
MBh, 3, 117, 4.1 kiṃ nu te tatra vakṣyanti saciveṣu suhṛtsu ca /
MBh, 3, 117, 5.1 akṛtavraṇa uvāca /
MBh, 3, 117, 16.1 vaiśampāyana uvāca /
MBh, 3, 118, 1.1 vaiśampāyana uvāca /
MBh, 3, 119, 1.1 janamejaya uvāca /
MBh, 3, 119, 3.1 vaiśampāyana uvāca /
MBh, 3, 119, 10.1 kiṃ nāma vakṣyatyavanipradhānaḥ pitṝn samāgamya paratra pāpaḥ /
MBh, 3, 120, 1.1 sātyakir uvāca /
MBh, 3, 120, 20.2 yudhiṣṭhiraḥ pārayate mahātmā dyūte yathoktaṃ kurusattamena //
MBh, 3, 120, 22.1 vāsudeva uvāca /
MBh, 3, 120, 26.1 yudhiṣṭhira uvāca /
MBh, 3, 120, 29.1 vaiśampāyana uvāca /
MBh, 3, 121, 1.1 lomaśa uvāca /
MBh, 3, 121, 15.1 vaiśampāyana uvāca /
MBh, 3, 121, 18.1 lomaśa uvāca /
MBh, 3, 121, 22.1 yudhiṣṭhira uvāca /
MBh, 3, 122, 1.1 lomaśa uvāca /
MBh, 3, 122, 13.1 kiṃ nu khalvidam ityuktvā nirbibhedāsya locane /
MBh, 3, 122, 16.1 tam ūcuḥ sainikāḥ sarve na vidmo 'pakṛtaṃ vayam /
MBh, 3, 123, 1.1 lomaśa uvāca /
MBh, 3, 123, 2.2 ūcatuḥ samabhidrutya nāsatyāvaśvināvidam //
MBh, 3, 123, 4.1 tataḥ sukanyā saṃvītā tāvuvāca surottamau /
MBh, 3, 123, 10.1 evam uktā sukanyā tu surau tāvidam abravīt /
MBh, 3, 123, 13.2 uvāca vākyaṃ yat tābhyām uktaṃ bhṛgusutaṃ prati //
MBh, 3, 123, 13.2 uvāca vākyaṃ yat tābhyām uktaṃ bhṛgusutaṃ prati //
MBh, 3, 123, 14.1 tacchrutvā cyavano bhāryām uvāca kriyatām iti /
MBh, 3, 123, 15.2 ūcatū rājaputrīṃ tāṃ patis tava viśatv apaḥ //
MBh, 3, 124, 1.1 lomaśa uvāca /
MBh, 3, 124, 4.1 athainaṃ bhārgavo rājann uvāca parisāntvayan /
MBh, 3, 124, 9.1 indra uvāca /
MBh, 3, 124, 10.1 cyavana uvāca /
MBh, 3, 124, 12.1 indra uvāca /
MBh, 3, 124, 13.1 lomaśa uvāca /
MBh, 3, 124, 16.1 evam uktaḥ smayann indram abhivīkṣya sa bhārgavaḥ /
MBh, 3, 125, 1.1 lomaśa uvāca /
MBh, 3, 125, 7.1 evam uktasya śakreṇa cyavanasya mahātmanaḥ /
MBh, 3, 126, 1.1 yudhiṣṭhira uvāca /
MBh, 3, 126, 4.1 lomaśa uvāca /
MBh, 3, 127, 1.1 yudhiṣṭhira uvāca /
MBh, 3, 127, 2.1 lomaśa uvāca /
MBh, 3, 127, 12.1 somaka uvāca /
MBh, 3, 127, 17.1 ṛtvig uvāca /
MBh, 3, 127, 17.3 yadi śaknoṣi tat kartum atha vakṣyāmi somaka //
MBh, 3, 127, 18.1 somaka uvāca /
MBh, 3, 127, 19.1 ṛtvig uvāca /
MBh, 3, 128, 1.1 somaka uvāca /
MBh, 3, 128, 2.1 lomaśa uvāca /
MBh, 3, 128, 13.1 dharma uvāca /
MBh, 3, 128, 14.1 somaka uvāca /
MBh, 3, 128, 16.1 dharma uvāca /
MBh, 3, 128, 17.1 lomaśa uvāca /
MBh, 3, 129, 1.1 lomaśa uvāca /
MBh, 3, 129, 13.1 etat plakṣāvataraṇaṃ yamunātīrtham ucyate /
MBh, 3, 129, 18.1 vaiśampāyana uvāca /
MBh, 3, 129, 20.1 lomaśa uvāca /
MBh, 3, 130, 1.1 lomaśa uvāca /
MBh, 3, 131, 1.1 śyena uvāca /
MBh, 3, 131, 3.1 rājovāca /
MBh, 3, 131, 6.1 śyena uvāca /
MBh, 3, 131, 13.1 rājovāca /
MBh, 3, 131, 17.1 śyena uvāca /
MBh, 3, 131, 20.1 rājovāca /
MBh, 3, 131, 22.1 śyena uvāca /
MBh, 3, 131, 24.1 rājovāca /
MBh, 3, 131, 25.1 lomaśa uvāca /
MBh, 3, 131, 28.1 śyena uvāca /
MBh, 3, 131, 31.1 lomaśa uvāca /
MBh, 3, 132, 1.1 lomaśa uvāca /
MBh, 3, 132, 5.1 yudhiṣṭhira uvāca /
MBh, 3, 132, 6.1 lomaśa uvāca /
MBh, 3, 132, 11.2 uvāca bhartāram idaṃ rahogatā prasādya hīnaṃ vasunā dhanārthinī //
MBh, 3, 132, 13.1 uktas tvevaṃ bhāryayā vai kahoḍo vittasyārthe janakam athābhyagacchat /
MBh, 3, 132, 14.2 uvāca tāṃ tatra tataḥ sujātām aṣṭāvakre gūhitavyo 'yam arthaḥ //
MBh, 3, 132, 16.2 apākarṣad gṛhya pāṇau rudantaṃ nāyaṃ tavāṅkaḥ pitur ityuktavāṃś ca //
MBh, 3, 132, 17.1 yat tenoktaṃ duruktaṃ tat tadānīṃ hṛdi sthitaṃ tasya suduḥkham āsīt /
MBh, 3, 133, 1.1 aṣṭāvakra uvāca /
MBh, 3, 133, 2.1 rājovāca /
MBh, 3, 133, 3.1 aṣṭāvakra uvāca /
MBh, 3, 133, 5.1 dvārapāla uvāca /
MBh, 3, 133, 6.1 aṣṭāvakra uvāca /
MBh, 3, 133, 8.1 dvārapāla uvāca /
MBh, 3, 133, 9.1 aṣṭāvakra uvāca /
MBh, 3, 133, 10.1 dvārapāla uvāca /
MBh, 3, 133, 11.1 aṣṭāvakra uvāca /
MBh, 3, 133, 15.1 dvārapāla uvāca /
MBh, 3, 133, 16.1 aṣṭāvakra uvāca /
MBh, 3, 133, 19.1 rājovāca /
MBh, 3, 133, 20.1 aṣṭāvakra uvāca /
MBh, 3, 133, 21.1 rājovāca /
MBh, 3, 133, 22.1 aṣṭāvakra uvāca /
MBh, 3, 133, 23.1 rājovāca /
MBh, 3, 133, 24.1 aṣṭāvakra uvāca /
MBh, 3, 133, 25.1 rājovāca /
MBh, 3, 133, 26.1 aṣṭāvakra uvāca /
MBh, 3, 133, 27.1 rājovāca /
MBh, 3, 134, 1.1 aṣṭāvakra uvāca /
MBh, 3, 134, 2.1 na me 'dya vakṣyasyativādimānin glahaṃ prapannaḥ saritām ivāgamaḥ /
MBh, 3, 134, 3.1 bandyuvāca /
MBh, 3, 134, 6.1 lomaśa uvāca /
MBh, 3, 134, 6.3 ukte vākye cottaraṃ me bravīhi vākyasya cāpyuttaraṃ te bravīmi //
MBh, 3, 134, 7.1 bandyuvāca /
MBh, 3, 134, 8.1 aṣṭāvakra uvāca /
MBh, 3, 134, 9.1 bandyuvāca /
MBh, 3, 134, 10.1 aṣṭāvakra uvāca /
MBh, 3, 134, 10.3 diśaś catasraś caturaśca varṇāś catuṣpadā gaur api śaśvad uktā //
MBh, 3, 134, 11.1 bandyuvāca /
MBh, 3, 134, 12.1 aṣṭāvakra uvāca /
MBh, 3, 134, 13.1 bandyuvāca /
MBh, 3, 134, 14.1 aṣṭāvakra uvāca /
MBh, 3, 134, 15.1 bandyuvāca /
MBh, 3, 134, 15.2 navaivoktāḥ sāmidhenyaḥ pitṝṇāṃ tathā prāhur navayogaṃ visargam /
MBh, 3, 134, 16.1 aṣṭāvakra uvāca /
MBh, 3, 134, 16.2 daśā daśoktāḥ puruṣasya loke sahasram āhur daśa pūrṇaṃ śatāni /
MBh, 3, 134, 17.1 bandyuvāca /
MBh, 3, 134, 17.3 ekādaśa prāṇabhṛtāṃ vikārā ekādaśoktā divi deveṣu rudrāḥ //
MBh, 3, 134, 18.1 aṣṭāvakra uvāca /
MBh, 3, 134, 18.3 dvādaśāhaḥ prākṛto yajña ukto dvādaśādityān kathayantīha viprāḥ //
MBh, 3, 134, 19.1 bandyuvāca /
MBh, 3, 134, 19.2 trayodaśī tithir uktā mahogrā trayodaśadvīpavatī mahī ca /
MBh, 3, 134, 19.3 lomaśa uvāca /
MBh, 3, 134, 19.4 etāvad uktvā virarāma bandī ślokasyārdhaṃ vyājahārāṣṭavakraḥ /
MBh, 3, 134, 22.1 aṣṭāvakra uvāca /
MBh, 3, 134, 23.1 bandyuvāca /
MBh, 3, 134, 25.1 aṣṭāvakra uvāca /
MBh, 3, 134, 28.1 janaka uvāca /
MBh, 3, 134, 29.1 aṣṭāvakra uvāca /
MBh, 3, 134, 30.1 bandyuvāca /
MBh, 3, 134, 31.1 lomaśa uvāca /
MBh, 3, 134, 32.1 kahoḍa uvāca /
MBh, 3, 134, 34.1 bandyuvāca /
MBh, 3, 134, 36.1 lomaśa uvāca /
MBh, 3, 135, 1.1 lomaśa uvāca /
MBh, 3, 135, 10.1 yudhiṣṭhira uvāca /
MBh, 3, 135, 12.1 lomaśa uvāca /
MBh, 3, 135, 19.1 yavakrīr uvāca /
MBh, 3, 135, 22.1 indra uvāca /
MBh, 3, 135, 23.1 lomaśa uvāca /
MBh, 3, 135, 23.2 evam uktvā gataḥ śakro yavakrīr api bhārata /
MBh, 3, 135, 27.1 yavakrīr uvāca /
MBh, 3, 135, 29.1 lomaśa uvāca /
MBh, 3, 135, 36.1 indra uvāca /
MBh, 3, 135, 37.1 yavakrīr uvāca /
MBh, 3, 135, 38.1 indra uvāca /
MBh, 3, 135, 39.1 yavakrīr uvāca /
MBh, 3, 135, 41.1 lomaśa uvāca /
MBh, 3, 135, 41.2 tasmai prādād varān indra uktavān yān mahātapāḥ /
MBh, 3, 136, 1.1 yavakrīr uvāca /
MBh, 3, 136, 2.1 bharadvāja uvāca /
MBh, 3, 136, 6.1 bāladhir uvāca /
MBh, 3, 136, 7.1 bharadvāja uvāca /
MBh, 3, 136, 9.2 bhava bhasmeti coktaḥ sa na bhasma samapadyata //
MBh, 3, 136, 12.2 ūcur vedoktayā pūrvaṃ gāthayā tan nibodha me //
MBh, 3, 136, 12.2 ūcur vedoktayā pūrvaṃ gāthayā tan nibodha me //
MBh, 3, 136, 17.1 yavakrīr uvāca /
MBh, 3, 136, 18.1 lomaśa uvāca /
MBh, 3, 136, 18.2 uktvā sa pitaraṃ ślakṣṇaṃ yavakrīr akutobhayaḥ /
MBh, 3, 137, 1.1 lomaśa uvāca /
MBh, 3, 137, 3.1 yavakrīs tām uvācedam upatiṣṭhasva mām iti /
MBh, 3, 137, 4.2 tejasvitāṃ ca raibhyasya tathetyuktvā jagāma sā //
MBh, 3, 137, 12.2 jagmatus tau tathetyuktvā yavakrītajighāṃsayā //
MBh, 3, 138, 1.1 lomaśa uvāca /
MBh, 3, 138, 6.1 śūdra uvāca /
MBh, 3, 138, 9.1 lomaśa uvāca /
MBh, 3, 139, 1.1 lomaśa uvāca /
MBh, 3, 139, 10.1 arvāvasur uvāca /
MBh, 3, 139, 11.1 lomaśa uvāca /
MBh, 3, 139, 12.2 bṛhaddyumnam uvācedaṃ vacanaṃ pariṣadgatam //
MBh, 3, 139, 15.1 ucyamāno 'sakṛt preṣyair brahmahann iti bhārata /
MBh, 3, 139, 21.1 devā ūcuḥ /
MBh, 3, 139, 23.1 lomaśa uvāca /
MBh, 3, 139, 23.2 yavakrītam athoktvaivaṃ devāḥ sāgnipurogamāḥ /
MBh, 3, 140, 1.1 lomaśa uvāca /
MBh, 3, 140, 15.1 yudhiṣṭhira uvāca /
MBh, 3, 140, 16.1 vaiśampāyana uvāca /
MBh, 3, 140, 17.2 uvāca tau bāṣpakalaṃ sa rājā mā bhaiṣṭam āgacchatam apramattau //
MBh, 3, 141, 1.1 yudhiṣṭhira uvāca /
MBh, 3, 141, 8.1 bhīma uvāca /
MBh, 3, 141, 18.1 yudhiṣṭhira uvāca /
MBh, 3, 141, 21.1 vaiśampāyana uvāca /
MBh, 3, 141, 22.1 lomaśa uvāca /
MBh, 3, 141, 24.1 vaiśampāyana uvāca /
MBh, 3, 142, 1.1 yudhiṣṭhira uvāca /
MBh, 3, 143, 1.1 vaiśampāyana uvāca /
MBh, 3, 144, 1.1 vaiśampāyana uvāca /
MBh, 3, 144, 6.1 nakula uvāca /
MBh, 3, 144, 8.1 vaiśampāyana uvāca /
MBh, 3, 144, 21.2 uvāca ca kuruśreṣṭho bhīmasenam idaṃ vacaḥ //
MBh, 3, 144, 23.1 bhīmasena uvāca /
MBh, 3, 144, 25.1 vaiśampāyana uvāca /
MBh, 3, 144, 26.2 uvāca bhīmasenaṃ sa pitaraṃ satyavikramaḥ //
MBh, 3, 145, 1.1 yudhiṣṭhira uvāca /
MBh, 3, 145, 3.1 vaiśampāyana uvāca /
MBh, 3, 145, 6.1 ghaṭotkaca uvāca /
MBh, 3, 145, 7.1 vaiśampāyana uvāca /
MBh, 3, 145, 7.2 evam uktvā tataḥ kṛṣṇām uvāha sa ghaṭotkacaḥ /
MBh, 3, 146, 1.1 vaiśampāyana uvāca /
MBh, 3, 146, 12.1 evam uktvā tu pāñcālī bhīmasenam aninditā /
MBh, 3, 147, 1.1 vaiśampāyana uvāca /
MBh, 3, 147, 6.1 bhīma uvāca /
MBh, 3, 147, 7.1 hanūmān uvāca /
MBh, 3, 147, 8.1 bhīma uvāca /
MBh, 3, 147, 10.1 hanūmān uvāca /
MBh, 3, 147, 11.1 bhīma uvāca /
MBh, 3, 147, 15.1 vaiśampāyana uvāca /
MBh, 3, 147, 23.1 hanūmān uvāca /
MBh, 3, 148, 1.1 vaiśampāyana uvāca /
MBh, 3, 148, 1.2 evam ukto mahābāhur bhīmasenaḥ pratāpavān /
MBh, 3, 148, 1.4 uvāca ślakṣṇayā vācā hanūmantaṃ kapīśvaram //
MBh, 3, 148, 4.2 evam uktaḥ sa tejasvī prahasya harirabravīt //
MBh, 3, 148, 9.1 bhīma uvāca /
MBh, 3, 148, 10.1 hanūmān uvāca /
MBh, 3, 149, 1.1 bhīma uvāca /
MBh, 3, 149, 2.1 vaiśampāyana uvāca /
MBh, 3, 149, 2.2 evam uktas tu bhīmena smitaṃ kṛtvā plavaṃgamaḥ /
MBh, 3, 149, 17.1 evam uktas tu bhīmena hanūmān plavagarṣabhaḥ /
MBh, 3, 149, 29.1 vedācāravidhānoktair yajñair dhāryanti devatāḥ /
MBh, 3, 149, 29.2 bṛhaspatyuśanoktaiś ca nayair dhāryanti mānavāḥ //
MBh, 3, 149, 36.1 śuśrūṣā tu dvijātīnāṃ śūdrāṇāṃ dharma ucyate /
MBh, 3, 150, 1.1 vaiśampāyana uvāca /
MBh, 3, 150, 3.1 tataḥ punar athovāca paryaśrunayano hariḥ /
MBh, 3, 150, 13.1 evam uktas tu hanumān bhīmasenam abhāṣata /
MBh, 3, 150, 15.2 śatrūṇāṃ te prāṇaharān ityuktvāntaradhīyata //
MBh, 3, 151, 1.1 vaiśampāyana uvāca /
MBh, 3, 152, 1.1 bhīma uvāca /
MBh, 3, 152, 4.1 rākṣasā ūcuḥ /
MBh, 3, 152, 8.1 bhīma uvāca /
MBh, 3, 152, 12.1 vaiśampāyana uvāca /
MBh, 3, 152, 12.2 ityuktvā rākṣasān sarvān bhīmaseno vyagāhata /
MBh, 3, 153, 1.1 vaiśampāyana uvāca /
MBh, 3, 153, 6.2 uvāca vadatāṃ śreṣṭhaḥ ko 'smān abhibhaviṣyati //
MBh, 3, 153, 8.1 evam uktvā tato rājā vīkṣāṃcakre samantataḥ /
MBh, 3, 153, 14.1 api cokto mayā vīro yadi paśyed bahūnyapi /
MBh, 3, 153, 16.1 uktastvevaṃ tayā rājā yamāvidam athābravīt /
MBh, 3, 153, 21.1 tathetyuktvā tu te sarve haiḍimbapramukhās tadā /
MBh, 3, 153, 26.2 uvāca ślakṣṇayā vācā kaunteya kim idaṃ kṛtam //
MBh, 3, 154, 1.1 vaiśampāyana uvāca /
MBh, 3, 154, 22.2 uvāca vacanaṃ rājan kuntīputraṃ yudhiṣṭhiram //
MBh, 3, 154, 37.1 evam uktas tu bhīmena rākṣasaḥ kālacoditaḥ /
MBh, 3, 154, 40.1 evam uktas tato bhīmaḥ sṛkkiṇī parisaṃlihan /
MBh, 3, 154, 45.1 ityevam uktvā tau vīrau spardhamānau parasparam /
MBh, 3, 155, 1.1 vaiśampāyana uvāca /
MBh, 3, 155, 7.1 ityuktvā brāhmaṇān sarvān āmantrayata pāṇḍavaḥ /
MBh, 3, 156, 1.1 vaiśampāyana uvāca /
MBh, 3, 157, 1.1 janamejaya uvāca /
MBh, 3, 157, 6.1 vaiśampāyana uvāca /
MBh, 3, 157, 10.1 kṛtyakāla upasthāsya iti coktvā ghaṭotkacaḥ /
MBh, 3, 157, 54.2 prāpya vaiśravaṇāvāsaṃ kiṃ vakṣyatha dhaneśvaram //
MBh, 3, 158, 1.1 vaiśampāyana uvāca /
MBh, 3, 158, 13.1 evam uktvā sa dharmātmā bhrātā bhrātaram acyutam /
MBh, 3, 158, 45.1 evam uktvā tu rājānaṃ bhīmasenam abhāṣata /
MBh, 3, 158, 49.1 yudhiṣṭhira uvāca /
MBh, 3, 158, 51.1 vaiśravaṇa uvāca /
MBh, 3, 158, 55.1 sa kopānmām uvācedaṃ diśaḥ sarvā dahann iva /
MBh, 3, 159, 1.1 vaiśravaṇa uvāca /
MBh, 3, 159, 25.1 vaiśampāyana uvāca /
MBh, 3, 160, 1.1 vaiśampāyana uvāca /
MBh, 3, 161, 1.1 vaiśampāyana uvāca /
MBh, 3, 162, 1.1 vaiśampāyana uvāca /
MBh, 3, 162, 11.2 uvāca vacanaṃ dhīmān devarājaḥ puraṃdaraḥ //
MBh, 3, 162, 14.1 evam uktvā sahasrākṣaḥ kuntīputraṃ yudhiṣṭhiram /
MBh, 3, 163, 1.1 vaiśampāyana uvāca /
MBh, 3, 163, 6.1 yathoktavāṃs tvāṃ bhagavāñ śatakratur ariṃdama /
MBh, 3, 163, 8.1 arjuna uvāca /
MBh, 3, 163, 9.1 vidyām adhītya tāṃ rājaṃs tvayoktām arimardana /
MBh, 3, 163, 43.2 śūlapāṇir athovāca tuṣṭo 'smīti paraṃtapa //
MBh, 3, 163, 49.1 uvāca ca mahādevo dattvā me 'straṃ sanātanam /
MBh, 3, 164, 1.1 arjuna uvāca /
MBh, 3, 164, 4.1 sa mām uvāca rājendra prīyamāṇo dvijottamaḥ /
MBh, 3, 164, 6.1 evam uktvā sa māṃ rājann āśliṣya ca punaḥ punaḥ /
MBh, 3, 164, 15.1 te mām ūcur mahārāja sāntvayitvā surarṣabhāḥ /
MBh, 3, 164, 19.2 uvāca bhagavān vākyaṃ smayann iva surārihā //
MBh, 3, 164, 22.2 uvāca bhagavān sarvaṃ tapasaścopapādanam //
MBh, 3, 164, 25.1 indra uvāca /
MBh, 3, 164, 26.1 arjuna uvāca /
MBh, 3, 164, 28.1 indra uvāca /
MBh, 3, 164, 28.2 parīkṣārthaṃ mayaitat te vākyam uktaṃ dhanaṃjaya /
MBh, 3, 164, 31.1 arjuna uvāca /
MBh, 3, 164, 31.2 evam uktvā tu māṃ śakras tatraivāntaradhīyata /
MBh, 3, 164, 32.1 lokapāleṣu yāteṣu mām uvācātha mātaliḥ /
MBh, 3, 164, 34.1 ityukto 'haṃ mātalinā girim āmantrya śaiśiram /
MBh, 3, 164, 40.1 ityuktvākāśam āviśya mātalir vibudhālayān /
MBh, 3, 165, 1.1 arjuna uvāca /
MBh, 3, 166, 1.1 arjuna uvāca /
MBh, 3, 167, 1.1 arjuna uvāca /
MBh, 3, 168, 1.1 arjuna uvāca /
MBh, 3, 168, 25.1 evam uktvāham asṛjam astramāyāṃ narādhipa /
MBh, 3, 169, 1.1 arjuna uvāca /
MBh, 3, 169, 28.1 mātalir uvāca /
MBh, 3, 169, 31.1 tata ukto bhagavatā diṣṭam atreti vāsavaḥ /
MBh, 3, 169, 35.1 arjuna uvāca /
MBh, 3, 170, 1.1 arjuna uvāca /
MBh, 3, 170, 6.1 mātalir uvāca /
MBh, 3, 170, 13.1 arjuna uvāca /
MBh, 3, 170, 38.2 svasti bhūtebhya ityuktvā mahāstraṃ samayojayam /
MBh, 3, 170, 53.1 uvāca cedaṃ vacanaṃ prīyamāṇaḥ kṛtāñjaliḥ /
MBh, 3, 171, 1.1 arjuna uvāca /
MBh, 3, 171, 11.1 yudhiṣṭhira uvāca /
MBh, 3, 171, 16.1 arjuna uvāca /
MBh, 3, 171, 17.1 vaiśampāyana uvāca /
MBh, 3, 172, 1.1 vaiśampāyana uvāca /
MBh, 3, 173, 1.1 janamejaya uvāca /
MBh, 3, 173, 2.1 vaiśampāyana uvāca /
MBh, 3, 174, 1.1 vaiśampāyana uvāca /
MBh, 3, 175, 1.1 janamejaya uvāca /
MBh, 3, 175, 4.1 vaiśampāyana uvāca /
MBh, 3, 176, 1.1 vaiśampāyana uvāca /
MBh, 3, 176, 2.1 uvāca ca mahāsarpaṃ kāmayā brūhi pannaga /
MBh, 3, 176, 18.2 kuru śāpāntam ityukto bhagavān munisattamaḥ //
MBh, 3, 176, 19.1 sa mām uvāca tejasvī kṛpayābhipariplutaḥ /
MBh, 3, 176, 25.1 tam uvāca mahābāhur bhīmaseno bhujaṃgamam /
MBh, 3, 176, 48.1 draupadyā rakṣaṇaṃ kāryam ityuvāca dhanaṃjayam /
MBh, 3, 177, 1.1 vaiśampāyana uvāca /
MBh, 3, 177, 4.1 yudhiṣṭhira uvāca /
MBh, 3, 177, 6.1 sarpa uvāca /
MBh, 3, 177, 13.1 yudhiṣṭhira uvāca /
MBh, 3, 177, 15.1 sarpa uvāca /
MBh, 3, 177, 16.1 yudhiṣṭhira uvāca /
MBh, 3, 177, 18.1 sarpa uvāca /
MBh, 3, 177, 20.1 yudhiṣṭhira uvāca /
MBh, 3, 177, 25.1 sarpa uvāca /
MBh, 3, 177, 26.1 yudhiṣṭhira uvāca /
MBh, 3, 177, 29.2 tatrāsya mātā sāvitrī pitā tvācārya ucyate //
MBh, 3, 177, 32.2 taṃ brāhmaṇam ahaṃ pūrvam uktavān bhujagottama //
MBh, 3, 177, 33.1 sarpa uvāca /
MBh, 3, 178, 1.1 yudhiṣṭhira uvāca /
MBh, 3, 178, 2.1 sarpa uvāca /
MBh, 3, 178, 2.2 pātre dattvā priyāṇyuktvā satyam uktvā ca bhārata /
MBh, 3, 178, 2.2 pātre dattvā priyāṇyuktvā satyam uktvā ca bhārata /
MBh, 3, 178, 3.1 yudhiṣṭhira uvāca /
MBh, 3, 178, 3.3 ahiṃsāpriyayoścaiva gurulāghavam ucyatām //
MBh, 3, 178, 4.1 sarpa uvāca /
MBh, 3, 178, 8.1 yudhiṣṭhira uvāca /
MBh, 3, 178, 9.1 sarpa uvāca /
MBh, 3, 178, 11.2 tiryagyonis tathā tāta viśeṣaścātra vakṣyate //
MBh, 3, 178, 16.1 yudhiṣṭhira uvāca /
MBh, 3, 178, 17.2 etāvad ucyatāṃ coktaṃ sarvaṃ pannagasattama //
MBh, 3, 178, 17.2 etāvad ucyatāṃ coktaṃ sarvaṃ pannagasattama //
MBh, 3, 178, 18.1 sarpa uvāca /
MBh, 3, 178, 24.1 yudhiṣṭhira uvāca /
MBh, 3, 178, 25.1 sarpa uvāca /
MBh, 3, 178, 28.1 yudhiṣṭhira uvāca /
MBh, 3, 178, 30.1 sarpa uvāca /
MBh, 3, 178, 37.2 adṛṣṭena tato 'smyukto dhvaṃsa sarpeti vai ruṣā //
MBh, 3, 178, 40.1 tataḥ sa mām uvācedaṃ prapatantaṃ kṛpānvitaḥ /
MBh, 3, 178, 45.1 vaiśampāyana uvāca /
MBh, 3, 178, 45.2 ityuktvājagaraṃ dehaṃ tyaktvā sa nahuṣo nṛpaḥ /
MBh, 3, 179, 1.1 vaiśampāyana uvāca /
MBh, 3, 180, 1.1 vaiśampāyana uvāca /
MBh, 3, 180, 14.2 uktvā yathāvat punar anvapṛcchat kathaṃ subhadrā ca tathābhimanyuḥ //
MBh, 3, 180, 15.2 uvāca rājānam abhipraśaṃsan yudhiṣṭhiraṃ tatra sahopaviśya //
MBh, 3, 180, 22.2 uvāca diṣṭyā bhavatāṃ śivena prāptaḥ kirīṭī muditaḥ kṛtāstraḥ //
MBh, 3, 180, 36.1 tatas tad ājñāya mataṃ mahātmā yathāvad uktaṃ puruṣottamena /
MBh, 3, 180, 36.2 praśasya viprekṣya ca dharmarājaḥ kṛtāñjaliḥ keśavam ityuvāca //
MBh, 3, 180, 39.1 vaiśampāyana uvāca /
MBh, 3, 180, 47.1 uvāca cainaṃ kālajñaḥ smayann iva sa nāradaḥ /
MBh, 3, 180, 48.1 evam uktaḥ pratyuvāca mārkaṇḍeyo mahātapāḥ /
MBh, 3, 180, 49.1 evam uktāḥ kṣaṇaṃ cakruḥ pāṇḍavāḥ saha tair dvijaiḥ /
MBh, 3, 181, 1.1 vaiśampāyana uvāca /
MBh, 3, 181, 9.1 mārkaṇḍeya uvāca /
MBh, 3, 181, 27.1 eṣā tāvad abuddhīnāṃ gatir uktā yudhiṣṭhira /
MBh, 3, 182, 1.1 vaiśampāyana uvāca /
MBh, 3, 182, 1.2 mārkaṇḍeyaṃ mahātmānamūcuḥ pāṇḍusutās tadā /
MBh, 3, 182, 2.1 evamuktaḥ sa bhagavān mārkaṇḍeyo mahātapāḥ /
MBh, 3, 182, 2.2 uvāca sumahātejāḥ sarvaśāstraviśāradaḥ //
MBh, 3, 182, 10.1 te tam ūcur mahātmānaṃ na vayaṃ satkriyāṃ mune /
MBh, 3, 182, 16.1 sa tān uvāca nāsmākaṃ mṛtyuḥ prabhavate nṛpāḥ /
MBh, 3, 183, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 183, 2.3 dharmapatnīṃ samāhūya putrāṃś cedam uvāca ha //
MBh, 3, 183, 6.1 atrir uvāca /
MBh, 3, 183, 8.2 mayoktām anyathā brūyustatas te vai nirarthakām //
MBh, 3, 183, 10.1 mārkaṇḍeya uvāca /
MBh, 3, 183, 10.2 evam uktvā jagāmāśu vainyayajñaṃ mahātapāḥ /
MBh, 3, 183, 14.1 gautama uvāca /
MBh, 3, 183, 16.1 mārkaṇḍeya uvāca /
MBh, 3, 183, 22.1 sanatkumāra uvāca /
MBh, 3, 183, 28.1 mārkaṇḍeya uvāca /
MBh, 3, 184, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 184, 2.1 tārkṣya uvāca /
MBh, 3, 184, 4.1 mārkaṇḍeya uvāca /
MBh, 3, 184, 5.1 sarasvatyuvāca /
MBh, 3, 184, 12.1 tārkṣya uvāca /
MBh, 3, 184, 13.1 sarasvatyuvāca /
MBh, 3, 184, 16.1 tārkṣya uvāca /
MBh, 3, 184, 17.1 sarasvatyuvāca /
MBh, 3, 184, 18.1 tārkṣya uvāca /
MBh, 3, 184, 19.1 sarasvatyuvāca /
MBh, 3, 184, 21.1 tārkṣya uvāca /
MBh, 3, 184, 22.1 sarasvatyuvāca /
MBh, 3, 185, 1.1 vaiśampāyana uvāca /
MBh, 3, 185, 1.2 tataḥ sa pāṇḍavo bhūyo mārkaṇḍeyam uvāca ha /
MBh, 3, 185, 2.1 mārkaṇḍeya uvāca /
MBh, 3, 185, 19.1 evam ukto manur matsyam anayad bhagavān vaśī /
MBh, 3, 185, 30.1 bījāni caiva sarvāṇi yathoktāni mayā purā /
MBh, 3, 185, 34.1 tato manur mahārāja yathoktaṃ matsyakena ha /
MBh, 3, 185, 36.2 śṛṅgiṇaṃ taṃ yathoktena rūpeṇādrim ivocchritam //
MBh, 3, 185, 51.1 ityuktvā vacanaṃ matsyaḥ kṣaṇenādarśanaṃ gataḥ /
MBh, 3, 186, 1.1 vaiśampāyana uvāca /
MBh, 3, 186, 13.1 mārkaṇḍeya uvāca /
MBh, 3, 186, 19.1 trīṇi varṣasahasrāṇi tretāyugam ihocyate /
MBh, 3, 186, 90.1 tato bālena tenaivam uktasyāsīt tadā mama /
MBh, 3, 186, 129.1 ityuktaḥ sa mayā śrīmān devadevo mahādyutiḥ /
MBh, 3, 186, 129.2 sāntvayan mām idaṃ vākyam uvāca vadatāṃ varaḥ //
MBh, 3, 187, 1.1 deva uvāca /
MBh, 3, 187, 3.2 tena nārāyaṇo 'smyukto mama taddhyayanaṃ sadā //
MBh, 3, 187, 48.1 mārkaṇḍeya uvāca /
MBh, 3, 187, 48.2 ityuktvāntarhitas tāta sa devaḥ paramādbhutaḥ /
MBh, 3, 188, 1.1 vaiśampāyana uvāca /
MBh, 3, 188, 1.2 evam uktāstu te pārthā yamau ca puruṣarṣabhau /
MBh, 3, 188, 8.1 ityuktaḥ sa muniśreṣṭhaḥ punar evābhyabhāṣata /
MBh, 3, 188, 9.1 mārkaṇḍeya uvāca /
MBh, 3, 188, 11.2 tretāyāṃ dvāpare 'rdhena vyāmiśro dharma ucyate //
MBh, 3, 189, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 189, 19.1 vaiśampāyana uvāca /
MBh, 3, 189, 19.3 uvāca vacanaṃ dhīmān paramaṃ paramadyutiḥ //
MBh, 3, 189, 21.1 mārkaṇḍeya uvāca /
MBh, 3, 189, 26.1 mā ca te 'tra vicāro bhūd yan mayoktaṃ tavānagha /
MBh, 3, 189, 28.1 yudhiṣṭhira uvāca /
MBh, 3, 189, 28.2 yat tvayoktaṃ dvijaśreṣṭha vākyaṃ śrutimanoharam /
MBh, 3, 189, 29.2 kariṣyāmi hi tat sarvam uktaṃ yat te mayi prabho //
MBh, 3, 189, 30.1 vaiśampāyana uvāca /
MBh, 3, 190, 1.1 vaiśaṃpāyana uvāca /
MBh, 3, 190, 1.2 bhūya eva brāhmaṇamahābhāgyaṃ vaktum arhasītyabravīt pāṇḍaveyo mārkaṇḍeyam //
MBh, 3, 190, 14.1 tāṃ rājovāca /
MBh, 3, 190, 15.1 athovāca kanyā /
MBh, 3, 190, 17.1 tataḥ kanyedam uvāca /
MBh, 3, 190, 18.1 sa rājā bāḍham ityuktvā tāṃ samāgamya tayā sahāste //
MBh, 3, 190, 33.1 upetya cainam uvāca /
MBh, 3, 190, 40.1 sa uvāca duhitaram /
MBh, 3, 190, 45.1 sūtaṃ covāca /
MBh, 3, 190, 46.1 sa tathoktaḥ sūto rājānam abravīt /
MBh, 3, 190, 48.1 sa evam ukto rājabhayabhīto vāmadevaśāpabhītaśca sann ācakhyau rājñe /
MBh, 3, 190, 53.1 evam uktvā mṛgam avāpya svanagaram etyāśvāvantaḥpure 'sthāpayat //
MBh, 3, 190, 60.1 vāmadeva uvāca /
MBh, 3, 190, 61.1 rājovāca /
MBh, 3, 190, 62.1 vāmadeva uvāca /
MBh, 3, 190, 63.1 rājovāca /
MBh, 3, 190, 64.1 vāmadeva uvāca /
MBh, 3, 190, 65.1 rājovāca /
MBh, 3, 190, 66.1 vāmadeva uvāca /
MBh, 3, 190, 67.1 mārkaṇḍeya uvāca /
MBh, 3, 190, 67.2 evam ukte vāmadevena rājan samuttasthū rākṣasā ghorarūpāḥ /
MBh, 3, 190, 71.2 etacchrutvā vāmadevasya vākyaṃ sa pārthivaḥ sūtam uvāca roṣāt //
MBh, 3, 190, 73.1 vāmadeva uvāca /
MBh, 3, 190, 74.1 mārkaṇḍeya uvāca /
MBh, 3, 190, 74.2 evam ukto vāmadevena rājann antaḥpure rājaputraṃ jaghāna /
MBh, 3, 190, 76.1 vāmadeva uvāca /
MBh, 3, 190, 77.1 rājovāca /
MBh, 3, 190, 78.1 vāmadeva uvāca /
MBh, 3, 190, 79.1 mārkaṇḍeya uvāca /
MBh, 3, 190, 80.1 vāmadeva uvāca /
MBh, 3, 190, 81.1 rājaputryuvāca /
MBh, 3, 190, 82.1 mārkaṇḍeya uvāca /
MBh, 3, 191, 1.1 vaiśaṃpāyana uvāca /
MBh, 3, 191, 2.1 sa tān uvāca /
MBh, 3, 191, 8.1 sa evam ukto rājarṣir indradyumnaḥ punastam ulūkam abravīt /
MBh, 3, 191, 9.1 sa evam ukto 'bravīd enam /
MBh, 3, 191, 12.1 sa evam ukto 'bravīnmuhūrtaṃ dhyātvā /
MBh, 3, 191, 21.2 yāvat sa śabdo bhavati tāvat puruṣa ucyate //
MBh, 3, 191, 26.1 etanmayānubhūtaṃ cirajīvinā dṛṣṭam iti pāṇḍavān uvāca mārkaṇḍeyaḥ //
MBh, 3, 191, 27.1 pāṇḍavāścocuḥ prītāḥ /
MBh, 3, 192, 1.1 vaiśampāyana uvāca /
MBh, 3, 192, 6.1 mārkaṇḍeya uvāca /
MBh, 3, 192, 21.1 uttaṅka uvāca /
MBh, 3, 192, 22.1 viṣṇur uvāca /
MBh, 3, 192, 25.1 viṣṇur uvāca /
MBh, 3, 192, 30.1 mārkaṇḍeya uvāca /
MBh, 3, 192, 30.2 uttaṅkam evam uktvā tu viṣṇur antaradhīyata //
MBh, 3, 193, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 193, 10.1 uttaṅka uvāca /
MBh, 3, 194, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 194, 1.2 sa evam ukto rājarṣir uttaṅkenāparājitaḥ /
MBh, 3, 194, 5.1 tathāstviti ca tenokto munināmitatejasā /
MBh, 3, 194, 6.1 yudhiṣṭhira uvāca /
MBh, 3, 194, 8.1 mārkaṇḍeya uvāca /
MBh, 3, 194, 21.1 bhagavān uvāca /
MBh, 3, 194, 23.1 madhukaiṭabhāvūcatuḥ /
MBh, 3, 194, 23.2 anṛtaṃ noktapūrvaṃ nau svaireṣvapi kuto 'nyathā /
MBh, 3, 194, 25.2 uktaṃ pratikuruṣva tvaṃ kālo hi duratikramaḥ //
MBh, 3, 194, 28.1 bhagavān uvāca /
MBh, 3, 194, 28.3 mārkaṇḍeya uvāca /
MBh, 3, 195, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 195, 4.1 evaṃ bhavatu gaccheti tam uvāca pitāmahaḥ /
MBh, 3, 195, 4.2 sa evam uktas tatpādau mūrdhnā spṛśya jagāma ha //
MBh, 3, 195, 30.2 varaṃ vṛṇīṣvetyuktaḥ sa prāñjaliḥ praṇatas tadā /
MBh, 3, 195, 32.1 tathāstviti tato devaiḥ prītair uktaḥ sa pārthivaḥ /
MBh, 3, 196, 1.1 vaiśampāyana uvāca /
MBh, 3, 196, 6.1 pativratānāṃ māhātmyaṃ vaktum arhasi naḥ prabho /
MBh, 3, 196, 14.1 mārkaṇḍeya uvāca /
MBh, 3, 197, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 197, 6.2 ityuktvā bahuśo vidvān grāmaṃ bhaikṣāya saṃśritaḥ //
MBh, 3, 197, 8.1 dehīti yācamāno vai tiṣṭhetyuktaḥ striyā tataḥ /
MBh, 3, 197, 18.1 brāhmaṇa uvāca /
MBh, 3, 197, 18.2 kim idaṃ bhavati tvaṃ māṃ tiṣṭhetyuktvā varāṅgane /
MBh, 3, 197, 19.1 mārkaṇḍeya uvāca /
MBh, 3, 197, 21.1 brāhmaṇa uvāca /
MBh, 3, 197, 23.1 stryuvāca /
MBh, 3, 197, 43.1 brāhmaṇa uvāca /
MBh, 3, 197, 43.3 upālambhas tvayā hyukto mama niḥśreyasaṃ param /
MBh, 3, 197, 44.1 mārkaṇḍeya uvāca /
MBh, 3, 198, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 198, 12.1 vyādha uvāca /
MBh, 3, 198, 13.1 ekapatnyā yad ukto 'si gaccha tvaṃ mithilām iti /
MBh, 3, 198, 14.1 mārkaṇḍeya uvāca /
MBh, 3, 198, 19.1 vyādha uvāca /
MBh, 3, 198, 56.1 mārkaṇḍeya uvāca /
MBh, 3, 198, 57.1 vyādha uvāca /
MBh, 3, 198, 78.1 vedoktaḥ paramo dharmo dharmaśāstreṣu cāparaḥ /
MBh, 3, 199, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 199, 1.2 sa tu vipram athovāca dharmavyādho yudhiṣṭhira /
MBh, 3, 199, 11.1 atrāpi vidhir uktaś ca munibhir māṃsabhakṣaṇe /
MBh, 3, 199, 13.1 satyānṛte viniścitya atrāpi vidhir ucyate /
MBh, 3, 199, 28.1 ahiṃseti yad uktaṃ hi puruṣair vismitaiḥ purā /
MBh, 3, 199, 34.1 vaktuṃ bahuvidhaṃ śakyaṃ dharmādharmeṣu karmasu /
MBh, 3, 200, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 200, 1.3 viprarṣabham uvācedaṃ sarvadharmabhṛtāṃ varaḥ //
MBh, 3, 200, 3.1 prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet /
MBh, 3, 200, 25.1 brāhmaṇa uvāca /
MBh, 3, 200, 26.1 vyādha uvāca /
MBh, 3, 200, 29.1 brāhmaṇa uvāca /
MBh, 3, 200, 30.1 vyādha uvāca /
MBh, 3, 200, 53.1 brāhmaṇa uvāca /
MBh, 3, 201, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 201, 1.2 evam uktas tu vipreṇa dharmavyādho yudhiṣṭhira /
MBh, 3, 201, 2.1 vyādha uvāca /
MBh, 3, 201, 12.1 brāhmaṇa uvāca /
MBh, 3, 201, 13.1 vyādha uvāca /
MBh, 3, 201, 14.1 yat teṣāṃ ca priyaṃ tat te vakṣyāmi dvijasattama /
MBh, 3, 202, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 202, 1.2 evam uktaḥ sa vipras tu dharmavyādhena bhārata /
MBh, 3, 202, 2.1 brāhmaṇa uvāca /
MBh, 3, 202, 3.1 vyādha uvāca /
MBh, 3, 202, 3.3 guṇottarāṇi sarvāṇi teṣāṃ vakṣyāmi te guṇān //
MBh, 3, 203, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 203, 2.1 brāhmaṇa uvāca /
MBh, 3, 203, 3.1 vyādha uvāca /
MBh, 3, 203, 4.2 prakāśabahulatvācca sattvaṃ jyāya ihocyate //
MBh, 3, 203, 13.1 brāhmaṇa uvāca /
MBh, 3, 203, 14.1 mārkaṇḍeya uvāca /
MBh, 3, 203, 15.1 vyādha uvāca /
MBh, 3, 204, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 204, 1.3 dṛḍhaṃ prītamanā vipro dharmavyādham uvāca ha //
MBh, 3, 204, 3.1 vyādha uvāca /
MBh, 3, 204, 5.1 mārkaṇḍeya uvāca /
MBh, 3, 204, 5.2 ityuktaḥ sa praviśyātha dadarśa paramārcitam /
MBh, 3, 204, 8.1 vṛddhāvūcatuḥ /
MBh, 3, 204, 13.1 mārkaṇḍeya uvāca /
MBh, 3, 204, 15.1 vṛddhāvūcatuḥ /
MBh, 3, 204, 16.1 mārkaṇḍeya uvāca /
MBh, 3, 204, 24.1 anukūlāḥ kathā vacmi vipriyaṃ parivarjayan /
MBh, 3, 205, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 205, 2.2 yadartham ukto 'si tayā gacchasva mithilām iti //
MBh, 3, 205, 4.1 brāhmaṇa uvāca /
MBh, 3, 205, 5.1 vyādha uvāca /
MBh, 3, 205, 5.2 yat tadā tvaṃ dvijaśreṣṭha tayokto māṃ prati prabho /
MBh, 3, 205, 6.2 vākyaṃ ca śṛṇu me tāta yat te vakṣye hitaṃ dvija //
MBh, 3, 205, 11.1 brāhmaṇa uvāca /
MBh, 3, 205, 11.2 yad etad uktaṃ bhavatā sarvaṃ satyam asaṃśayam /
MBh, 3, 205, 12.1 vyādha uvāca /
MBh, 3, 205, 14.1 brāhmaṇa uvāca /
MBh, 3, 205, 21.1 vyādha uvāca /
MBh, 3, 205, 26.1 bhūmau nipatito brahmann uvāca pratinādayan /
MBh, 3, 205, 28.3 kṣantum arhasi me brahmann iti cokto mayā muniḥ //
MBh, 3, 206, 1.1 vyādha uvāca /
MBh, 3, 206, 3.1 ṛṣir uvāca /
MBh, 3, 206, 6.1 vyādha uvāca /
MBh, 3, 206, 9.1 brāhmaṇa uvāca /
MBh, 3, 206, 15.1 vyādha uvāca /
MBh, 3, 206, 27.1 brāhmaṇa uvāca /
MBh, 3, 206, 29.1 mārkaṇḍeya uvāca /
MBh, 3, 206, 29.2 bāḍham ityeva taṃ vyādhaḥ kṛtāñjalir uvāca ha /
MBh, 3, 206, 33.1 yudhiṣṭhira uvāca /
MBh, 3, 207, 1.1 vaiśampāyana uvāca /
MBh, 3, 207, 2.1 yudhiṣṭhira uvāca /
MBh, 3, 207, 6.1 mārkaṇḍeya uvāca /
MBh, 3, 207, 12.1 sopāsarpacchanair bhītas tam uvāca tadāṅgirāḥ /
MBh, 3, 207, 14.1 agnir uvāca /
MBh, 3, 207, 16.1 aṅgirā uvāca /
MBh, 3, 207, 17.1 mārkaṇḍeya uvāca /
MBh, 3, 208, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 209, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 209, 5.2 agnis tasya bharadvājaḥ prathamaḥ putra ucyate //
MBh, 3, 209, 10.2 rathaprabhū rathadhvānaḥ kumbharetāḥ sa ucyate //
MBh, 3, 210, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 211, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 211, 1.4 bharatyeṣa prajāḥ sarvās tato bharata ucyate //
MBh, 3, 211, 12.1 darśe ca paurṇamāse ca yasyeha havir ucyate /
MBh, 3, 211, 22.2 karmasviha vicitreṣu so 'graṇīr vahnir ucyate //
MBh, 3, 212, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 212, 5.2 bhūpatir bhuvabhartā ca mahataḥ patir ucyate //
MBh, 3, 212, 20.1 evaṃ tvajanayad dhiṣṇyān vedoktān vibudhān bahūn /
MBh, 3, 213, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 213, 8.2 evam uktvā tato 'paśyat keśinaṃ sthitam agrataḥ //
MBh, 3, 213, 11.1 keśyuvāca /
MBh, 3, 213, 12.1 mārkaṇḍeya uvāca /
MBh, 3, 213, 12.2 evam uktvā gadāṃ keśī cikṣependravadhāya vai /
MBh, 3, 213, 16.1 kanyovāca /
MBh, 3, 213, 20.1 indra uvāca /
MBh, 3, 213, 21.1 kanyovāca /
MBh, 3, 213, 22.1 indra uvāca /
MBh, 3, 213, 23.1 kanyovāca /
MBh, 3, 213, 25.1 mārkaṇḍeya uvāca /
MBh, 3, 213, 34.3 uvāca cāsyā devyās tvaṃ sādhu śūraṃ patiṃ diśa //
MBh, 3, 213, 35.1 brahmovāca /
MBh, 3, 213, 37.1 mārkaṇḍeya uvāca /
MBh, 3, 214, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 214, 1.4 jagāma pāvakābhyāśaṃ taṃ covāca varāṅganā //
MBh, 3, 214, 4.1 agnir uvāca /
MBh, 3, 214, 5.1 śivovāca /
MBh, 3, 214, 7.1 mārkaṇḍeya uvāca /
MBh, 3, 214, 8.2 te brāhmaṇīnām anṛtaṃ doṣaṃ vakṣyanti pāvake //
MBh, 3, 215, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 215, 15.1 sa tān uvāca vyathito bālo 'yaṃ sumahābalaḥ /
MBh, 3, 215, 16.2 kāmavīryā ghnantu cainaṃ tathetyuktvā ca tā yayuḥ //
MBh, 3, 215, 18.1 ūcuś cāpi tvam asmākaṃ putro 'smābhir dhṛtaṃ jagat /
MBh, 3, 216, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 217, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 217, 7.1 mātara ūcuḥ /
MBh, 3, 217, 8.1 mārkaṇḍeya uvāca /
MBh, 3, 218, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 218, 8.1 skanda uvāca /
MBh, 3, 218, 9.1 ṛṣaya ūcuḥ /
MBh, 3, 218, 13.1 śakra uvāca /
MBh, 3, 218, 14.1 skanda uvāca /
MBh, 3, 218, 15.1 śakra uvāca /
MBh, 3, 218, 19.1 skanda uvāca /
MBh, 3, 218, 20.1 śakra uvāca /
MBh, 3, 218, 22.1 skanda uvāca /
MBh, 3, 218, 23.1 mārkaṇḍeya uvāca /
MBh, 3, 218, 44.1 skandaṃ covāca balabhid iyaṃ kanyā surottama /
MBh, 3, 218, 46.1 evam uktaḥ sa jagrāha tasyāḥ pāṇiṃ yathāvidhi /
MBh, 3, 219, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 219, 2.2 drutam āgamya cocus tā devasenāpatiṃ prabhum //
MBh, 3, 219, 6.1 skanda uvāca /
MBh, 3, 219, 7.1 mārkaṇḍeya uvāca /
MBh, 3, 219, 7.2 evam ukte tataḥ śakraṃ kiṃ kāryam iti so 'bravīt /
MBh, 3, 219, 7.3 uktaḥ skandena brūhīti so 'bravīd vāsavas tataḥ //
MBh, 3, 219, 11.1 evam ukte tu śakreṇa tridivaṃ kṛttikā gatāḥ /
MBh, 3, 219, 13.1 skanda uvāca /
MBh, 3, 219, 14.1 mārkaṇḍeya uvāca /
MBh, 3, 219, 15.1 skanda uvāca /
MBh, 3, 219, 15.3 ucyatāṃ yan mayā kāryaṃ bhavatīnām athepsitam //
MBh, 3, 219, 16.1 mātara ūcuḥ /
MBh, 3, 219, 18.1 skanda uvāca /
MBh, 3, 219, 19.1 mātara ūcuḥ /
MBh, 3, 219, 20.1 skanda uvāca /
MBh, 3, 219, 21.1 mātara ūcuḥ /
MBh, 3, 219, 22.1 skanda uvāca /
MBh, 3, 219, 24.1 mārkaṇḍeya uvāca /
MBh, 3, 220, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 220, 3.1 svāhovāca /
MBh, 3, 220, 5.1 skanda uvāca /
MBh, 3, 220, 5.3 hoṣyantyagnau sadā devi svāhetyuktvā samudyatam //
MBh, 3, 220, 7.1 mārkaṇḍeya uvāca /
MBh, 3, 220, 7.2 evam uktā tataḥ svāhā tuṣṭā skandena pūjitā /
MBh, 3, 220, 13.1 evam astviti cāpyuktvā mahāseno maheśvaram /
MBh, 3, 221, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 221, 27.1 skanda uvāca /
MBh, 3, 221, 28.1 rudra uvāca /
MBh, 3, 221, 29.1 mārkaṇḍeya uvāca /
MBh, 3, 221, 29.2 ityuktvā visasarjainaṃ pariṣvajya maheśvaraḥ /
MBh, 3, 221, 39.2 āśvāsayann uvācedaṃ balavad dānavārditam //
MBh, 3, 221, 77.1 mahāsenetyevam uktvā nivṛttaḥ saha daivataiḥ /
MBh, 3, 221, 78.2 uktāś ca devā rudreṇa skandaṃ paśyata mām iva //
MBh, 3, 222, 1.1 vaiśampāyana uvāca /
MBh, 3, 222, 8.1 evam uktvā satyabhāmā virarāma yaśasvinī /
MBh, 3, 222, 58.2 uvāca satyā satkṛtya pāñcālīṃ dharmacāriṇīm //
MBh, 3, 223, 1.1 draupadyuvāca /
MBh, 3, 223, 1.2 imaṃ tu te mārgam apetadoṣaṃ vakṣyāmi cittagrahaṇāya bhartuḥ /
MBh, 3, 224, 1.1 vaiśampāyana uvāca /
MBh, 3, 224, 3.2 uvāca vacanaṃ hṛdyaṃ yathābhāvasamāhitam //
MBh, 3, 224, 15.1 evamādi priyaṃ prītyā hṛdyam uktvā manonugam /
MBh, 3, 225, 1.1 janamejaya uvāca /
MBh, 3, 225, 2.1 vaiśampāyana uvāca /
MBh, 3, 225, 17.1 ajātaśatrau tu jite nikṛtyā duḥśāsano yat paruṣāṇyavocat /
MBh, 3, 226, 1.1 vaiśampāyana uvāca /
MBh, 3, 226, 22.1 evam uktvā tu rājānaṃ karṇaḥ śakuninā saha /
MBh, 3, 227, 1.1 vaiśampāyana uvāca /
MBh, 3, 227, 17.1 tathetyuktvā tu te sarve jagmur āvasathān prati /
MBh, 3, 228, 1.1 vaiśampāyana uvāca /
MBh, 3, 228, 6.1 dhṛtarāṣṭra uvāca /
MBh, 3, 228, 18.1 śakunir uvāca /
MBh, 3, 228, 22.1 vaiśampāyana uvāca /
MBh, 3, 228, 22.2 evam uktaḥ śakuninā dhṛtarāṣṭro janeśvaraḥ /
MBh, 3, 229, 1.1 vaiśampāyana uvāca /
MBh, 3, 229, 17.1 te tathetyeva kauravyam uktvā vacanakāriṇaḥ /
MBh, 3, 229, 25.1 evam uktās tu gandharvāḥ prahasanto viśāṃ pate /
MBh, 3, 229, 29.1 evam uktās tu gandharvai rājñaḥ senāgrayāyinaḥ /
MBh, 3, 230, 1.1 vaiśampāyana uvāca /
MBh, 3, 230, 1.3 abruvaṃś ca mahārāja yad ūcuḥ kauravaṃ prati //
MBh, 3, 231, 1.1 vaiśampāyana uvāca /
MBh, 3, 232, 1.1 yudhiṣṭhira uvāca /
MBh, 3, 232, 19.1 vaiśampāyana uvāca /
MBh, 3, 232, 20.1 arjuna uvāca /
MBh, 3, 232, 21.1 vaiśampāyana uvāca /
MBh, 3, 233, 1.1 vaiśampāyana uvāca /
MBh, 3, 233, 11.2 sāntvapūrvam idaṃ vākyam uvāca khacarān raṇe //
MBh, 3, 233, 14.1 evam uktās tu gandharvāḥ pāṇḍavena yaśasvinā /
MBh, 3, 233, 17.1 evam uktas tu gandharvaiḥ kuntīputro dhanaṃjayaḥ /
MBh, 3, 233, 19.1 evam uktvā tataḥ pārthaḥ savyasācī dhanaṃjayaḥ /
MBh, 3, 234, 1.1 vaiśampāyana uvāca /
MBh, 3, 235, 1.1 vaiśampāyana uvāca /
MBh, 3, 235, 3.1 citrasena uvāca /
MBh, 3, 235, 5.1 jñātvā cikīrṣitaṃ caiṣāṃ mām uvāca sureśvaraḥ /
MBh, 3, 235, 8.1 arjuna uvāca /
MBh, 3, 235, 9.1 citrasena uvāca /
MBh, 3, 235, 11.1 vaiśampāyana uvāca /
MBh, 3, 236, 1.1 janamejaya uvāca /
MBh, 3, 236, 5.1 vaiśampāyana uvāca /
MBh, 3, 236, 15.1 evam uktas tu karṇena rājā duryodhanas tadā /
MBh, 3, 236, 15.2 uvācāvākśirā rājan bāṣpagadgadayā girā //
MBh, 3, 237, 1.1 duryodhana uvāca /
MBh, 3, 237, 8.1 evam ukte tu dharmātmā jyeṣṭhaḥ pāṇḍusutas tadā /
MBh, 3, 238, 1.1 duryodhana uvāca /
MBh, 3, 238, 3.1 evam uktas tu gandharvaḥ pāṇḍavena mahātmanā /
MBh, 3, 238, 3.2 uvāca yat karṇa vayaṃ mantrayanto vinirgatāḥ /
MBh, 3, 238, 13.2 vāraṇāhvayam āsādya kiṃ vakṣyāmi janādhipam //
MBh, 3, 238, 15.2 kiṃ māṃ vakṣyanti kiṃ cāpi prativakṣyāmi tān aham //
MBh, 3, 238, 16.2 ātmadoṣāt paribhraṣṭaḥ kathaṃ vakṣyāmi tān aham //
MBh, 3, 238, 21.1 vaiśampāyana uvāca /
MBh, 3, 238, 26.2 kaṇṭhe cainaṃ pariṣvajya gamyatām ityuvāca ha //
MBh, 3, 238, 29.1 uktavāṃśca naravyāghro naitad evaṃ bhaviṣyati /
MBh, 3, 238, 31.2 punaḥ punaḥ prasīdeti vākyaṃ cedam uvāca ha /
MBh, 3, 238, 32.1 evam uktvā sa rājendra sasvanaṃ praruroda ha /
MBh, 3, 238, 49.1 vaiśampāyana uvāca /
MBh, 3, 238, 49.2 evam uktas tu karṇena rājā duryodhanas tadā /
MBh, 3, 239, 1.1 vaiśampāyana uvāca /
MBh, 3, 239, 1.3 uvāca sāntvayan rājañśakuniḥ saubalas tadā //
MBh, 3, 239, 2.1 samyag uktaṃ hi karṇena tacchrutaṃ kaurava tvayā /
MBh, 3, 239, 14.1 ta evam uktāḥ pratyūcū rājānam arimardanam /
MBh, 3, 239, 15.2 bahuprakāram apyukto niścayān na vyacālyata //
MBh, 3, 239, 20.1 bṛhaspatyuśanoktaiś ca mantrair mantraviśāradāḥ /
MBh, 3, 240, 1.1 dānavā ūcuḥ /
MBh, 3, 240, 25.1 vaiśampāyana uvāca /
MBh, 3, 240, 25.2 evam uktvā pariṣvajya daityās taṃ rājakuñjaram /
MBh, 3, 240, 26.1 sthirāṃ kṛtvā buddhim asya priyāṇyuktvā ca bhārata /
MBh, 3, 240, 40.1 evam uktas tu karṇena daityānāṃ vacanāt tathā /
MBh, 3, 241, 1.1 janamejaya uvāca /
MBh, 3, 241, 3.1 vaiśampāyana uvāca /
MBh, 3, 241, 4.1 uktaṃ tāta mayā pūrvaṃ gacchatas te tapovanam /
MBh, 3, 241, 10.1 evam uktas tu bhīṣmeṇa dhārtarāṣṭro janeśvaraḥ /
MBh, 3, 241, 15.1 karṇa uvāca /
MBh, 3, 241, 15.2 duryodhana nibodhedaṃ yat tvā vakṣyāmi kaurava /
MBh, 3, 241, 17.1 vaiśampāyana uvāca /
MBh, 3, 241, 17.2 evam uktas tu karṇena karṇaṃ rājābravīt punaḥ /
MBh, 3, 241, 20.1 evam uktas tataḥ karṇo rājānam idam abravīt /
MBh, 3, 241, 24.1 evam uktas tu karṇena dhārtarāṣṭro viśāṃ pate /
MBh, 3, 241, 26.1 sa evam ukto nṛpatim uvāca dvijapuṃgavaḥ /
MBh, 3, 241, 26.1 sa evam ukto nṛpatim uvāca dvijapuṃgavaḥ /
MBh, 3, 241, 34.1 evam uktas tu tair viprair dhārtarāṣṭro mahīpatiḥ /
MBh, 3, 241, 36.1 evam uktās tu te sarve tathetyūcur narādhipam /
MBh, 3, 241, 36.1 evam uktās tu te sarve tathetyūcur narādhipam /
MBh, 3, 242, 1.1 vaiśampāyana uvāca /
MBh, 3, 242, 8.1 sa gatvā pāṇḍavāvāsam uvācābhipraṇamya tān /
MBh, 3, 242, 15.2 āgantāras tadā smeti vācyas te sa suyodhanaḥ //
MBh, 3, 242, 16.1 śeṣās tu pāṇḍavā rājan naivocuḥ kiṃcid apriyam /
MBh, 3, 243, 1.1 vaiśampāyana uvāca /
MBh, 3, 243, 2.2 ūcur diṣṭyā nṛpāvighnāt samāpto 'yaṃ kratus tava //
MBh, 3, 243, 13.1 evam uktvā mahāprājñaḥ karṇam āśliṣya bhārata /
MBh, 3, 244, 1.1 janamejaya uvāca /
MBh, 3, 244, 2.1 vaiśampāyana uvāca /
MBh, 3, 244, 4.1 evam uktāḥ pāṇḍavena kaunteyena yaśasvinā /
MBh, 3, 244, 11.1 ukto rātrau mṛgair asmi svapnānte hataśeṣitaiḥ /
MBh, 3, 245, 1.1 vaiśampāyana uvāca /
MBh, 3, 245, 26.1 yudhiṣṭhira uvāca /
MBh, 3, 245, 26.3 kiṃ svid bahuguṇaṃ pretya kiṃ vā duṣkaram ucyate //
MBh, 3, 245, 27.1 vyāsa uvāca /
MBh, 3, 246, 1.1 yudhiṣṭhira uvāca /
MBh, 3, 246, 3.1 vyāsa uvāca /
MBh, 3, 246, 13.1 abhigamyātha taṃ vipram uvāca munisattamaḥ /
MBh, 3, 246, 23.1 tam uvāca tataḥ prītaḥ sa munir mudgalaṃ tadā /
MBh, 3, 246, 32.1 uvāca cainaṃ viprarṣiṃ vimānaṃ karmabhir jitam /
MBh, 3, 246, 33.1 tam evaṃvādinam ṛṣir devadūtam uvāca ha /
MBh, 3, 247, 1.1 devadūta uvāca /
MBh, 3, 247, 37.1 vyāsa uvāca /
MBh, 3, 247, 37.3 vimṛśya ca muniśreṣṭho devadūtam uvāca ha //
MBh, 3, 247, 41.1 ityuktvā sa munir vākyaṃ devadūtaṃ visṛjya tam /
MBh, 3, 247, 47.1 vaiśampāyana uvāca /
MBh, 3, 247, 47.2 evam uktvā sa bhagavān vyāsaḥ pāṇḍavanandanam /
MBh, 3, 248, 1.1 vaiśampāyana uvāca /
MBh, 3, 249, 1.1 koṭikāśya uvāca /
MBh, 3, 250, 1.1 vaiśampāyana uvāca /
MBh, 3, 250, 2.2 na tveha vaktāsti taveha vākyam anyo naro vāpyatha vāpi nārī //
MBh, 3, 250, 9.1 etāvad uktvā drupadātmajā sā śaibyātmajaṃ candramukhī pratītā /
MBh, 3, 251, 1.1 vaiśampāyana uvāca /
MBh, 3, 251, 5.1 koṭikāśya uvāca /
MBh, 3, 251, 7.1 vaiśampāyana uvāca /
MBh, 3, 251, 7.2 evam uktaḥ pratyuvāca paśyāmo draupadīm iti /
MBh, 3, 251, 10.1 draupadyuvāca /
MBh, 3, 251, 14.1 jayadratha uvāca /
MBh, 3, 251, 19.1 vaiśampāyana uvāca /
MBh, 3, 251, 19.2 ityuktā sindhurājena vākyaṃ hṛdayakampanam /
MBh, 3, 252, 1.1 vaiśampāyana uvāca /
MBh, 3, 252, 10.1 jayadratha uvāca /
MBh, 3, 252, 13.1 draupadyuvāca /
MBh, 3, 252, 22.1 vaiśampāyana uvāca /
MBh, 3, 252, 25.1 dhaumya uvāca /
MBh, 3, 252, 27.1 vaiśampāyana uvāca /
MBh, 3, 252, 27.2 ityuktvā hriyamāṇāṃ tāṃ rājaputrīṃ yaśasvinīm /
MBh, 3, 253, 1.1 vaiśampāyana uvāca /
MBh, 3, 253, 21.1 yudhiṣṭhira uvāca /
MBh, 3, 253, 21.2 bhadre tūṣṇīm āssva niyaccha vācaṃ māsmatsakāśe paruṣāṇyavocaḥ /
MBh, 3, 253, 22.1 vaiśampāyana uvāca /
MBh, 3, 253, 22.2 etāvad uktvā prayayur hi śīghraṃ tānyeva vartmānyanuvartamānāḥ /
MBh, 3, 254, 1.1 vaiśampāyana uvāca /
MBh, 3, 254, 2.2 jayadratho yājñasenīm uvāca rathe sthitāṃ bhānumatīṃ hataujāḥ //
MBh, 3, 254, 4.1 draupadyuvāca /
MBh, 3, 254, 21.1 vaiśampāyana uvāca /
MBh, 3, 255, 1.1 vaiśampāyana uvāca /
MBh, 3, 255, 37.1 arjuna uvāca /
MBh, 3, 255, 39.1 vaiśampāyana uvāca /
MBh, 3, 255, 39.2 ityukto bhīmasenas tu guḍākeśena dhīmatā /
MBh, 3, 255, 43.1 yudhiṣṭhira uvāca /
MBh, 3, 255, 44.1 vaiśampāyana uvāca /
MBh, 3, 255, 44.2 tacchrutvā draupadī bhīmam uvāca vyākulendriyā /
MBh, 3, 255, 47.1 ityuktau tau naravyāghrau yayatur yatra saindhavaḥ /
MBh, 3, 255, 59.1 ityucyamānaḥ pārthena saindhavo na nyavartata /
MBh, 3, 256, 1.1 vaiśampāyana uvāca /
MBh, 3, 256, 7.1 bhīmasena uvāca /
MBh, 3, 256, 9.1 evam uktvā saṭās tasya pañca cakre vṛkodaraḥ /
MBh, 3, 256, 11.1 dāso 'smīti tvayā vācyaṃ saṃsatsu ca sabhāsu ca /
MBh, 3, 256, 17.1 tam uvāca tato jyeṣṭho bhrātā sapraṇayaṃ vacaḥ /
MBh, 3, 256, 20.1 tam uvāca ghṛṇī rājā dharmaputro yudhiṣṭhiraḥ /
MBh, 3, 256, 24.1 evam uktas tu savrīḍaṃ tūṣṇīṃ kiṃcid avāṅmukhaḥ /
MBh, 3, 256, 30.1 evam uktastu nṛpatiḥ svam eva bhavanaṃ yayau /
MBh, 3, 257, 1.1 janamejaya uvāca /
MBh, 3, 257, 2.1 vaiśampāyana uvāca /
MBh, 3, 258, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 258, 4.1 yudhiṣṭhira uvāca /
MBh, 3, 258, 6.1 mārkaṇḍeya uvāca /
MBh, 3, 259, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 259, 22.1 brahmovāca /
MBh, 3, 259, 25.1 rāvaṇa uvāca /
MBh, 3, 259, 26.1 brahmovāca /
MBh, 3, 259, 27.1 mārkaṇḍeya uvāca /
MBh, 3, 259, 27.2 evam ukto daśagrīvas tuṣṭaḥ samabhavat tadā /
MBh, 3, 259, 28.1 kumbhakarṇam athovāca tathaiva prapitāmahaḥ /
MBh, 3, 259, 29.1 tathā bhaviṣyatītyuktvā vibhīṣaṇam uvāca ha /
MBh, 3, 259, 29.1 tathā bhaviṣyatītyuktvā vibhīṣaṇam uvāca ha /
MBh, 3, 259, 30.1 vibhīṣaṇa uvāca /
MBh, 3, 259, 31.1 brahmovāca /
MBh, 3, 259, 32.1 mārkaṇḍeya uvāca /
MBh, 3, 259, 40.1 rāvayāmāsa lokān yat tasmād rāvaṇa ucyate /
MBh, 3, 260, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 260, 2.1 agnir uvāca /
MBh, 3, 260, 4.1 brahmovāca /
MBh, 3, 260, 6.1 mārkaṇḍeya uvāca /
MBh, 3, 261, 1.1 yudhiṣṭhira uvāca /
MBh, 3, 261, 1.2 uktaṃ bhagavatā janma rāmādīnāṃ pṛthak pṛthak /
MBh, 3, 261, 3.1 mārkaṇḍeya uvāca /
MBh, 3, 261, 22.1 rājovāca /
MBh, 3, 261, 24.1 mārkaṇḍeya uvāca /
MBh, 3, 261, 24.3 ātmano balam ājñāya tata enam uvāca ha //
MBh, 3, 261, 27.1 tatas tathoktaṃ pitaraṃ rāmo vijñāya vīryavān /
MBh, 3, 261, 32.1 tām uvāca sa dharmātmā nṛśaṃsaṃ bata te kṛtam /
MBh, 3, 261, 33.2 sakāmā bhava me mātar ityuktvā praruroda ha //
MBh, 3, 261, 47.1 svān amātyān visṛjyātha vivikte tām uvāca saḥ /
MBh, 3, 262, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 262, 2.2 uvāca praśritaṃ vākyaṃ vākyajño vākyakovidam //
MBh, 3, 262, 8.1 tam uvācātha sakrodho rāvaṇaḥ paribhartsayan /
MBh, 3, 262, 14.1 ityevam ukto mārīcaḥ kṛtvodakam athātmanaḥ /
MBh, 3, 262, 23.2 sā prādravad yataḥ śabdas tām uvācātha lakṣmaṇaḥ //
MBh, 3, 262, 25.1 ityuktvā sā prarudatī paryaśaṅkata devaram /
MBh, 3, 262, 26.1 sā taṃ paruṣam ārabdhā vaktuṃ sādhvī pativratā /
MBh, 3, 263, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 263, 4.1 uktvaivaṃ rākṣasendraṃ taṃ cakarta nakharair bhṛśam /
MBh, 3, 263, 14.2 yad uktavaty asadṛśaṃ vaidehī paścimaṃ vacaḥ //
MBh, 3, 263, 17.1 sa tāvuvāca tejasvī sahitau rāmalakṣmaṇau /
MBh, 3, 263, 18.2 ko 'yaṃ pitaram asmākaṃ nāmnāhetyūcatuśca tau //
MBh, 3, 263, 31.2 tam uvācātha kākutsthaḥ sambhrameṣvapyasaṃbhramaḥ //
MBh, 3, 263, 42.1 etāvacchakyam asmābhir vaktuṃ draṣṭāsi jānakīm /
MBh, 3, 263, 43.1 ityuktvāntarhito divyaḥ puruṣaḥ sa mahāprabhaḥ /
MBh, 3, 264, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 264, 7.2 uktaḥ prakṛtim āpede kārye cānantaro 'bhavat //
MBh, 3, 264, 15.1 ityuktvā samayaṃ kṛtvā viśvāsya ca parasparam /
MBh, 3, 264, 25.1 tasyāstad ākṣipya vaco hitam uktaṃ kapīśvaraḥ /
MBh, 3, 264, 26.1 tārāṃ paruṣam uktvā sa nirjagāma guhāmukhāt /
MBh, 3, 264, 28.1 ityuktaḥ prāha sugrīvo bhrātaraṃ hetumad vacaḥ /
MBh, 3, 264, 30.1 evam uktvā bahuvidhaṃ tatas tau saṃnipetatuḥ /
MBh, 3, 264, 48.2 bhartṛśokasamāviṣṭā niḥśvasyedam uvāca tāḥ //
MBh, 3, 264, 54.1 sīte vakṣyāmi te kiṃcid viśvāsaṃ kuru me sakhi /
MBh, 3, 264, 56.1 sītā madvacanād vācyā samāśvāsya prasādya ca /
MBh, 3, 265, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 265, 17.1 ityuktā tena vaidehī parivṛtya śubhānanā /
MBh, 3, 265, 17.2 tṛṇam antarataḥ kṛtvā tam uvāca niśācaram //
MBh, 3, 265, 18.3 uvāca vākyaṃ taṃ kṣudraṃ vaidehī patidevatā //
MBh, 3, 265, 24.1 ityuktvā prārudat sītā kampayantī payodharau /
MBh, 3, 265, 26.1 tacchrutvā rāvaṇo vākyaṃ sītayoktaṃ suniṣṭhuram /
MBh, 3, 265, 29.1 ityuktvā tām anindyāṅgīṃ sa rākṣasagaṇeśvaraḥ /
MBh, 3, 266, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 266, 12.1 ityukto lakṣmaṇo bhrātrā guruvākyahite rataḥ /
MBh, 3, 266, 20.1 ityukto lakṣmaṇas tena vānarendreṇa dhīmatā /
MBh, 3, 266, 33.1 tān uvācāgatān rāmaḥ pragṛhya saśaraṃ dhanuḥ /
MBh, 3, 266, 36.1 ityuktavacanaṃ rāmaṃ pratyuvācānilātmajaḥ /
MBh, 3, 266, 41.2 bhuktvā labdhabalāḥ santas tayoktena pathā tataḥ //
MBh, 3, 266, 66.1 gamyatām iti coktvā māṃ sītā prādād imaṃ maṇim /
MBh, 3, 267, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 267, 32.1 ityuktvā sahasaumitrir upaspṛśyātha rāghavaḥ /
MBh, 3, 267, 38.2 uvāca vyathito vākyam iti baddhāñjaliḥ sthitaḥ //
MBh, 3, 267, 43.1 ityuktvāntarhite tasmin rāmo nalam uvāca ha /
MBh, 3, 267, 43.1 ityuktvāntarhite tasmin rāmo nalam uvāca ha /
MBh, 3, 268, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 268, 9.2 rāmasaṃdeśam āmantrya vāgmī vaktuṃ pracakrame //
MBh, 3, 269, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 270, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 270, 19.2 uvāca kumbhakarṇasya karmakālo 'yam āgataḥ //
MBh, 3, 270, 20.1 ityevam uktvā vividhair vāditraiḥ sumahāsvanaiḥ /
MBh, 3, 270, 28.1 ityuktvā rākṣasapatiḥ kumbhakarṇaṃ tarasvinam /
MBh, 3, 270, 29.1 tathetyuktvā tu tau vīrau rāvaṇaṃ dūṣaṇānujau /
MBh, 3, 271, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 272, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 272, 8.1 ityuktaḥ sa tathetyuktvā ratham āsthāya daṃśitaḥ /
MBh, 3, 272, 8.1 ityuktaḥ sa tathetyuktvā ratham āsthāya daṃśitaḥ /
MBh, 3, 273, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 273, 8.2 uvāca vijvaraṃ dṛṣṭvā kṛtāñjalir idaṃ vacaḥ //
MBh, 3, 273, 14.1 tathā samabhavaccāpi yad uvāca vibhīṣaṇaḥ /
MBh, 3, 274, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 274, 10.2 uvāca rāmaṃ saumitrir asambhrānto bṛhad vacaḥ //
MBh, 3, 274, 13.1 mātalir uvāca /
MBh, 3, 274, 15.1 ityukto rāghavas tathyaṃ vaco 'śaṅkata mātaleḥ /
MBh, 3, 274, 15.2 māyeyaṃ rākṣasasyeti tam uvāca vibhīṣaṇaḥ //
MBh, 3, 274, 17.1 tataḥ prahṛṣṭaḥ kākutsthastathetyuktvā vibhīṣaṇam /
MBh, 3, 275, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 275, 7.1 uvāca ca mahātmānaṃ kākutsthaṃ dainyam āsthitam /
MBh, 3, 275, 10.1 uvāca rāmo vaidehīṃ parāmarśaviśaṅkitaḥ /
MBh, 3, 275, 21.2 uvāca vākyaṃ kalyāṇī rāmaṃ pṛthulavakṣasam //
MBh, 3, 275, 26.1 vāyur uvāca /
MBh, 3, 275, 27.1 agnir uvāca /
MBh, 3, 275, 28.1 varuṇa uvāca /
MBh, 3, 275, 29.1 brahmovāca /
MBh, 3, 275, 33.2 śatadhāsya phaled deha ityuktaḥ so 'bhavat purā //
MBh, 3, 275, 35.1 daśaratha uvāca /
MBh, 3, 275, 36.1 rāma uvāca /
MBh, 3, 275, 37.1 mārkaṇḍeya uvāca /
MBh, 3, 275, 37.2 tam uvāca pitā bhūyaḥ prahṛṣṭo manujādhipa /
MBh, 3, 275, 40.1 tam uvāca tato brahmā devaiḥ śakramukhair vṛtaḥ /
MBh, 3, 275, 46.2 uvāca paramaprītaḥ suhṛnmadhya idaṃ vacaḥ //
MBh, 3, 275, 49.1 ityevam uktvānujñāpya rāmaṃ śastrabhṛtāṃ varam /
MBh, 3, 276, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 276, 13.1 vaiśampāyana uvāca /
MBh, 3, 277, 1.1 yudhiṣṭhira uvāca /
MBh, 3, 277, 4.1 mārkaṇḍeya uvāca /
MBh, 3, 277, 11.2 uvāca cainaṃ varadā vacanaṃ pārthivaṃ tadā //
MBh, 3, 277, 14.1 aśvapatir uvāca /
MBh, 3, 277, 16.1 sāvitryuvāca /
MBh, 3, 277, 16.3 jñātvā putrārtham ukto vai tava hetoḥ pitāmahaḥ //
MBh, 3, 277, 19.1 mārkaṇḍeya uvāca /
MBh, 3, 277, 32.1 rājovāca /
MBh, 3, 277, 35.1 apradātā pitā vācyo vācyaś cānupayan patiḥ /
MBh, 3, 277, 35.1 apradātā pitā vācyo vācyaś cānupayan patiḥ /
MBh, 3, 277, 35.2 mṛte bhartari putraśca vācyo mātur arakṣitā //
MBh, 3, 277, 36.2 devatānāṃ yathā vācyo na bhaveyaṃ tathā kuru //
MBh, 3, 277, 37.1 mārkaṇḍeya uvāca /
MBh, 3, 277, 37.2 evam uktvā duhitaraṃ tathā vṛddhāṃś ca mantriṇaḥ /
MBh, 3, 278, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 278, 4.1 nārada uvāca /
MBh, 3, 278, 5.1 aśvapatir uvāca /
MBh, 3, 278, 6.1 mārkaṇḍeya uvāca /
MBh, 3, 278, 11.1 nārada uvāca /
MBh, 3, 278, 13.2 citre 'pi ca likhatyaśvāṃścitrāśva iti cocyate //
MBh, 3, 278, 14.1 rājovāca /
MBh, 3, 278, 15.1 nārada uvāca /
MBh, 3, 278, 16.1 aśvapatir uvāca /
MBh, 3, 278, 17.1 nārada uvāca /
MBh, 3, 278, 21.1 aśvapatir uvāca /
MBh, 3, 278, 22.1 nārada uvāca /
MBh, 3, 278, 23.1 rājovāca /
MBh, 3, 278, 25.1 sāvitryuvāca /
MBh, 3, 278, 28.1 nārada uvāca /
MBh, 3, 278, 30.1 rājovāca /
MBh, 3, 278, 30.2 avicāryam etad uktaṃ hi tathyaṃ bhagavatā vacaḥ /
MBh, 3, 278, 31.1 nārada uvāca /
MBh, 3, 278, 32.1 mārkaṇḍeya uvāca /
MBh, 3, 278, 32.2 evam uktvā kham utpatya nāradas tridivaṃ gataḥ /
MBh, 3, 279, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 279, 8.1 aśvapatir uvāca /
MBh, 3, 279, 9.1 dyumatsena uvāca /
MBh, 3, 279, 10.1 aśvapatir uvāca /
MBh, 3, 279, 13.1 dyumatsena uvāca /
MBh, 3, 279, 15.1 mārkaṇḍeya uvāca /
MBh, 3, 279, 23.2 nāradena yad uktaṃ tad vākyaṃ manasi vartate //
MBh, 3, 280, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 280, 2.2 tad vākyaṃ nāradenoktaṃ vartate hṛdi nityaśaḥ //
MBh, 3, 280, 6.1 sāvitryuvāca /
MBh, 3, 280, 7.1 dyumatsena uvāca /
MBh, 3, 280, 7.2 vrataṃ bhinddhīti vaktuṃ tvāṃ nāsmi śaktaḥ kathaṃcana /
MBh, 3, 280, 8.1 mārkaṇḍeya uvāca /
MBh, 3, 280, 8.2 evam uktvā dyumatseno virarāma mahāmanāḥ /
MBh, 3, 280, 12.2 ūcus tapasvinaḥ sarve tapovananivāsinaḥ //
MBh, 3, 280, 14.2 yathoktaṃ nāradavacaścintayantī suduḥkhitā //
MBh, 3, 280, 15.1 tatas tu śvaśrūśvaśurāvūcatustāṃ nṛpātmajām /
MBh, 3, 280, 16.1 śvaśurāvūcatuḥ /
MBh, 3, 280, 17.1 sāvitryuvāca /
MBh, 3, 280, 18.1 mārkaṇḍeya uvāca /
MBh, 3, 280, 20.1 satyavān uvāca /
MBh, 3, 280, 21.1 sāvitryuvāca /
MBh, 3, 280, 22.1 satyavān uvāca /
MBh, 3, 280, 23.1 mārkaṇḍeya uvāca /
MBh, 3, 280, 27.1 dyumatsena uvāca /
MBh, 3, 280, 27.3 nānayābhyarthanāyuktam uktapūrvaṃ smarāmyaham //
MBh, 3, 280, 29.1 mārkaṇḍeya uvāca /
MBh, 3, 281, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 281, 3.1 so 'bhigamya priyāṃ bhāryām uvāca śramapīḍitaḥ /
MBh, 3, 281, 10.2 kṛtāñjalir uvācārtā hṛdayena pravepatā //
MBh, 3, 281, 12.1 yama uvāca /
MBh, 3, 281, 14.1 mārkaṇḍeya uvāca /
MBh, 3, 281, 14.2 ityuktvā pitṛrājas tāṃ bhagavān svaṃ cikīrṣitam /
MBh, 3, 281, 19.1 yama uvāca /
MBh, 3, 281, 20.1 sāvitryuvāca /
MBh, 3, 281, 22.2 mitratāṃ ca puraskṛtya kiṃcid vakṣyāmi tacchṛṇu //
MBh, 3, 281, 25.1 yama uvāca /
MBh, 3, 281, 26.1 sāvitryuvāca /
MBh, 3, 281, 27.1 yama uvāca /
MBh, 3, 281, 27.2 dadāni te sarvam anindite varaṃ yathā tvayoktaṃ bhavitā ca tat tathā /
MBh, 3, 281, 28.1 sāvitryuvāca /
MBh, 3, 281, 30.1 yama uvāca /
MBh, 3, 281, 30.2 mano'nukūlaṃ budhabuddhivardhanaṃ tvayāham ukto vacanaṃ hitāśrayam /
MBh, 3, 281, 31.1 sāvitryuvāca /
MBh, 3, 281, 32.1 yama uvāca /
MBh, 3, 281, 33.1 sāvitryuvāca /
MBh, 3, 281, 36.1 yama uvāca /
MBh, 3, 281, 37.1 sāvitryuvāca /
MBh, 3, 281, 38.1 yama uvāca /
MBh, 3, 281, 39.1 sāvitryuvāca /
MBh, 3, 281, 39.3 tathā vrajann eva giraṃ samudyatāṃ mayocyamānāṃ śṛṇu bhūya eva ca //
MBh, 3, 281, 40.1 vivasvatas tvaṃ tanayaḥ pratāpavāṃs tato hi vaivasvata ucyase budhaiḥ /
MBh, 3, 281, 43.1 yama uvāca /
MBh, 3, 281, 44.1 sāvitryuvāca /
MBh, 3, 281, 45.1 yama uvāca /
MBh, 3, 281, 46.1 sāvitryuvāca /
MBh, 3, 281, 50.1 yama uvāca /
MBh, 3, 281, 51.1 sāvitryuvāca /
MBh, 3, 281, 54.1 mārkaṇḍeya uvāca /
MBh, 3, 281, 54.2 tathetyuktvā tu tān pāśān muktvā vaivasvato yamaḥ /
MBh, 3, 281, 63.1 satyavān uvāca /
MBh, 3, 281, 64.1 sāvitryuvāca /
MBh, 3, 281, 66.1 mārkaṇḍeya uvāca /
MBh, 3, 281, 66.3 diśaḥ sarvā vanāntāṃś ca nirīkṣyovāca satyavān //
MBh, 3, 281, 71.1 tam uvācātha sāvitrī rajanī vyavagāhate /
MBh, 3, 281, 75.1 satyavān uvāca /
MBh, 3, 281, 76.1 sāvitryuvāca /
MBh, 3, 281, 80.1 satyavān uvāca /
MBh, 3, 281, 85.1 purā mām ūcatuś caiva rātrāvasrāyamāṇakau /
MBh, 3, 281, 94.1 mārkaṇḍeya uvāca /
MBh, 3, 281, 94.2 evam uktvā sa dharmātmā guruvartī gurupriyaḥ /
MBh, 3, 281, 97.1 na smarāmyuktapūrvāṃ vai svaireṣvapyanṛtāṃ giram /
MBh, 3, 281, 98.1 satyavān uvāca /
MBh, 3, 281, 100.1 mārkaṇḍeya uvāca /
MBh, 3, 281, 102.1 tam uvācātha sāvitrī śvaḥ phalānīha neṣyasi /
MBh, 3, 281, 105.1 satyavān uvāca /
MBh, 3, 281, 108.1 mārkaṇḍeya uvāca /
MBh, 3, 282, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 282, 9.1 punar uktvā ca karuṇāṃ vācaṃ tau śokakarśitau /
MBh, 3, 282, 10.1 suvarcā uvāca /
MBh, 3, 282, 11.1 gautama uvāca /
MBh, 3, 282, 14.1 śiṣya uvāca /
MBh, 3, 282, 15.1 ṛṣaya ūcuḥ /
MBh, 3, 282, 16.1 bhāradvāja uvāca /
MBh, 3, 282, 17.1 dālbhya uvāca /
MBh, 3, 282, 18.1 māṇḍavya uvāca /
MBh, 3, 282, 19.1 dhaumya uvāca /
MBh, 3, 282, 20.1 mārkaṇḍeya uvāca /
MBh, 3, 282, 22.1 brāhmaṇā ūcuḥ /
MBh, 3, 282, 24.1 sarvair asmābhir uktaṃ yat tathā tan nātra saṃśayaḥ /
MBh, 3, 282, 25.1 mārkaṇḍeya uvāca /
MBh, 3, 282, 29.2 nākasmād iti jānīmastat sarvaṃ vaktum arhasi //
MBh, 3, 282, 30.1 satyavān uvāca /
MBh, 3, 282, 33.1 gautama uvāca /
MBh, 3, 282, 33.3 nāsya tvaṃ kāraṇaṃ vettha sāvitrī vaktum arhati //
MBh, 3, 282, 36.1 sāvitryuvāca /
MBh, 3, 282, 43.1 ṛṣaya ūcuḥ /
MBh, 3, 282, 44.1 mārkaṇḍeya uvāca /
MBh, 3, 283, 1.1 mārkaṇḍeya uvāca /
MBh, 3, 283, 16.1 vaiśampāyana uvāca /
MBh, 3, 284, 1.1 janamejaya uvāca /
MBh, 3, 284, 4.1 vaiśampāyana uvāca /
MBh, 3, 284, 21.1 karṇa uvāca /
MBh, 3, 284, 22.1 brāhmaṇa uvāca /
MBh, 3, 284, 23.1 karṇa uvāca /
MBh, 3, 285, 1.1 sūrya uvāca /
MBh, 3, 285, 10.1 punar uktaṃ ca vakṣyāmi tvaṃ rādheya nibodha tat /
MBh, 3, 285, 10.1 punar uktaṃ ca vakṣyāmi tvaṃ rādheya nibodha tat /
MBh, 3, 286, 1.1 karṇa uvāca /
MBh, 3, 286, 10.1 sūrya uvāca /
MBh, 3, 286, 17.1 vaiśampāyana uvāca /
MBh, 3, 286, 17.2 evam uktvā sahasrāṃśuḥ sahasāntaradhīyata /
MBh, 3, 286, 19.2 uvāca taṃ tathetyeva karṇaṃ sūryaḥ smayann iva //
MBh, 3, 287, 1.1 janamejaya uvāca /
MBh, 3, 287, 3.1 vaiśampāyana uvāca /
MBh, 3, 287, 12.1 evam uktvā tu taṃ vipram abhipūjya yathāvidhi /
MBh, 3, 287, 12.2 uvāca kanyām abhyetya pṛthāṃ pṛthulalocanām //
MBh, 3, 288, 1.1 kuntyuvāca /
MBh, 3, 288, 11.1 rājovāca /
MBh, 3, 288, 12.1 vaiśampāyana uvāca /
MBh, 3, 288, 12.2 evam uktvā tu tāṃ kanyāṃ kuntibhojo mahāyaśāḥ /
MBh, 3, 288, 16.1 tatheti brāhmaṇenokte sa rājā prītamānasaḥ /
MBh, 3, 289, 1.1 vaiśampāyana uvāca /
MBh, 3, 289, 2.1 prātar āyāsya ityuktvā kadācid dvijasattamaḥ /
MBh, 3, 289, 15.1 kuntyuvāca /
MBh, 3, 289, 16.1 brāhmaṇa uvāca /
MBh, 3, 289, 19.1 vaiśampāyana uvāca /
MBh, 3, 289, 21.1 taṃ pradāya tu rājendra kuntibhojam uvāca ha /
MBh, 3, 289, 22.2 sādhayiṣyāmahe tāvad ityuktvāntaradhīyata //
MBh, 3, 290, 1.1 vaiśampāyana uvāca /
MBh, 3, 290, 11.1 kuntyuvāca /
MBh, 3, 290, 12.1 sūrya uvāca /
MBh, 3, 290, 20.1 vaiśampāyana uvāca /
MBh, 3, 290, 24.1 sūrya uvāca /
MBh, 3, 290, 25.3 sarveṣāṃ vibudhānāṃ ca vaktavyaḥ syām ahaṃ śubhe //
MBh, 3, 291, 1.1 vaiśampāyana uvāca /
MBh, 3, 291, 8.1 kuntyuvāca /
MBh, 3, 291, 12.1 sūrya uvāca /
MBh, 3, 291, 17.1 kuntyuvāca /
MBh, 3, 291, 18.1 sūrya uvāca /
MBh, 3, 291, 19.1 kuntyuvāca /
MBh, 3, 291, 21.1 sūrya uvāca /
MBh, 3, 291, 22.1 pṛthovāca /
MBh, 3, 291, 23.1 vaiśampāyana uvāca /
MBh, 3, 291, 23.2 tathetyuktvā tu tāṃ kuntīm āviveśa vihaṃgamaḥ /
MBh, 3, 291, 25.1 sūrya uvāca /
MBh, 3, 291, 26.1 vaiśampāyana uvāca /
MBh, 3, 291, 27.1 iti smoktā kuntirājātmajā sā vivasvantaṃ yācamānā salajjā /
MBh, 3, 292, 1.1 vaiśampāyana uvāca /
MBh, 3, 292, 9.2 uvāca rudatī kuntī yāni vākyāni tacchṛṇu //
MBh, 3, 293, 1.1 vaiśampāyana uvāca /
MBh, 3, 293, 9.2 ityuktvā taṃ dadau putraṃ rādhāyai sa mahīpate //
MBh, 3, 294, 1.1 vaiśampāyana uvāca /
MBh, 3, 294, 2.2 kiṃ dadānīti taṃ vipram uvācādhirathis tataḥ //
MBh, 3, 294, 3.1 brāhmaṇa uvāca /
MBh, 3, 294, 6.1 karṇa uvāca /
MBh, 3, 294, 7.1 vaiśampāyana uvāca /
MBh, 3, 294, 18.1 śakra uvāca /
MBh, 3, 294, 20.1 vaiśampāyana uvāca /
MBh, 3, 294, 21.1 karṇa uvāca /
MBh, 3, 294, 22.1 vaiśampāyana uvāca /
MBh, 3, 294, 26.1 karṇa uvāca /
MBh, 3, 294, 27.1 indra uvāca /
MBh, 3, 294, 29.1 karṇa uvāca /
MBh, 3, 294, 31.1 indra uvāca /
MBh, 3, 294, 34.1 karṇa uvāca /
MBh, 3, 294, 35.1 vaiśampāyana uvāca /
MBh, 3, 294, 41.1 janamejaya uvāca /
MBh, 3, 294, 42.1 vaiśampāyana uvāca /
MBh, 3, 295, 1.1 janamejaya uvāca /
MBh, 3, 295, 2.1 vaiśampāyana uvāca /
MBh, 3, 296, 1.1 yudhiṣṭhira uvāca /
MBh, 3, 296, 2.1 bhīma uvāca /
MBh, 3, 296, 3.1 arjuna uvāca /
MBh, 3, 296, 4.1 sahadeva uvāca /
MBh, 3, 296, 5.1 vaiśampāyana uvāca /
MBh, 3, 296, 7.1 nakulastu tathetyuktvā śīghram āruhya pādapam /
MBh, 3, 296, 10.1 nakulastu tathetyuktvā bhrātur jyeṣṭhasya śāsanāt /
MBh, 3, 296, 12.2 praśnān uktvā tu mādreya tataḥ piba harasva ca //
MBh, 3, 296, 16.1 sahadevastathetyuktvā tāṃ diśaṃ pratyapadyata /
MBh, 3, 296, 18.2 praśnān uktvā yathākāmaṃ tataḥ piba harasva ca //
MBh, 3, 296, 21.1 evam ukto guḍākeśaḥ pragṛhya saśaraṃ dhanuḥ /
MBh, 3, 296, 26.1 kaunteya yadi vai praśnān mayoktān pratipatsyase /
MBh, 3, 296, 28.1 evam uktvā tataḥ pārthaḥ śarair astrānumantritaiḥ /
MBh, 3, 296, 30.1 yakṣa uvāca /
MBh, 3, 296, 30.2 kiṃ vighātena te pārtha praśnān uktvā tataḥ piba /
MBh, 3, 296, 30.3 anuktvā tu tataḥ praśnān pītvaiva na bhaviṣyasi //
MBh, 3, 296, 31.1 vaiśampāyana uvāca /
MBh, 3, 296, 34.1 bhīmasenastathetyuktvā tāṃ diśaṃ pratyapadyata /
MBh, 3, 296, 37.1 yakṣa uvāca /
MBh, 3, 296, 37.3 praśnān uktvā tu kaunteya tataḥ piba harasva ca //
MBh, 3, 296, 38.1 vaiśampāyana uvāca /
MBh, 3, 296, 38.2 evam uktas tato bhīmo yakṣeṇāmitatejasā /
MBh, 3, 297, 1.1 vaiśampāyana uvāca /
MBh, 3, 297, 11.1 yakṣa uvāca /
MBh, 3, 297, 12.2 praśnān uktvā tu kaunteya tataḥ piba harasva ca //
MBh, 3, 297, 13.1 yudhiṣṭhira uvāca /
MBh, 3, 297, 19.1 yakṣa uvāca /
MBh, 3, 297, 20.1 vaiśampāyana uvāca /
MBh, 3, 297, 23.1 yakṣa uvāca /
MBh, 3, 297, 24.3 praśnān uktvā tu kaunteya tataḥ piba harasva ca //
MBh, 3, 297, 25.1 yudhiṣṭhira uvāca /
MBh, 3, 297, 27.1 yakṣa uvāca /
MBh, 3, 297, 28.1 yudhiṣṭhira uvāca /
MBh, 3, 297, 29.1 yakṣa uvāca /
MBh, 3, 297, 30.1 yudhiṣṭhira uvāca /
MBh, 3, 297, 31.1 yakṣa uvāca /
MBh, 3, 297, 32.1 yudhiṣṭhira uvāca /
MBh, 3, 297, 33.1 yakṣa uvāca /
MBh, 3, 297, 34.1 yudhiṣṭhira uvāca /
MBh, 3, 297, 35.1 yakṣa uvāca /
MBh, 3, 297, 36.1 yudhiṣṭhira uvāca /
MBh, 3, 297, 37.1 yakṣa uvāca /
MBh, 3, 297, 38.1 yudhiṣṭhira uvāca /
MBh, 3, 297, 39.1 yakṣa uvāca /
MBh, 3, 297, 40.1 yudhiṣṭhira uvāca /
MBh, 3, 297, 41.1 yakṣa uvāca /
MBh, 3, 297, 42.1 yudhiṣṭhira uvāca /
MBh, 3, 297, 43.1 yakṣa uvāca /
MBh, 3, 297, 44.1 yudhiṣṭhira uvāca /
MBh, 3, 297, 45.1 yakṣa uvāca /
MBh, 3, 297, 46.1 yudhiṣṭhira uvāca /
MBh, 3, 297, 47.1 yakṣa uvāca /
MBh, 3, 297, 48.1 yudhiṣṭhira uvāca /
MBh, 3, 297, 49.1 yakṣa uvāca /
MBh, 3, 297, 50.1 yudhiṣṭhira uvāca /
MBh, 3, 297, 51.1 yakṣa uvāca /
MBh, 3, 297, 52.1 yudhiṣṭhira uvāca /
MBh, 3, 297, 53.1 yakṣa uvāca /
MBh, 3, 297, 54.1 yudhiṣṭhira uvāca /
MBh, 3, 297, 55.1 yakṣa uvāca /
MBh, 3, 297, 56.1 yudhiṣṭhira uvāca /
MBh, 3, 297, 57.1 yakṣa uvāca /
MBh, 3, 297, 58.1 yudhiṣṭhira uvāca /
MBh, 3, 297, 59.1 yakṣa uvāca /
MBh, 3, 297, 60.1 yudhiṣṭhira uvāca /
MBh, 3, 297, 61.1 yakṣa uvāca /
MBh, 3, 297, 62.1 yudhiṣṭhira uvāca /
MBh, 3, 297, 63.1 yakṣa uvāca /
MBh, 3, 297, 64.1 yudhiṣṭhira uvāca /
MBh, 3, 297, 64.3 yāvat sa śabdo bhavati tāvat puruṣa ucyate //
MBh, 3, 297, 66.1 yakṣa uvāca /
MBh, 3, 297, 67.1 yudhiṣṭhira uvāca /
MBh, 3, 297, 68.1 yakṣa uvāca /
MBh, 3, 297, 72.1 yudhiṣṭhira uvāca /
MBh, 3, 297, 75.1 yakṣa uvāca /
MBh, 3, 298, 1.1 vaiśampāyana uvāca /
MBh, 3, 298, 2.1 yudhiṣṭhira uvāca /
MBh, 3, 298, 6.1 yakṣa uvāca /
MBh, 3, 298, 12.1 yudhiṣṭhira uvāca /
MBh, 3, 298, 13.1 dharma uvāca /
MBh, 3, 298, 14.1 vaiśampāyana uvāca /
MBh, 3, 298, 15.1 yudhiṣṭhira uvāca /
MBh, 3, 298, 16.1 vaiśampāyana uvāca /
MBh, 3, 298, 22.1 yudhiṣṭhira uvāca /
MBh, 3, 298, 24.1 dharma uvāca /
MBh, 3, 298, 25.1 vaiśampāyana uvāca /
MBh, 3, 298, 25.2 ityuktvāntardadhe dharmo bhagavāṃllokabhāvanaḥ /
MBh, 3, 299, 1.1 vaiśampāyana uvāca /
MBh, 3, 299, 7.1 ityuktvā duḥkhaśokārtaḥ śucir dharmasutas tadā /
MBh, 3, 299, 25.1 ityukte bhīmasenena brāhmaṇāḥ paramāśiṣaḥ /
MBh, 3, 299, 26.2 āśīr uktvā yathānyāyaṃ punar darśanakāṅkṣiṇaḥ //
MBh, 4, 1, 1.12 tāraṇaṃ sarvalokeṣu tena bhārata ucyate /
MBh, 4, 1, 2.1 janamejaya uvāca /
MBh, 4, 1, 2.27 ityuktvā duḥkhaśokārtaḥ śucir dharmasutastadā /
MBh, 4, 1, 2.67 ityukte bhīmasenena brāhmaṇāḥ paramāśiṣaḥ /
MBh, 4, 1, 2.70 āśīr uktvā yathānyāyaṃ punardarśanakāṅkṣiṇaḥ /
MBh, 4, 1, 3.1 vaiśaṃpāyana uvāca /
MBh, 4, 1, 5.2 saṃnivartyānujān sarvān iti hovāca bhārata //
MBh, 4, 1, 8.1 arjuna uvāca /
MBh, 4, 1, 12.1 yudhiṣṭhira uvāca /
MBh, 4, 1, 17.1 arjuna uvāca /
MBh, 4, 1, 19.3 arjunenaivam uktastu pratyuvāca yudhiṣṭhiraḥ //
MBh, 4, 1, 20.1 yudhiṣṭhira uvāca /
MBh, 4, 1, 23.2 iti vakṣyāmi rājānaṃ yadi mām anuyokṣyate //
MBh, 4, 1, 24.4 vimuñcann aśru netrābhyāṃ bhīmasenam uvāca ha /
MBh, 4, 1, 24.23 prapūjya vākyaṃ tam uvāca dhīmān /
MBh, 4, 2, 1.1 bhīma uvāca /
MBh, 4, 2, 7.2 āsaṃ yudhiṣṭhirasyāham iti vakṣyāmi pṛcchataḥ //
MBh, 4, 2, 9.1 yudhiṣṭhira uvāca /
MBh, 4, 2, 21.1 arjuna uvāca /
MBh, 4, 2, 26.2 uṣitāsmīti vakṣyāmi pṛṣṭo rājñā ca bhārata /
MBh, 4, 2, 27.3 ityevam uktvā puruṣapravīrastadārjuno dharmabhṛtāṃ variṣṭhaḥ /
MBh, 4, 3, 1.1 yudhiṣṭhira uvāca /
MBh, 4, 3, 2.1 nakula uvāca /
MBh, 4, 3, 5.1 yudhiṣṭhira uvāca /
MBh, 4, 3, 6.1 sahadeva uvāca /
MBh, 4, 3, 7.13 nakulenaivam uktastu dharmarājo 'bravīd vacaḥ //
MBh, 4, 3, 12.1 yudhiṣṭhira uvāca /
MBh, 4, 3, 14.3 ityevam uktvā bhrātṝṇāṃ pāñcālīṃ draupadīṃ prati /
MBh, 4, 3, 14.4 athovāca tadā kṛṣṇā yudhiṣṭhiram idaṃ vacaḥ //
MBh, 4, 3, 16.1 draupadyuvāca /
MBh, 4, 3, 17.3 uṣitāsmīti vakṣyāmi pṛṣṭā rājñā ca bhārata /
MBh, 4, 3, 19.1 yudhiṣṭhira uvāca /
MBh, 4, 4, 1.1 yudhiṣṭhira uvāca /
MBh, 4, 4, 1.2 karmāṇyuktāni yuṣmābhir yāni tāni kariṣyatha /
MBh, 4, 4, 5.1 sarvair api ca vaktavyaṃ na prajñāyanta pāṇḍavāḥ /
MBh, 4, 4, 6.1 dhaumya uvāca /
MBh, 4, 4, 6.2 vidite cāpi vaktavyaṃ suhṛdbhir anurāgataḥ /
MBh, 4, 4, 6.3 ato 'ham api vakṣyāmi hetumātraṃ nibodhata //
MBh, 4, 4, 45.1 yudhiṣṭhira uvāca /
MBh, 4, 4, 45.2 anuśiṣṭāḥ sma bhadraṃ te naitad vaktāsti kaścana /
MBh, 4, 4, 47.1 vaiśaṃpāyana uvāca /
MBh, 4, 4, 47.2 evam uktastato rājñā dhaumyo 'tha dvijasattamaḥ /
MBh, 4, 5, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 5, 7.1 yudhiṣṭhira uvāca /
MBh, 4, 5, 8.1 vaiśaṃpāyana uvāca /
MBh, 4, 5, 11.7 uvāca dharmaputraṃ tam arjunaḥ paravīrahā //
MBh, 4, 5, 12.1 arjuna uvāca /
MBh, 4, 5, 15.1 vaiśaṃpāyana uvāca /
MBh, 4, 5, 15.2 evam uktvā sa rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 4, 5, 15.6 tato yudhiṣṭhiro rājā sahadevam uvāca ha /
MBh, 4, 5, 21.8 uvāca yena saṃgrāme sarvaśatrūñ jighāṃsasi /
MBh, 4, 5, 24.3 vaiśaṃpāyana uvāca /
MBh, 4, 6, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 6, 11.1 yudhiṣṭhira uvāca /
MBh, 4, 6, 12.1 virāṭa uvāca /
MBh, 4, 6, 13.1 yudhiṣṭhira uvāca /
MBh, 4, 6, 14.1 virāṭa uvāca /
MBh, 4, 6, 16.3 vaiśaṃpāyana uvāca /
MBh, 4, 7, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 7, 5.2 uvāca sūdo 'smi narendra ballavo bhajasva māṃ vyañjanakāram uttamam //
MBh, 4, 7, 6.1 virāṭa uvāca /
MBh, 4, 7, 7.1 bhīma uvāca /
MBh, 4, 7, 9.1 virāṭa uvāca /
MBh, 4, 7, 11.1 vaiśaṃpāyana uvāca /
MBh, 4, 8, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 8, 4.1 sā tān uvāca rājendra sairandhryaham upāgatā /
MBh, 4, 8, 8.1 sā tām uvāca rājendra sairandhryaham upāgatā /
MBh, 4, 8, 9.1 sudeṣṇovāca /
MBh, 4, 8, 15.1 draupadyuvāca /
MBh, 4, 8, 20.1 sudeṣṇovāca /
MBh, 4, 8, 27.1 draupadyuvāca /
MBh, 4, 8, 32.1 sudeṣṇovāca /
MBh, 4, 8, 33.1 vaiśaṃpāyana uvāca /
MBh, 4, 9, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 9, 6.1 virāṭa uvāca /
MBh, 4, 9, 8.1 sahadeva uvāca /
MBh, 4, 9, 14.1 virāṭa uvāca /
MBh, 4, 9, 15.1 vaiśaṃpāyana uvāca /
MBh, 4, 10, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 10, 4.2 na cainam ūcur viditaṃ tadā narāḥ savismitaṃ vākyam idaṃ nṛpo 'bravīt //
MBh, 4, 10, 8.1 arjuna uvāca /
MBh, 4, 10, 10.1 virāṭa uvāca /
MBh, 4, 10, 11.1 vaiśaṃpāyana uvāca /
MBh, 4, 11, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 11, 5.1 virāṭa uvāca /
MBh, 4, 11, 6.1 nakula uvāca /
MBh, 4, 11, 9.1 virāṭa uvāca /
MBh, 4, 11, 12.1 vaiśaṃpāyana uvāca /
MBh, 4, 12, 1.1 janamejaya uvāca /
MBh, 4, 12, 2.1 vaiśaṃpāyana uvāca /
MBh, 4, 13, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 13, 10.2 uvāca kṛṣṇām abhisāntvayaṃstadā mṛgendrakanyām iva jambuko vane //
MBh, 4, 13, 13.1 draupadyuvāca /
MBh, 4, 14, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 14, 10.1 sudeṣṇovāca /
MBh, 4, 14, 11.1 draupadyuvāca /
MBh, 4, 14, 16.1 sudeṣṇovāca /
MBh, 4, 14, 17.1 vaiśaṃpāyana uvāca /
MBh, 4, 14, 18.1 draupadyuvāca /
MBh, 4, 14, 19.1 vaiśaṃpāyana uvāca /
MBh, 4, 15, 1.1 kīcaka uvāca /
MBh, 4, 15, 4.1 draupadyuvāca /
MBh, 4, 15, 5.1 kīcaka uvāca /
MBh, 4, 15, 6.1 vaiśaṃpāyana uvāca /
MBh, 4, 15, 15.1 draupadyuvāca /
MBh, 4, 15, 27.1 virāṭa uvāca /
MBh, 4, 15, 28.1 vaiśaṃpāyana uvāca /
MBh, 4, 15, 29.1 sabhyā ūcuḥ /
MBh, 4, 15, 30.1 vaiśaṃpāyana uvāca /
MBh, 4, 15, 35.1 draupadyuvāca /
MBh, 4, 15, 36.1 vaiśaṃpāyana uvāca /
MBh, 4, 15, 36.2 ityuktvā prādravat kṛṣṇā sudeṣṇāyā niveśanam /
MBh, 4, 15, 38.1 sudeṣṇovāca /
MBh, 4, 15, 39.1 draupadyuvāca /
MBh, 4, 15, 40.1 sudeṣṇovāca /
MBh, 4, 15, 41.1 draupadyuvāca /
MBh, 4, 16, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 16, 16.1 śīghram uktvā yathākāmaṃ yat te kāryaṃ vivakṣitam /
MBh, 4, 17, 1.1 draupadyuvāca /
MBh, 4, 18, 1.1 draupadyuvāca /
MBh, 4, 18, 35.2 vartante mayi kaunteya vakṣyāmi śṛṇu tānyapi //
MBh, 4, 19, 1.1 draupadyuvāca /
MBh, 4, 19, 23.1 vaiśaṃpāyana uvāca /
MBh, 4, 19, 24.1 draupadyuvāca /
MBh, 4, 19, 25.1 kiṃ nu vakṣyati samrāṇ māṃ varṇakaḥ sukṛto na vā /
MBh, 4, 19, 26.1 vaiśaṃpāyana uvāca /
MBh, 4, 20, 1.1 bhīmasena uvāca /
MBh, 4, 20, 14.1 draupadyuvāca /
MBh, 4, 20, 20.1 evam uktaḥ sa duṣṭātmā kīcakaḥ pratyuvāca ha /
MBh, 4, 20, 22.1 ityukte cābruvaṃ sūtaṃ kāmāturam ahaṃ punaḥ /
MBh, 4, 20, 24.1 evam uktaḥ sa duṣṭātmā prahasya svanavat tadā /
MBh, 4, 20, 34.1 vaiśaṃpāyana uvāca /
MBh, 4, 20, 34.2 ityuktvā prārudat kṛṣṇā bhīmasyoraḥ samāśritā /
MBh, 4, 21, 1.1 bhīmasena uvāca /
MBh, 4, 21, 6.1 vaiśaṃpāyana uvāca /
MBh, 4, 21, 9.1 pravādena hi matsyānāṃ rājā nāmnāyam ucyate /
MBh, 4, 21, 12.1 draupadyuvāca /
MBh, 4, 21, 14.1 kīcaka uvāca /
MBh, 4, 21, 16.1 draupadyuvāca /
MBh, 4, 21, 18.1 vaiśaṃpāyana uvāca /
MBh, 4, 21, 25.1 tam uvāca sukeśāntā kīcakasya mayā kṛtaḥ /
MBh, 4, 21, 25.2 saṃgamo nartanāgāre yathāvocaḥ paraṃtapa //
MBh, 4, 21, 30.1 bhīmasena uvāca /
MBh, 4, 21, 35.1 draupadyuvāca /
MBh, 4, 21, 36.1 bhīmasena uvāca /
MBh, 4, 21, 38.1 vaiśaṃpāyana uvāca /
MBh, 4, 21, 46.1 bhīmasena uvāca /
MBh, 4, 21, 47.1 vaiśaṃpāyana uvāca /
MBh, 4, 21, 47.2 ityuktvā taṃ mahābāhur bhīmo bhīmaparākramaḥ /
MBh, 4, 21, 61.1 uvāca ca mahātejā draupadīṃ pāṇḍunandanaḥ /
MBh, 4, 21, 63.2 prahṛṣṭā gatasaṃtāpā sabhāpālān uvāca ha //
MBh, 4, 22, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 22, 5.1 samaveteṣu sūteṣu tān uvācopakīcakaḥ /
MBh, 4, 22, 7.1 tato virāṭam ūcuste kīcako 'syāḥ kṛte hataḥ /
MBh, 4, 22, 12.1 draupadyuvāca /
MBh, 4, 22, 15.1 vaiśaṃpāyana uvāca /
MBh, 4, 22, 16.1 bhīmasena uvāca /
MBh, 4, 22, 17.1 vaiśaṃpāyana uvāca /
MBh, 4, 22, 17.2 ityuktvā sa mahābāhur vijajṛmbhe jighāṃsayā /
MBh, 4, 22, 22.3 parasparam athocuste viṣādabhayakampitāḥ //
MBh, 4, 22, 26.2 uvāca ca mahābāhuḥ pāñcālīṃ tatra draupadīm /
MBh, 4, 22, 30.2 vismayaṃ paramaṃ gatvā nocuḥ kiṃcana bhārata //
MBh, 4, 23, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 23, 10.1 na hi tām utsahe vaktuṃ svayaṃ gandharvarakṣitām /
MBh, 4, 23, 10.2 striyastvadoṣāstāṃ vaktum atastvāṃ prabravīmyaham //
MBh, 4, 23, 16.1 bhīmasena uvāca /
MBh, 4, 23, 17.1 vaiśaṃpāyana uvāca /
MBh, 4, 23, 19.1 kanyā ūcuḥ /
MBh, 4, 23, 20.1 bṛhannaḍovāca /
MBh, 4, 23, 21.1 sairandhryuvāca /
MBh, 4, 23, 23.1 bṛhannaḍovāca /
MBh, 4, 23, 24.1 vaiśaṃpāyana uvāca /
MBh, 4, 23, 27.1 sairandhryuvāca /
MBh, 4, 24, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 25, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 26, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 27, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 27, 2.2 hitārthaṃ sa uvācemāṃ bhāratīṃ bhāratān prati //
MBh, 4, 27, 10.1 sā tviyaṃ sādhu vaktavyā na tvanītiḥ kathaṃcana /
MBh, 4, 27, 27.2 gatiṃ vā paramāṃ tasya notsahe vaktum anyathā //
MBh, 4, 28, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 28, 1.2 tataḥ śāradvato vākyam ityuvāca kṛpastadā /
MBh, 4, 29, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 29, 1.3 prāptakālam idaṃ vākyam uvāca tvarito bhṛśam //
MBh, 4, 29, 14.2 sūktaṃ suśarmaṇā vākyaṃ prāptakālaṃ hitaṃ ca naḥ //
MBh, 4, 30, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 31, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 32, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 32, 14.1 bhīmasena uvāca /
MBh, 4, 32, 17.1 vaiśaṃpāyana uvāca /
MBh, 4, 32, 37.1 virāṭa uvāca /
MBh, 4, 32, 40.1 vaiśaṃpāyana uvāca /
MBh, 4, 32, 40.3 ūcuḥ prāñjalayaḥ sarve yudhiṣṭhirapurogamāḥ //
MBh, 4, 33, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 33, 21.1 strīmadhya uktastenāsau tad vākyam abhayaṃkaram /
MBh, 4, 34, 1.1 uttara uvāca /
MBh, 4, 34, 10.1 vaiśaṃpāyana uvāca /
MBh, 4, 34, 18.1 evam uktaḥ sa sairandhryā bhaginīṃ pratyabhāṣata /
MBh, 4, 35, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 35, 7.2 praṇayād ucyamānā tvaṃ parityakṣyāmi jīvitam //
MBh, 4, 35, 8.1 evam uktastu suśroṇyā tayā sakhyā paraṃtapaḥ /
MBh, 4, 35, 14.1 evam uktā pratyuvāca rājaputraṃ bṛhannaḍā /
MBh, 4, 35, 16.1 uttara uvāca /
MBh, 4, 35, 17.1 vaiśaṃpāyana uvāca /
MBh, 4, 35, 26.1 evam uktvā tu bībhatsustataḥ prācodayaddhayān /
MBh, 4, 36, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 36, 14.1 vaiśaṃpāyana uvāca /
MBh, 4, 36, 17.1 arjuna uvāca /
MBh, 4, 36, 24.1 uttara uvāca /
MBh, 4, 36, 25.1 vaiśaṃpāyana uvāca /
MBh, 4, 36, 25.2 ityuktvā prādravad bhīto rathāt praskandya kuṇḍalī /
MBh, 4, 36, 26.1 bṛhannaḍovāca /
MBh, 4, 36, 27.1 vaiśaṃpāyana uvāca /
MBh, 4, 36, 27.2 evam uktvā tu kaunteyaḥ so 'vaplutya rathottamāt /
MBh, 4, 36, 41.1 vaiśaṃpāyana uvāca /
MBh, 4, 37, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 37, 13.1 karṇa uvāca /
MBh, 4, 37, 14.1 duryodhana uvāca /
MBh, 4, 37, 16.1 vaiśaṃpāyana uvāca /
MBh, 4, 38, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 38, 9.1 uttara uvāca /
MBh, 4, 38, 12.1 bṛhannaḍovāca /
MBh, 4, 38, 14.1 vaiśaṃpāyana uvāca /
MBh, 4, 38, 14.2 evam uktaḥ sa pārthena rathāt praskandya kuṇḍalī /
MBh, 4, 38, 20.1 uttara uvāca /
MBh, 4, 38, 36.1 bṛhannaḍovāca /
MBh, 4, 39, 1.1 uttara uvāca /
MBh, 4, 39, 5.1 arjuna uvāca /
MBh, 4, 39, 7.1 uttara uvāca /
MBh, 4, 39, 8.1 arjuna uvāca /
MBh, 4, 39, 9.1 uttara uvāca /
MBh, 4, 39, 11.1 arjuna uvāca /
MBh, 4, 39, 21.1 vaiśaṃpāyana uvāca /
MBh, 4, 39, 22.3 yad ajñānād avocaṃ tvāṃ kṣantum arhasi tanmama //
MBh, 4, 40, 1.1 uttara uvāca /
MBh, 4, 40, 1.3 katamaṃ yāsyase 'nīkam ukto yāsyāmyahaṃ tvayā //
MBh, 4, 40, 2.1 arjuna uvāca /
MBh, 4, 40, 8.1 uttara uvāca /
MBh, 4, 40, 12.1 arjuna uvāca /
MBh, 4, 40, 14.1 uttara uvāca /
MBh, 4, 40, 23.1 vaiśaṃpāyana uvāca /
MBh, 4, 41, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 41, 13.1 uttara uvāca /
MBh, 4, 41, 17.1 arjuna uvāca /
MBh, 4, 41, 18.1 vaiśaṃpāyana uvāca /
MBh, 4, 41, 19.1 droṇa uvāca /
MBh, 4, 42, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 42, 2.1 ukto 'yam artha ācāryo mayā karṇena cāsakṛt /
MBh, 4, 42, 2.2 punar eva ca vakṣyāmi na hi tṛpyāmi taṃ bruvan //
MBh, 4, 43, 1.1 karṇa uvāca /
MBh, 4, 44, 1.1 kṛpa uvāca /
MBh, 4, 45, 1.1 aśvatthāmovāca /
MBh, 4, 45, 15.1 tvaṃ punaḥ paṇḍito bhūtvā vācaṃ vaktum ihecchasi /
MBh, 4, 46, 1.1 bhīṣma uvāca /
MBh, 4, 46, 11.1 balasya vyasanānīha yānyuktāni manīṣibhiḥ /
MBh, 4, 46, 12.1 aśvatthāmovāca /
MBh, 4, 46, 13.1 vaiśaṃpāyana uvāca /
MBh, 4, 46, 14.1 droṇa uvāca /
MBh, 4, 46, 18.1 uktaṃ duryodhanenāpi purastād vākyam īdṛśam /
MBh, 4, 46, 18.2 tad anusmṛtya gāṅgeya yathāvad vaktum arhasi //
MBh, 4, 47, 1.1 bhīṣma uvāca /
MBh, 4, 47, 15.1 duryodhana uvāca /
MBh, 4, 47, 16.1 bhīṣma uvāca /
MBh, 4, 48, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 48, 8.1 arjuna uvāca /
MBh, 4, 48, 13.1 vaiśaṃpāyana uvāca /
MBh, 4, 48, 13.2 evam uktaḥ sa vairāṭir hayān saṃyamya yatnataḥ /
MBh, 4, 49, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 50, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 50, 3.2 katamad yāsyase 'nīkam ukto yāsyāmyahaṃ tvayā //
MBh, 4, 50, 4.1 arjuna uvāca /
MBh, 4, 51, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 52, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 53, 1.1 arjuna uvāca /
MBh, 4, 53, 8.1 vaiśaṃpāyana uvāca /
MBh, 4, 53, 8.2 arjunenaivam uktastu vairāṭir hemabhūṣitān /
MBh, 4, 53, 15.2 uvāca ślakṣṇayā vācā kaunteyaḥ paravīrahā //
MBh, 4, 54, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 55, 1.1 arjuna uvāca /
MBh, 4, 55, 2.1 avocaḥ paruṣā vāco dharmam utsṛjya kevalam /
MBh, 4, 55, 7.1 karṇa uvāca /
MBh, 4, 55, 10.1 yadi tāvad vane vāso yathoktaścaritastvayā /
MBh, 4, 55, 13.1 arjuna uvāca /
MBh, 4, 55, 15.1 vaiśaṃpāyana uvāca /
MBh, 4, 56, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 57, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 58, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 59, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 59, 39.1 ityukto devarājastu pārthabhīṣmasamāgamam /
MBh, 4, 60, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 60, 16.1 arjuna uvāca /
MBh, 4, 61, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 61, 12.2 niryāhi madhyād iti matsyaputram uvāca yāvat kuravo visaṃjñāḥ //
MBh, 4, 62, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 62, 4.2 ūcuḥ praṇamya saṃbhrāntāḥ pārtha kiṃ karavāma te //
MBh, 4, 62, 5.1 arjuna uvāca /
MBh, 4, 62, 6.1 vaiśaṃpāyana uvāca /
MBh, 4, 62, 11.1 vaiśaṃpāyana uvāca /
MBh, 4, 63, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 63, 20.1 kaṅka uvāca /
MBh, 4, 63, 22.1 vaiśaṃpāyana uvāca /
MBh, 4, 63, 32.1 virāṭa uvāca /
MBh, 4, 63, 33.1 kaṅka uvāca /
MBh, 4, 63, 36.1 vaiśaṃpāyana uvāca /
MBh, 4, 63, 38.1 ityuktaḥ kupito rājā matsyaḥ pāṇḍavam abravīt /
MBh, 4, 63, 39.1 vācyāvācyaṃ na jānīṣe nūnaṃ mām avamanyase /
MBh, 4, 63, 40.2 nedṛśaṃ te punar vācyaṃ yadi jīvitum icchasi //
MBh, 4, 63, 41.1 yudhiṣṭhira uvāca /
MBh, 4, 63, 43.1 virāṭa uvāca /
MBh, 4, 63, 44.1 vaiśaṃpāyana uvāca /
MBh, 4, 64, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 64, 4.1 virāṭa uvāca /
MBh, 4, 64, 5.1 uttara uvāca /
MBh, 4, 64, 6.1 vaiśaṃpāyana uvāca /
MBh, 4, 64, 19.1 uttara uvāca /
MBh, 4, 64, 30.1 virāṭa uvāca /
MBh, 4, 64, 32.1 uttara uvāca /
MBh, 4, 64, 33.1 vaiśaṃpāyana uvāca /
MBh, 4, 65, 1.1 vaiśaṃpāyana uvāca /
MBh, 4, 66, 1.1 virāṭa uvāca /
MBh, 4, 66, 3.1 arjuna uvāca /
MBh, 4, 66, 11.1 vaiśaṃpāyana uvāca /
MBh, 4, 66, 17.1 uttara uvāca /
MBh, 4, 66, 18.1 virāṭa uvāca /
MBh, 4, 66, 20.1 yad asmābhir ajānadbhiḥ kiṃcid ukto narādhipaḥ /
MBh, 4, 66, 21.1 vaiśaṃpāyana uvāca /
MBh, 4, 66, 28.1 evam ukto dharmarājaḥ pārtham aikṣad dhanaṃjayam /
MBh, 4, 67, 1.1 virāṭa uvāca /
MBh, 4, 67, 2.1 arjuna uvāca /
MBh, 4, 67, 10.1 virāṭa uvāca /
MBh, 4, 67, 12.1 vaiśaṃpāyana uvāca /
MBh, 5, 1, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 1, 10.1 kṛṣṇa uvāca /
MBh, 5, 2, 1.1 baladeva uvāca /
MBh, 5, 2, 4.1 duryodhanasyāpi mataṃ ca vettuṃ vaktuṃ ca vākyāni yudhiṣṭhirasya /
MBh, 5, 2, 13.1 vaiśaṃpāyana uvāca /
MBh, 5, 3, 1.1 sātyakir uvāca /
MBh, 5, 4, 1.1 drupada uvāca /
MBh, 5, 4, 4.1 na tu vācyo mṛdu vaco dhārtarāṣṭraḥ kathaṃcana /
MBh, 5, 4, 27.1 yathā duryodhano vācyo yathā śāṃtanavo nṛpaḥ /
MBh, 5, 4, 27.2 dhṛtarāṣṭro yathā vācyo droṇaśca viduṣāṃ varaḥ //
MBh, 5, 5, 1.1 vāsudeva uvāca /
MBh, 5, 5, 11.1 vaiśaṃpāyana uvāca /
MBh, 5, 6, 1.1 drupada uvāca /
MBh, 5, 6, 18.1 vaiśaṃpāyana uvāca /
MBh, 5, 7, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 7, 9.1 tato duryodhanaḥ kṛṣṇam uvāca prahasann iva /
MBh, 5, 7, 13.1 kṛṣṇa uvāca /
MBh, 5, 7, 19.1 vaiśaṃpāyana uvāca /
MBh, 5, 7, 19.2 evam uktastu kṛṣṇena kuntīputro dhanaṃjayaḥ /
MBh, 5, 7, 23.2 yanmayoktaṃ virāṭasya purā vaivāhike tadā //
MBh, 5, 7, 24.1 nigṛhyokto hṛṣīkeśastvadarthaṃ kurunandana /
MBh, 5, 7, 25.1 na ca tad vākyam uktaṃ vai keśavaḥ pratyapadyata /
MBh, 5, 7, 28.1 ityevam uktaḥ sa tadā pariṣvajya halāyudham /
MBh, 5, 7, 32.1 arjuna uvāca /
MBh, 5, 7, 35.1 vāsudeva uvāca /
MBh, 5, 7, 36.1 vaiśaṃpāyana uvāca /
MBh, 5, 8, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 8, 12.1 duryodhana uvāca /
MBh, 5, 8, 13.1 vaiśaṃpāyana uvāca /
MBh, 5, 8, 18.2 āsane copaviṣṭastu śalyaḥ pārtham uvāca ha //
MBh, 5, 8, 25.1 yudhiṣṭhira uvāca /
MBh, 5, 8, 28.1 śalya uvāca /
MBh, 5, 9, 1.1 yudhiṣṭhira uvāca /
MBh, 5, 9, 2.1 śalya uvāca /
MBh, 5, 9, 13.1 apsarasa ūcuḥ /
MBh, 5, 9, 15.1 śalya uvāca /
MBh, 5, 9, 26.1 takṣovāca /
MBh, 5, 9, 27.1 indra uvāca /
MBh, 5, 9, 28.1 takṣovāca /
MBh, 5, 9, 29.1 indra uvāca /
MBh, 5, 9, 30.1 takṣovāca /
MBh, 5, 9, 31.1 indra uvāca /
MBh, 5, 9, 34.1 śalya uvāca /
MBh, 5, 9, 43.2 agniṃ hutvā samutpādya ghoraṃ vṛtram uvāca ha /
MBh, 5, 9, 44.2 kiṃ karomīti covāca kālasūrya ivoditaḥ /
MBh, 5, 9, 44.3 śakraṃ jahīti cāpyukto jagāma tridivaṃ tataḥ //
MBh, 5, 10, 1.1 indra uvāca /
MBh, 5, 10, 5.1 śalya uvāca /
MBh, 5, 10, 5.2 evam ukte maghavatā devāḥ sarṣigaṇāstadā /
MBh, 5, 10, 6.1 ūcuśca sarve deveśaṃ viṣṇuṃ vṛtrabhayārditāḥ /
MBh, 5, 10, 10.1 viṣṇur uvāca /
MBh, 5, 10, 10.3 tasmād upāyaṃ vakṣyāmi yathāsau na bhaviṣyati //
MBh, 5, 10, 14.1 śalya uvāca /
MBh, 5, 10, 14.2 evam uktāstu devena ṛṣayastridaśāstathā /
MBh, 5, 10, 17.1 ṛṣayo 'tha tato 'bhyetya vṛtram ūcuḥ priyaṃ vacaḥ /
MBh, 5, 10, 20.2 uvāca tāṃstadā sarvān praṇamya śirasāsuraḥ //
MBh, 5, 10, 23.1 ṛṣaya ūcuḥ /
MBh, 5, 10, 27.1 śalya uvāca /
MBh, 5, 10, 27.2 maharṣivacanaṃ śrutvā tān uvāca mahādyutiḥ /
MBh, 5, 10, 28.2 tataḥ sarvaṃ kariṣyāmi yad ūcur māṃ dvijarṣabhāḥ //
MBh, 5, 10, 31.1 bāḍham ityeva ṛṣayastam ūcur bharatarṣabha /
MBh, 5, 11, 1.1 śalya uvāca /
MBh, 5, 11, 2.1 sa tān uvāca nahuṣo devān ṛṣigaṇāṃstathā /
MBh, 5, 11, 16.1 tacchrutvā durmanā devī bṛhaspatim uvāca ha /
MBh, 5, 11, 18.2 uktavān asi māṃ pūrvam ṛtāṃ tāṃ kuru vai giram //
MBh, 5, 11, 19.1 noktapūrvaṃ ca bhagavanmṛṣā te kiṃcid īśvara /
MBh, 5, 11, 19.2 tasmād etad bhavet satyaṃ tvayoktaṃ dvijasattama //
MBh, 5, 11, 20.1 bṛhaspatir athovāca indrāṇīṃ bhayamohitām /
MBh, 5, 11, 20.2 yad uktāsi mayā devi satyaṃ tad bhavitā dhruvam //
MBh, 5, 12, 1.1 śalya uvāca /
MBh, 5, 12, 5.1 evam ukto na jagrāha tad vacaḥ kāmamohitaḥ /
MBh, 5, 12, 5.2 atha devān uvācedam indraṃ prati surādhipaḥ //
MBh, 5, 12, 9.1 devā ūcuḥ /
MBh, 5, 12, 10.1 śalya uvāca /
MBh, 5, 12, 10.2 ityuktvā te tadā devā ṛṣibhiḥ saha bhārata /
MBh, 5, 12, 10.3 jagmur bṛhaspatiṃ vaktum indrāṇīṃ cāśubhaṃ vacaḥ //
MBh, 5, 12, 14.1 evam ukte tu sā devī bāṣpam utsṛjya sasvaram /
MBh, 5, 12, 14.2 uvāca rudatī dīnā bṛhaspatim idaṃ vacaḥ //
MBh, 5, 12, 16.1 bṛhaspatir uvāca /
MBh, 5, 12, 24.1 śalya uvāca /
MBh, 5, 12, 25.1 bṛhaspatir uvāca /
MBh, 5, 12, 27.1 śalya uvāca /
MBh, 5, 12, 27.2 tatastena tathokte tu prītā devāstam abruvan /
MBh, 5, 12, 27.3 brahman sādhvidam uktaṃ te hitaṃ sarvadivaukasām /
MBh, 5, 12, 28.2 ūcur vacanam avyagrā lokānāṃ hitakāmyayā //
MBh, 5, 13, 1.1 śalya uvāca /
MBh, 5, 13, 2.1 evam uktā tu sā devī nahuṣeṇa pativratā /
MBh, 5, 13, 3.2 devarājam athovāca nahuṣaṃ ghoradarśanam //
MBh, 5, 13, 5.3 evam uktaḥ sa indrāṇyā nahuṣaḥ prītimān abhūt //
MBh, 5, 13, 6.1 nahuṣa uvāca /
MBh, 5, 13, 7.1 śalya uvāca /
MBh, 5, 13, 9.2 ūcuścainaṃ samudvignā vākyaṃ vākyaviśāradāḥ //
MBh, 5, 14, 1.1 śalya uvāca /
MBh, 5, 14, 3.1 upaśrutir uvāca /
MBh, 5, 14, 5.1 śalya uvāca /
MBh, 5, 14, 13.2 darpāviṣṭaśca duṣṭātmā mām uvāca śatakrato /
MBh, 5, 15, 1.1 śalya uvāca /
MBh, 5, 15, 1.2 evam uktaḥ sa bhagavāñ śacyā punar athābravīt /
MBh, 5, 15, 5.1 ityuktā devarājena patnī sā kamalekṣaṇā /
MBh, 5, 15, 5.2 evam astvityathoktvā tu jagāma nahuṣaṃ prati //
MBh, 5, 15, 9.1 indrāṇyuvāca /
MBh, 5, 15, 10.2 vakṣyāmi yadi me rājan priyam etat kariṣyasi /
MBh, 5, 15, 14.1 śalya uvāca /
MBh, 5, 15, 14.2 evam uktastu nahuṣaḥ prāhṛṣyata tadā kila /
MBh, 5, 15, 14.3 uvāca vacanaṃ cāpi surendrastām aninditām //
MBh, 5, 15, 15.1 apūrvaṃ vāhanam idaṃ tvayoktaṃ varavarṇini /
MBh, 5, 15, 20.1 evam uktvā tu tāṃ devīṃ visṛjya ca varānanām /
MBh, 5, 15, 22.1 nahuṣeṇa visṛṣṭā ca bṛhaspatim uvāca sā /
MBh, 5, 15, 23.1 bāḍham ityeva bhagavān bṛhaspatir uvāca tām /
MBh, 5, 15, 29.1 agnir uvāca /
MBh, 5, 15, 30.1 śalya uvāca /
MBh, 5, 15, 31.1 agnir uvāca /
MBh, 5, 16, 1.1 bṛhaspatir uvāca /
MBh, 5, 16, 9.1 śalya uvāca /
MBh, 5, 16, 9.3 bṛhaspatim athovāca prītimān vākyam uttamam /
MBh, 5, 16, 21.1 bṛhaspatir uvāca /
MBh, 5, 16, 22.1 indra uvāca /
MBh, 5, 16, 23.1 bṛhaspatir uvāca /
MBh, 5, 16, 25.1 evam uktair vardhitaścāpi devai rājābhavannahuṣo ghoravīryaḥ /
MBh, 5, 16, 27.1 śalya uvāca /
MBh, 5, 16, 28.1 te vai samāgamya mahendram ūcur diṣṭyā tvāṣṭro nihataścaiva vṛtraḥ /
MBh, 5, 17, 1.1 śalya uvāca /
MBh, 5, 17, 4.1 indra uvāca /
MBh, 5, 17, 5.1 śalya uvāca /
MBh, 5, 17, 7.1 agastya uvāca /
MBh, 5, 17, 10.1 ṛṣaya ūcuḥ /
MBh, 5, 17, 11.1 agastya uvāca /
MBh, 5, 17, 12.2 tatastam aham āvignam avocaṃ bhayapīḍitam //
MBh, 5, 17, 18.1 śalya uvāca /
MBh, 5, 18, 1.1 śalya uvāca /
MBh, 5, 18, 21.1 vaiśaṃpāyana uvāca /
MBh, 5, 18, 24.1 śalya uvāca /
MBh, 5, 18, 25.1 vaiśaṃpāyana uvāca /
MBh, 5, 19, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 20, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 20, 2.1 sarvaṃ kauśalyam uktvādau pṛṣṭvā caivam anāmayam /
MBh, 5, 20, 2.2 sarvasenāpraṇetṝṇāṃ madhye vākyam uvāca ha //
MBh, 5, 20, 3.2 vākyopādānahetostu vakṣyāmi vidite sati //
MBh, 5, 21, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 21, 4.1 bhavatā satyam uktaṃ ca sarvam etanna saṃśayaḥ /
MBh, 5, 21, 16.1 bhīṣma uvāca /
MBh, 5, 21, 18.1 vaiśaṃpāyana uvāca /
MBh, 5, 22, 1.1 dhṛtarāṣṭra uvāca /
MBh, 5, 23, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 23, 6.1 yudhiṣṭhira uvāca /
MBh, 5, 24, 1.1 saṃjaya uvāca /
MBh, 5, 25, 1.1 yudhiṣṭhira uvāca /
MBh, 5, 25, 2.1 saṃjaya uvāca /
MBh, 5, 26, 1.1 yudhiṣṭhira uvāca /
MBh, 5, 27, 1.1 saṃjaya uvāca /
MBh, 5, 28, 1.1 yudhiṣṭhira uvāca /
MBh, 5, 29, 1.1 vāsudeva uvāca /
MBh, 5, 29, 33.2 sā tatra nītā karuṇānyavocan nānyaṃ kṣattur nātham adṛṣṭa kaṃcit //
MBh, 5, 29, 35.1 anuktvā tvaṃ dharmam evaṃ sabhāyām athecchase pāṇḍavasyopadeṣṭum /
MBh, 5, 29, 40.1 jānāsi tvaṃ saṃjaya sarvam etad dyūte 'vācyaṃ vākyam evaṃ yathoktam /
MBh, 5, 30, 1.1 saṃjaya uvāca /
MBh, 5, 30, 3.1 yudhiṣṭhira uvāca /
MBh, 5, 30, 4.2 na muhyestvaṃ saṃjaya jātu matyā na ca krudhyer ucyamāno 'pi tathyam //
MBh, 5, 30, 5.1 na marmagāṃ jātu vaktāsi rūkṣāṃ nopastutiṃ kaṭukāṃ nota śuktām /
MBh, 5, 30, 18.2 yo durjayo devitavyena saṃkhye sa citrasenaḥ kuśalaṃ tāta vācyaḥ //
MBh, 5, 30, 22.2 yaṃ yam eṣāṃ yena yenābhigaccher anāmayaṃ madvacanena vācyaḥ //
MBh, 5, 30, 31.2 iti smoktvā saṃjaya brūhi paścād ajātaśatruḥ kuśalī saputraḥ //
MBh, 5, 30, 44.2 pṛṣṭvā sarvān kuśalaṃ tāṃśca sūta paścād ahaṃ kuśalī teṣu vācyaḥ //
MBh, 5, 31, 1.1 yudhiṣṭhira uvāca /
MBh, 5, 31, 9.1 abhivādya ca vaktavyastato 'smākaṃ pitāmahaḥ /
MBh, 5, 32, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 32, 4.1 dvāḥstha uvāca /
MBh, 5, 32, 5.1 dhṛtarāṣṭra uvāca /
MBh, 5, 32, 6.1 vaiśaṃpāyana uvāca /
MBh, 5, 32, 7.1 saṃjaya uvāca /
MBh, 5, 32, 9.1 dhṛtarāṣṭra uvāca /
MBh, 5, 32, 10.1 saṃjaya uvāca /
MBh, 5, 33, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 33, 3.1 evam uktastu viduraḥ prāpya rājaniveśanam /
MBh, 5, 33, 4.1 dvāḥstha uvāca /
MBh, 5, 33, 5.1 dhṛtarāṣṭra uvāca /
MBh, 5, 33, 6.1 dvāḥstha uvāca /
MBh, 5, 33, 7.1 vaiśaṃpāyana uvāca /
MBh, 5, 33, 9.1 dhṛtarāṣṭra uvāca /
MBh, 5, 33, 9.3 ajātaśatroḥ śvo vākyaṃ sabhāmadhye sa vakṣyati //
MBh, 5, 33, 12.2 sarvendriyāṇyaprakṛtiṃ gatāni kiṃ vakṣyatītyeva hi me 'dya cintā //
MBh, 5, 33, 13.1 vidura uvāca /
MBh, 5, 33, 15.1 dhṛtarāṣṭra uvāca /
MBh, 5, 33, 16.1 vidura uvāca /
MBh, 5, 33, 17.2 yam arthānnāpakarṣanti sa vai paṇḍita ucyate //
MBh, 5, 33, 18.2 kṛtam evāsya jānanti sa vai paṇḍita ucyate //
MBh, 5, 33, 19.2 samṛddhir asamṛddhir vā sa vai paṇḍita ucyate //
MBh, 5, 33, 20.2 kāmād arthaṃ vṛṇīte yaḥ sa vai paṇḍita ucyate //
MBh, 5, 33, 24.2 avandhyakālo vaśyātmā sa vai paṇḍita ucyate //
MBh, 5, 33, 26.2 gāṅgo hrada ivākṣobhyo yaḥ sa paṇḍita ucyate //
MBh, 5, 33, 27.2 upāyajño manuṣyāṇāṃ naraḥ paṇḍita ucyate //
MBh, 5, 33, 28.2 āśu granthasya vaktā ca sa vai paṇḍita ucyate //
MBh, 5, 33, 30.2 arthāṃścākarmaṇā prepsur mūḍha ityucyate budhaiḥ //
MBh, 5, 33, 31.2 mithyā carati mitrārthe yaśca mūḍhaḥ sa ucyate //
MBh, 5, 33, 37.2 alabhyam icchannaiṣkarmyānmūḍhabuddhir ihocyate //
MBh, 5, 33, 39.2 vicaratyasamunnaddho yaḥ sa paṇḍita ucyate //
MBh, 5, 34, 1.1 dhṛtarāṣṭra uvāca /
MBh, 5, 34, 4.1 vidura uvāca /
MBh, 5, 34, 5.1 tasmād vakṣyāmi te rājan bhavam icchan kurūn prati /
MBh, 5, 34, 11.1 yastvetāni pramāṇāni yathoktānyanupaśyati /
MBh, 5, 35, 1.1 dhṛtarāṣṭra uvāca /
MBh, 5, 35, 2.1 vidura uvāca /
MBh, 5, 35, 6.1 keśinyuvāca /
MBh, 5, 35, 7.1 virocana uvāca /
MBh, 5, 35, 8.1 keśinyuvāca /
MBh, 5, 35, 9.1 virocana uvāca /
MBh, 5, 35, 10.1 sudhanvovāca /
MBh, 5, 35, 11.1 virocana uvāca /
MBh, 5, 35, 12.1 sudhanvovāca /
MBh, 5, 35, 13.1 virocana uvāca /
MBh, 5, 35, 14.1 sudhanvovāca /
MBh, 5, 35, 15.1 virocana uvāca /
MBh, 5, 35, 16.1 sudhanvovāca /
MBh, 5, 35, 16.4 prahrāda uvāca /
MBh, 5, 35, 18.1 virocana uvāca /
MBh, 5, 35, 19.1 prahrāda uvāca /
MBh, 5, 35, 20.1 sudhanvovāca /
MBh, 5, 35, 21.1 prahrāda uvāca /
MBh, 5, 35, 23.1 sudhanvovāca /
MBh, 5, 35, 27.1 prahrāda uvāca /
MBh, 5, 35, 29.1 sudhanvovāca /
MBh, 5, 35, 31.1 vidura uvāca /
MBh, 5, 35, 31.2 tasmād rājendra bhūmyarthe nānṛtaṃ vaktum arhasi /
MBh, 5, 35, 40.2 rakṣetyuktaśca yo hiṃsyāt sarve brahmahaṇaiḥ samāḥ //
MBh, 5, 36, 1.1 vidura uvāca /
MBh, 5, 36, 3.2 śrutena dhīro buddhimāṃstvaṃ mato naḥ kāvyāṃ vācaṃ vaktum arhasyudārām //
MBh, 5, 36, 4.1 haṃsa uvāca /
MBh, 5, 36, 22.1 dhṛtarāṣṭra uvāca /
MBh, 5, 36, 23.1 vidura uvāca /
MBh, 5, 36, 47.1 dhṛtarāṣṭra uvāca /
MBh, 5, 36, 49.1 vidura uvāca /
MBh, 5, 36, 55.1 na vai teṣāṃ svadate pathyam uktaṃ yogakṣemaṃ kalpate nota teṣām /
MBh, 5, 36, 68.1 purā hyukto nākarostvaṃ vaco me dyūte jitāṃ draupadīṃ prekṣya rājan /
MBh, 5, 37, 1.1 vidura uvāca /
MBh, 5, 37, 6.1 yaścaiva labdhvā na smarāmītyuvāca dattvā ca yaḥ katthati yācyamānaḥ /
MBh, 5, 37, 8.1 dhṛtarāṣṭra uvāca /
MBh, 5, 37, 8.2 śatāyur uktaḥ puruṣaḥ sarvavedeṣu vai yadā /
MBh, 5, 37, 9.1 vidura uvāca /
MBh, 5, 37, 18.1 uktaṃ mayā dyūtakāle 'pi rājan naivaṃ yuktaṃ vacanaṃ prātipīya /
MBh, 5, 37, 48.2 yat tu bāhubalaṃ nāma kaniṣṭhaṃ balam ucyate //
MBh, 5, 37, 49.1 amātyalābho bhadraṃ te dvitīyaṃ balam ucyate /
MBh, 5, 37, 51.2 yad balānāṃ balaṃ śreṣṭhaṃ tat prajñābalam ucyate //
MBh, 5, 38, 1.1 vidura uvāca /
MBh, 5, 38, 11.2 striyaḥ śriyo gṛhasyoktāstasmād rakṣyā viśeṣataḥ //
MBh, 5, 39, 1.1 dhṛtarāṣṭra uvāca /
MBh, 5, 39, 2.1 vidura uvāca /
MBh, 5, 39, 7.1 dhṛtarāṣṭra uvāca /
MBh, 5, 39, 8.1 vidura uvāca /
MBh, 5, 39, 20.2 mayā cāpi hitaṃ vācyaṃ viddhi māṃ tvaddhitaiṣiṇam //
MBh, 5, 40, 1.1 vidura uvāca /
MBh, 5, 40, 27.1 cāturvarṇyasyaiṣa dharmastavokto hetuṃ cātra bruvato me nibodha /
MBh, 5, 40, 28.1 dhṛtarāṣṭra uvāca /
MBh, 5, 41, 1.1 dhṛtarāṣṭra uvāca /
MBh, 5, 41, 2.1 vidura uvāca /
MBh, 5, 41, 4.1 dhṛtarāṣṭra uvāca /
MBh, 5, 41, 5.1 vidura uvāca /
MBh, 5, 41, 5.2 śūdrayonāvahaṃ jāto nāto 'nyad vaktum utsahe /
MBh, 5, 41, 7.1 dhṛtarāṣṭra uvāca /
MBh, 5, 41, 8.1 vaiśaṃpāyana uvāca /
MBh, 5, 41, 10.2 yo na śakyo mayā vaktuṃ tam asmai vaktum arhasi /
MBh, 5, 41, 10.2 yo na śakyo mayā vaktuṃ tam asmai vaktum arhasi /
MBh, 5, 42, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 42, 2.1 dhṛtarāṣṭra uvāca /
MBh, 5, 42, 3.1 sanatsujāta uvāca /
MBh, 5, 42, 15.1 dhṛtarāṣṭra uvāca /
MBh, 5, 42, 16.1 sanatsujāta uvāca /
MBh, 5, 42, 17.1 dhṛtarāṣṭra uvāca /
MBh, 5, 42, 18.1 sanatsujāta uvāca /
MBh, 5, 43, 1.1 dhṛtarāṣṭra uvāca /
MBh, 5, 43, 2.1 sanatsujāta uvāca /
MBh, 5, 43, 4.1 dhṛtarāṣṭra uvāca /
MBh, 5, 43, 5.1 sanatsujāta uvāca /
MBh, 5, 43, 6.1 dhṛtarāṣṭra uvāca /
MBh, 5, 43, 7.1 sanatsujāta uvāca /
MBh, 5, 43, 17.2 etair vimukto doṣair yaḥ sa damaḥ sadbhir ucyate //
MBh, 5, 43, 23.1 dhṛtarāṣṭra uvāca /
MBh, 5, 43, 25.1 sanatsujāta uvāca /
MBh, 5, 43, 35.2 akṣaraṃ tat tu yo veda sa muniḥ śreṣṭha ucyate //
MBh, 5, 43, 36.1 sarvārthānāṃ vyākaraṇād vaiyākaraṇa ucyate /
MBh, 5, 44, 1.1 dhṛtarāṣṭra uvāca /
MBh, 5, 44, 2.1 sanatsujāta uvāca /
MBh, 5, 44, 3.1 dhṛtarāṣṭra uvāca /
MBh, 5, 44, 4.1 sanatsujāta uvāca /
MBh, 5, 44, 9.2 karmaṇā manasā vācā dvitīyaḥ pāda ucyate //
MBh, 5, 44, 10.2 yathoktakārī priyakṛt tṛtīyaḥ pāda ucyate //
MBh, 5, 44, 10.2 yathoktakārī priyakṛt tṛtīyaḥ pāda ucyate //
MBh, 5, 44, 18.1 dhṛtarāṣṭra uvāca /
MBh, 5, 44, 19.1 sanatsujāta uvāca /
MBh, 5, 45, 1.1 sanatsujāta uvāca /
MBh, 5, 45, 12.1 sarvam eva tato vidyāt tat tad vaktuṃ na śaknumaḥ /
MBh, 5, 46, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 46, 15.1 saṃjaya uvāca /
MBh, 5, 47, 1.1 dhṛtarāṣṭra uvāca /
MBh, 5, 47, 2.1 saṃjaya uvāca /
MBh, 5, 47, 3.2 avocanmāṃ yotsyamānaḥ kirīṭī madhye brūyā dhārtarāṣṭraṃ kurūṇām //
MBh, 5, 47, 4.2 yathā samagraṃ vacanaṃ mayoktaṃ sahāmātyaṃ śrāvayethā nṛpaṃ tam //
MBh, 5, 47, 5.2 tathāśṛṇvan pāṇḍavāḥ sṛñjayāśca kirīṭinā vācam uktāṃ samarthām //
MBh, 5, 47, 37.2 astraṃ yasmai guhyam uvāca dhīmān droṇastadā tapsyati dhārtarāṣṭraḥ //
MBh, 5, 47, 41.1 yadā śinīnām adhipo mayoktaḥ śaraiḥ parānmegha iva pravarṣan /
MBh, 5, 47, 102.1 nityaṃ punaḥ sacivair yair avocad devān apīndrapramukhān sahāyān /
MBh, 5, 48, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 48, 7.1 brahmovāca /
MBh, 5, 48, 10.1 vaiśaṃpāyana uvāca /
MBh, 5, 48, 22.1 tasmāt karmaiva kartavyam iti hovāca nāradaḥ /
MBh, 5, 48, 29.1 karṇa uvāca /
MBh, 5, 48, 29.2 naivam āyuṣmatā vācyaṃ yanmām āttha pitāmaha /
MBh, 5, 48, 32.1 vaiśaṃpāyana uvāca /
MBh, 5, 48, 41.1 etānyasya mṛṣoktāni bahūni bharatarṣabha /
MBh, 5, 48, 42.2 dhṛtarāṣṭram uvācedaṃ rājamadhye 'bhipūjayan //
MBh, 5, 48, 44.2 yad vākyam arjunenoktaṃ saṃjayena niveditam //
MBh, 5, 49, 1.1 dhṛtarāṣṭra uvāca /
MBh, 5, 49, 4.1 saṃjaya uvāca /
MBh, 5, 49, 9.1 dhṛtarāṣṭra uvāca /
MBh, 5, 49, 10.1 vaiśaṃpāyana uvāca /
MBh, 5, 49, 12.1 dhṛtarāṣṭra uvāca /
MBh, 5, 49, 13.1 vaiśaṃpāyana uvāca /
MBh, 5, 50, 1.1 dhṛtarāṣṭra uvāca /
MBh, 5, 51, 1.1 dhṛtarāṣṭra uvāca /
MBh, 5, 52, 1.1 dhṛtarāṣṭra uvāca /
MBh, 5, 53, 1.1 saṃjaya uvāca /
MBh, 5, 53, 4.2 āstheyaṃ hi hitaṃ tena na drogdhā gurur ucyate //
MBh, 5, 53, 6.1 paruṣāṇyucyamānān sma purā pārthān upekṣase /
MBh, 5, 53, 19.1 dyūtakāle mayā coktaṃ vidureṇa ca dhīmatā /
MBh, 5, 54, 1.1 duryodhana uvāca /
MBh, 5, 54, 6.1 pratyādānaṃ ca rājyasya kāryam ūcur narādhipāḥ /
MBh, 5, 54, 7.1 śrutvā caitanmayoktāstu bhīṣmadroṇakṛpāstadā /
MBh, 5, 54, 46.3 pitrā hyuktaḥ prasannena nākāmastvaṃ mariṣyasi //
MBh, 5, 54, 66.1 vaiśaṃpāyana uvāca /
MBh, 5, 54, 66.2 ityuktvā saṃjayaṃ bhūyaḥ paryapṛcchata bhārata /
MBh, 5, 55, 1.1 duryodhana uvāca /
MBh, 5, 55, 2.1 saṃjaya uvāca /
MBh, 5, 55, 5.2 bībhatsur māṃ yathovāca tathāvaimyaham apyuta //
MBh, 5, 55, 6.1 duryodhana uvāca /
MBh, 5, 55, 7.1 saṃjaya uvāca /
MBh, 5, 56, 1.1 dhṛtarāṣṭra uvāca /
MBh, 5, 56, 2.1 saṃjaya uvāca /
MBh, 5, 56, 26.1 dhṛtarāṣṭra uvāca /
MBh, 5, 56, 36.1 duryodhana uvāca /
MBh, 5, 56, 43.1 dhṛtarāṣṭra uvāca /
MBh, 5, 56, 47.1 saṃjaya uvāca /
MBh, 5, 56, 55.2 dhṛṣṭadyumna uvācedaṃ māṃ vaco gatasādhvasaḥ //
MBh, 5, 57, 1.1 dhṛtarāṣṭra uvāca /
MBh, 5, 57, 10.1 duryodhana uvāca /
MBh, 5, 57, 19.1 dhṛtarāṣṭra uvāca /
MBh, 5, 57, 29.1 vaiśaṃpāyana uvāca /
MBh, 5, 57, 29.2 etāvad uktvā rājā tu sa sarvān pṛthivīpatīn /
MBh, 5, 58, 1.1 dhṛtarāṣṭra uvāca /
MBh, 5, 58, 2.1 saṃjaya uvāca /
MBh, 5, 58, 2.3 ūcatuścāpi yad vīrau tat te vakṣyāmi bhārata //
MBh, 5, 58, 2.3 ūcatuścāpi yad vīrau tat te vakṣyāmi bhārata //
MBh, 5, 58, 18.1 vāsudeva uvāca /
MBh, 5, 58, 29.1 saṃjaya uvāca /
MBh, 5, 59, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 60, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 60, 29.1 ityuktvā saṃjayaṃ bhūyaḥ paryapṛcchata bhārata /
MBh, 5, 61, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 61, 1.3 uvāca karṇo dhṛtarāṣṭraputraṃ praharṣayan saṃsadi kauravāṇām //
MBh, 5, 61, 2.2 vijñāya tenāsmi tadaivam uktas tavāntakāle 'pratibhāsyatīti //
MBh, 5, 61, 7.1 evaṃ bruvāṇaṃ tam uvāca bhīṣmaḥ kiṃ katthase kālaparītabuddhe /
MBh, 5, 61, 12.1 karṇa uvāca /
MBh, 5, 61, 12.2 asaṃśayaṃ vṛṣṇipatir yathoktas tathā ca bhūyaśca tato mahātmā /
MBh, 5, 61, 12.3 ahaṃ yad uktaḥ paruṣaṃ tu kiṃcit pitāmahastasya phalaṃ śṛṇotu //
MBh, 5, 61, 14.1 vaiśaṃpāyana uvāca /
MBh, 5, 61, 14.2 ityevam uktvā sa mahādhanuṣmān hitvā sabhāṃ svaṃ bhavanaṃ jagāma /
MBh, 5, 61, 14.3 bhīṣmastu duryodhanam eva rājan madhye kurūṇāṃ prahasann uvāca //
MBh, 5, 61, 18.1 athoktavākye nṛpatau tu bhīṣme nikṣipya śastrāṇi gate ca karṇe /
MBh, 5, 62, 1.1 duryodhana uvāca /
MBh, 5, 62, 6.1 vidura uvāca /
MBh, 5, 62, 12.1 śākunika uvāca /
MBh, 5, 62, 13.1 vidura uvāca /
MBh, 5, 63, 1.1 dhṛtarāṣṭra uvāca /
MBh, 5, 63, 1.2 duryodhana vijānīhi yat tvāṃ vakṣyāmi putraka /
MBh, 5, 64, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 64, 1.2 evam uktvā mahāprājño dhṛtarāṣṭraḥ suyodhanam /
MBh, 5, 64, 2.2 yad arjuna uvāca tvāṃ paraṃ kautūhalaṃ hi me //
MBh, 5, 64, 3.1 saṃjaya uvāca /
MBh, 5, 64, 3.3 uvāca kāle durdharṣo vāsudevasya śṛṇvataḥ //
MBh, 5, 64, 9.1 yathānyāyaṃ kauśalaṃ vandanaṃ ca samāgatā madvacanena vācyāḥ /
MBh, 5, 64, 12.2 tathaiva vācyaṃ bhavatā hi madvacaḥ samāgateṣu kṣitipeṣu sarvaśaḥ //
MBh, 5, 65, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 65, 4.1 dhṛtarāṣṭra uvāca /
MBh, 5, 65, 6.1 saṃjaya uvāca /
MBh, 5, 65, 8.1 vaiśaṃpāyana uvāca /
MBh, 5, 66, 1.1 saṃjaya uvāca /
MBh, 5, 67, 1.1 dhṛtarāṣṭra uvāca /
MBh, 5, 67, 2.1 saṃjaya uvāca /
MBh, 5, 67, 4.1 dhṛtarāṣṭra uvāca /
MBh, 5, 67, 5.1 saṃjaya uvāca /
MBh, 5, 67, 6.1 dhṛtarāṣṭra uvāca /
MBh, 5, 67, 7.1 duryodhana uvāca /
MBh, 5, 67, 8.1 dhṛtarāṣṭra uvāca /
MBh, 5, 67, 9.1 gāndhāryuvāca /
MBh, 5, 67, 11.1 vyāsa uvāca /
MBh, 5, 67, 16.1 dhṛtarāṣṭra uvāca /
MBh, 5, 67, 17.1 saṃjaya uvāca /
MBh, 5, 68, 1.1 dhṛtarāṣṭra uvāca /
MBh, 5, 68, 2.1 saṃjaya uvāca /
MBh, 5, 68, 3.2 vāsudevastato vedyo vṛṣatvād vṛṣṇir ucyate //
MBh, 5, 68, 13.1 viṣṇur vikramaṇād eva jayanājjiṣṇur ucyate /
MBh, 5, 69, 1.1 dhṛtarāṣṭra uvāca /
MBh, 5, 70, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 70, 5.1 bhagavān uvāca /
MBh, 5, 70, 5.3 kariṣyāmi hi tat sarvaṃ yat tvaṃ vakṣyasi bhārata //
MBh, 5, 70, 6.1 yudhiṣṭhira uvāca /
MBh, 5, 70, 79.1 vaiśaṃpāyana uvāca /
MBh, 5, 70, 79.2 evam uktaḥ pratyuvāca dharmarājaṃ janārdanaḥ /
MBh, 5, 70, 82.1 yudhiṣṭhira uvāca /
MBh, 5, 70, 82.3 suyodhanaḥ sūktam api na kariṣyati te vacaḥ //
MBh, 5, 70, 85.1 bhagavān uvāca /
MBh, 5, 70, 89.1 yudhiṣṭhira uvāca /
MBh, 5, 70, 92.2 yad yad asmaddhitaṃ kṛṣṇa tat tad vācyaḥ suyodhanaḥ //
MBh, 5, 71, 1.1 bhagavān uvāca /
MBh, 5, 72, 1.1 bhīmasena uvāca /
MBh, 5, 72, 2.2 nograṃ duryodhano vācyaḥ sāmnaivainaṃ samācareḥ //
MBh, 5, 72, 22.1 vācyaḥ pitāmaho vṛddho ye ca kṛṣṇa sabhāsadaḥ /
MBh, 5, 73, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 73, 3.2 uvāca bhīmam āsīnaṃ kṛpayābhipariplutam //
MBh, 5, 74, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 74, 1.2 tathokto vāsudevena nityamanyur amarṣaṇaḥ /
MBh, 5, 74, 4.2 brūyād apratirūpāṇi yathā māṃ vaktum arhasi //
MBh, 5, 74, 6.2 ativādāpaviddhastu vakṣyāmi balam ātmanaḥ //
MBh, 5, 75, 1.1 bhagavān uvāca /
MBh, 5, 76, 1.1 arjuna uvāca /
MBh, 5, 76, 1.2 uktaṃ yudhiṣṭhireṇaiva yāvad vācyaṃ janārdana /
MBh, 5, 76, 1.2 uktaṃ yudhiṣṭhireṇaiva yāvad vācyaṃ janārdana /
MBh, 5, 77, 1.1 bhagavān uvāca /
MBh, 5, 77, 10.1 na tu manye sa tad vācyo yad yudhiṣṭhiraśāsanam /
MBh, 5, 77, 10.2 uktaṃ prayojanaṃ tatra dharmarājena bhārata //
MBh, 5, 78, 1.1 nakula uvāca /
MBh, 5, 78, 1.2 uktaṃ bahuvidhaṃ vākyaṃ dharmarājena mādhava /
MBh, 5, 78, 3.1 tathaiva phalgunenāpi yad uktaṃ tat tvayā śrutam /
MBh, 5, 78, 16.2 śreyaḥ samarthā vijñātum ucyamānaṃ tvayānagha //
MBh, 5, 79, 1.1 sahadeva uvāca /
MBh, 5, 79, 5.1 sātyakir uvāca /
MBh, 5, 79, 8.1 vaiśaṃpāyana uvāca /
MBh, 5, 80, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 80, 3.2 aśrupūrṇekṣaṇā vākyam uvācedaṃ manasvinī //
MBh, 5, 80, 6.2 yathoktaḥ saṃjayaścaiva tacca sarvaṃ śrutaṃ tvayā //
MBh, 5, 80, 8.2 iti duryodhano vācyaḥ suhṛdaścāsya keśava //
MBh, 5, 80, 20.1 punar uktaṃ ca vakṣyāmi viśrambheṇa janārdana /
MBh, 5, 80, 20.1 punar uktaṃ ca vakṣyāmi viśrambheṇa janārdana /
MBh, 5, 80, 28.2 mayokte yatra nirmuktā vanavāsāya keśava //
MBh, 5, 80, 33.1 ityuktvā mṛdusaṃhāraṃ vṛjināgraṃ sudarśanam /
MBh, 5, 80, 42.1 ityuktvā bāṣpasannena kaṇṭhenāyatalocanā /
MBh, 5, 80, 44.1 tām uvāca mahābāhuḥ keśavaḥ parisāntvayan /
MBh, 5, 81, 1.1 arjuna uvāca /
MBh, 5, 81, 3.2 śāntyarthaṃ bhārataṃ brūyā yat tad vācyam amitrahan //
MBh, 5, 81, 4.1 tvayā dharmārthayuktaṃ ced uktaṃ śivam anāmayam /
MBh, 5, 81, 5.1 bhagavān uvāca /
MBh, 5, 81, 6.1 vaiśaṃpāyana uvāca /
MBh, 5, 81, 33.2 rājñāṃ sakāśe dyutimān uvācedaṃ vacastadā //
MBh, 5, 81, 49.1 ityuktvā keśavaṃ tatra rājamadhye yudhiṣṭhiraḥ /
MBh, 5, 81, 54.1 evam ukte pāṇḍavena paryahṛṣyad vṛkodaraḥ /
MBh, 5, 81, 57.1 ityuktvā keśavaṃ tatra tathā coktvā viniścayam /
MBh, 5, 81, 57.1 ityuktvā keśavaṃ tatra tathā coktvā viniścayam /
MBh, 5, 81, 69.2 tvayocyamānāḥ kuruṣu rājamadhye paraṃtapa //
MBh, 5, 82, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 82, 3.1 janamejaya uvāca /
MBh, 5, 82, 4.1 vaiśaṃpāyana uvāca /
MBh, 5, 82, 23.1 abhyatītya tu tat sarvam uvāca madhusūdanaḥ /
MBh, 5, 82, 28.1 tān prabhuḥ kṛtam ityuktvā satkṛtya ca yathārhataḥ /
MBh, 5, 83, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 83, 11.2 ūcuḥ paramam ityevaṃ pūjayanto 'sya tad vacaḥ //
MBh, 5, 84, 1.1 dhṛtarāṣṭra uvāca /
MBh, 5, 85, 1.1 vidura uvāca /
MBh, 5, 86, 1.1 duryodhana uvāca /
MBh, 5, 86, 1.2 yad āha viduraḥ kṛṣṇe sarvaṃ tat satyam ucyate /
MBh, 5, 86, 7.1 vaiśaṃpāyana uvāca /
MBh, 5, 86, 11.1 dharmyam arthyaṃ sa dharmātmā dhruvaṃ vaktā janārdanaḥ /
MBh, 5, 86, 11.2 tasmin vācyāḥ priyā vāco bhavatā bāndhavaiḥ saha //
MBh, 5, 86, 12.1 duryodhana uvāca /
MBh, 5, 86, 16.1 vaiśaṃpāyana uvāca /
MBh, 5, 86, 17.2 maivaṃ vocaḥ prajāpāla naiṣa dharmaḥ sanātanaḥ //
MBh, 5, 86, 19.1 bhīṣma uvāca /
MBh, 5, 86, 23.1 vaiśaṃpāyana uvāca /
MBh, 5, 86, 23.2 ityuktvā bharataśreṣṭho vṛddhaḥ paramamanyumān /
MBh, 5, 87, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 88, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 88, 77.1 mādrīputrau ca vaktavyau kṣatradharmaratau sadā /
MBh, 5, 89, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 89, 16.1 sa evam ukto govindaḥ pratyuvāca mahāmanāḥ /
MBh, 5, 89, 19.1 evam uktaḥ pratyuvāca dhārtarāṣṭro janārdanam /
MBh, 5, 89, 22.2 sa bhavān prasamīkṣyaitannedṛśaṃ vaktum arhati //
MBh, 5, 89, 23.1 evam uktaḥ pratyuvāca dhārtarāṣṭraṃ janārdanaḥ /
MBh, 5, 89, 27.2 dharme sthitāḥ pāṇḍaveyāḥ kastān kiṃ vaktum arhati //
MBh, 5, 89, 33.1 evam uktvā mahābāhur duryodhanam amarṣaṇam /
MBh, 5, 89, 37.1 tān uvāca mahātejāḥ kauravānmadhusūdanaḥ /
MBh, 5, 90, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 90, 5.2 tvayocyamānaḥ śreyo 'pi saṃrambhānna grahīṣyati //
MBh, 5, 90, 12.1 yatra sūktaṃ duruktaṃ ca samaṃ syānmadhusūdana /
MBh, 5, 90, 14.2 tasminnirarthakaṃ vākyam uktaṃ sampatsyate tava //
MBh, 5, 90, 18.1 balaṃ balavad apyasya yadi vakṣyasi mādhava /
MBh, 5, 91, 1.1 bhagavān uvāca /
MBh, 5, 91, 1.3 yathā vācyastvadvidhena suhṛdā madvidhaḥ suhṛt //
MBh, 5, 91, 2.2 tathā vacanam ukto 'smi tvayaitat pitṛmātṛvat //
MBh, 5, 91, 22.1 vaiśaṃpāyana uvāca /
MBh, 5, 91, 22.2 ityevam uktvā vacanaṃ vṛṣṇīnām ṛṣabhastadā /
MBh, 5, 92, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 93, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 93, 51.1 śakyaṃ kim anyad vaktuṃ te dānād anyajjaneśvara /
MBh, 5, 93, 62.2 na tatra kaścid vaktuṃ hi vācaṃ prākrāmad agrataḥ //
MBh, 5, 94, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 94, 2.1 kaḥ svid uttaram etasmād vaktum utsahate pumān /
MBh, 5, 94, 10.2 abhimānī śriyā mattastam ūcur brāhmaṇāstadā //
MBh, 5, 94, 13.1 evam uktaḥ sa rājā tu punaḥ papraccha tān dvijān /
MBh, 5, 94, 14.1 brāhmaṇā ūcuḥ /
MBh, 5, 94, 16.1 rāma uvāca /
MBh, 5, 94, 20.1 dambhodbhava uvāca /
MBh, 5, 94, 21.1 naranārāyaṇāvūcatuḥ /
MBh, 5, 94, 22.1 rāma uvāca /
MBh, 5, 94, 22.2 ucyamānastathāpi sma bhūya evābhyabhāṣata /
MBh, 5, 94, 25.1 dambhodbhava uvāca /
MBh, 5, 94, 26.1 rāma uvāca /
MBh, 5, 94, 26.2 ityuktvā śaravarṣeṇa sarvataḥ samavākirat /
MBh, 5, 95, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 96, 1.1 kaṇva uvāca /
MBh, 5, 96, 4.1 tam uvācātha sa munir gacchāvaḥ sahitāviti /
MBh, 5, 96, 10.1 nārada uvāca /
MBh, 5, 97, 1.1 nārada uvāca /
MBh, 5, 97, 14.2 yenakenacidācchannaḥ sa govrata ihocyate //
MBh, 5, 97, 20.1 kaṇva uvāca /
MBh, 5, 98, 1.1 nārada uvāca /
MBh, 5, 98, 17.1 kaṇva uvāca /
MBh, 5, 99, 1.1 nārada uvāca /
MBh, 5, 99, 7.1 nāmāni caiṣāṃ vakṣyāmi yathā prādhānyataḥ śṛṇu /
MBh, 5, 99, 15.1 ete pradeśamātreṇa mayoktā garuḍātmajāḥ /
MBh, 5, 100, 1.1 nārada uvāca /
MBh, 5, 101, 1.1 nārada uvāca /
MBh, 5, 101, 18.1 kaṇva uvāca /
MBh, 5, 102, 1.1 nārada uvāca /
MBh, 5, 102, 12.1 kaṇva uvāca /
MBh, 5, 102, 15.1 punar eva ca tenoktaṃ vainateyena gacchatā /
MBh, 5, 102, 23.1 tataḥ puraṃdaraṃ viṣṇur uvāca bhuvaneśvaram /
MBh, 5, 102, 26.1 viṣṇur uvāca /
MBh, 5, 102, 27.1 kaṇva uvāca /
MBh, 5, 103, 1.1 kaṇva uvāca /
MBh, 5, 103, 3.1 garuḍa uvāca /
MBh, 5, 103, 18.1 kaṇva uvāca /
MBh, 5, 103, 18.3 akṣobhyaṃ kṣobhayaṃstārkṣyam uvāca rathacakrabhṛt //
MBh, 5, 103, 30.2 maivaṃ bhūya iti snehāt tadā cainam uvāca ha //
MBh, 5, 103, 36.1 vaiśaṃpāyana uvāca /
MBh, 5, 104, 1.1 janamejaya uvāca /
MBh, 5, 104, 4.1 vaiśaṃpāyana uvāca /
MBh, 5, 104, 4.2 uktaṃ bhagavatā vākyam uktaṃ bhīṣmeṇa yat kṣamam /
MBh, 5, 104, 4.2 uktaṃ bhagavatā vākyam uktaṃ bhīṣmeṇa yat kṣamam /
MBh, 5, 104, 4.3 uktaṃ bahuvidhaṃ caiva nāradenāpi tacchṛṇu //
MBh, 5, 104, 5.1 nārada uvāca /
MBh, 5, 104, 12.1 bhuktaṃ me tiṣṭha tāvat tvam ityuktvā bhagavān yayau /
MBh, 5, 104, 17.2 bhuktvā prīto 'smi viprarṣe tam uktvā sa munir gataḥ //
MBh, 5, 104, 19.2 śuśrūṣayā ca bhaktyā ca prītimān ityuvāca tam /
MBh, 5, 104, 20.1 ityuktaḥ pratyuvācedaṃ gālavo munisattamam /
MBh, 5, 104, 22.2 svarge kratuphalaṃ sadbhir dakṣiṇā śāntir ucyate /
MBh, 5, 105, 1.1 nārada uvāca /
MBh, 5, 105, 1.2 evam uktastadā tena viśvāmitreṇa dhīmatā /
MBh, 5, 105, 16.1 evam ukte sakhā tasya garuḍo vinatātmajaḥ /
MBh, 5, 105, 18.2 pūrvam uktastvadarthaṃ ca kṛtaḥ kāmaśca tena me //
MBh, 5, 106, 1.1 suparṇa uvāca /
MBh, 5, 106, 8.1 etasmāt kāraṇād brahman pūrvetyeṣā dig ucyate /
MBh, 5, 106, 10.2 atraivoktā savitrāsīt sāvitrī brahmavādiṣu //
MBh, 5, 107, 1.1 suparṇa uvāca /
MBh, 5, 107, 1.3 gurave dakṣiṇā dattā dakṣiṇetyucyate 'tha dik //
MBh, 5, 108, 1.1 suparṇa uvāca /
MBh, 5, 109, 1.1 suparṇa uvāca /
MBh, 5, 109, 1.3 tasmād uttāraṇaphalād uttaretyucyate budhaiḥ //
MBh, 5, 109, 18.1 atra kailāsam ityuktaṃ sthānam ailavilasya tat /
MBh, 5, 110, 1.1 gālava uvāca /
MBh, 5, 110, 4.1 nārada uvāca /
MBh, 5, 110, 5.1 gālava uvāca /
MBh, 5, 110, 19.1 nārada uvāca /
MBh, 5, 111, 1.1 nārada uvāca /
MBh, 5, 111, 2.2 tayā ca svāgatenoktau viṣṭare saṃniṣīdatuḥ //
MBh, 5, 111, 19.2 uvāca vadatāṃ śreṣṭho vainateyasya saṃnidhau //
MBh, 5, 111, 22.2 pratyakṣaṃ khalvidānīṃ me viśvāmitro yad uktavān //
MBh, 5, 112, 1.1 nārada uvāca /
MBh, 5, 112, 1.4 yasmāddhiraṇmayaṃ sarvaṃ hiraṇyaṃ tena cocyate //
MBh, 5, 112, 7.2 sa dāsyati mayā cokto bhavatā cārthitaḥ svayam //
MBh, 5, 112, 10.2 pṛṣṭaścāgamane hetum uvāca vinatāsutaḥ //
MBh, 5, 112, 13.1 asakṛt tena coktena kiṃcid āgatamanyunā /
MBh, 5, 112, 13.2 ayam uktaḥ prayaccheti jānatā vibhavaṃ laghu //
MBh, 5, 113, 1.1 nārada uvāca /
MBh, 5, 113, 1.2 evam uktaḥ suparṇena tathyaṃ vacanam uttamam /
MBh, 5, 113, 6.1 vaktum icchāmi tu sakhe yathā jānāsi māṃ purā /
MBh, 5, 113, 9.1 nātaḥ paraṃ vainateya kiṃcit pāpiṣṭham ucyate /
MBh, 5, 113, 15.2 punar drakṣyāva ityuktvā pratasthe saha kanyayā //
MBh, 5, 113, 16.2 uktvā gālavam āpṛcchya jagāma bhavanaṃ svakam //
MBh, 5, 114, 1.1 nārada uvāca /
MBh, 5, 114, 5.1 gālava uvāca /
MBh, 5, 114, 7.1 nārada uvāca /
MBh, 5, 114, 7.3 uvāca gālavaṃ dīno rājarṣir ṛṣisattamam //
MBh, 5, 114, 14.1 evam uktastu sa muniḥ kanyayā gālavastadā /
MBh, 5, 114, 18.2 upasaṃgamya covāca haryaśvaṃ prītimānasam //
MBh, 5, 114, 22.1 tvayyeva tāvat tiṣṭhantu hayā ityuktavān dvijaḥ /
MBh, 5, 115, 1.1 gālava uvāca /
MBh, 5, 115, 3.1 nārada uvāca /
MBh, 5, 115, 4.1 divodāsa uvāca /
MBh, 5, 115, 4.2 śrutam etanmayā pūrvaṃ kim uktvā vistaraṃ dvija /
MBh, 5, 115, 7.1 nārada uvāca /
MBh, 5, 115, 7.2 tathetyuktvā dvijaśreṣṭhaḥ prādāt kanyāṃ mahīpateḥ /
MBh, 5, 116, 1.1 nārada uvāca /
MBh, 5, 116, 3.1 tam uvācātha gatvā sa nṛpatiṃ satyavikramam /
MBh, 5, 116, 16.1 tathā tu bahukalyāṇam uktavantaṃ narādhipam /
MBh, 5, 117, 1.1 nārada uvāca /
MBh, 5, 117, 6.1 ṛcīkastu tathetyuktvā varuṇasyālayaṃ gataḥ /
MBh, 5, 117, 10.1 gālavastaṃ tathetyuktvā suparṇasahitastataḥ /
MBh, 5, 117, 11.1 gālava uvāca /
MBh, 5, 117, 14.1 nārada uvāca /
MBh, 5, 117, 20.2 manasābhipratītena kanyām idam uvāca ha //
MBh, 5, 118, 1.1 nārada uvāca /
MBh, 5, 119, 1.1 nārada uvāca /
MBh, 5, 119, 8.1 pateyaṃ satsviti vacastrir uktvā nahuṣātmajaḥ /
MBh, 5, 119, 17.1 yayātir uvāca /
MBh, 5, 119, 18.1 rājāna ūcuḥ /
MBh, 5, 119, 19.1 yayātir uvāca /
MBh, 5, 119, 20.1 nārada uvāca /
MBh, 5, 120, 1.1 nārada uvāca /
MBh, 5, 120, 8.1 śibirauśīnaro dhīmān uvāca madhurāṃ giram /
MBh, 5, 120, 9.2 anṛtaṃ noktapūrvaṃ me tena satyena khaṃ vraja //
MBh, 5, 120, 18.1 rājāna ūcuḥ /
MBh, 5, 121, 1.1 nārada uvāca /
MBh, 5, 121, 6.1 prāptaḥ svargaphalaṃ caiva tam uvāca pitāmahaḥ /
MBh, 5, 121, 10.1 yayātir uvāca /
MBh, 5, 121, 13.1 pitāmaha uvāca /
MBh, 5, 121, 18.1 nārada uvāca /
MBh, 5, 122, 1.1 dhṛtarāṣṭra uvāca /
MBh, 5, 122, 2.1 vaiśaṃpāyana uvāca /
MBh, 5, 122, 2.2 evam uktvā tataḥ kṛṣṇam abhyabhāṣata bhārata /
MBh, 5, 122, 58.2 kulaghna iti nocyethā naṣṭakīrtir narādhipa //
MBh, 5, 123, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 123, 2.1 kṛṣṇena vākyam ukto 'si suhṛdāṃ śamam icchatā /
MBh, 5, 123, 12.1 anutiṣṭha mahāprājña kṛṣṇabhīṣmau yad ūcatuḥ /
MBh, 5, 123, 16.1 yathoktaṃ jāmadagnyena bhūyān eva tato 'rjunaḥ /
MBh, 5, 123, 17.3 na hi tvām utsahe vaktuṃ bhūyo bharatasattama //
MBh, 5, 123, 23.1 duryodhana nibodhedaṃ śauriṇoktaṃ mahātmanā /
MBh, 5, 124, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 124, 1.3 duryodhanam idaṃ vākyam ūcatuḥ śāsanātigam //
MBh, 5, 125, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 125, 2.1 prasamīkṣya bhavān etad vaktum arhati keśava /
MBh, 5, 126, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 126, 8.2 ānīya ca sabhāṃ vaktuṃ yathoktā draupadī tvayā //
MBh, 5, 126, 8.2 ānīya ca sabhāṃ vaktuṃ yathoktā draupadī tvayā //
MBh, 5, 126, 10.1 jānanti kuravaḥ sarve yathoktāḥ kurusaṃsadi /
MBh, 5, 126, 18.2 śāmyeti muhur ukto 'si na ca śāmyasi pārthiva //
MBh, 5, 126, 35.1 pratyakṣam etad bhavatāṃ yad vakṣyāmi hitaṃ vacaḥ /
MBh, 5, 126, 45.1 evam uktastato dharmo niyogāt parameṣṭhinaḥ /
MBh, 5, 127, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 127, 7.1 dhṛtarāṣṭra uvāca /
MBh, 5, 127, 9.1 vaiśaṃpāyana uvāca /
MBh, 5, 128, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 128, 23.1 vidureṇaivam ukte tu keśavo vākyam abravīt /
MBh, 5, 128, 40.1 ityukte dhṛtarāṣṭreṇa kṣattāpi viduro 'bravīt /
MBh, 5, 129, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 129, 1.2 vidureṇaivam ukte tu keśavaḥ śatrupūgahā /
MBh, 5, 129, 4.1 evam uktvā jahāsoccaiḥ keśavaḥ paravīrahā /
MBh, 5, 129, 27.2 jñātam eva hi te vākyaṃ yanmayoktaḥ suyodhanaḥ //
MBh, 5, 130, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 130, 2.1 vāsudeva uvāca /
MBh, 5, 130, 2.2 uktaṃ bahuvidhaṃ vākyaṃ grahaṇīyaṃ sahetukam /
MBh, 5, 130, 4.1 kiṃ vācyāḥ pāṇḍaveyāste bhavatyā vacanānmayā /
MBh, 5, 130, 5.1 kuntyuvāca /
MBh, 5, 131, 1.1 kuntyuvāca /
MBh, 5, 131, 2.1 atra śreyaśca bhūyaśca yathā sā vaktum arhati /
MBh, 5, 131, 33.1 puraṃ viṣahate yasmāt tasmāt puruṣa ucyate /
MBh, 5, 131, 36.1 putra uvāca /
MBh, 5, 131, 37.1 mātovāca /
MBh, 5, 132, 1.1 vidurovāca /
MBh, 5, 132, 9.2 tasmāt tāta bravīmi tvāṃ vakṣyāmi ca punaḥ punaḥ //
MBh, 5, 132, 19.2 na hyahaṃ na ca me bhartā neti brāhmaṇam uktavān //
MBh, 5, 133, 1.1 putra uvāca /
MBh, 5, 133, 4.1 mātovāca /
MBh, 5, 133, 17.1 putra uvāca /
MBh, 5, 133, 17.2 neyaṃ matistvayā vācyā mātaḥ putre viśeṣataḥ /
MBh, 5, 133, 18.1 mātovāca /
MBh, 5, 133, 20.1 putra uvāca /
MBh, 5, 133, 22.1 mātovāca /
MBh, 5, 134, 1.1 mātovāca /
MBh, 5, 134, 11.1 putra uvāca /
MBh, 5, 134, 15.1 kuntyuvāca /
MBh, 5, 135, 1.1 kuntyuvāca /
MBh, 5, 135, 9.1 etad dhanaṃjayo vācyo nityodyukto vṛkodaraḥ /
MBh, 5, 135, 13.1 mādrīputrau ca vaktavyau kṣatradharmaratāvubhau /
MBh, 5, 135, 15.2 pāñcālī paruṣāṇyuktā ko nu tat kṣantum arhati //
MBh, 5, 135, 23.1 vaiśaṃpāyana uvāca /
MBh, 5, 136, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 136, 1.3 duryodhanam idaṃ vākyam ūcatuḥ śāsanātigam //
MBh, 5, 136, 2.2 vākyam arthavad avyagram uktaṃ dharmyam anuttamam //
MBh, 5, 137, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 137, 1.2 evam uktastu vimanāstiryagdṛṣṭir adhomukhaḥ /
MBh, 5, 137, 2.2 punar evottaraṃ vākyam uktavantau nararṣabhau //
MBh, 5, 137, 3.1 bhīṣma uvāca /
MBh, 5, 137, 4.1 droṇa uvāca /
MBh, 5, 137, 10.1 tvam uktaḥ kuruvṛddhena mayā ca vidureṇa ca /
MBh, 5, 137, 21.1 punar uktaṃ ca vakṣyāmi yat kāryaṃ bhūtim icchatā /
MBh, 5, 137, 21.1 punar uktaṃ ca vakṣyāmi yat kāryaṃ bhūtim icchatā /
MBh, 5, 138, 1.1 dhṛtarāṣṭra uvāca /
MBh, 5, 138, 4.1 saṃjaya uvāca /
MBh, 5, 138, 6.1 vāsudeva uvāca /
MBh, 5, 139, 1.1 karṇa uvāca /
MBh, 5, 139, 12.2 harṣād bhayād vā govinda anṛtaṃ vaktum utsahe //
MBh, 5, 140, 1.1 saṃjaya uvāca /
MBh, 5, 140, 1.3 uvāca prahasan vākyaṃ smitapūrvam idaṃ tadā //
MBh, 5, 141, 1.1 saṃjaya uvāca /
MBh, 5, 141, 43.1 kṛṣṇa uvāca /
MBh, 5, 141, 45.1 karṇa uvāca /
MBh, 5, 141, 47.1 saṃjaya uvāca /
MBh, 5, 141, 47.2 ityuktvā mādhavaṃ karṇaḥ pariṣvajya ca pīḍitam /
MBh, 5, 142, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 143, 1.1 karṇa uvāca /
MBh, 5, 143, 2.1 kuntyuvāca /
MBh, 5, 144, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 144, 3.1 evam uktasya mātrā ca svayaṃ pitrā ca bhānunā /
MBh, 5, 144, 4.1 karṇa uvāca /
MBh, 5, 144, 23.1 vaiśaṃpāyana uvāca /
MBh, 5, 144, 23.3 uvāca putram āśliṣya karṇaṃ dhairyād akampitam //
MBh, 5, 145, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 145, 1.3 pāṇḍavānāṃ yathāvṛttaṃ keśavaḥ sarvam uktavān //
MBh, 5, 145, 5.1 yudhiṣṭhira uvāca /
MBh, 5, 145, 5.3 kim uktaḥ puṇḍarīkākṣa tannaḥ śaṃsitum arhasi //
MBh, 5, 145, 6.1 vāsudeva uvāca /
MBh, 5, 145, 6.3 tathyaṃ pathyaṃ hitaṃ cokto na ca gṛhṇāti durmatiḥ //
MBh, 5, 145, 7.1 yudhiṣṭhira uvāca /
MBh, 5, 145, 7.3 kim uktavān hṛṣīkeśa duryodhanam amarṣaṇam /
MBh, 5, 145, 9.2 uktavanto yathātattvaṃ tad brūhi tvaṃ janārdana //
MBh, 5, 145, 10.1 uktavān hi bhavān sarvaṃ vacanaṃ kurumukhyayoḥ /
MBh, 5, 145, 13.1 vāsudeva uvāca /
MBh, 5, 145, 13.2 śṛṇu rājan yathā vākyam ukto rājā suyodhanaḥ /
MBh, 5, 145, 25.1 prajā ūcuḥ /
MBh, 5, 145, 28.1 bhīṣma uvāca /
MBh, 5, 145, 29.3 mām ūcur bhṛśasaṃtaptā bhava rājeti saṃtatam //
MBh, 5, 145, 31.1 ityuktaḥ prāñjalir bhūtvā duḥkhito bhṛśam āturaḥ /
MBh, 5, 146, 1.1 vāsudeva uvāca /
MBh, 5, 146, 1.2 bhīṣmeṇokte tato droṇo duryodhanam abhāṣata /
MBh, 5, 146, 17.1 evam ukte mahārāja droṇenāmitatejasā /
MBh, 5, 146, 26.1 virarāmaivam uktvā tu viduro dīnamānasaḥ /
MBh, 5, 146, 28.2 śṛṇvantu vakṣyāmi tavāparādhaṃ pāpasya sāmātyaparicchadasya //
MBh, 5, 147, 1.1 vāsudeva uvāca /
MBh, 5, 147, 1.2 evam ukte tu gāndhāryā dhṛtarāṣṭro janeśvaraḥ /
MBh, 5, 147, 1.3 duryodhanam uvācedaṃ nṛpamadhye janādhipa //
MBh, 5, 147, 2.1 duryodhana nibodhedaṃ yat tvāṃ vakṣyāmi putraka /
MBh, 5, 148, 1.1 vāsudeva uvāca /
MBh, 5, 148, 1.2 evam ukte tu bhīṣmeṇa droṇena vidureṇa ca /
MBh, 5, 148, 6.1 uktaṃ bhīṣmeṇa yad vākyaṃ droṇena vidureṇa ca /
MBh, 5, 148, 17.1 evam uktastu duṣṭātmā naiva bhāvaṃ vyamuñcata /
MBh, 5, 149, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 149, 1.3 bhrātṝn uvāca dharmātmā samakṣaṃ keśavasya ha //
MBh, 5, 149, 9.1 sahadeva uvāca /
MBh, 5, 149, 11.1 vaiśaṃpāyana uvāca /
MBh, 5, 149, 11.2 tathokte sahadevena vākye vākyaviśāradaḥ /
MBh, 5, 149, 18.1 mādrīsutābhyām ukte tu svamate kurunandanaḥ /
MBh, 5, 149, 29.1 bhīma uvāca /
MBh, 5, 149, 33.1 yudhiṣṭhira uvāca /
MBh, 5, 149, 38.1 vaiśaṃpāyana uvāca /
MBh, 5, 149, 41.3 dharmasya gatam ānṛṇyaṃ na sma vācyā vivakṣatām //
MBh, 5, 149, 47.1 evam ukte tu kṛṣṇena saṃprahṛṣyan narottamāḥ /
MBh, 5, 150, 1.1 janamejaya uvāca /
MBh, 5, 150, 8.1 vaiśaṃpāyana uvāca /
MBh, 5, 150, 9.2 sa enānmanyunāviṣṭo dhruvaṃ vakṣyatyasaṃśayam //
MBh, 5, 151, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 151, 7.1 uktavān asmi yad vākyaṃ dharmārthasahitaṃ hitam /
MBh, 5, 151, 13.1 kiṃ ca tena mayoktena yānyabhāṣanta kauravāḥ /
MBh, 5, 151, 23.2 yad uktaṃ vāsudevena śrāvayāmāsa tad vacaḥ //
MBh, 5, 151, 24.1 uktavān devakīputraḥ kuntyāśca vidurasya ca /
MBh, 5, 151, 25.1 na ca tau vakṣyato 'dharmam iti me naiṣṭhikī matiḥ /
MBh, 5, 152, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 153, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 153, 16.1 bhīṣma uvāca /
MBh, 5, 153, 17.1 api caiva maya śreyo vācyaṃ teṣāṃ narādhipa /
MBh, 5, 153, 25.1 karṇa uvāca /
MBh, 5, 153, 26.1 vaiśaṃpāyana uvāca /
MBh, 5, 154, 1.1 janamejaya uvāca /
MBh, 5, 154, 6.1 vaiśaṃpāyana uvāca /
MBh, 5, 154, 6.4 uvāca vadatāṃ śreṣṭhaḥ sāntvapūrvam idaṃ vacaḥ //
MBh, 5, 154, 8.1 vāsudeva uvāca /
MBh, 5, 154, 8.2 yathārhati bhavān vaktum asmin kāla upasthite /
MBh, 5, 154, 8.3 tathedam arthavad vākyam uktaṃ te bharatarṣabha //
MBh, 5, 154, 10.1 vaiśaṃpāyana uvāca /
MBh, 5, 154, 27.1 ukto mayā vāsudevaḥ punaḥ punar upahvare /
MBh, 5, 154, 34.1 evam uktvā mahābāhur anujñātaśca pāṇḍavaiḥ /
MBh, 5, 155, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 155, 20.3 uvāca madhye vīrāṇāṃ kuntīputraṃ dhanaṃjayam //
MBh, 5, 155, 23.1 ityukto dharmarājasya keśavasya ca saṃnidhau /
MBh, 5, 155, 24.2 uvāca dhīmān kaunteyaḥ prahasya sakhipūrvakam //
MBh, 5, 155, 35.1 tathaiva cābhigamyainam uvāca sa narādhipaḥ /
MBh, 5, 156, 1.1 janamejaya uvāca /
MBh, 5, 156, 2.1 vaiśaṃpāyana uvāca /
MBh, 5, 156, 8.1 saṃjaya uvāca /
MBh, 5, 157, 1.1 saṃjaya uvāca /
MBh, 5, 157, 10.1 yat tad uktaṃ mahad vākyaṃ karmaṇā tad vibhāvyatām /
MBh, 5, 158, 1.1 saṃjaya uvāca /
MBh, 5, 158, 3.1 yudhiṣṭhira uvāca /
MBh, 5, 158, 4.1 saṃjaya uvāca /
MBh, 5, 158, 22.1 ityevam uktvā rājānaṃ dharmaputraṃ yudhiṣṭhiram /
MBh, 5, 158, 31.1 avocaṃ yat ṣaṇḍhatilān ahaṃ vas tathyam eva tat /
MBh, 5, 159, 1.1 saṃjaya uvāca /
MBh, 5, 159, 7.1 madvacaścāpi bhūyaste vaktavyaḥ sa suyodhanaḥ /
MBh, 5, 160, 1.1 saṃjaya uvāca /
MBh, 5, 160, 3.2 abhītaḥ pūrayañ śaktiṃ sa vai puruṣa ucyate //
MBh, 5, 160, 15.1 yad uktaśca sabhāmadhye puruṣo hrasvadarśanaḥ /
MBh, 5, 160, 24.1 ityuktaḥ kaitavo rājaṃstad vākyam upadhārya ca /
MBh, 5, 160, 25.2 gatvā yathoktaṃ tat sarvam uvāca kurusaṃsadi //
MBh, 5, 161, 1.1 saṃjaya uvāca /
MBh, 5, 162, 1.1 dhṛtarāṣṭra uvāca /
MBh, 5, 162, 3.2 kim uktavānmaheṣvāso bhīṣmaḥ praharatāṃ varaḥ //
MBh, 5, 162, 5.1 vaiśaṃpāyana uvāca /
MBh, 5, 162, 6.1 saṃjaya uvāca /
MBh, 5, 162, 6.3 duryodhanam uvācedaṃ vacanaṃ harṣayann iva //
MBh, 5, 162, 12.1 duryodhana uvāca /
MBh, 5, 162, 17.1 bhīṣma uvāca /
MBh, 5, 162, 23.3 na tvātmano guṇān vaktum arhāmi vidito 'smi te //
MBh, 5, 163, 1.1 bhīṣma uvāca /
MBh, 5, 164, 1.1 bhīṣma uvāca /
MBh, 5, 165, 1.1 bhīṣma uvāca /
MBh, 5, 165, 7.1 saṃjaya uvāca /
MBh, 5, 165, 9.2 uvāca bhīṣmaṃ rājendra tudan vāgbhiḥ pratodavat //
MBh, 5, 166, 1.1 bhīṣma uvāca /
MBh, 5, 166, 5.2 vakṣyāmi tu tvāṃ saṃtapto nihīna kulapāṃsana //
MBh, 5, 166, 10.1 saṃjaya uvāca /
MBh, 5, 166, 10.2 tam uvāca tato rājā dhārtarāṣṭro mahāmanāḥ /
MBh, 5, 166, 14.1 bhīṣma uvāca /
MBh, 5, 166, 38.1 saṃjaya uvāca /
MBh, 5, 167, 1.1 bhīṣma uvāca /
MBh, 5, 168, 1.1 bhīṣma uvāca /
MBh, 5, 169, 1.1 bhīṣma uvāca /
MBh, 5, 170, 1.1 duryodhana uvāca /
MBh, 5, 170, 2.1 pūrvam uktvā mahābāho pāṇḍavān saha somakaiḥ /
MBh, 5, 170, 3.1 bhīṣma uvāca /
MBh, 5, 170, 13.2 avocaṃ pārthivān sarvān ahaṃ tatra samāgatān /
MBh, 5, 171, 1.1 bhīṣma uvāca /
MBh, 5, 171, 4.2 uvāca vākyaṃ savrīḍā jyeṣṭhā kāśipateḥ sutā //
MBh, 5, 172, 1.1 bhīṣma uvāca /
MBh, 5, 172, 23.1 evam uktā tu sā tena śālvenādīrghadarśinā /
MBh, 5, 173, 1.1 bhīṣma uvāca /
MBh, 5, 174, 1.1 bhīṣma uvāca /
MBh, 5, 174, 4.2 punar ūcuśca te sarve tāpasāḥ saṃśitavratāḥ //
MBh, 5, 174, 11.1 ambovāca /
MBh, 5, 174, 14.1 bhīṣma uvāca /
MBh, 5, 175, 1.1 hotravāhana uvāca /
MBh, 5, 175, 12.1 akṛtavraṇa uvāca /
MBh, 5, 175, 15.1 hotravāhana uvāca /
MBh, 5, 175, 28.1 ambovāca /
MBh, 5, 175, 30.1 yat tu māṃ bhagavān rāmo vakṣyati dvijasattama /
MBh, 5, 176, 1.1 akṛtavraṇa uvāca /
MBh, 5, 176, 5.1 ambovāca /
MBh, 5, 176, 9.1 akṛtavraṇa uvāca /
MBh, 5, 176, 13.1 ambovāca /
MBh, 5, 176, 15.1 bhīṣma uvāca /
MBh, 5, 176, 21.2 uvāca madhuraṃ kāle rāmaṃ vacanam arthavat //
MBh, 5, 176, 26.1 rāma uvāca /
MBh, 5, 176, 27.1 ambovāca /
MBh, 5, 176, 28.1 bhīṣma uvāca /
MBh, 5, 176, 29.1 kim iyaṃ vakṣyatītyevaṃ vimṛśan bhṛgusattamaḥ /
MBh, 5, 176, 30.1 kathyatām iti sā bhūyo rāmeṇoktā śucismitā /
MBh, 5, 176, 31.2 uvāca tāṃ varārohāṃ niścityārthaviniścayam //
MBh, 5, 176, 33.1 na cet kariṣyati vaco mayoktaṃ jāhnavīsutaḥ /
MBh, 5, 176, 35.1 ambovāca /
MBh, 5, 177, 1.1 bhīṣma uvāca /
MBh, 5, 177, 1.2 evam uktastadā rāmo jahi bhīṣmam iti prabho /
MBh, 5, 177, 1.3 uvāca rudatīṃ kanyāṃ codayantīṃ punaḥ punaḥ //
MBh, 5, 177, 5.1 ambovāca /
MBh, 5, 177, 6.1 rāma uvāca /
MBh, 5, 177, 7.1 ambovāca /
MBh, 5, 177, 8.1 bhīṣma uvāca /
MBh, 5, 177, 17.1 rāma uvāca /
MBh, 5, 177, 21.1 bhīṣma uvāca /
MBh, 5, 177, 21.2 evam uktvā tato rāmaḥ saha tair brahmavādibhiḥ /
MBh, 5, 178, 1.1 bhīṣma uvāca /
MBh, 5, 179, 1.1 bhīṣma uvāca /
MBh, 5, 179, 8.1 evam uktvā yayau rāmaḥ kurukṣetraṃ yuyutsayā /
MBh, 5, 179, 30.1 saṃjaya uvāca /
MBh, 5, 180, 1.1 bhīṣma uvāca /
MBh, 5, 180, 15.1 rāma uvāca /
MBh, 5, 180, 18.1 bhīṣma uvāca /
MBh, 5, 181, 1.1 bhīṣma uvāca /
MBh, 5, 182, 1.1 bhīṣma uvāca /
MBh, 5, 182, 7.2 tāsāṃ rūpaṃ bhārata nota śakyaṃ tejasvitvāl lāghavāccaiva vaktum //
MBh, 5, 183, 1.1 bhīṣma uvāca /
MBh, 5, 184, 1.1 bhīṣma uvāca /
MBh, 5, 184, 18.1 ityuktvāntarhitā rājan sarva eva dvijottamāḥ /
MBh, 5, 185, 1.1 bhīṣma uvāca /
MBh, 5, 186, 1.1 bhīṣma uvāca /
MBh, 5, 186, 9.2 ta evainaṃ saṃparivārya tasthur ūcuścainaṃ sāntvapūrvaṃ tadānīm //
MBh, 5, 186, 21.1 evam uktaḥ sa pitṛbhiḥ pitṝn rāmo 'bravīd idam /
MBh, 5, 186, 24.2 netyavocam ahaṃ tāṃśca kṣatradharmavyapekṣayā //
MBh, 5, 186, 34.2 rāmaścābhyutsmayan premṇā mām uvāca mahātapāḥ //
MBh, 5, 186, 36.2 uvāca dīnayā vācā madhye teṣāṃ tapasvinām //
MBh, 5, 187, 1.1 rāma uvāca /
MBh, 5, 187, 5.1 bhīṣma uvāca /
MBh, 5, 187, 5.2 evam uktvā tato rāmo viniḥśvasya mahāmanāḥ /
MBh, 5, 187, 10.1 evam uktvā yayau kanyā roṣavyākulalocanā /
MBh, 5, 187, 16.2 vyāse caiva bhayāt kāryaṃ tau cobhau mām avocatām //
MBh, 5, 187, 36.1 evam uktvā tato rājan kāśikanyāṃ nyavartata /
MBh, 5, 188, 1.1 bhīṣma uvāca /
MBh, 5, 188, 2.1 tān uvāca tataḥ kanyā tapovṛddhān ṛṣīṃstadā /
MBh, 5, 188, 9.1 tataḥ sā punar evātha kanyā rudram uvāca ha /
MBh, 5, 188, 11.1 tām uvāca mahādevaḥ kanyāṃ kila vṛṣadhvajaḥ /
MBh, 5, 188, 15.1 evam uktvā mahātejāḥ kapardī vṛṣabhadhvajaḥ /
MBh, 5, 188, 18.1 uktvā bhīṣmavadhāyeti praviveśa hutāśanam /
MBh, 5, 189, 1.1 duryodhana uvāca /
MBh, 5, 189, 2.1 bhīṣma uvāca /
MBh, 5, 189, 5.2 ityukto devadevena strīpumāṃste bhaviṣyati //
MBh, 5, 189, 6.2 sa tu gatvā ca nagaraṃ bhāryām idam uvāca ha //
MBh, 5, 189, 7.2 kanyā bhūtvā pumān bhāvī iti cokto 'smi śaṃbhunā //
MBh, 5, 190, 1.1 bhīṣma uvāca /
MBh, 5, 190, 4.1 drupada uvāca /
MBh, 5, 190, 6.1 bhāryovāca /
MBh, 5, 190, 6.2 yadi te rocate rājan vakṣyāmi śṛṇu me vacaḥ /
MBh, 5, 190, 8.1 bhīṣma uvāca /
MBh, 5, 191, 1.1 bhīṣma uvāca /
MBh, 5, 191, 1.2 evam uktasya dūtena drupadasya tadā nṛpa /
MBh, 5, 192, 1.1 bhīṣma uvāca /
MBh, 5, 192, 24.1 aśakyam iti sā yakṣaṃ punaḥ punar uvāca ha /
MBh, 5, 193, 1.1 bhīṣma uvāca /
MBh, 5, 193, 5.1 śikhaṇḍyuvāca /
MBh, 5, 193, 7.1 bhīṣma uvāca /
MBh, 5, 193, 7.2 ityuktvā samayaṃ tatra cakrāte tāvubhau nṛpa /
MBh, 5, 193, 15.1 evam uktastu tenāsau brāhmaṇo rājasattama /
MBh, 5, 193, 17.1 tāṃ pūjāṃ nābhyanandat sa vākyaṃ cedam uvāca ha /
MBh, 5, 193, 17.2 yad uktaṃ tena vīreṇa rājñā kāñcanavarmaṇā //
MBh, 5, 193, 23.2 tad vākyam ādade rājan yad uktaṃ drupadena ha //
MBh, 5, 193, 24.2 mithyaitad uktaṃ kenāpi tanna śraddheyam ityuta //
MBh, 5, 193, 36.1 yakṣā ūcuḥ /
MBh, 5, 193, 39.1 bhīṣma uvāca /
MBh, 5, 193, 39.3 kartāsmi nigrahaṃ tasyetyuvāca sa punaḥ punaḥ //
MBh, 5, 193, 47.1 ityuktvā bhagavān devo yakṣarākṣasapūjitaḥ /
MBh, 5, 193, 51.1 yakṣa uvāca /
MBh, 5, 193, 53.1 bhīṣma uvāca /
MBh, 5, 193, 53.2 evam uktaḥ śikhaṇḍī tu sthūṇayakṣeṇa bhārata /
MBh, 5, 193, 66.1 saṃjaya uvāca /
MBh, 5, 194, 1.1 saṃjaya uvāca /
MBh, 5, 194, 7.2 hṛdi nityaṃ mahābāho vaktum arhasi tanmama //
MBh, 5, 194, 8.1 bhīṣma uvāca /
MBh, 5, 194, 15.1 saṃjaya uvāca /
MBh, 5, 194, 20.2 jahāsa sasvanaṃ hāsaṃ vākyaṃ cedam uvāca ha //
MBh, 5, 194, 22.2 śakyam evaṃ ca bhūyaśca tvayā vaktuṃ yatheṣṭataḥ //
MBh, 5, 195, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 195, 4.1 māseneti ca tenokto dhārtarāṣṭraḥ sudurmatiḥ /
MBh, 5, 195, 5.1 gautamo dviguṇaṃ kālam uktavān iti naḥ śrutam /
MBh, 5, 195, 8.1 evam ukto guḍākeśaḥ pārthivena dhanaṃjayaḥ /
MBh, 5, 196, 1.1 vaiśaṃpāyana uvāca /
MBh, 5, 197, 1.1 vaiśaṃpāyana uvāca /
MBh, 6, 1, 1.1 janamejaya uvāca /
MBh, 6, 1, 2.1 vaiśaṃpāyana uvāca /
MBh, 6, 2, 1.1 vaiśaṃpāyana uvāca /
MBh, 6, 2, 4.1 vyāsa uvāca /
MBh, 6, 2, 7.1 dhṛtarāṣṭra uvāca /
MBh, 6, 2, 8.1 vaiśaṃpāyana uvāca /
MBh, 6, 2, 9.1 vyāsa uvāca /
MBh, 6, 2, 15.1 vaiśaṃpāyana uvāca /
MBh, 6, 2, 15.2 evam uktvā sa bhagavān kurūṇāṃ prapitāmahaḥ /
MBh, 6, 2, 15.3 punar eva mahābāhuṃ dhṛtarāṣṭram uvāca ha //
MBh, 6, 3, 1.1 vyāsa uvāca /
MBh, 6, 3, 34.1 ādityam upatiṣṭhadbhistatra coktaṃ maharṣibhiḥ /
MBh, 6, 3, 44.1 vaiśaṃpāyana uvāca /
MBh, 6, 4, 1.1 vaiśaṃpāyana uvāca /
MBh, 6, 4, 1.2 evam ukto munistattvaṃ kavīndro rājasattama /
MBh, 6, 4, 11.1 dhṛtarāṣṭra uvāca /
MBh, 6, 4, 14.1 vyāsa uvāca /
MBh, 6, 4, 15.1 dhṛtarāṣṭra uvāca /
MBh, 6, 4, 16.1 vyāsa uvāca /
MBh, 6, 4, 26.2 harṣo yodhagaṇasyaikaṃ jayalakṣaṇam ucyate //
MBh, 6, 4, 32.3 mahādoṣaḥ saṃnipātas tato vyaṅgaḥ sa ucyate //
MBh, 6, 5, 1.1 vaiśaṃpāyana uvāca /
MBh, 6, 5, 1.2 evam uktvā yayau vyāso dhṛtarāṣṭrāya dhīmate /
MBh, 6, 5, 9.1 saṃjaya uvāca /
MBh, 6, 5, 9.2 yathāprajñaṃ mahāprājña bhaumān vakṣyāmi te guṇān /
MBh, 6, 5, 15.2 vedoktāḥ pṛthivīpāla yeṣu yajñāḥ pratiṣṭhitāḥ //
MBh, 6, 6, 1.1 dhṛtarāṣṭra uvāca /
MBh, 6, 6, 3.1 saṃjaya uvāca /
MBh, 6, 6, 16.3 āpastato 'nyā vijñeyā eṣa saṃkṣepa ucyate //
MBh, 6, 7, 1.1 dhṛtarāṣṭra uvāca /
MBh, 6, 7, 1.2 ukto dvīpasya saṃkṣepo vistaraṃ brūhi saṃjaya /
MBh, 6, 7, 1.4 tasya pramāṇaṃ prabrūhi tato vakṣyasi pippalam //
MBh, 6, 7, 2.1 vaiśaṃpāyana uvāca /
MBh, 6, 7, 2.2 evam uktaḥ sa rājñā tu saṃjayo vākyam abravīt /
MBh, 6, 7, 49.1 devāsurāṇāṃ ca gṛhaṃ śvetaḥ parvata ucyate /
MBh, 6, 8, 1.1 dhṛtarāṣṭra uvāca /
MBh, 6, 8, 2.1 saṃjaya uvāca /
MBh, 6, 8, 12.2 meroḥ pārśvam ahaṃ pūrvaṃ vakṣyāmyatha yathātatham //
MBh, 6, 9, 1.1 dhṛtarāṣṭra uvāca /
MBh, 6, 9, 2.1 saṃjaya uvāca /
MBh, 6, 9, 19.1 vaiśaṃpāyana uvāca /
MBh, 6, 9, 19.2 evam uktaḥ saṃjayena dhṛtarāṣṭro mahāmanāḥ /
MBh, 6, 10, 1.1 dhṛtarāṣṭra uvāca /
MBh, 6, 10, 3.1 saṃjaya uvāca /
MBh, 6, 11, 1.1 dhṛtarāṣṭra uvāca /
MBh, 6, 11, 3.1 saṃjaya uvāca /
MBh, 6, 12, 1.1 dhṛtarāṣṭra uvāca /
MBh, 6, 12, 4.1 saṃjaya uvāca /
MBh, 6, 12, 8.1 śākadvīpaṃ ca vakṣyāmi yathāvad iha pārthiva /
MBh, 6, 12, 11.2 ukta eṣa mahārāja kim anyacchrotum icchasi //
MBh, 6, 12, 12.1 dhṛtarāṣṭra uvāca /
MBh, 6, 12, 12.3 uktastvayā mahābhāga vistaraṃ brūhi tattvataḥ //
MBh, 6, 12, 13.1 saṃjaya uvāca /
MBh, 6, 12, 14.1 devarṣigandharvayutaḥ paramo merur ucyate /
MBh, 6, 12, 18.1 dhṛtarāṣṭra uvāca /
MBh, 6, 12, 19.1 saṃjaya uvāca /
MBh, 6, 12, 20.1 śyāmo yasmāt pravṛtto vai tat te vakṣyāmi bhārata /
MBh, 6, 13, 1.1 saṃjaya uvāca /
MBh, 6, 13, 16.1 avaśiṣṭeṣu varṣeṣu vakṣyāmi manujeśvara /
MBh, 6, 13, 28.2 uktā janapadā yeṣu dharmaścaikaḥ pradṛśyate //
MBh, 6, 13, 38.1 dhṛtarāṣṭra uvāca /
MBh, 6, 13, 39.1 saṃjaya uvāca /
MBh, 6, 13, 39.2 uktā dvīpā mahārāja grahānme śṛṇu tattvataḥ /
MBh, 6, 13, 46.2 sarvam uktaṃ yathātattvaṃ tasmācchamam avāpnuhi //
MBh, 6, 14, 1.1 vaiśaṃpāyana uvāca /
MBh, 6, 15, 1.1 dhṛtarāṣṭra uvāca /
MBh, 6, 16, 1.1 saṃjaya uvāca /
MBh, 6, 17, 1.1 saṃjaya uvāca /
MBh, 6, 17, 6.1 jayo 'stu pāṇḍuputrāṇām ityūcatur ariṃdamau /
MBh, 6, 17, 12.1 evam uktā mahīpālā bhīṣmeṇa bharatarṣabha /
MBh, 6, 18, 1.1 saṃjaya uvāca /
MBh, 6, 19, 1.1 dhṛtarāṣṭra uvāca /
MBh, 6, 19, 3.1 saṃjaya uvāca /
MBh, 6, 19, 16.1 evam uktvā mahābāhustathā cakre dhanaṃjayaḥ /
MBh, 6, 20, 1.1 dhṛtarāṣṭra uvāca /
MBh, 6, 20, 3.1 saṃjaya uvāca /
MBh, 6, 21, 1.1 saṃjaya uvāca /
MBh, 6, 21, 16.1 anu kṛṣṇaṃ jayemeti yair uktaṃ tatra tair jitam /
MBh, 6, 22, 1.1 saṃjaya uvāca /
MBh, 6, 22, 15.1 vāsudeva uvāca /
MBh, 6, 22, 17.1 dhṛtarāṣṭra uvāca /
MBh, 6, 22, 20.1 saṃjaya uvāca /
MBh, 6, BhaGī 1, 1.1 dhṛtarāṣṭra uvāca /
MBh, 6, BhaGī 1, 2.1 saṃjaya uvāca /
MBh, 6, BhaGī 1, 24.1 evamukto hṛṣīkeśo guḍākeśena bhārata /
MBh, 6, BhaGī 1, 25.2 uvāca pārtha paśyaitānsamavetānkurūniti //
MBh, 6, BhaGī 1, 47.1 evamuktvārjunaḥ saṃkhye rathopastha upāviśat /
MBh, 6, BhaGī 2, 1.1 saṃjaya uvāca /
MBh, 6, BhaGī 2, 1.3 viṣīdantamidaṃ vākyamuvāca madhusūdanaḥ //
MBh, 6, BhaGī 2, 2.1 śrībhagavānuvāca /
MBh, 6, BhaGī 2, 4.1 arjuna uvāca /
MBh, 6, BhaGī 2, 9.1 saṃjaya uvāca /
MBh, 6, BhaGī 2, 9.2 evamuktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapa /
MBh, 6, BhaGī 2, 9.3 na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha //
MBh, 6, BhaGī 2, 10.1 tamuvāca hṛṣīkeśaḥ prahasanniva bhārata /
MBh, 6, BhaGī 2, 11.1 śrībhagavānuvāca /
MBh, 6, BhaGī 2, 18.1 antavanta ime dehā nityasyoktāḥ śarīriṇaḥ /
MBh, 6, BhaGī 2, 25.1 avyakto 'yamacintyo 'yamavikāryo 'yamucyate /
MBh, 6, BhaGī 2, 48.2 siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate //
MBh, 6, BhaGī 2, 54.1 arjuna uvāca /
MBh, 6, BhaGī 2, 55.1 śrībhagavānuvāca /
MBh, 6, BhaGī 2, 55.3 ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate //
MBh, 6, BhaGī 2, 56.2 vītarāgabhayakrodhaḥ sthitadhīrmunirucyate //
MBh, 6, BhaGī 3, 1.1 arjuna uvāca /
MBh, 6, BhaGī 3, 3.1 śrībhagavānuvāca /
MBh, 6, BhaGī 3, 6.2 indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate //
MBh, 6, BhaGī 3, 10.1 sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ /
MBh, 6, BhaGī 3, 36.1 arjuna uvāca /
MBh, 6, BhaGī 3, 37.1 śrībhagavānuvāca /
MBh, 6, BhaGī 3, 40.1 indriyāṇi mano buddhirasyādhiṣṭhānamucyate /
MBh, 6, BhaGī 4, 1.1 śrībhagavānuvāca /
MBh, 6, BhaGī 4, 4.1 arjuna uvāca /
MBh, 6, BhaGī 4, 5.1 śrībhagavānuvāca /
MBh, 6, BhaGī 5, 1.1 arjuna uvāca /
MBh, 6, BhaGī 5, 2.1 śrībhagavānuvāca /
MBh, 6, BhaGī 6, 1.1 śrībhagavānuvāca /
MBh, 6, BhaGī 6, 3.1 ārurukṣormuneryogaṃ karma kāraṇamucyate /
MBh, 6, BhaGī 6, 3.2 yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate //
MBh, 6, BhaGī 6, 4.2 sarvasaṃkalpasaṃnyāsī yogārūḍhastadocyate //
MBh, 6, BhaGī 6, 8.2 yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ //
MBh, 6, BhaGī 6, 18.2 niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā //
MBh, 6, BhaGī 6, 33.1 arjuna uvāca /
MBh, 6, BhaGī 6, 35.1 śrībhagavānuvāca /
MBh, 6, BhaGī 6, 37.1 arjuna uvāca /
MBh, 6, BhaGī 6, 40.1 śrībhagavānuvāca /
MBh, 6, BhaGī 7, 1.1 śrībhagavānuvāca /
MBh, 6, BhaGī 7, 2.1 jñānaṃ te 'haṃ savijñānamidaṃ vakṣyāmyaśeṣataḥ /
MBh, 6, BhaGī 8, 1.1 arjuna uvāca /
MBh, 6, BhaGī 8, 1.3 adhibhūtaṃ ca kiṃ proktam adhidaivaṃ kimucyate //
MBh, 6, BhaGī 8, 3.1 śrībhagavānuvāca /
MBh, 6, BhaGī 8, 3.2 akṣaraṃ brahma paramaṃ svabhāvo 'dhyātmamucyate /
MBh, 6, BhaGī 8, 21.1 avyakto 'kṣara ityuktas tamāhuḥ paramāṃ gatim /
MBh, 6, BhaGī 8, 23.2 prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha //
MBh, 6, BhaGī 9, 1.1 śrībhagavānuvāca /
MBh, 6, BhaGī 10, 1.1 śrībhagavānuvāca /
MBh, 6, BhaGī 10, 1.3 yatte 'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā //
MBh, 6, BhaGī 10, 12.1 arjuna uvāca /
MBh, 6, BhaGī 10, 16.1 vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ /
MBh, 6, BhaGī 10, 19.1 śrībhagavānuvāca /
MBh, 6, BhaGī 11, 1.1 arjuna uvāca /
MBh, 6, BhaGī 11, 1.3 yattvayoktaṃ vacastena moho 'yaṃ vigato mama //
MBh, 6, BhaGī 11, 5.1 śrībhagavānuvāca /
MBh, 6, BhaGī 11, 9.1 saṃjaya uvāca /
MBh, 6, BhaGī 11, 9.2 evamuktvā tato rājanmahāyogeśvaro hariḥ /
MBh, 6, BhaGī 11, 15.1 arjuna uvāca /
MBh, 6, BhaGī 11, 21.2 svastītyuktvā maharṣisiddhasaṃghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ //
MBh, 6, BhaGī 11, 32.1 śrībhagavānuvāca /
MBh, 6, BhaGī 11, 35.1 saṃjaya uvāca /
MBh, 6, BhaGī 11, 36.1 arjuna uvāca /
MBh, 6, BhaGī 11, 41.1 sakheti matvā prasabhaṃ yaduktaṃ he kṛṣṇa he yādava he sakheti /
MBh, 6, BhaGī 11, 47.1 śrībhagavānuvāca /
MBh, 6, BhaGī 11, 50.1 saṃjaya uvāca /
MBh, 6, BhaGī 11, 50.2 ityarjunaṃ vāsudevastathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ /
MBh, 6, BhaGī 11, 51.1 arjuna uvāca /
MBh, 6, BhaGī 11, 52.1 śrībhagavānuvāca /
MBh, 6, BhaGī 12, 1.1 arjuna uvāca /
MBh, 6, BhaGī 12, 2.1 śrībhagavānuvāca /
MBh, 6, BhaGī 12, 20.1 ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate /
MBh, 6, BhaGī 13, 1.1 śrībhagavānuvāca /
MBh, 6, BhaGī 13, 12.2 anādimatparaṃ brahma na sattannāsaducyate //
MBh, 6, BhaGī 13, 17.1 jyotiṣāmapi tajjyotis tamasaḥ paramucyate /
MBh, 6, BhaGī 13, 18.1 iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ /
MBh, 6, BhaGī 13, 20.1 kāryakāraṇakartṛtve hetuḥ prakṛtirucyate /
MBh, 6, BhaGī 13, 20.2 puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve heturucyate //
MBh, 6, BhaGī 13, 22.2 paramātmeti cāpyukto dehe 'sminpuruṣaḥ paraḥ //
MBh, 6, BhaGī 14, 1.1 śrībhagavānuvāca /
MBh, 6, BhaGī 14, 21.1 arjuna uvāca /
MBh, 6, BhaGī 14, 22.1 śrībhagavānuvāca /
MBh, 6, BhaGī 14, 25.2 sarvārambhaparityāgī guṇātītaḥ sa ucyate //
MBh, 6, BhaGī 15, 1.1 śrībhagavānuvāca /
MBh, 6, BhaGī 15, 16.2 kṣaraḥ sarvāṇi bhūtāni kūṭastho 'kṣara ucyate //
MBh, 6, BhaGī 15, 20.1 iti guhyatamaṃ śāstramidamuktaṃ mayānagha /
MBh, 6, BhaGī 16, 1.1 śrībhagavānuvāca /
MBh, 6, BhaGī 16, 24.2 jñātvā śāstravidhānoktaṃ karma kartumihārhasi //
MBh, 6, BhaGī 17, 1.1 arjuna uvāca /
MBh, 6, BhaGī 17, 2.1 śrībhagavānuvāca /
MBh, 6, BhaGī 17, 14.2 brahmacaryamahiṃsā ca śārīraṃ tapa ucyate //
MBh, 6, BhaGī 17, 15.2 svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate //
MBh, 6, BhaGī 17, 16.2 bhāvasaṃśuddhirityetattapo mānasamucyate //
MBh, 6, BhaGī 17, 24.2 pravartante vidhānoktāḥ satataṃ brahmavādinām //
MBh, 6, BhaGī 17, 27.1 yajñe tapasi dāne ca sthitiḥ saditi cocyate /
MBh, 6, BhaGī 17, 28.2 asadityucyate pārtha na ca tatpretya no iha //
MBh, 6, BhaGī 18, 1.1 arjuna uvāca /
MBh, 6, BhaGī 18, 2.1 śrībhagavānuvāca /
MBh, 6, BhaGī 18, 23.2 aphalaprepsunā karma yattatsāttvikamucyate //
MBh, 6, BhaGī 18, 25.2 mohādārabhyate karma yattattāmasamucyate //
MBh, 6, BhaGī 18, 26.2 siddhyasiddhyornirvikāraḥ kartā sāttvika ucyate //
MBh, 6, BhaGī 18, 28.2 viṣādī dīrghasūtrī ca kartā tāmasa ucyate //
MBh, 6, BhaGī 18, 64.2 iṣṭo 'si me dṛḍhamiti tato vakṣyāmi te hitam //
MBh, 6, BhaGī 18, 67.2 na cāśuśrūṣave vācyaṃ na ca māṃ yo 'bhyasūyati //
MBh, 6, BhaGī 18, 73.1 arjuna uvāca /
MBh, 6, BhaGī 18, 74.1 saṃjaya uvāca /
MBh, 6, 41, 1.1 saṃjaya uvāca /
MBh, 6, 41, 11.1 arjuna uvāca /
MBh, 6, 41, 12.1 bhīmasena uvāca /
MBh, 6, 41, 13.1 nakula uvāca /
MBh, 6, 41, 14.1 sahadeva uvāca /
MBh, 6, 41, 15.1 saṃjaya uvāca /
MBh, 6, 41, 15.3 novāca vāgyataḥ kiṃcid gacchatyeva yudhiṣṭhiraḥ //
MBh, 6, 41, 16.1 tān uvāca mahāprājño vāsudevo mahāmanāḥ /
MBh, 6, 41, 28.1 kiṃ nu vakṣyati rājāsau kiṃ bhīṣmaḥ prativakṣyati /
MBh, 6, 41, 31.1 tam uvāca tataḥ pādau karābhyāṃ pīḍya pāṇḍavaḥ /
MBh, 6, 41, 32.1 yudhiṣṭhira uvāca /
MBh, 6, 41, 33.1 bhīṣma uvāca /
MBh, 6, 41, 38.1 yudhiṣṭhira uvāca /
MBh, 6, 41, 39.1 bhīṣma uvāca /
MBh, 6, 41, 40.1 yudhiṣṭhira uvāca /
MBh, 6, 41, 41.1 bhīṣma uvāca /
MBh, 6, 41, 42.1 yudhiṣṭhira uvāca /
MBh, 6, 41, 43.1 bhīṣma uvāca /
MBh, 6, 41, 44.1 saṃjaya uvāca /
MBh, 6, 41, 46.2 uvāca vācā durdharṣam ātmaniḥśreyasaṃ vacaḥ //
MBh, 6, 41, 48.1 droṇa uvāca /
MBh, 6, 41, 53.1 yudhiṣṭhira uvāca /
MBh, 6, 41, 54.1 droṇa uvāca /
MBh, 6, 41, 56.1 yudhiṣṭhira uvāca /
MBh, 6, 41, 57.1 droṇa uvāca /
MBh, 6, 41, 58.1 yudhiṣṭhira uvāca /
MBh, 6, 41, 59.1 droṇa uvāca /
MBh, 6, 41, 62.1 saṃjaya uvāca /
MBh, 6, 41, 63.2 uvāca durdharṣatamaṃ vākyaṃ vākyaviśāradaḥ //
MBh, 6, 41, 65.1 kṛpa uvāca /
MBh, 6, 41, 68.1 yudhiṣṭhira uvāca /
MBh, 6, 41, 69.1 saṃjaya uvāca /
MBh, 6, 41, 69.2 ityuktvā vyathito rājā novāca gatacetanaḥ /
MBh, 6, 41, 69.2 ityuktvā vyathito rājā novāca gatacetanaḥ /
MBh, 6, 41, 72.2 uvāca rājā durdharṣam ātmaniḥśreyasaṃ vacaḥ //
MBh, 6, 41, 74.1 śalya uvāca /
MBh, 6, 41, 79.1 yudhiṣṭhira uvāca /
MBh, 6, 41, 80.1 śalya uvāca /
MBh, 6, 41, 81.1 yudhiṣṭhira uvāca /
MBh, 6, 41, 82.1 śalya uvāca /
MBh, 6, 41, 83.1 saṃjaya uvāca /
MBh, 6, 41, 84.2 tata enam uvācedaṃ pāṇḍavārthe gadāgrajaḥ //
MBh, 6, 41, 87.1 karṇa uvāca /
MBh, 6, 41, 88.1 saṃjaya uvāca /
MBh, 6, 41, 92.1 yudhiṣṭhira uvāca /
MBh, 6, 41, 95.1 saṃjaya uvāca /
MBh, 6, 42, 1.1 dhṛtarāṣṭra uvāca /
MBh, 6, 42, 2.1 saṃjaya uvāca /
MBh, 6, 43, 1.1 saṃjaya uvāca /
MBh, 6, 44, 1.1 saṃjaya uvāca /
MBh, 6, 44, 1.3 nirmaryādaṃ prayuddhāni tat te vakṣyāmi bhārata //
MBh, 6, 45, 1.1 saṃjaya uvāca /
MBh, 6, 46, 1.1 saṃjaya uvāca /
MBh, 6, 46, 25.1 evam uktvā tataḥ pārtho dhyāyann āste mahāmanāḥ /
MBh, 6, 46, 32.1 dhṛṣṭadyumna nibodhedaṃ yat tvā vakṣyāmi māriṣa /
MBh, 6, 46, 41.1 tathoktaḥ sa nṛdevena viṣṇur vajrabhṛtā iva /
MBh, 6, 47, 1.1 saṃjaya uvāca /
MBh, 6, 48, 1.1 dhṛtarāṣṭra uvāca /
MBh, 6, 48, 2.1 saṃjaya uvāca /
MBh, 6, 48, 17.1 evam uktvā tataḥ śaurī rathaṃ taṃ lokaviśrutam /
MBh, 6, 48, 37.2 evam uktastato rājan pitā devavratastava /
MBh, 6, 48, 37.3 dhik kṣatradharmam ityuktvā yayau pārtharathaṃ prati //
MBh, 6, 49, 1.1 dhṛtarāṣṭra uvāca /
MBh, 6, 49, 4.1 saṃjaya uvāca /
MBh, 6, 50, 1.1 dhṛtarāṣṭra uvāca /
MBh, 6, 50, 3.1 saṃjaya uvāca /
MBh, 6, 50, 3.2 putreṇa tava rājendra sa tathokto mahābalaḥ /
MBh, 6, 50, 114.1 evam uktvā śiner naptā dīrghabāhur ariṃdamaḥ /
MBh, 6, 51, 1.1 saṃjaya uvāca /
MBh, 6, 51, 42.1 evam uktvā tato bhīṣmo droṇam ācāryasattamam /
MBh, 6, 52, 1.1 saṃjaya uvāca /
MBh, 6, 53, 1.1 saṃjaya uvāca /
MBh, 6, 54, 1.1 saṃjaya uvāca /
MBh, 6, 54, 32.1 pitāmaha nibodhedaṃ yat tvā vakṣyāmi bhārata /
MBh, 6, 54, 36.1 so 'smi vācyastvayā rājan pūrvam eva samāgame /
MBh, 6, 54, 40.1 bahuśo hi mayā rājaṃstathyam uktaṃ hitaṃ vacaḥ /
MBh, 6, 54, 43.1 evam ukte tu bhīṣmeṇa putrāstava janeśvara /
MBh, 6, 55, 1.1 dhṛtarāṣṭra uvāca /
MBh, 6, 55, 3.1 saṃjaya uvāca /
MBh, 6, 55, 40.2 uvāca pārthaṃ bībhatsuṃ nigṛhya ratham uttamam //
MBh, 6, 55, 46.1 evam uktaḥ pratyuvāca vāsudevaṃ dhanaṃjayaḥ /
MBh, 6, 55, 81.2 uvāca śaineyam abhipraśaṃsan dṛṣṭvā kurūn āpatataḥ samantāt //
MBh, 6, 55, 99.2 uvāca kopaṃ pratisaṃhareti gatir bhavān keśava pāṇḍavānām //
MBh, 6, 56, 1.1 saṃjaya uvāca /
MBh, 6, 57, 1.1 saṃjaya uvāca /
MBh, 6, 58, 1.1 dhṛtarāṣṭra uvāca /
MBh, 6, 58, 7.1 saṃjaya uvāca /
MBh, 6, 59, 1.1 saṃjaya uvāca /
MBh, 6, 60, 1.1 saṃjaya uvāca /
MBh, 6, 60, 11.1 evam uktvā tataḥ pārthaḥ putraṃ duryodhanaṃ tava /
MBh, 6, 60, 36.1 evam uktāstataḥ sarve dhārtarāṣṭrasya sainikāḥ /
MBh, 6, 61, 1.1 dhṛtarāṣṭra uvāca /
MBh, 6, 61, 14.1 saṃjaya uvāca /
MBh, 6, 61, 26.1 duryodhana uvāca /
MBh, 6, 61, 30.1 bhīṣma uvāca /
MBh, 6, 61, 30.2 śṛṇu rājan vaco mahyaṃ yat tvāṃ vakṣyāmi kaurava /
MBh, 6, 61, 30.3 bahuśaśca mamokto 'si na ca me tattvayā kṛtam //
MBh, 6, 62, 1.1 bhīṣma uvāca /
MBh, 6, 62, 2.2 tathā tad bhavitetyuktvā tatraivāntaradhīyata //
MBh, 6, 62, 5.1 evam uktastu bhagavān pratyuvāca pitāmahaḥ /
MBh, 6, 62, 24.1 evam uktvā sa bhagavān sarvān devagaṇān purā /
MBh, 6, 63, 1.1 duryodhana uvāca /
MBh, 6, 63, 2.1 bhīṣma uvāca /
MBh, 6, 64, 1.1 bhīṣma uvāca /
MBh, 6, 64, 11.1 saṃjaya uvāca /
MBh, 6, 64, 17.1 evam uktvā tava pitā tūṣṇīm āsīd viśāṃ pate /
MBh, 6, 65, 1.1 saṃjaya uvāca /
MBh, 6, 65, 20.1 evam uktastato droṇastava putreṇa māriṣa /
MBh, 6, 66, 1.1 saṃjaya uvāca /
MBh, 6, 67, 1.1 saṃjaya uvāca /
MBh, 6, 68, 1.1 saṃjaya uvāca /
MBh, 6, 69, 1.1 saṃjaya uvāca /
MBh, 6, 70, 1.1 saṃjaya uvāca /
MBh, 6, 70, 12.2 ūcuḥ sarve susaṃrabdhā yūpaketuṃ mahāraṇe //
MBh, 6, 70, 15.1 evam uktastadā śūraistān uvāca mahābalaḥ /
MBh, 6, 70, 15.1 evam uktastadā śūraistān uvāca mahābalaḥ /
MBh, 6, 70, 17.1 evam uktā maheṣvāsāste vīrāḥ kṣiprakāriṇaḥ /
MBh, 6, 71, 1.1 saṃjaya uvāca /
MBh, 6, 71, 5.1 evam uktastu pārthena dhṛṣṭadyumno mahārathaḥ /
MBh, 6, 72, 1.1 dhṛtarāṣṭra uvāca /
MBh, 6, 72, 24.1 ukto hi vidureṇeha hitaṃ pathyaṃ ca saṃjaya /
MBh, 6, 73, 1.1 saṃjaya uvāca /
MBh, 6, 73, 20.1 viśokastam uvācedaṃ dhṛṣṭadyumnaṃ kṛtāñjaliḥ /
MBh, 6, 73, 21.2 mām uktvā puruṣavyāghra prītiyuktam idaṃ vacaḥ //
MBh, 6, 73, 31.1 evam uktvā tato vīro yayau madhyena bhāratīm /
MBh, 6, 73, 53.2 bāḍham ityevam uktvā tu sarve puruṣamāninaḥ /
MBh, 6, 74, 1.1 saṃjaya uvāca /
MBh, 6, 75, 1.1 saṃjaya uvāca /
MBh, 6, 75, 9.1 evam uktvā dhanur ghoraṃ vikṛṣyodbhrāmya cāsakṛt /
MBh, 6, 76, 1.1 saṃjaya uvāca /
MBh, 6, 76, 7.1 tenaivam uktaḥ prahasanmahātmā duryodhanaṃ jātamanyuṃ viditvā /
MBh, 6, 77, 1.1 saṃjaya uvāca /
MBh, 6, 77, 8.1 avaśyaṃ tu mayā rājaṃstava vācyaṃ hitaṃ sadā /
MBh, 6, 77, 10.1 evam uktvā dadau cāsmai viśalyakaraṇīṃ śubhām /
MBh, 6, 77, 36.1 evam uktvā tu kaunteyo dhanurjyām avamṛjya ca /
MBh, 6, 78, 1.1 saṃjaya uvāca /
MBh, 6, 78, 7.1 bāḍham ityevam uktvā tu tānyanīkāni sarvaśaḥ /
MBh, 6, 79, 1.1 dhṛtarāṣṭra uvāca /
MBh, 6, 79, 4.1 saṃjaya uvāca /
MBh, 6, 80, 1.1 saṃjaya uvāca /
MBh, 6, 80, 42.3 vāsudevam uvācedaṃ kaunteyaḥ śvetavāhanaḥ //
MBh, 6, 80, 44.1 evam uktaḥ sa vārṣṇeyaḥ kaunteyenāmitaujasā /
MBh, 6, 81, 1.1 saṃjaya uvāca /
MBh, 6, 81, 17.2 ajātaśatruḥ samare mahātmā śikhaṇḍinaṃ kruddha uvāca vākyam //
MBh, 6, 81, 18.1 uktvā tathā tvaṃ pitur agrato mām ahaṃ haniṣyāmi mahāvrataṃ tam /
MBh, 6, 82, 1.1 saṃjaya uvāca /
MBh, 6, 83, 1.1 saṃjaya uvāca /
MBh, 6, 84, 1.1 saṃjaya uvāca /
MBh, 6, 84, 32.1 yad uktavānmahāprājñaḥ kṣattā hitam anāmayam /
MBh, 6, 84, 33.2 na budhyase purā yat tat tathyam uktaṃ vaco mahat //
MBh, 6, 84, 39.1 uktam etanmayā pūrvaṃ droṇena vidureṇa ca /
MBh, 6, 85, 1.1 dhṛtarāṣṭra uvāca /
MBh, 6, 85, 9.1 saṃjaya uvāca /
MBh, 6, 86, 1.1 saṃjaya uvāca /
MBh, 6, 86, 15.1 bāḍham ityevam uktvā ca yuddhakāla upāgataḥ /
MBh, 6, 86, 29.1 bāḍham ityevam uktvā te sarve yodhā irāvataḥ /
MBh, 6, 86, 48.1 bāḍham ityevam uktvā tu rākṣaso ghoradarśanaḥ /
MBh, 6, 87, 1.1 dhṛtarāṣṭra uvāca /
MBh, 6, 87, 2.1 saṃjaya uvāca /
MBh, 6, 87, 29.1 evam uktvā tu haiḍimbo mahad visphārya kārmukam /
MBh, 6, 88, 1.1 saṃjaya uvāca /
MBh, 6, 89, 1.1 saṃjaya uvāca /
MBh, 6, 89, 7.2 uvāca bharataśreṣṭho bhīmasenam idaṃ vacaḥ //
MBh, 6, 90, 1.1 saṃjaya uvāca /
MBh, 6, 90, 15.1 evam uktvā mahābāhur mahad visphārya kārmukam /
MBh, 6, 91, 1.1 saṃjaya uvāca /
MBh, 6, 91, 10.1 śṛṇu rājanmama vaco yat tvā vakṣyāmi kaurava /
MBh, 6, 91, 16.1 etāvad uktvā rājānaṃ bhagadattam athābravīt /
MBh, 6, 92, 1.1 saṃjaya uvāca /
MBh, 6, 92, 12.1 evam uktastu pārthena keśavaḥ paravīrahā /
MBh, 6, 93, 1.1 saṃjaya uvāca /
MBh, 6, 93, 14.1 evam uktastu karṇena putro duryodhanastava /
MBh, 6, 93, 16.1 evam uktvā tato rājan karṇam āha janeśvaraḥ /
MBh, 6, 93, 34.3 uvāca prāñjalir bhīṣmaṃ bāṣpakaṇṭho 'śrulocanaḥ //
MBh, 6, 93, 37.1 pūrvam uktaṃ mahābāho nihaniṣyāmi somakān /
MBh, 6, 93, 41.1 etāvad uktvā nṛpatiḥ putro duryodhanastava /
MBh, 6, 93, 41.2 novāca vacanaṃ kiṃcid bhīṣmaṃ bhīmaparākramam //
MBh, 6, 94, 1.1 saṃjaya uvāca /
MBh, 6, 94, 1.3 duḥkhena mahatāviṣṭo novācāpriyam aṇvapi //
MBh, 6, 94, 11.2 tvaṃ tu mohānna jānīṣe vācyāvācyaṃ suyodhana //
MBh, 6, 94, 19.1 evam uktastava suto nirjagāma janeśvara /
MBh, 6, 95, 1.1 saṃjaya uvāca /
MBh, 6, 95, 24.2 arjuno rathināṃ śreṣṭho dhṛṣṭadyumnam uvāca ha //
MBh, 6, 96, 1.1 saṃjaya uvāca /
MBh, 6, 96, 25.1 sa evam ukto balavān rākṣasendraḥ pratāpavān /
MBh, 6, 97, 1.1 dhṛtarāṣṭra uvāca /
MBh, 6, 97, 5.1 saṃjaya uvāca /
MBh, 6, 98, 1.1 dhṛtarāṣṭra uvāca /
MBh, 6, 98, 4.1 saṃjaya uvāca /
MBh, 6, 99, 1.1 saṃjaya uvāca /
MBh, 6, 99, 43.1 bhīṣmaṃ droṇaṃ kṛpaṃ caiva śalyaṃ covāca bhārata /
MBh, 6, 100, 1.1 saṃjaya uvāca /
MBh, 6, 101, 1.1 saṃjaya uvāca /
MBh, 6, 101, 7.1 evam uktastu samare putro duḥśāsanastava /
MBh, 6, 102, 1.1 saṃjaya uvāca /
MBh, 6, 102, 30.2 uvāca pārthaṃ bībhatsuṃ nigṛhya ratham uttamam //
MBh, 6, 102, 35.1 ityukto vāsudevena tiryagdṛṣṭir adhomukhaḥ /
MBh, 6, 102, 59.3 uvāca cainaṃ govindam asaṃbhrāntena cetasā //
MBh, 6, 102, 65.1 tata enam uvācārtaḥ krodhaparyākulekṣaṇam /
MBh, 6, 102, 70.2 nakiṃcid uktvā sakrodha āruroha rathaṃ punaḥ //
MBh, 6, 103, 1.1 saṃjaya uvāca /
MBh, 6, 103, 12.2 vāsudevaṃ samudvīkṣya vākyam etad uvāca ha //
MBh, 6, 103, 40.1 yudhiṣṭhira uvāca /
MBh, 6, 103, 47.1 sa vakṣyati hitaṃ vākyaṃ tathyaṃ caiva janārdana /
MBh, 6, 103, 47.2 yathā sa vakṣyate kṛṣṇa tathā kartāsmi saṃyuge //
MBh, 6, 103, 50.1 saṃjaya uvāca /
MBh, 6, 103, 51.3 vaktum arhati satyaṃ sa tvayā pṛṣṭo viśeṣataḥ //
MBh, 6, 103, 55.1 tān uvāca mahābāhur bhīṣmaḥ kurupitāmahaḥ /
MBh, 6, 103, 57.2 uvāca vākyaṃ dīnātmā dharmaputro yudhiṣṭhiraḥ //
MBh, 6, 103, 68.1 yudhiṣṭhira uvāca /
MBh, 6, 103, 70.1 bhīṣma uvāca /
MBh, 6, 103, 82.1 etat kuruṣva kaunteya yathoktaṃ vacanaṃ mama /
MBh, 6, 103, 83.1 saṃjaya uvāca /
MBh, 6, 103, 84.1 tathoktavati gāṅgeye paralokāya dīkṣite /
MBh, 6, 103, 87.2 tātetyavocaṃ pitaraṃ pituḥ pāṇḍor mahātmanaḥ //
MBh, 6, 103, 90.1 śrīkṛṣṇa uvāca /
MBh, 6, 103, 94.2 yathovāca purā śakraṃ mahābuddhir bṛhaspatiḥ //
MBh, 6, 103, 97.1 arjuna uvāca /
MBh, 6, 103, 101.1 saṃjaya uvāca /
MBh, 6, 104, 1.1 dhṛtarāṣṭra uvāca /
MBh, 6, 104, 2.1 saṃjaya uvāca /
MBh, 6, 104, 24.1 dhṛtarāṣṭra uvāca /
MBh, 6, 104, 26.1 saṃjaya uvāca /
MBh, 6, 104, 42.2 uvāca bhīṣmaṃ samare sṛkkiṇī parilelihan //
MBh, 6, 104, 48.1 evam uktvā tato bhīṣmaṃ pañcabhir nataparvabhiḥ /
MBh, 6, 105, 1.1 dhṛtarāṣṭra uvāca /
MBh, 6, 105, 5.1 saṃjaya uvāca /
MBh, 6, 105, 23.1 evam ukto mahārāja pitā devavratastava /
MBh, 6, 105, 28.1 ityuktvā bharataśreṣṭhaḥ kṣatriyān pratapañ śaraiḥ /
MBh, 6, 106, 1.1 saṃjaya uvāca /
MBh, 6, 106, 1.3 śikhaṇḍinam athovāca samabhyehi pitāmaham //
MBh, 6, 106, 3.1 evam uktastu pārthena śikhaṇḍī bharatarṣabha /
MBh, 6, 107, 1.1 saṃjaya uvāca /
MBh, 6, 107, 14.2 duryodhano bhṛśaṃ hṛṣṭo bhrātṝn sarvān uvāca ha //
MBh, 6, 108, 1.1 saṃjaya uvāca /
MBh, 6, 109, 1.1 saṃjaya uvāca /
MBh, 6, 110, 1.1 saṃjaya uvāca /
MBh, 6, 111, 1.1 dhṛtarāṣṭra uvāca /
MBh, 6, 111, 3.1 saṃjaya uvāca /
MBh, 6, 111, 3.3 yathā ca tad abhūd yuddhaṃ tat te vakṣyāmi śṛṇvataḥ //
MBh, 6, 112, 1.1 saṃjaya uvāca /
MBh, 6, 112, 84.1 evam uktastu pārthena śikhaṇḍī bharatarṣabha /
MBh, 6, 113, 1.1 saṃjaya uvāca /
MBh, 6, 113, 31.2 uvāca devakīputraḥ prīyamāṇo dhanaṃjayam //
MBh, 6, 114, 1.1 saṃjaya uvāca /
MBh, 6, 114, 95.1 ityuktvā prasthitān haṃsān dakṣiṇām abhito diśam /
MBh, 6, 114, 100.2 ityuktvā tāṃstadā haṃsān aśeta śaratalpagaḥ //
MBh, 6, 115, 1.1 dhṛtarāṣṭra uvāca /
MBh, 6, 115, 7.1 saṃjaya uvāca /
MBh, 6, 115, 23.2 duḥśāsanaṃ mahārāja kim ayaṃ vakṣyatīti vai //
MBh, 6, 115, 41.1 phalgunastu tathetyuktvā vyavasāyapurojavaḥ /
MBh, 6, 115, 47.1 evam uktvā tu bībhatsuṃ sarvāṃstān abravīd vacaḥ /
MBh, 6, 115, 60.3 uvāca yādavaḥ kāle dharmaputraṃ yudhiṣṭhiram //
MBh, 6, 115, 63.1 evam ukto dharmarājaḥ pratyuvāca janārdanam /
MBh, 6, 115, 65.1 evam uktaḥ pratyuvāca smayamāno janārdanaḥ /
MBh, 6, 116, 1.1 saṃjaya uvāca /
MBh, 6, 116, 14.1 evam uktvā śāṃtanavo dīnavāk sarvapārthivān /
MBh, 6, 116, 19.1 arjunastu tathetyuktvā ratham āruhya vīryavān /
MBh, 6, 116, 34.2 droṇena rāmeṇa janārdanena muhur muhuḥ saṃjayenāpi coktam //
MBh, 6, 116, 46.2 etat te rocatāṃ vākyaṃ yad ukto 'si mayānagha /
MBh, 6, 117, 1.1 saṃjaya uvāca /
MBh, 6, 117, 5.2 dveṣyo 'tyantam anāgāḥ sann iti cainam uvāca ha //
MBh, 6, 117, 10.2 tejovadhanimittaṃ tu paruṣāṇy aham uktavān //
MBh, 6, 117, 13.2 kulabhedaṃ ca matvāhaṃ sadā paruṣam uktavān //
MBh, 6, 117, 21.1 karṇa uvāca /
MBh, 6, 117, 29.1 bhīṣma uvāca /
MBh, 6, 117, 34.1 saṃjaya uvāca /
MBh, 7, 1, 1.1 janamejaya uvāca /
MBh, 7, 1, 5.1 vaiśaṃpāyana uvāca /
MBh, 7, 1, 9.1 dhṛtarāṣṭra uvāca /
MBh, 7, 1, 13.1 saṃjaya uvāca /
MBh, 7, 1, 36.1 sa tu tenaiva kopena rājan gāṅgeyam uktavān /
MBh, 7, 1, 39.1 evam uktvā mahārāja daśāhāni mahāyaśāḥ /
MBh, 7, 1, 45.1 vaiśaṃpāyana uvāca /
MBh, 7, 2, 1.1 saṃjaya uvāca /
MBh, 7, 2, 4.1 karṇa uvāca /
MBh, 7, 2, 8.1 saṃjaya uvāca /
MBh, 7, 2, 11.1 karṇa uvāca /
MBh, 7, 2, 34.1 saṃjaya uvāca /
MBh, 7, 3, 1.1 saṃjaya uvāca /
MBh, 7, 4, 1.1 saṃjaya uvāca /
MBh, 7, 5, 1.1 saṃjaya uvāca /
MBh, 7, 5, 3.1 karṇa uvāca /
MBh, 7, 5, 5.1 duryodhana uvāca /
MBh, 7, 5, 11.1 yaṃ hi senāpraṇetāraṃ bhavān vakṣyati saṃyuge /
MBh, 7, 5, 12.1 karṇa uvāca /
MBh, 7, 5, 21.1 saṃjaya uvāca /
MBh, 7, 5, 32.1 evam ukte tato droṇe jayetyūcur narādhipāḥ /
MBh, 7, 5, 32.1 evam ukte tato droṇe jayetyūcur narādhipāḥ /
MBh, 7, 5, 34.1 droṇa uvāca /
MBh, 7, 5, 35.1 ye cāpyuktā mayi guṇā bhavadbhir jayakāṅkṣibhiḥ /
MBh, 7, 5, 36.1 saṃjaya uvāca /
MBh, 7, 6, 1.1 saṃjaya uvāca /
MBh, 7, 7, 1.1 saṃjaya uvāca /
MBh, 7, 8, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 9, 1.1 vaiśaṃpāyana uvāca /
MBh, 7, 10, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 11, 1.1 saṃjaya uvāca /
MBh, 7, 11, 5.2 tam athovāca durdharṣam ācāryaṃ jayatāṃ varam //
MBh, 7, 11, 13.1 droṇena tvevam uktasya tava putrasya bhārata /
MBh, 7, 11, 20.1 droṇa uvāca /
MBh, 7, 11, 29.1 saṃjaya uvāca /
MBh, 7, 12, 1.1 saṃjaya uvāca /
MBh, 7, 12, 7.1 arjuna uvāca /
MBh, 7, 12, 14.1 saṃjaya uvāca /
MBh, 7, 13, 1.1 saṃjaya uvāca /
MBh, 7, 14, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 14, 1.3 tvayoktāni niśamyāhaṃ spṛhayāmi sacakṣuṣām //
MBh, 7, 14, 4.1 saṃjaya uvāca /
MBh, 7, 15, 1.1 saṃjaya uvāca /
MBh, 7, 16, 1.1 saṃjaya uvāca /
MBh, 7, 16, 3.1 uktam etanmayā pūrvaṃ na tiṣṭhati dhanaṃjaye /
MBh, 7, 16, 17.1 evaṃ satyarathaścoktvā satyadharmā ca bhārata /
MBh, 7, 16, 37.1 evam uktvā tato rājaṃste 'bhyavartanta saṃyuge /
MBh, 7, 16, 42.1 yudhiṣṭhira uvāca /
MBh, 7, 16, 44.1 arjuna uvāca /
MBh, 7, 16, 46.1 saṃjaya uvāca /
MBh, 7, 17, 1.1 saṃjaya uvāca /
MBh, 7, 17, 7.1 evam uktvā mahābāhur hṛṣīkeśaṃ tato 'rjunaḥ /
MBh, 7, 17, 27.1 tatastrigartarāṭ kruddhastān uvāca mahārathān /
MBh, 7, 17, 28.2 gatvā dauryodhanaṃ sainyaṃ kiṃ vai vakṣyatha mukhyagāḥ //
MBh, 7, 17, 30.1 evam uktāstu te rājann udakrośanmuhur muhuḥ /
MBh, 7, 18, 1.1 saṃjaya uvāca /
MBh, 7, 19, 1.1 saṃjaya uvāca /
MBh, 7, 19, 1.3 bahūktvā ca tato rājan rājānaṃ ca suyodhanam //
MBh, 7, 19, 23.1 dhṛṣṭadyumna uvāca /
MBh, 7, 19, 25.1 saṃjaya uvāca /
MBh, 7, 19, 25.2 evam uktvā kiran bāṇān drupadasya suto balī /
MBh, 7, 20, 1.1 saṃjaya uvāca /
MBh, 7, 21, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 21, 7.1 saṃjaya uvāca /
MBh, 7, 21, 18.1 karṇa uvāca /
MBh, 7, 21, 28.1 saṃjaya uvāca /
MBh, 7, 22, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 22, 2.1 saṃjaya uvāca /
MBh, 7, 23, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 24, 1.1 saṃjaya uvāca /
MBh, 7, 25, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 25, 3.1 saṃjaya uvāca /
MBh, 7, 26, 1.1 saṃjaya uvāca /
MBh, 7, 27, 1.1 saṃjaya uvāca /
MBh, 7, 27, 6.1 evam uktastu dāśārhaḥ syandanaṃ pratyavartayat /
MBh, 7, 28, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 28, 2.1 saṃjaya uvāca /
MBh, 7, 28, 14.1 evam uktastu saṃkruddhaḥ śaravarṣeṇa pāṇḍavam /
MBh, 7, 28, 19.2 ityuktvā puṇḍarīkākṣa pratijñāṃ svāṃ na rakṣasi //
MBh, 7, 28, 30.1 avocaṃ caitad astraṃ vai hyamoghaṃ bhavatu kṣame /
MBh, 7, 28, 32.1 tathetyuktvā gatā devī kṛtakāmā manasvinī /
MBh, 7, 28, 36.1 evam uktastataḥ pārthaḥ keśavena mahātmanā /
MBh, 7, 29, 1.1 saṃjaya uvāca /
MBh, 7, 30, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 30, 3.1 saṃjaya uvāca /
MBh, 7, 31, 1.1 saṃjaya uvāca /
MBh, 7, 32, 1.1 saṃjaya uvāca /
MBh, 7, 32, 9.1 tato 'prītas tathoktaḥ sa bhāradvājo 'bravīnnṛpam /
MBh, 7, 32, 21.1 dhṛtarāṣṭra uvāca /
MBh, 7, 32, 25.1 saṃjaya uvāca /
MBh, 7, 32, 25.3 tat te kārtsnyena vakṣyāmi śṛṇu rājan samāhitaḥ /
MBh, 7, 33, 1.1 saṃjaya uvāca /
MBh, 7, 33, 11.1 dhṛtarāṣṭra uvāca /
MBh, 7, 33, 12.1 saṃjaya uvāca /
MBh, 7, 34, 1.1 saṃjaya uvāca /
MBh, 7, 34, 18.1 abhimanyur uvāca /
MBh, 7, 34, 20.1 yudhiṣṭhira uvāca /
MBh, 7, 34, 22.1 bhīma uvāca /
MBh, 7, 34, 24.1 abhimanyur uvāca /
MBh, 7, 34, 27.1 yudhiṣṭhira uvāca /
MBh, 7, 34, 29.1 saṃjaya uvāca /
MBh, 7, 35, 1.1 saṃjaya uvāca /
MBh, 7, 36, 1.1 saṃjaya uvāca /
MBh, 7, 37, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 37, 2.1 saṃjaya uvāca /
MBh, 7, 38, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 38, 3.1 saṃjaya uvāca /
MBh, 7, 38, 20.1 evam uktāstu te rājñā sātvatīputram abhyayuḥ /
MBh, 7, 38, 26.1 evam uktvā nadan rājan putro duḥśāsanastava /
MBh, 7, 39, 1.1 saṃjaya uvāca /
MBh, 7, 39, 9.1 evam uktvā mahābāhur bāṇaṃ duḥśāsanāntakam /
MBh, 7, 40, 1.1 saṃjaya uvāca /
MBh, 7, 41, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 41, 3.1 saṃjaya uvāca /
MBh, 7, 41, 8.1 dhṛtarāṣṭra uvāca /
MBh, 7, 41, 11.1 saṃjaya uvāca /
MBh, 7, 41, 14.1 evam uktastu śarveṇa sindhurājo jayadrathaḥ /
MBh, 7, 41, 14.2 uvāca praṇato rudraṃ prāñjalir niyatātmavān //
MBh, 7, 41, 16.1 evam uktastu deveśo jayadratham athābravīt /
MBh, 7, 41, 17.2 evam astviti deveśam uktvābudhyata pārthivaḥ //
MBh, 7, 42, 1.1 saṃjaya uvāca /
MBh, 7, 43, 1.1 saṃjaya uvāca /
MBh, 7, 44, 1.1 saṃjaya uvāca /
MBh, 7, 44, 11.1 evam uktvā tu saubhadram abhidudrāva vīryavān /
MBh, 7, 45, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 45, 4.1 saṃjaya uvāca /
MBh, 7, 45, 16.1 evam uktvā tato bhallaṃ saubhadraḥ paravīrahā /
MBh, 7, 46, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 46, 3.1 saṃjaya uvāca /
MBh, 7, 47, 1.1 saṃjaya uvāca /
MBh, 7, 47, 12.1 etāvad uktvā vacanaṃ karmāraparimārjitam /
MBh, 7, 48, 1.1 saṃjaya uvāca /
MBh, 7, 49, 1.1 saṃjaya uvāca /
MBh, 7, 50, 1.1 saṃjaya uvāca /
MBh, 7, 50, 7.1 vāsudeva uvāca /
MBh, 7, 50, 8.1 saṃjaya uvāca /
MBh, 7, 50, 48.2 subhadrāyāṃ ca sambhūto naivaṃ vaktum ihārhati //
MBh, 7, 50, 53.2 subhadrā vakṣyate kiṃ mām abhimanyum apaśyatī /
MBh, 7, 50, 53.3 draupadī caiva duḥkhārte te ca vakṣyāmi kiṃ nvaham //
MBh, 7, 50, 78.2 vācaśca vaktuṃ saṃsatsu mama putram arakṣatām //
MBh, 7, 50, 79.1 evam uktvā tato vākyaṃ tiṣṭhaṃścāpavarāsimān /
MBh, 7, 50, 82.2 bahumānāt priyatvācca tāvenaṃ vaktum arhataḥ //
MBh, 7, 51, 1.1 yudhiṣṭhira uvāca /
MBh, 7, 51, 5.2 uktavantaḥ sma te tāta bhinddhyanīkam iti prabho //
MBh, 7, 51, 16.1 saṃjaya uvāca /
MBh, 7, 51, 40.1 evam uktvā vicikṣepa gāṇḍīvaṃ savyadakṣiṇam /
MBh, 7, 52, 1.1 saṃjaya uvāca /
MBh, 7, 52, 24.1 droṇa uvāca /
MBh, 7, 52, 33.1 saṃjaya uvāca /
MBh, 7, 53, 1.1 saṃjaya uvāca /
MBh, 7, 53, 17.1 evam uktastvavākśīrṣo vimanāḥ sa suyodhanaḥ /
MBh, 7, 53, 18.2 mṛdu cātmahitaṃ caiva sāpekṣam idam uktavān //
MBh, 7, 53, 31.1 arjuna uvāca /
MBh, 7, 53, 55.1 saṃjaya uvāca /
MBh, 7, 53, 55.2 evam uktvā hṛṣīkeśaṃ svayam ātmānam ātmanā /
MBh, 7, 54, 1.1 saṃjaya uvāca /
MBh, 7, 55, 1.1 saṃjaya uvāca /
MBh, 7, 55, 34.2 siktvāmbhasā samāśvāsya tat tad uktvā hitaṃ vacaḥ //
MBh, 7, 56, 1.1 saṃjaya uvāca /
MBh, 7, 56, 40.1 dāruka uvāca /
MBh, 7, 57, 1.1 saṃjaya uvāca /
MBh, 7, 57, 9.1 ityukto vāsudevena bībhatsur aparājitaḥ /
MBh, 7, 57, 46.3 kiṃ ca vām īpsitaṃ vīrau manasaḥ kṣipram ucyatām //
MBh, 7, 57, 66.1 tathetyuktvā tu tau vīrau taṃ śarvaṃ pārṣadaiḥ saha /
MBh, 7, 58, 1.1 saṃjaya uvāca /
MBh, 7, 59, 1.1 yudhiṣṭhira uvāca /
MBh, 7, 59, 2.1 saṃjaya uvāca /
MBh, 7, 59, 14.1 vāsudeva uvāca /
MBh, 7, 60, 1.1 saṃjaya uvāca /
MBh, 7, 60, 34.1 evam uktastu pārthena sātyakiḥ paravīrahā /
MBh, 7, 60, 34.2 tathetyuktvāgamat tatra yatra rājā yudhiṣṭhiraḥ //
MBh, 7, 61, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 61, 36.1 mayāpi coktāste vīrā vacanaṃ dharmasaṃhitam /
MBh, 7, 61, 37.1 ityahaṃ vilapan sūta bahuśaḥ putram uktavān /
MBh, 7, 61, 45.1 teṣāṃ viduravākyānām uktānāṃ dīrghadarśinām /
MBh, 7, 62, 1.1 saṃjaya uvāca /
MBh, 7, 62, 13.1 paruṣāṇyucyamānāṃśca yathā pārthān upekṣase /
MBh, 7, 63, 1.1 saṃjaya uvāca /
MBh, 7, 63, 16.1 evam uktaḥ samāśvastaḥ sindhurājo jayadrathaḥ /
MBh, 7, 64, 1.1 saṃjaya uvāca /
MBh, 7, 64, 30.1 evam ukto mahābāhuḥ keśavaḥ savyasācinā /
MBh, 7, 65, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 65, 3.1 saṃjaya uvāca /
MBh, 7, 66, 1.1 saṃjaya uvāca /
MBh, 7, 66, 7.1 evam uktastadācāryaḥ pratyuvāca smayann iva /
MBh, 7, 66, 8.1 etāvad uktvā taṃ droṇaḥ śaravrātair avākirat /
MBh, 7, 66, 33.1 arjuna uvāca /
MBh, 7, 66, 34.1 saṃjaya uvāca /
MBh, 7, 67, 1.1 saṃjaya uvāca /
MBh, 7, 67, 49.1 ityuktvā varuṇaḥ prādād gadāṃ mantrapuraskṛtām /
MBh, 7, 67, 50.1 uvāca cainaṃ bhagavān punar eva jaleśvaraḥ /
MBh, 7, 67, 56.1 yathoktaṃ varuṇenājau tathā sa nidhanaṃ gataḥ /
MBh, 7, 68, 1.1 saṃjaya uvāca /
MBh, 7, 69, 1.1 saṃjaya uvāca /
MBh, 7, 69, 19.1 droṇa uvāca /
MBh, 7, 69, 27.1 duryodhana uvāca /
MBh, 7, 69, 33.1 droṇa uvāca /
MBh, 7, 69, 39.1 saṃjaya uvāca /
MBh, 7, 69, 39.2 evam uktvā tvaran droṇaḥ spṛṣṭvāmbho varma bhāsvaram /
MBh, 7, 69, 41.1 droṇa uvāca /
MBh, 7, 69, 51.1 devā ūcuḥ /
MBh, 7, 69, 52.1 droṇa uvāca /
MBh, 7, 69, 59.1 evam uktāstu te sarve pratyūcustaṃ divaukasaḥ /
MBh, 7, 69, 61.1 maheśvara uvāca /
MBh, 7, 69, 63.1 droṇa uvāca /
MBh, 7, 69, 63.2 ityuktvā varadaḥ prādād varma tanmantram eva ca /
MBh, 7, 69, 66.2 bṛhaspatir athovāca agniveśyāya dhīmate //
MBh, 7, 69, 68.1 saṃjaya uvāca /
MBh, 7, 69, 68.2 evam uktvā tato droṇastava putraṃ mahādyutiḥ /
MBh, 7, 70, 1.1 saṃjaya uvāca /
MBh, 7, 71, 1.1 saṃjaya uvāca /
MBh, 7, 72, 1.1 saṃjaya uvāca /
MBh, 7, 73, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 73, 3.1 saṃjaya uvāca /
MBh, 7, 73, 8.2 uvāca sūtaṃ śaineyaḥ prahasan yuddhadurmadaḥ //
MBh, 7, 74, 1.1 saṃjaya uvāca /
MBh, 7, 74, 39.1 evam uktastu pārthena keśavaḥ pratyuvāca tam /
MBh, 7, 74, 40.1 arjuna uvāca /
MBh, 7, 74, 41.1 saṃjaya uvāca /
MBh, 7, 75, 1.1 saṃjaya uvāca /
MBh, 7, 76, 1.1 saṃjaya uvāca /
MBh, 7, 77, 1.1 vāsudeva uvāca /
MBh, 7, 77, 19.1 saṃjaya uvāca /
MBh, 7, 77, 33.2 hato rājā hato rājetyūcur evaṃ bhayārditāḥ //
MBh, 7, 77, 35.1 ityuktvā sainikān sarvāñ jayāpekṣī narādhipaḥ /
MBh, 7, 78, 1.1 saṃjaya uvāca /
MBh, 7, 78, 1.2 evam uktvārjunaṃ rājā tribhir marmātigaiḥ śaraiḥ /
MBh, 7, 78, 11.1 arjuna uvāca /
MBh, 7, 78, 21.1 saṃjaya uvāca /
MBh, 7, 78, 21.2 evam uktvārjuno bāṇān abhimantrya vyakarṣayat /
MBh, 7, 79, 1.1 saṃjaya uvāca /
MBh, 7, 80, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 80, 2.1 saṃjaya uvāca /
MBh, 7, 81, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 81, 2.1 saṃjaya uvāca /
MBh, 7, 82, 1.1 saṃjaya uvāca /
MBh, 7, 83, 1.1 saṃjaya uvāca /
MBh, 7, 83, 24.1 evam uktvā tato bhīmam antardhānagatastadā /
MBh, 7, 84, 1.1 saṃjaya uvāca /
MBh, 7, 85, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 85, 2.1 saṃjaya uvāca /
MBh, 7, 85, 19.1 evam uktvā tato rājā sarvasainyena pāṇḍavaḥ /
MBh, 7, 85, 61.1 iti dvaitavane tāta mām uvāca dhanaṃjayaḥ /
MBh, 7, 85, 99.2 satyam etanmayoktaṃ te yāhi yatra dhanaṃjayaḥ //
MBh, 7, 86, 1.1 saṃjaya uvāca /
MBh, 7, 86, 4.2 vaktum arhasi rājendra yathā pārthaṃ tathaiva mām //
MBh, 7, 86, 39.1 yudhiṣṭhira uvāca /
MBh, 7, 87, 1.1 saṃjaya uvāca /
MBh, 7, 87, 69.1 tathoktaḥ sātyakiṃ prāha vraja tvaṃ kāryasiddhaye /
MBh, 7, 87, 70.1 evam uktaḥ pratyuvāca bhīmasenaṃ sa mādhavaḥ /
MBh, 7, 87, 73.1 etāvad uktvā bhīmaṃ tu visṛjya ca mahāmanāḥ /
MBh, 7, 88, 1.1 saṃjaya uvāca /
MBh, 7, 88, 24.2 prācchādayad asaṃbhrāntastato droṇa uvāca ha //
MBh, 7, 88, 27.1 sātyakir uvāca /
MBh, 7, 88, 28.1 saṃjaya uvāca /
MBh, 7, 88, 28.2 etāvad uktvā śaineya ācāryaṃ parivarjayan /
MBh, 7, 88, 36.1 etāvad uktvā yantāraṃ brahmāṇaṃ parivarjayan /
MBh, 7, 89, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 90, 1.1 saṃjaya uvāca /
MBh, 7, 91, 1.1 saṃjaya uvāca /
MBh, 7, 91, 34.2 dhanur anyat samādāya tiṣṭha tiṣṭhetyuvāca ha //
MBh, 7, 91, 35.1 etāvad uktvā śaineyo jalasaṃdhaṃ mahorasi /
MBh, 7, 92, 1.1 saṃjaya uvāca /
MBh, 7, 93, 1.1 saṃjaya uvāca /
MBh, 7, 94, 1.1 saṃjaya uvāca /
MBh, 7, 94, 3.1 tam evam uktvā śinipuṃgavastadā mahāmṛdhe so 'gryadhanurdharo 'rihā /
MBh, 7, 95, 1.1 saṃjaya uvāca /
MBh, 7, 95, 15.1 sūta uvāca /
MBh, 7, 95, 20.1 sātyakir uvāca /
MBh, 7, 95, 30.1 saṃjaya uvāca /
MBh, 7, 95, 30.2 evam uktastadā sūtaḥ śikṣitān sādhuvāhinaḥ /
MBh, 7, 96, 1.1 saṃjaya uvāca /
MBh, 7, 97, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 97, 3.1 kiṃ nu vakṣyanti te kṣātraṃ sainyamadhye parājitāḥ /
MBh, 7, 97, 11.1 saṃjaya uvāca /
MBh, 7, 97, 11.3 śṛṇuṣvāvahito bhūtvā yat te vakṣyāmi bhārata //
MBh, 7, 98, 1.1 saṃjaya uvāca /
MBh, 7, 98, 19.1 pūrvam uktaśca te bhrātā bhīṣmeṇa sa suyodhanaḥ /
MBh, 7, 98, 22.1 evam uktastava suto nābravīt kiṃcid apyasau /
MBh, 7, 99, 1.1 saṃjaya uvāca /
MBh, 7, 100, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 100, 5.1 saṃjaya uvāca /
MBh, 7, 100, 23.1 dhṛtarāṣṭra uvāca /
MBh, 7, 100, 26.1 saṃjaya uvāca /
MBh, 7, 101, 1.1 saṃjaya uvāca /
MBh, 7, 101, 74.1 evam uktvā mahārāja drupado 'kṣauhiṇīpatiḥ /
MBh, 7, 102, 1.1 saṃjaya uvāca /
MBh, 7, 102, 43.1 bhīmasena uvāca /
MBh, 7, 102, 45.1 saṃjaya uvāca /
MBh, 7, 102, 45.2 etāvad uktvā prayayau paridāya yudhiṣṭhiram /
MBh, 7, 102, 48.1 evam ukto 'smi pārthena prativaktuṃ sma notsahe /
MBh, 7, 102, 79.2 bhīmaḥ kariṣyate pūjām ityuvāca vṛkodaram //
MBh, 7, 103, 1.1 saṃjaya uvāca /
MBh, 7, 104, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 104, 9.1 saṃjaya uvāca /
MBh, 7, 105, 1.1 saṃjaya uvāca /
MBh, 7, 105, 3.1 uvāca cainaṃ putraste saṃrambhād raktalocanaḥ /
MBh, 7, 105, 11.1 droṇa uvāca /
MBh, 7, 106, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 106, 17.1 saṃjaya uvāca /
MBh, 7, 107, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 107, 2.1 saṃjaya uvāca /
MBh, 7, 107, 13.1 samakṣaṃ tava kauravya yad ūcuḥ kuravastadā /
MBh, 7, 107, 14.2 paruṣāṇyuktavān karṇaḥ sabhāyāṃ saṃnidhau tava //
MBh, 7, 108, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 108, 16.1 saṃjaya uvāca /
MBh, 7, 108, 36.1 evam uktastathetyuktvā tava putrastavātmajam /
MBh, 7, 108, 36.1 evam uktastathetyuktvā tava putrastavātmajam /
MBh, 7, 109, 1.1 saṃjaya uvāca /
MBh, 7, 110, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 110, 24.1 saṃjaya uvāca /
MBh, 7, 110, 25.2 ucyamāno na gṛhṇīṣe martyaḥ pathyam ivauṣadham //
MBh, 7, 111, 1.1 saṃjaya uvāca /
MBh, 7, 112, 1.1 saṃjaya uvāca /
MBh, 7, 113, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 113, 4.1 saṃjaya uvāca /
MBh, 7, 114, 1.1 saṃjaya uvāca /
MBh, 7, 114, 68.2 utsmayann iva rādheyo bhīmasenam uvāca ha //
MBh, 7, 115, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 115, 9.1 saṃjaya uvāca /
MBh, 7, 116, 1.1 saṃjaya uvāca /
MBh, 7, 117, 1.1 saṃjaya uvāca /
MBh, 7, 117, 16.1 kiṃ mṛṣoktena bahunā karmaṇā tu samācara /
MBh, 7, 117, 57.1 evam ukto mahābāhur vāsudevena pāṇḍavaḥ /
MBh, 7, 117, 62.1 ityuktvā vacanaṃ kurvan vāsudevasya pāṇḍavaḥ /
MBh, 7, 118, 1.1 saṃjaya uvāca /
MBh, 7, 118, 5.1 kiṃ nu vakṣyasi rājānaṃ dharmaputraṃ yudhiṣṭhiram /
MBh, 7, 118, 16.1 evam uktvā mahābāhur yūpaketur mahāyaśāḥ /
MBh, 7, 118, 20.1 nindyamānau tathā kṛṣṇau nocatuḥ kiṃcid apriyam /
MBh, 7, 118, 22.2 uvāca pāṇḍutanayaḥ sākṣepam iva phalgunaḥ //
MBh, 7, 118, 27.1 evam uktastu pārthena śirasā bhūmim aspṛśat /
MBh, 7, 118, 29.1 arjuna uvāca /
MBh, 7, 118, 31.1 saṃjaya uvāca /
MBh, 7, 118, 42.1 sātyakir uvāca /
MBh, 7, 118, 49.1 saṃjaya uvāca /
MBh, 7, 118, 49.2 evam ukte mahārāja sarve kauravapāṇḍavāḥ /
MBh, 7, 119, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 119, 3.1 saṃjaya uvāca /
MBh, 7, 119, 18.2 evam astviti tatroktvā sa devo 'ntaradhīyata //
MBh, 7, 120, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 120, 2.1 saṃjaya uvāca /
MBh, 7, 120, 23.1 evam uktastu rādheyastava putreṇa māriṣa /
MBh, 7, 120, 73.3 nivartiṣyati rādheya iti mām uktavān vṛṣaḥ //
MBh, 7, 121, 1.1 saṃjaya uvāca /
MBh, 7, 121, 18.1 jayadratham amitraghnaṃ taṃ covāca tato nṛpam /
MBh, 7, 121, 21.2 jñātīn sarvān uvācedaṃ putrasnehābhipīḍitaḥ //
MBh, 7, 121, 23.1 evam uktvā tato rājye sthāpayitvā jayadratham /
MBh, 7, 122, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 122, 2.1 saṃjaya uvāca /
MBh, 7, 122, 13.1 paśyann idaṃ mahāprājñaḥ kṣattā rājānam uktavān /
MBh, 7, 122, 31.1 evam ukto mahābāhuḥ keśavaḥ savyasācinā /
MBh, 7, 122, 35.1 dhṛtarāṣṭra uvāca /
MBh, 7, 122, 37.1 saṃjaya uvāca /
MBh, 7, 122, 74.1 dhṛtarāṣṭra uvāca /
MBh, 7, 122, 77.1 saṃjaya uvāca /
MBh, 7, 123, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 123, 2.1 saṃjaya uvāca /
MBh, 7, 123, 4.2 evaṃ vaktā ca me vadhyastena cokto 'smi bhārata //
MBh, 7, 123, 8.2 adharmabuddhe śṛṇu me yat tvā vakṣyāmi sāṃpratam //
MBh, 7, 123, 11.1 adharmastveṣa rādheya yat tvaṃ bhīmam avocathāḥ /
MBh, 7, 123, 12.3 na ca tvāṃ paruṣaṃ kiṃcid uktavān pāṇḍunandanaḥ //
MBh, 7, 123, 30.1 evam uktaḥ smayan kṛṣṇaḥ śanakair vāhayan hayān /
MBh, 7, 123, 31.1 śrīkṛṣṇa uvāca /
MBh, 7, 123, 41.1 saṃjaya uvāca /
MBh, 7, 124, 1.1 saṃjaya uvāca /
MBh, 7, 124, 19.1 ityuktau tau mahātmānāvubhau keśavapāṇḍavau /
MBh, 7, 124, 32.1 ityuktvā pāṇḍavo rājā yuyudhānavṛkodarau /
MBh, 7, 125, 1.1 saṃjaya uvāca /
MBh, 7, 125, 10.1 duryodhana uvāca /
MBh, 7, 125, 19.2 kiṃ sa vakṣyati durdharṣaḥ sametya paralokajit //
MBh, 7, 126, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 126, 2.1 duryodhanena ca droṇastathoktaḥ kurusaṃsadi /
MBh, 7, 126, 2.2 kim uktavān paraṃ tasmāt tanmamācakṣva saṃjaya //
MBh, 7, 126, 3.1 saṃjaya uvāca /
MBh, 7, 126, 39.1 evam uktvā tataḥ prāyād droṇaḥ pāṇḍavasṛñjayān /
MBh, 7, 127, 1.1 saṃjaya uvāca /
MBh, 7, 127, 12.1 karṇa uvāca /
MBh, 7, 127, 25.1 saṃjaya uvāca /
MBh, 7, 128, 1.1 saṃjaya uvāca /
MBh, 7, 129, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 129, 1.3 uktvā duryodhanaṃ samyaṅ mama śāstrātigaṃ sutam //
MBh, 7, 129, 5.1 saṃjaya uvāca /
MBh, 7, 130, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 130, 2.1 duryodhanaṃ tathā putram uktvā śāstrātigaṃ mama /
MBh, 7, 130, 11.1 saṃjaya uvāca /
MBh, 7, 130, 36.1 evam uktvāpalāyanta sarve bhārata pārthivāḥ /
MBh, 7, 131, 1.1 saṃjaya uvāca /
MBh, 7, 131, 8.1 evam uktvā susaṃkruddhaḥ somadatto mahābalaḥ /
MBh, 7, 131, 57.1 aśvatthāmovāca /
MBh, 7, 131, 59.1 saṃjaya uvāca /
MBh, 7, 131, 63.1 ityuktvā roṣatāmrākṣo rākṣasaḥ sumahābalaḥ /
MBh, 7, 131, 81.1 duryodhana uvāca /
MBh, 7, 131, 82.1 saṃjaya uvāca /
MBh, 7, 131, 82.2 aśvatthāmānam uktvaivaṃ tataḥ saubalam abravīt /
MBh, 7, 131, 89.1 evam ukto yayau śīghraṃ putreṇa tava saubalaḥ /
MBh, 7, 132, 1.1 saṃjaya uvāca /
MBh, 7, 133, 1.1 saṃjaya uvāca /
MBh, 7, 133, 5.1 karṇa uvāca /
MBh, 7, 133, 12.1 saṃjaya uvāca /
MBh, 7, 133, 19.2 anuktvā vikramed yastu tad vai satpuruṣavratam //
MBh, 7, 133, 32.1 kṛpa uvāca /
MBh, 7, 133, 44.1 saṃjaya uvāca /
MBh, 7, 133, 44.2 evam uktastu rādheyaḥ prahasan bharatarṣabha /
MBh, 7, 133, 45.1 satyam uktaṃ tvayā brahman pāṇḍavān prati yad vacaḥ /
MBh, 7, 133, 52.1 yadyevaṃ vakṣyase bhūyo mām apriyam iha dvija /
MBh, 7, 134, 1.1 saṃjaya uvāca /
MBh, 7, 134, 2.1 aśvatthāmovāca /
MBh, 7, 134, 3.1 saṃjaya uvāca /
MBh, 7, 134, 4.1 karṇa uvāca /
MBh, 7, 134, 5.1 aśvatthāmovāca /
MBh, 7, 134, 6.1 duryodhana uvāca /
MBh, 7, 134, 9.1 saṃjaya uvāca /
MBh, 7, 134, 29.2 aśvatthāmānam āsādya tadā vākyam uvāca ha //
MBh, 7, 134, 35.1 dhṛtarāṣṭra uvāca /
MBh, 7, 134, 38.1 saṃjaya uvāca /
MBh, 7, 134, 53.2 nivartayāmāsa tadā vākyaṃ cedam uvāca ha //
MBh, 7, 134, 60.1 ityuktvā prayayau rājā sainyena mahatā vṛtaḥ /
MBh, 7, 134, 61.2 aśvatthāmānam āsādya vākyam etad uvāca ha //
MBh, 7, 134, 68.1 mātulenaivam uktastu drauṇiḥ śastrabhṛtāṃ varaḥ /
MBh, 7, 134, 71.1 duryodhana uvāca /
MBh, 7, 135, 1.1 saṃjaya uvāca /
MBh, 7, 135, 1.2 duryodhanenaivam ukto drauṇir āhavadurmadaḥ /
MBh, 7, 135, 15.1 evam uktvā mahābāhuḥ putraṃ duryodhanaṃ tava /
MBh, 7, 135, 17.1 evam uktāstu te sarve śastravṛṣṭim apātayan /
MBh, 7, 135, 34.1 ityuktaḥ paruṣaṃ vākyaṃ pārṣatena dvijottamaḥ /
MBh, 7, 136, 1.1 saṃjaya uvāca /
MBh, 7, 137, 1.1 saṃjaya uvāca /
MBh, 7, 137, 44.2 yudhiṣṭhira mahābāho yat tvā vakṣyāmi tacchṛṇu //
MBh, 7, 138, 1.1 saṃjaya uvāca /
MBh, 7, 138, 8.1 dhṛtarāṣṭra uvāca /
MBh, 7, 138, 10.1 saṃjaya uvāca /
MBh, 7, 138, 12.1 uvāca sarvāṃśca padātisaṃghān duryodhanaḥ pārthiva sāntvapūrvam /
MBh, 7, 139, 1.1 saṃjaya uvāca /
MBh, 7, 139, 9.1 dhṛtarāṣṭra uvāca /
MBh, 7, 139, 16.1 saṃjaya uvāca /
MBh, 7, 139, 28.1 ityuktvā bharataśreṣṭha putro duryodhanastava /
MBh, 7, 140, 1.1 saṃjaya uvāca /
MBh, 7, 141, 1.1 saṃjaya uvāca /
MBh, 7, 141, 16.1 ityuktvā roṣatāmrākṣo rākṣasaḥ paravīrahā /
MBh, 7, 142, 1.1 saṃjaya uvāca /
MBh, 7, 142, 16.1 evam uktvā tu taṃ karṇo rathena rathināṃ varaḥ /
MBh, 7, 143, 1.1 saṃjaya uvāca /
MBh, 7, 144, 1.1 saṃjaya uvāca /
MBh, 7, 145, 1.1 saṃjaya uvāca /
MBh, 7, 145, 64.1 evam ukto yayau pārthān putreṇa tava saubalaḥ /
MBh, 7, 146, 1.1 saṃjaya uvāca /
MBh, 7, 147, 1.1 saṃjaya uvāca /
MBh, 7, 147, 5.1 yadyahaṃ bhavatostyājyo na vācyo 'smi tadaiva hi /
MBh, 7, 148, 1.1 saṃjaya uvāca /
MBh, 7, 148, 25.1 evam ukto mahābāhuḥ pārthaḥ kṛṣṇam athābravīt /
MBh, 7, 148, 31.1 vāsudeva uvāca /
MBh, 7, 148, 37.1 saṃjaya uvāca /
MBh, 7, 148, 37.2 evam uktvā mahābāhuḥ pārthaṃ puṣkaralocanaḥ /
MBh, 7, 148, 40.1 ghaṭotkaca vijānīhi yat tvāṃ vakṣyāmi putraka /
MBh, 7, 148, 57.1 ghaṭotkaca uvāca /
MBh, 7, 148, 60.1 saṃjaya uvāca /
MBh, 7, 148, 60.2 evam uktvā mahābāhur haiḍimbaḥ paravīrahā /
MBh, 7, 149, 1.1 saṃjaya uvāca /
MBh, 7, 149, 9.1 tathetyuktvā mahākāyaḥ samāhūya ghaṭotkacam /
MBh, 7, 149, 36.1 evam uktvā tataḥ prāyāt karṇaṃ prati janeśvara /
MBh, 7, 150, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 150, 4.1 saṃjaya uvāca /
MBh, 7, 150, 64.1 ityuktvā roṣatāmrākṣaṃ rakṣaḥ krūraparākramam /
MBh, 7, 150, 106.2 eṣa te vidadhe mṛtyum ityuktvāntaradhīyata //
MBh, 7, 151, 1.1 saṃjaya uvāca /
MBh, 7, 151, 12.1 evam astviti rājānam uktvā rākṣasapuṃgavaḥ /
MBh, 7, 152, 1.1 saṃjaya uvāca /
MBh, 7, 152, 13.1 evam uktaḥ sa rājñā tu rākṣasastīvravikramaḥ /
MBh, 7, 152, 13.2 tathetyuktvā mahābāhur ghaṭotkacam upādravat //
MBh, 7, 152, 37.1 evam ukte tu kṛṣṇena yathoddiṣṭā mahārathāḥ /
MBh, 7, 153, 1.1 saṃjaya uvāca /
MBh, 7, 154, 1.1 saṃjaya uvāca /
MBh, 7, 154, 20.1 dhṛtarāṣṭra uvāca /
MBh, 7, 154, 21.1 saṃjaya uvāca /
MBh, 7, 155, 1.1 saṃjaya uvāca /
MBh, 7, 155, 9.1 yadyetanna rahasyaṃ te vaktum arhasyariṃdama /
MBh, 7, 155, 11.1 vāsudeva uvāca /
MBh, 7, 156, 1.1 arjuna uvāca /
MBh, 7, 156, 2.1 vāsudeva uvāca /
MBh, 7, 156, 31.2 tasya cāpi vadhopāyaṃ vakṣyāmi tava pāṇḍava //
MBh, 7, 157, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 157, 11.1 saṃjaya uvāca /
MBh, 7, 157, 17.1 dhṛtarāṣṭra uvāca /
MBh, 7, 157, 19.1 saṃjaya uvāca /
MBh, 7, 157, 32.1 vāsudeva uvāca /
MBh, 7, 157, 44.1 saṃjaya uvāca /
MBh, 7, 158, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 158, 4.1 saṃjaya uvāca /
MBh, 7, 158, 10.1 dhṛtarāṣṭra uvāca /
MBh, 7, 158, 19.1 saṃjaya uvāca /
MBh, 7, 158, 48.1 evam uktvā yayau tūrṇaṃ tvaramāṇo yudhiṣṭhiraḥ /
MBh, 7, 158, 52.1 evam uktvā hṛṣīkeśaḥ śīghram aśvān acodayat /
MBh, 7, 158, 62.2 ityuktvā pāṇḍavaṃ vyāsastatraivāntaradhīyata //
MBh, 7, 159, 1.1 saṃjaya uvāca /
MBh, 7, 159, 2.2 dhṛṣṭadyumnam uvācedaṃ kumbhayoniṃ nivāraya //
MBh, 7, 159, 22.2 uvāca vākyaṃ bībhatsur uccaiḥ saṃnādayan diśaḥ //
MBh, 7, 160, 1.1 saṃjaya uvāca /
MBh, 7, 160, 27.2 śreyasastvaddhite yuktāṃstat tad vaktum ihecchasi //
MBh, 7, 160, 37.1 ityuktvā samare droṇo nyavartata yataḥ pare /
MBh, 7, 161, 1.1 saṃjaya uvāca /
MBh, 7, 161, 7.1 bhīma uvāca /
MBh, 7, 161, 10.1 saṃjaya uvāca /
MBh, 7, 161, 46.1 ityuktvā prāviśat kruddho droṇānīkaṃ vṛkodaraḥ /
MBh, 7, 162, 1.1 saṃjaya uvāca /
MBh, 7, 163, 1.1 saṃjaya uvāca /
MBh, 7, 164, 1.1 saṃjaya uvāca /
MBh, 7, 164, 28.1 duryodhana uvāca /
MBh, 7, 164, 30.1 saṃjaya uvāca /
MBh, 7, 164, 95.1 sthirā buddhir hi droṇasya na pārtho vakṣyate 'nṛtam /
MBh, 7, 164, 104.2 tvayokto naiṣa yudhyeta jātu rājan dvijarṣabhaḥ /
MBh, 7, 164, 105.2 bhāvitvācca mahārāja vaktuṃ samupacakrame //
MBh, 7, 164, 107.2 babhūvaivaṃ tu tenokte tasya vāhāspṛśanmahīm //
MBh, 7, 165, 1.1 saṃjaya uvāca /
MBh, 7, 165, 20.1 sa tathokto mahābāhuḥ sarvabhārasahaṃ navam /
MBh, 7, 165, 33.1 evam uktastato droṇo bhīmenotsṛjya tad dhanuḥ /
MBh, 7, 165, 39.1 tathoktvā yogam āsthāya jyotirbhūto mahātapāḥ /
MBh, 7, 165, 50.1 uktavāṃśca mahābāhuḥ kuntīputro dhanaṃjayaḥ /
MBh, 7, 165, 65.1 etāvad uktvā bhīmastu harṣeṇa mahatā yutaḥ /
MBh, 7, 165, 98.1 kṛpa uvāca /
MBh, 7, 165, 125.1 saṃjaya uvāca /
MBh, 7, 166, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 166, 16.1 saṃjaya uvāca /
MBh, 7, 166, 18.2 uvāca kopānniḥśvasya duryodhanam idaṃ vacaḥ //
MBh, 7, 166, 34.1 āryeṇa tu na vaktavyā kadācit stutir ātmanaḥ /
MBh, 7, 166, 34.2 pitur vadham amṛṣyaṃstu vakṣyāmyadyeha pauruṣam //
MBh, 7, 166, 51.1 evam uktvā sa bhagavān divam ācakrame prabhuḥ /
MBh, 7, 166, 60.1 tathoktvā droṇaputro 'pi tadopaspṛśya bhārata /
MBh, 7, 167, 1.1 saṃjaya uvāca /
MBh, 7, 167, 7.1 dhṛtarāṣṭra uvāca /
MBh, 7, 167, 9.1 saṃjaya uvāca /
MBh, 7, 167, 25.1 arjuna uvāca /
MBh, 7, 167, 34.2 nāyaṃ vakṣyati mithyeti pratyayaṃ kṛtavāṃstvayi //
MBh, 7, 167, 35.2 ācārya ukto bhavatā hataḥ kuñjara ityuta //
MBh, 7, 168, 1.1 saṃjaya uvāca /
MBh, 7, 168, 1.2 arjunasya vacaḥ śrutvā nocustatra mahārathāḥ /
MBh, 7, 168, 17.1 svayam evātmano vaktuṃ na yuktaṃ guṇasaṃstavam /
MBh, 7, 169, 1.1 dhṛtarāṣṭra uvāca /
MBh, 7, 169, 6.1 saṃjaya uvāca /
MBh, 7, 169, 15.1 uktavāṃścāpi yat pārthaṃ bhīṣmaṃ prati nararṣabham /
MBh, 7, 169, 23.2 ā keśāgrānnakhāgrācca vaktavyo vaktum icchasi //
MBh, 7, 169, 23.2 ā keśāgrānnakhāgrācca vaktavyo vaktum icchasi //
MBh, 7, 169, 30.2 vaktum icchasi vaktavyaḥ kasmānmāṃ paruṣāṇyatha //
MBh, 7, 169, 30.2 vaktum icchasi vaktavyaḥ kasmānmāṃ paruṣāṇyatha //
MBh, 7, 169, 32.1 joṣam āssva na māṃ bhūyo vaktum arhasyataḥ param /
MBh, 7, 169, 32.2 adharottaram etaddhi yanmā tvaṃ vaktum icchasi //
MBh, 7, 169, 33.1 atha vakṣyasi māṃ maurkhyād bhūyaḥ paruṣam īdṛśam /
MBh, 7, 169, 42.2 na tvāṃ vakṣyāmi paruṣaṃ haniṣye tvāṃ vadhakṣamam //
MBh, 7, 169, 47.2 uvāca ślakṣṇayā vācā sahadevo viśāṃ pate //
MBh, 7, 170, 1.1 saṃjaya uvāca /
MBh, 7, 170, 52.1 evam uktvā tato bhīmo droṇaputram ariṃdamaḥ /
MBh, 7, 171, 1.1 saṃjaya uvāca /
MBh, 7, 171, 18.1 evam uktvā tataḥ kṛṣṇo rathād bhūmim apātayat /
MBh, 7, 171, 26.1 aśvatthāmā tathoktastu tava putreṇa māriṣa /
MBh, 7, 171, 30.1 duryodhana uvāca /
MBh, 7, 171, 32.1 dhṛtarāṣṭra uvāca /
MBh, 7, 171, 32.3 tathā duryodhanenokto drauṇiḥ kim akarot punaḥ //
MBh, 7, 171, 34.1 saṃjaya uvāca /
MBh, 7, 171, 49.1 evam uktvārkaraśmyābhaṃ suparvāṇaṃ śarottamam /
MBh, 7, 172, 1.1 saṃjaya uvāca /
MBh, 7, 172, 7.1 dhṛtarāṣṭra uvāca /
MBh, 7, 172, 9.1 saṃjaya uvāca /
MBh, 7, 172, 12.1 tasmād anarham aślīlam apriyaṃ drauṇim uktavān /
MBh, 7, 172, 13.1 evam uktaḥ śvasan krodhānmaheṣvāsatamo nṛpa /
MBh, 7, 172, 42.2 dhig dhik sarvam idaṃ mithyetyuktvā samprādravad raṇāt //
MBh, 7, 172, 50.1 vyāsa uvāca /
MBh, 7, 172, 74.1 nīlakaṇṭha uvāca /
MBh, 7, 172, 79.1 vyāsa uvāca /
MBh, 7, 172, 91.1 saṃjaya uvāca /
MBh, 8, 1, 1.1 vaiśaṃpāyana uvāca /
MBh, 8, 1, 18.1 janamejaya uvāca /
MBh, 8, 1, 25.1 vaiśaṃpāyana uvāca /
MBh, 8, 1, 28.2 hā kaṣṭam iti coktvā sa tato vacanam ādade //
MBh, 8, 1, 30.1 hitāny uktāni viduradroṇagāṅgeyakeśavaiḥ /
MBh, 8, 1, 31.1 rāmanāradakaṇvaiś ca hitam uktaṃ sabhātale /
MBh, 8, 1, 47.1 saṃjaya uvāca /
MBh, 8, 1, 49.1 dhṛtarāṣṭra uvāca /
MBh, 8, 2, 1.1 saṃjaya uvāca /
MBh, 8, 2, 17.1 evam ukte mahārāja karṇo vaikartano nṛpaḥ /
MBh, 8, 3, 1.1 vaiśaṃpāyana uvāca /
MBh, 8, 3, 12.3 brūhi saṃjaya tattvena punar uktāṃ kathām imām //
MBh, 8, 3, 13.1 evam ukto 'bravīt sūto rājānaṃ janamejaya /
MBh, 8, 4, 1.1 vaiśaṃpāyana uvāca /
MBh, 8, 4, 4.1 saṃjaya uvāca /
MBh, 8, 4, 56.1 ucyamāno mahārāja bandhubhir hitakāṅkṣibhiḥ /
MBh, 8, 4, 58.1 dhṛtarāṣṭra uvāca /
MBh, 8, 4, 59.1 saṃjaya uvāca /
MBh, 8, 4, 88.1 dhṛtarāṣṭra uvāca /
MBh, 8, 4, 90.1 saṃjaya uvāca /
MBh, 8, 4, 106.1 dhṛtarāṣṭra uvāca /
MBh, 8, 4, 107.1 vaiśaṃpāyana uvāca /
MBh, 8, 5, 1.1 janamejaya uvāca /
MBh, 8, 5, 2.2 tasmin yad uktavān kāle tan mamācakṣva pṛcchataḥ //
MBh, 8, 5, 3.1 vaiśaṃpāyana uvāca /
MBh, 8, 5, 9.1 vidhvastātmā śvasan dīno hā hety uktvā suduḥkhitaḥ /
MBh, 8, 5, 10.1 dhṛtarāṣṭra uvāca /
MBh, 8, 5, 17.1 iti yaḥ satataṃ mandam avocal lobhamohitam /
MBh, 8, 5, 27.1 saṃjaya uvāca /
MBh, 8, 5, 29.1 dhṛtarāṣṭra uvāca /
MBh, 8, 5, 59.2 uktaṃ tvayā purā vīra yathā vīrā nipātitāḥ //
MBh, 8, 5, 110.2 yathā ca dviṣatāṃ hantā raṇe śāntas tad ucyatām //
MBh, 8, 6, 1.1 saṃjaya uvāca /
MBh, 8, 6, 10.1 evam ukte narendreṇa narasiṃhā yuyutsavaḥ /
MBh, 8, 6, 24.2 tvayokte puruṣavyāghra droṇo hy āsīt puraḥsaraḥ //
MBh, 8, 6, 33.1 karṇa uvāca /
MBh, 8, 6, 33.2 uktam etan mayā pūrvaṃ gāndhāre tava saṃnidhau /
MBh, 8, 6, 35.1 saṃjaya uvāca /
MBh, 8, 6, 35.2 evam ukto mahātejās tato duryodhano nṛpaḥ /
MBh, 8, 7, 1.1 dhṛtarāṣṭra uvāca /
MBh, 8, 7, 1.3 tathoktaś ca svayaṃ rājñā snigdhaṃ bhrātṛsamaṃ vacaḥ //
MBh, 8, 7, 3.1 saṃjaya uvāca /
MBh, 8, 8, 1.1 saṃjaya uvāca /
MBh, 8, 9, 1.1 saṃjaya uvāca /
MBh, 8, 10, 1.1 saṃjaya uvāca /
MBh, 8, 11, 1.1 saṃjaya uvāca /
MBh, 8, 12, 1.1 dhṛtarāṣṭra uvāca /
MBh, 8, 12, 2.1 saṃjaya uvāca /
MBh, 8, 12, 22.1 evam ukto 'vahat pārthaṃ kṛṣṇo droṇātmajāntikam /
MBh, 8, 12, 26.1 ity ukto vāsudevena tathety uktvā dvijottamaḥ /
MBh, 8, 12, 26.1 ity ukto vāsudevena tathety uktvā dvijottamaḥ /
MBh, 8, 12, 41.2 vinītajavanāny uktān āsthitān yuddhadurmadān //
MBh, 8, 12, 68.1 tatheti coktvācyutam apramādī drauṇiṃ prayatnād iṣubhis tatakṣa /
MBh, 8, 13, 1.1 saṃjaya uvāca /
MBh, 8, 14, 1.1 saṃjaya uvāca /
MBh, 8, 14, 23.1 tathety uktvārjunaḥ kṣipraṃ śiṣṭān saṃśaptakāṃs tadā /
MBh, 8, 15, 1.1 dhṛtarāṣṭra uvāca /
MBh, 8, 15, 3.1 saṃjaya uvāca /
MBh, 8, 15, 19.1 evam uktas tathety uktvā prahareti ca tāḍitaḥ /
MBh, 8, 15, 19.1 evam uktas tathety uktvā prahareti ca tāḍitaḥ /
MBh, 8, 16, 1.1 dhṛtarāṣṭra uvāca /
MBh, 8, 16, 4.1 saṃjaya uvāca /
MBh, 8, 17, 1.1 saṃjaya uvāca /
MBh, 8, 17, 52.1 evam uktaḥ pratyuvāca nakulaṃ sūtanandanaḥ /
MBh, 8, 17, 54.1 anuktvā samare tāta śūrā yudhyanti śaktitaḥ /
MBh, 8, 17, 55.1 ity uktvā prāharat tūrṇaṃ pāṇḍuputrāya sūtajaḥ /
MBh, 8, 17, 95.1 evam uktvā mahārāja vyasarjayata taṃ tataḥ /
MBh, 8, 18, 1.1 saṃjaya uvāca /
MBh, 8, 18, 44.1 tatrāvocan vimanaso rathinaḥ sādinas tathā /
MBh, 8, 19, 1.1 saṃjaya uvāca /
MBh, 8, 20, 1.1 dhṛtarāṣṭra uvāca /
MBh, 8, 20, 5.1 saṃjaya uvāca /
MBh, 8, 20, 6.3 uvāca sūta tvaritaṃ yāhi yāhīti bhārata //
MBh, 8, 21, 1.1 saṃjaya uvāca /
MBh, 8, 22, 1.1 dhṛtarāṣṭra uvāca /
MBh, 8, 22, 5.1 saṃjaya uvāca /
MBh, 8, 22, 10.1 evam uktas tathety uktvā so 'nujajñe nṛpottamān /
MBh, 8, 22, 10.1 evam uktas tathety uktvā so 'nujajñe nṛpottamān /
MBh, 8, 22, 14.1 dhṛtarāṣṭra uvāca /
MBh, 8, 22, 24.1 saṃjaya uvāca /
MBh, 8, 22, 26.1 ukto 'si bahudhā rājan mā yudhyasveti pāṇḍavaiḥ /
MBh, 8, 22, 44.2 avaśyaṃ tu mayā vācyaṃ yena hīno 'smi phalgunāt //
MBh, 8, 22, 59.1 duryodhana uvāca /
MBh, 8, 22, 61.1 saṃjaya uvāca /
MBh, 8, 22, 61.2 evam uktvā mahārāja tava putrāḥ pratāpavān /
MBh, 8, 23, 1.1 saṃjaya uvāca /
MBh, 8, 23, 40.1 evam uktvā naravyāghraḥ śalyaḥ samitiśobhanaḥ /
MBh, 8, 23, 46.2 tad eva kuru dharmajña madarthaṃ yad yad ucyase //
MBh, 8, 23, 51.1 śalya uvāca /
MBh, 8, 23, 54.1 saṃjaya uvāca /
MBh, 8, 24, 1.1 duryodhana uvāca /
MBh, 8, 24, 1.2 bhūya eva tu madreśa yat te vakṣyāmi tacchṛṇu /
MBh, 8, 24, 2.1 yad uktavān pitur mahyaṃ mārkaṇḍeyo mahān ṛṣiḥ /
MBh, 8, 24, 33.1 śrutvā tad bhagavān devo devān idam uvāca ha /
MBh, 8, 24, 57.1 śrībhagavān uvāca /
MBh, 8, 24, 59.1 devā ūcuḥ /
MBh, 8, 24, 60.1 bhagavān uvāca /
MBh, 8, 24, 61.1 devā ūcuḥ /
MBh, 8, 24, 62.1 duryodhana uvāca /
MBh, 8, 24, 62.2 tatas tatheti deveśas tair ukto rājasattama /
MBh, 8, 24, 66.1 devā ūcuḥ /
MBh, 8, 24, 84.2 agnīṣomau jagat kṛtsnaṃ vaiṣṇavaṃ cocyate jagat //
MBh, 8, 24, 97.1 etacchrutvā tato devā vākyam uktaṃ mahātmanā /
MBh, 8, 24, 101.1 evam asmāsu hi purā bhagavann uktavān asi /
MBh, 8, 24, 107.1 brahmovāca /
MBh, 8, 24, 107.2 nātra kiṃcin mṛṣā vākyaṃ yad uktaṃ vo divaukasaḥ /
MBh, 8, 24, 122.1 sa cātmakrodhajo vahnir hāhety uktvā nivāritaḥ /
MBh, 8, 24, 134.1 īśvara uvāca /
MBh, 8, 24, 136.1 ity ukto jāmadagnyas tu devadevena śūlinā /
MBh, 8, 24, 138.1 duryodhana uvāca /
MBh, 8, 24, 147.1 rāma uvāca /
MBh, 8, 24, 148.1 īśvara uvāca /
MBh, 8, 24, 149.1 duryodhana uvāca /
MBh, 8, 24, 153.1 uktaś ca devadevena prītiyuktena śūlinā /
MBh, 8, 25, 1.1 duryodhana uvāca /
MBh, 8, 25, 3.1 saṃjaya uvāca /
MBh, 8, 25, 7.1 karṇa uvāca /
MBh, 8, 25, 8.1 śalya uvāca /
MBh, 8, 26, 1.1 duryodhana uvāca /
MBh, 8, 26, 4.1 saṃjaya uvāca /
MBh, 8, 26, 4.3 uvāca rājan saṃgrāme saṃyacchantaṃ hayottamān //
MBh, 8, 26, 5.2 ity ukto ratham āsthāya tatheti prāha bhārata //
MBh, 8, 26, 7.2 vidhivat kalpitaṃ bhartre jayety uktvā nyavedayat //
MBh, 8, 26, 27.1 śalya uvāca /
MBh, 8, 26, 30.1 saṃjaya uvāca /
MBh, 8, 26, 30.3 drakṣyasy adyety avocad vai śalyaṃ karṇo nareśvara //
MBh, 8, 26, 39.2 prasthitaṃ sūtaputraṃ ca jayety ūcur narā bhuvi /
MBh, 8, 26, 70.1 saṃjaya uvāca /
MBh, 8, 26, 72.1 evam astv iti madreśa uktvā nottaram uktavān /
MBh, 8, 26, 72.1 evam astv iti madreśa uktvā nottaram uktavān /
MBh, 8, 27, 1.1 saṃjaya uvāca /
MBh, 8, 27, 28.1 karṇa uvāca /
MBh, 8, 27, 30.1 saṃjaya uvāca /
MBh, 8, 27, 48.2 tāvad eva tvayā karṇa śakyaṃ vaktuṃ yathecchasi //
MBh, 8, 27, 53.1 saṃjaya uvāca /
MBh, 8, 27, 85.3 tāsāṃ putraḥ kathaṃ dharmaṃ madrako vaktum arhati //
MBh, 8, 27, 86.3 tvaṃ putras tādṛśīnāṃ hi dharmaṃ vaktum ihecchasi //
MBh, 8, 27, 90.1 evamādi mayānyair vā śakyaṃ vaktuṃ bhaved bahu /
MBh, 8, 27, 90.2 ā keśāgrān nakhāgrāc ca vaktavyeṣu kuvartmasu //
MBh, 8, 27, 105.1 evam uktvā tu rādheyaḥ punar eva viśāṃ pate /
MBh, 8, 28, 1.1 saṃjaya uvāca /
MBh, 8, 28, 5.1 avaśyaṃ tu mayā vācyaṃ budhyatāṃ yadi te hitam /
MBh, 8, 28, 19.3 idam ūcuś ca cakrāṅgā vacaḥ kākaṃ vihaṃgamāḥ //
MBh, 8, 28, 27.1 evam ukte tu kākena prahasyaiko vihaṃgamaḥ /
MBh, 8, 28, 27.2 uvāca haṃsas taṃ kākaṃ vacanaṃ tan nibodha me //
MBh, 8, 28, 48.1 haṃsa uvāca /
MBh, 8, 28, 49.1 kāka uvāca /
MBh, 8, 28, 63.1 kiyantaṃ tatra vakṣyāmi yena yena dhanaṃjayaḥ /
MBh, 8, 29, 1.1 saṃjaya uvāca /
MBh, 8, 29, 1.3 uvāca śalyaṃ viditaṃ mamaitad yathāvidhāv arjunavāsudevau //
MBh, 8, 29, 6.1 pṛṣṭaś cāhaṃ tam avocaṃ maharṣiṃ sūto 'ham asmīti sa māṃ śaśāpa /
MBh, 8, 29, 19.2 kiṃ tvaṃ mūrkhaḥ prabhaṣan mūḍhacetā mām avocaḥ pauruṣam arjunasya //
MBh, 8, 29, 21.1 avocas tvaṃ pāṇḍavārthe 'priyāṇi pradharṣayan māṃ mūḍhavat pāpakarman /
MBh, 8, 29, 38.1 anṛtoktaṃ prajā hanyāt tataḥ pāpam avāpnuyāt /
MBh, 8, 29, 38.2 tasmād dharmābhirakṣārthaṃ nānṛtaṃ vaktum utsahe //
MBh, 8, 30, 1.1 saṃjaya uvāca /
MBh, 8, 30, 27.1 īdṛśā brāhmaṇenoktā bāhlīkā moghacāriṇaḥ /
MBh, 8, 30, 28.1 ity uktvā brāhmaṇaḥ sādhur uttaraṃ punar uktavān /
MBh, 8, 30, 28.1 ity uktvā brāhmaṇaḥ sādhur uttaraṃ punar uktavān /
MBh, 8, 30, 34.2 yad anyo 'py uktavān asmān brāhmaṇaḥ kurusaṃsadi //
MBh, 8, 30, 41.2 yad anyo 'py uktavān sabhyo brāhmaṇaḥ kurusaṃsadi //
MBh, 8, 30, 48.2 ucyamānaṃ mayā samyak tad ekāgramanāḥ śṛṇu //
MBh, 8, 30, 51.2 sarve hi te 'bruvan dharmaṃ yathoktaṃ vedapāragaiḥ //
MBh, 8, 30, 81.2 sa tvam etādṛśaḥ śalya nottaraṃ vaktum arhasi //
MBh, 8, 30, 83.1 śalya uvāca /
MBh, 8, 30, 88.1 saṃjaya uvāca /
MBh, 8, 31, 1.1 saṃjaya uvāca /
MBh, 8, 31, 5.1 dhṛtarāṣṭra uvāca /
MBh, 8, 31, 10.1 saṃjaya uvāca /
MBh, 8, 31, 28.2 dhanaṃjayam amitraghnam ekavīram uvāca ha //
MBh, 8, 31, 31.1 evam ukto 'rjuno rājñā prāñjalir nṛpam abravīt /
MBh, 8, 31, 33.1 yudhiṣṭhira uvāca /
MBh, 8, 31, 36.1 saṃjaya uvāca /
MBh, 8, 31, 36.2 ity ukto dharmarājena tathety uktvā dhanaṃjayaḥ /
MBh, 8, 31, 36.2 ity ukto dharmarājena tathety uktvā dhanaṃjayaḥ /
MBh, 8, 31, 37.2 uvācādhirathiṃ śalyaḥ punas taṃ yuddhadurmadam //
MBh, 8, 31, 58.1 śalya uvāca /
MBh, 8, 31, 60.1 athaivaṃ paritoṣas te vācoktvā sumanā bhava /
MBh, 8, 32, 1.1 dhṛtarāṣṭra uvāca /
MBh, 8, 32, 3.1 saṃjaya uvāca /
MBh, 8, 32, 23.1 dhṛtarāṣṭra uvāca /
MBh, 8, 32, 25.1 saṃjaya uvāca /
MBh, 8, 33, 1.1 saṃjaya uvāca /
MBh, 8, 33, 13.1 evam uktvā mahārāja karṇaṃ pāṇḍusutas tadā /
MBh, 8, 33, 40.1 evam uktvā tataḥ pārthaṃ visṛjya ca mahābalaḥ /
MBh, 8, 34, 1.1 saṃjaya uvāca /
MBh, 8, 34, 10.1 evam uktvā mahābāhuḥ prāyād ādhirathiṃ prati /
MBh, 8, 34, 11.2 sūtaputram athovāca madrāṇām īśvaro vibhuḥ //
MBh, 8, 34, 17.1 yad uktaṃ vacanaṃ me 'dya tvayā madrajaneśvara /
MBh, 8, 34, 23.2 uvāca vacanaṃ śalyaḥ sūtaputraṃ tathāgatam //
MBh, 8, 34, 26.1 evam ukte tataḥ karṇaḥ śalyaṃ punar abhāṣata /
MBh, 8, 35, 1.1 dhṛtarāṣṭra uvāca /
MBh, 8, 35, 4.1 saṃjaya uvāca /
MBh, 8, 36, 1.1 saṃjaya uvāca /
MBh, 8, 37, 1.1 saṃjaya uvāca /
MBh, 8, 37, 19.1 ity evam uktvā bībhatsur devadattam athādhamat /
MBh, 8, 38, 1.1 saṃjaya uvāca /
MBh, 8, 39, 1.1 saṃjaya uvāca /
MBh, 8, 39, 34.1 evam ukto mahārāja droṇaputraḥ smayann iva /
MBh, 8, 39, 35.1 anuktvā ca tataḥ kiṃciccharavarṣeṇa pāṇḍavam /
MBh, 8, 40, 1.1 saṃjaya uvāca /
MBh, 8, 40, 125.1 evam uktas tu kṛṣṇena kṣiptvā bhallāṃś caturdaśa /
MBh, 8, 41, 1.1 saṃjaya uvāca /
MBh, 8, 42, 1.1 saṃjaya uvāca /
MBh, 8, 42, 20.1 ity uktvā subhṛśaṃ vīraḥ śīghrakṛn niśitaiḥ śaraiḥ /
MBh, 8, 42, 26.1 evam uktaḥ pratyuvāca dhṛṣṭadyumnaḥ pratāpavān /
MBh, 8, 42, 28.1 evam uktvā mahārāja senāpatir amarṣaṇaḥ /
MBh, 8, 42, 42.1 evam uktvā mahārāja vāsudevaḥ pratāpavān /
MBh, 8, 43, 1.1 saṃjaya uvāca /
MBh, 8, 43, 37.2 evam uktvā yayāv eṣa pṛṣṭhato vikirañ śaraiḥ //
MBh, 8, 43, 76.1 saṃjaya uvāca /
MBh, 8, 44, 1.1 dhṛtarāṣṭra uvāca /
MBh, 8, 44, 3.1 saṃjaya uvāca /
MBh, 8, 45, 1.1 saṃjaya uvāca /
MBh, 8, 45, 33.1 evam uktvā mahārāja sūtaputraḥ pratāpavān /
MBh, 8, 45, 57.2 uvāca bhīmaṃ tarasābhyupetya rājñaḥ pravṛttis tv iha keti rājan //
MBh, 8, 45, 58.1 bhīma uvāca /
MBh, 8, 45, 59.1 arjuna uvāca /
MBh, 8, 45, 62.1 bhīma uvāca /
MBh, 8, 45, 62.3 ahaṃ hi yady arjuna yāmi tatra vakṣyanti māṃ bhīta iti pravīrāḥ //
MBh, 8, 45, 67.1 tato hayān sarvadāśārhamukhyaḥ prācodayad bhīmam uvāca cedam /
MBh, 8, 46, 1.1 saṃjaya uvāca /
MBh, 8, 46, 3.1 yudhiṣṭhira uvāca /
MBh, 8, 46, 14.1 anusṛtya ca māṃ yuddhe paruṣāṇy uktavān bahu /
MBh, 8, 46, 15.2 bahunātra kim uktena nāhaṃ tat soḍhum utsahe //
MBh, 8, 46, 45.1 yo naḥ purā ṣaṇḍhatilān avocat sabhāmadhye pārthivānāṃ samakṣam /
MBh, 8, 47, 1.1 saṃjaya uvāca /
MBh, 8, 47, 1.3 uvāca durdharṣam adīnasattvaṃ yudhiṣṭhiraṃ jiṣṇur anantavīryaḥ //
MBh, 8, 48, 1.1 saṃjaya uvāca /
MBh, 8, 48, 1.3 dhanaṃjayaṃ vākyam uvāca cedaṃ yudhiṣṭhiraḥ karṇaśarābhitaptaḥ //
MBh, 8, 48, 2.1 idaṃ yadi dvaitavane hy avakṣyaḥ karṇaṃ yoddhuṃ na prasahe nṛpeti /
MBh, 8, 48, 6.1 yat tat pṛthāṃ vāg uvācāntarikṣe saptāhajāte tvayi mandabuddhau /
MBh, 8, 48, 11.1 ity antarikṣe śataśṛṅgamūrdhni tapasvināṃ śṛṇvatāṃ vāg uvāca /
MBh, 8, 49, 1.1 saṃjaya uvāca /
MBh, 8, 49, 1.2 yudhiṣṭhireṇaivam uktaḥ kaunteyaḥ śvetavāhanaḥ /
MBh, 8, 49, 2.2 uvāca kim idaṃ pārtha gṛhītaḥ khaḍga ity uta //
MBh, 8, 49, 8.1 evam uktas tu kṛṣṇena prekṣamāṇo yudhiṣṭhiram /
MBh, 8, 49, 10.1 tad ukto 'ham adīnātman rājñāmitaparākrama /
MBh, 8, 49, 13.3 tat tathā prakariṣyāmi yathā māṃ vakṣyate bhavān //
MBh, 8, 49, 14.1 kṛṣṇa uvāca /
MBh, 8, 49, 20.2 anṛtaṃ tu bhaved vācyaṃ na ca hiṃsyāt kathaṃcana //
MBh, 8, 49, 25.1 idaṃ dharmarahasyaṃ ca vakṣyāmi bharatarṣabha /
MBh, 8, 49, 26.2 tat te vakṣyāmi tattvena tan nibodha dhanaṃjaya //
MBh, 8, 49, 28.1 bhavet satyam avaktavyaṃ vaktavyam anṛtaṃ bhavet /
MBh, 8, 49, 28.2 sarvasvasyāpahāre tu vaktavyam anṛtaṃ bhavet //
MBh, 8, 49, 29.1 prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet /
MBh, 8, 49, 33.1 arjuna uvāca /
MBh, 8, 49, 34.1 kṛṣṇa uvāca /
MBh, 8, 49, 42.1 satyaṃ mayā sadā vācyam iti tasyābhavad vratam /
MBh, 8, 49, 45.1 sa pṛṣṭaḥ kauśikaḥ satyaṃ vacanaṃ tān uvāca ha /
MBh, 8, 49, 52.2 śreyas tatrānṛtaṃ vaktuṃ satyād iti vicāritam //
MBh, 8, 49, 54.2 śreyas tatrānṛtaṃ vaktuṃ tat satyam avicāritam //
MBh, 8, 49, 55.3 tasmād dharmārtham anṛtam uktvā nānṛtavāg bhavet //
MBh, 8, 49, 57.1 arjuna uvāca /
MBh, 8, 49, 62.1 hanyām ahaṃ keśava taṃ prasahya bhīmo hanyāt tūbaraketi coktaḥ /
MBh, 8, 49, 64.1 vāsudeva uvāca /
MBh, 8, 49, 64.3 tasmāt pārtha tvāṃ paruṣāṇy avocat karṇe dyūtaṃ hy adya raṇe nibaddham //
MBh, 8, 49, 65.2 yadāvamānaṃ labhate mahāntaṃ tadā jīvan mṛta ity ucyate saḥ //
MBh, 8, 49, 67.2 tvam ity ukto hi nihato gurur bhavati bhārata //
MBh, 8, 49, 72.1 saṃjaya uvāca /
MBh, 8, 49, 72.2 ity evam uktas tu janārdanena pārthaḥ praśasyātha suhṛdvadhaṃ tam /
MBh, 8, 49, 72.3 tato 'bravīd arjuno dharmarājam anuktapūrvaṃ paruṣaṃ prasahya //
MBh, 8, 49, 98.1 ity evam uktvā punar āha pārtho yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham /
MBh, 8, 49, 98.3 prasīda rājan kṣama yan mayoktaṃ kāle bhavān vetsyati tan namas te //
MBh, 8, 49, 101.2 utthāya tasmācchayanād uvāca pārthaṃ tato duḥkhaparītacetāḥ //
MBh, 8, 49, 106.1 ity evam uktvā sahasotpapāta rājā tatas tacchayanaṃ vihāya /
MBh, 8, 49, 108.2 sa vadhyo 'sya pumāṃl loke tvayā cokto 'yam īdṛśam //
MBh, 8, 49, 113.3 kṛtāñjalim idaṃ vākyam uvācānantaraṃ vacaḥ //
MBh, 8, 50, 1.1 saṃjaya uvāca /
MBh, 8, 50, 3.1 tvam ity uktvaiva rājānam evaṃ kaśmalam āviśaḥ /
MBh, 8, 50, 10.1 uvāca bharataśreṣṭha prasīdeti punaḥ punaḥ /
MBh, 8, 50, 18.1 evam uktaḥ pratyuvāca vijayo bharatarṣabha /
MBh, 8, 50, 21.1 evam ukto 'bravīt pārthaṃ keśavo rājasattama /
MBh, 8, 50, 23.1 bhūyaś covāca matimān mādhavo dharmanandanam /
MBh, 8, 50, 26.1 yudhiṣṭhira uvāca /
MBh, 8, 50, 26.3 vaktavyam ukto 'smy ahitaṃ tvayā kṣāntaṃ ca tan mayā //
MBh, 8, 50, 26.3 vaktavyam ukto 'smy ahitaṃ tvayā kṣāntaṃ ca tan mayā //
MBh, 8, 50, 27.2 manyuṃ ca mā kṛthāḥ pārtha yan mayokto 'si dāruṇam //
MBh, 8, 50, 28.1 saṃjaya uvāca /
MBh, 8, 50, 29.2 mūrdhny upāghrāya caivainam idaṃ punar uvāca ha //
MBh, 8, 50, 31.1 arjuna uvāca /
MBh, 8, 50, 35.1 saṃjaya uvāca /
MBh, 8, 50, 38.1 evam ukte mahārāja phalgunena mahātmanā /
MBh, 8, 50, 38.2 uvāca dārukaṃ kṛṣṇaḥ kuru sarvaṃ yathābravīt /
MBh, 8, 50, 57.1 avaśyaṃ tu mayā vācyaṃ yat pathyaṃ tava pāṇḍava /
MBh, 8, 51, 1.1 saṃjaya uvāca /
MBh, 8, 51, 80.1 ity uktavān adharmajñas tadā paramadurmatiḥ /
MBh, 8, 52, 1.1 saṃjaya uvāca /
MBh, 8, 52, 29.3 bhavatsakāśe vakṣye ca punar evātmasaṃstavam //
MBh, 8, 53, 1.1 saṃjaya uvāca /
MBh, 8, 54, 1.1 saṃjaya uvāca /
MBh, 8, 54, 1.3 mahābhaye sārathim ity uvāca bhīmaś camūṃ vārayan dhārtarāṣṭrīm /
MBh, 8, 54, 15.1 viśoka uvāca /
MBh, 8, 54, 17.1 bhīma uvāca /
MBh, 8, 54, 25.1 viśoka uvāca /
MBh, 8, 54, 29.1 bhīma uvāca /
MBh, 8, 55, 1.1 saṃjaya uvāca /
MBh, 8, 56, 1.1 dhṛtarāṣṭra uvāca /
MBh, 8, 56, 7.1 saṃjaya uvāca /
MBh, 8, 57, 1.1 saṃjaya uvāca /
MBh, 8, 57, 33.1 karṇa uvāca /
MBh, 8, 57, 48.1 varṣāyutair yasya guṇā na śakyā vaktuṃ sametair api sarvalokaiḥ /
MBh, 8, 57, 51.1 abhyetya putreṇa tavābhinanditaḥ sametya covāca kurupravīrān /
MBh, 8, 57, 53.1 tatheti coktvā tvaritāḥ sma te 'rjunaṃ jighāṃsavo vīratamāḥ samabhyayuḥ /
MBh, 8, 58, 1.1 saṃjaya uvāca /
MBh, 8, 59, 1.1 saṃjaya uvāca /
MBh, 8, 60, 1.1 saṃjaya uvāca /
MBh, 8, 61, 1.1 saṃjaya uvāca /
MBh, 8, 61, 15.1 ity uktvā vacanaṃ rājañ jayaṃ prāpya vṛkodaraḥ /
MBh, 8, 61, 17.1 etāvad uktvā vacanaṃ prahṛṣṭo nanāda coccai rudhirārdragātraḥ /
MBh, 8, 62, 1.1 saṃjaya uvāca /
MBh, 8, 62, 8.2 uvāca vacanaṃ karṇaṃ prāptakālam ariṃdama /
MBh, 8, 63, 1.1 saṃjaya uvāca /
MBh, 8, 63, 50.1 brahmeśānāv atho vākyam ūcatus tridaśeśvaram /
MBh, 8, 63, 57.1 ity ukto devadevābhyāṃ sahasrākṣo 'bravīd vacaḥ /
MBh, 8, 63, 74.1 śalya uvāca /
MBh, 8, 63, 75.1 saṃjaya uvāca /
MBh, 8, 64, 1.1 saṃjaya uvāca /
MBh, 8, 64, 29.1 sa evam uktaḥ suhṛdā vaco hitaṃ vicintya niḥśvasya ca durmanābravīt /
MBh, 8, 64, 30.1 nihatya duḥśāsanam uktavān bahu prasahya śārdūlavad eṣa durmatiḥ /
MBh, 8, 64, 31.1 na cāpi karṇaṃ guruputra saṃstavād upāramety arhasi vaktum acyuta /
MBh, 8, 64, 32.1 tam evam uktvābhyanunīya cāsakṛt tavātmajaḥ svān anuśāsti sainikān /
MBh, 8, 65, 1.1 saṃjaya uvāca /
MBh, 8, 65, 11.1 tathāsmākaṃ bahavas tatra yodhāḥ karṇaṃ tadā yāhi yāhīty avocan /
MBh, 8, 65, 22.2 mahātmanaś cāgamane viditvā prayojanaṃ keśavam ity uvāca //
MBh, 8, 65, 24.1 ity ūcivān brāhmam asahyam astraṃ prāduścakre manasā saṃvidheyam /
MBh, 8, 66, 1.1 saṃjaya uvāca /
MBh, 8, 66, 9.1 tathaivam uktvā visasarja taṃ śaraṃ balāhakaṃ varṣaghanābhipūjitam /
MBh, 8, 66, 9.2 hato 'si vai phalguna ity avocat tatas tvarann ūrjitam utsasarja //
MBh, 8, 66, 21.2 tataḥ kṛṣṇaḥ pārtham uvāca saṃkhye mahoragaṃ kṛtavairaṃ jahi tvam //
MBh, 8, 66, 22.1 sa evam ukto madhusūdanena gāṇḍīvadhanvā ripuṣūgradhanvā /
MBh, 8, 66, 22.2 uvāca ko nv eṣa mamādya nāgaḥ svayaṃ ya āgād garuḍasya vaktram //
MBh, 8, 66, 23.1 kṛṣṇa uvāca /
MBh, 8, 67, 1.1 saṃjaya uvāca /
MBh, 8, 67, 6.1 evam ukte tu rādheye vāsudevena pāṇḍavam /
MBh, 8, 67, 19.1 yuktvā mahāstreṇa pareṇa mantravid vikṛṣya gāṇḍīvam uvāca sasvanam /
MBh, 8, 67, 21.1 ity ūcivāṃs taṃ sa mumoca bāṇaṃ dhanaṃjayaḥ karṇavadhāya ghoram /
MBh, 8, 67, 28.3 balānvitāś cāpy apare hy anṛtyann anyonyam āśliṣya nadanta ūcuḥ //
MBh, 8, 67, 35.1 saṃjaya uvāca /
MBh, 8, 68, 1.1 saṃjaya uvāca /
MBh, 8, 68, 7.2 duryodhanasyāntikam etya śīghraṃ sambhāṣya duḥkhārtam uvāca vākyam //
MBh, 8, 68, 14.1 taṃ dhyānamūkaṃ kṛpaṇaṃ bhṛśārtam ārtāyanir dīnam uvāca vākyam /
MBh, 8, 68, 32.1 ity evam uktvā virarāma śalyo duryodhanaḥ śokaparītacetāḥ /
MBh, 8, 68, 44.1 dadānīty eva yo 'vocan na nāstīty arthito 'rthibhiḥ /
MBh, 8, 69, 1.1 saṃjaya uvāca /
MBh, 8, 69, 6.1 tathety ukte keśavas tu pārthena yadupuṅgavaḥ /
MBh, 8, 69, 19.2 diṣṭyā diṣṭyeti rājendra prītyā cedam uvāca ha //
MBh, 8, 69, 21.2 uvāca dharmabhṛt pārtha ubhau tau keśavārjunau //
MBh, 8, 69, 26.1 evam uktvā mahārāja taṃ rathaṃ hemabhūṣitam /
MBh, 8, 69, 41.1 vaiśaṃpāyana uvāca /
MBh, 9, 1, 1.1 janamejaya uvāca /
MBh, 9, 1, 4.1 vaiśaṃpāyana uvāca /
MBh, 9, 1, 28.1 duryodhano hato rājan yathoktaṃ pāṇḍavena ca /
MBh, 9, 1, 43.3 evam uktvā tato bhūyo visaṃjño nipapāta ha //
MBh, 9, 1, 49.1 evam uktastataḥ kṣattā tāḥ striyo bharatarṣabha /
MBh, 9, 2, 1.1 vaiśaṃpāyana uvāca /
MBh, 9, 2, 13.1 ko nu mām utthitaṃ kālye tāta tāteti vakṣyati /
MBh, 9, 2, 55.1 pūrvam evāham ukto vai vidureṇa mahātmanā /
MBh, 9, 3, 1.1 saṃjaya uvāca /
MBh, 9, 3, 9.1 duryodhana nibodhedaṃ yat tvā vakṣyāmi kaurava /
MBh, 9, 3, 37.1 uvāca vākyaṃ yad bhīmaḥ sabhāmadhye viśāṃ pate /
MBh, 9, 4, 1.1 saṃjaya uvāca /
MBh, 9, 4, 1.2 evam uktastato rājā gautamena yaśasvinā /
MBh, 9, 4, 2.2 kṛpaṃ śāradvataṃ vākyam ityuvāca paraṃtapaḥ //
MBh, 9, 4, 3.1 yat kiṃcit suhṛdā vācyaṃ tat sarvaṃ śrāvito hyaham /
MBh, 9, 4, 5.1 suhṛdā yad idaṃ vācyaṃ bhavatā śrāvito hyaham /
MBh, 9, 4, 6.2 ucyamānaṃ mahābāho na me viprāgrya rocate //
MBh, 9, 4, 24.1 nābhyasūyāmi te vākyam uktaṃ snigdhaṃ hitaṃ tvayā /
MBh, 9, 4, 40.1 uttamāstravidaḥ śūrā yathoktakratuyājinaḥ /
MBh, 9, 4, 46.1 evaṃ duryodhanenoktaṃ sarve sampūjya tad vacaḥ /
MBh, 9, 5, 1.1 saṃjaya uvāca /
MBh, 9, 5, 18.1 drauṇir uvāca /
MBh, 9, 5, 21.1 tathokte droṇaputreṇa sarva eva narādhipāḥ /
MBh, 9, 5, 22.2 uvāca prāñjalir bhūtvā rāmabhīṣmasamaṃ raṇe //
MBh, 9, 5, 25.1 śalya uvāca /
MBh, 9, 5, 26.1 duryodhana uvāca /
MBh, 9, 6, 1.1 saṃjaya uvāca /
MBh, 9, 6, 1.3 duryodhanaṃ tadā rājan vākyam etad uvāca ha //
MBh, 9, 6, 5.1 evam uktastato rājā madrādhipatim añjasā /
MBh, 9, 6, 11.1 śalya uvāca /
MBh, 9, 6, 18.1 saṃjaya uvāca /
MBh, 9, 6, 38.1 etāvad uktvā vacanaṃ keśavaḥ paravīrahā /
MBh, 9, 7, 1.1 saṃjaya uvāca /
MBh, 9, 7, 13.1 dhṛtarāṣṭra uvāca /
MBh, 9, 7, 15.1 saṃjaya uvāca /
MBh, 9, 7, 34.1 dhṛtarāṣṭra uvāca /
MBh, 9, 7, 36.1 saṃjaya uvāca /
MBh, 9, 8, 1.1 saṃjaya uvāca /
MBh, 9, 9, 1.1 saṃjaya uvāca /
MBh, 9, 9, 1.3 uvāca sārathiṃ tūrṇaṃ codayāśvānmahājavān //
MBh, 9, 9, 4.1 evam uktastataḥ prāyānmadrarājasya sārathiḥ /
MBh, 9, 10, 1.1 saṃjaya uvāca /
MBh, 9, 11, 1.1 saṃjaya uvāca /
MBh, 9, 12, 1.1 saṃjaya uvāca /
MBh, 9, 13, 1.1 saṃjaya uvāca /
MBh, 9, 14, 1.1 saṃjaya uvāca /
MBh, 9, 15, 1.1 saṃjaya uvāca /
MBh, 9, 15, 26.1 evam uktāstathā cakruḥ sarve rājñaḥ priyaiṣiṇaḥ /
MBh, 9, 16, 1.1 saṃjaya uvāca /
MBh, 9, 17, 1.1 saṃjaya uvāca /
MBh, 9, 17, 21.1 duryodhana uvāca /
MBh, 9, 17, 22.1 śakunir uvāca /
MBh, 9, 17, 25.1 saṃjaya uvāca /
MBh, 9, 17, 25.2 evam uktastato rājā balena mahatā vṛtaḥ /
MBh, 9, 18, 1.1 saṃjaya uvāca /
MBh, 9, 19, 1.1 saṃjaya uvāca /
MBh, 9, 20, 1.1 saṃjaya uvāca /
MBh, 9, 21, 1.1 saṃjaya uvāca /
MBh, 9, 22, 1.1 saṃjaya uvāca /
MBh, 9, 23, 1.1 saṃjaya uvāca /
MBh, 9, 23, 3.1 śakunestu vacaḥ śrutvā ta ūcur bharatarṣabha /
MBh, 9, 23, 6.1 evam uktastu taiḥ śūraiḥ śakuniḥ saubalastadā /
MBh, 9, 23, 14.2 uvāca devakīputraṃ kuntīputro dhanaṃjayaḥ //
MBh, 9, 23, 20.1 uktaṃ bhīṣmeṇa yad vākyaṃ hitaṃ pathyaṃ ca mādhava /
MBh, 9, 23, 33.1 yanna tasya mano hyāsīt tvayoktasya hitaṃ vacaḥ /
MBh, 9, 23, 37.1 ukto 'haṃ bahuśastāta vidureṇa mahātmanā /
MBh, 9, 23, 40.2 yad uktaṃ vacanaṃ tena vidureṇa mahātmanā //
MBh, 9, 23, 42.1 uktaṃ hi bahubhiḥ siddhair jātamātre suyodhane /
MBh, 9, 23, 49.1 saṃjaya uvāca /
MBh, 9, 23, 49.2 abhīśuhasto dāśārhastathoktaḥ savyasācinā /
MBh, 9, 24, 1.1 saṃjaya uvāca /
MBh, 9, 25, 1.1 saṃjaya uvāca /
MBh, 9, 26, 1.1 saṃjaya uvāca /
MBh, 9, 26, 2.2 uvāca devakīputraḥ kuntīputraṃ dhanaṃjayam //
MBh, 9, 26, 13.1 evam uktaḥ phalgunastu kṛṣṇaṃ vacanam abravīt /
MBh, 9, 26, 26.1 evam uktastu dāśārhaḥ pāṇḍavena yaśasvinā /
MBh, 9, 27, 1.1 saṃjaya uvāca /
MBh, 9, 27, 21.1 evam uktāstu te rājñā saubalasya padānugāḥ /
MBh, 9, 27, 46.1 uvāca cainaṃ medhāvī nigṛhya smārayann iva /
MBh, 9, 27, 50.1 evam uktvā mahārāja sahadevo mahābalaḥ /
MBh, 9, 28, 1.1 saṃjaya uvāca /
MBh, 9, 28, 7.2 uvāca sahitān sarvān dhārtarāṣṭra idaṃ vacaḥ //
MBh, 9, 28, 19.1 dhṛtarāṣṭra uvāca /
MBh, 9, 28, 21.1 saṃjaya uvāca /
MBh, 9, 28, 42.2 muhūrtaṃ nāśakaṃ vaktuṃ kiṃcid duḥkhapariplutaḥ //
MBh, 9, 28, 43.1 tato 'smai tad ahaṃ sarvam uktavān grahaṇaṃ tadā /
MBh, 9, 28, 52.1 evam uktvā mahārāja prāviśat taṃ hradaṃ nṛpaḥ /
MBh, 9, 28, 55.2 upayāya ca mām ūcur diṣṭyā jīvasi saṃjaya //
MBh, 9, 28, 86.1 yuyutsur uvāca /
MBh, 9, 28, 92.1 etāvad uktvā vacanaṃ viduraḥ sarvadharmavit /
MBh, 9, 29, 1.1 dhṛtarāṣṭra uvāca /
MBh, 9, 29, 3.1 saṃjaya uvāca /
MBh, 9, 29, 14.1 duryodhana uvāca /
MBh, 9, 29, 18.1 saṃjaya uvāca /
MBh, 9, 29, 18.2 evam ukto 'bravīd drauṇī rājānaṃ yuddhadurmadam /
MBh, 9, 29, 34.1 evam uktvā tato vyādhāḥ samprahṛṣṭā dhanārthinaḥ /
MBh, 9, 29, 61.2 tathetyuktvā hradaṃ taṃ vai māyayāstambhayat prabho //
MBh, 9, 30, 1.1 saṃjaya uvāca /
MBh, 9, 30, 6.1 śrīvāsudeva uvāca /
MBh, 9, 30, 15.1 saṃjaya uvāca /
MBh, 9, 30, 15.2 ityukto vāsudevena pāṇḍavaḥ saṃśitavrataḥ /
MBh, 9, 30, 35.1 duryodhana uvāca /
MBh, 9, 30, 39.1 yudhiṣṭhira uvāca /
MBh, 9, 30, 41.1 duryodhana uvāca /
MBh, 9, 30, 51.1 yudhiṣṭhira uvāca /
MBh, 9, 30, 68.1 saṃjaya uvāca /
MBh, 9, 31, 1.1 dhṛtarāṣṭra uvāca /
MBh, 9, 31, 6.1 saṃjaya uvāca /
MBh, 9, 31, 21.2 etāvad uktvā vacanaṃ virarāma janādhipaḥ //
MBh, 9, 31, 22.1 yudhiṣṭhira uvāca /
MBh, 9, 31, 26.1 duryodhana uvāca /
MBh, 9, 31, 31.1 yudhiṣṭhira uvāca /
MBh, 9, 31, 33.1 saṃjaya uvāca /
MBh, 9, 31, 49.1 duryodhana uvāca /
MBh, 9, 31, 51.1 yudhiṣṭhira uvāca /
MBh, 9, 31, 54.1 saṃjaya uvāca /
MBh, 9, 32, 1.1 saṃjaya uvāca /
MBh, 9, 32, 15.1 bhīma uvāca /
MBh, 9, 32, 19.1 saṃjaya uvāca /
MBh, 9, 32, 34.1 ityuktvā bharataśreṣṭho gadām udyamya vīryavān /
MBh, 9, 32, 46.1 duryodhana uvāca /
MBh, 9, 33, 1.1 saṃjaya uvāca /
MBh, 9, 33, 10.3 evam ūcur mahātmānaṃ rauhiṇeyaṃ narādhipāḥ //
MBh, 9, 34, 1.1 janamejaya uvāca /
MBh, 9, 34, 3.1 evam uktvā tadā rāmo yātaḥ śatrunibarhaṇaḥ /
MBh, 9, 34, 5.1 vaiśaṃpāyana uvāca /
MBh, 9, 34, 6.2 uktavān vacanaṃ tathyaṃ hitaṃ caiva viśeṣataḥ /
MBh, 9, 34, 15.1 gacchann eva pathisthastu rāmaḥ preṣyān uvāca ha /
MBh, 9, 34, 33.1 janamejaya uvāca /
MBh, 9, 34, 35.1 vaiśaṃpāyana uvāca /
MBh, 9, 34, 35.3 mayocyamānāṃ śṛṇu vai puṇyāṃ rājendra kṛtsnaśaḥ //
MBh, 9, 34, 38.1 janamejaya uvāca /
MBh, 9, 34, 40.1 vaiśaṃpāyana uvāca /
MBh, 9, 34, 60.1 tato devāḥ samāgamya somam ūcur mahīpate /
MBh, 9, 34, 62.1 evam uktaḥ pratyuvāca sarvāṃstāñ śaśalakṣaṇaḥ /
MBh, 9, 34, 66.1 evam uktastadā cintya prāha vākyaṃ prajāpatiḥ /
MBh, 9, 35, 1.1 vaiśaṃpāyana uvāca /
MBh, 9, 35, 5.1 janamejaya uvāca /
MBh, 9, 35, 7.1 vaiśaṃpāyana uvāca /
MBh, 9, 35, 21.2 yad ūcatur mithaḥ pāpau tannibodha janeśvara //
MBh, 9, 35, 35.2 samavāpa ca taṃ yajñaṃ yathoktaṃ brahmavādibhiḥ //
MBh, 9, 35, 41.2 ūcuścātha mahābhāgaṃ prāptā bhāgārthino vayam //
MBh, 9, 35, 47.1 tatheti coktvā vibudhā jagmū rājan yathāgatam /
MBh, 9, 35, 48.2 uvāca paruṣaṃ vākyaṃ śaśāpa ca mahātapāḥ //
MBh, 9, 35, 51.1 ityukte tu tadā tena kṣaṇād eva viśāṃ pate /
MBh, 9, 36, 1.1 vaiśaṃpāyana uvāca /
MBh, 9, 36, 37.1 janamejaya uvāca /
MBh, 9, 36, 39.1 vaiśaṃpāyana uvāca /
MBh, 9, 37, 1.1 janamejaya uvāca /
MBh, 9, 37, 3.1 vaiśaṃpāyana uvāca /
MBh, 9, 37, 39.1 ṛṣir uvāca /
MBh, 9, 37, 41.1 evam uktvā muniśreṣṭhaṃ mahādevena dhīmatā /
MBh, 9, 37, 43.1 ṛṣir uvāca /
MBh, 9, 38, 1.1 vaiśaṃpāyana uvāca /
MBh, 9, 38, 8.1 janamejaya uvāca /
MBh, 9, 38, 9.1 vaiśaṃpāyana uvāca /
MBh, 9, 39, 1.1 janamejaya uvāca /
MBh, 9, 39, 3.1 vaiśaṃpāyana uvāca /
MBh, 9, 39, 9.1 evam uktvā mahātejā jagāma tridivaṃ muniḥ /
MBh, 9, 39, 14.1 dehanyāse manaścakre tam ūcuḥ praṇatāḥ prajāḥ /
MBh, 9, 39, 15.1 evam uktaḥ pratyuvāca tato gādhiḥ prajāstadā /
MBh, 9, 39, 16.1 ityuktvā tu tato gādhir viśvāmitraṃ niveśya ca /
MBh, 9, 39, 20.2 sṛjasva śabarān ghorān iti svāṃ gām uvāca ha //
MBh, 9, 39, 21.1 tathoktā sāsṛjad dhenuḥ puruṣān ghoradarśanān /
MBh, 9, 40, 1.1 vaiśaṃpāyana uvāca /
MBh, 9, 40, 6.1 evam uktvā tato rājann ṛṣīn sarvān pratāpavān /
MBh, 9, 40, 9.2 aho bata nṛśaṃsaṃ vai vākyam ukto 'smi saṃsadi //
MBh, 9, 41, 1.1 janamejaya uvāca /
MBh, 9, 41, 3.1 vaiśaṃpāyana uvāca /
MBh, 9, 41, 16.1 tām uvāca muniḥ kruddho vasiṣṭhaṃ śīghram ānaya /
MBh, 9, 41, 20.2 yad uktā saritāṃ śreṣṭhā viśvāmitreṇa dhīmatā //
MBh, 9, 41, 22.2 uvāca rājan dharmātmā vasiṣṭho dvipadāṃ varaḥ //
MBh, 9, 42, 1.1 vaiśaṃpāyana uvāca /
MBh, 9, 42, 10.2 duḥkhitām atha tāṃ dṛṣṭvā ta ūcur vai tapodhanāḥ //
MBh, 9, 42, 12.1 evam uktvā saricchreṣṭhām ūcuste 'tha parasparam /
MBh, 9, 42, 12.1 evam uktvā saricchreṣṭhām ūcuste 'tha parasparam /
MBh, 9, 42, 14.3 ūcustān vai munīn sarvān kṛpāyuktān punaḥ punaḥ //
MBh, 9, 42, 20.2 mokṣārthaṃ rakṣasāṃ teṣām ūcuḥ prayatamānasāḥ //
MBh, 9, 42, 27.1 janamejaya uvāca /
MBh, 9, 42, 28.1 vaiśaṃpāyana uvāca /
MBh, 9, 42, 35.1 ityuktaḥ sa sarasvatyāḥ kuñje vai janamejaya /
MBh, 9, 43, 1.1 janamejaya uvāca /
MBh, 9, 43, 1.2 sarasvatyāḥ prabhāvo 'yam uktaste dvijasattama /
MBh, 9, 43, 4.1 vaiśaṃpāyana uvāca /
MBh, 9, 43, 43.2 idam ūcur vaco rājan kārttikeyapriyepsayā //
MBh, 9, 44, 1.1 vaiśaṃpāyana uvāca /
MBh, 9, 44, 16.1 bahulatvācca noktā ye vividhā devatāgaṇāḥ /
MBh, 9, 45, 1.1 vaiśaṃpāyana uvāca /
MBh, 9, 46, 1.1 janamejaya uvāca /
MBh, 9, 46, 5.1 vaiśaṃpāyana uvāca /
MBh, 9, 46, 15.1 janamejaya uvāca /
MBh, 9, 46, 16.1 vaiśaṃpāyana uvāca /
MBh, 9, 46, 20.1 bhṛgoḥ śāpānmahīpāla yad uktaṃ brahmavādinā /
MBh, 9, 47, 1.1 vaiśaṃpāyana uvāca /
MBh, 9, 47, 8.1 uvāca niyamajñā ca kalyāṇī sā priyaṃvadā /
MBh, 9, 47, 11.1 ityukto bhagavān devaḥ smayann iva nirīkṣya tām /
MBh, 9, 47, 11.2 uvāca niyamajñāṃ tāṃ sāntvayann iva bhārata //
MBh, 9, 47, 16.2 pacetyuktvā sa bhagavāñ jagāma balasūdanaḥ //
MBh, 9, 47, 25.1 uvāca ca suraśreṣṭhastāṃ kanyāṃ sudṛḍhavratām /
MBh, 9, 47, 35.1 ityuktā sāpacat tāni brāhmaṇapriyakāmyayā /
MBh, 9, 47, 45.3 evam astviti tāṃ coktvā haro yātastadā divam //
MBh, 9, 47, 52.1 ityuktvā bhagavān devaḥ sahasrākṣaḥ pratāpavān /
MBh, 9, 47, 56.1 janamejaya uvāca /
MBh, 9, 47, 57.1 vaiśaṃpāyana uvāca /
MBh, 9, 48, 1.1 vaiśaṃpāyana uvāca /
MBh, 9, 48, 3.2 ājahāra kratūṃstatra yathoktān vedapāragaiḥ //
MBh, 9, 49, 1.1 vaiśaṃpāyana uvāca /
MBh, 9, 49, 46.1 siddhā ūcuḥ /
MBh, 9, 49, 48.1 tataḥ siddhāsta ūcur hi devalaṃ punar eva ha /
MBh, 9, 50, 1.1 vaiśaṃpāyana uvāca /
MBh, 9, 50, 4.1 janamejaya uvāca /
MBh, 9, 50, 5.1 vaiśaṃpāyana uvāca /
MBh, 9, 50, 15.1 ityuktaḥ pratijagrāha prītiṃ cāvāpa uttamām /
MBh, 9, 50, 18.1 ityuktvā sa tu tuṣṭāva vacobhir vai mahānadīm /
MBh, 9, 50, 38.1 ityuktastarpayāmāsa sa pitṝn devatāstathā /
MBh, 9, 50, 43.2 sārasvataṃ muniśreṣṭham idam ūcuḥ samāgatāḥ //
MBh, 9, 50, 44.1 asmān adhyāpayasveti tān uvāca tato muniḥ /
MBh, 9, 51, 1.1 janamejaya uvāca /
MBh, 9, 51, 3.1 vaiśaṃpāyana uvāca /
MBh, 9, 51, 14.1 ityukte cāsyā jagrāha pāṇiṃ gālavasaṃbhavaḥ /
MBh, 9, 51, 21.3 evam uktvā tataḥ sādhvī dehaṃ tyaktvā divaṃ gatā //
MBh, 9, 52, 1.1 ṛṣaya ūcuḥ /
MBh, 9, 52, 1.2 prajāpater uttaravedir ucyate sanātanā rāma samantapañcakam /
MBh, 9, 52, 3.1 rāma uvāca /
MBh, 9, 52, 4.1 ṛṣaya ūcuḥ /
MBh, 9, 52, 6.1 kurur uvāca /
MBh, 9, 52, 14.2 tathāstviti tato rājā kuruḥ śakram uvāca ha //
MBh, 9, 52, 20.2 etat kurukṣetrasamantapañcakaṃ prajāpater uttaravedir ucyate //
MBh, 9, 53, 1.1 vaiśaṃpāyana uvāca /
MBh, 9, 53, 4.1 te tu sarve mahātmānam ūcū rājan halāyudham /
MBh, 9, 53, 23.1 nārada uvāca /
MBh, 9, 53, 32.1 vaiśaṃpāyana uvāca /
MBh, 9, 54, 1.1 vaiśaṃpāyana uvāca /
MBh, 9, 54, 3.1 saṃjaya uvāca /
MBh, 9, 54, 7.1 tathetyuktvā mahārāja kuntīputro yudhiṣṭhiraḥ /
MBh, 9, 54, 44.1 apriyāṇi tato 'nyonyam uktvā tau kurupuṃgavau /
MBh, 9, 55, 1.1 vaiśaṃpāyana uvāca /
MBh, 9, 55, 5.2 evam uktvā sa duḥkhārto virarāma janādhipaḥ //
MBh, 9, 55, 6.1 saṃjaya uvāca /
MBh, 9, 55, 15.2 uvāca bhrātaraṃ jyeṣṭhaṃ dharmarājaṃ yudhiṣṭhiram //
MBh, 9, 55, 26.1 ityuktvā rājaśārdūla gadām ādāya vīryavān /
MBh, 9, 55, 27.2 bhīmasenaḥ punaḥ kruddho duryodhanam uvāca ha //
MBh, 9, 55, 35.2 uvāca vītabhī rājan putraste satyavikramaḥ //
MBh, 9, 55, 39.1 kiṃ vācā bahunoktena katthitena ca durmate /
MBh, 9, 56, 1.1 saṃjaya uvāca /
MBh, 9, 57, 1.1 saṃjaya uvāca /
MBh, 9, 57, 3.1 vāsudeva uvāca /
MBh, 9, 57, 9.1 punar eva ca vakṣyāmi pāṇḍavedaṃ nibodha me /
MBh, 9, 58, 1.1 saṃjaya uvāca /
MBh, 9, 58, 5.1 evam uktvā sa vāmena padā maulim upāspṛśat /
MBh, 9, 58, 11.1 ye naḥ purā ṣaṇḍhatilān avocan krūrā rājño dhṛtarāṣṭrasya putrāḥ /
MBh, 9, 58, 12.2 vāmena pādena śiraḥ pramṛdya duryodhanaṃ naikṛtiketyavocat //
MBh, 9, 58, 24.1 evam uktvā suduḥkhārto niśaśvāsa sa pārthivaḥ /
MBh, 9, 59, 1.1 dhṛtarāṣṭra uvāca /
MBh, 9, 59, 3.1 saṃjaya uvāca /
MBh, 9, 59, 4.2 kurvann ārtasvaraṃ ghoraṃ dhig dhig bhīmetyuvāca ha //
MBh, 9, 59, 11.1 uvāca cainaṃ saṃrabdhaṃ śamayann iva keśavaḥ /
MBh, 9, 59, 17.1 rāma uvāca /
MBh, 9, 59, 20.1 vāsudeva uvāca /
MBh, 9, 59, 22.1 saṃjaya uvāca /
MBh, 9, 59, 26.1 ityuktvā ratham āsthāya rauhiṇeyaḥ pratāpavān /
MBh, 9, 59, 31.1 yudhiṣṭhira uvāca /
MBh, 9, 59, 32.2 bahūni paruṣāṇyuktvā vanaṃ prasthāpitāḥ sma ha //
MBh, 9, 59, 35.1 saṃjaya uvāca /
MBh, 9, 59, 35.2 ityukte dharmarājena vāsudevo 'bravīd idam /
MBh, 9, 59, 36.1 ityukto vāsudevena bhīmapriyahitaiṣiṇā /
MBh, 9, 59, 43.1 yudhiṣṭhira uvāca /
MBh, 9, 60, 1.1 dhṛtarāṣṭra uvāca /
MBh, 9, 60, 2.1 saṃjaya uvāca /
MBh, 9, 60, 28.2 kiṃ na vijñātam etanme yad arjunam avocathāḥ //
MBh, 9, 60, 39.1 vāsudeva uvāca /
MBh, 9, 60, 46.3 duryodhana uvāca /
MBh, 9, 60, 50.1 saṃjaya uvāca /
MBh, 9, 61, 1.1 saṃjaya uvāca /
MBh, 9, 61, 18.1 vāsudeva uvāca /
MBh, 9, 61, 20.1 saṃjaya uvāca /
MBh, 9, 61, 23.2 ānīya madhuparkaṃ māṃ yat purā tvam avocathāḥ //
MBh, 9, 61, 26.1 evam uktastu kṛṣṇena dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 61, 30.3 ityevam ukte te vīrāḥ śibiraṃ tava bhārata /
MBh, 9, 61, 35.1 tathetyuktvā ca te sarve pāṇḍavāḥ sātyakistathā /
MBh, 9, 61, 38.1 tam ūcuḥ samprayāsyantaṃ sainyasugrīvavāhanam /
MBh, 9, 61, 39.1 sa prāyāt pāṇḍavair uktastat puraṃ sātvatāṃ varaḥ /
MBh, 9, 62, 1.1 janamejaya uvāca /
MBh, 9, 62, 7.1 vaiśaṃpāyana uvāca /
MBh, 9, 62, 37.3 uvāca praśritaṃ vākyaṃ dhṛtarāṣṭram ariṃdamaḥ //
MBh, 9, 62, 55.1 evam uktvā mahārāja dhṛtarāṣṭraṃ yadūttamaḥ /
MBh, 9, 62, 55.2 uvāca paramaṃ vākyaṃ gāndhārīṃ śokakarśitām //
MBh, 9, 62, 56.1 saubaleyi nibodha tvaṃ yat tvāṃ vakṣyāmi suvrate /
MBh, 9, 62, 57.3 uktavatyasi kalyāṇi na ca te tanayaiḥ śrutam //
MBh, 9, 62, 58.1 duryodhanastvayā cokto jayārthī paruṣaṃ vacaḥ /
MBh, 9, 62, 64.1 etāvad uktvā vacanaṃ mukhaṃ pracchādya vāsasā /
MBh, 9, 63, 1.1 dhṛtarāṣṭra uvāca /
MBh, 9, 63, 3.1 saṃjaya uvāca /
MBh, 9, 63, 3.3 rājñā yad uktaṃ bhagnena tasmin vyasana āgate //
MBh, 9, 63, 28.2 kṛpaḥ śāradvataścaiva vaktavyā vacanānmama //
MBh, 9, 64, 1.1 saṃjaya uvāca /
MBh, 9, 64, 13.2 uvāca bharataśreṣṭhaṃ sarvalokeśvareśvaram //
MBh, 9, 64, 22.2 uvāca rājan putras te prāptakālam idaṃ vacaḥ //
MBh, 9, 64, 24.1 īdṛśo martyadharmo 'yaṃ dhātrā nirdiṣṭa ucyate /
MBh, 9, 64, 33.1 etāvad uktvā vacanaṃ bāṣpavyākulalocanaḥ /
MBh, 10, 1, 1.1 saṃjaya uvāca /
MBh, 10, 1, 7.1 dhṛtarāṣṭra uvāca /
MBh, 10, 1, 17.1 saṃjaya uvāca /
MBh, 10, 1, 48.1 yaccāpyatra bhaved vācyaṃ garhitaṃ lokaninditam /
MBh, 10, 1, 66.2 vyāpanne 'sminmahatyarthe yannaḥ śreyastad ucyatām //
MBh, 10, 2, 1.1 kṛpa uvāca /
MBh, 10, 2, 16.2 nāsya vācyaṃ bhavet kiṃcit tattvaṃ cāpyadhigacchati //
MBh, 10, 2, 17.2 sa tu vaktavyatāṃ yāti dveṣyo bhavati prāyaśaḥ //
MBh, 10, 2, 22.2 te 'sya yoge paraṃ mūlaṃ tanmūlā siddhir ucyate //
MBh, 10, 3, 1.1 saṃjaya uvāca /
MBh, 10, 3, 23.2 pitaraṃ nihataṃ dṛṣṭvā kiṃ nu vakṣyāmi saṃsadi //
MBh, 10, 4, 1.1 kṛpa uvāca /
MBh, 10, 4, 20.1 evam uktastato drauṇir mātulena hitaṃ vacaḥ /
MBh, 10, 5, 1.1 kṛpa uvāca /
MBh, 10, 5, 16.1 aśvatthāmovāca /
MBh, 10, 5, 28.1 saṃjaya uvāca /
MBh, 10, 5, 28.2 evam uktvā mahārāja droṇaputraḥ pratāpavān /
MBh, 10, 5, 36.1 ityuktvā ratham āsthāya prāyād abhimukhaḥ parān /
MBh, 10, 6, 1.1 dhṛtarāṣṭra uvāca /
MBh, 10, 6, 2.1 saṃjaya uvāca /
MBh, 10, 6, 11.1 drauṇimuktāñ śarāṃstāṃstu tad bhūtaṃ mahad agrasat /
MBh, 10, 7, 1.1 saṃjaya uvāca /
MBh, 10, 7, 2.1 drauṇir uvāca /
MBh, 10, 7, 53.2 abhiṣṭutya mahātmānam ityuvāca kṛtāñjaliḥ //
MBh, 10, 7, 58.1 ityuktvā drauṇir āsthāya tāṃ vedīṃ dīptapāvakām /
MBh, 10, 7, 64.1 evam uktvā maheṣvāsaṃ bhagavān ātmanastanum /
MBh, 10, 8, 1.1 dhṛtarāṣṭra uvāca /
MBh, 10, 8, 5.1 saṃjaya uvāca /
MBh, 10, 8, 9.1 ityuktvā prāviśad drauṇiḥ pārthānāṃ śibiraṃ mahat /
MBh, 10, 8, 115.2 kecid ūcur na tat kruddhair dhārtarāṣṭraiḥ kṛtaṃ raṇe //
MBh, 10, 8, 144.1 dhṛtarāṣṭra uvāca /
MBh, 10, 8, 146.1 saṃjaya uvāca /
MBh, 10, 8, 148.3 diṣṭyā diṣṭyeti cānyonyaṃ sametyocur mahārathāḥ //
MBh, 10, 9, 1.1 saṃjaya uvāca /
MBh, 10, 9, 10.1 kṛpa uvāca /
MBh, 10, 9, 18.1 saṃjaya uvāca /
MBh, 10, 9, 31.1 pāṇḍavāścāpi te sarve kiṃ vakṣyanti narādhipān /
MBh, 10, 9, 46.1 ityevam uktvā rājānaṃ bhagnasaktham acetasam /
MBh, 10, 9, 55.2 ityevam uktvā tūṣṇīṃ sa kururājo mahāmanāḥ /
MBh, 10, 9, 59.1 vaiśaṃpāyana uvāca /
MBh, 10, 10, 1.1 vaiśaṃpāyana uvāca /
MBh, 10, 11, 1.1 vaiśaṃpāyana uvāca /
MBh, 10, 11, 16.1 evam uktvā tataḥ kṛṣṇā pāṇḍavaṃ pratyupāviśat /
MBh, 10, 11, 20.1 draupadyuvāca /
MBh, 10, 11, 21.1 vaiśaṃpāyana uvāca /
MBh, 10, 11, 21.2 ityuktvā pāṇḍavaṃ kṛṣṇā rājānaṃ cārudarśanā /
MBh, 10, 12, 1.1 vaiśaṃpāyana uvāca /
MBh, 10, 12, 9.1 ityuktavān guruḥ putraṃ droṇaḥ paścād athoktavān /
MBh, 10, 12, 9.1 ityuktavān guruḥ putraṃ droṇaḥ paścād athoktavān /
MBh, 10, 12, 12.2 eka ekaṃ samāgamya mām uvāca hasann iva //
MBh, 10, 12, 16.1 sa rājan prīyamāṇena mayāpyuktaḥ kṛtāñjaliḥ /
MBh, 10, 12, 21.1 gṛhāṇa cakram ityukto mayā tu tadanantaram /
MBh, 10, 12, 32.1 rāmeṇātibalenaitannoktapūrvaṃ kadācana /
MBh, 10, 12, 33.2 noktapūrvam idaṃ jātu yad idaṃ prārthitaṃ tvayā //
MBh, 10, 12, 35.1 evam ukto mayā drauṇir mām idaṃ pratyuvāca ha /
MBh, 10, 12, 39.1 etāvad uktvā drauṇir māṃ yugyam aśvān dhanāni ca /
MBh, 10, 13, 1.1 vaiśaṃpāyana uvāca /
MBh, 10, 13, 1.2 evam uktvā yudhāṃ śreṣṭhaḥ sarvayādavanandanaḥ /
MBh, 10, 13, 19.1 ityuktvā rājaśārdūla droṇaputraḥ pratāpavān /
MBh, 10, 14, 1.1 vaiśaṃpāyana uvāca /
MBh, 10, 14, 4.1 keśavenaivam uktastu pāṇḍavaḥ paravīrahā /
MBh, 10, 14, 5.2 bhrātṛbhyaścaiva sarvebhyaḥ svastītyuktvā paraṃtapaḥ //
MBh, 10, 14, 16.1 ṛṣī ūcatuḥ /
MBh, 10, 15, 1.1 vaiśaṃpāyana uvāca /
MBh, 10, 15, 2.1 uvāca vadatāṃ śreṣṭhastāv ṛṣī prāñjalistadā /
MBh, 10, 15, 5.1 ityuktvā saṃjahārāstraṃ punar eva dhanaṃjayaḥ /
MBh, 10, 15, 19.1 vyāsa uvāca /
MBh, 10, 15, 28.1 drauṇir uvāca /
MBh, 10, 15, 32.1 vyāsa uvāca /
MBh, 10, 15, 33.1 vaiśaṃpāyana uvāca /
MBh, 10, 16, 1.1 vaiśaṃpāyana uvāca /
MBh, 10, 16, 8.1 vāsudeva uvāca /
MBh, 10, 16, 16.1 vyāsa uvāca /
MBh, 10, 16, 17.1 tasmād yad devakīputra uktavān uttamaṃ vacaḥ /
MBh, 10, 16, 18.1 aśvatthāmovāca /
MBh, 10, 16, 19.1 vaiśaṃpāyana uvāca /
MBh, 10, 16, 27.2 yānyuktāni tvayā bhīru vākyāni madhughātinaḥ //
MBh, 10, 16, 29.1 uktavatyasi dhīrāṇi vākyāni puruṣottamam /
MBh, 10, 16, 31.1 vairasya gatam ānṛṇyaṃ na sma vācyā vivakṣatām /
MBh, 10, 16, 33.1 draupadyuvāca /
MBh, 10, 16, 34.1 vaiśaṃpāyana uvāca /
MBh, 10, 17, 1.1 vaiśaṃpāyana uvāca /
MBh, 10, 17, 6.1 vāsudeva uvāca /
MBh, 10, 17, 11.1 harikeśastathetyuktvā bhūtānāṃ doṣadarśivān /
MBh, 10, 17, 22.2 tam uvācāvyayo brahmā vacobhiḥ śamayann iva //
MBh, 10, 17, 26.1 evam uktvā tu saṃkruddho jagāma vimanā bhavaḥ /
MBh, 10, 18, 1.1 vāsudeva uvāca /
MBh, 10, 18, 19.1 tato vāg amarair uktā jyāṃ tasya dhanuṣo 'chinat /
MBh, 11, 1, 1.1 janamejaya uvāca /
MBh, 11, 1, 4.1 vaiśaṃpāyana uvāca /
MBh, 11, 1, 9.1 vaiśaṃpāyana uvāca /
MBh, 11, 1, 10.1 dhṛtarāṣṭra uvāca /
MBh, 11, 1, 21.1 vaiśaṃpāyana uvāca /
MBh, 11, 1, 22.3 sṛñjaye putraśokārte yad ūcur munayaḥ purā //
MBh, 11, 1, 27.1 madhyastho hi tvam apyāsīr na kṣamaṃ kiṃcid uktavān /
MBh, 11, 2, 1.1 vaiśaṃpāyana uvāca /
MBh, 11, 2, 1.3 vaicitravīryaṃ viduro yad uvāca nibodha tat //
MBh, 11, 2, 2.1 vidura uvāca /
MBh, 11, 3, 1.1 dhṛtarāṣṭra uvāca /
MBh, 11, 3, 3.1 vidura uvāca /
MBh, 11, 4, 1.1 dhṛtarāṣṭra uvāca /
MBh, 11, 4, 2.1 vidura uvāca /
MBh, 11, 5, 1.1 dhṛtarāṣṭra uvāca /
MBh, 11, 5, 2.1 vidura uvāca /
MBh, 11, 6, 1.1 dhṛtarāṣṭra uvāca /
MBh, 11, 6, 4.1 vidura uvāca /
MBh, 11, 7, 1.1 dhṛtarāṣṭra uvāca /
MBh, 11, 7, 2.1 vidura uvāca /
MBh, 11, 8, 1.1 vaiśaṃpāyana uvāca /
MBh, 11, 8, 10.1 ityuktvā tu mahātmānaṃ pitaraṃ brahmavittamam /
MBh, 11, 8, 12.1 dhṛtarāṣṭra mahābāho yat tvāṃ vakṣyāmi tacchṛṇu /
MBh, 11, 8, 23.2 uvāca prahasan vākyaṃ pṛthivīṃ devasaṃsadi //
MBh, 11, 9, 1.1 janamejaya uvāca /
MBh, 11, 9, 2.1 vaiśaṃpāyana uvāca /
MBh, 11, 9, 4.1 evam uktvā sa dharmātmā viduraṃ dharmavittamam /
MBh, 11, 10, 1.1 vaiśaṃpāyana uvāca /
MBh, 11, 10, 5.1 ityevam uktvā rājānaṃ kṛpaḥ śāradvatastadā /
MBh, 11, 10, 18.1 ityevam uktvā rājānaṃ kṛtvā cābhipradakṣiṇam /
MBh, 11, 11, 1.1 vaiśaṃpāyana uvāca /
MBh, 11, 12, 1.1 vaiśaṃpāyana uvāca /
MBh, 11, 12, 5.1 ucyamānaṃ ca yaḥ śreyo gṛhṇīte no hitāhite /
MBh, 11, 12, 10.1 evam uktaḥ sa kṛṣṇena sarvaṃ satyaṃ janādhipa /
MBh, 11, 12, 10.2 uvāca devakīputraṃ dhṛtarāṣṭro mahīpatiḥ //
MBh, 11, 12, 15.2 pasparśa gātraiḥ prarudan sugātrān āśvāsya kalyāṇam uvāca cainān //
MBh, 11, 13, 1.1 vaiśaṃpāyana uvāca /
MBh, 11, 13, 8.1 uktāsyaṣṭādaśāhāni putreṇa jayam icchatā /
MBh, 11, 13, 9.2 uktavatyasi gāndhāri yato dharmastato jayaḥ //
MBh, 11, 13, 11.1 sā tvaṃ dharmaṃ parismṛtya vācā coktvā manasvini /
MBh, 11, 13, 12.1 gāndhāryuvāca /
MBh, 11, 14, 1.1 vaiśaṃpāyana uvāca /
MBh, 11, 14, 5.2 bhavatyā viditaṃ sarvam uktavān yat sutastava //
MBh, 11, 14, 11.1 gāndhāryuvāca /
MBh, 11, 14, 14.1 bhīmasena uvāca /
MBh, 11, 14, 20.1 gāndhāryuvāca /
MBh, 11, 15, 1.1 vaiśaṃpāyana uvāca /
MBh, 11, 15, 1.2 evam uktvā tu gāndhārī yudhiṣṭhiram apṛcchata /
MBh, 11, 15, 5.2 novāca kiṃcid gāndhārī niḥśvāsaparamā bhṛśam //
MBh, 11, 15, 13.1 draupadyuvāca /
MBh, 11, 15, 14.1 vaiśaṃpāyana uvāca /
MBh, 11, 15, 16.1 tām uvācātha gāndhārī saha vadhvā yaśasvinīm /
MBh, 11, 15, 18.2 asiddhānunaye kṛṣṇe yad uvāca mahāmatiḥ //
MBh, 11, 16, 1.1 vaiśaṃpāyana uvāca /
MBh, 11, 16, 1.2 evam uktvā tu gāndhārī kurūṇām āvikartanam /
MBh, 11, 17, 1.1 vaiśaṃpāyana uvāca /
MBh, 11, 17, 6.1 ityukte jānatī sarvam ahaṃ svaṃ vyasanāgamam /
MBh, 11, 18, 1.1 gāndhāryuvāca /
MBh, 11, 18, 21.1 uktā hyanena pāñcālī sabhāyāṃ dyūtanirjitā /
MBh, 11, 19, 1.1 gāndhāryuvāca /
MBh, 11, 20, 1.1 gāndhāryuvāca /
MBh, 11, 20, 27.1 ityuktavacanām etām apakarṣanti duḥkhitām /
MBh, 11, 21, 1.1 gāndhāryuvāca /
MBh, 11, 22, 1.1 gāndhāryuvāca /
MBh, 11, 23, 1.1 gāndhāryuvāca /
MBh, 11, 24, 1.1 gāndhāryuvāca /
MBh, 11, 24, 19.1 kiṃ nu vakṣyasi saṃsatsu kathāsu ca janārdana /
MBh, 11, 25, 1.1 gāndhāryuvāca /
MBh, 11, 25, 32.2 tadaivoktāsmi mā snehaṃ kuruṣvātmasuteṣviti //
MBh, 11, 25, 34.1 vaiśaṃpāyana uvāca /
MBh, 11, 25, 34.2 ityuktvā nyapatad bhūmau gāndhārī śokakarśitā /
MBh, 11, 25, 36.1 gāndhāryuvāca /
MBh, 11, 25, 43.1 vaiśaṃpāyana uvāca /
MBh, 11, 25, 43.3 uvāca devīṃ gāndhārīm īṣad abhyutsmayann iva //
MBh, 11, 25, 46.1 ityuktavati dāśārhe pāṇḍavāstrastacetasaḥ /
MBh, 11, 26, 1.1 vāsudeva uvāca /
MBh, 11, 26, 6.1 vaiśaṃpāyana uvāca /
MBh, 11, 26, 6.2 tacchrutvā vāsudevasya punaruktaṃ vaco 'priyam /
MBh, 11, 26, 9.1 yudhiṣṭhira uvāca /
MBh, 11, 26, 11.1 dhṛtarāṣṭra uvāca /
MBh, 11, 26, 12.1 yudhiṣṭhira uvāca /
MBh, 11, 26, 18.1 dhṛtarāṣṭra uvāca /
MBh, 11, 26, 19.1 yudhiṣṭhira uvāca /
MBh, 11, 26, 21.1 dhṛtarāṣṭra uvāca /
MBh, 11, 26, 24.1 vaiśaṃpāyana uvāca /
MBh, 11, 26, 24.2 evam ukto mahāprājñaḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 11, 27, 1.1 vaiśaṃpāyana uvāca /
MBh, 11, 27, 13.2 uvāca mātaraṃ vīro niḥśvasann iva pannagaḥ //
MBh, 12, 1, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 1, 13.1 yudhiṣṭhira uvāca /
MBh, 12, 1, 16.1 kiṃ nu vakṣyati vārṣṇeyī vadhūr me madhusūdanam /
MBh, 12, 1, 18.1 idam anyacca bhagavan yat tvāṃ vakṣyāmi nārada /
MBh, 12, 1, 27.2 atipaścād idaṃ mātaryavocad iti naḥ śrutam //
MBh, 12, 1, 31.1 tam avocat kila pṛthā punaḥ pṛthulavakṣasam /
MBh, 12, 1, 35.1 tam evam uktvā tu pṛthā visṛjyopayayau gṛhān /
MBh, 12, 1, 43.2 kathaṃ ca śapto bhrātā me tat tvaṃ vaktum ihārhasi //
MBh, 12, 2, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 2, 1.2 sa evam uktastu munir nārado vadatāṃ varaḥ /
MBh, 12, 2, 12.1 droṇastathoktaḥ karṇena sāpekṣaḥ phalgunaṃ prati /
MBh, 12, 2, 12.2 daurātmyaṃ cāpi karṇasya viditvā tam uvāca ha //
MBh, 12, 2, 14.1 ityukto 'ṅgirasāṃ śreṣṭham āmantrya pratipūjya ca /
MBh, 12, 2, 29.1 ityukto brāhmaṇenātha karṇo dainyād adhomukhaḥ /
MBh, 12, 3, 1.1 nārada uvāca /
MBh, 12, 3, 18.1 tam uvāca mahābāhur jāmadagnyaḥ pratāpavān /
MBh, 12, 3, 24.1 evam uktvā namaskṛtya yayau rāmaṃ mahāsuraḥ /
MBh, 12, 3, 25.2 kṣatriyasyaiva te dhairyaṃ kāmayā satyam ucyatām //
MBh, 12, 3, 26.1 tam uvāca tataḥ karṇaḥ śāpabhītaḥ prasādayan /
MBh, 12, 3, 28.2 ato bhārgava ityuktaṃ mayā gotraṃ tavāntike //
MBh, 12, 3, 29.1 tam uvāca bhṛguśreṣṭhaḥ saroṣaḥ prahasann iva /
MBh, 12, 3, 33.1 evam uktastu rāmeṇa nyāyenopajagāma saḥ /
MBh, 12, 4, 1.1 nārada uvāca /
MBh, 12, 5, 1.1 nārada uvāca /
MBh, 12, 6, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 6, 1.2 etāvad uktvā devarṣir virarāma sa nāradaḥ /
MBh, 12, 6, 6.1 yad vācyaṃ hitakāmena suhṛdā bhūtim icchatā /
MBh, 12, 6, 6.2 tathā divākareṇoktaḥ svapnānte mama cāgrataḥ //
MBh, 12, 6, 9.1 ityukto dharmarājastu mātrā bāṣpākulekṣaṇaḥ /
MBh, 12, 6, 9.2 uvāca vākyaṃ dharmātmā śokavyākulacetanaḥ //
MBh, 12, 6, 10.1 bhavatyā gūḍhamantratvāt pīḍito 'smītyuvāca tām /
MBh, 12, 7, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 7, 2.2 dṛṣṭvārjunam uvācedaṃ vacanaṃ śokakarśitaḥ //
MBh, 12, 7, 29.2 yathāsāvuktavān kṣudro yuyutsur vṛṣṇisaṃnidhau //
MBh, 12, 7, 31.3 avadhyānāṃ vadhaṃ kṛtvā loke prāptāḥ sma vācyatām //
MBh, 12, 7, 41.1 etāvad uktvā vacanaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 8, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 8, 1.2 athārjuna uvācedam adhikṣipta ivākṣamī /
MBh, 12, 9, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 10, 1.1 bhīma uvāca /
MBh, 12, 11, 1.1 arjuna uvāca /
MBh, 12, 11, 6.1 ṛṣaya ūcuḥ /
MBh, 12, 11, 7.1 śakunir uvāca /
MBh, 12, 11, 8.1 ṛṣaya ūcuḥ /
MBh, 12, 11, 9.1 śakunir uvāca /
MBh, 12, 11, 10.1 ṛṣaya ūcuḥ /
MBh, 12, 11, 11.1 śakunir uvāca /
MBh, 12, 11, 18.2 tasmāt tad adhyavasatas tapasvi tapa ucyate //
MBh, 12, 11, 19.2 saṃvibhajya guroścaryāṃ tad vai duṣkaram ucyate //
MBh, 12, 11, 22.2 tasmād vanaṃ madhyamaṃ ca lokeṣu tapa ucyate //
MBh, 12, 12, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 12, 5.1 na hi vedoktam utsṛjya vipraḥ sarveṣu karmasu /
MBh, 12, 12, 15.1 abhimānakṛtaṃ karma naitat phalavad ucyate /
MBh, 12, 12, 27.2 aśaraṇyaḥ prajānāṃ yaḥ sa rājā kalir ucyate //
MBh, 12, 13, 1.1 sahadeva uvāca /
MBh, 12, 14, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 14, 8.1 kathaṃ dvaitavane rājan pūrvam uktvā tathā vacaḥ /
MBh, 12, 14, 12.1 ityetān evam uktvā tvaṃ svayaṃ dharmabhṛtāṃ vara /
MBh, 12, 14, 17.2 nigrahānugrahau cobhau sa vai dharmavid ucyate //
MBh, 12, 15, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 15, 3.2 kāmaṃ saṃrakṣate daṇḍastrivargo daṇḍa ucyate //
MBh, 12, 15, 9.2 dānadaṇḍaḥ smṛto vaiśyo nirdaṇḍaḥ śūdra ucyate //
MBh, 12, 15, 31.1 satyaṃ cedaṃ brahmaṇā pūrvam uktaṃ daṇḍaḥ prajā rakṣati sādhu nītaḥ /
MBh, 12, 15, 40.1 careyur nāśrame dharmaṃ yathoktaṃ vidhim āśritāḥ /
MBh, 12, 16, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 16, 3.1 na vakṣyāmi na vakṣyāmītyevaṃ me manasi sthitam /
MBh, 12, 16, 3.1 na vakṣyāmi na vakṣyāmītyevaṃ me manasi sthitam /
MBh, 12, 16, 3.2 atiduḥkhāt tu vakṣyāmi tannibodha janādhipa //
MBh, 12, 17, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 17, 16.1 āmiṣaṃ bandhanaṃ loke karmehoktaṃ tathāmiṣam /
MBh, 12, 17, 20.2 ajñātānāṃ ca vijñānāt saṃbodhād buddhir ucyate //
MBh, 12, 18, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 18, 6.1 tam uvāca samāgamya bhartāram akutobhayam /
MBh, 12, 18, 23.2 tayostvam antaraṃ viddhi śreyāṃstābhyāṃ ka ucyate //
MBh, 12, 19, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 19, 4.2 tenāpyevaṃ na vācyo 'haṃ yadi dharmaṃ prapaśyasi //
MBh, 12, 19, 5.1 bhrātṛsauhṛdam āsthāya yad uktaṃ vacanaṃ tvayā /
MBh, 12, 20, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 20, 1.3 abhinītataraṃ vākyam ityuvāca yudhiṣṭhiram //
MBh, 12, 20, 2.1 yad vacaḥ phalgunenoktaṃ na jyāyo 'sti dhanād iti /
MBh, 12, 21, 1.1 devasthāna uvāca /
MBh, 12, 21, 1.3 indreṇa samaye pṛṣṭo yad uvāca bṛhaspatiḥ //
MBh, 12, 22, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 23, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 23, 1.2 evam uktastu kaunteyo guḍākeśena bhārata /
MBh, 12, 23, 1.3 novāca kiṃcit kauravyastato dvaipāyano 'bravīt //
MBh, 12, 23, 9.2 kṣatriyāṇāṃ ca vakṣyāmi tavāpi viditaṃ punaḥ //
MBh, 12, 23, 13.1 teṣāṃ jyāyastu kaunteya daṇḍadhāraṇam ucyate /
MBh, 12, 24, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 24, 2.1 vyāsa uvāca /
MBh, 12, 24, 11.1 ityuktastasya vacanāt sudyumnaṃ vasudhādhipam /
MBh, 12, 24, 14.1 evam uktaḥ sa viprarṣiḥ sudyumnam idam abravīt /
MBh, 12, 24, 16.1 sudyumna uvāca /
MBh, 12, 24, 18.1 vyāsa uvāca /
MBh, 12, 24, 21.1 śaṅkha uvāca /
MBh, 12, 24, 23.1 vyāsa uvāca /
MBh, 12, 24, 26.1 likhita uvāca /
MBh, 12, 24, 27.1 śaṅkha uvāca /
MBh, 12, 24, 28.1 vyāsa uvāca /
MBh, 12, 25, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 25, 18.2 enasā yujyate rājā durdānta iti cocyate //
MBh, 12, 26, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 26, 4.1 ityuktaḥ pratyuvācedaṃ vyāso yogavidāṃ varaḥ /
MBh, 12, 27, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 27, 14.2 abhigamya raṇe mithyā pāpenoktaḥ sutaṃ prati //
MBh, 12, 27, 17.1 satyakañcukam āsthāya mayokto gurur āhave /
MBh, 12, 27, 26.1 vaiśaṃpāyana uvāca /
MBh, 12, 27, 27.2 punar uktaṃ pravakṣyāmi diṣṭam etad iti prabho //
MBh, 12, 28, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 28, 2.1 vyāsa uvāca /
MBh, 12, 28, 4.1 janaka uvāca /
MBh, 12, 28, 5.1 aśmovāca /
MBh, 12, 28, 57.1 vyāsa uvāca /
MBh, 12, 29, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 29, 4.1 evam uktastu govindo vijayena mahātmanā /
MBh, 12, 29, 6.2 śailastambhopamaṃ śaurir uvācābhivinodayan //
MBh, 12, 29, 83.2 sarvaṃ tad yauvanāśvasya māndhātuḥ kṣetram ucyate //
MBh, 12, 29, 117.3 sahasraṃ tubhyam ityuktvā brāhmaṇān sma prapadyate //
MBh, 12, 29, 137.2 na cenmoghaṃ vipralaptaṃ mayedaṃ pathyaṃ mumūrṣor iva samyag uktam //
MBh, 12, 29, 138.1 sṛñjaya uvāca /
MBh, 12, 29, 141.1 nārada uvāca /
MBh, 12, 30, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 30, 4.1 vāsudeva uvāca /
MBh, 12, 30, 9.2 sṛñjayaṃ śvaityam abhyetya rājānam idam ūcatuḥ //
MBh, 12, 30, 13.1 paramaṃ saumya ityuktastābhyāṃ rājā śaśāsa tām /
MBh, 12, 30, 14.1 sā tu kanyā tathetyuktvā pitaraṃ dharmacāriṇī /
MBh, 12, 30, 35.1 tam uvāca tato dṛṣṭvā parvataṃ nāradastadā /
MBh, 12, 30, 36.2 ityuktena mayā paścācchaptastvam api matsarāt /
MBh, 12, 30, 42.2 eṣa vakṣyati vai pṛṣṭo yathā vṛttaṃ narottama //
MBh, 12, 31, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 31, 2.1 evam uktaḥ sa ca munir dharmarājena nāradaḥ /
MBh, 12, 31, 3.2 kāryasyāsya tu yaccheṣaṃ tat te vakṣyāmi pṛcchataḥ //
MBh, 12, 31, 6.2 parvato mām uvācedaṃ kāle vacanam arthavat //
MBh, 12, 31, 10.2 parvato 'numataṃ vākyam uvāca munipuṃgavaḥ //
MBh, 12, 31, 13.1 sṛñjaya uvāca /
MBh, 12, 31, 14.1 nārada uvāca /
MBh, 12, 31, 15.1 sṛñjaya uvāca /
MBh, 12, 31, 16.1 parvata uvāca /
MBh, 12, 31, 18.1 nārada uvāca /
MBh, 12, 31, 19.2 na ca taṃ parvataḥ kiṃcid uvācendravyapekṣayā //
MBh, 12, 31, 22.1 evam uktvā tu nṛpatiṃ prayātau svo yathepsitam /
MBh, 12, 31, 29.1 evam uktastu śakreṇa vajraḥ parapuraṃjayaḥ /
MBh, 12, 32, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 32, 9.1 yudhiṣṭhira uvāca /
MBh, 12, 32, 11.1 vyāsa uvāca /
MBh, 12, 33, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 34, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 35, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 35, 2.1 vyāsa uvāca /
MBh, 12, 35, 9.1 akāryāṇyapi vakṣyāmi yāni tāni nibodha me /
MBh, 12, 35, 15.1 uktānyetāni karmāṇi vistareṇetareṇa ca /
MBh, 12, 35, 25.1 prāṇatrāṇe 'nṛtaṃ vācyam ātmano vā parasya vā /
MBh, 12, 35, 32.1 uktānyetāni karmāṇi yāni kurvanna duṣyati /
MBh, 12, 35, 32.2 prāyaścittāni vakṣyāmi vistareṇaiva bhārata //
MBh, 12, 36, 1.1 vyāsa uvāca /
MBh, 12, 36, 32.2 brāhmaṇoktena vidhinā dṛṣṭāntāgamahetubhiḥ //
MBh, 12, 36, 40.1 bhakṣyābhakṣyeṣu sarveṣu vācyāvācye tathaiva ca /
MBh, 12, 36, 42.1 śakyate vidhinā pāpaṃ yathoktena vyapohitum /
MBh, 12, 37, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 37, 1.2 evam ukto bhagavatā dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 37, 3.1 vyāsa uvāca /
MBh, 12, 37, 6.1 tair evam ukto bhagavānmanuḥ svāyaṃbhuvo 'bravīt /
MBh, 12, 38, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 38, 5.1 vaiśaṃpāyana uvāca /
MBh, 12, 38, 5.2 tam uvāca mahātejā vyāso vedavidāṃ varaḥ /
MBh, 12, 38, 16.1 sa te vakṣyati dharmajñaḥ sūkṣmadharmārthatattvavit /
MBh, 12, 38, 17.1 evam uktastu kaunteyo dīrghaprajño mahādyutiḥ /
MBh, 12, 38, 17.2 uvāca vadatāṃ śreṣṭhaṃ vyāsaṃ satyavatīsutam //
MBh, 12, 38, 26.1 evam uktastu kṛṣṇena rājā rājīvalocanaḥ /
MBh, 12, 39, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 39, 9.2 ūcuḥ kathāḥ karṇasukhāḥ samupetya tatastataḥ //
MBh, 12, 39, 12.2 āśīrvādān dvijair uktān pratigṛhya samantataḥ //
MBh, 12, 39, 25.2 anāmantryaiva tān viprāṃstam uvāca mahīpatim //
MBh, 12, 39, 30.1 yudhiṣṭhira uvāca /
MBh, 12, 39, 31.1 vaiśaṃpāyana uvāca /
MBh, 12, 39, 31.3 ūcur naitad vaco 'smākaṃ śrīr astu tava pārthiva //
MBh, 12, 39, 33.1 brāhmaṇā ūcuḥ /
MBh, 12, 39, 35.1 vaiśaṃpāyana uvāca /
MBh, 12, 39, 38.1 vāsudeva uvāca /
MBh, 12, 39, 44.1 tān uvācāvyayo devo vihitaṃ tatra vai mayā /
MBh, 12, 40, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 40, 18.1 te prītā brāhmaṇā rājan svastyūcur jayam eva ca /
MBh, 12, 41, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 42, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 43, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 43, 1.3 dāśārhaṃ puṇḍarīkākṣam uvāca prāñjaliḥ śuciḥ //
MBh, 12, 43, 7.1 śuciśravā hṛṣīkeśo ghṛtārcir haṃsa ucyase /
MBh, 12, 43, 12.2 yajño dhruvaḥ pataṃgaśca jayatsenastvam ucyase //
MBh, 12, 44, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 45, 1.1 janamejaya uvāca /
MBh, 12, 45, 1.3 yad anyad akarod vipra tanme vaktum ihārhasi //
MBh, 12, 45, 3.1 vaiśaṃpāyana uvāca /
MBh, 12, 45, 16.2 uvāca madhurābhāṣaḥ smitapūrvam idaṃ tadā //
MBh, 12, 45, 20.2 novāca bhagavān kiṃcid dhyānam evānvapadyata //
MBh, 12, 46, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 46, 10.1 vaiśaṃpāyana uvāca /
MBh, 12, 46, 10.3 smitapūrvam uvācedaṃ bhagavān vāsavānujaḥ //
MBh, 12, 46, 24.2 sāśrukaṇṭhaḥ sa dharmajño janārdanam uvāca ha //
MBh, 12, 47, 1.1 janamejaya uvāca /
MBh, 12, 47, 2.1 vaiśaṃpāyana uvāca /
MBh, 12, 47, 64.1 etāvad uktvā vacanaṃ bhīṣmastadgatamānasaḥ /
MBh, 12, 48, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 48, 10.1 yudhiṣṭhira uvāca /
MBh, 12, 48, 15.1 vaiśaṃpāyana uvāca /
MBh, 12, 49, 1.1 vāsudeva uvāca /
MBh, 12, 49, 12.1 ityevam uktvā tāṃ bhāryām ṛcīko bhṛgunandanaḥ /
MBh, 12, 49, 20.1 saivam uktā mahābhāgā bhartrā satyavatī tadā /
MBh, 12, 49, 21.1 nārho 'si bhagavann adya vaktum evaṃvidhaṃ vacaḥ /
MBh, 12, 49, 22.1 ṛcīka uvāca /
MBh, 12, 49, 23.1 satyavatyuvāca /
MBh, 12, 49, 24.1 ṛcīka uvāca /
MBh, 12, 49, 24.2 noktapūrvaṃ mayā bhadre svaireṣvapyanṛtaṃ vacaḥ /
MBh, 12, 49, 25.1 satyavatyuvāca /
MBh, 12, 49, 26.1 ṛcīka uvāca /
MBh, 12, 49, 26.3 yathā tvayoktaṃ tu vacastathā bhadre bhaviṣyati //
MBh, 12, 49, 27.1 vāsudeva uvāca /
MBh, 12, 49, 80.1 vaiśaṃpāyana uvāca /
MBh, 12, 50, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 50, 12.2 kiṃcid dīnamanā bhīṣmam iti hovāca keśavaḥ //
MBh, 12, 51, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 51, 10.1 vāsudeva uvāca /
MBh, 12, 52, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 52, 9.1 daurbalyāt sajjate vāṅ me sa kathaṃ vaktum utsahe /
MBh, 12, 52, 14.1 vāsudeva uvāca /
MBh, 12, 52, 22.1 vaiśaṃpāyana uvāca /
MBh, 12, 52, 29.2 śvaḥ sameṣyāma ityuktvā yatheṣṭaṃ tvaritā yayuḥ //
MBh, 12, 53, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 53, 11.2 upagamya ca rājānaṃ yudhiṣṭhiram uvāca ha //
MBh, 12, 53, 14.1 yudhiṣṭhira uvāca /
MBh, 12, 53, 17.1 vaiśaṃpāyana uvāca /
MBh, 12, 54, 1.1 janamejaya uvāca /
MBh, 12, 54, 4.1 vaiśaṃpāyana uvāca /
MBh, 12, 54, 7.2 uvāca pāṇḍavān sarvān hataśiṣṭāṃśca pārthivān //
MBh, 12, 54, 11.1 evam uktā nāradena bhīṣmam īyur narādhipāḥ /
MBh, 12, 54, 12.1 athovāca hṛṣīkeśaṃ pāṇḍuputro yudhiṣṭhiraḥ /
MBh, 12, 54, 14.1 evam uktaḥ pāṇḍavena bhagavān keśavastadā /
MBh, 12, 54, 15.1 vāsudeva uvāca /
MBh, 12, 54, 17.1 bhīṣma uvāca /
MBh, 12, 54, 19.1 vedoktāścaiva ye dharmā vedāntanihitāśca ye /
MBh, 12, 54, 22.1 yatra yatra ca vaktavyaṃ tad vakṣyāmi janārdana /
MBh, 12, 54, 22.1 yatra yatra ca vaktavyaṃ tad vakṣyāmi janārdana /
MBh, 12, 54, 23.2 vaktuṃ śreyaḥ samartho 'smi tvatprasādājjanārdana //
MBh, 12, 54, 25.1 vāsudeva uvāca /
MBh, 12, 54, 26.1 śītāṃśuścandra ityukte ko loke vismayiṣyati /
MBh, 12, 54, 29.1 yacca tvaṃ vakṣyase bhīṣma pāṇḍavāyānupṛcchate /
MBh, 12, 54, 37.1 tasmād vaktavyam eveha tvayā paśyāmyaśeṣataḥ /
MBh, 12, 54, 38.1 vaktavyaṃ viduṣā ceti dharmam āhur manīṣiṇaḥ /
MBh, 12, 55, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 55, 2.2 evaṃ prīto bhaviṣyāmi dharmān vakṣyāmi cānagha //
MBh, 12, 55, 11.1 vāsudeva uvāca /
MBh, 12, 55, 14.1 bhīṣma uvāca /
MBh, 12, 55, 18.1 vaiśaṃpāyana uvāca /
MBh, 12, 55, 18.2 evam uktastu bhīṣmeṇa dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 55, 20.1 tam uvācātha gāṅgeya ṛṣabhaḥ sarvadhanvinām /
MBh, 12, 56, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 56, 10.1 bhīṣma uvāca /
MBh, 12, 56, 10.3 brāhmaṇebhyo namaskṛtya dharmān vakṣyāmi śāśvatān //
MBh, 12, 56, 15.2 pauruṣaṃ hi paraṃ manye daivaṃ niścityam ucyate //
MBh, 12, 57, 1.1 bhīṣma uvāca /
MBh, 12, 58, 1.1 bhīṣma uvāca /
MBh, 12, 58, 25.1 vaiśaṃpāyana uvāca /
MBh, 12, 58, 27.1 tato dīnamanā bhīṣmam uvāca kurusattamaḥ /
MBh, 12, 59, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 59, 13.1 bhīṣma uvāca /
MBh, 12, 59, 20.1 agamyāgamanaṃ caiva vācyāvācyaṃ tathaiva ca /
MBh, 12, 59, 23.2 ūcuḥ prāñjalayaḥ sarve duḥkhaśokabhayārditāḥ //
MBh, 12, 59, 28.1 tān uvāca surān sarvān svayaṃbhūr bhagavāṃstataḥ /
MBh, 12, 59, 42.2 jaṅgamājaṅgamāścoktāścūrṇayogā viṣādayaḥ //
MBh, 12, 59, 52.1 arimadhyasthamitrāṇāṃ samyak coktaṃ prapañcanam /
MBh, 12, 59, 59.2 daśoktāni kuruśreṣṭha vyasanānyatra caiva ha //
MBh, 12, 59, 75.2 devān uvāca saṃhṛṣṭaḥ sarvāñ śakrapurogamān //
MBh, 12, 59, 89.2 sahasraiḥ pañcabhistāta yad uktaṃ bāhudantakam //
MBh, 12, 59, 90.2 saṃcikṣepeśvaro buddhyā bārhaspatyaṃ tad ucyate //
MBh, 12, 59, 93.1 atha devāḥ samāgamya viṣṇum ūcuḥ prajāpatim /
MBh, 12, 59, 102.2 niṣīdetyevam ūcustam ṛṣayo brahmavādinaḥ //
MBh, 12, 59, 106.2 tataḥ sa prāñjalir vainyo maharṣīṃstān uvāca ha //
MBh, 12, 59, 108.1 yanmāṃ bhavanto vakṣyanti kāryam arthasamanvitam /
MBh, 12, 59, 109.1 tam ūcur atha devāste te caiva paramarṣayaḥ /
MBh, 12, 59, 113.1 yaścātra dharmanītyukto daṇḍanītivyapāśrayaḥ /
MBh, 12, 59, 115.1 vainyastatastān uvāca devān ṛṣipurogamān /
MBh, 12, 59, 116.1 evam astviti vainyastu tair ukto brahmavādibhiḥ /
MBh, 12, 59, 128.1 brāhmaṇānāṃ kṣatatrāṇāt tataḥ kṣatriya ucyate /
MBh, 12, 60, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 60, 6.1 bhīṣma uvāca /
MBh, 12, 60, 6.3 brāhmaṇebhyo namaskṛtvā dharmān vakṣyāmi śāśvatān //
MBh, 12, 60, 8.2 brāhmaṇasya tu yo dharmastaṃ te vakṣyāmi kevalam //
MBh, 12, 60, 12.2 kuryād anyanna vā kuryānmaitro brāhmaṇa ucyate //
MBh, 12, 60, 13.1 kṣatriyasyāpi yo dharmastaṃ te vakṣyāmi bhārata /
MBh, 12, 60, 20.2 kuryād anyanna vā kuryād aindro rājanya ucyate //
MBh, 12, 60, 21.1 vaiśyasyāpīha yo dharmastaṃ te vakṣyāmi bhārata /
MBh, 12, 60, 27.1 śūdrasyāpi hi yo dharmastaṃ te vakṣyāmi bhārata /
MBh, 12, 60, 31.2 avaśyabharaṇīyo hi varṇānāṃ śūdra ucyate //
MBh, 12, 60, 36.1 uktastrayāṇāṃ varṇānāṃ yajñastrayyaiva bhārata /
MBh, 12, 61, 1.1 bhīṣma uvāca /
MBh, 12, 61, 13.2 mahārtham atyarthatapaḥprayuktaṃ tad ucyamānaṃ hi mayā nibodha //
MBh, 12, 62, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 62, 2.1 bhīṣma uvāca /
MBh, 12, 62, 3.1 uktāni karmāṇi bahūni rājan svargyāṇi rājanyaparāyaṇāni /
MBh, 12, 63, 1.1 bhīṣma uvāca /
MBh, 12, 63, 29.1 sarve tyāgā rājadharmeṣu dṛṣṭāḥ sarvā dīkṣā rājadharmeṣu coktāḥ /
MBh, 12, 63, 29.2 sarve yogā rājadharmeṣu coktāḥ sarve lokā rājadharmān praviṣṭāḥ //
MBh, 12, 64, 1.1 bhīṣma uvāca /
MBh, 12, 64, 15.1 indra uvāca /
MBh, 12, 64, 18.1 māndhātovāca /
MBh, 12, 64, 20.1 indra uvāca /
MBh, 12, 65, 1.1 indra uvāca /
MBh, 12, 65, 8.1 traividyānāṃ yā gatir brāhmaṇānāṃ yaścaivokto 'thāśramo brāhmaṇānām /
MBh, 12, 65, 13.1 māndhātovāca /
MBh, 12, 65, 17.1 indra uvāca /
MBh, 12, 65, 23.1 māndhātovāca /
MBh, 12, 65, 24.1 indra uvāca /
MBh, 12, 65, 32.1 bhīṣma uvāca /
MBh, 12, 65, 32.2 evam uktvā sa bhagavānmarudgaṇavṛtaḥ prabhuḥ /
MBh, 12, 66, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 66, 2.1 bhīṣma uvāca /
MBh, 12, 66, 6.2 yathoktavṛtter vīrasya kṣemāśramapadaṃ bhavet //
MBh, 12, 67, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 67, 1.2 cāturāśramya ukto 'tra cāturvarṇyastathaiva ca /
MBh, 12, 67, 2.1 bhīṣma uvāca /
MBh, 12, 67, 22.1 manur uvāca /
MBh, 12, 67, 23.1 bhīṣma uvāca /
MBh, 12, 68, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 68, 2.1 bhīṣma uvāca /
MBh, 12, 68, 61.1 sa evam ukto guruṇā kausalyo rājasattamaḥ /
MBh, 12, 69, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 69, 3.1 bhīṣma uvāca /
MBh, 12, 70, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 70, 2.1 bhīṣma uvāca /
MBh, 12, 71, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 71, 2.1 bhīṣma uvāca /
MBh, 12, 71, 13.1 iti sarvān guṇān etān yathoktān yo 'nuvartate /
MBh, 12, 71, 14.1 vaiśaṃpāyana uvāca /
MBh, 12, 71, 14.3 tadā vavande ca pitāmahaṃ nṛpo yathoktam etacca cakāra buddhimān //
MBh, 12, 72, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 72, 2.1 bhīṣma uvāca /
MBh, 12, 72, 2.2 samāsenaiva te tāta dharmān vakṣyāmi niścitān /
MBh, 12, 73, 1.1 bhīṣma uvāca /
MBh, 12, 73, 3.1 aila uvāca /
MBh, 12, 73, 4.1 vāyur uvāca /
MBh, 12, 73, 4.3 bāhubhyāṃ kṣatriyaḥ sṛṣṭa ūrubhyāṃ vaiśya ucyate //
MBh, 12, 73, 9.1 aila uvāca /
MBh, 12, 73, 10.1 vāyur uvāca /
MBh, 12, 74, 1.1 bhīṣma uvāca /
MBh, 12, 74, 5.2 brahmakṣatraṃ hi sarveṣāṃ dharmāṇāṃ mūlam ucyate //
MBh, 12, 74, 7.1 aila uvāca /
MBh, 12, 74, 8.1 kaśyapa uvāca /
MBh, 12, 74, 18.1 aila uvāca /
MBh, 12, 74, 19.1 kaśyapa uvāca /
MBh, 12, 74, 20.1 aila uvāca /
MBh, 12, 74, 21.1 kaśyapa uvāca /
MBh, 12, 74, 22.1 aila uvāca /
MBh, 12, 74, 23.1 kaśyapa uvāca /
MBh, 12, 74, 24.1 aila uvāca /
MBh, 12, 74, 25.1 kaśyapa uvāca /
MBh, 12, 75, 1.1 bhīṣma uvāca /
MBh, 12, 75, 1.2 yogakṣemo hi rāṣṭrasya rājanyāyatta ucyate /
MBh, 12, 75, 18.1 mucukunda uvāca /
MBh, 12, 75, 19.1 bhīṣma uvāca /
MBh, 12, 76, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 76, 2.1 bhīṣma uvāca /
MBh, 12, 76, 15.1 yudhiṣṭhira uvāca /
MBh, 12, 76, 18.1 bhīṣma uvāca /
MBh, 12, 76, 33.1 yudhiṣṭhira uvāca /
MBh, 12, 76, 34.1 bhīṣma uvāca /
MBh, 12, 77, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 77, 2.1 bhīṣma uvāca /
MBh, 12, 78, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 78, 2.1 bhīṣma uvāca /
MBh, 12, 78, 8.1 rājovāca /
MBh, 12, 78, 29.1 rākṣasa uvāca /
MBh, 12, 78, 32.1 bhīṣma uvāca /
MBh, 12, 79, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 79, 2.1 bhīṣma uvāca /
MBh, 12, 79, 3.1 yudhiṣṭhira uvāca /
MBh, 12, 79, 4.1 bhīṣma uvāca /
MBh, 12, 79, 12.1 yudhiṣṭhira uvāca /
MBh, 12, 79, 14.1 bhīṣma uvāca /
MBh, 12, 79, 19.1 yudhiṣṭhira uvāca /
MBh, 12, 79, 20.1 bhīṣma uvāca /
MBh, 12, 79, 34.1 yudhiṣṭhira uvāca /
MBh, 12, 79, 37.1 bhīṣma uvāca /
MBh, 12, 80, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 80, 2.1 bhīṣma uvāca /
MBh, 12, 80, 7.1 yudhiṣṭhira uvāca /
MBh, 12, 80, 10.1 bhīṣma uvāca /
MBh, 12, 81, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 81, 3.1 bhīṣma uvāca /
MBh, 12, 81, 20.2 yat syād evaṃvidhaṃ mitraṃ tad ātmasamam ucyate //
MBh, 12, 82, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 82, 2.1 bhīṣma uvāca /
MBh, 12, 82, 3.1 vāsudeva uvāca /
MBh, 12, 82, 4.1 sa te sauhṛdam āsthāya kiṃcid vakṣyāmi nārada /
MBh, 12, 82, 12.2 vaktum arhasi yacchreyo jñātīnām ātmanastathā //
MBh, 12, 82, 13.1 nārada uvāca /
MBh, 12, 82, 20.1 vāsudeva uvāca /
MBh, 12, 82, 21.1 nārada uvāca /
MBh, 12, 83, 1.1 bhīṣma uvāca /
MBh, 12, 83, 5.2 muniḥ kālakavṛkṣīyaḥ kausalyaṃ yad uvāca ha //
MBh, 12, 83, 22.2 kariṣyāmi hi te vākyaṃ yad yanmāṃ vipra vakṣyasi //
MBh, 12, 83, 23.1 munir uvāca /
MBh, 12, 83, 24.1 prāg evoktaśca doṣo 'yam ācāryair nṛpasevinām /
MBh, 12, 83, 55.1 rājovāca /
MBh, 12, 83, 58.1 munir uvāca /
MBh, 12, 83, 65.1 bhīṣma uvāca /
MBh, 12, 83, 67.2 tathā ca kṛtavān rājā yathoktaṃ tena bhārata //
MBh, 12, 84, 1.1 bhīṣma uvāca /
MBh, 12, 85, 1.1 bhīṣma uvāca /
MBh, 12, 85, 2.1 śakra uvāca /
MBh, 12, 85, 3.1 bṛhaspatir uvāca /
MBh, 12, 85, 11.1 bhīṣma uvāca /
MBh, 12, 85, 11.2 ityuktaḥ kṛtavān sarvaṃ tathā śakraḥ purodhasā /
MBh, 12, 86, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 86, 2.1 bhīṣma uvāca /
MBh, 12, 86, 3.1 yudhiṣṭhira uvāca /
MBh, 12, 86, 3.3 etat pṛṣṭo mahāprājña yathāvad vaktum arhasi //
MBh, 12, 86, 5.1 bhīṣma uvāca /
MBh, 12, 86, 6.2 vakṣyāmi tu yathāmātyān yādṛśāṃśca kariṣyasi //
MBh, 12, 86, 26.1 yathoktavādinaṃ dūtaṃ kṣatradharmarato nṛpaḥ /
MBh, 12, 86, 27.2 yathoktavādī smṛtimān dūtaḥ syāt saptabhir guṇaiḥ //
MBh, 12, 86, 33.2 aviśvāso narendrāṇāṃ guhyaṃ paramam ucyate //
MBh, 12, 87, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 87, 2.1 bhīṣma uvāca /
MBh, 12, 88, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 88, 2.1 bhīṣma uvāca /
MBh, 12, 89, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 89, 2.1 bhīṣma uvāca /
MBh, 12, 89, 25.2 vaktavyāścānugṛhṇīdhvaṃ pūjāḥ saha mayeti ha //
MBh, 12, 90, 1.1 bhīṣma uvāca /
MBh, 12, 90, 4.1 sa cennopanivarteta vācyo brāhmaṇasaṃsadi /
MBh, 12, 90, 5.1 asaṃśayaṃ nivarteta na ced vakṣyatyataḥ param /
MBh, 12, 90, 25.2 etam evārtham āśritya bhūyo vakṣyāmi pāṇḍava //
MBh, 12, 91, 1.1 bhīṣma uvāca /
MBh, 12, 91, 3.1 utathya uvāca /
MBh, 12, 91, 6.1 rājā paramadharmātmā lakṣmīvān pāpa ucyate /
MBh, 12, 91, 6.2 devāśca garhāṃ gacchanti dharmo nāstīti cocyate //
MBh, 12, 92, 1.1 utathya uvāca /
MBh, 12, 92, 6.2 rājavṛttāni sarvāṇi rājaiva yugam ucyate //
MBh, 12, 92, 11.1 durbalārthaṃ balaṃ sṛṣṭaṃ dhātrā māndhātar ucyate /
MBh, 12, 92, 30.2 nihanti balinaṃ dṛptaṃ sa rājño dharma ucyate //
MBh, 12, 92, 31.2 putrasyāpi na mṛṣyecca sa rājño dharma ucyate //
MBh, 12, 92, 32.2 bhinatti na ca maryādāṃ sa rājño dharma ucyate //
MBh, 12, 92, 33.2 kāmadveṣāv anādṛtya sa rājño dharma ucyate //
MBh, 12, 92, 34.2 harṣaṃ saṃjanayannṝṇāṃ sa rājño dharma ucyate //
MBh, 12, 92, 35.2 sampūjayati sādhūṃśca sa rājño dharma ucyate //
MBh, 12, 92, 36.2 pūjayatyatithīn bhṛtyān sa rājño dharma ucyate //
MBh, 12, 92, 39.2 yadā samyak pragṛhṇāti sa rājño dharma ucyate //
MBh, 12, 92, 55.1 bhīṣma uvāca /
MBh, 12, 92, 55.2 sa evam ukto māndhātā tenotathyena bhārata /
MBh, 12, 93, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 93, 2.1 bhīṣma uvāca /
MBh, 12, 94, 1.1 vāmadeva uvāca /
MBh, 12, 95, 1.1 vāmadeva uvāca /
MBh, 12, 95, 13.1 bhīṣma uvāca /
MBh, 12, 95, 13.2 ityukto vāmadevena sarvaṃ tat kṛtavānnṛpaḥ /
MBh, 12, 96, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 96, 2.1 bhīṣma uvāca /
MBh, 12, 96, 6.1 yudhiṣṭhira uvāca /
MBh, 12, 96, 7.1 bhīṣma uvāca /
MBh, 12, 96, 7.3 eka ekena vācyaśca visṛjasva kṣipāmi ca //
MBh, 12, 97, 1.1 bhīṣma uvāca /
MBh, 12, 97, 17.2 pūjārhāḥ pūjitā yasya sa vai lokajid ucyate //
MBh, 12, 98, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 98, 3.1 bhīṣma uvāca /
MBh, 12, 99, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 99, 2.1 bhīṣma uvāca /
MBh, 12, 99, 12.1 indra uvāca /
MBh, 12, 99, 14.1 ambarīṣa uvāca /
MBh, 12, 99, 15.1 indra uvāca /
MBh, 12, 99, 24.2 sa yūpastasya śūrasya khādiro 'ṣṭāśrir ucyate //
MBh, 12, 99, 50.1 bhīṣma uvāca /
MBh, 12, 100, 1.1 bhīṣma uvāca /
MBh, 12, 100, 7.2 ityuktāste nṛpatinā yodhāḥ parapuraṃjaya //
MBh, 12, 101, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 101, 2.1 bhīṣma uvāca /
MBh, 12, 101, 2.4 upāyadharmān vakṣyāmi siddhārthān arthadharmayoḥ //
MBh, 12, 101, 29.1 yathāmukhyaṃ saṃnipātya vaktavyāḥ sma śapāmahe /
MBh, 12, 102, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 102, 2.1 bhīṣma uvāca /
MBh, 12, 103, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 103, 2.1 bhīṣma uvāca /
MBh, 12, 103, 2.3 pṛtanāyāḥ praśastāni tāni vakṣyāmi sarvaśaḥ //
MBh, 12, 103, 22.2 sāntvabhedapradānānāṃ yuddham uttaram ucyate //
MBh, 12, 103, 35.2 na cakartha ca me vākyam ucyamānaḥ punaḥ punaḥ //
MBh, 12, 104, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 104, 2.1 bhīṣma uvāca /
MBh, 12, 104, 32.1 tathā vividhaśīlānām api saṃbhava ucyate /
MBh, 12, 104, 44.1 indra uvāca /
MBh, 12, 104, 45.1 bṛhaspatir uvāca /
MBh, 12, 104, 50.1 etānyevaṃ yathoktāni budhyethāstridaśādhipa /
MBh, 12, 104, 51.1 iti duṣṭasya vijñānam uktaṃ te surasattama /
MBh, 12, 104, 52.1 bhīṣma uvāca /
MBh, 12, 105, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 105, 2.1 bhīṣma uvāca /
MBh, 12, 105, 11.1 kausalyenaivam uktastu rājaputreṇa dhīmatā /
MBh, 12, 105, 25.1 rājaputra uvāca /
MBh, 12, 105, 27.1 munir uvāca /
MBh, 12, 106, 1.1 munir uvāca /
MBh, 12, 106, 2.2 śṛṇu sarvam aśeṣeṇa yat tvāṃ vakṣyāmi tattvataḥ //
MBh, 12, 106, 4.1 rājaputra uvāca /
MBh, 12, 106, 5.1 munir uvāca /
MBh, 12, 107, 1.1 rājaputra uvāca /
MBh, 12, 107, 4.1 munir uvāca /
MBh, 12, 107, 9.1 bhīṣma uvāca /
MBh, 12, 107, 19.1 ityuktaḥ pratyuvācedaṃ vacanaṃ brāhmaṇarṣabham /
MBh, 12, 107, 21.1 tathā vacanam ukto 'smi kariṣyāmi ca tat tathā /
MBh, 12, 108, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 108, 6.1 vijigīṣostathāvṛttam uktaṃ caiva tathaiva te /
MBh, 12, 108, 10.1 bhīṣma uvāca /
MBh, 12, 109, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 109, 3.1 bhīṣma uvāca /
MBh, 12, 109, 28.2 etacchreyo nānyad asmād viśiṣṭaṃ sarvān dharmān anusṛtyaitad uktam //
MBh, 12, 110, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 110, 4.1 bhīṣma uvāca /
MBh, 12, 110, 4.3 yad bhūloke sudurjñātaṃ tat te vakṣyāmi bhārata //
MBh, 12, 110, 5.1 bhavet satyaṃ na vaktavyaṃ vaktavyam anṛtaṃ bhavet /
MBh, 12, 110, 5.1 bhavet satyaṃ na vaktavyaṃ vaktavyam anṛtaṃ bhavet /
MBh, 12, 110, 15.1 śreyastatrānṛtaṃ vaktuṃ satyād iti vicāritam /
MBh, 12, 110, 17.3 anuktvā tatra tad vācyaṃ sarve te 'nṛtavādinaḥ //
MBh, 12, 110, 18.1 prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet /
MBh, 12, 110, 23.1 ayaṃ vo rocatāṃ dharma iti vācyaḥ prayatnataḥ /
MBh, 12, 111, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 111, 2.1 bhīṣma uvāca /
MBh, 12, 111, 2.2 āśrameṣu yathokteṣu yathoktaṃ ye dvijātayaḥ /
MBh, 12, 112, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 112, 2.1 bhīṣma uvāca /
MBh, 12, 112, 78.2 na vācyaṃ tasya vaiguṇyaṃ pratijñāṃ parirakṣatā //
MBh, 12, 112, 85.1 evaṃ bahuvidhaṃ sāntvam uktvā dharmārthahetumat /
MBh, 12, 113, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 113, 2.1 bhīṣma uvāca /
MBh, 12, 113, 6.1 uṣṭra uvāca /
MBh, 12, 113, 7.1 bhīṣma uvāca /
MBh, 12, 113, 7.2 evam astviti coktaḥ sa varadena mahātmanā /
MBh, 12, 113, 21.2 mayāpi coktaṃ tava śāstradṛṣṭyā tvam atra yuktaḥ pracarasva rājan //
MBh, 12, 114, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 114, 2.1 bhīṣma uvāca /
MBh, 12, 115, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 115, 2.1 bhīṣma uvāca /
MBh, 12, 115, 5.2 idam ukto mayā kaścit saṃmato janasaṃsadi /
MBh, 12, 116, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 116, 14.1 bhīṣma uvāca /
MBh, 12, 117, 1.1 bhīṣma uvāca /
MBh, 12, 117, 2.2 jāmadagnyasya rāmasya yad uktam ṛṣisattamaiḥ //
MBh, 12, 117, 15.1 munir uvāca /
MBh, 12, 117, 16.1 bhīṣma uvāca /
MBh, 12, 117, 40.2 vijñāya ca mahāprājño muniḥ śvānaṃ tam uktavān //
MBh, 12, 118, 1.1 bhīṣma uvāca /
MBh, 12, 119, 1.1 bhīṣma uvāca /
MBh, 12, 120, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 120, 2.1 tad eva vistareṇoktaṃ pūrvair dṛṣṭaṃ satāṃ matam /
MBh, 12, 120, 3.1 bhīṣma uvāca /
MBh, 12, 120, 19.1 nigūḍhabuddhir dhīraḥ syād vaktavye vakṣyate tathā /
MBh, 12, 120, 19.1 nigūḍhabuddhir dhīraḥ syād vaktavye vakṣyate tathā /
MBh, 12, 120, 49.1 vidhipravṛttānnaradevadharmān uktān samāsena nibodha buddhyā /
MBh, 12, 120, 54.1 etānmayoktāṃstava rājadharmān nṛṇāṃ ca guptau matim ādadhatsva /
MBh, 12, 121, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 121, 1.2 ayaṃ pitāmahenokto rājadharmaḥ sanātanaḥ /
MBh, 12, 121, 4.1 ityetad uktaṃ bhavatā sarvaṃ daṇḍyaṃ carācaram /
MBh, 12, 121, 8.1 bhīṣma uvāca /
MBh, 12, 121, 11.1 athoktam etad vacanaṃ prāg eva manunā purā /
MBh, 12, 121, 11.2 janma coktaṃ vasiṣṭhena brahmaṇo vacanaṃ mahat //
MBh, 12, 121, 12.2 vyavahārasya cākhyānād vyavahāra ihocyate //
MBh, 12, 121, 22.2 śaśvad rūpaṃ mahad bibhranmahāpuruṣa ucyate //
MBh, 12, 121, 23.1 yathoktā brahmakanyeti lakṣmīr nītiḥ sarasvatī /
MBh, 12, 121, 42.1 kulabāhudhanāmātyāḥ prajñā coktā balāni ca /
MBh, 12, 121, 49.1 vyavahārastu vedātmā vedapratyaya ucyate /
MBh, 12, 121, 49.2 maulaśca naraśārdūla śāstroktaśca tathāparaḥ //
MBh, 12, 121, 50.1 ukto yaścāpi daṇḍo 'sau bhartṛpratyayalakṣaṇaḥ /
MBh, 12, 121, 56.2 tasmād idam avocāma vyavahāranidarśanam //
MBh, 12, 122, 1.1 bhīṣma uvāca /
MBh, 12, 122, 12.2 kiṃ vāpi pūrvaṃ jāgarti kiṃ vā paramam ucyate //
MBh, 12, 122, 14.1 vasuhoma uvāca /
MBh, 12, 122, 54.1 bhīṣma uvāca /
MBh, 12, 123, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 123, 3.1 bhīṣma uvāca /
MBh, 12, 123, 4.1 dharmamūlastu deho 'rthaḥ kāmo 'rthaphalam ucyate /
MBh, 12, 123, 5.2 mūlam etat trivargasya nivṛttir mokṣa ucyate //
MBh, 12, 123, 14.1 kāmanda uvāca /
MBh, 12, 124, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 124, 4.1 bhīṣma uvāca /
MBh, 12, 124, 11.1 duryodhana uvāca /
MBh, 12, 124, 14.1 dhṛtarāṣṭra uvāca /
MBh, 12, 124, 20.2 uvāca ca mahāprājñaḥ śreya icchāmi veditum //
MBh, 12, 124, 23.1 bṛhaspatir uvāca /
MBh, 12, 124, 24.1 dhṛtarāṣṭra uvāca /
MBh, 12, 124, 30.2 tathetyuktvā śubhe kāle jñānatattvaṃ dadau tadā //
MBh, 12, 124, 33.1 prahrāda uvāca /
MBh, 12, 124, 38.1 dhṛtarāṣṭra uvāca /
MBh, 12, 124, 40.1 kṛtam ityeva daityendram uvāca sa ca vai dvijaḥ /
MBh, 12, 124, 41.1 brāhmaṇa uvāca /
MBh, 12, 124, 42.1 dhṛtarāṣṭra uvāca /
MBh, 12, 124, 47.3 ityuktvāntarhitaṃ tad vai śakraṃ cānvaviśat prabho //
MBh, 12, 124, 53.3 ityuktvā ca yayau tatra yato vṛttaṃ narādhipa //
MBh, 12, 124, 58.1 śrīr uvāca /
MBh, 12, 124, 61.1 bhīṣma uvāca /
MBh, 12, 124, 61.2 evam uktvā gatā tu śrīste ca sarve yudhiṣṭhira /
MBh, 12, 124, 63.1 dhṛtarāṣṭra uvāca /
MBh, 12, 124, 69.1 bhīṣma uvāca /
MBh, 12, 125, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 125, 8.1 bhīṣma uvāca /
MBh, 12, 126, 1.1 bhīṣma uvāca /
MBh, 12, 126, 19.2 uvāca vākyaṃ dīnātmā mandaṃ mandam ivāsakṛt //
MBh, 12, 126, 23.1 evam uktvābhivādyātha tam ṛṣiṃ lokapūjitam /
MBh, 12, 126, 27.1 rājovāca /
MBh, 12, 126, 29.1 ṛṣabha uvāca /
MBh, 12, 126, 29.2 evam ukte tu vacane rājñā munir adhomukhaḥ /
MBh, 12, 126, 33.1 rājovāca /
MBh, 12, 126, 34.1 ṛṣabha uvāca /
MBh, 12, 126, 36.1 rājovāca /
MBh, 12, 126, 37.2 tanme sattama tattvena vaktum arhasi pṛcchataḥ //
MBh, 12, 126, 39.1 kṛśatanur uvāca /
MBh, 12, 126, 43.1 ṛṣabha uvāca /
MBh, 12, 126, 44.1 rājovāca /
MBh, 12, 126, 45.1 ṛṣabha uvāca /
MBh, 12, 126, 45.3 satyam etad yathā vipra tvayoktaṃ nāstyato mṛṣā //
MBh, 12, 126, 50.1 bhīṣma uvāca /
MBh, 12, 126, 50.2 sa tatrokto mahārāja ṛṣabheṇa mahātmanā /
MBh, 12, 127, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 127, 2.1 bhīṣma uvāca /
MBh, 12, 127, 8.1 gautama uvāca /
MBh, 12, 127, 9.1 yama uvāca /
MBh, 12, 128, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 128, 5.1 bhīṣma uvāca /
MBh, 12, 128, 5.3 apṛṣṭo notsahe vaktuṃ dharmam enaṃ yudhiṣṭhira //
MBh, 12, 128, 40.1 upamām atra vakṣyāmi dharmatattvaprakāśinīm /
MBh, 12, 129, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 129, 4.1 bhīṣma uvāca /
MBh, 12, 129, 9.1 yudhiṣṭhira uvāca /
MBh, 12, 129, 10.1 bhīṣma uvāca /
MBh, 12, 130, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 130, 3.1 bhīṣma uvāca /
MBh, 12, 130, 6.2 vṛttavijñānavān dhīraḥ kastaṃ kiṃ vaktum arhati //
MBh, 12, 130, 12.1 na vācyaḥ parivādo vai na śrotavyaḥ kathaṃcana /
MBh, 12, 131, 1.1 bhīṣma uvāca /
MBh, 12, 132, 1.1 bhīṣma uvāca /
MBh, 12, 132, 14.2 ucyamāno 'pi lokena bahu tat tad acintayan //
MBh, 12, 133, 1.1 bhīṣma uvāca /
MBh, 12, 133, 11.1 dasyava ūcuḥ /
MBh, 12, 133, 12.1 yathā yathā vakṣyasi naḥ kariṣyāmastathā tathā /
MBh, 12, 133, 13.1 kāpavya uvāca /
MBh, 12, 133, 23.1 bhīṣma uvāca /
MBh, 12, 134, 1.1 bhīṣma uvāca /
MBh, 12, 135, 1.1 bhīṣma uvāca /
MBh, 12, 135, 8.1 dīrghasūtrastu yastatra so 'bravīt samyag ucyate /
MBh, 12, 135, 10.1 evam ukto nirākrāmad dīrghadarśī mahāmatiḥ /
MBh, 12, 135, 21.1 pṛthivī deśa ityuktaḥ kālaḥ sa ca na dṛśyate /
MBh, 12, 136, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 136, 12.1 bhīṣma uvāca /
MBh, 12, 136, 62.1 evam uktvā tu palitastadartham ubhayor hitam /
MBh, 12, 136, 70.1 ityevam uktaḥ palito mārjāraṃ vaśam āgatam /
MBh, 12, 136, 70.2 vākyaṃ hitam uvācedam abhinītārtham arthavat //
MBh, 12, 136, 87.1 ityuktastvaratā tena matimān palito 'bravīt /
MBh, 12, 136, 94.1 evam uktastu mārjāro mūṣakeṇātmano hitam /
MBh, 12, 136, 95.2 uvāca lomaśo vākyaṃ mūṣakaṃ cirakāriṇam //
MBh, 12, 136, 100.2 uvācedaṃ vacaḥ śreṣṭhaṃ mārjāraṃ mūṣakastadā //
MBh, 12, 136, 111.2 uvāca palitaṃ bhītaḥ kim idānīṃ kariṣyasi //
MBh, 12, 136, 128.1 evam uktaḥ paraṃ sāntvaṃ mārjāreṇa sa mūṣakaḥ /
MBh, 12, 136, 128.2 uvāca paramārthajñaḥ ślakṣṇam ātmahitaṃ vacaḥ //
MBh, 12, 136, 152.1 na tvīdṛśaṃ tvayā vācyaṃ viduṣi svārthapaṇḍite /
MBh, 12, 136, 177.2 uktavān arthatattvena mayā saṃbhinnadarśanaḥ //
MBh, 12, 137, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 137, 1.2 ukto mantro mahābāho na viśvāso 'sti śatruṣu /
MBh, 12, 137, 4.1 bhīṣma uvāca /
MBh, 12, 137, 17.1 ityuktvā caraṇābhyāṃ tu netre nṛpasutasya sā /
MBh, 12, 137, 20.1 brahmadatta uvāca /
MBh, 12, 137, 21.1 pūjanyuvāca /
MBh, 12, 137, 31.1 brahmadatta uvāca /
MBh, 12, 137, 32.1 pūjanyuvāca /
MBh, 12, 137, 33.1 brahmadatta uvāca /
MBh, 12, 137, 34.1 pūjanyuvāca /
MBh, 12, 137, 36.1 brahmadatta uvāca /
MBh, 12, 137, 38.1 pūjanyuvāca /
MBh, 12, 137, 45.1 brahmadatta uvāca /
MBh, 12, 137, 50.1 pūjanyuvāca /
MBh, 12, 137, 62.1 yastu śocati duḥkhārtaḥ sa kathaṃ vaktum utsahet /
MBh, 12, 137, 71.1 brahmadatta uvāca /
MBh, 12, 137, 72.1 pūjanyuvāca /
MBh, 12, 137, 108.1 bhīṣma uvāca /
MBh, 12, 137, 108.2 saivam uktvā śakunikā brahmadattaṃ narādhipam /
MBh, 12, 137, 109.2 mayoktaṃ bharataśreṣṭha kim anyacchrotum icchasi //
MBh, 12, 138, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 138, 2.1 bhīṣma uvāca /
MBh, 12, 138, 6.2 uvāca brāhmaṇo vākyam idaṃ hetumad uttaram //
MBh, 12, 138, 9.2 tasmāccatuṣṭaye tasmin pradhāno daṇḍa ucyate //
MBh, 12, 138, 69.1 itīdam uktaṃ vṛjinābhisaṃhitaṃ na caitad evaṃ puruṣaḥ samācaret /
MBh, 12, 138, 69.2 paraprayuktaṃ tu kathaṃ niśāmayed ato mayoktaṃ bhavato hitārthinā //
MBh, 12, 138, 70.1 yathāvad uktaṃ vacanaṃ hitaṃ tadā niśamya vipreṇa suvīrarāṣṭriyaḥ /
MBh, 12, 139, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 139, 9.1 bhīṣma uvāca /
MBh, 12, 139, 42.2 paribhinnasvaro rūkṣa uvācāpriyadarśanaḥ //
MBh, 12, 139, 44.1 viśvāmitro 'ham ityeva sahasā tam uvāca saḥ /
MBh, 12, 139, 46.2 uvāca kauśikaṃ rātrau brahman kiṃ te cikīrṣitam //
MBh, 12, 139, 47.1 viśvāmitrastu mātaṅgam uvāca parisāntvayan /
MBh, 12, 139, 52.1 tam uvāca sa caṇḍālo maharṣe śṛṇu me vacaḥ /
MBh, 12, 139, 57.1 viśvāmitrastato rājann ityukto bharatarṣabha /
MBh, 12, 139, 64.1 śvapaca uvāca /
MBh, 12, 139, 65.1 viśvāmitra uvāca /
MBh, 12, 139, 66.1 śvapaca uvāca /
MBh, 12, 139, 67.1 viśvāmitra uvāca /
MBh, 12, 139, 68.1 śvapaca uvāca /
MBh, 12, 139, 69.1 viśvāmitra uvāca /
MBh, 12, 139, 70.1 śvapaca uvāca /
MBh, 12, 139, 71.1 viśvāmitra uvāca /
MBh, 12, 139, 72.1 śvapaca uvāca /
MBh, 12, 139, 73.1 viśvāmitra uvāca /
MBh, 12, 139, 74.1 śvapaca uvāca /
MBh, 12, 139, 75.1 viśvāmitra uvāca /
MBh, 12, 139, 77.1 śvapaca uvāca /
MBh, 12, 139, 78.1 viśvāmitra uvāca /
MBh, 12, 139, 79.1 śvapaca uvāca /
MBh, 12, 139, 80.1 viśvāmitra uvāca /
MBh, 12, 139, 81.1 śvapaca uvāca /
MBh, 12, 139, 82.1 viśvāmitra uvāca /
MBh, 12, 139, 83.1 śvapaca uvāca /
MBh, 12, 139, 84.1 viśvāmitra uvāca /
MBh, 12, 139, 85.1 śvapaca uvāca /
MBh, 12, 139, 86.1 viśvāmitra uvāca /
MBh, 12, 139, 87.1 śvapaca uvāca /
MBh, 12, 139, 88.1 bhīṣma uvāca /
MBh, 12, 139, 88.2 evam uktvā nivavṛte mātaṅgaḥ kauśikaṃ tadā /
MBh, 12, 140, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 140, 3.1 bhīṣma uvāca /
MBh, 12, 140, 17.2 na tveva vacanaṃ kiṃcid animittād ihocyate //
MBh, 12, 140, 34.1 yudhiṣṭhira uvāca /
MBh, 12, 140, 35.1 bhīṣma uvāca /
MBh, 12, 141, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 141, 2.1 bhīṣma uvāca /
MBh, 12, 141, 5.1 yudhiṣṭhira uvāca /
MBh, 12, 141, 6.1 bhīṣma uvāca /
MBh, 12, 142, 1.1 bhīṣma uvāca /
MBh, 12, 142, 14.1 hanta vakṣyāmi te śreyaḥ śrutvā ca kuru tat tathā /
MBh, 12, 142, 23.1 uvāca ca svāgataṃ te brūhi kiṃ karavāṇyaham /
MBh, 12, 142, 29.1 evam uktastataḥ pakṣī parṇānyāstīrya bhūtale /
MBh, 12, 142, 32.1 sa tathoktastathetyuktvā lubdho gātrāṇyatāpayat /
MBh, 12, 142, 32.1 sa tathoktastathetyuktvā lubdho gātrāṇyatāpayat /
MBh, 12, 142, 35.2 ityuktvā sa tadā tatra vivarṇavadano 'bhavat //
MBh, 12, 142, 37.2 uvāca tarpayiṣye tvāṃ muhūrtaṃ pratipālaya //
MBh, 12, 142, 38.1 ityuktvā śuṣkaparṇaiḥ sa saṃprajvālya hutāśanam /
MBh, 12, 143, 1.1 bhīṣma uvāca /
MBh, 12, 143, 1.3 kapotam agnau patitaṃ vākyaṃ punar uvāca ha //
MBh, 12, 143, 3.1 sa vinindann athātmānaṃ punaḥ punar uvāca ha /
MBh, 12, 143, 9.1 evam uktvā viniścitya raudrakarmā sa lubdhakaḥ /
MBh, 12, 144, 1.1 bhīṣma uvāca /
MBh, 12, 145, 1.1 bhīṣma uvāca /
MBh, 12, 146, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 146, 2.1 bhīṣma uvāca /
MBh, 12, 146, 6.1 tatretihāsaṃ vakṣyāmi dharmasyāsyopabṛṃhaṇam /
MBh, 12, 147, 1.1 bhīṣma uvāca /
MBh, 12, 147, 1.2 evam uktaḥ pratyuvāca taṃ muniṃ janamejayaḥ /
MBh, 12, 147, 7.1 nirvidyamānaḥ subhṛśaṃ bhūyo vakṣyāmi sāṃpratam /
MBh, 12, 147, 10.1 śaunaka uvāca /
MBh, 12, 147, 15.1 janamejaya uvāca /
MBh, 12, 147, 16.1 śaunaka uvāca /
MBh, 12, 147, 19.1 vakṣyanti mām adharmajñā vakṣyantyasuhṛdo janāḥ /
MBh, 12, 147, 19.1 vakṣyanti mām adharmajñā vakṣyantyasuhṛdo janāḥ /
MBh, 12, 147, 22.1 janamejaya uvāca /
MBh, 12, 148, 1.1 śaunaka uvāca /
MBh, 12, 148, 30.1 bṛhaspatir uvāca /
MBh, 12, 148, 34.1 bhīṣma uvāca /
MBh, 12, 148, 34.2 evam uktvā sa rājānam indroto janamejayam /
MBh, 12, 149, 1.1 bhīṣma uvāca /
MBh, 12, 149, 27.1 bhīṣma uvāca /
MBh, 12, 149, 28.1 gṛdhra uvāca /
MBh, 12, 149, 28.3 kṣudreṇoktā hīnasattvā mānuṣāḥ kiṃ nivartatha //
MBh, 12, 149, 42.1 jambuka uvāca /
MBh, 12, 149, 50.1 gṛdhra uvāca /
MBh, 12, 149, 58.2 mayoktā gacchata kṣipraṃ svaṃ svam eva niveśanam //
MBh, 12, 149, 60.1 jambuka uvāca /
MBh, 12, 149, 65.1 bhīṣma uvāca /
MBh, 12, 149, 65.2 ityuktāḥ saṃnyavartanta śokārtāḥ putravatsalāḥ /
MBh, 12, 149, 66.1 gṛdhra uvāca /
MBh, 12, 149, 79.1 bhīṣma uvāca /
MBh, 12, 149, 79.2 ityuktāstaṃ sutaṃ tyaktvā bhūmau śokapariplutāḥ /
MBh, 12, 149, 80.1 jambuka uvāca /
MBh, 12, 149, 89.1 bhīṣma uvāca /
MBh, 12, 149, 91.1 gṛdhra uvāca /
MBh, 12, 149, 99.1 jambuka uvāca /
MBh, 12, 149, 102.1 bhīṣma uvāca /
MBh, 12, 149, 102.3 mṛtasya taṃ parijanam ūcatustau kṣudhānvitau //
MBh, 12, 149, 109.1 evam uktaḥ sa bhagavān vāripūrṇena pāṇinā /
MBh, 12, 150, 1.1 bhīṣma uvāca /
MBh, 12, 150, 23.1 śalmalir uvāca /
MBh, 12, 150, 27.1 nārada uvāca /
MBh, 12, 151, 1.1 bhīṣma uvāca /
MBh, 12, 151, 1.2 evam uktvā tu rājendra śalmaliṃ brahmavittamaḥ /
MBh, 12, 151, 3.2 na yuktāni mayā vāyo tāni vaktuṃ tvayi prabho //
MBh, 12, 151, 6.1 śalmale nārade yat tat tvayoktaṃ madvigarhaṇam /
MBh, 12, 151, 10.1 evam uktastataḥ prāha śalmaliḥ prahasann iva /
MBh, 12, 151, 12.1 ityevam uktaḥ pavanaḥ śva ityevābravīd vacaḥ /
MBh, 12, 151, 22.2 uvāca vākyaṃ smayamāna enaṃ mudā yutaṃ śalmaliṃ rugṇaśākham //
MBh, 12, 151, 34.1 uktāste rājadharmāśca āpaddharmāśca bhārata /
MBh, 12, 152, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 152, 2.1 bhīṣma uvāca /
MBh, 12, 152, 20.1 śiṣṭāṃstu paripṛcchethā yān vakṣyāmi śucivratān /
MBh, 12, 153, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 153, 1.2 anarthānām adhiṣṭhānam ukto lobhaḥ pitāmaha /
MBh, 12, 153, 2.1 bhīṣma uvāca /
MBh, 12, 153, 2.3 pradveṣṭi sādhuvṛttāṃśca sa lokasyaiti vācyatām //
MBh, 12, 153, 4.1 yudhiṣṭhira uvāca /
MBh, 12, 153, 6.1 bhīṣma uvāca /
MBh, 12, 154, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 154, 1.3 dharmakāmasya dharmātman kiṃ nu śreya ihocyate //
MBh, 12, 154, 5.1 bhīṣma uvāca /
MBh, 12, 154, 14.2 tasya liṅgāni vakṣyāmi yeṣāṃ samudayo damaḥ //
MBh, 12, 154, 37.1 vaiśaṃpāyana uvāca /
MBh, 12, 154, 38.2 tapaḥ prati sa covāca tasmai sarvaṃ kurūdvaha //
MBh, 12, 155, 1.1 bhīṣma uvāca /
MBh, 12, 156, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 156, 2.2 satyaṃ prāpya bhavet kiṃ ca kathaṃ caiva tad ucyate //
MBh, 12, 156, 3.1 bhīṣma uvāca /
MBh, 12, 156, 16.1 dharmārthahetoḥ kṣamate titikṣā kṣāntir ucyate /
MBh, 12, 156, 23.1 nāntaḥ śakyo guṇānāṃ hi vaktuṃ satyasya bhārata /
MBh, 12, 157, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 157, 3.1 bhīṣma uvāca /
MBh, 12, 158, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 158, 4.1 bhīṣma uvāca /
MBh, 12, 159, 1.1 bhīṣma uvāca /
MBh, 12, 159, 18.2 mantā śāstā vidhātā ca brāhmaṇo deva ucyate /
MBh, 12, 159, 39.3 astenaṃ stena ityuktvā dviguṇaṃ pāpam āpnuyāt //
MBh, 12, 159, 54.1 uktaḥ paśusamo dharmo rājan prāṇinipātanāt /
MBh, 12, 160, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 160, 9.1 uvāca sarvadharmajño dhanurvedasya pāragaḥ /
MBh, 12, 160, 33.2 vidhinā kalpadṛṣṭena yathoktenopapāditam //
MBh, 12, 160, 41.2 maharṣisuragandharvān uvācedaṃ pitāmahaḥ //
MBh, 12, 160, 67.1 ūcuścainaṃ tathaivādyaṃ mānuṣāṇāṃ tvam īśvaraḥ /
MBh, 12, 161, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 161, 1.2 ityuktavati bhīṣme tu tūṣṇīṃbhūte yudhiṣṭhiraḥ /
MBh, 12, 161, 3.2 saṃtuṣṭā naiṣṭhikaṃ vākyaṃ yathāvad vaktum arhatha //
MBh, 12, 161, 8.1 dharmo rājan guṇaśreṣṭho madhyamo hyartha ucyate /
MBh, 12, 161, 27.1 virematustu tad vākyam uktvā tāvaśvinoḥ sutau /
MBh, 12, 161, 27.2 bhīmasenastadā vākyam idaṃ vaktuṃ pracakrame //
MBh, 12, 161, 40.2 uvāca vācāvitathaṃ smayan vai bahuśruto dharmabhṛtāṃ variṣṭhaḥ //
MBh, 12, 161, 41.2 vijñātukāmasya mameha vākyam uktaṃ yad vai naiṣṭhikaṃ tacchrutaṃ me /
MBh, 12, 161, 44.1 snehe nabaddhasya na santi tānīty evaṃ svayaṃbhūr bhagavān uvāca /
MBh, 12, 162, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 162, 5.1 bhīṣma uvāca /
MBh, 12, 162, 27.1 yudhiṣṭhira uvāca /
MBh, 12, 162, 28.1 bhīṣma uvāca /
MBh, 12, 162, 47.1 evam uktaḥ sa suhṛdā tadā tena hitaiṣiṇā /
MBh, 12, 163, 1.1 bhīṣma uvāca /
MBh, 12, 163, 22.1 rājadharmovāca /
MBh, 12, 164, 1.1 bhīṣma uvāca /
MBh, 12, 164, 2.1 rājadharmovāca /
MBh, 12, 164, 3.1 bhīṣma uvāca /
MBh, 12, 164, 17.1 ityuktaḥ prayayau rājan gautamo vigataklamaḥ /
MBh, 12, 164, 23.1 te tam ūcur mahārāja preṣyā rakṣaḥpater dvijam /
MBh, 12, 165, 1.1 bhīṣma uvāca /
MBh, 12, 165, 5.1 gautama uvāca /
MBh, 12, 165, 6.1 bhīṣma uvāca /
MBh, 12, 165, 20.1 ityuktavacane tasmin rākṣasendre mahātmani /
MBh, 12, 166, 1.1 bhīṣma uvāca /
MBh, 12, 166, 11.1 sa evam uktastvarito rakṣobhiḥ sahito yayau /
MBh, 12, 166, 18.1 ityuktā rākṣasendreṇa rākṣasā ghoravikramāḥ /
MBh, 12, 166, 19.2 ityūcustaṃ mahārāja rākṣasendraṃ niśācarāḥ //
MBh, 12, 166, 20.1 śirobhiśca gatā bhūmim ūcū rakṣogaṇādhipam /
MBh, 12, 166, 22.1 ityukte tasya te dāsāḥ śūlamudgarapāṇayaḥ /
MBh, 12, 167, 1.1 bhīṣma uvāca /
MBh, 12, 167, 24.1 vaiśaṃpāyana uvāca /
MBh, 12, 167, 24.2 etacchrutvā tadā vākyaṃ bhīṣmeṇoktaṃ mahātmanā /
MBh, 12, 168, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 168, 1.2 dharmāḥ pitāmahenoktā rājadharmāśritāḥ śubhāḥ /
MBh, 12, 168, 1.3 dharmam āśramiṇāṃ śreṣṭhaṃ vaktum arhasi pārthiva //
MBh, 12, 168, 2.1 bhīṣma uvāca /
MBh, 12, 168, 6.1 yudhiṣṭhira uvāca /
MBh, 12, 168, 7.1 bhīṣma uvāca /
MBh, 12, 168, 12.1 senajid uvāca /
MBh, 12, 168, 13.1 brāhmaṇa uvāca /
MBh, 12, 168, 48.1 piṅgalovāca /
MBh, 12, 168, 53.1 bhīṣma uvāca /
MBh, 12, 169, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 169, 2.1 bhīṣma uvāca /
MBh, 12, 169, 6.1 pitovāca /
MBh, 12, 169, 7.1 putra uvāca /
MBh, 12, 169, 8.1 pitovāca /
MBh, 12, 169, 9.1 putra uvāca /
MBh, 12, 169, 37.1 bhīṣma uvāca /
MBh, 12, 170, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 170, 2.1 bhīṣma uvāca /
MBh, 12, 171, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 171, 2.1 bhīṣma uvāca /
MBh, 12, 171, 15.1 aho samyak śukenoktaṃ sarvataḥ parimucyatā /
MBh, 12, 171, 43.2 dveṣyamuktaḥ priyaṃ vakṣyāmyanādṛtya tad apriyam //
MBh, 12, 171, 60.1 bodhya uvāca /
MBh, 12, 171, 60.3 lakṣaṇaṃ tasya vakṣye 'haṃ tat svayaṃ pravimṛśyatām //
MBh, 12, 172, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 172, 2.1 bhīṣma uvāca /
MBh, 12, 172, 9.2 uvāca ślakṣṇayā vācā prahrādam anapārthayā //
MBh, 12, 172, 37.1 bhīṣma uvāca /
MBh, 12, 173, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 173, 2.1 bhīṣma uvāca /
MBh, 12, 173, 40.2 vedoktasya ca dharmasya phalaṃ mukhyam avāpsyasi //
MBh, 12, 173, 50.1 tataḥ sa munir utthāya kāśyapastam uvāca ha /
MBh, 12, 174, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 174, 2.1 bhīṣma uvāca /
MBh, 12, 175, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 175, 5.1 bhīṣma uvāca /
MBh, 12, 175, 22.1 bharadvāja uvāca /
MBh, 12, 175, 23.1 bhṛgur uvāca /
MBh, 12, 175, 35.1 bharadvāja uvāca /
MBh, 12, 175, 36.1 bhṛgur uvāca /
MBh, 12, 175, 36.3 tasyāsanavidhānārthaṃ pṛthivī padmam ucyate //
MBh, 12, 176, 1.1 bharadvāja uvāca /
MBh, 12, 176, 2.1 bhṛgur uvāca /
MBh, 12, 176, 5.1 bharadvāja uvāca /
MBh, 12, 176, 6.1 bhṛgur uvāca /
MBh, 12, 177, 1.1 bharadvāja uvāca /
MBh, 12, 177, 3.1 bhṛgur uvāca /
MBh, 12, 177, 6.1 bharadvāja uvāca /
MBh, 12, 177, 10.1 bhṛgur uvāca /
MBh, 12, 177, 27.1 tasya gandhasya vakṣyāmi vistarābhihitān guṇān /
MBh, 12, 177, 29.2 rasajñānaṃ tu vakṣyāmi tanme nigadataḥ śṛṇu //
MBh, 12, 177, 31.1 śabdaḥ sparśaśca rūpaṃ ca triguṇaṃ jyotir ucyate /
MBh, 12, 177, 33.1 śabdasparśau tu vijñeyau dviguṇo vāyur ucyate /
MBh, 12, 177, 34.3 evaṃ dvādaśavistāro vāyavyo guṇa ucyate //
MBh, 12, 177, 35.2 tasya śabdasya vakṣyāmi vistaraṃ vividhātmakam //
MBh, 12, 178, 1.1 bharadvāja uvāca /
MBh, 12, 178, 2.1 bhṛgur uvāca /
MBh, 12, 179, 1.1 bharadvāja uvāca /
MBh, 12, 180, 1.1 bhṛgur uvāca /
MBh, 12, 180, 3.1 bharadvāja uvāca /
MBh, 12, 180, 5.1 bhṛgur uvāca /
MBh, 12, 180, 11.1 bharadvāja uvāca /
MBh, 12, 180, 19.1 bhṛgur uvāca /
MBh, 12, 181, 1.1 bhṛgur uvāca /
MBh, 12, 181, 6.1 bharadvāja uvāca /
MBh, 12, 181, 10.1 bhṛgur uvāca /
MBh, 12, 182, 1.1 bharadvāja uvāca /
MBh, 12, 182, 2.1 bhṛgur uvāca /
MBh, 12, 182, 3.2 nityavratī satyaparaḥ sa vai brāhmaṇa ucyate //
MBh, 12, 182, 5.2 dānādānaratir yaśca sa vai kṣatriya ucyate //
MBh, 12, 183, 1.1 bhṛgur uvāca /
MBh, 12, 183, 6.2 atrocyate /
MBh, 12, 183, 9.1 tat khalu dvividhaṃ sukham ucyate śārīraṃ mānasaṃ ca /
MBh, 12, 183, 10.1 bharadvāja uvāca /
MBh, 12, 183, 10.8 bhagavatā tūktaṃ sukhānāṃ paramāḥ striya iti /
MBh, 12, 183, 10.10 atrocyatām //
MBh, 12, 183, 11.1 bhṛgur uvāca /
MBh, 12, 184, 1.1 bharadvāja uvāca /
MBh, 12, 184, 2.1 bhṛgur uvāca /
MBh, 12, 184, 5.1 bharadvāja uvāca /
MBh, 12, 184, 5.3 dharmaḥ katividho vāpi tad bhavān vaktum arhati //
MBh, 12, 184, 6.1 bhṛgur uvāca /
MBh, 12, 184, 7.1 bharadvāja uvāca /
MBh, 12, 184, 7.3 teṣāṃ sve sve ya ācārāstānme vaktum ihārhasi //
MBh, 12, 184, 8.1 bhṛgur uvāca /
MBh, 12, 184, 14.1 vatsalāḥ sarvabhūtānāṃ vācyāḥ śrotrasukhā giraḥ /
MBh, 12, 185, 1.1 bhṛgur uvāca /
MBh, 12, 185, 5.1 bharadvāja uvāca /
MBh, 12, 185, 5.3 tam ahaṃ jñātum icchāmi tad bhavān vaktum arhati //
MBh, 12, 185, 6.1 bhṛgur uvāca /
MBh, 12, 185, 6.3 puṇyaḥ kṣemyaśca kāmyaśca sa varo loka ucyate //
MBh, 12, 185, 8.1 sa svargasadṛśo deśastatra hyuktāḥ śubhā guṇāḥ /
MBh, 12, 185, 23.1 ityukto 'yaṃ mayā dharmaḥ saṃkṣepād brahmanirmitaḥ /
MBh, 12, 185, 24.1 bhīṣma uvāca /
MBh, 12, 185, 24.2 ityukto bhṛguṇā rājan bharadvājaḥ pratāpavān /
MBh, 12, 186, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 186, 2.1 bhīṣma uvāca /
MBh, 12, 187, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 187, 2.1 bhīṣma uvāca /
MBh, 12, 187, 9.1 rūpaṃ cakṣustathā paktistrividhaṃ teja ucyate /
MBh, 12, 187, 10.2 mahābhūtāni pañcaiva ṣaṣṭhaṃ tu mana ucyate //
MBh, 12, 187, 18.1 yena paśyati taccakṣuḥ śṛṇoti śrotram ucyate /
MBh, 12, 188, 1.1 bhīṣma uvāca /
MBh, 12, 188, 1.2 hanta vakṣyāmi te pārtha dhyānayogaṃ caturvidham /
MBh, 12, 189, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 189, 1.2 cāturāśramyam uktaṃ te rājadharmāstathaiva ca /
MBh, 12, 189, 2.2 saṃdeho 'sti tu kaścinme tad bhavān vaktum arhati //
MBh, 12, 189, 3.2 kiṃ phalaṃ japatām uktaṃ kva vā tiṣṭhanti jāpakāḥ //
MBh, 12, 189, 4.1 japasya ca vidhiṃ kṛtsnaṃ vaktum arhasi me 'nagha /
MBh, 12, 189, 5.1 kiṃ yajñavidhir evaiṣa kim etajjapyam ucyate /
MBh, 12, 189, 6.1 bhīṣma uvāca /
MBh, 12, 189, 8.1 yathā saṃśrūyate rājan kāraṇaṃ cātra vakṣyate /
MBh, 12, 190, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 190, 2.1 bhīṣma uvāca /
MBh, 12, 190, 12.1 yudhiṣṭhira uvāca /
MBh, 12, 190, 13.1 bhīṣma uvāca /
MBh, 12, 191, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 191, 1.3 kautūhalaṃ hi me jātaṃ tad bhavān vaktum arhati //
MBh, 12, 191, 2.1 bhīṣma uvāca /
MBh, 12, 192, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 192, 1.3 vivādo vyāhṛtaḥ pūrvaṃ tad bhavān vaktum arhati //
MBh, 12, 192, 2.1 bhīṣma uvāca /
MBh, 12, 192, 11.1 sāvitryuvāca /
MBh, 12, 192, 12.1 bhīṣma uvāca /
MBh, 12, 192, 12.2 ityuktaḥ sa tadā devyā vipraḥ provāca dharmavit /
MBh, 12, 192, 17.1 evam uktvā bhagavatī jagāma bhavanaṃ svakam /
MBh, 12, 192, 19.1 dharma uvāca /
MBh, 12, 192, 22.1 brāhmaṇa uvāca /
MBh, 12, 192, 23.1 dharma uvāca /
MBh, 12, 192, 24.1 brāhmaṇa uvāca /
MBh, 12, 192, 25.1 dharma uvāca /
MBh, 12, 192, 26.1 brāhmaṇa uvāca /
MBh, 12, 192, 27.1 dharma uvāca /
MBh, 12, 192, 28.1 bhīṣma uvāca /
MBh, 12, 192, 32.1 brāhmaṇa uvāca /
MBh, 12, 192, 33.1 bhīṣma uvāca /
MBh, 12, 192, 38.1 rājovāca /
MBh, 12, 192, 39.1 brāhmaṇa uvāca /
MBh, 12, 192, 41.1 rājovāca /
MBh, 12, 192, 42.1 brāhmaṇa uvāca /
MBh, 12, 192, 43.1 rājovāca /
MBh, 12, 192, 44.1 brāhmaṇa uvāca /
MBh, 12, 192, 45.1 rājovāca /
MBh, 12, 192, 46.1 brāhmaṇa uvāca /
MBh, 12, 192, 47.1 rājovāca /
MBh, 12, 192, 48.1 brāhmaṇa uvāca /
MBh, 12, 192, 50.1 rājovāca /
MBh, 12, 192, 51.1 brāhmaṇa uvāca /
MBh, 12, 192, 52.1 rājovāca /
MBh, 12, 192, 53.1 brāhmaṇa uvāca /
MBh, 12, 192, 53.2 nādade 'paravaktavyaṃ dattaṃ vācā phalaṃ mayā /
MBh, 12, 192, 55.1 dadasveti tvayā coktaṃ dadāmīti tathā mayā /
MBh, 12, 192, 57.1 na yuktaṃ tu mṛṣā vāṇī tvayā vaktum ariṃdama /
MBh, 12, 192, 57.2 tathā mayāpyabhyadhikaṃ mṛṣā vaktuṃ na śakyate //
MBh, 12, 192, 73.1 rājovāca /
MBh, 12, 192, 74.1 brāhmaṇa uvāca /
MBh, 12, 192, 75.1 dharma uvāca /
MBh, 12, 192, 76.1 svarga uvāca /
MBh, 12, 192, 77.1 rājovāca /
MBh, 12, 192, 78.1 brāhmaṇa uvāca /
MBh, 12, 192, 80.1 rājovāca /
MBh, 12, 192, 83.1 bhīṣma uvāca /
MBh, 12, 192, 83.3 gṛhītvānyonyam āveṣṭya kucelāvūcatur vacaḥ //
MBh, 12, 192, 86.1 tāvubhau bhṛśasaṃtaptau rājānam idam ūcatuḥ /
MBh, 12, 192, 87.1 virūpa uvāca /
MBh, 12, 192, 88.1 vikṛta uvāca /
MBh, 12, 192, 89.1 rājovāca /
MBh, 12, 192, 90.1 virūpa uvāca /
MBh, 12, 192, 98.1 rājovāca /
MBh, 12, 192, 99.1 vikṛta uvāca /
MBh, 12, 192, 99.2 dīyatām ityanenoktaṃ dadānīti tathā mayā /
MBh, 12, 192, 100.1 rājovāca /
MBh, 12, 192, 101.1 vikṛta uvāca /
MBh, 12, 192, 102.1 virūpa uvāca /
MBh, 12, 192, 103.1 vikṛta uvāca /
MBh, 12, 192, 104.1 brāhmaṇa uvāca /
MBh, 12, 192, 105.1 rājovāca /
MBh, 12, 192, 107.1 bhīṣma uvāca /
MBh, 12, 192, 107.2 tau covāca sa rājarṣiḥ kṛtakāryau gamiṣyathaḥ /
MBh, 12, 192, 109.1 brāhmaṇa uvāca /
MBh, 12, 192, 110.1 rājovāca /
MBh, 12, 192, 112.1 brāhmaṇa uvāca /
MBh, 12, 192, 113.1 rājovāca /
MBh, 12, 192, 114.1 virūpa uvāca /
MBh, 12, 192, 114.3 sameti ca yad uktaṃ te samā lokāstavāsya ca //
MBh, 12, 192, 117.1 bhīṣma uvāca /
MBh, 12, 193, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 193, 3.1 bhīṣma uvāca /
MBh, 12, 193, 7.1 rājovāca /
MBh, 12, 193, 8.1 brāhmaṇa uvāca /
MBh, 12, 193, 9.1 bhīṣma uvāca /
MBh, 12, 193, 24.1 uṣyatāṃ mayi cetyuktvācetayat sa tataḥ punaḥ /
MBh, 12, 193, 28.1 brahmovāca /
MBh, 12, 193, 30.1 bhīṣma uvāca /
MBh, 12, 193, 30.2 ityuktvā sa tadā devastatraivāntaradhīyata /
MBh, 12, 194, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 194, 2.1 bhīṣma uvāca /
MBh, 12, 194, 4.2 yanmantraśabdair akṛtaprakāśaṃ tad ucyatāṃ me bhagavan yathāvat //
MBh, 12, 194, 6.2 divaukasaścaiva yataḥ prasūtās tad ucyatāṃ me bhagavan purāṇam //
MBh, 12, 194, 10.1 manur uvāca /
MBh, 12, 194, 15.1 kṛtsnastu mantro vidhivat prayukto yajñā yathoktāstvatha dakṣiṇāśca /
MBh, 12, 194, 22.2 yanmantraśabdair akṛtaprakāśaṃ tad ucyamānaṃ śṛṇu me paraṃ yat //
MBh, 12, 195, 1.1 manur uvāca /
MBh, 12, 195, 20.2 jalāśrayaḥ sveda ukto rasaśca vāyvātmakaḥ sparśakṛto guṇaśca //
MBh, 12, 196, 1.1 manur uvāca /
MBh, 12, 197, 1.1 manur uvāca /
MBh, 12, 198, 1.1 manur uvāca /
MBh, 12, 199, 1.1 manur uvāca /
MBh, 12, 199, 13.2 atyeti sarvaduḥkhāni duḥkhaṃ hyantavad ucyate //
MBh, 12, 199, 18.1 ṛcām ādistathā sāmnāṃ yajuṣām ādir ucyate /
MBh, 12, 199, 24.1 sūkṣmeṇa manasā vidmo vācā vaktuṃ na śaknumaḥ /
MBh, 12, 200, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 200, 3.1 bhīṣma uvāca /
MBh, 12, 201, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 201, 2.1 bhīṣma uvāca /
MBh, 12, 201, 7.2 tasya dve nāmanī loke dakṣaḥ ka iti cocyate //
MBh, 12, 201, 16.1 pūṣā tvaṣṭā tathaivendro dvādaśo viṣṇur ucyate /
MBh, 12, 202, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 202, 4.1 bhīṣma uvāca /
MBh, 12, 202, 12.1 svayaṃbhūstān uvācedaṃ nisṛṣṭo 'tra vidhir mayā /
MBh, 12, 202, 29.1 pitāmaha uvāca /
MBh, 12, 203, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 203, 2.1 bhīṣma uvāca /
MBh, 12, 203, 7.1 gurur uvāca /
MBh, 12, 203, 20.1 nyāyatantrāṇyanekāni taistair uktāni vādibhiḥ /
MBh, 12, 203, 20.2 hetvāgamasadācārair yad uktaṃ tad upāsyate //
MBh, 12, 203, 35.2 vyāpya śete mahān ātmā tasmāt puruṣa ucyate //
MBh, 12, 204, 1.1 gurur uvāca /
MBh, 12, 205, 1.1 gurur uvāca /
MBh, 12, 205, 25.1 śiṣya uvāca /
MBh, 12, 205, 27.1 gurur uvāca /
MBh, 12, 206, 1.1 gurur uvāca /
MBh, 12, 207, 1.1 gurur uvāca /
MBh, 12, 207, 2.1 sarveṣām eva bhūtānāṃ puruṣaḥ śreṣṭha ucyate /
MBh, 12, 207, 23.2 tribījam indradaivatyaṃ tasmād indriyam ucyate //
MBh, 12, 208, 1.1 gurur uvāca /
MBh, 12, 208, 10.2 īdṛg alpaṃ ca vaktavyam avikṣiptena cetasā //
MBh, 12, 209, 1.1 gurur uvāca /
MBh, 12, 209, 5.1 atrocyate yathā hyetad veda yogeśvaro hariḥ /
MBh, 12, 210, 1.1 gurur uvāca /
MBh, 12, 210, 17.1 brahmacaryam ahiṃsā ca śārīraṃ tapa ucyate /
MBh, 12, 210, 17.2 vāṅmanoniyamaḥ sāmyaṃ mānasaṃ tapa ucyate //
MBh, 12, 211, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 211, 2.1 bhīṣma uvāca /
MBh, 12, 211, 20.1 jātinirvedam uktvā hi karmanirvedam abravīt /
MBh, 12, 211, 20.2 karmanirvedam uktvā ca sarvanirvedam abravīt //
MBh, 12, 212, 1.1 bhīṣma uvāca /
MBh, 12, 212, 17.1 tyāga eva hi sarveṣām uktānām api karmaṇām /
MBh, 12, 212, 20.1 pañca jñānendriyāṇyuktvā manaḥṣaṣṭhāni cetasi /
MBh, 12, 212, 20.2 manaḥṣaṣṭhāni vakṣyāmi pañca karmendriyāṇi tu //
MBh, 12, 212, 40.2 sthito manasi yo bhāvaḥ sa vai kṣetrajña ucyate //
MBh, 12, 213, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 213, 2.1 bhīṣma uvāca /
MBh, 12, 213, 4.1 damastejo vardhayati pavitraṃ dama ucyate /
MBh, 12, 213, 8.2 yacca teṣu phalaṃ dharme bhūyo dānte tad ucyate //
MBh, 12, 213, 9.1 teṣāṃ liṅgāni vakṣyāmi yeṣāṃ samudayo damaḥ /
MBh, 12, 213, 15.2 sa vai parimitaprajñaḥ sa dānto dvija ucyate //
MBh, 12, 214, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 214, 2.1 bhīṣma uvāca /
MBh, 12, 214, 2.2 avedoktavratopetā bhuñjānāḥ kāryakāriṇaḥ /
MBh, 12, 214, 2.3 vedokteṣu ca bhuñjānā vrataluptā yudhiṣṭhira //
MBh, 12, 214, 3.1 yudhiṣṭhira uvāca /
MBh, 12, 214, 4.1 bhīṣma uvāca /
MBh, 12, 214, 8.1 yudhiṣṭhira uvāca /
MBh, 12, 214, 9.1 bhīṣma uvāca /
MBh, 12, 215, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 215, 3.1 bhīṣma uvāca /
MBh, 12, 215, 13.2 uvāca ślakṣṇayā vācā svāṃ prajñām anuvarṇayan //
MBh, 12, 215, 24.2 karmaṇāṃ viṣayaṃ kṛtsnam ahaṃ vakṣyāmi tacchṛṇu //
MBh, 12, 215, 33.1 śakra uvāca /
MBh, 12, 215, 34.1 prahrāda uvāca /
MBh, 12, 215, 36.1 bhīṣma uvāca /
MBh, 12, 215, 36.2 ityukto daityapatinā śakro vismayam āgamat /
MBh, 12, 216, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 216, 2.1 bhīṣma uvāca /
MBh, 12, 216, 7.1 brahmovāca /
MBh, 12, 216, 7.3 pṛṣṭastu nānṛtaṃ brūyāt tasmād vakṣyāmi te balim //
MBh, 12, 216, 9.1 śakra uvāca /
MBh, 12, 216, 10.1 brahmovāca /
MBh, 12, 216, 11.1 bhīṣma uvāca /
MBh, 12, 216, 11.2 evam ukto bhagavatā mahendraḥ pṛthivīṃ tadā /
MBh, 12, 216, 13.1 śakra uvāca /
MBh, 12, 216, 24.1 balir uvāca /
MBh, 12, 217, 1.1 bhīṣma uvāca /
MBh, 12, 217, 5.1 balir uvāca /
MBh, 12, 218, 1.1 bhīṣma uvāca /
MBh, 12, 218, 4.1 balir uvāca /
MBh, 12, 218, 5.1 śakra uvāca /
MBh, 12, 218, 7.1 śrīr uvāca /
MBh, 12, 218, 9.1 śakra uvāca /
MBh, 12, 218, 10.1 śrīr uvāca /
MBh, 12, 218, 11.1 śakra uvāca /
MBh, 12, 218, 12.1 śrīr uvāca /
MBh, 12, 218, 16.1 śakra uvāca /
MBh, 12, 218, 17.1 śrīr uvāca /
MBh, 12, 218, 18.1 śakra uvāca /
MBh, 12, 218, 18.3 tat kariṣyāmi te vākyam ṛtaṃ tvaṃ vaktum arhasi //
MBh, 12, 218, 19.1 śrīr uvāca /
MBh, 12, 218, 20.1 śakra uvāca /
MBh, 12, 218, 22.1 śrīr uvāca /
MBh, 12, 218, 23.1 śakra uvāca /
MBh, 12, 218, 24.1 śrīr uvāca /
MBh, 12, 218, 25.1 śakra uvāca /
MBh, 12, 218, 26.1 śrīr uvāca /
MBh, 12, 218, 27.1 śakra uvāca /
MBh, 12, 218, 28.1 śrīr uvāca /
MBh, 12, 218, 29.1 śakra uvāca /
MBh, 12, 218, 30.1 bhīṣma uvāca /
MBh, 12, 218, 33.1 śakra uvāca /
MBh, 12, 218, 37.1 bhīṣma uvāca /
MBh, 12, 218, 37.2 evam uktastu daityendro balir indreṇa bhārata /
MBh, 12, 219, 1.1 bhīṣma uvāca /
MBh, 12, 219, 2.2 bhavābhavajñaṃ bhūtānām ityuvāca puraṃdaraḥ //
MBh, 12, 219, 4.1 namucir uvāca /
MBh, 12, 220, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 220, 2.2 etad bhavantaṃ pṛcchāmi tanme vaktum ihārhasi //
MBh, 12, 220, 3.1 bhīṣma uvāca /
MBh, 12, 220, 13.2 adhirūḍho dvipaśreṣṭham ityuvāca śatakratuḥ //
MBh, 12, 220, 22.2 kastvad anya imā vācaḥ sukrūrā vaktum arhati //
MBh, 12, 220, 88.1 evam uktaḥ sahasrākṣo bhagavān pākaśāsanaḥ /
MBh, 12, 220, 88.2 pratisaṃhṛtya saṃrambham ityuvāca śatakratuḥ //
MBh, 12, 220, 116.1 tam evam uktvā bhagavāñ śatakratuḥ pratiprayāto gajarājavāhanaḥ /
MBh, 12, 221, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 221, 2.1 bhīṣma uvāca /
MBh, 12, 221, 17.2 devarājaḥ śriyaṃ rājan vākyaṃ cedam uvāca ha //
MBh, 12, 221, 19.1 śrīr uvāca /
MBh, 12, 221, 27.1 śakra uvāca /
MBh, 12, 221, 28.1 śrīr uvāca /
MBh, 12, 221, 84.1 bhīṣma uvāca /
MBh, 12, 221, 84.2 ityuktavacanāṃ devīm atyarthaṃ tau nanandatuḥ /
MBh, 12, 222, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 222, 2.1 bhīṣma uvāca /
MBh, 12, 222, 6.1 iti tenānuyuktaḥ sa tam uvāca mahātapāḥ /
MBh, 12, 222, 9.1 uktāśca na vivakṣanti vaktāram ahite ratam /
MBh, 12, 223, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 223, 2.1 bhīṣma uvāca /
MBh, 12, 223, 3.1 ugrasena uvāca /
MBh, 12, 223, 4.1 vāsudeva uvāca /
MBh, 12, 224, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 224, 5.2 tato bhūyastu pṛcchāmi tad bhavān vaktum arhati //
MBh, 12, 224, 6.1 bhīṣma uvāca /
MBh, 12, 224, 9.2 brāhmaṇasya ca yat kṛtyaṃ tad bhavān vaktum arhati //
MBh, 12, 224, 13.2 māsaḥ smṛto rātryahanī ca triṃśat saṃvatsaro dvādaśamāsa uktaḥ /
MBh, 12, 224, 17.2 tayoḥ saṃkhyāya varṣāgraṃ brāhme vakṣyāmyahaḥkṣape //
MBh, 12, 224, 28.2 sahasraṃ parivṛttaṃ tad brāhmaṃ divasam ucyate //
MBh, 12, 224, 37.2 rociṣṇu jāyate tatra tad rūpaguṇam ucyate //
MBh, 12, 224, 38.2 adbhyo gandhaguṇā bhūmiḥ pūrvaiṣā sṛṣṭir ucyate //
MBh, 12, 224, 42.2 śarīrāśrayaṇaṃ prāptāstataḥ puruṣa ucyate //
MBh, 12, 224, 58.1 yad uktaṃ vedavādeṣu gahanaṃ vedadṛṣṭibhiḥ /
MBh, 12, 224, 74.1 pratyāhāraṃ tu vakṣyāmi śarvaryādau gate 'hani /
MBh, 12, 225, 1.1 vyāsa uvāca /
MBh, 12, 226, 1.1 vyāsa uvāca /
MBh, 12, 226, 1.3 brāhmaṇasya tu yat kṛtyaṃ tat te vakṣyāmi pṛcchate //
MBh, 12, 226, 6.1 gṛhasthastveva sarveṣāṃ caturṇāṃ mūlam ucyate /
MBh, 12, 227, 1.1 vyāsa uvāca /
MBh, 12, 227, 1.2 trayīvidyām avekṣeta vedeṣūktām athāṅgataḥ /
MBh, 12, 228, 1.1 vyāsa uvāca /
MBh, 12, 228, 12.2 akṣaraṃ gantumanaso vidhiṃ vakṣyāmi śīghragam //
MBh, 12, 229, 1.1 vyāsa uvāca /
MBh, 12, 229, 2.1 śuka uvāca /
MBh, 12, 229, 3.1 vyāsa uvāca /
MBh, 12, 230, 1.1 vyāsa uvāca /
MBh, 12, 230, 11.1 tad uktaṃ vedavādeṣu gahanaṃ vedadarśibhiḥ /
MBh, 12, 230, 13.2 kuryād anyanna vā kuryānmaitro brāhmaṇa ucyate //
MBh, 12, 231, 1.1 bhīṣma uvāca /
MBh, 12, 231, 1.2 ityukto 'bhipraśasyaitat paramarṣestu śāsanam /
MBh, 12, 231, 2.1 śuka uvāca /
MBh, 12, 231, 5.1 vyāsa uvāca /
MBh, 12, 231, 9.2 darśanānīndriyoktāni dvārāṇyāhārasiddhaye //
MBh, 12, 231, 34.1 haṃsoktaṃ cākṣaraṃ caiva kūṭasthaṃ yat tad akṣaram /
MBh, 12, 232, 1.1 vyāsa uvāca /
MBh, 12, 232, 34.1 idaṃ maharṣer vacanaṃ mahātmano yathāvad uktaṃ manasānudṛśya ca /
MBh, 12, 233, 1.1 śuka uvāca /
MBh, 12, 233, 3.1 bhīṣma uvāca /
MBh, 12, 233, 3.2 ityuktaḥ pratyuvācedaṃ parāśarasutaḥ sutam /
MBh, 12, 234, 1.1 śuka uvāca /
MBh, 12, 234, 3.1 vede vacanam uktaṃ tu kuru karma tyajeti ca /
MBh, 12, 234, 5.1 vyāsa uvāca /
MBh, 12, 234, 10.1 śuka uvāca /
MBh, 12, 234, 12.1 bhīṣma uvāca /
MBh, 12, 234, 12.2 ityuktaḥ pratyuvācedaṃ gandhavatyāḥ sutaḥ sutam /
MBh, 12, 234, 13.2 yathoktakāriṇaḥ sarve gacchanti paramāṃ gatim //
MBh, 12, 234, 26.1 ye kecid vistareṇoktā niyamā brahmacāriṇaḥ /
MBh, 12, 235, 1.1 vyāsa uvāca /
MBh, 12, 235, 21.2 ye coktā niyamāsteṣāṃ sarvaṃ kāryaṃ bubhūṣatā //
MBh, 12, 236, 1.1 bhīṣma uvāca /
MBh, 12, 236, 1.3 tadanantaram uktaṃ yat tannibodha yudhiṣṭhira //
MBh, 12, 236, 4.1 vyāsa uvāca /
MBh, 12, 236, 30.2 caturtham uktaṃ paramāśramaṃ śṛṇu prakīrtyamānaṃ paramaṃ parāyaṇam //
MBh, 12, 237, 1.1 śuka uvāca /
MBh, 12, 237, 2.1 vyāsa uvāca /
MBh, 12, 238, 1.1 vyāsa uvāca /
MBh, 12, 238, 15.3 snātakānām idaṃ śāstraṃ vācyaṃ putrānuśāsanam //
MBh, 12, 238, 16.2 nāvedaviduṣe vācyaṃ tathā nānugatāya ca //
MBh, 12, 238, 18.3 rahasyadharmaṃ vaktavyaṃ nānyasmai tu kathaṃcana //
MBh, 12, 239, 1.1 śuka uvāca /
MBh, 12, 239, 2.1 vyāsa uvāca /
MBh, 12, 239, 7.1 śuka uvāca /
MBh, 12, 239, 8.1 vyāsa uvāca /
MBh, 12, 239, 12.1 vāyoḥ sparśo raso 'dbhyaśca jyotiṣo rūpam ucyate /
MBh, 12, 239, 14.1 indriyāṇi nare pañca ṣaṣṭhaṃ tu mana ucyate /
MBh, 12, 239, 15.2 buddhir adhyavasānāya sākṣī kṣetrajña ucyate //
MBh, 12, 240, 1.1 vyāsa uvāca /
MBh, 12, 240, 4.2 śṛṇvatī bhavati śrotraṃ spṛśatī sparśa ucyate //
MBh, 12, 241, 1.1 vyāsa uvāca /
MBh, 12, 242, 1.1 śuka uvāca /
MBh, 12, 242, 2.1 vyāsa uvāca /
MBh, 12, 242, 4.2 tajjyāyaḥ sarvadharmebhyaḥ sa dharmaḥ para ucyate //
MBh, 12, 242, 25.2 pṛṣṭo hīdaṃ prītimatā hitārthaṃ brūyāt sutasyeha yad uktam etat //
MBh, 12, 243, 1.1 vyāsa uvāca /
MBh, 12, 243, 18.2 yo hyāste brāhmaṇaḥ śiṣṭaḥ sa ātmaratir ucyate //
MBh, 12, 244, 1.1 vyāsa uvāca /
MBh, 12, 244, 10.2 ekādaśo 'ntarātmā ca sarvataḥ para ucyate //
MBh, 12, 245, 1.1 vyāsa uvāca /
MBh, 12, 245, 1.3 karmabhiḥ paripaśyanti śāstroktaiḥ śāstracetasaḥ //
MBh, 12, 246, 1.1 vyāsa uvāca /
MBh, 12, 246, 12.1 tatra buddhir hi durdharṣā manaḥ sādharmyam ucyate /
MBh, 12, 247, 1.1 bhīṣma uvāca /
MBh, 12, 247, 2.2 tato 'ham api vakṣyāmi bhūyaḥ putra nidarśanam //
MBh, 12, 247, 11.1 yudhiṣṭhira uvāca /
MBh, 12, 247, 12.1 bhīṣma uvāca /
MBh, 12, 247, 13.1 tat putra cintākalitaṃ yad uktam anāgataṃ vai tava saṃpratīha /
MBh, 12, 248, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 248, 7.1 bhīṣma uvāca /
MBh, 12, 249, 1.1 sthāṇur uvāca /
MBh, 12, 249, 3.1 prajāpatir uvāca /
MBh, 12, 249, 6.1 sthāṇur uvāca /
MBh, 12, 249, 13.1 nārada uvāca /
MBh, 12, 249, 21.1 evam uktā tu sā devī mṛtyuḥ kamalamālinī /
MBh, 12, 250, 1.1 nārada uvāca /
MBh, 12, 250, 1.3 uvāca prāñjalir bhūtvā latevāvarjitā tadā //
MBh, 12, 250, 9.1 pitāmaha uvāca /
MBh, 12, 250, 10.2 kriyatām anavadyāṅgi yathoktaṃ madvaco 'naghe //
MBh, 12, 250, 11.1 nārada uvāca /
MBh, 12, 250, 11.2 evam uktā mahābāho mṛtyuḥ parapuraṃjaya /
MBh, 12, 250, 12.1 punaḥ punar athoktā sā gatasattveva bhāminī /
MBh, 12, 250, 27.2 mayā hyuktaṃ mṛṣā bhadre bhavitā neha kiṃcana //
MBh, 12, 250, 31.1 saivam uktā mahārāja kṛtāñjalir uvāca ha /
MBh, 12, 250, 31.1 saivam uktā mahārāja kṛtāñjalir uvāca ha /
MBh, 12, 250, 35.1 evaṃ dharmaṃ pālayiṣyasyathoktaṃ na cātmānaṃ majjayiṣyasyadharme /
MBh, 12, 251, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 251, 3.1 bhīṣma uvāca /
MBh, 12, 251, 4.1 api hyuktāni karmāṇi vyavasyantyuttarāvare /
MBh, 12, 251, 17.1 dātavyam ityayaṃ dharma ukto bhūtahite rataiḥ /
MBh, 12, 251, 20.1 yo 'nyasya syād upapatiḥ sa kaṃ kiṃ vaktum arhati /
MBh, 12, 252, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 253, 1.1 bhīṣma uvāca /
MBh, 12, 253, 7.2 abruvaṃśca piśācāstaṃ naivaṃ tvaṃ vaktum arhasi //
MBh, 12, 253, 8.2 so 'pyevaṃ nārhate vaktuṃ yathā tvaṃ dvijasattama //
MBh, 12, 253, 9.1 ityukto jājalir bhūtaiḥ pratyuvāca mahātapāḥ /
MBh, 12, 253, 11.1 ityukto jājalir bhūtair jagāma vimanāstadā /
MBh, 12, 253, 12.1 yudhiṣṭhira uvāca /
MBh, 12, 253, 13.1 bhīṣma uvāca /
MBh, 12, 253, 43.2 so 'pyevaṃ nārhate vaktuṃ yathā tvaṃ bhāṣase dvija //
MBh, 12, 253, 47.1 tulādhāra uvāca /
MBh, 12, 254, 1.1 bhīṣma uvāca /
MBh, 12, 254, 1.2 ityuktaḥ sa tadā tena tulādhāreṇa dhīmatā /
MBh, 12, 254, 4.1 evam uktastulādhāro brāhmaṇena yaśasvinā /
MBh, 12, 254, 4.2 uvāca dharmasūkṣmāṇi vaiśyo dharmārthatattvavit /
MBh, 12, 254, 48.1 ityuktvā te mahātmānaḥ sarve tattvārthadarśinaḥ /
MBh, 12, 255, 1.1 jājalir uvāca /
MBh, 12, 255, 4.1 tulādhāra uvāca /
MBh, 12, 255, 4.2 vakṣyāmi jājale vṛttiṃ nāsmi brāhmaṇa nāstikaḥ /
MBh, 12, 255, 35.1 jājalir uvāca /
MBh, 12, 255, 37.1 tulādhāra uvāca /
MBh, 12, 255, 38.2 puroḍāśo hi sarveṣāṃ paśūnāṃ medhya ucyate //
MBh, 12, 255, 41.1 bhīṣma uvāca /
MBh, 12, 256, 1.1 tulādhāra uvāca /
MBh, 12, 256, 5.1 bhīṣma uvāca /
MBh, 12, 256, 10.1 prajāpatistān uvāca viṣamaṃ kṛtam ityuta /
MBh, 12, 256, 17.2 samyak caivam upālabdho dharmaścoktaḥ sanātanaḥ //
MBh, 12, 257, 1.1 bhīṣma uvāca /
MBh, 12, 257, 12.1 yudhiṣṭhira uvāca /
MBh, 12, 257, 13.1 bhīṣma uvāca /
MBh, 12, 258, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 258, 2.1 bhīṣma uvāca /
MBh, 12, 258, 5.2 cirakāryābhisampatteś cirakārī tathocyate //
MBh, 12, 258, 6.1 alasagrahaṇaṃ prāpto durmedhāvī tathocyate /
MBh, 12, 258, 7.2 pitroktaḥ kupitenātha jahīmāṃ jananīm iti //
MBh, 12, 258, 8.1 sa tatheti cireṇoktvā svabhāvāccirakārikaḥ /
MBh, 12, 258, 38.1 yaśca nokto hi nirdeśaḥ striyā maithunatṛptaye /
MBh, 12, 258, 46.1 paravatyasmi cāpyuktaḥ praṇayiṣye nayena ca /
MBh, 12, 259, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 259, 2.1 bhīṣma uvāca /
MBh, 12, 259, 5.1 dyumatsena uvāca /
MBh, 12, 259, 7.1 satyavān uvāca /
MBh, 12, 259, 17.1 dyumatsena uvāca /
MBh, 12, 259, 23.1 satyavān uvāca /
MBh, 12, 259, 24.1 dyumatsena uvāca /
MBh, 12, 260, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 260, 3.1 bhīṣma uvāca /
MBh, 12, 260, 12.1 kapila uvāca /
MBh, 12, 260, 14.2 teṣāṃ jyāyaḥkanīyastvaṃ phaleṣūktaṃ balābalam //
MBh, 12, 260, 18.1 syūmaraśmir uvāca /
MBh, 12, 260, 26.2 agnir jñeyo gṛhapatiḥ sa saptadaśa ucyate /
MBh, 12, 260, 31.1 yajñāṅgānyapi caitāni yathoktāni nasaṃśayaḥ /
MBh, 12, 261, 1.1 kapila uvāca /
MBh, 12, 261, 5.1 syūmaraśmir uvāca /
MBh, 12, 261, 19.1 kapila uvāca /
MBh, 12, 261, 36.1 syūmaraśmir uvāca /
MBh, 12, 261, 37.1 kapila uvāca /
MBh, 12, 261, 38.1 syūmaraśmir uvāca /
MBh, 12, 261, 45.1 kapila uvāca /
MBh, 12, 261, 53.1 syūmaraśmir uvāca /
MBh, 12, 262, 1.1 kapila uvāca /
MBh, 12, 262, 28.2 saṃtoṣamūlastyāgātmā jñānādhiṣṭhānam ucyate //
MBh, 12, 262, 31.1 syūmaraśmir uvāca /
MBh, 12, 262, 33.1 kapila uvāca /
MBh, 12, 262, 34.1 syūmaraśmir uvāca /
MBh, 12, 262, 34.3 āśramāṇāṃ ca sarveṣāṃ niṣṭhāyām aikyam ucyate //
MBh, 12, 262, 35.1 ekatve ca pṛthaktve ca viśeṣo nānya ucyate /
MBh, 12, 262, 36.1 kapila uvāca /
MBh, 12, 263, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 263, 2.1 bhīṣma uvāca /
MBh, 12, 263, 10.2 tasyopakāre niyatām imāṃ vācam uvāca ha //
MBh, 12, 263, 18.2 uvāca patitaṃ bhūmau kuṇḍadhāra kim iṣyate //
MBh, 12, 263, 19.1 kuṇḍadhāra uvāca /
MBh, 12, 263, 20.1 bhīṣma uvāca /
MBh, 12, 263, 23.1 kuṇḍadhāra uvāca /
MBh, 12, 263, 26.1 maṇibhadra uvāca /
MBh, 12, 263, 27.1 bhīṣma uvāca /
MBh, 12, 263, 28.1 maṇibhadra uvāca /
MBh, 12, 263, 29.1 bhīṣma uvāca /
MBh, 12, 263, 31.1 brāhmaṇa uvāca /
MBh, 12, 263, 32.1 bhīṣma uvāca /
MBh, 12, 263, 44.1 kuṇḍadhāra uvāca /
MBh, 12, 263, 46.1 bhīṣma uvāca /
MBh, 12, 263, 47.1 kuṇḍadhāra uvāca /
MBh, 12, 263, 49.1 bhīṣma uvāca /
MBh, 12, 263, 49.3 uvāca cainaṃ dharmātmā mahānme 'nugrahaḥ kṛtaḥ //
MBh, 12, 263, 51.1 kṣāntam eva mayetyuktvā kuṇḍadhāro dvijarṣabham /
MBh, 12, 264, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 264, 2.1 bhīṣma uvāca /
MBh, 12, 264, 11.1 evam uktā nivṛttā sā praviṣṭā yajñapāvakam /
MBh, 12, 265, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 265, 2.1 bhīṣma uvāca /
MBh, 12, 266, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 266, 1.2 mokṣaḥ pitāmahenokta upāyānnānupāyataḥ /
MBh, 12, 266, 2.1 bhīṣma uvāca /
MBh, 12, 267, 1.1 bhīṣma uvāca /
MBh, 12, 267, 4.1 asita uvāca /
MBh, 12, 267, 20.1 jalpanābhyavahārārthaṃ mukham indriyam ucyate /
MBh, 12, 268, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 268, 3.1 bhīṣma uvāca /
MBh, 12, 269, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 269, 2.1 bhīṣma uvāca /
MBh, 12, 270, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 270, 6.1 bhīṣma uvāca /
MBh, 12, 270, 16.1 vṛtra uvāca /
MBh, 12, 270, 23.1 bhīṣma uvāca /
MBh, 12, 270, 24.1 vṛtra uvāca /
MBh, 12, 270, 34.1 itīdam uktaḥ sa munistadānīṃ pratyāha yat tacchṛṇu rājasiṃha /
MBh, 12, 270, 34.2 mayocyamānaṃ puruṣarṣabha tvam ananyacittaḥ saha sodarīyaiḥ //
MBh, 12, 271, 1.1 uśanovāca /
MBh, 12, 271, 3.1 bhīṣma uvāca /
MBh, 12, 271, 56.1 vṛtra uvāca /
MBh, 12, 271, 58.1 bhīṣma uvāca /
MBh, 12, 271, 58.2 evam uktvā sa kaunteya vṛtraḥ prāṇān avāsṛjat /
MBh, 12, 271, 59.1 yudhiṣṭhira uvāca /
MBh, 12, 271, 60.1 bhīṣma uvāca /
MBh, 12, 271, 64.1 yudhiṣṭhira uvāca /
MBh, 12, 271, 68.1 bhīṣma uvāca /
MBh, 12, 272, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 272, 7.1 bhīṣma uvāca /
MBh, 12, 272, 22.1 vasiṣṭha uvāca /
MBh, 12, 272, 27.1 bhīṣma uvāca /
MBh, 12, 272, 29.3 ūcur vṛtravināśārthaṃ lokānāṃ hitakāmyayā //
MBh, 12, 272, 33.2 ūcur ekāgramanaso jahi vṛtram iti prabho //
MBh, 12, 272, 34.1 maheśvara uvāca /
MBh, 12, 272, 39.1 śakra uvāca /
MBh, 12, 272, 40.1 bhīṣma uvāca /
MBh, 12, 273, 1.1 bhīṣma uvāca /
MBh, 12, 273, 21.1 tām uvāca mahābāho brahmahatyāṃ pitāmahaḥ /
MBh, 12, 273, 23.1 brahmahatyovāca /
MBh, 12, 273, 26.1 bhīṣma uvāca /
MBh, 12, 273, 28.2 yat kartavyaṃ mayā deva tad bhavān vaktum arhati //
MBh, 12, 273, 29.1 brahmovāca /
MBh, 12, 273, 30.1 agnir uvāca /
MBh, 12, 273, 31.1 brahmovāca /
MBh, 12, 273, 33.1 bhīṣma uvāca /
MBh, 12, 273, 33.2 ityuktaḥ pratijagrāha tad vaco havyakavyabhuk /
MBh, 12, 273, 34.2 imam arthaṃ mahārāja vaktuṃ samupacakrame //
MBh, 12, 273, 35.1 tato vṛkṣauṣadhitṛṇaṃ tathaivoktaṃ yathātatham /
MBh, 12, 273, 39.1 brahmovāca /
MBh, 12, 273, 40.1 bhīṣma uvāca /
MBh, 12, 273, 40.2 tato vṛkṣauṣadhitṛṇam evam uktaṃ mahātmanā /
MBh, 12, 273, 42.2 caturtham asyā bhāgaṃ hi mayoktāḥ sampratīcchata //
MBh, 12, 273, 43.1 apsarasa ūcuḥ /
MBh, 12, 273, 44.1 brahmovāca /
MBh, 12, 273, 45.1 bhīṣma uvāca /
MBh, 12, 273, 45.2 tatheti hṛṣṭamanasa uktvāthāpsarasāṃ gaṇāḥ /
MBh, 12, 273, 47.2 idam ūcur vaco rājan praṇipatya pitāmaham //
MBh, 12, 273, 49.1 brahmovāca /
MBh, 12, 273, 50.1 āpa ūcuḥ /
MBh, 12, 273, 52.1 brahmovāca /
MBh, 12, 273, 54.1 bhīṣma uvāca /
MBh, 12, 274, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 274, 4.1 bhīṣma uvāca /
MBh, 12, 274, 4.3 vistaraṃ cāsya vakṣyāmi yādṛśaṃ caiva bhārata //
MBh, 12, 274, 18.2 pūrvoktena vidhānena yakṣyamāṇo 'nvapadyata //
MBh, 12, 274, 21.2 uvāca vacanaṃ sādhvī devaṃ paśupatiṃ patim //
MBh, 12, 274, 23.1 maheśvara uvāca /
MBh, 12, 274, 24.1 umā uvāca /
MBh, 12, 274, 25.1 maheśvara uvāca /
MBh, 12, 274, 27.1 umā uvāca /
MBh, 12, 274, 29.1 bhīṣma uvāca /
MBh, 12, 274, 29.2 evam uktvā tu sā devī devaṃ paśupatiṃ patim /
MBh, 12, 274, 47.1 ityukto brahmaṇā devo bhāge cāpi prakalpite /
MBh, 12, 274, 54.1 śārdūleṣvatha dharmajña śramo jvara ihocyate /
MBh, 12, 275, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 275, 2.1 bhīṣma uvāca /
MBh, 12, 275, 3.1 nārada uvāca /
MBh, 12, 275, 5.1 samaṅga uvāca /
MBh, 12, 276, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 276, 2.1 bhīṣma uvāca /
MBh, 12, 276, 2.3 śravaṇaṃ caiva vidyānāṃ kūṭasthaṃ śreya ucyate //
MBh, 12, 276, 7.2 yat kāryaṃ na vyavasyāmastad bhavān vaktum arhati //
MBh, 12, 276, 12.1 nārada uvāca /
MBh, 12, 276, 20.2 saṃtoṣaścaikacaryā ca kūṭasthaṃ śreya ucyate //
MBh, 12, 277, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 277, 2.1 bhīṣma uvāca /
MBh, 12, 277, 3.1 sagara uvāca /
MBh, 12, 277, 4.1 bhīṣma uvāca /
MBh, 12, 277, 4.2 evam uktastadā tārkṣyaḥ sarvaśāstraviśāradaḥ /
MBh, 12, 277, 7.1 snehajān iha te pāśān vakṣyāmi śṛṇu tānmama /
MBh, 12, 277, 12.2 mokṣārtho vistareṇāpi bhūyo vakṣyāmi tacchṛṇu //
MBh, 12, 277, 27.2 bhoktavyam iti yaḥ khinno doṣabuddhiḥ sa ucyate //
MBh, 12, 278, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 278, 6.1 bhīṣma uvāca /
MBh, 12, 278, 12.1 kubera uvāca /
MBh, 12, 278, 13.1 bhīṣma uvāca /
MBh, 12, 278, 18.2 pinākam iti covāca śūlam ugrāyudhaḥ prabhuḥ //
MBh, 12, 278, 21.1 yudhiṣṭhira uvāca /
MBh, 12, 278, 22.1 bhīṣma uvāca /
MBh, 12, 278, 29.1 uśanā tu tadovāca jaṭharastho mahāmuniḥ /
MBh, 12, 278, 30.1 tam uvāca mahādevo gaccha śiśnena mokṣaṇam /
MBh, 12, 278, 35.1 devyuvāca /
MBh, 12, 278, 36.1 bhīṣma uvāca /
MBh, 12, 279, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 279, 3.1 bhīṣma uvāca /
MBh, 12, 280, 1.1 parāśara uvāca /
MBh, 12, 281, 1.1 parāśara uvāca /
MBh, 12, 282, 1.1 parāśara uvāca /
MBh, 12, 282, 8.2 na tat seveta medhāvī na taddhitam ihocyate //
MBh, 12, 283, 1.1 parāśara uvāca /
MBh, 12, 283, 2.1 nityaṃ trayāṇāṃ varṇānāṃ śūdraḥ śuśrūṣur ucyate /
MBh, 12, 283, 6.2 madenābhiplutamanāstacca nagrāhyam ucyate //
MBh, 12, 283, 24.2 dharmārthaṃ nyāyam utsṛjya na tat kalyāṇam ucyate //
MBh, 12, 283, 27.2 nirguṇo yo hi durbuddhir ātmanaḥ so 'rir ucyate //
MBh, 12, 284, 1.1 parāśara uvāca /
MBh, 12, 284, 1.3 tapovidhiṃ tu vakṣyāmi tanme nigadataḥ śṛṇu //
MBh, 12, 284, 27.1 yad iṣṭaṃ tat sukhaṃ prāhur dveṣyaṃ duḥkham ihocyate /
MBh, 12, 285, 1.1 janaka uvāca /
MBh, 12, 285, 3.1 parāśara uvāca /
MBh, 12, 285, 10.1 janaka uvāca /
MBh, 12, 285, 12.1 parāśara uvāca /
MBh, 12, 285, 19.1 janaka uvāca /
MBh, 12, 285, 20.1 parāśara uvāca /
MBh, 12, 285, 31.1 janaka uvāca /
MBh, 12, 285, 32.1 parāśara uvāca /
MBh, 12, 285, 35.1 janaka uvāca /
MBh, 12, 285, 36.1 parāśara uvāca /
MBh, 12, 285, 39.1 sarve varṇā dharmakāryāṇi samyak kṛtvā rājan satyavākyāni coktvā /
MBh, 12, 286, 1.1 parāśara uvāca /
MBh, 12, 286, 25.2 daṃṣṭribhyaśca paśubhyaśca prākṛto vadha ucyate //
MBh, 12, 286, 41.1 bhīṣma uvāca /
MBh, 12, 287, 1.1 bhīṣma uvāca /
MBh, 12, 287, 3.1 parāśara uvāca /
MBh, 12, 287, 45.1 bhīṣma uvāca /
MBh, 12, 287, 45.2 ityukto janako rājan yathātathyaṃ manīṣiṇā /
MBh, 12, 288, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 288, 2.1 bhīṣma uvāca /
MBh, 12, 288, 4.1 sādhyā ūcuḥ /
MBh, 12, 288, 7.1 haṃsa uvāca /
MBh, 12, 288, 23.1 na tathā vaktum icchanti kalyāṇān puruṣe guṇān /
MBh, 12, 288, 23.2 yathaiṣāṃ vaktum icchanti nairguṇyam anuyuñjakāḥ //
MBh, 12, 288, 39.1 sādhyā ūcuḥ /
MBh, 12, 288, 40.1 haṃsa uvāca /
MBh, 12, 288, 41.1 sādhyā ūcuḥ /
MBh, 12, 288, 42.1 haṃsa uvāca /
MBh, 12, 288, 43.1 sādhyā ūcuḥ /
MBh, 12, 288, 43.2 kiṃ brāhmaṇānāṃ devatvaṃ kiṃ ca sādhutvam ucyate /
MBh, 12, 288, 44.1 haṃsa uvāca /
MBh, 12, 288, 44.2 svādhyāya eṣāṃ devatvaṃ vrataṃ sādhutvam ucyate /
MBh, 12, 288, 44.3 asādhutvaṃ parīvādo mṛtyur mānuṣam ucyate //
MBh, 12, 288, 45.1 bhīṣma uvāca /
MBh, 12, 288, 45.3 kṣetraṃ vai karmaṇāṃ yoniḥ sadbhāvaḥ satyam ucyate //
MBh, 12, 289, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 289, 1.2 sāṃkhye yoge ca me tāta viśeṣaṃ vaktum arhasi /
MBh, 12, 289, 2.1 bhīṣma uvāca /
MBh, 12, 289, 10.1 yudhiṣṭhira uvāca /
MBh, 12, 289, 11.1 bhīṣma uvāca /
MBh, 12, 289, 29.2 nidarśanārthaṃ sūkṣmāṇi vakṣyāmi ca punastava //
MBh, 12, 289, 42.1 yudhiṣṭhira uvāca /
MBh, 12, 289, 42.3 yogī balam avāpnoti tad bhavān vaktum arhati //
MBh, 12, 289, 43.1 bhīṣma uvāca /
MBh, 12, 290, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 290, 3.1 bhīṣma uvāca /
MBh, 12, 290, 52.1 yudhiṣṭhira uvāca /
MBh, 12, 290, 52.3 etanme saṃśayaṃ kṛtsnaṃ vaktum arhasi tattvataḥ //
MBh, 12, 290, 53.1 bhīṣma uvāca /
MBh, 12, 290, 54.1 kāmakrodhau bhayaṃ nidrā pañcamaḥ śvāsa ucyate /
MBh, 12, 290, 76.1 yudhiṣṭhira uvāca /
MBh, 12, 290, 77.1 yad atra tathyaṃ tanme tvaṃ yathāvad vaktum arhasi /
MBh, 12, 290, 80.1 bhīṣma uvāca /
MBh, 12, 290, 105.1 śamaśca dṛṣṭaḥ paramaṃ balaṃ ca jñānaṃ ca sūkṣmaṃ ca yathāvad uktam /
MBh, 12, 290, 110.1 etanmayoktaṃ naradeva tattvaṃ nārāyaṇo viśvam idaṃ purāṇam /
MBh, 12, 291, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 291, 1.2 kiṃ tad akṣaram ityuktaṃ yasmānnāvartate punaḥ /
MBh, 12, 291, 1.3 kiṃ ca tat kṣaram ityuktaṃ yasmād āvartate punaḥ //
MBh, 12, 291, 3.1 tvaṃ hi jñānanidhir viprair ucyase vedapāragaiḥ /
MBh, 12, 291, 7.1 bhīṣma uvāca /
MBh, 12, 291, 12.1 yacca tat kṣaram ityuktaṃ yatredaṃ kṣarate jagat /
MBh, 12, 291, 13.1 vasiṣṭha uvāca /
MBh, 12, 291, 14.2 daśakalpaśatāvṛttaṃ tad ahar brāhmam ucyate /
MBh, 12, 291, 35.1 etad akṣaram ityuktaṃ kṣaratīdaṃ yathā jagat /
MBh, 12, 291, 43.2 yo 'haṃ so 'ham iti hyuktvā guṇān anu nivartate //
MBh, 12, 292, 1.1 vasiṣṭha uvāca /
MBh, 12, 293, 1.1 vasiṣṭha uvāca /
MBh, 12, 293, 7.2 sā hyasya prakṛtir dṛṣṭā tatkṣayānmokṣa ucyate //
MBh, 12, 293, 12.1 karālajanaka uvāca /
MBh, 12, 293, 12.3 strīpuṃsor vāpi bhagavan saṃbandhastadvad ucyate //
MBh, 12, 293, 15.2 ṛtau nirvartate rūpaṃ tad vakṣyāmi nidarśanam //
MBh, 12, 293, 18.1 pramāṇaṃ yacca vedoktaṃ śāstroktaṃ yacca paṭhyate /
MBh, 12, 293, 18.1 pramāṇaṃ yacca vedoktaṃ śāstroktaṃ yacca paṭhyate /
MBh, 12, 293, 22.1 vasiṣṭha uvāca /
MBh, 12, 293, 22.2 yad etad uktaṃ bhavatā vedaśāstranidarśanam /
MBh, 12, 293, 26.1 granthasyārthaṃ ca pṛṣṭaḥ saṃstādṛśo vaktum arhati /
MBh, 12, 293, 27.2 sa kathaṃ mandavijñāno granthaṃ vakṣyati nirṇayāt //
MBh, 12, 293, 28.1 nirṇayaṃ cāpi chidrātmā na taṃ vakṣyati tattvataḥ /
MBh, 12, 293, 39.2 kevalaṃ tvabhimānitvād guṇeṣvaguṇa ucyate //
MBh, 12, 293, 47.1 paraspareṇaitad uktaṃ kṣarākṣaranidarśanam /
MBh, 12, 293, 47.2 ekatvam akṣaraṃ prāhur nānātvaṃ kṣaram ucyate //
MBh, 12, 294, 1.1 karālajanaka uvāca /
MBh, 12, 294, 1.2 nānātvaikatvam ityuktaṃ tvayaitad ṛṣisattama /
MBh, 12, 294, 3.1 akṣarakṣarayor uktaṃ tvayā yad api kāraṇam /
MBh, 12, 294, 6.1 vasiṣṭha uvāca /
MBh, 12, 294, 11.2 tiṣṭhantam ajaraṃ taṃ tu yat tad uktaṃ manīṣibhiḥ //
MBh, 12, 294, 24.1 sa tamonuda ityuktastattvajñair vedapāragaiḥ /
MBh, 12, 294, 26.1 yogadarśanam etāvad uktaṃ te tattvato mayā /
MBh, 12, 294, 37.1 kṣetraṃ jānāti cāvyaktaṃ kṣetrajña iti cocyate /
MBh, 12, 294, 38.1 anyad eva ca kṣetraṃ syād anyaḥ kṣetrajña ucyate /
MBh, 12, 294, 38.2 kṣetram avyaktam ityuktaṃ jñātā vai pañcaviṃśakaḥ //
MBh, 12, 294, 39.1 anyad eva ca jñānaṃ syād anyajjñeyaṃ tad ucyate /
MBh, 12, 294, 39.2 jñānam avyaktam ityuktaṃ jñeyo vai pañcaviṃśakaḥ //
MBh, 12, 294, 40.1 avyaktaṃ kṣetram ityuktaṃ tathā sattvaṃ tatheśvaram /
MBh, 12, 294, 49.1 sarvam avyaktam ityuktam asarvaḥ pañcaviṃśakaḥ /
MBh, 12, 295, 1.1 vasiṣṭha uvāca /
MBh, 12, 295, 1.2 sāṃkhyadarśanam etāvad uktaṃ te nṛpasattama /
MBh, 12, 295, 8.2 sarvasya sarvam ityuktaṃ jñeyaṃ jñānasya pārthiva //
MBh, 12, 295, 9.1 jñānam avyaktam ityuktaṃ jñeyaṃ vai pañcaviṃśakam /
MBh, 12, 295, 10.1 vidyāvidyārthatattvena mayoktaṃ te viśeṣataḥ /
MBh, 12, 295, 10.2 akṣaraṃ ca kṣaraṃ caiva yad uktaṃ tannibodha me //
MBh, 12, 295, 11.1 ubhāvetau kṣarāvuktāvubhāvetau ca na kṣarau /
MBh, 12, 295, 40.1 akṣarakṣarayor etad uktaṃ tava nidarśanam /
MBh, 12, 295, 42.2 yad eva śāstraṃ sāṃkhyoktaṃ yogadarśanam eva tat //
MBh, 12, 296, 1.1 vasiṣṭha uvāca /
MBh, 12, 296, 17.2 etannānātvam ityuktaṃ sāṃkhyaśrutinidarśanāt //
MBh, 12, 296, 23.2 etad vimokṣa ityuktam avyaktajñānasaṃhitam //
MBh, 12, 296, 37.2 yathāvad uktaṃ paramaṃ pavitraṃ niḥśokam atyantam anādimadhyam //
MBh, 12, 296, 40.1 pṛṣṭastvayā cāsmi yathā narendra tathā mayedaṃ tvayi coktam adya /
MBh, 12, 296, 41.1 bhīṣma uvāca /
MBh, 12, 296, 41.2 etad uktaṃ paraṃ brahma yasmānnāvartate punaḥ /
MBh, 12, 296, 49.1 ajñānasāgaro ghoro hyavyakto 'gādha ucyate /
MBh, 12, 297, 1.1 bhīṣma uvāca /
MBh, 12, 297, 15.2 ṛgyajuḥsāmago vidvān ṣaṭkarmā pātram ucyate //
MBh, 12, 298, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 298, 2.2 śuci nityam anāyāsaṃ tad bhavān vaktum arhati //
MBh, 12, 298, 3.1 bhīṣma uvāca /
MBh, 12, 298, 6.2 vaktum arhasi viprendra tvadanugrahakāṅkṣiṇaḥ //
MBh, 12, 298, 8.1 yājñavalkya uvāca /
MBh, 12, 298, 9.2 pṛṣṭena cāpi vaktavyam eṣa dharmaḥ sanātanaḥ //
MBh, 12, 298, 18.2 tṛtīyaḥ sarga ityeṣa āhaṃkārika ucyate //
MBh, 12, 298, 25.2 caturviṃśatir uktāni yathāśrutinidarśanāt //
MBh, 12, 299, 1.1 yājñavalkya uvāca /
MBh, 12, 299, 1.3 pañca kalpasahasrāṇi dviguṇānyahar ucyate //
MBh, 12, 299, 6.2 daśa kalpasahasrāṇi pādonānyahar ucyate /
MBh, 12, 299, 10.2 pañca kalpasahasrāṇi tāvad evāhar ucyate //
MBh, 12, 299, 14.1 trīṇi kalpasahasrāṇi eteṣām ahar ucyate /
MBh, 12, 299, 18.1 indriyāṇāṃ hi sarveṣām īśvaraṃ mana ucyate /
MBh, 12, 300, 1.1 yājñavalkya uvāca /
MBh, 12, 301, 1.1 yājñavalkya uvāca /
MBh, 12, 301, 5.2 vaktavyam adhibhūtaṃ tu vahnistatrādhidaivatam //
MBh, 12, 301, 25.1 maraṇaṃ cāndhatāmisraṃ tāmisraṃ krodha ucyate /
MBh, 12, 302, 1.1 yājñavalkya uvāca /
MBh, 12, 302, 13.1 janaka uvāca /
MBh, 12, 302, 18.1 ariṣṭāni ca tattvena vaktum arhasi sattama /
MBh, 12, 303, 1.1 yājñavalkya uvāca /
MBh, 12, 303, 6.2 yadātmānaṃ na jānīte tadāvyaktam ihocyate //
MBh, 12, 303, 7.1 kartṛtvāccāpi tattvānāṃ tattvadharmī tathocyate /
MBh, 12, 303, 7.2 kartṛtvāccaiva yonīnāṃ yonidharmā tathocyate //
MBh, 12, 303, 8.2 kartṛtvāccāpi bījānāṃ bījadharmī tathocyate //
MBh, 12, 304, 1.1 yājñavalkya uvāca /
MBh, 12, 305, 1.1 yājñavalkya uvāca /
MBh, 12, 305, 1.3 padbhyām utkramamāṇasya vaiṣṇavaṃ sthānam ucyate //
MBh, 12, 305, 7.2 etānyutkramaṇasthānānyuktāni mithileśvara //
MBh, 12, 305, 8.1 ariṣṭāni tu vakṣyāmi vihitāni manīṣibhiḥ /
MBh, 12, 306, 1.1 yājñavalkya uvāca /
MBh, 12, 306, 3.2 prītena cāhaṃ vibhunā sūryeṇoktastadānagha //
MBh, 12, 306, 5.1 tataḥ praṇamya śirasā mayoktastapatāṃ varaḥ /
MBh, 12, 306, 9.1 tato vidahyamānaṃ mām uvāca bhagavān raviḥ /
MBh, 12, 306, 12.2 etāvad uktvā bhagavān astam evābhyavartata //
MBh, 12, 306, 30.1 athoktaśca mayā rājan rājā gandharvasattamaḥ /
MBh, 12, 306, 35.1 athoktastu mayā rājan rājā viśvāvasustadā /
MBh, 12, 306, 39.2 ajñaśca jñaśca puruṣastasmānniṣkala ucyate //
MBh, 12, 306, 40.1 kastapā atapāḥ proktaḥ ko 'sau puruṣa ucyate /
MBh, 12, 306, 41.1 tathaivāvedyam avyaktaṃ vedyaḥ puruṣa ucyate /
MBh, 12, 306, 56.1 viśvāvasur uvāca /
MBh, 12, 306, 56.3 tathā tanna tathā veti tad bhavān vaktum arhati //
MBh, 12, 306, 67.1 yājñavalkya uvāca /
MBh, 12, 306, 78.2 buddhaścokto yathātattvaṃ mayā śrutinidarśanāt //
MBh, 12, 306, 80.1 viśvāvasur uvāca /
MBh, 12, 306, 80.2 tathyaṃ śubhaṃ caitad uktaṃ tvayā bhoḥ samyak kṣemyaṃ devatādyaṃ yathāvat /
MBh, 12, 306, 81.1 yājñavalkya uvāca /
MBh, 12, 306, 81.2 evam uktvā samprayāto divaṃ sa vibhrājan vai śrīmatā darśanena /
MBh, 12, 306, 89.1 tasmājjñānaṃ sarvato mārgitavyaṃ sarvatrasthaṃ caitad uktaṃ mayā te /
MBh, 12, 306, 91.1 bhīṣma uvāca /
MBh, 12, 307, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 307, 3.1 bhīṣma uvāca /
MBh, 12, 307, 6.1 evam uktaḥ sa vaidehaṃ pratyuvāca parokṣavit /
MBh, 12, 308, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 308, 3.1 bhīṣma uvāca /
MBh, 12, 308, 53.2 ayathārtho hi te varṇo vakṣyāmi śṛṇu tanmama //
MBh, 12, 308, 75.2 kṛtyam āgamane caiva vaktum arhasi tattvataḥ //
MBh, 12, 308, 77.1 uktavākye tu nṛpatau sulabhā cārudarśanā /
MBh, 12, 308, 79.2 pañcaitānyarthajātāni vākyam ityucyate nṛpa //
MBh, 12, 308, 83.1 idaṃ pūrvam idaṃ paścād vaktavyaṃ yad vivakṣitam /
MBh, 12, 308, 86.1 tānyetāni yathoktāni saukṣmyādīni janādhipa /
MBh, 12, 308, 87.2 nāślakṣṇaṃ na ca saṃdigdhaṃ vakṣyāmi paramaṃ tava //
MBh, 12, 308, 90.2 hrīto 'nukrośato mānānna vakṣyāmi kathaṃcana //
MBh, 12, 308, 91.1 vaktā śrotā ca vākyaṃ ca yadā tvavikalaṃ nṛpa /
MBh, 12, 308, 92.1 vaktavye tu yadā vaktā śrotāram avamanyate /
MBh, 12, 308, 106.2 pṛthak kalāsamūhasya sāmagryaṃ tad ihocyate //
MBh, 12, 308, 140.1 yadā tvājñāpayatyanyāṃstadāsyoktā svatantratā /
MBh, 12, 308, 154.2 saptāṅgaścakrasaṃghāto rājyam ityucyate nṛpa //
MBh, 12, 308, 161.2 samarthā śataśo vaktum atha vāpi sahasraśaḥ //
MBh, 12, 308, 162.2 na mām evaṃvidhāṃ muktām īdṛśaṃ vaktum arhasi //
MBh, 12, 308, 170.2 naitat sadasi vaktavyaṃ sad vāsad vā mithaḥ kṛtam //
MBh, 12, 308, 172.1 tad evam anusaṃdṛśya vācyāvācyaṃ parīkṣatā /
MBh, 12, 308, 172.2 strīpuṃsoḥ samavāyo 'yaṃ tvayā vācyo na saṃsadi //
MBh, 12, 309, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 309, 2.1 bhīṣma uvāca /
MBh, 12, 309, 92.1 idaṃ dvaipāyanavaco hitam uktaṃ niśamya tu /
MBh, 12, 310, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 310, 6.1 bhīṣma uvāca /
MBh, 12, 310, 27.1 uvāca cainaṃ bhagavāṃstryambakaḥ prahasann iva /
MBh, 12, 311, 1.1 bhīṣma uvāca /
MBh, 12, 312, 1.1 bhīṣma uvāca /
MBh, 12, 312, 3.1 śrutvā putrasya vacanaṃ paramarṣir uvāca tam /
MBh, 12, 312, 6.1 uvāca gaccheti tadā janakaṃ mithileśvaram /
MBh, 12, 312, 6.2 sa te vakṣyati mokṣārthaṃ nikhilena viśeṣataḥ //
MBh, 12, 312, 8.1 uktaśca mānuṣeṇa tvaṃ pathā gacchetyavismitaḥ /
MBh, 12, 312, 12.1 evam uktaḥ sa dharmātmā jagāma mithilāṃ muniḥ /
MBh, 12, 313, 1.1 bhīṣma uvāca /
MBh, 12, 313, 10.1 śuka uvāca /
MBh, 12, 313, 10.2 pitrāham ukto bhadraṃ te mokṣadharmārthakovidaḥ /
MBh, 12, 313, 12.2 tanme dharmabhṛtāṃ śreṣṭha yathāvad vaktum arhasi //
MBh, 12, 313, 14.1 janaka uvāca /
MBh, 12, 313, 20.1 śuka uvāca /
MBh, 12, 313, 21.1 etad bhavantaṃ pṛcchāmi tad bhavān vaktum arhati /
MBh, 12, 313, 22.1 janaka uvāca /
MBh, 12, 313, 23.1 ācāryaḥ plāvitā tasya jñānaṃ plava ihocyate /
MBh, 12, 314, 1.1 bhīṣma uvāca /
MBh, 12, 314, 8.2 yatrovāca jagatskandaḥ kṣipan vākyam idaṃ tadā //
MBh, 12, 314, 32.2 athocuste tadā vyāsaṃ śiṣyāḥ prāñjalayo gurum //
MBh, 12, 314, 34.1 iti teṣāṃ vacaḥ śrutvā brahmarṣistān uvāca ha /
MBh, 12, 314, 34.2 ucyatām iti tad vatsā yad vaḥ kāryaṃ priyaṃ mayā //
MBh, 12, 314, 36.1 ūcuste sahitā rājann idaṃ vacanam uttamam /
MBh, 12, 314, 39.3 uvāca śiṣyān dharmātmā dharmyaṃ naiḥśreyasaṃ vacaḥ //
MBh, 12, 315, 1.1 bhīṣma uvāca /
MBh, 12, 315, 2.1 uktāḥ smo yad bhagavatā tadātvāyatisaṃhitam /
MBh, 12, 315, 20.1 nārada uvāca /
MBh, 12, 315, 22.1 bhīṣma uvāca /
MBh, 12, 315, 22.3 tathetyuvāca saṃhṛṣṭo vedābhyāse dṛḍhavrataḥ //
MBh, 12, 315, 56.2 vāyor vāyubhayaṃ hyuktaṃ brahma tat pīḍitaṃ bhavet //
MBh, 12, 315, 57.1 etāvad uktvā vacanaṃ parāśarasutaḥ prabhuḥ /
MBh, 12, 315, 57.2 uktvā putram adhīṣveti vyomagaṅgām ayāt tadā //
MBh, 12, 316, 1.1 bhīṣma uvāca /
MBh, 12, 316, 1.3 śukaṃ svādhyāyanirataṃ vedārthān vaktum īpsitān //
MBh, 12, 316, 2.2 arghyapūrveṇa vidhinā vedoktenābhyapūjayat //
MBh, 12, 316, 5.1 nārada uvāca /
MBh, 12, 317, 1.1 nārada uvāca /
MBh, 12, 318, 1.1 nārada uvāca /
MBh, 12, 318, 46.1 bhīṣma uvāca /
MBh, 12, 319, 1.1 bhīṣma uvāca /
MBh, 12, 320, 1.1 bhīṣma uvāca /
MBh, 12, 320, 1.2 ityevam uktvā vacanaṃ brahmarṣiḥ sumahātapāḥ /
MBh, 12, 320, 32.1 tam uvāca mahādevaḥ sāntvapūrvam idaṃ vacaḥ /
MBh, 12, 321, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 321, 5.1 bhīṣma uvāca /
MBh, 12, 321, 5.3 na hyeṣa tarkayā śakyo vaktuṃ varṣaśatair api //
MBh, 12, 321, 27.1 śrībhagavān uvāca /
MBh, 12, 321, 27.2 avācyam etad vaktavyam ātmaguhyaṃ sanātanam /
MBh, 12, 321, 27.3 tava bhaktimato brahman vakṣyāmi tu yathātatham //
MBh, 12, 322, 1.1 bhīṣma uvāca /
MBh, 12, 322, 1.2 sa evam ukto dvipadāṃ variṣṭho nārāyaṇenottamapūruṣeṇa /
MBh, 12, 322, 3.1 vedāḥ svadhītā mama lokanātha taptaṃ tapo nānṛtam uktapūrvam /
MBh, 12, 322, 5.2 gaccheti taṃ nāradam uktavān sa sampūjayitvātmavidhikriyābhiḥ //
MBh, 12, 322, 13.1 yudhiṣṭhira uvāca /
MBh, 12, 322, 16.1 bhīṣma uvāca /
MBh, 12, 322, 16.3 saiṣā tava hi vaktavyā kathāsāro hi sa smṛtaḥ //
MBh, 12, 322, 35.2 ṛṣīn uvāca tān sarvān adṛśyaḥ puruṣottamaḥ //
MBh, 12, 322, 49.1 etāvad uktvā vacanam adṛśyaḥ puruṣottamaḥ /
MBh, 12, 323, 1.1 bhīṣma uvāca /
MBh, 12, 323, 14.1 uvāca coparicaraṃ mayā bhāgo 'yam udyataḥ /
MBh, 12, 323, 17.1 ūcuścainam asaṃbhrāntā na roṣaṃ kartum arhasi /
MBh, 12, 323, 19.1 ekatadvitatritā ūcuḥ /
MBh, 12, 323, 22.1 tato vratasyāvabhṛthe vāg uvācāśarīriṇī /
MBh, 12, 323, 46.2 uvāca khasthaṃ kim api bhūtaṃ tatrāśarīrakam //
MBh, 12, 323, 54.1 bhīṣma uvāca /
MBh, 12, 324, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 324, 2.1 bhīṣma uvāca /
MBh, 12, 324, 4.1 ṛṣaya ūcuḥ /
MBh, 12, 324, 6.1 bhīṣma uvāca /
MBh, 12, 324, 7.2 ūcur dvijātayo devān eṣa chetsyati saṃśayam //
MBh, 12, 324, 12.1 ṛṣaya ūcuḥ /
MBh, 12, 324, 13.1 bhīṣma uvāca /
MBh, 12, 324, 13.3 chāgenājena yaṣṭavyam evam uktaṃ vacastadā //
MBh, 12, 324, 14.2 ūcur vasuṃ vimānasthaṃ devapakṣārthavādinam //
MBh, 12, 324, 19.2 ūcustaṃ hṛṣṭamanaso rājoparicaraṃ tadā //
MBh, 12, 325, 1.1 bhīṣma uvāca /
MBh, 12, 325, 4.1 nārada uvāca /
MBh, 12, 326, 1.1 bhīṣma uvāca /
MBh, 12, 326, 10.3 tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ //
MBh, 12, 326, 15.1 nārada uvāca /
MBh, 12, 326, 17.1 bhīṣma uvāca /
MBh, 12, 326, 17.3 uvāca vacanaṃ bhūyo gaccha nārada māciram //
MBh, 12, 326, 39.1 saṃkarṣaṇācca pradyumno manobhūtaḥ sa ucyate /
MBh, 12, 326, 98.2 etāvad uktvā vacanaṃ tatraivāntaradhīyata //
MBh, 12, 326, 102.1 yudhiṣṭhira uvāca /
MBh, 12, 326, 104.1 bhīṣma uvāca /
MBh, 12, 326, 121.1 vaiśaṃpāyana uvāca /
MBh, 12, 327, 1.1 janamejaya uvāca /
MBh, 12, 327, 5.2 kriyāsvabhyudayoktāsu saktā dṛśyanti sarvaśaḥ /
MBh, 12, 327, 5.3 mokṣaścoktastvayā brahmannirvāṇaṃ paramaṃ sukham //
MBh, 12, 327, 14.1 vaiśaṃpāyana uvāca /
MBh, 12, 327, 20.2 parāśarasutaḥ śrīmān vyāso vākyam uvāca ha //
MBh, 12, 327, 23.2 tacchṛṇudhvaṃ yathājñānaṃ vakṣye saṃśayam uttamam /
MBh, 12, 327, 35.2 evam ukto mahādevo devāṃstān idam abravīt //
MBh, 12, 327, 38.2 mahāpuruṣam avyaktaṃ sa no vakṣyati yaddhitam //
MBh, 12, 327, 40.1 te tapaḥ samupātiṣṭhan brahmoktaṃ vedakalpitam /
MBh, 12, 327, 77.1 devā ūcuḥ /
MBh, 12, 327, 78.1 śrībhagavān uvāca /
MBh, 12, 327, 79.1 vyāsa uvāca /
MBh, 12, 327, 86.1 evam uktvā hayaśirāstatraivāntaradhīyata /
MBh, 12, 327, 99.1 vaiśaṃpāyana uvāca /
MBh, 12, 327, 99.2 ityuktāstu vayaṃ tena vedavyāsena dhīmatā /
MBh, 12, 328, 1.1 janamejaya uvāca /
MBh, 12, 328, 2.1 vaktum arhasi śuśrūṣoḥ prajāpatipater hareḥ /
MBh, 12, 328, 3.1 vaiśaṃpāyana uvāca /
MBh, 12, 328, 5.1 arjuna uvāca /
MBh, 12, 328, 8.1 śrībhagavān uvāca /
MBh, 12, 328, 40.1 pṛśnir ityucyate cānnaṃ vedā āpo 'mṛtaṃ tathā /
MBh, 12, 328, 45.2 uvāca garbhaḥ kaunteya pañcabhūtasamanvitaḥ //
MBh, 12, 329, 1.1 arjuna uvāca /
MBh, 12, 329, 2.1 śrībhagavān uvāca /
MBh, 12, 329, 19.1 atha viśvarūpaṃ nandanavanam upagataṃ mātovāca /
MBh, 12, 329, 21.4 saktaṃ cainaṃ jñātvāpsarasa ūcur gacchāmahe vayaṃ yathāgatam iti //
MBh, 12, 329, 22.1 tāstvāṣṭra uvāca /
MBh, 12, 329, 24.1 devāśca te sahendreṇa brahmāṇam abhijagmur ūcuśca /
MBh, 12, 329, 25.1 tān brahmovāca ṛṣir bhārgavastapastapyate dadhīcaḥ /
MBh, 12, 329, 26.2 sendrā devāstam abhigamyocur bhagavaṃstapasaḥ kuśalam avighnaṃ ceti /
MBh, 12, 329, 26.3 tān dadhīca uvāca svāgataṃ bhavadbhyaḥ kiṃ kriyatām /
MBh, 12, 329, 26.4 yad vakṣyatha tat kariṣyāmīti /
MBh, 12, 329, 31.1 athovāca nahuṣaḥ /
MBh, 12, 329, 31.3 sa evam uktvā śacīsamīpam agamad uvāca cainām /
MBh, 12, 329, 31.3 sa evam uktvā śacīsamīpam agamad uvāca cainām /
MBh, 12, 329, 32.1 tām athovāca nahuṣaḥ /
MBh, 12, 329, 32.4 sā tam uvāca /
MBh, 12, 329, 33.2 sa ca tām abhigatāṃ dṛṣṭvaiva dhyānaṃ praviśya bhartṛkāryatatparāṃ jñātvā bṛhaspatir uvāca /
MBh, 12, 329, 34.3 uvāca cainām iyam asmi tvayopahūtopasthitā /
MBh, 12, 329, 34.5 tāṃ mūrdhnā praṇamyovāca śacī bhagavatyarhasi me bhartāraṃ darśayituṃ tvaṃ satyā matā ceti /
MBh, 12, 329, 35.4 tām indra uvāca kathaṃ vartayasīti /
MBh, 12, 329, 35.5 sā tam uvāca /
MBh, 12, 329, 36.1 tām indra uvāca /
MBh, 12, 329, 36.3 nahuṣastvayā vācyo 'pūrveṇa mām ṛṣiyuktena yānena tvam adhirūḍha udvahasva /
MBh, 12, 329, 36.6 saivam uktā hṛṣṭā jagāma /
MBh, 12, 329, 37.1 athendrāṇīm abhyāgatāṃ dṛṣṭvovāca nahuṣaḥ pūrṇaḥ sa kāla iti /
MBh, 12, 329, 37.2 taṃ śacyabravīcchakreṇa yathoktam /
MBh, 12, 329, 39.3 ūcuścainaṃ bhagavann indraṃ brahmavadhyābhibhūtaṃ trātum arhasīti /
MBh, 12, 329, 40.1 tato devā ṛṣayaścendraṃ nāpaśyan yadā tadā śacīm ūcur gaccha subhage indram ānayasveti /
MBh, 12, 329, 44.3 aditiṃ cāvocad bhikṣāṃ dehīti /
MBh, 12, 329, 48.5 uktaścāpeyo bhaviṣyasi /
MBh, 12, 330, 1.1 śrībhagavān uvāca /
MBh, 12, 330, 10.1 noktapūrvaṃ mayā kṣudram aślīlaṃ vā kadācana /
MBh, 12, 330, 16.1 nirvāṇaṃ paramaṃ saukhyaṃ dharmo 'sau para ucyate /
MBh, 12, 330, 21.2 pittaṃ śleṣmā ca vāyuśca eṣa saṃghāta ucyate //
MBh, 12, 330, 24.1 kapir varāhaḥ śreṣṭhaśca dharmaśca vṛṣa ucyate /
MBh, 12, 330, 50.1 arjuna uvāca /
MBh, 12, 330, 51.1 śrībhagavān uvāca /
MBh, 12, 330, 56.2 uvāca vacanaṃ rudraṃ lokānām astu vai śivam /
MBh, 12, 330, 61.1 brahmaṇā tvevam uktastu rudraḥ krodhāgnim utsṛjan /
MBh, 12, 330, 63.2 uvāca devam īśānam īśaḥ sa jagato hariḥ //
MBh, 12, 331, 1.1 janamejaya uvāca /
MBh, 12, 331, 4.2 taponidhe tvayoktaṃ hi nārāyaṇakathāśrayam //
MBh, 12, 331, 19.1 vaiśaṃpāyana uvāca /
MBh, 12, 331, 19.3 yasya prasādād vakṣyāmi nārāyaṇakathām imām //
MBh, 12, 331, 20.3 hṛdayenodvahan bhāraṃ yad uktaṃ paramātmanā //
MBh, 12, 331, 36.1 nārada uvāca /
MBh, 12, 332, 1.1 naranārāyaṇāvūcatuḥ /
MBh, 12, 332, 13.3 sarvalokatamohantā ādityo dvāram ucyate //
MBh, 12, 332, 24.1 vaiśaṃpāyana uvāca /
MBh, 12, 333, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 333, 4.1 nārada uvāca /
MBh, 12, 333, 11.1 naranārāyaṇāvūcatuḥ /
MBh, 12, 333, 16.1 maryādāsthāpanārthaṃ ca tato vacanam uktavān /
MBh, 12, 333, 21.2 ityevam uktvā vacanaṃ devadevo vṛṣākapiḥ //
MBh, 12, 334, 1.1 vaiśaṃpāyana uvāca /
MBh, 12, 335, 1.1 janamejaya uvāca /
MBh, 12, 335, 7.1 vaiśaṃpāyana uvāca /
MBh, 12, 335, 9.1 yudhiṣṭhira uvāca /
MBh, 12, 335, 10.1 vyāsa uvāca /
MBh, 12, 335, 38.2 nāsikyaṃ cāpi me janma tvattaḥ pañcamam ucyate //
MBh, 12, 335, 60.1 ūcatuśca samāviṣṭau rajasā tamasā ca tau /
MBh, 12, 335, 87.2 sarvabhūtakṛtāvāso vāsudeveti cocyate //
MBh, 12, 336, 1.1 janamejaya uvāca /
MBh, 12, 336, 8.1 vaiśaṃpāyana uvāca /
MBh, 12, 336, 19.2 yasmāt tasmād vrataṃ hyetat trisauparṇam ihocyate //
MBh, 12, 336, 25.2 prajāsargakaro brahmā tam uvāca jagatpatiḥ //
MBh, 12, 336, 62.1 janamejaya uvāca /
MBh, 12, 336, 63.1 vaiśaṃpāyana uvāca /
MBh, 12, 336, 74.1 janamejaya uvāca /
MBh, 12, 336, 75.1 vaiśaṃpāyana uvāca /
MBh, 12, 337, 1.1 janamejaya uvāca /
MBh, 12, 337, 3.1 vaiśaṃpāyana uvāca /
MBh, 12, 337, 6.1 janamejaya uvāca /
MBh, 12, 337, 9.1 vaiśaṃpāyana uvāca /
MBh, 12, 337, 15.1 sa pūrvam uktvā vedārthān bhāratārthāṃśca tattvavit /
MBh, 12, 337, 20.1 sa evam ukto vimukhaścintāvyākulamānasaḥ /
MBh, 12, 337, 20.2 praṇamya varadaṃ devam uvāca harim īśvaram //
MBh, 12, 337, 22.1 sa evam ukto bhagavān bhūtvāthāntarhitastataḥ /
MBh, 12, 337, 24.2 uvāca vacanaṃ devo buddhiṃ vai prabhur avyayaḥ //
MBh, 12, 337, 27.1 evam uktvā sa bhagavāṃstatraivāntaradhīyata /
MBh, 12, 337, 39.1 tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ /
MBh, 12, 337, 41.1 śrībhagavān uvāca /
MBh, 12, 337, 53.1 vyāsa uvāca /
MBh, 12, 337, 53.3 uktvā vacanam īśānaḥ sādhayasvetyathābravīt //
MBh, 12, 337, 58.1 vaiśaṃpāyana uvāca /
MBh, 12, 337, 60.1 sāṃkhyasya vaktā kapilaḥ paramarṣiḥ sa ucyate /
MBh, 12, 337, 61.1 apāntaratamāścaiva vedācāryaḥ sa ucyate /
MBh, 12, 337, 62.2 uktavān idam avyagro jñānaṃ pāśupataṃ śivaḥ //
MBh, 12, 338, 1.1 janamejaya uvāca /
MBh, 12, 338, 1.3 ko hyatra puruṣaḥ śreṣṭhaḥ ko vā yonir ihocyate //
MBh, 12, 338, 2.1 vaiśaṃpāyana uvāca /
MBh, 12, 338, 3.1 bahūnāṃ puruṣāṇāṃ ca yathaikā yonir ucyate /
MBh, 12, 338, 6.2 adhyātmacintām āśritya śāstrāṇyuktāni bhārata //
MBh, 12, 338, 7.1 samāsatastu yad vyāsaḥ puruṣaikatvam uktavān /
MBh, 12, 338, 14.1 uvāca cainaṃ bhagavāṃścirasyāgatam ātmajam /
MBh, 12, 338, 16.1 rudra uvāca /
MBh, 12, 338, 21.1 brahmovāca /
MBh, 12, 338, 22.1 rudra uvāca /
MBh, 12, 338, 24.1 brahmovāca /
MBh, 12, 338, 25.1 bahūnāṃ puruṣāṇāṃ sa yathaikā yonir ucyate /
MBh, 12, 339, 1.1 brahmovāca /
MBh, 12, 339, 6.2 tāni vetti sa yogātmā tataḥ kṣetrajña ucyate //
MBh, 12, 339, 8.2 yathājñānaṃ tu vakṣyāmi puruṣaṃ taṃ sanātanam //
MBh, 12, 340, 1.1 yudhiṣṭhira uvāca /
MBh, 12, 340, 1.2 dharmāḥ pitāmahenoktā mokṣadharmāśritāḥ śubhāḥ /
MBh, 12, 340, 1.3 dharmam āśramiṇāṃ śreṣṭhaṃ vaktum arhati me bhavān //
MBh, 12, 340, 2.1 bhīṣma uvāca /
MBh, 12, 341, 1.1 bhīṣma uvāca /
MBh, 12, 341, 6.1 tataḥ sa dharmaṃ vedoktaṃ yathāśāstroktam eva ca /
MBh, 12, 341, 6.1 tataḥ sa dharmaṃ vedoktaṃ yathāśāstroktam eva ca /
MBh, 12, 342, 1.1 brāhmaṇa uvāca /
MBh, 12, 342, 1.3 mitratām abhipannastvāṃ kiṃcid vakṣyāmi tacchṛṇu //
MBh, 12, 342, 8.1 bhīṣma uvāca /
MBh, 12, 343, 1.1 atithir uvāca /
MBh, 12, 344, 1.1 brāhmaṇa uvāca /
MBh, 12, 344, 7.1 bhīṣma uvāca /
MBh, 12, 345, 1.1 bhīṣma uvāca /
MBh, 12, 345, 6.1 brāhmaṇa uvāca /
MBh, 12, 345, 8.1 nāgabhāryovāca /
MBh, 12, 345, 10.1 brāhmaṇa uvāca /
MBh, 12, 345, 11.2 mamābhigamanaṃ prāpto vācyaśca vacanaṃ tvayā //
MBh, 12, 345, 13.1 bhīṣma uvāca /
MBh, 12, 346, 1.1 bhīṣma uvāca /
MBh, 12, 346, 4.2 ūcur vākyam asaṃdigdham ātitheyasya bāndhavāḥ //
MBh, 12, 346, 10.1 brāhmaṇa uvāca /
MBh, 12, 346, 13.1 bhīṣma uvāca /
MBh, 12, 347, 1.1 bhīṣma uvāca /
MBh, 12, 347, 3.2 pūrvam uktena vidhinā yuktā yuktena matsamam //
MBh, 12, 347, 5.1 nāgabhāryovāca /
MBh, 12, 347, 6.1 sarvabhūtaparitrāṇaṃ kṣatradharma ihocyate /
MBh, 12, 347, 10.1 pativratātvaṃ bhāryāyāḥ paramo dharma ucyate /
MBh, 12, 348, 1.1 nāga uvāca /
MBh, 12, 348, 5.1 nāgabhāryovāca /
MBh, 12, 348, 13.1 nāga uvāca /
MBh, 12, 348, 14.2 yasya vaktavyatāṃ yānti viśeṣeṇa bhujaṃgamāḥ //
MBh, 12, 348, 20.2 sarvathā coktavān vākyaṃ nākṛtārthaḥ prayāsyati //
MBh, 12, 349, 1.1 bhīṣma uvāca /
MBh, 12, 349, 5.1 brāhmaṇa uvāca /
MBh, 12, 349, 8.1 nāga uvāca /
MBh, 12, 349, 13.1 brāhmaṇa uvāca /
MBh, 12, 350, 1.1 brāhmaṇa uvāca /
MBh, 12, 350, 2.1 nāga uvāca /
MBh, 12, 351, 1.1 sūrya uvāca /
MBh, 12, 351, 6.1 nāga uvāca /
MBh, 12, 352, 1.1 brāhmaṇa uvāca /
MBh, 12, 352, 3.1 nāga uvāca /
MBh, 12, 352, 3.2 anuktvā madgataṃ kāryaṃ kvedānīṃ prasthito bhavān /
MBh, 12, 352, 3.3 ucyatāṃ dvija yat kāryaṃ yadarthaṃ tvam ihāgataḥ //
MBh, 12, 352, 4.1 uktānukte kṛte kārye mām āmantrya dvijarṣabha /
MBh, 12, 352, 7.1 brāhmaṇa uvāca /
MBh, 12, 353, 1.1 bhīṣma uvāca /
MBh, 13, 1, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 1, 1.2 śamo bahuvidhākāraḥ sūkṣma uktaḥ pitāmaha /
MBh, 13, 1, 2.1 asminn arthe bahuvidhā śāntir uktā tvayānagha /
MBh, 13, 1, 8.1 bhīṣma uvāca /
MBh, 13, 1, 14.1 gautamyuvāca /
MBh, 13, 1, 17.1 lubdhaka uvāca /
MBh, 13, 1, 19.1 gautamyuvāca /
MBh, 13, 1, 21.1 lubdhaka uvāca /
MBh, 13, 1, 22.1 gautamyuvāca /
MBh, 13, 1, 23.1 lubdhaka uvāca /
MBh, 13, 1, 24.1 gautamyuvāca /
MBh, 13, 1, 25.1 lubdhaka uvāca /
MBh, 13, 1, 26.1 bhīṣma uvāca /
MBh, 13, 1, 30.1 lubdhaka uvāca /
MBh, 13, 1, 33.1 sarpa uvāca /
MBh, 13, 1, 36.1 lubdhaka uvāca /
MBh, 13, 1, 38.1 sarpa uvāca /
MBh, 13, 1, 38.3 tasmāt tvam asmin hetau me vācyo hetur viśeṣataḥ //
MBh, 13, 1, 40.1 lubdhaka uvāca /
MBh, 13, 1, 41.1 sarpa uvāca /
MBh, 13, 1, 42.1 bhīṣma uvāca /
MBh, 13, 1, 51.1 sarpa uvāca /
MBh, 13, 1, 54.1 bhīṣma uvāca /
MBh, 13, 1, 55.1 lubdhaka uvāca /
MBh, 13, 1, 58.1 mṛtyur uvāca /
MBh, 13, 1, 59.1 lubdhaka uvāca /
MBh, 13, 1, 60.1 mṛtyur uvāca /
MBh, 13, 1, 60.3 pūrvam evaitad uktaṃ hi mayā lubdhaka kālataḥ //
MBh, 13, 1, 62.1 bhīṣma uvāca /
MBh, 13, 1, 63.1 kāla uvāca /
MBh, 13, 1, 73.1 bhīṣma uvāca /
MBh, 13, 1, 76.1 vaiśaṃpāyana uvāca /
MBh, 13, 2, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 2, 4.1 bhīṣma uvāca /
MBh, 13, 2, 29.2 brāhmaṇā vismitāḥ sarve yad uktaṃ citrabhānunā //
MBh, 13, 2, 50.1 ityuktā tena vipreṇa rājaputrī yaśasvinī /
MBh, 13, 2, 50.2 vidhinā pratijagrāha vedoktena viśāṃ pate //
MBh, 13, 2, 55.2 tatheti lajjamānā sā tam uvāca dvijarṣabham //
MBh, 13, 2, 60.2 tūṣṇīṃbhūtābhavat sādhvī na covācātha kiṃcana //
MBh, 13, 2, 65.2 anurūpaṃ yad atrādya tad bhavān vaktum arhati //
MBh, 13, 2, 77.2 uvāca cainaṃ dharmajñaṃ pūrvam āmantrya nāmataḥ //
MBh, 13, 2, 88.1 bhīṣma uvāca /
MBh, 13, 3, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 4, 1.1 bhīṣma uvāca /
MBh, 13, 4, 11.1 ṛcīka uvāca /
MBh, 13, 4, 12.1 gādhir uvāca /
MBh, 13, 4, 13.1 bhīṣma uvāca /
MBh, 13, 4, 15.2 uvāca yatra te chandastatrotthāsyanti vājinaḥ //
MBh, 13, 4, 30.1 tām uvāca tato mātā sutāṃ satyavatīṃ tadā /
MBh, 13, 4, 35.2 uvāca tāṃ satyavatīṃ durmanā bhṛgusattamaḥ //
MBh, 13, 4, 42.2 uvāca bhāryā bhartāraṃ gādheyī brāhmaṇarṣabham //
MBh, 13, 4, 45.1 evam astviti hovāca svāṃ bhāryāṃ sumahātapāḥ /
MBh, 13, 5, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 5, 2.1 bhīṣma uvāca /
MBh, 13, 5, 11.2 avatīrya mahīṃ śakrastaṃ pakṣiṇam uvāca ha //
MBh, 13, 5, 19.2 sudīrgham abhiniḥśvasya dīno vākyam uvāca ha //
MBh, 13, 6, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 6, 2.1 bhīṣma uvāca /
MBh, 13, 6, 4.2 uvāca madhuraṃ vākyam arthavaddhetubhūṣitam //
MBh, 13, 7, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 7, 2.1 bhīṣma uvāca /
MBh, 13, 7, 9.2 agnīn upaśayānasya rājapauruṣam ucyate //
MBh, 13, 7, 16.1 prāyopaveśanād rājyaṃ sarvatra sukham ucyate /
MBh, 13, 7, 27.1 vaiśaṃpāyana uvāca /
MBh, 13, 7, 29.1 ityetad ṛṣiṇā proktam uktavān asmi yad vibho /
MBh, 13, 8, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 8, 3.1 bhīṣma uvāca /
MBh, 13, 9, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 9, 3.1 bhīṣma uvāca /
MBh, 13, 9, 11.1 evam uktaḥ pratyuvāca sṛgālo vānaraṃ tadā /
MBh, 13, 9, 24.1 mahaddhi bharataśreṣṭha brāhmaṇastīrtham ucyate /
MBh, 13, 10, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 10, 3.1 bhīṣma uvāca /
MBh, 13, 10, 13.2 tanmāṃ tvaṃ bhagavan vaktuṃ pravrājayitum arhasi //
MBh, 13, 10, 15.1 kulapatir uvāca /
MBh, 13, 10, 16.1 bhīṣma uvāca /
MBh, 13, 10, 16.2 evam uktastu muninā sa śūdro 'cintayannṛpa /
MBh, 13, 10, 25.1 bāḍham ityeva taṃ vipra uvāca bharatarṣabha /
MBh, 13, 10, 29.2 havyakavyavidhiṃ kṛtsnam uktaṃ tena tapasvinā //
MBh, 13, 10, 41.1 rājovāca /
MBh, 13, 10, 42.1 purohita uvāca /
MBh, 13, 10, 43.1 bhīṣma uvāca /
MBh, 13, 10, 43.3 yadi jñāsyāmi vakṣyāmi ajānanna tu saṃvade //
MBh, 13, 10, 44.1 purohita uvāca /
MBh, 13, 10, 45.2 kāmayā śāpito rājannānyathā vaktum arhasi //
MBh, 13, 10, 47.1 rājovāca /
MBh, 13, 10, 47.2 evam ukte tvayā vipra yad avācyaṃ bhaved api /
MBh, 13, 10, 47.3 avaśyam eva vaktavyaṃ śṛṇuṣvaikamanā dvija //
MBh, 13, 10, 56.1 bhīṣma uvāca /
MBh, 13, 10, 57.1 kṛcchrāṇi cīrtvā ca tato yathoktāni dvijottamaḥ /
MBh, 13, 10, 60.2 brāhmaṇena na vaktavyaṃ tasmād varṇāvare jane //
MBh, 13, 10, 64.1 tasmāt sadbhir na vaktavyaṃ kasyacit kiṃcid agrataḥ /
MBh, 13, 10, 68.1 vimṛśya tasmāt prājñena vaktavyaṃ dharmam icchatā /
MBh, 13, 10, 69.1 vaktavyam iha pṛṣṭena viniścitya viparyayam /
MBh, 13, 11, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 11, 2.1 bhīṣma uvāca /
MBh, 13, 11, 5.2 uvāca vākyaṃ madhurābhidhānaṃ manoharaṃ candramukhī prasannā //
MBh, 13, 12, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 12, 1.3 etanme saṃśayaṃ rājan yathāvad vaktum arhasi //
MBh, 13, 12, 2.1 bhīṣma uvāca /
MBh, 13, 12, 17.1 athovāca sa rājarṣiḥ strībhūto vadatāṃ varaḥ /
MBh, 13, 12, 20.1 uvāca putrāṃśca tataḥ strībhūtaḥ pārthivottamaḥ /
MBh, 13, 12, 39.1 tāpasī tu tataḥ śakram uvāca prayatāñjaliḥ /
MBh, 13, 12, 41.2 kāraṇaṃ śrotum icchāmi tanme vaktum ihārhasi //
MBh, 13, 12, 42.1 stryuvāca /
MBh, 13, 12, 43.1 bhīṣma uvāca /
MBh, 13, 12, 43.2 evam ukte tatastvindraḥ prīto vākyam uvāca ha /
MBh, 13, 12, 43.2 evam ukte tatastvindraḥ prīto vākyam uvāca ha /
MBh, 13, 12, 45.1 stryuvāca /
MBh, 13, 12, 46.1 evam uktastu devendrastāṃ striyaṃ pratyuvāca ha /
MBh, 13, 12, 47.1 evam uktaḥ pratyuvāca strībhūto rājasattamaḥ /
MBh, 13, 12, 49.1 evam astviti coktvā tām āpṛcchya tridivaṃ gataḥ /
MBh, 13, 12, 49.2 evaṃ striyā mahārāja adhikā prītir ucyate //
MBh, 13, 13, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 13, 2.1 bhīṣma uvāca /
MBh, 13, 14, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 14, 2.1 bhīṣma uvāca /
MBh, 13, 14, 2.2 surāsuraguro deva viṣṇo tvaṃ vaktum arhasi /
MBh, 13, 14, 6.1 vāsudeva uvāca /
MBh, 13, 14, 9.1 vaiśaṃpāyana uvāca /
MBh, 13, 14, 9.2 evam uktvā tu bhagavān guṇāṃstasya mahātmanaḥ /
MBh, 13, 14, 10.1 vāsudeva uvāca /
MBh, 13, 14, 19.1 ityevaṃ codito devyā tām avocaṃ sumadhyamām /
MBh, 13, 14, 65.3 ityuktvā sā mahādevam agacchaccharaṇaṃ kila //
MBh, 13, 14, 99.1 śakra uvāca /
MBh, 13, 14, 100.1 upamanyur uvāca /
MBh, 13, 14, 105.1 evam uktvā tu devendraṃ duḥkhād ākulitendriyaḥ /
MBh, 13, 14, 154.2 ātmā ca sarvabhūtānāṃ sāṃkhye puruṣa ucyase //
MBh, 13, 14, 155.3 kuberaḥ sarvayakṣāṇāṃ kratūnāṃ viṣṇur ucyase //
MBh, 13, 14, 156.2 vasiṣṭhastvam ṛṣīṇāṃ ca grahāṇāṃ sūrya ucyase //
MBh, 13, 14, 160.2 brahmalokaśca lokānāṃ gatīnāṃ mokṣa ucyase //
MBh, 13, 14, 172.1 evam uktāstataḥ kṛṣṇa surāste śūlapāṇinā /
MBh, 13, 14, 172.2 ūcuḥ prāñjalayaḥ sarve namaskṛtvā vṛṣadhvajam //
MBh, 13, 14, 174.1 evam uktastataḥ śarvaḥ surair brahmādibhistathā /
MBh, 13, 14, 177.1 evam uktasya caivātha mahādevena me vibho /
MBh, 13, 14, 190.1 evam uktaḥ sa māṃ prāha bhagavāṃl lokapūjitaḥ /
MBh, 13, 14, 196.1 evam uktvā sa bhagavān sūryakoṭisamaprabhaḥ /
MBh, 13, 14, 197.2 tad avāptaṃ ca me sarvaṃ yad uktaṃ tena dhīmatā //
MBh, 13, 15, 1.1 upamanyur uvāca /
MBh, 13, 15, 3.1 kṛṣṇa uvāca /
MBh, 13, 15, 46.1 evam ukte mayā pārtha bhave cārtivināśane /
MBh, 13, 16, 1.1 kṛṣṇa uvāca /
MBh, 13, 16, 3.1 evam astviti tad vākyaṃ mayoktaḥ prāha śaṃkaraḥ //
MBh, 13, 16, 4.2 uvācomā praṇihitā śarvāṇī tapasāṃ nidhiḥ //
MBh, 13, 16, 5.3 praṇamya śirasā sā ca mayoktā pāṇḍunandana //
MBh, 13, 16, 7.1 devyuvāca /
MBh, 13, 16, 9.1 vāsudeva uvāca /
MBh, 13, 16, 45.1 ayaṃ sa devayānānām ādityo dvāram ucyate /
MBh, 13, 16, 45.2 ayaṃ ca pitṛyānānāṃ candramā dvāram ucyate //
MBh, 13, 16, 65.1 vedaśāstrapurāṇoktāḥ pañcaitā gatayaḥ smṛtāḥ /
MBh, 13, 16, 70.2 prāñjaliḥ sa uvācedaṃ tvayi bhaktir dṛḍhāstu me //
MBh, 13, 17, 1.1 vāsudeva uvāca /
MBh, 13, 17, 2.1 upamanyur uvāca /
MBh, 13, 17, 4.1 yathoktair lokavikhyātair munibhistattvadarśibhiḥ /
MBh, 13, 17, 5.2 vakṣye yadukulaśreṣṭha śṛṇuṣvāvahito mama //
MBh, 13, 17, 7.1 na śakyaṃ vistarāt kṛtsnaṃ vaktuṃ śarvasya kenacit /
MBh, 13, 17, 8.2 kastasya śaknuyād vaktuṃ guṇān kārtsnyena mādhava //
MBh, 13, 17, 9.2 śaktitaścaritaṃ vakṣye prasādāt tasya caiva hi //
MBh, 13, 17, 11.2 nāmnāṃ kaṃcit samuddeśaṃ vakṣye hyavyaktayoninaḥ //
MBh, 13, 17, 12.2 śṛṇu nāmasamuddeśaṃ yad uktaṃ padmayoninā //
MBh, 13, 18, 1.1 vaiśaṃpāyana uvāca /
MBh, 13, 18, 7.3 uktaḥ kṣaṇena cāviṣṭastenādharmeṇa bhārata //
MBh, 13, 18, 18.1 evam uktvā mahākrodhāt prāha ruṣṭaḥ punar vacaḥ /
MBh, 13, 18, 24.1 jaigīṣavya uvāca /
MBh, 13, 18, 25.1 gārgya uvāca /
MBh, 13, 18, 27.1 parāśara uvāca /
MBh, 13, 18, 32.1 evam uktvā sa bhagavāṃstatraivāntaradhīyata /
MBh, 13, 18, 33.1 māṇḍavya uvāca /
MBh, 13, 18, 37.1 evam uktvā tu bhagavān vareṇyo vṛṣavāhanaḥ /
MBh, 13, 18, 38.1 gālava uvāca /
MBh, 13, 18, 45.1 vaiśaṃpāyana uvāca /
MBh, 13, 19, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 19, 2.2 yad etat sahadharmeti pūrvam uktaṃ maharṣibhiḥ //
MBh, 13, 19, 10.1 bhīṣma uvāca /
MBh, 13, 19, 15.1 aṣṭāvakra uvāca /
MBh, 13, 19, 15.2 kiṃ draṣṭavyaṃ mayā tatra vaktum arhati me bhavān /
MBh, 13, 19, 15.3 tathedānīṃ mayā kāryaṃ yathā vakṣyati māṃ bhavān //
MBh, 13, 19, 16.1 vadānya uvāca /
MBh, 13, 20, 1.1 aṣṭāvakra uvāca /
MBh, 13, 20, 2.1 bhīṣma uvāca /
MBh, 13, 20, 13.2 brūhi sarvaṃ kariṣyāmi yanmāṃ tvaṃ vakṣyasi dvija //
MBh, 13, 20, 18.2 saṃvartatām ityuvāca munir madhurayā girā //
MBh, 13, 20, 23.1 tato vaiśravaṇo rājā bhagavantam uvāca ha /
MBh, 13, 20, 45.1 svastīti cātha tenoktā sā strī pratyavadat tadā /
MBh, 13, 20, 45.2 pratyutthāya ca taṃ vipram āsyatām ityuvāca ha //
MBh, 13, 20, 46.1 aṣṭāvakra uvāca /
MBh, 13, 20, 61.1 aṣṭāvakra uvāca /
MBh, 13, 20, 64.1 stryuvāca /
MBh, 13, 20, 68.1 bhīṣma uvāca /
MBh, 13, 20, 70.1 brahmarṣistām athovāca sa tatheti yudhiṣṭhira /
MBh, 13, 20, 75.1 atha sā strī tadovāca bhagavan paśya vai raveḥ /
MBh, 13, 20, 76.1 sa uvāca tadā tāṃ strīṃ snānodakam ihānaya /
MBh, 13, 21, 1.1 bhīṣma uvāca /
MBh, 13, 21, 1.2 atha sā strī tam uktvā tu vipram evaṃ bhavatviti /
MBh, 13, 21, 7.2 athopāsya sahasrāṃśuṃ kiṃ karomītyuvāca tām //
MBh, 13, 21, 10.1 aṣṭāvakra uvāca /
MBh, 13, 21, 11.1 bhīṣma uvāca /
MBh, 13, 21, 11.3 svatantrāsmītyuvācainaṃ na dharmacchalam asti te //
MBh, 13, 21, 12.1 aṣṭāvakra uvāca /
MBh, 13, 21, 13.1 stryuvāca /
MBh, 13, 21, 14.1 aṣṭāvakra uvāca /
MBh, 13, 21, 15.1 stryuvāca /
MBh, 13, 21, 18.1 aṣṭāvakra uvāca /
MBh, 13, 21, 20.1 stryuvāca /
MBh, 13, 21, 21.1 aṣṭāvakra uvāca /
MBh, 13, 22, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 22, 2.1 bhīṣma uvāca /
MBh, 13, 22, 2.3 na cānṛtaṃ te vaktavyaṃ brūhi brāhmaṇakāmyayā //
MBh, 13, 22, 3.1 stryuvāca /
MBh, 13, 22, 17.1 tam uvāca tato vipraḥ pratigṛhṇīṣva me sutām /
MBh, 13, 22, 18.1 bhīṣma uvāca /
MBh, 13, 22, 18.2 aṣṭāvakrastathetyuktvā pratigṛhya ca tāṃ prabho /
MBh, 13, 23, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 23, 2.1 bhīṣma uvāca /
MBh, 13, 23, 3.1 yudhiṣṭhira uvāca /
MBh, 13, 23, 4.1 bhīṣma uvāca /
MBh, 13, 23, 5.1 yudhiṣṭhira uvāca /
MBh, 13, 23, 6.1 bhīṣma uvāca /
MBh, 13, 23, 8.1 yudhiṣṭhira uvāca /
MBh, 13, 23, 9.1 bhīṣma uvāca /
MBh, 13, 23, 11.1 pṛthivyuvāca /
MBh, 13, 23, 12.1 kāśyapa uvāca /
MBh, 13, 23, 13.1 agnir uvāca /
MBh, 13, 23, 14.1 mārkaṇḍeya uvāca /
MBh, 13, 23, 15.1 bhīṣma uvāca /
MBh, 13, 23, 15.2 ityuktvā te jagmur āśu catvāro 'mitatejasaḥ /
MBh, 13, 23, 16.1 yudhiṣṭhira uvāca /
MBh, 13, 23, 17.1 bhīṣma uvāca /
MBh, 13, 23, 18.1 yudhiṣṭhira uvāca /
MBh, 13, 23, 19.1 bhīṣma uvāca /
MBh, 13, 23, 24.1 yudhiṣṭhira uvāca /
MBh, 13, 23, 25.1 bhīṣma uvāca /
MBh, 13, 23, 26.1 yudhiṣṭhira uvāca /
MBh, 13, 23, 27.1 bhīṣma uvāca /
MBh, 13, 23, 32.1 yudhiṣṭhira uvāca /
MBh, 13, 23, 33.1 bhīṣma uvāca /
MBh, 13, 24, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 24, 2.1 bhīṣma uvāca /
MBh, 13, 24, 12.1 ye bhāgā rakṣasāṃ proktāsta uktā bharatarṣabha /
MBh, 13, 24, 38.3 vaiśyasya caiva vaktavyaṃ prīyantāṃ devatā iti //
MBh, 13, 24, 39.3 brahmakṣatre hi mantroktā vaiśyasya ca yudhiṣṭhira //
MBh, 13, 24, 48.1 yudhiṣṭhira uvāca /
MBh, 13, 24, 49.1 bhīṣma uvāca /
MBh, 13, 24, 81.2 bhāginaḥ svargalokasya vakṣyāmi bharatarṣabha //
MBh, 13, 24, 101.1 etad uktam amutrārthaṃ daivaṃ pitryaṃ ca bhārata /
MBh, 13, 25, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 25, 1.2 idaṃ me tattvato rājan vaktum arhasi bhārata /
MBh, 13, 25, 2.1 bhīṣma uvāca /
MBh, 13, 26, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 26, 2.2 vaktum arhasi me tāni śrotāsmi niyataḥ prabho //
MBh, 13, 26, 3.1 bhīṣma uvāca /
MBh, 13, 26, 7.1 aṅgirā uvāca /
MBh, 13, 27, 1.1 vaiśaṃpāyana uvāca /
MBh, 13, 27, 19.1 bhīṣma uvāca /
MBh, 13, 27, 24.1 śilavṛttir uvāca /
MBh, 13, 27, 24.3 prakṛṣṭāḥ puṇyataḥ kāśca jñeyā nadyastad ucyatām //
MBh, 13, 27, 25.1 siddha uvāca /
MBh, 13, 27, 50.1 svāyaṃbhuvaṃ yathā sthānaṃ sarveṣāṃ śreṣṭham ucyate /
MBh, 13, 27, 50.2 snātānāṃ saritāṃ śreṣṭhā gaṅgā tadvad ihocyate //
MBh, 13, 27, 96.2 śaktir na me kācid ihāsti vaktuṃ guṇān sarvān parimātuṃ tathaiva //
MBh, 13, 27, 97.2 vaktuṃ śakyaṃ neha gaṅgājalānāṃ guṇākhyānaṃ parimātuṃ tathaiva //
MBh, 13, 27, 98.1 tasmād imān parayā śraddhayoktān guṇān sarvāñ jāhnavījāṃstathaiva /
MBh, 13, 27, 101.1 bhīṣma uvāca /
MBh, 13, 27, 104.1 vaiśaṃpāyana uvāca /
MBh, 13, 27, 104.2 śrutvetihāsaṃ bhīṣmoktaṃ gaṅgāyāḥ stavasaṃyutam /
MBh, 13, 28, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 28, 4.1 bhīṣma uvāca /
MBh, 13, 28, 10.2 uvāca mā śucaḥ putra caṇḍālastvādhitiṣṭhati //
MBh, 13, 28, 11.1 brāhmaṇe dāruṇaṃ nāsti maitro brāhmaṇa ucyate /
MBh, 13, 28, 16.1 gardabhyuvāca /
MBh, 13, 28, 17.1 evam ukto mataṅgastu pratyupāyād gṛhaṃ prati /
MBh, 13, 28, 19.1 mataṅga uvāca /
MBh, 13, 28, 21.1 evam uktvā sa pitaraṃ pratasthe kṛtaniścayaḥ /
MBh, 13, 28, 23.1 taṃ tathā tapasā yuktam uvāca harivāhanaḥ /
MBh, 13, 28, 25.1 mataṅga uvāca /
MBh, 13, 28, 26.1 etacchrutvā tu vacanaṃ tam uvāca puraṃdaraḥ /
MBh, 13, 29, 1.1 bhīṣma uvāca /
MBh, 13, 29, 1.2 evam ukto mataṅgastu saṃśitātmā yatavrataḥ /
MBh, 13, 29, 2.1 tam uvāca tataḥ śakraḥ punar eva mahāyaśāḥ /
MBh, 13, 30, 1.1 bhīṣma uvāca /
MBh, 13, 30, 1.2 evam ukto mataṅgastu bhṛśaṃ śokaparāyaṇaḥ /
MBh, 13, 30, 4.1 śakra uvāca /
MBh, 13, 30, 6.1 brāhmaṇaḥ sarvabhūtānāṃ mataṅga para ucyate /
MBh, 13, 30, 8.1 mataṅga uvāca /
MBh, 13, 30, 14.1 indra uvāca /
MBh, 13, 30, 15.1 bhīṣma uvāca /
MBh, 13, 31, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 31, 5.1 bhīṣma uvāca /
MBh, 13, 31, 24.1 rājovāca /
MBh, 13, 31, 26.1 tam uvāca mahābhāgo bharadvājaḥ pratāpavān /
MBh, 13, 31, 46.1 uvāca cainaṃ rājendra kiṃ kāryam iti pārthivam /
MBh, 13, 31, 46.2 sa covāca nṛpastasmai yad āgamanakāraṇam //
MBh, 13, 31, 49.1 tam uvāca kṛpāviṣṭo bhṛgur dharmabhṛtāṃ varaḥ /
MBh, 13, 32, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 32, 2.1 bhīṣma uvāca /
MBh, 13, 32, 5.1 nārada uvāca /
MBh, 13, 32, 32.2 yathā tvaṃ vṛṣṇiśārdūletyuktvaivaṃ virarāma saḥ //
MBh, 13, 33, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 33, 2.1 bhīṣma uvāca /
MBh, 13, 34, 1.1 bhīṣma uvāca /
MBh, 13, 34, 20.1 vāsudeva uvāca /
MBh, 13, 34, 21.1 pṛthivyuvāca /
MBh, 13, 34, 28.2 sādhu sādhvityathetyuktvā medinīṃ pratyapūjayat //
MBh, 13, 35, 1.1 bhīṣma uvāca /
MBh, 13, 36, 1.1 bhīṣma uvāca /
MBh, 13, 36, 4.1 śambara uvāca /
MBh, 13, 36, 13.1 soma uvāca /
MBh, 13, 36, 19.1 bhīṣma uvāca /
MBh, 13, 37, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 37, 2.1 bhīṣma uvāca /
MBh, 13, 37, 5.1 yudhiṣṭhira uvāca /
MBh, 13, 37, 6.1 bhīṣma uvāca /
MBh, 13, 38, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 38, 2.1 bhīṣma uvāca /
MBh, 13, 38, 5.1 evam uktā tu sā vipraṃ pratyuvācātha nāradam /
MBh, 13, 38, 5.2 viṣaye sati vakṣyāmi samarthāṃ manyase ca mām //
MBh, 13, 38, 6.1 nārada uvāca /
MBh, 13, 38, 7.1 bhīṣma uvāca /
MBh, 13, 38, 9.1 tām uvāca sa devarṣiḥ satyaṃ vada sumadhyame /
MBh, 13, 38, 10.1 ityuktā sā kṛtamatir abhavaccāruhāsinī /
MBh, 13, 38, 11.1 pañcacūḍovāca /
MBh, 13, 39, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 40, 1.1 bhīṣma uvāca /
MBh, 13, 40, 24.1 ityukto vipulastena tapasvī niyatendriyaḥ /
MBh, 13, 41, 1.1 bhīṣma uvāca /
MBh, 13, 41, 5.2 rūpeṇa vismitā ko 'sītyatha vaktum ihecchatī //
MBh, 13, 41, 10.2 vaktuṃ ca nāśakad rājan viṣṭabdhā vipulena sā //
MBh, 13, 41, 12.2 uvāca vrīḍito rājaṃstāṃ yogabalamohitām //
MBh, 13, 41, 15.1 vrīḍitā sā tu tad vākyam uktvā paravaśā tadā /
MBh, 13, 41, 27.2 akiṃcid uktvā vrīḍitastatraivāntaradhīyata //
MBh, 13, 41, 33.2 dharme ca sthiratāṃ dṛṣṭvā sādhu sādhvityuvāca ha //
MBh, 13, 42, 1.1 bhīṣma uvāca /
MBh, 13, 42, 19.2 neti neti ca tau tāta parasparam athocatuḥ //
MBh, 13, 42, 20.2 manasoddiśya vipulaṃ tato vākyam athocatuḥ //
MBh, 13, 42, 31.2 vidhāya na mayā coktaṃ satyam etad gurostadā //
MBh, 13, 43, 1.1 bhīṣma uvāca /
MBh, 13, 43, 2.1 devaśarmovāca /
MBh, 13, 43, 3.1 vipula uvāca /
MBh, 13, 43, 3.3 ye māṃ jānanti tattvena tāṃśca me vaktum arhasi //
MBh, 13, 43, 4.1 devaśarmovāca /
MBh, 13, 43, 16.1 bhīṣma uvāca /
MBh, 13, 43, 16.2 ityuktvā vipulaṃ prīto devaśarmā mahān ṛṣiḥ /
MBh, 13, 44, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 44, 2.1 bhīṣma uvāca /
MBh, 13, 44, 16.2 ato 'nyathā vartamānā bhaved vācyā prajāpateḥ //
MBh, 13, 44, 18.1 yudhiṣṭhira uvāca /
MBh, 13, 44, 20.1 bhīṣma uvāca /
MBh, 13, 44, 21.2 mṛṣokte daṇḍam arhanti netyāhur apare janāḥ //
MBh, 13, 44, 27.1 yudhiṣṭhira uvāca /
MBh, 13, 44, 27.3 dharmakāmārthasampanno vācyam atrānṛtaṃ na vā //
MBh, 13, 44, 30.1 bhīṣma uvāca /
MBh, 13, 44, 41.1 tato mayaivam ukte tu vākye dharmabhṛtāṃ varaḥ /
MBh, 13, 45, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 45, 2.1 bhīṣma uvāca /
MBh, 13, 45, 11.1 yudhiṣṭhira uvāca /
MBh, 13, 45, 12.1 bhīṣma uvāca /
MBh, 13, 46, 1.1 bhīṣma uvāca /
MBh, 13, 47, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 47, 7.1 bhīṣma uvāca /
MBh, 13, 47, 27.1 yudhiṣṭhira uvāca /
MBh, 13, 47, 29.2 yadā sarve trayo varṇāstvayoktā brāhmaṇā iti //
MBh, 13, 47, 30.1 bhīṣma uvāca /
MBh, 13, 47, 30.2 dārā ityucyate loke nāmnaikena paraṃtapa /
MBh, 13, 47, 46.1 yudhiṣṭhira uvāca /
MBh, 13, 47, 46.2 uktaṃ te vidhivad rājan brāhmaṇasve pitāmaha /
MBh, 13, 47, 47.1 bhīṣma uvāca /
MBh, 13, 47, 53.2 tayor apatye vakṣyāmi vibhāgaṃ ca janādhipa //
MBh, 13, 47, 58.2 eṣa dāyavidhiḥ pārtha pūrvam uktaḥ svayaṃbhuvā //
MBh, 13, 48, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 48, 3.1 bhīṣma uvāca /
MBh, 13, 48, 38.1 yudhiṣṭhira uvāca /
MBh, 13, 48, 39.1 bhīṣma uvāca /
MBh, 13, 49, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 49, 3.1 bhīṣma uvāca /
MBh, 13, 49, 6.1 yudhiṣṭhira uvāca /
MBh, 13, 49, 7.1 bhīṣma uvāca /
MBh, 13, 49, 12.1 yudhiṣṭhira uvāca /
MBh, 13, 49, 13.1 bhīṣma uvāca /
MBh, 13, 49, 14.1 yudhiṣṭhira uvāca /
MBh, 13, 49, 15.1 bhīṣma uvāca /
MBh, 13, 49, 19.1 yudhiṣṭhira uvāca /
MBh, 13, 49, 20.1 bhīṣma uvāca /
MBh, 13, 49, 22.1 yudhiṣṭhira uvāca /
MBh, 13, 49, 23.1 bhīṣma uvāca /
MBh, 13, 50, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 50, 2.1 bhīṣma uvāca /
MBh, 13, 50, 23.1 niṣādā ūcuḥ /
MBh, 13, 50, 24.1 bhīṣma uvāca /
MBh, 13, 50, 24.2 ityukto matsyamadhyasthaścyavano vākyam abravīt /
MBh, 13, 50, 26.1 ityuktāste niṣādāstu subhṛśaṃ bhayakampitāḥ /
MBh, 13, 51, 1.1 bhīṣma uvāca /
MBh, 13, 51, 4.1 nahuṣa uvāca /
MBh, 13, 51, 5.1 cyavana uvāca /
MBh, 13, 51, 6.1 nahuṣa uvāca /
MBh, 13, 51, 7.1 cyavana uvāca /
MBh, 13, 51, 8.1 nahuṣa uvāca /
MBh, 13, 51, 9.1 cyavana uvāca /
MBh, 13, 51, 10.1 nahuṣa uvāca /
MBh, 13, 51, 11.1 cyavana uvāca /
MBh, 13, 51, 12.1 nahuṣa uvāca /
MBh, 13, 51, 13.1 cyavana uvāca /
MBh, 13, 51, 14.1 bhīṣma uvāca /
MBh, 13, 51, 18.1 nahuṣa uvāca /
MBh, 13, 51, 21.1 bhīṣma uvāca /
MBh, 13, 51, 21.3 uvāca harṣayan sarvān amātyān pārthivaṃ ca tam //
MBh, 13, 51, 26.1 cyavana uvāca /
MBh, 13, 51, 35.1 niṣādā ūcuḥ /
MBh, 13, 51, 38.1 cyavana uvāca /
MBh, 13, 51, 40.1 bhīṣma uvāca /
MBh, 13, 52, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 52, 7.1 bhīṣma uvāca /
MBh, 13, 52, 11.1 kuśika uvāca /
MBh, 13, 52, 11.3 pradānakāle kanyānām ucyate ca sadā budhaiḥ //
MBh, 13, 52, 13.1 bhīṣma uvāca /
MBh, 13, 52, 19.1 evam ukte tato vākye cyavano bhārgavastadā /
MBh, 13, 52, 22.1 evam ukte tadā tena daṃpatī tau jaharṣatuḥ /
MBh, 13, 52, 31.1 na prabodhyo 'smi saṃsupta ityuvācātha bhārgavaḥ /
MBh, 13, 52, 36.2 akiṃcid uktvā tu gṛhānniścakrāma mahātapāḥ //
MBh, 13, 53, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 53, 2.1 bhīṣma uvāca /
MBh, 13, 53, 15.1 ānīyatām iti munistaṃ covāca narādhipam /
MBh, 13, 53, 28.1 ityuktaḥ sa munistena rājñā hṛṣṭena tad vacaḥ /
MBh, 13, 53, 31.1 tataḥ sa taṃ tathetyuktvā kalpayitvā mahāratham /
MBh, 13, 53, 33.2 yatra vakṣyasi viprarṣe tatra yāsyati te rathaḥ //
MBh, 13, 53, 34.1 evam uktastu bhagavān pratyuvācātha taṃ nṛpam /
MBh, 13, 53, 44.2 abhiśāpabhayāt trasto na ca kiṃcid uvāca ha //
MBh, 13, 53, 48.1 bhīṣma uvāca /
MBh, 13, 53, 50.2 vimocya caitau vidhivat tato vākyam uvāca ha //
MBh, 13, 53, 58.1 ityevam uktaḥ kuśikaḥ prahṛṣṭenāntarātmanā /
MBh, 13, 53, 63.1 ityuktaḥ pratyuvācedaṃ cyavanaḥ kuśikaṃ tadā /
MBh, 13, 53, 64.1 ityuktaḥ samanujñāto rājarṣir abhivādya tam /
MBh, 13, 54, 1.1 bhīṣma uvāca /
MBh, 13, 54, 30.2 samprekṣyovāca sa nṛpaṃ kṣipram āgamyatām iti //
MBh, 13, 54, 31.1 ityuktaḥ sahabhāryastam abhyagacchanmahāmunim /
MBh, 13, 54, 33.2 uvāca ślakṣṇayā vācā tarpayann iva bhārata //
MBh, 13, 54, 37.1 kuśika uvāca /
MBh, 13, 55, 1.1 cyavana uvāca /
MBh, 13, 55, 2.1 kuśika uvāca /
MBh, 13, 55, 3.2 akiṃcid uktvā gamanaṃ bahiśca munipuṃgava //
MBh, 13, 55, 9.1 cyavana uvāca /
MBh, 13, 55, 13.1 tato 'ham āgamya purā tvām avocaṃ mahīpate /
MBh, 13, 55, 22.1 tato 'haṃ ratham āruhya tvām avocaṃ narādhipa /
MBh, 13, 55, 34.1 kuśika uvāca /
MBh, 13, 56, 1.1 cyavana uvāca /
MBh, 13, 56, 15.1 bhīṣma uvāca /
MBh, 13, 56, 15.3 śrutvā hṛṣṭo 'bhavad rājā vākyaṃ cedam uvāca ha /
MBh, 13, 56, 16.2 varārthaṃ codayāmāsa tam uvāca sa pārthivaḥ //
MBh, 13, 56, 18.1 evam uktastathetyevaṃ pratyuktvā cyavano muniḥ /
MBh, 13, 56, 20.1 yathoktaṃ muninā cāpi tathā tad abhavannṛpa /
MBh, 13, 57, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 57, 6.1 vaiśaṃpāyana uvāca /
MBh, 13, 57, 7.1 rahasyam adbhutaṃ caiva śṛṇu vakṣyāmi yat tvayi /
MBh, 13, 57, 42.1 vaiśaṃpāyana uvāca /
MBh, 13, 58, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 58, 3.1 bhīṣma uvāca /
MBh, 13, 58, 4.1 dattaṃ manyeta yad dattvā tad dānaṃ śreṣṭham ucyate /
MBh, 13, 59, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 59, 2.1 bhīṣma uvāca /
MBh, 13, 59, 10.2 vidyāvedavratavati tad dānaphalam ucyate //
MBh, 13, 60, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 60, 4.1 bhīṣma uvāca /
MBh, 13, 60, 20.1 ahaṃ vo rakṣitetyuktvā yo na rakṣati bhūmipaḥ /
MBh, 13, 61, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 61, 2.1 bhīṣma uvāca /
MBh, 13, 61, 2.2 ati dānāni sarvāṇi pṛthivīdānam ucyate /
MBh, 13, 61, 51.1 ityuktaḥ sa surendreṇa tato devapurohitaḥ /
MBh, 13, 61, 93.1 ityetat sarvadānānāṃ śreṣṭham uktaṃ tavānagha /
MBh, 13, 62, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 62, 4.1 bhīṣma uvāca /
MBh, 13, 62, 4.3 yad uktavān asau tanme gadataḥ śṛṇu bhārata //
MBh, 13, 62, 5.1 nārada uvāca /
MBh, 13, 62, 43.1 bhīṣma uvāca /
MBh, 13, 62, 43.2 nāradenaivam ukto 'ham adām annaṃ sadā nṛpa /
MBh, 13, 63, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 63, 2.1 bhīṣma uvāca /
MBh, 13, 63, 5.1 nārada uvāca /
MBh, 13, 63, 21.1 dattvā yathoktaṃ viprebhyo vṛttim iṣṭāṃ sa vindati /
MBh, 13, 63, 36.1 bhīṣma uvāca /
MBh, 13, 64, 1.1 bhīṣma uvāca /
MBh, 13, 65, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 65, 2.1 bhīṣma uvāca /
MBh, 13, 65, 4.1 yudhiṣṭhira uvāca /
MBh, 13, 65, 5.1 bhīṣma uvāca /
MBh, 13, 65, 13.2 akṣayaṃ sarvadānānāṃ tiladānam ihocyate //
MBh, 13, 65, 18.1 devā ūcuḥ /
MBh, 13, 65, 20.1 brahmovāca /
MBh, 13, 65, 21.1 devā ūcuḥ /
MBh, 13, 65, 22.1 bhīṣma uvāca /
MBh, 13, 65, 35.1 ityetad bhūmidānasya phalam uktaṃ viśāṃ pate /
MBh, 13, 66, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 66, 3.1 bhīṣma uvāca /
MBh, 13, 66, 3.4 pānīyadānāt prabhṛti sarvaṃ vakṣyāmi te 'nagha //
MBh, 13, 67, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 67, 2.1 bhīṣma uvāca /
MBh, 13, 67, 11.1 evam ukte tu vacane dharmarājena sa dvijaḥ /
MBh, 13, 67, 11.2 uvāca dharmarājānaṃ nirviṇṇo 'dhyayanena vai /
MBh, 13, 67, 12.1 yama uvāca /
MBh, 13, 67, 14.1 brāhmaṇa uvāca /
MBh, 13, 67, 15.1 yama uvāca /
MBh, 13, 67, 22.1 ityukte sa tadā tena yamadūtena vai gṛhān /
MBh, 13, 67, 25.2 pratyetya ca sa tat sarvaṃ cakāroktaṃ yamena tat //
MBh, 13, 67, 28.1 ratnadānaṃ ca sumahat puṇyam uktaṃ janādhipa /
MBh, 13, 68, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 68, 4.1 bhīṣma uvāca /
MBh, 13, 68, 13.1 yudhiṣṭhira uvāca /
MBh, 13, 68, 14.1 bhīṣma uvāca /
MBh, 13, 69, 1.1 bhīṣma uvāca /
MBh, 13, 69, 12.2 mameyam iti covāca brāhmaṇo yasya sābhavat //
MBh, 13, 69, 13.2 bhavān dātā bhavān hartetyatha tau māṃ tadocatuḥ //
MBh, 13, 69, 16.2 na sā śakyā mayā hātum ityuktvā sa jagāma ha //
MBh, 13, 69, 18.1 brāhmaṇa uvāca /
MBh, 13, 69, 23.1 rakṣitāsmīti coktaṃ te pratijñā cānṛtā tava /
MBh, 13, 70, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 70, 2.1 bhīṣma uvāca /
MBh, 13, 70, 8.2 kiṃ mayā kṛtam ityuktvā nipapāta mahītale //
MBh, 13, 70, 16.1 tatastvahaṃ taṃ śanakair avocaṃ vṛtaṃ sadasyair abhipūjyamānam /
MBh, 13, 70, 19.1 tenaivam uktastam ahaṃ pratyavocaṃ prāpto 'smi te viṣayaṃ durnivartyam /
MBh, 13, 70, 27.1 sarvaṃ dṛṣṭvā tad ahaṃ dharmarājam avocaṃ vai prabhaviṣṇuṃ purāṇam /
MBh, 13, 70, 36.1 nāciketa uvāca /
MBh, 13, 70, 54.1 guruṃ śiṣyo varayed gopradāne sa vai vaktā niyataṃ svargadātā /
MBh, 13, 70, 56.1 ityukto 'haṃ dharmarājñā maharṣe dharmātmānaṃ śirasābhipraṇamya /
MBh, 13, 71, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 71, 1.2 uktaṃ vai gopradānaṃ te nāciketam ṛṣiṃ prati /
MBh, 13, 71, 1.3 māhātmyam api caivoktam uddeśena gavāṃ prabho //
MBh, 13, 71, 5.1 bhīṣma uvāca /
MBh, 13, 71, 6.1 śakra uvāca /
MBh, 13, 72, 1.1 brahmovāca /
MBh, 13, 72, 21.1 na jātu brāhmaṇo vācyo yad avācyaṃ śacīpate /
MBh, 13, 73, 1.1 indra uvāca /
MBh, 13, 73, 2.1 brahmovāca /
MBh, 13, 73, 7.2 suvarṇaṃ paramaṃ hyuktaṃ dakṣiṇārtham asaṃśayam //
MBh, 13, 73, 8.2 suvarṇaṃ dakṣiṇāṃ dattvā tāvad dviguṇam ucyate //
MBh, 13, 73, 11.1 bhīṣma uvāca /
MBh, 13, 73, 11.2 etat pitāmahenoktam indrāya bharatarṣabha /
MBh, 13, 73, 12.2 ṛṣibhyo lakṣmaṇenoktam araṇye vasatā vibho //
MBh, 13, 73, 15.2 iti brahmā sa bhagavān uvāca parameśvaraḥ //
MBh, 13, 74, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 74, 8.1 bhīṣma uvāca /
MBh, 13, 74, 23.2 yuddhaśūrāstathaivoktā dānaśūrāśca mānavāḥ //
MBh, 13, 74, 33.1 damaḥ satyaphalāvāptir uktā sarvātmanā mayā /
MBh, 13, 74, 36.2 brāhmaṇena viśeṣeṇa brāhmaṇo hyagnir ucyate //
MBh, 13, 75, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 75, 2.1 bhīṣma uvāca /
MBh, 13, 75, 15.1 gāṃ dadānīti vaktavyam arghyavastravasupradaḥ /
MBh, 13, 75, 28.1 tasmāt pārtha tvam apīmāṃ mayoktāṃ bārhaspatīṃ bhāratīṃ dhārayasva /
MBh, 13, 75, 29.1 vaiśaṃpāyana uvāca /
MBh, 13, 75, 29.2 tathā sarvaṃ kṛtavān dharmarājo bhīṣmeṇokto vidhivad gopradāne /
MBh, 13, 76, 1.1 vaiśaṃpāyana uvāca /
MBh, 13, 76, 2.1 yudhiṣṭhira uvāca /
MBh, 13, 76, 3.1 ityukto dharmarājena tadā śāṃtanavo nṛpa /
MBh, 13, 76, 4.1 bhīṣma uvāca /
MBh, 13, 76, 9.1 yudhiṣṭhira uvāca /
MBh, 13, 76, 10.1 bhīṣma uvāca /
MBh, 13, 76, 10.3 vakṣyāmi tad aśeṣeṇa rohiṇyo nirmitā yathā //
MBh, 13, 76, 29.2 īśvaraḥ sa gavāṃ madhye vṛṣāṅka iti cocyate //
MBh, 13, 76, 34.1 vaiśaṃpāyana uvāca /
MBh, 13, 77, 1.1 bhīṣma uvāca /
MBh, 13, 77, 3.1 saudāsa uvāca /
MBh, 13, 77, 4.1 bhīṣma uvāca /
MBh, 13, 78, 1.1 vasiṣṭha uvāca /
MBh, 13, 78, 7.1 tasmād gāvo mahābhāgāḥ pavitraṃ param ucyate /
MBh, 13, 79, 1.1 vasiṣṭha uvāca /
MBh, 13, 79, 17.1 bhīṣma uvāca /
MBh, 13, 80, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 80, 2.1 bhīṣma uvāca /
MBh, 13, 80, 12.1 vyāsa uvāca /
MBh, 13, 80, 45.1 ityuktaḥ sa mahātejāḥ śukaḥ pitrā mahātmanā /
MBh, 13, 81, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 81, 2.1 bhīṣma uvāca /
MBh, 13, 81, 4.1 gāva ūcuḥ /
MBh, 13, 81, 6.1 śrīr uvāca /
MBh, 13, 81, 10.1 gāva ūcuḥ /
MBh, 13, 81, 12.1 śrīr uvāca /
MBh, 13, 81, 16.1 gāva ūcuḥ /
MBh, 13, 81, 17.1 bahunātra kim uktena gamyatāṃ yatra vāñchasi /
MBh, 13, 81, 18.1 śrīr uvāca /
MBh, 13, 81, 22.1 bhīṣma uvāca /
MBh, 13, 81, 22.2 evam uktāstu tā gāvaḥ śubhāḥ karuṇavatsalāḥ /
MBh, 13, 81, 22.3 saṃmantrya sahitāḥ sarvāḥ śriyam ūcur narādhipa //
MBh, 13, 81, 24.1 śrīr uvāca /
MBh, 13, 81, 25.1 bhīṣma uvāca /
MBh, 13, 82, 1.1 bhīṣma uvāca /
MBh, 13, 82, 32.1 surabhyuvāca /
MBh, 13, 82, 33.1 brahmovāca /
MBh, 13, 82, 42.1 bhīṣma uvāca /
MBh, 13, 83, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 83, 1.2 uktaṃ pitāmahenedaṃ gavāṃ dānam anuttamam /
MBh, 13, 83, 4.1 evam eva gavām uktaṃ pradānaṃ te nṛgeṇa ha /
MBh, 13, 83, 7.2 kiṃ dānaṃ kiṃ phalaṃ caiva kasmācca param ucyate //
MBh, 13, 83, 10.1 bhīṣma uvāca /
MBh, 13, 83, 22.1 prīyamāṇāstu mām ūcuḥ prītāḥ sma bharatarṣabha /
MBh, 13, 83, 35.2 tad ucyatāṃ mahābhāgā iti jātaghṛṇo 'bravīt //
MBh, 13, 83, 36.1 vasiṣṭha uvāca /
MBh, 13, 83, 42.2 prasādya śirasā sarve rudram ūcur bhṛgūdvaha //
MBh, 13, 83, 47.1 ityuktvā cordhvam anayat tad reto vṛṣavāhanaḥ /
MBh, 13, 84, 1.1 devā ūcuḥ /
MBh, 13, 84, 3.1 brahmovāca /
MBh, 13, 84, 5.1 devā ūcuḥ /
MBh, 13, 84, 8.1 brahmovāca /
MBh, 13, 84, 22.3 uvāca devānmaṇḍūko rasātalatalotthitaḥ //
MBh, 13, 84, 26.2 etāvad uktvā maṇḍūkastvarito jalam āviśat //
MBh, 13, 84, 30.1 devā ūcuḥ /
MBh, 13, 84, 32.1 ityuktvā tāṃstato devāḥ punar eva mahīm imām /
MBh, 13, 84, 35.1 ityuktvā niḥsṛto 'śvatthād agnir vāraṇasūcitaḥ /
MBh, 13, 84, 37.1 devā ūcuḥ /
MBh, 13, 84, 37.4 ityuktvā punar evāgnim anusasrur divaukasaḥ //
MBh, 13, 84, 40.1 dṛṣṭvā tu jvalanaṃ devāḥ śukam ūcur dayānvitāḥ /
MBh, 13, 84, 42.1 ityuktvā taṃ śamīgarbhe vahnim ālakṣya devatāḥ /
MBh, 13, 84, 46.1 tam ūcur vibudhāḥ sarve te caiva paramarṣayaḥ /
MBh, 13, 84, 47.1 agnir uvāca /
MBh, 13, 84, 48.1 devā ūcuḥ /
MBh, 13, 84, 52.1 ityuktaḥ sa tathetyuktvā bhagavān havyakavyabhuk /
MBh, 13, 84, 52.1 ityuktaḥ sa tathetyuktvā bhagavān havyakavyabhuk /
MBh, 13, 84, 57.2 uvāca vacanaṃ vipra tadā garbhabaloddhatā /
MBh, 13, 84, 62.1 tām uvāca tato vahnir dhāryatāṃ dhāryatām ayam /
MBh, 13, 84, 68.1 gaṅgovāca /
MBh, 13, 84, 72.3 evam uktvā tu sā devī tatraivāntaradhīyata //
MBh, 13, 85, 1.1 vasiṣṭha uvāca /
MBh, 13, 85, 27.1 agnir uvāca /
MBh, 13, 85, 68.1 bhīṣma uvāca /
MBh, 13, 85, 68.2 ityuktaḥ sa vasiṣṭhena jāmadagnyaḥ pratāpavān /
MBh, 13, 86, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 86, 1.2 uktāḥ pitāmaheneha suvarṇasya vidhānataḥ /
MBh, 13, 86, 3.1 uktaḥ sa devatānāṃ hi avadhya iti pārthiva /
MBh, 13, 86, 5.1 bhīṣma uvāca /
MBh, 13, 87, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 87, 2.1 vaiśaṃpāyana uvāca /
MBh, 13, 87, 2.2 yudhiṣṭhireṇaivam ukto bhīṣmaḥ śāṃtanavastadā /
MBh, 13, 87, 3.1 bhīṣma uvāca /
MBh, 13, 87, 6.1 anvāhāryaṃ mahārāja pitṝṇāṃ śrāddham ucyate /
MBh, 13, 88, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 88, 2.1 bhīṣma uvāca /
MBh, 13, 88, 8.2 gavyena datte śrāddhe tu saṃvatsaram ihocyate //
MBh, 13, 88, 10.2 kālaśākaṃ ca lauhaṃ cāpyānantyaṃ chāga ucyate //
MBh, 13, 89, 1.1 bhīṣma uvāca /
MBh, 13, 90, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 90, 2.1 bhīṣma uvāca /
MBh, 13, 90, 19.2 pāṅkteyān yāṃstu vakṣyāmi jñeyāste paṅktipāvanāḥ //
MBh, 13, 90, 29.2 tato hi pāvanāt paṅktyāḥ paṅktipāvana ucyate //
MBh, 13, 91, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 91, 3.1 bhīṣma uvāca /
MBh, 13, 91, 11.1 uktāni yāni cānyāni yāni ceṣṭāni tasya ha /
MBh, 13, 91, 29.2 teṣāṃ nāmāni vakṣyāmi bhāgārhāṇāṃ mahātmanām //
MBh, 13, 91, 45.1 ityevam uktvā bhagavān svavaṃśajam ṛṣiṃ purā /
MBh, 13, 92, 1.1 bhīṣma uvāca /
MBh, 13, 92, 8.1 pitara ūcuḥ /
MBh, 13, 92, 10.1 agnir uvāca /
MBh, 13, 92, 14.2 somāyeti ca vaktavyaṃ tathā pitṛmateti ca //
MBh, 13, 92, 22.2 khyāpitā pūrvanirdiṣṭā dānaṃ vakṣyāmyataḥ param //
MBh, 13, 93, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 93, 2.1 bhīṣma uvāca /
MBh, 13, 93, 2.2 avedoktavratāścaiva bhuñjānāḥ kāryakāriṇaḥ /
MBh, 13, 93, 2.3 vedokteṣu tu bhuñjānā vrataluptā yudhiṣṭhira //
MBh, 13, 93, 3.1 yudhiṣṭhira uvāca /
MBh, 13, 93, 4.1 bhīṣma uvāca /
MBh, 13, 93, 9.1 yudhiṣṭhira uvāca /
MBh, 13, 93, 10.1 bhīṣma uvāca /
MBh, 13, 94, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 94, 2.1 bhīṣma uvāca /
MBh, 13, 94, 13.1 vṛṣādarbhir uvāca /
MBh, 13, 94, 17.1 ṛṣaya ūcuḥ /
MBh, 13, 94, 20.2 arthibhyo dīyatāṃ sarvam ityuktvā te tato yayuḥ //
MBh, 13, 94, 26.1 vasiṣṭha uvāca /
MBh, 13, 94, 27.1 kaśyapa uvāca /
MBh, 13, 94, 28.1 bharadvāja uvāca /
MBh, 13, 94, 29.1 gautama uvāca /
MBh, 13, 94, 30.1 viśvāmitra uvāca /
MBh, 13, 94, 31.1 jamadagnir uvāca /
MBh, 13, 94, 32.1 arundhatyuvāca /
MBh, 13, 94, 33.1 gaṇḍovāca /
MBh, 13, 94, 34.1 paśusakha uvāca /
MBh, 13, 94, 35.1 ṛṣaya ūcuḥ /
MBh, 13, 94, 36.1 bhīṣma uvāca /
MBh, 13, 94, 36.2 ityuktvā hemagarbhāṇi hitvā tāni phalāni te /
MBh, 13, 94, 37.1 mantriṇaḥ ūcuḥ /
MBh, 13, 94, 38.1 ityuktaḥ sa tu bhṛtyaistair vṛṣādarbhiścukopa ha /
MBh, 13, 94, 42.1 vṛṣādarbhir uvāca /
MBh, 13, 95, 1.1 bhīṣma uvāca /
MBh, 13, 95, 4.1 vasiṣṭha uvāca /
MBh, 13, 95, 5.1 atrir uvāca /
MBh, 13, 95, 6.1 viśvāmitra uvāca /
MBh, 13, 95, 7.1 jamadagnir uvāca /
MBh, 13, 95, 8.1 kaśyapa uvāca /
MBh, 13, 95, 9.1 bharadvāja uvāca /
MBh, 13, 95, 10.1 gautama uvāca /
MBh, 13, 95, 11.1 bhīṣma uvāca /
MBh, 13, 95, 19.2 sthitāṃ kamalinītīre kṛtyām ūcur maharṣayaḥ //
MBh, 13, 95, 21.1 yātudhānyuvāca /
MBh, 13, 95, 22.1 ṛṣaya ūcuḥ /
MBh, 13, 95, 23.1 yātudhānyuvāca /
MBh, 13, 95, 24.1 bhīṣma uvāca /
MBh, 13, 95, 26.1 yātudhānyuvāca /
MBh, 13, 95, 27.1 vasiṣṭha uvāca /
MBh, 13, 95, 28.1 yātudhānyuvāca /
MBh, 13, 95, 29.1 kaśyapa uvāca /
MBh, 13, 95, 30.1 yātudhānyuvāca /
MBh, 13, 95, 31.1 bharadvāja uvāca /
MBh, 13, 95, 32.1 yātudhānyuvāca /
MBh, 13, 95, 33.1 gautama uvāca /
MBh, 13, 95, 34.1 yātudhānyuvāca /
MBh, 13, 95, 35.1 viśvāmitra uvāca /
MBh, 13, 95, 36.1 yātudhānyuvāca /
MBh, 13, 95, 37.1 jamadagnir uvāca /
MBh, 13, 95, 38.1 yātudhānyuvāca /
MBh, 13, 95, 39.1 arundhatyuvāca /
MBh, 13, 95, 40.1 yātudhānyuvāca /
MBh, 13, 95, 41.1 gaṇḍovāca /
MBh, 13, 95, 42.1 yātudhānyuvāca /
MBh, 13, 95, 43.1 paśusakha uvāca /
MBh, 13, 95, 44.1 yātudhānyuvāca /
MBh, 13, 95, 45.1 śunaḥsakha uvāca /
MBh, 13, 95, 45.2 ebhir uktaṃ yathā nāma nāhaṃ vaktum ihotsahe /
MBh, 13, 95, 45.2 ebhir uktaṃ yathā nāma nāhaṃ vaktum ihotsahe /
MBh, 13, 95, 46.1 yātudhānyuvāca /
MBh, 13, 95, 46.2 nāma te 'vyaktam uktaṃ vai vākyaṃ saṃdigdhayā girā /
MBh, 13, 95, 47.1 śunaḥsakha uvāca /
MBh, 13, 95, 47.2 sakṛd uktaṃ mayā nāma na gṛhītaṃ yadā tvayā /
MBh, 13, 95, 48.1 bhīṣma uvāca /
MBh, 13, 95, 53.1 ṛṣaya ūcuḥ /
MBh, 13, 95, 54.2 ta ūcuḥ śapathaṃ sarve kurma ityarikarśana //
MBh, 13, 95, 55.1 ta uktvā bāḍham ityeva sarva eva śunaḥsakham /
MBh, 13, 95, 56.1 atrir uvāca /
MBh, 13, 95, 57.1 vasiṣṭha uvāca /
MBh, 13, 95, 59.1 kaśyapa uvāca /
MBh, 13, 95, 61.1 bharadvāja uvāca /
MBh, 13, 95, 63.1 jamadagnir uvāca /
MBh, 13, 95, 65.1 gautama uvāca /
MBh, 13, 95, 67.1 viśvāmitra uvāca /
MBh, 13, 95, 70.1 arundhatyuvāca /
MBh, 13, 95, 72.1 gaṇḍovāca /
MBh, 13, 95, 74.1 paśusakha uvāca /
MBh, 13, 95, 75.1 śunaḥsakha uvāca /
MBh, 13, 95, 76.1 ṛṣaya ūcuḥ /
MBh, 13, 95, 77.1 śunaḥsakha uvāca /
MBh, 13, 95, 77.2 nyastam ādyam apaśyadbhir yad uktaṃ kṛtakarmabhiḥ /
MBh, 13, 95, 82.1 bhīṣma uvāca /
MBh, 13, 95, 82.2 tato maharṣayaḥ prītāstathetyuktvā puraṃdaram /
MBh, 13, 96, 1.1 bhīṣma uvāca /
MBh, 13, 96, 16.1 bhṛgur uvāca /
MBh, 13, 96, 17.1 vasiṣṭha uvāca /
MBh, 13, 96, 18.1 kaśyapa uvāca /
MBh, 13, 96, 19.1 gautama uvāca /
MBh, 13, 96, 20.1 aṅgirā uvāca /
MBh, 13, 96, 21.1 dhundhumāra uvāca /
MBh, 13, 96, 22.1 pūrur uvāca /
MBh, 13, 96, 23.1 dilīpa uvāca /
MBh, 13, 96, 24.1 śukra uvāca /
MBh, 13, 96, 25.1 jamadagnir uvāca /
MBh, 13, 96, 26.1 śibir uvāca /
MBh, 13, 96, 27.1 yayātir uvāca /
MBh, 13, 96, 28.1 nahuṣa uvāca /
MBh, 13, 96, 29.1 ambarīṣa uvāca /
MBh, 13, 96, 30.1 nārada uvāca /
MBh, 13, 96, 31.1 nābhāga uvāca /
MBh, 13, 96, 32.1 kavir uvāca /
MBh, 13, 96, 33.1 viśvāmitra uvāca /
MBh, 13, 96, 34.1 parvata uvāca /
MBh, 13, 96, 35.1 bharadvāja uvāca /
MBh, 13, 96, 36.1 aṣṭaka uvāca /
MBh, 13, 96, 37.1 gālava uvāca /
MBh, 13, 96, 38.1 arundhatyuvāca /
MBh, 13, 96, 39.1 vālakhilyā ūcuḥ /
MBh, 13, 96, 40.1 paśusakha uvāca /
MBh, 13, 96, 41.1 surabhyuvāca /
MBh, 13, 96, 42.1 bhīṣma uvāca /
MBh, 13, 96, 44.1 śakra uvāca /
MBh, 13, 96, 46.1 agastya uvāca /
MBh, 13, 96, 47.1 indra uvāca /
MBh, 13, 96, 50.1 ityuktaḥ sa mahendreṇa tapasvī kopano bhṛśam /
MBh, 13, 97, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 97, 3.1 bhīṣma uvāca /
MBh, 13, 97, 15.1 reṇukovāca /
MBh, 13, 97, 17.1 jamadagnir uvāca /
MBh, 13, 97, 18.1 bhīṣma uvāca /
MBh, 13, 98, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 98, 2.1 bhīṣma uvāca /
MBh, 13, 98, 5.1 jamadagnir uvāca /
MBh, 13, 98, 7.1 sūrya uvāca /
MBh, 13, 98, 8.1 bhīṣma uvāca /
MBh, 13, 98, 8.2 tataḥ prahasya bhagavāñjamadagnir uvāca tam /
MBh, 13, 98, 13.1 bhīṣma uvāca /
MBh, 13, 98, 13.2 etāvad uktvā sa tadā tūṣṇīm āsīd bhṛgūdvahaḥ /
MBh, 13, 98, 14.1 sūrya uvāca /
MBh, 13, 98, 16.1 bhīṣma uvāca /
MBh, 13, 99, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 99, 2.1 bhīṣma uvāca /
MBh, 13, 99, 2.3 upetā sarvabījaiśca śreṣṭhā bhūmir ihocyate //
MBh, 13, 99, 4.1 taḍāgānāṃ ca vakṣyāmi kṛtānāṃ cāpi ye guṇāḥ /
MBh, 13, 100, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 100, 2.1 bhīṣma uvāca /
MBh, 13, 100, 4.1 vāsudeva uvāca /
MBh, 13, 100, 5.1 pṛthivyuvāca /
MBh, 13, 100, 18.1 anityaṃ hi sthito yasmāt tasmād atithir ucyate //
MBh, 13, 100, 24.1 bhīṣma uvāca /
MBh, 13, 101, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 101, 2.1 bhīṣma uvāca /
MBh, 13, 101, 8.2 hitārthaṃ sarvabhūtānāṃ praśnaṃ me vaktum arhasi //
MBh, 13, 101, 10.1 manur uvāca /
MBh, 13, 101, 14.3 pradānasya dvijaśreṣṭha tad bhavān vaktum arhati //
MBh, 13, 101, 15.1 śukra uvāca /
MBh, 13, 101, 43.1 ya evoktāḥ sumanasāṃ pradāne guṇahetavaḥ /
MBh, 13, 101, 54.1 balikarmasu vakṣyāmi guṇān karmaphalodayān /
MBh, 13, 102, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 102, 1.3 phalaṃ balividhāne ca tad bhūyo vaktum arhasi //
MBh, 13, 102, 3.1 bhīṣma uvāca /
MBh, 13, 102, 16.1 agastya uvāca /
MBh, 13, 102, 22.1 bhṛgur uvāca /
MBh, 13, 102, 29.1 evam uktastu bhṛguṇā maitrāvaruṇir avyayaḥ /
MBh, 13, 103, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 103, 1.3 kathaṃ cānindratāṃ prāptastad bhavān vaktum arhati //
MBh, 13, 103, 2.1 bhīṣma uvāca /
MBh, 13, 103, 16.2 yatra vakṣyasi tatra tvāṃ nayiṣyāmi surādhipa //
MBh, 13, 103, 17.1 ityukto nahuṣastena yojayāmāsa taṃ munim /
MBh, 13, 103, 22.1 bhṛgur uvāca /
MBh, 13, 103, 23.1 ityuktaḥ sa tadā tena sarpo bhūtvā papāta ha /
MBh, 13, 103, 27.1 bhṛgur uvāca /
MBh, 13, 103, 27.3 sa tvāṃ mokṣayitā śāpād ityuktvāntaradhīyata //
MBh, 13, 104, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 104, 2.1 bhīṣma uvāca /
MBh, 13, 104, 3.1 rājanya uvāca /
MBh, 13, 104, 5.1 caṇḍāla uvāca /
MBh, 13, 104, 26.1 rājanya uvāca /
MBh, 13, 104, 28.1 bhīṣma uvāca /
MBh, 13, 104, 28.2 ityuktaḥ sa tadā rājan brahmasvārthe paraṃtapa /
MBh, 13, 105, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 105, 2.1 bhīṣma uvāca /
MBh, 13, 105, 11.1 dhṛtarāṣṭra uvāca /
MBh, 13, 105, 12.1 gautama uvāca /
MBh, 13, 105, 13.1 dhṛtarāṣṭra uvāca /
MBh, 13, 105, 14.1 gautama uvāca /
MBh, 13, 105, 15.1 dhṛtarāṣṭra uvāca /
MBh, 13, 105, 16.1 gautama uvāca /
MBh, 13, 105, 16.2 vaivasvatī saṃyamanī janānāṃ yatrānṛtaṃ nocyate yatra satyam /
MBh, 13, 105, 17.1 dhṛtarāṣṭra uvāca /
MBh, 13, 105, 18.1 gautama uvāca /
MBh, 13, 105, 19.1 dhṛtarāṣṭra uvāca /
MBh, 13, 105, 20.1 gautama uvāca /
MBh, 13, 105, 21.1 dhṛtarāṣṭra uvāca /
MBh, 13, 105, 23.1 gautama uvāca /
MBh, 13, 105, 24.1 dhṛtarāṣṭra uvāca /
MBh, 13, 105, 25.1 gautama uvāca /
MBh, 13, 105, 27.1 dhṛtarāṣṭra uvāca /
MBh, 13, 105, 29.1 gautama uvāca /
MBh, 13, 105, 30.1 dhṛtarāṣṭra uvāca /
MBh, 13, 105, 32.1 gautama uvāca /
MBh, 13, 105, 33.1 dhṛtarāṣṭra uvāca /
MBh, 13, 105, 35.1 gautama uvāca /
MBh, 13, 105, 36.1 dhṛtarāṣṭra uvāca /
MBh, 13, 105, 38.1 gautama uvāca /
MBh, 13, 105, 39.1 dhṛtarāṣṭra uvāca /
MBh, 13, 105, 40.1 gautama uvāca /
MBh, 13, 105, 41.1 dhṛtarāṣṭra uvāca /
MBh, 13, 105, 42.1 gautama uvāca /
MBh, 13, 105, 43.1 dhṛtarāṣṭra uvāca /
MBh, 13, 105, 49.1 gautama uvāca /
MBh, 13, 105, 52.1 dhṛtarāṣṭra uvāca /
MBh, 13, 105, 54.1 gautama uvāca /
MBh, 13, 105, 56.1 śakra uvāca /
MBh, 13, 105, 57.1 gautama uvāca /
MBh, 13, 105, 58.1 śakra uvāca /
MBh, 13, 105, 59.1 gautama uvāca /
MBh, 13, 105, 60.1 śakra uvāca /
MBh, 13, 105, 62.1 bhīṣma uvāca /
MBh, 13, 106, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 106, 1.3 svadāratuṣṭiścoktā te phalaṃ dānasya caiva yat //
MBh, 13, 106, 3.1 bhīṣma uvāca /
MBh, 13, 106, 8.1 bhagīratha uvāca /
MBh, 13, 106, 39.3 uktastair asmi gaccha tvaṃ brahmalokam iti prabho //
MBh, 13, 106, 40.1 prītenoktaḥ sahasreṇa brāhmaṇānām ahaṃ prabho /
MBh, 13, 106, 41.1 kāmaṃ yathāvad vihitaṃ vidhātrā pṛṣṭena vācyaṃ tu mayā yathāvat /
MBh, 13, 106, 42.1 bhīṣma uvāca /
MBh, 13, 106, 42.2 ityuktavantaṃ taṃ brahmā rājānaṃ sma bhagīratham /
MBh, 13, 107, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 107, 1.2 śatāyur uktaḥ puruṣaḥ śatavīryaśca vaidike /
MBh, 13, 107, 4.1 bhīṣma uvāca /
MBh, 13, 107, 96.2 kaniṣṭhikāyāḥ paścāt tu devatīrtham ihocyate //
MBh, 13, 107, 103.2 pravṛttaṃ ca hitaṃ coktvā bhojanādyantayostathā //
MBh, 13, 107, 108.2 mahātmanāṃ ca guhyāni na vaktavyāni karhicit //
MBh, 13, 107, 120.2 jyotiṣe yāni coktāni tāni sarvāṇi varjayet //
MBh, 13, 107, 147.1 āgamānāṃ hi sarveṣām ācāraḥ śreṣṭha ucyate /
MBh, 13, 108, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 108, 2.1 bhīṣma uvāca /
MBh, 13, 109, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 109, 7.1 vaiśaṃpāyana uvāca /
MBh, 13, 109, 11.1 aṅgirā uvāca /
MBh, 13, 110, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 110, 5.1 bhīṣma uvāca /
MBh, 13, 111, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 111, 2.1 bhīṣma uvāca /
MBh, 13, 111, 6.1 tattvavit tvanahaṃbuddhistīrthaṃ paramam ucyate /
MBh, 13, 112, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 112, 4.1 bhīṣma uvāca /
MBh, 13, 112, 5.1 naitad anyena śakyaṃ hi vaktuṃ kenacid adya vai /
MBh, 13, 112, 6.1 vaiśaṃpāyana uvāca /
MBh, 13, 112, 9.1 yudhiṣṭhira uvāca /
MBh, 13, 112, 11.1 bṛhaspatir uvāca /
MBh, 13, 112, 18.1 yudhiṣṭhira uvāca /
MBh, 13, 112, 20.1 bṛhaspatir uvāca /
MBh, 13, 112, 24.1 yudhiṣṭhira uvāca /
MBh, 13, 112, 25.1 bṛhaspatir uvāca /
MBh, 13, 112, 28.1 yudhiṣṭhira uvāca /
MBh, 13, 112, 28.3 yathā jātastu puruṣaḥ prapadyati tad ucyatām //
MBh, 13, 112, 29.1 bṛhaspatir uvāca /
MBh, 13, 112, 31.1 yudhiṣṭhira uvāca /
MBh, 13, 112, 32.1 bṛhaspatir uvāca /
MBh, 13, 112, 39.1 yad etad ucyate śāstre setihāse sacchandasi /
MBh, 13, 113, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 113, 2.1 bṛhaspatir uvāca /
MBh, 13, 113, 6.1 pradānāni tu vakṣyāmi yāni dattvā yudhiṣṭhira /
MBh, 13, 114, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 114, 2.1 bṛhaspatir uvāca /
MBh, 13, 114, 3.1 hanta niḥśreyasaṃ jantor ahaṃ vakṣyāmyanuttamam /
MBh, 13, 114, 11.1 vaiśaṃpāyana uvāca /
MBh, 13, 114, 11.2 ityuktvā taṃ suragurur dharmarājaṃ yudhiṣṭhiram /
MBh, 13, 115, 1.1 vaiśaṃpāyana uvāca /
MBh, 13, 115, 4.1 bhīṣma uvāca /
MBh, 13, 116, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 116, 1.2 ahiṃsā paramo dharma ityuktaṃ bahuśastvayā /
MBh, 13, 116, 7.1 bhīṣma uvāca /
MBh, 13, 116, 48.1 idam anyat tu vakṣyāmi pramāṇaṃ vidhinirmitam /
MBh, 13, 116, 49.2 yathoktaṃ rājaśārdūla na tu tanmokṣakāṅkṣiṇām //
MBh, 13, 116, 50.2 vedoktena pramāṇena pitṝṇāṃ prakriyāsu ca /
MBh, 13, 116, 55.2 etad eva punaścoktvā viveśa dharaṇītalam //
MBh, 13, 117, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 117, 6.1 bhīṣma uvāca /
MBh, 13, 117, 14.1 pitṛdaivatayajñeṣu prokṣitaṃ havir ucyate /
MBh, 13, 117, 15.2 ato 'nyathā pravṛttānāṃ rākṣaso vidhir ucyate //
MBh, 13, 117, 41.2 na hi śakyā guṇā vaktum iha varṣaśatair api //
MBh, 13, 118, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 118, 4.1 bhīṣma uvāca /
MBh, 13, 118, 5.2 samyak cāyam anupraśnastvayoktaśca yudhiṣṭhira //
MBh, 13, 118, 10.1 kīṭa uvāca /
MBh, 13, 118, 14.1 bhīṣma uvāca /
MBh, 13, 118, 14.2 ityuktaḥ sa tu taṃ prāha kutaḥ kīṭa sukhaṃ tava /
MBh, 13, 118, 16.1 kīṭa uvāca /
MBh, 13, 119, 1.1 vyāsa uvāca /
MBh, 13, 119, 11.1 kīṭa uvāca /
MBh, 13, 119, 18.1 vyāsa uvāca /
MBh, 13, 120, 1.1 bhīṣma uvāca /
MBh, 13, 120, 3.1 vyāsa uvāca /
MBh, 13, 120, 6.1 bhīṣma uvāca /
MBh, 13, 120, 9.1 vyāsa uvāca /
MBh, 13, 120, 11.1 kīṭa uvāca /
MBh, 13, 120, 12.1 bhīṣma uvāca /
MBh, 13, 121, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 121, 2.1 bhīṣma uvāca /
MBh, 13, 121, 9.1 vyāsa uvāca /
MBh, 13, 121, 15.1 yānīmānyuttamānīha vedoktāni praśaṃsasi /
MBh, 13, 122, 1.1 bhīṣma uvāca /
MBh, 13, 122, 1.2 evam uktaḥ pratyuvāca maitreyaḥ karmapūjakaḥ /
MBh, 13, 122, 3.1 vyāsa uvāca /
MBh, 13, 122, 4.1 maitreya uvāca /
MBh, 13, 123, 1.1 bhīṣma uvāca /
MBh, 13, 123, 1.2 evam uktaḥ sa bhagavānmaitreyaṃ pratyabhāṣata /
MBh, 13, 123, 19.2 svasti prāpnotu bhagavān ityuvāca kṛtāñjaliḥ //
MBh, 13, 124, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 124, 2.1 bhīṣma uvāca /
MBh, 13, 124, 21.1 bhīṣma uvāca /
MBh, 13, 125, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 125, 2.1 bhīṣma uvāca /
MBh, 13, 126, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 126, 4.2 vaktum arhasi naḥ praśnaṃ yat tvāṃ pṛcchāmi pārthiva //
MBh, 13, 126, 7.1 vaiśaṃpāyana uvāca /
MBh, 13, 126, 25.2 ṛṣayo vaktum arhanti niścitārthaṃ tapodhanāḥ //
MBh, 13, 126, 26.1 ṛṣaya ūcuḥ /
MBh, 13, 126, 28.2 tvam evārhasi kalyāṇa vaktuṃ vahner vinirgamam //
MBh, 13, 126, 30.1 vāsudeva uvāca /
MBh, 13, 126, 50.1 evam uktaḥ sa munibhir nārado bhagavān ṛṣiḥ /
MBh, 13, 127, 1.1 bhīṣma uvāca /
MBh, 13, 127, 39.2 uvāca sarvabhūtānāṃ patiṃ patim aninditā //
MBh, 13, 127, 43.1 maheśvara uvāca /
MBh, 13, 127, 46.1 umovāca /
MBh, 13, 127, 50.1 evam uktaḥ sa bhagavāñśailaputryā pinākadhṛk /
MBh, 13, 128, 1.1 maheśvara uvāca /
MBh, 13, 128, 9.1 umovāca /
MBh, 13, 128, 10.1 maheśvara uvāca /
MBh, 13, 128, 13.1 umovāca /
MBh, 13, 128, 16.1 maheśvara uvāca /
MBh, 13, 128, 20.1 umovāca /
MBh, 13, 128, 22.2 etaṃ mameha saṃdehaṃ vaktum arhasyariṃdama //
MBh, 13, 128, 24.1 nārada uvāca /
MBh, 13, 128, 25.1 maheśvara uvāca /
MBh, 13, 128, 28.1 umovāca /
MBh, 13, 128, 30.1 maheśvara uvāca /
MBh, 13, 128, 34.1 umovāca /
MBh, 13, 128, 35.1 maheśvara uvāca /
MBh, 13, 128, 42.1 bhukte parijane paścād bhojanaṃ dharma ucyate /
MBh, 13, 129, 1.1 umovāca /
MBh, 13, 129, 1.2 uktāstvayā pṛthagdharmāścāturvarṇyahitāḥ śubhāḥ /
MBh, 13, 129, 2.1 maheśvara uvāca /
MBh, 13, 129, 5.1 vedoktaḥ paramo dharmaḥ smṛtiśāstragato 'paraḥ /
MBh, 13, 129, 28.1 eṣa mokṣavidāṃ dharmo vedoktaḥ satpathaḥ satām /
MBh, 13, 129, 31.1 umovāca /
MBh, 13, 129, 35.1 maheśvara uvāca /
MBh, 13, 129, 46.2 yajñānāṃ cāpi pañcānāṃ yajanaṃ dharma ucyate //
MBh, 13, 130, 1.1 umovāca /
MBh, 13, 130, 4.1 maheśvara uvāca /
MBh, 13, 130, 14.2 nāgapañcamayajñasya vedoktasyānupālanam //
MBh, 13, 130, 20.1 umovāca /
MBh, 13, 130, 22.1 maheśvara uvāca /
MBh, 13, 130, 30.1 ārjavaṃ dharma ityāhur adharmo jihma ucyate /
MBh, 13, 130, 34.1 umovāca /
MBh, 13, 130, 38.1 maheśvara uvāca /
MBh, 13, 131, 1.1 umovāca /
MBh, 13, 131, 6.1 maheśvara uvāca /
MBh, 13, 131, 52.2 svayaṃ ca varadenoktā brahmaṇā sṛjatā prajāḥ //
MBh, 13, 132, 1.1 umovāca /
MBh, 13, 132, 4.1 maheśvara uvāca /
MBh, 13, 132, 17.1 umovāca /
MBh, 13, 132, 18.1 maheśvara uvāca /
MBh, 13, 132, 27.1 umovāca /
MBh, 13, 132, 28.1 maheśvara uvāca /
MBh, 13, 132, 40.1 umovāca /
MBh, 13, 132, 42.2 vipākaṃ karmaṇāṃ deva vaktum arhasyanindita //
MBh, 13, 132, 47.1 maheśvara uvāca /
MBh, 13, 133, 1.1 umovāca /
MBh, 13, 133, 2.1 maheśvara uvāca /
MBh, 13, 133, 43.1 umovāca /
MBh, 13, 133, 46.1 maheśvara uvāca /
MBh, 13, 133, 53.1 umovāca /
MBh, 13, 133, 54.1 maheśvara uvāca /
MBh, 13, 133, 57.1 umovāca /
MBh, 13, 133, 60.1 maheśvara uvāca /
MBh, 13, 134, 1.1 maheśvara uvāca /
MBh, 13, 134, 7.3 tvayā hyukto viśeṣeṇa pramāṇatvam upaiṣyati //
MBh, 13, 134, 11.1 umovāca /
MBh, 13, 134, 13.2 prabhavan yo 'nahaṃvādī sa vai puruṣa ucyate //
MBh, 13, 134, 18.1 ityuktvā devadevasya patnī dharmabhṛtāṃ varā /
MBh, 13, 134, 20.2 taṃ tu saṃmantrya yuṣmābhir vaktum icchāmi śaṃkare //
MBh, 13, 134, 22.1 bhīṣma uvāca /
MBh, 13, 134, 30.1 bhīṣma uvāca /
MBh, 13, 134, 38.1 paruṣāṇyapi coktā yā dṛṣṭā vā krūracakṣuṣā /
MBh, 13, 134, 56.1 bhīṣma uvāca /
MBh, 13, 134, 56.2 ityuktaḥ sa tu deveśaḥ pratipūjya gireḥ sutām /
MBh, 13, 135, 1.1 vaiśaṃpāyana uvāca /
MBh, 13, 135, 4.1 bhīṣma uvāca /
MBh, 13, 135, 13.2 ṛṣibhiḥ parigītāni tāni vakṣyāmi bhūtaye //
MBh, 13, 136, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 136, 2.1 bhīṣma uvāca /
MBh, 13, 137, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 137, 2.1 bhīṣma uvāca /
MBh, 13, 137, 10.1 ityuktaḥ sa dvijaḥ prāha tathāstviti narādhipam /
MBh, 13, 137, 12.1 tadvākyānte cāntarikṣe vāg uvācāśarīriṇī /
MBh, 13, 137, 13.1 arjuna uvāca /
MBh, 13, 137, 14.2 tvayoktau yau tu tau hetū viśeṣastvatra dṛśyate //
MBh, 13, 137, 25.1 arjuna uvāca /
MBh, 13, 138, 1.1 vāyur uvāca /
MBh, 13, 138, 19.2 ityuktaḥ sa tadā tūṣṇīm abhūd vāyustam abravīt //
MBh, 13, 139, 1.1 vāyur uvāca /
MBh, 13, 139, 19.1 ityukto vacanāt tasya nāradena jaleśvaraḥ /
MBh, 13, 139, 20.1 ityukto varuṇenātha nāradaḥ prāpya taṃ munim /
MBh, 13, 139, 30.2 ityuktvā tām upādāya svam eva bhavanaṃ yayau //
MBh, 13, 140, 1.1 bhīṣma uvāca /
MBh, 13, 140, 1.2 ityuktaḥ sa tadā tūṣṇīm abhūd vāyustato 'bravīt /
MBh, 13, 140, 5.2 idam ūcur mahātmānaṃ vākyaṃ kāle janādhipa //
MBh, 13, 140, 7.1 ityuktaḥ sa tadā devair agastyaḥ kupito 'bhavat /
MBh, 13, 140, 12.1 ityukta āha devān sa na śaknomi mahīgatān /
MBh, 13, 140, 15.1 ityuktaḥ sa tadā tūṣṇīm abhūd vāyustato 'bravīt /
MBh, 13, 141, 1.1 bhīṣma uvāca /
MBh, 13, 141, 1.2 ityuktastvarjunastūṣṇīm abhūd vāyustam abravīt /
MBh, 13, 141, 8.1 evam uktastadātristu tamonud abhavacchaśī /
MBh, 13, 141, 14.1 tasyāpi vistareṇoktaṃ karmātreḥ sumahātmanaḥ /
MBh, 13, 141, 15.1 ityuktastvarjunastūṣṇīm abhūd vāyustam abravīt /
MBh, 13, 141, 17.1 indra uvāca /
MBh, 13, 141, 19.1 cyavana uvāca /
MBh, 13, 141, 19.2 na cet kariṣyasi vaco mayoktaṃ balasūdana /
MBh, 13, 142, 1.1 bhīṣma uvāca /
MBh, 13, 142, 4.1 devā ūcuḥ /
MBh, 13, 142, 5.1 brahmovāca /
MBh, 13, 142, 6.1 te yayuḥ śaraṇaṃ viprāṃsta ūcuḥ kāñjayāmahe /
MBh, 13, 142, 6.2 ityuktāste dvijān prāhur jayateha kapān iti /
MBh, 13, 142, 14.1 brāhmaṇā ūcuḥ /
MBh, 13, 142, 19.1 ityuktavacanaṃ vāyum arjunaḥ pratyabhāṣata /
MBh, 13, 142, 23.1 vāyur uvāca /
MBh, 13, 143, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 143, 3.1 bhīṣma uvāca /
MBh, 13, 143, 5.1 uktā dharmā ye purāṇe mahānto brāhmaṇānāṃ kṣatriyāṇāṃ viśāṃ ca /
MBh, 13, 143, 6.2 ameyātmā keśavaḥ kauravendra so 'yaṃ dharmaṃ vakṣyati saṃśayeṣu //
MBh, 13, 144, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 144, 2.1 vāsudeva uvāca /
MBh, 13, 144, 5.1 ityuktavacanastena pradyumnena tadā tvaham /
MBh, 13, 144, 33.1 tato vilokya tejasvī brāhmaṇo mām uvāca ha /
MBh, 13, 144, 39.3 ityukto 'haṃ śarīraṃ svam apaśyaṃ śrīsamāyutam //
MBh, 13, 144, 43.1 tava mātaram ityuktvā tato māṃ punar abravīt /
MBh, 13, 144, 44.2 ityuktvā sa tadā putra tatraivāntaradhīyata //
MBh, 13, 145, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 145, 3.1 vāsudeva uvāca /
MBh, 13, 145, 26.1 tata ūcur mahātmāno devāḥ sarve samāgatāḥ /
MBh, 13, 145, 27.1 sa tathoktastathetyuktvā viṣṇuṃ kṛtvā śarottamam /
MBh, 13, 145, 27.1 sa tathoktastathetyuktvā viṣṇuṃ kṛtvā śarottamam /
MBh, 13, 145, 41.2 na hi śakyā guṇā vaktum api varṣaśatair api //
MBh, 13, 146, 1.1 vāsudeva uvāca /
MBh, 13, 146, 5.1 ātmano 'rdhaṃ tu tasyāgnir ucyate bharatarṣabha /
MBh, 13, 146, 7.2 māṃsaśoṇitamajjādo yat tato rudra ucyate //
MBh, 13, 146, 12.1 dhūmraṃ rūpaṃ ca yat tasya dhūrjaṭītyata ucyate /
MBh, 13, 146, 24.1 pradātā sarvalokānāṃ viśvaṃ cāpyucyate mahat /
MBh, 13, 146, 27.2 śakrādiṣu ca deveṣu tasya caiśvaryam ucyate //
MBh, 13, 146, 28.2 aiśvaryāccaiva kāmānām īśvaraḥ punar ucyate //
MBh, 13, 147, 1.1 vaiśaṃpāyana uvāca /
MBh, 13, 147, 1.2 ityuktavati vākyaṃ tu kṛṣṇe devakinandane /
MBh, 13, 147, 3.1 bhīṣma uvāca /
MBh, 13, 147, 3.3 śṛṇu vakṣyāmi te prājña samyak tvam anupṛcchasi //
MBh, 13, 147, 9.1 yudhiṣṭhira uvāca /
MBh, 13, 147, 10.1 bhīṣma uvāca /
MBh, 13, 147, 12.2 dharmavidveṣiṇo mandā ityuktasteṣu saṃśayaḥ //
MBh, 13, 147, 16.1 yudhiṣṭhira uvāca /
MBh, 13, 147, 18.1 bhīṣma uvāca /
MBh, 13, 147, 20.1 ukto mārgastrayāṇāṃ ca tat tathaiva samācara /
MBh, 13, 148, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 148, 2.1 bhīṣma uvāca /
MBh, 13, 148, 7.1 yudhiṣṭhira uvāca /
MBh, 13, 148, 8.1 bhīṣma uvāca /
MBh, 13, 149, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 149, 10.1 bhīṣma uvāca /
MBh, 13, 150, 1.1 bhīṣma uvāca /
MBh, 13, 151, 1.1 yudhiṣṭhira uvāca /
MBh, 13, 151, 2.1 bhīṣma uvāca /
MBh, 13, 152, 1.1 vaiśaṃpāyana uvāca /
MBh, 13, 152, 4.1 evam ukto bhagavatā vyāsena pṛthivīpatiḥ /
MBh, 13, 152, 5.1 uvāca cainaṃ madhuraṃ tataḥ śāṃtanavo nṛpaḥ /
MBh, 13, 152, 11.1 tathetyuktvā tu kaunteyaḥ so 'bhivādya pitāmaham /
MBh, 13, 153, 1.1 vaiśaṃpāyana uvāca /
MBh, 13, 153, 23.2 yathoktaṃ bhavatā kāle sarvam eva ca tat kṛtam //
MBh, 13, 153, 24.1 evam uktastu gāṅgeyaḥ kuntīputreṇa dhīmatā /
MBh, 13, 153, 29.1 evam uktvā tu gāṅgeyo dharmaputraṃ yudhiṣṭhiram /
MBh, 13, 153, 36.1 vaiśaṃpāyana uvāca /
MBh, 13, 153, 36.2 etāvad uktvā vacanaṃ dhṛtarāṣṭraṃ manīṣiṇam /
MBh, 13, 153, 39.1 uktavān asmi durbuddhiṃ mandaṃ duryodhanaṃ purā /
MBh, 13, 153, 44.1 vāsudeva uvāca /
MBh, 13, 153, 46.1 vaiśaṃpāyana uvāca /
MBh, 13, 153, 46.2 evam uktastu gāṅgeyaḥ pāṇḍavān idam abravīt /
MBh, 13, 153, 49.1 ityuktvā suhṛdaḥ sarvān sampariṣvajya caiva ha /
MBh, 13, 154, 1.1 vaiśaṃpāyana uvāca /
MBh, 13, 154, 1.2 evam uktvā kurūn sarvān bhīṣmaḥ śāṃtanavas tadā /
MBh, 13, 154, 19.2 nibodhata yathāvṛttam ucyamānaṃ mayānaghāḥ //
MBh, 13, 154, 33.1 ity uktā sā tu kṛṣṇena vyāsena ca saridvarā /
MBh, 14, 1, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 1, 11.1 uktavān eṣa māṃ pūrvaṃ dharmātmā divyadarśanaḥ /
MBh, 14, 2, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 2, 1.2 evam uktastu rājñā sa dhṛtarāṣṭreṇa dhīmatā /
MBh, 14, 2, 1.3 tūṣṇīṃ babhūva medhāvī tam uvācātha keśavaḥ //
MBh, 14, 2, 9.1 etāvad uktvā govindo dharmarājaṃ yudhiṣṭhiram /
MBh, 14, 2, 9.2 virarāma mahātejāstam uvāca yudhiṣṭhiraḥ //
MBh, 14, 3, 1.1 vyāsa uvāca /
MBh, 14, 3, 11.1 yudhiṣṭhira uvāca /
MBh, 14, 3, 19.1 vaiśaṃpāyana uvāca /
MBh, 14, 3, 19.2 evam uktastu pārthena kṛṣṇadvaipāyanastadā /
MBh, 14, 3, 21.1 yudhiṣṭhira uvāca /
MBh, 14, 3, 22.1 vyāsa uvāca /
MBh, 14, 4, 1.1 yudhiṣṭhira uvāca /
MBh, 14, 4, 2.1 vyāsa uvāca /
MBh, 14, 5, 1.1 yudhiṣṭhira uvāca /
MBh, 14, 5, 3.1 vyāsa uvāca /
MBh, 14, 5, 15.2 uvācedaṃ vaco devaiḥ sahito harivāhanaḥ //
MBh, 14, 5, 20.1 evam uktaḥ sa kauravya devarājñā bṛhaspatiḥ /
MBh, 14, 6, 1.1 vyāsa uvāca /
MBh, 14, 6, 6.1 bṛhaspatir uvāca /
MBh, 14, 6, 7.1 marutta uvāca /
MBh, 14, 6, 8.1 bṛhaspatir uvāca /
MBh, 14, 6, 10.1 vyāsa uvāca /
MBh, 14, 6, 10.2 evam uktastu nṛpatir marutto vrīḍito 'bhavat /
MBh, 14, 6, 14.1 evam ukto maruttastu nāradena maharṣiṇā /
MBh, 14, 6, 17.1 evam uktastu rājñā sa nāradaḥ pratyuvāca ha /
MBh, 14, 6, 20.1 marutta uvāca /
MBh, 14, 6, 22.1 nārada uvāca /
MBh, 14, 6, 27.1 vyāsa uvāca /
MBh, 14, 7, 1.1 saṃvarta uvāca /
MBh, 14, 7, 3.1 marutta uvāca /
MBh, 14, 7, 4.1 saṃvarta uvāca /
MBh, 14, 7, 5.1 marutta uvāca /
MBh, 14, 7, 6.1 vyāsa uvāca /
MBh, 14, 7, 13.1 marutta uvāca /
MBh, 14, 7, 15.2 evam astviti cāpyukto bhrātrā te balavṛtrahā //
MBh, 14, 7, 19.1 saṃvarta uvāca /
MBh, 14, 7, 22.1 marutta uvāca /
MBh, 14, 7, 24.1 saṃvarta uvāca /
MBh, 14, 8, 1.1 saṃvarta uvāca /
MBh, 14, 8, 32.1 vyāsa uvāca /
MBh, 14, 8, 32.2 ityuktaḥ sa vacastasya cakre kāraṃdhamātmajaḥ /
MBh, 14, 9, 1.1 indra uvāca /
MBh, 14, 9, 2.1 bṛhaspatir uvāca /
MBh, 14, 9, 3.1 indra uvāca /
MBh, 14, 9, 4.1 bṛhaspatir uvāca /
MBh, 14, 9, 5.1 indra uvāca /
MBh, 14, 9, 6.1 bṛhaspatir uvāca /
MBh, 14, 9, 8.1 indra uvāca /
MBh, 14, 9, 9.1 agnir uvāca /
MBh, 14, 9, 10.1 vyāsa uvāca /
MBh, 14, 9, 11.1 marutta uvāca /
MBh, 14, 9, 12.1 agnir uvāca /
MBh, 14, 9, 13.1 marutta uvāca /
MBh, 14, 9, 14.1 agnir uvāca /
MBh, 14, 9, 16.1 marutta uvāca /
MBh, 14, 9, 17.1 agnir uvāca /
MBh, 14, 9, 19.1 saṃvarta uvāca /
MBh, 14, 9, 20.1 vyāsa uvāca /
MBh, 14, 9, 22.1 agnir uvāca /
MBh, 14, 9, 23.1 uvācedaṃ mānuṣā ye ca divyāḥ prajāpater ye ca lokā mahāntaḥ /
MBh, 14, 9, 24.1 indra uvāca /
MBh, 14, 9, 24.3 punar yadyukto na kariṣyate vacas tato vajraṃ samprahartāsmi tasmai //
MBh, 14, 9, 25.1 agnir uvāca /
MBh, 14, 9, 27.1 indra uvāca /
MBh, 14, 9, 28.1 agnir uvāca /
MBh, 14, 9, 29.1 indra uvāca /
MBh, 14, 9, 31.1 agnir uvāca /
MBh, 14, 10, 1.1 indra uvāca /
MBh, 14, 10, 3.1 vyāsa uvāca /
MBh, 14, 10, 5.1 marutta uvāca /
MBh, 14, 10, 7.1 gandharva uvāca /
MBh, 14, 10, 8.1 vyāsa uvāca /
MBh, 14, 10, 8.2 ityevam ukto dhṛtarāṣṭreṇa rājā śrutvā nādaṃ nadato vāsavasya /
MBh, 14, 10, 9.1 marutta uvāca /
MBh, 14, 10, 11.1 saṃvarta uvāca /
MBh, 14, 10, 15.1 marutta uvāca /
MBh, 14, 10, 16.1 saṃvarta uvāca /
MBh, 14, 10, 17.1 marutta uvāca /
MBh, 14, 10, 18.1 saṃvarta uvāca /
MBh, 14, 10, 19.1 vyāsa uvāca /
MBh, 14, 10, 21.1 saṃvarta uvāca /
MBh, 14, 10, 22.1 marutta uvāca /
MBh, 14, 10, 23.1 indra uvāca /
MBh, 14, 10, 24.1 saṃvarta uvāca /
MBh, 14, 10, 25.1 vyāsa uvāca /
MBh, 14, 10, 25.2 evam uktastvāṅgirasena śakraḥ samādideśa svayam eva devān /
MBh, 14, 10, 27.1 ityuktāste cakrur āśu pratītā divaukasaḥ śakravākyānnarendra /
MBh, 14, 10, 36.1 vaiśaṃpāyana uvāca /
MBh, 14, 11, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 11, 1.2 ityukte nṛpatau tasmin vyāsenādbhutakarmaṇā /
MBh, 14, 11, 4.1 vāsudeva uvāca /
MBh, 14, 11, 20.1 idaṃ dharmarahasyaṃ ca śakreṇoktaṃ maharṣiṣu /
MBh, 14, 12, 1.1 vāsudeva uvāca /
MBh, 14, 13, 1.1 vāsudeva uvāca /
MBh, 14, 14, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 14, 12.1 evam uktāstu te rājñā sarva eva maharṣayaḥ /
MBh, 14, 15, 1.1 janamejaya uvāca /
MBh, 14, 15, 2.1 vaiśaṃpāyana uvāca /
MBh, 14, 15, 11.1 tataḥ kathānte govindo guḍākeśam uvāca ha /
MBh, 14, 15, 22.1 ukto bahuvidhaṃ rājā tatra tatra yudhiṣṭhiraḥ /
MBh, 14, 15, 22.2 sa ha bhīṣmeṇa yadyuktam asmābhiḥ śokakārite //
MBh, 14, 15, 34.1 itīdam uktaṃ sa tadā mahātmanā janārdanenāmitavikramo 'rjunaḥ /
MBh, 14, 16, 1.1 janamejaya uvāca /
MBh, 14, 16, 2.1 vaiśaṃpāyana uvāca /
MBh, 14, 16, 8.1 evam uktastataḥ kṛṣṇaḥ phalgunaṃ pratyabhāṣata /
MBh, 14, 16, 11.2 na śakyaṃ tanmayā bhūyastathā vaktum aśeṣataḥ //
MBh, 14, 16, 12.2 itihāsaṃ tu vakṣyāmi tasminn arthe purātanam //
MBh, 14, 16, 16.1 brāhmaṇa uvāca /
MBh, 14, 17, 1.1 vāsudeva uvāca /
MBh, 14, 17, 2.1 kāśyapa uvāca /
MBh, 14, 17, 5.1 brāhmaṇa uvāca /
MBh, 14, 17, 6.1 siddha uvāca /
MBh, 14, 17, 23.1 brahmaṇā samparityakto mṛta ityucyate naraḥ /
MBh, 14, 17, 39.1 upapattiṃ tu garbhasya vakṣyāmyaham ataḥ param /
MBh, 14, 18, 1.1 brāhmaṇa uvāca /
MBh, 14, 18, 14.1 dānaṃ vrataṃ brahmacaryaṃ yathoktavratadhāraṇam /
MBh, 14, 18, 17.1 pravartanaṃ śubhānāṃ ca tat satāṃ vṛttam ucyate /
MBh, 14, 18, 23.2 ityevaṃ saṃśayo loke tacca vakṣyāmyataḥ param //
MBh, 14, 18, 26.1 iha tat kṣaram ityuktaṃ paraṃ tvamṛtam akṣaram /
MBh, 14, 18, 33.2 tasyopadeśaṃ vakṣyāmi yāthātathyena sattama //
MBh, 14, 19, 1.1 brāhmaṇa uvāca /
MBh, 14, 19, 36.1 ityuktaḥ sa mayā śiṣyo medhāvī madhusūdana /
MBh, 14, 19, 40.3 yāthātathyena bhagavan vaktum arhasi me 'nagha //
MBh, 14, 19, 47.1 idaṃ sarvarahasyaṃ te mayoktaṃ dvijasattama /
MBh, 14, 19, 48.1 ityuktaḥ sa tadā kṛṣṇa mayā śiṣyo mahātapāḥ /
MBh, 14, 19, 49.1 vāsudeva uvāca /
MBh, 14, 19, 49.2 ityuktvā sa tadā vākyaṃ māṃ pārtha dvijapuṃgavaḥ /
MBh, 14, 19, 60.1 etāvad eva vaktavyaṃ nāto bhūyo 'sti kiṃcana /
MBh, 14, 20, 1.1 vāsudeva uvāca /
MBh, 14, 20, 5.1 evam uktaḥ sa śāntātmā tām uvāca hasann iva /
MBh, 14, 20, 5.1 evam uktaḥ sa śāntātmā tām uvāca hasann iva /
MBh, 14, 21, 1.1 brāhmaṇa uvāca /
MBh, 14, 21, 5.1 brāhmaṇyuvāca /
MBh, 14, 21, 7.1 brāhmaṇa uvāca /
MBh, 14, 21, 13.1 yasmād asi ca mā vocaḥ svayam abhyetya śobhane /
MBh, 14, 21, 13.2 tasmād ucchvāsam āsādya na vakṣyasi sarasvati //
MBh, 14, 22, 1.1 brāhmaṇa uvāca /
MBh, 14, 22, 4.1 brāhmaṇyuvāca /
MBh, 14, 22, 5.1 brāhmaṇa uvāca /
MBh, 14, 22, 14.1 mana uvāca /
MBh, 14, 22, 18.1 indriyāṇyūcuḥ /
MBh, 14, 23, 1.1 brāhmaṇa uvāca /
MBh, 14, 23, 3.1 brāhmaṇyuvāca /
MBh, 14, 23, 3.3 yathā vai pañca hotāraḥ paro bhāvastathocyatām //
MBh, 14, 23, 4.1 brāhmaṇa uvāca /
MBh, 14, 23, 7.1 brahmovāca /
MBh, 14, 23, 8.1 prāṇa uvāca /
MBh, 14, 23, 9.1 brāhmaṇa uvāca /
MBh, 14, 23, 12.1 vyānaśca tam udānaśca bhāṣamāṇam athocatuḥ /
MBh, 14, 23, 19.1 samānaḥ pracacārātha udānastam uvāca ha /
MBh, 14, 24, 1.1 brāhmaṇa uvāca /
MBh, 14, 24, 2.1 devamata uvāca /
MBh, 14, 24, 3.1 nārada uvāca /
MBh, 14, 24, 4.1 devamata uvāca /
MBh, 14, 24, 5.1 nārada uvāca /
MBh, 14, 24, 9.2 vyānaḥ samānaścaivobhau tiryag dvaṃdvatvam ucyate //
MBh, 14, 25, 1.1 brāhmaṇa uvāca /
MBh, 14, 26, 1.1 brāhmaṇa uvāca /
MBh, 14, 27, 1.1 brāhmaṇa uvāca /
MBh, 14, 27, 3.1 brāhmaṇyuvāca /
MBh, 14, 27, 4.1 brāhmaṇa uvāca /
MBh, 14, 28, 1.1 brāhmaṇa uvāca /
MBh, 14, 28, 11.1 yatir uvāca /
MBh, 14, 28, 17.1 ahiṃseti pratijñeyaṃ yadi vakṣyāmyataḥ param /
MBh, 14, 28, 17.2 śakyaṃ bahuvidhaṃ vaktuṃ bhavataḥ kāryadūṣaṇam //
MBh, 14, 28, 19.1 adhvaryur uvāca /
MBh, 14, 28, 22.1 yatir uvāca /
MBh, 14, 28, 22.3 akṣaraṃ tatra sadbhāvaḥ svabhāvaḥ kṣara ucyate //
MBh, 14, 28, 25.1 adhvaryur uvāca /
MBh, 14, 28, 27.1 brāhmaṇa uvāca /
MBh, 14, 29, 1.1 brāhmaṇa uvāca /
MBh, 14, 29, 4.1 taṃ samudro namaskṛtya kṛtāñjalir uvāca ha /
MBh, 14, 29, 6.1 arjuna uvāca /
MBh, 14, 29, 7.1 samudra uvāca /
MBh, 14, 29, 22.1 pitara ūcuḥ /
MBh, 14, 30, 1.1 pitara ūcuḥ /
MBh, 14, 30, 5.1 alarka uvāca /
MBh, 14, 30, 7.1 mana uvāca /
MBh, 14, 30, 9.1 alarka uvāca /
MBh, 14, 30, 10.1 ghrāṇa uvāca /
MBh, 14, 30, 12.1 alarka uvāca /
MBh, 14, 30, 13.1 jihvovāca /
MBh, 14, 30, 15.1 alarka uvāca /
MBh, 14, 30, 16.1 tvag uvāca /
MBh, 14, 30, 18.1 alarka uvāca /
MBh, 14, 30, 19.1 śrotra uvāca /
MBh, 14, 30, 21.1 alarka uvāca /
MBh, 14, 30, 22.1 cakṣur uvāca /
MBh, 14, 30, 24.1 alarka uvāca /
MBh, 14, 30, 25.1 buddhir uvāca /
MBh, 14, 30, 26.1 pitara ūcuḥ /
MBh, 14, 30, 31.1 brāhmaṇa uvāca /
MBh, 14, 30, 31.2 ityuktaḥ sa tapo ghoraṃ jāmadagnyaḥ pitāmahaiḥ /
MBh, 14, 31, 1.1 brāhmaṇa uvāca /
MBh, 14, 32, 1.1 brāhmaṇa uvāca /
MBh, 14, 32, 3.1 ityuktaḥ pratyuvācātha brāhmaṇo rājasattamam /
MBh, 14, 32, 5.1 ityuktaḥ sa tadā rājā brāhmaṇena yaśasvinā /
MBh, 14, 32, 14.1 janaka uvāca /
MBh, 14, 33, 1.1 brāhmaṇa uvāca /
MBh, 14, 34, 1.1 brāhmaṇyuvāca /
MBh, 14, 34, 3.1 brāhmaṇa uvāca /
MBh, 14, 34, 4.1 brāhmaṇyuvāca /
MBh, 14, 34, 5.1 brāhmaṇa uvāca /
MBh, 14, 34, 5.3 upāyam eva vakṣyāmi yena gṛhyeta vā na vā //
MBh, 14, 34, 10.1 vāsudeva uvāca /
MBh, 14, 34, 11.1 arjuna uvāca /
MBh, 14, 34, 12.1 vāsudeva uvāca /
MBh, 14, 34, 12.3 kṣetrajña iti yaścoktaḥ so 'ham eva dhanaṃjaya //
MBh, 14, 35, 1.1 arjuna uvāca /
MBh, 14, 35, 2.1 vāsudeva uvāca /
MBh, 14, 35, 5.1 tam evaṃvādinaṃ pārtha śiṣyaṃ gurur uvāca ha /
MBh, 14, 35, 6.1 ityuktaḥ sa kuruśreṣṭha guruṇā guruvatsalaḥ /
MBh, 14, 35, 7.1 śiṣya uvāca /
MBh, 14, 35, 9.2 vaktum arhasi viprarṣe yathāvad iha tattvataḥ //
MBh, 14, 35, 10.1 vāsudeva uvāca /
MBh, 14, 35, 21.1 ityuktaḥ sa muniśreṣṭhair yad āha prapitāmahaḥ /
MBh, 14, 35, 22.1 brahmovāca /
MBh, 14, 35, 36.1 atastattvāni vakṣyāmi yāthātathyena hetunā /
MBh, 14, 36, 1.1 brahmovāca /
MBh, 14, 36, 11.1 eteṣāṃ guṇatattvaṃ hi vakṣyate hetvahetubhiḥ /
MBh, 14, 36, 26.1 teṣām utkarṣam udrekaṃ vakṣyāmyaham ataḥ param /
MBh, 14, 36, 33.2 maraṇaṃ tvandhatāmisraṃ tāmisraṃ krodha ucyate //
MBh, 14, 36, 36.1 tamoguṇā vo bahudhā prakīrtitā yathāvad uktaṃ ca tamaḥ parāvaram /
MBh, 14, 37, 1.1 brahmovāca /
MBh, 14, 37, 17.1 rajoguṇā vo bahudhānukīrtitā yathāvad uktaṃ guṇavṛttam eva ca /
MBh, 14, 38, 1.1 brahmovāca /
MBh, 14, 38, 15.1 prakīrtitāḥ sattvaguṇā viśeṣato yathāvad uktaṃ guṇavṛttam eva ca /
MBh, 14, 39, 1.1 brahmovāca /
MBh, 14, 39, 1.2 naiva śakyā guṇā vaktuṃ pṛthaktveneha sarvaśaḥ /
MBh, 14, 39, 3.2 yāvat tamaśca sattvaṃ ca rajastāvad ihocyate //
MBh, 14, 39, 14.2 paritāpo 'dhvagānāṃ ca rājaso guṇa ucyate //
MBh, 14, 40, 1.1 brahmovāca /
MBh, 14, 40, 1.3 ādir guṇānāṃ sarveṣāṃ prathamaḥ sarga ucyate //
MBh, 14, 41, 1.1 brahmovāca /
MBh, 14, 41, 1.2 ya utpanno mahān pūrvam ahaṃkāraḥ sa ucyate /
MBh, 14, 41, 1.3 aham ityeva sambhūto dvitīyaḥ sarga ucyate //
MBh, 14, 41, 3.2 aham ityeva tat sarvam abhimantā sa ucyate //
MBh, 14, 42, 1.1 brahmovāca /
MBh, 14, 42, 12.2 ahaṃkāraprasūtāni tāni vakṣyāmyahaṃ dvijāḥ //
MBh, 14, 42, 17.1 ityuktānīndriyāṇīmānyekādaśa mayā kramāt /
MBh, 14, 42, 21.2 janma dvitīyam ityetajjaghanyataram ucyate //
MBh, 14, 42, 27.1 ākāśaṃ prathamaṃ bhūtaṃ śrotram adhyātmam ucyate /
MBh, 14, 42, 29.1 tṛtīyaṃ jyotir ityāhuścakṣur adhyātmam ucyate /
MBh, 14, 42, 35.1 prajanaḥ sarvabhūtānām upastho 'dhyātmam ucyate /
MBh, 14, 42, 37.1 vaiśvadevī manaḥpūrvā vāg adhyātmam ihocyate /
MBh, 14, 42, 37.2 vaktavyam adhibhūtaṃ ca vahnistatrādhidaivatam //
MBh, 14, 43, 1.1 brahmovāca /
MBh, 14, 43, 7.1 ambhasāṃ varuṇo rājā sattvānāṃ mitra ucyate /
MBh, 14, 43, 7.2 arko 'dhipatir uṣṇānāṃ jyotiṣām indur ucyate //
MBh, 14, 43, 22.2 manaso lakṣaṇaṃ cintā tathoktā buddhir anvayāt //
MBh, 14, 43, 26.1 dharmalakṣaṇasaṃyuktam uktaṃ vo vidhivanmayā /
MBh, 14, 43, 26.2 guṇānāṃ grahaṇaṃ samyag vakṣyāmyaham ataḥ param //
MBh, 14, 43, 36.1 puruṣastad vijānīte tasmāt kṣetrajña ucyate /
MBh, 14, 44, 1.1 brahmovāca /
MBh, 14, 44, 1.3 nāmalakṣaṇasaṃyuktaṃ sarvaṃ vakṣyāmi tattvataḥ //
MBh, 14, 44, 3.2 rūpāṇāṃ jyotir ādistu sparśādir vāyur ucyate /
MBh, 14, 44, 5.3 yadyasminniyataṃ loke sarvaṃ sāvitram ucyate //
MBh, 14, 44, 6.1 gāyatrī chandasām ādiḥ paśūnām aja ucyate /
MBh, 14, 44, 9.1 sarveṣāṃ bhakṣyabhojyānām annaṃ paramam ucyate /
MBh, 14, 45, 1.1 brahmovāca /
MBh, 14, 46, 1.1 brahmovāca /
MBh, 14, 46, 1.2 evam etena mārgeṇa pūrvoktena yathāvidhi /
MBh, 14, 46, 39.2 viśvāsyaḥ sarvabhūtānām agryo mokṣavid ucyate //
MBh, 14, 46, 51.2 yo hyevaṃ vṛttasampannaḥ sa muniḥ śreṣṭha ucyate //
MBh, 14, 47, 1.1 brahmovāca /
MBh, 14, 48, 1.1 brahmovāca /
MBh, 14, 48, 13.1 gurur uvāca /
MBh, 14, 48, 13.2 ityuktavantaṃ te viprāstadā lokapitāmaham /
MBh, 14, 48, 14.1 ṛṣaya ūcuḥ /
MBh, 14, 48, 28.1 ataḥ paraṃ ca yad guhyaṃ tad bhavān vaktum arhati /
MBh, 14, 48, 29.1 evam uktaḥ sa tair viprair bhagavāṃl lokabhāvanaḥ /
MBh, 14, 49, 1.1 brahmovāca /
MBh, 14, 49, 8.1 viṣayo viṣayitvaṃ ca saṃbandho 'yam ihocyate /
MBh, 14, 49, 38.1 tatraikaguṇam ākāśaṃ dviguṇo vāyur ucyate /
MBh, 14, 49, 41.2 tasya gandhasya vakṣyāmi vistareṇa bahūn guṇān //
MBh, 14, 49, 43.2 rasajñānaṃ tu vakṣyāmi rasastu bahudhā smṛtaḥ //
MBh, 14, 49, 45.1 śabdaḥ sparśastathā rūpaṃ triguṇaṃ jyotir ucyate /
MBh, 14, 49, 47.1 evaṃ dvādaśavistāraṃ tejaso rūpam ucyate /
MBh, 14, 49, 48.1 śabdasparśau ca vijñeyau dviguṇo vāyur ucyate /
MBh, 14, 49, 50.1 evaṃ dvādaśavistāro vāyavyo guṇa ucyate /
MBh, 14, 49, 51.2 tasya śabdasya vakṣyāmi vistareṇa bahūn guṇān //
MBh, 14, 50, 1.1 brahmovāca /
MBh, 14, 50, 2.2 buddhir aiśvaryam ācaṣṭe kṣetrajñaḥ sarva ucyate //
MBh, 14, 50, 40.1 gurur uvāca /
MBh, 14, 50, 40.2 ityuktāste tu munayo brahmaṇā guruṇā tathā /
MBh, 14, 50, 42.1 vāsudeva uvāca /
MBh, 14, 50, 42.2 ityuktaḥ sa tadā śiṣyo guruṇā dharmam uttamam /
MBh, 14, 50, 44.1 arjuna uvāca /
MBh, 14, 50, 45.1 vāsudeva uvāca /
MBh, 14, 50, 48.1 pūrvam apyetad evoktaṃ yuddhakāla upasthite /
MBh, 14, 50, 50.1 vaiśaṃpāyana uvāca /
MBh, 14, 50, 50.2 ityuktavacanaṃ kṛṣṇaṃ pratyuvāca dhanaṃjayaḥ /
MBh, 14, 51, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 51, 3.1 ityuktāḥ sainikāste tu sajjībhūtā viśāṃ pate /
MBh, 14, 51, 14.2 ātmā ca paramo vaktuṃ namaste nalinekṣaṇa //
MBh, 14, 51, 16.2 yaccānugrahasaṃyuktam etad uktaṃ tvayānagha //
MBh, 14, 51, 21.2 yad uktastat kariṣyāmi na hi me 'tra vicāraṇā //
MBh, 14, 51, 39.1 ityukte phalgunastatra dharmarājānam abravīt /
MBh, 14, 51, 42.1 yudhiṣṭhira uvāca /
MBh, 14, 51, 51.1 tathetyathoktaḥ pratipūjitastadā gadāgrajo dharmasutena vīryavān /
MBh, 14, 52, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 52, 15.1 vāsudeva uvāca /
MBh, 14, 52, 19.1 ityuktavacane kṛṣṇe bhṛśaṃ krodhasamanvitaḥ /
MBh, 14, 52, 23.1 vāsudeva uvāca /
MBh, 14, 52, 23.2 śṛṇu me vistareṇedaṃ yad vakṣye bhṛgunandana /
MBh, 14, 53, 1.1 uttaṅka uvāca /
MBh, 14, 53, 2.1 vāsudeva uvāca /
MBh, 14, 54, 1.1 uttaṅka uvāca /
MBh, 14, 54, 4.1 vaiśaṃpāyana uvāca /
MBh, 14, 54, 6.1 uttaṅka uvāca /
MBh, 14, 54, 9.1 vaiśaṃpāyana uvāca /
MBh, 14, 54, 9.2 tam uvāca prasannātmā govindo janamejaya /
MBh, 14, 54, 12.1 uttaṅka uvāca /
MBh, 14, 54, 13.1 vaiśaṃpāyana uvāca /
MBh, 14, 54, 13.3 eṣṭavye sati cintyo 'ham ityuktvā dvārakāṃ yayau //
MBh, 14, 54, 18.1 ityuktastena sa munistat toyaṃ nābhyanandata /
MBh, 14, 54, 24.1 ityuktavacanaṃ dhīmānmahābuddhir janārdanaḥ /
MBh, 14, 54, 26.1 mayā tvadartham ukto hi vajrapāṇiḥ puraṃdaraḥ /
MBh, 14, 54, 27.1 sa mām uvāca devendro na martyo 'martyatāṃ vrajet /
MBh, 14, 54, 28.1 amṛtaṃ deyam ityeva mayoktaḥ sa śacīpatiḥ /
MBh, 14, 54, 34.2 uttaṅkameghā ityuktāḥ khyātiṃ yāsyanti cāpi te //
MBh, 14, 54, 35.1 ityuktaḥ prītimān vipraḥ kṛṣṇena sa babhūva ha /
MBh, 14, 55, 1.1 janamejaya uvāca /
MBh, 14, 55, 2.1 vaiśaṃpāyana uvāca /
MBh, 14, 55, 15.1 uttaṅka uvāca /
MBh, 14, 55, 18.1 gautama uvāca /
MBh, 14, 55, 20.1 uttaṅka uvāca /
MBh, 14, 55, 21.1 gautama uvāca /
MBh, 14, 55, 21.2 dakṣiṇā paritoṣo vai gurūṇāṃ sadbhir ucyate /
MBh, 14, 55, 27.1 ahalyovāca /
MBh, 14, 55, 28.1 vaiśaṃpāyana uvāca /
MBh, 14, 55, 29.1 ahalyovāca /
MBh, 14, 55, 34.1 ahalyovāca /
MBh, 14, 55, 35.1 ityuktaḥ prāha tāṃ patnīm evam astviti gautamaḥ /
MBh, 14, 56, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 56, 4.1 uttaṅka uvāca /
MBh, 14, 56, 5.1 rājovāca /
MBh, 14, 56, 6.1 uttaṅka uvāca /
MBh, 14, 56, 10.2 anṛtaṃ noktapūrvaṃ me svaireṣvapi kuto 'nyathā //
MBh, 14, 56, 11.1 saudāsa uvāca /
MBh, 14, 56, 12.1 uttaṅka uvāca /
MBh, 14, 56, 13.1 saudāsa uvāca /
MBh, 14, 56, 14.1 uttaṅka uvāca /
MBh, 14, 56, 15.1 vaiśaṃpāyana uvāca /
MBh, 14, 56, 15.2 ityuktastvabravīd rājā tam uttaṅkaṃ punar vacaḥ /
MBh, 14, 56, 16.1 saivam uktā tvayā nūnaṃ madvākyena śucismitā /
MBh, 14, 56, 17.1 uttaṅka uvāca /
MBh, 14, 56, 18.1 saudāsa uvāca /
MBh, 14, 56, 19.1 uttaṅkastu tathoktaḥ sa jagāma bharatarṣabha /
MBh, 14, 57, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 57, 2.1 saudāsa uvāca /
MBh, 14, 57, 3.1 vaiśaṃpāyana uvāca /
MBh, 14, 57, 3.2 ityuktastām uttaṅkastu bhartur vākyam athābravīt /
MBh, 14, 57, 5.1 saudāsa uvāca /
MBh, 14, 57, 9.1 uttaṅka uvāca /
MBh, 14, 57, 10.1 saudāsa uvāca /
MBh, 14, 57, 11.1 uttaṅka uvāca /
MBh, 14, 57, 14.1 saudāsa uvāca /
MBh, 14, 57, 14.2 kṣamaṃ ced iha vaktavyaṃ mayā dvijavarottama /
MBh, 14, 57, 16.1 vaiśaṃpāyana uvāca /
MBh, 14, 57, 16.2 ityuktaḥ sa tadā rājñā kṣamaṃ buddhimatā hitam /
MBh, 14, 57, 30.1 uttaṅka uvāca /
MBh, 14, 57, 41.1 uttaṅka uvāca /
MBh, 14, 57, 42.1 aśva uvāca /
MBh, 14, 57, 44.1 ityuktaḥ sa tathākārṣīd uttaṅkaścitrabhānunā /
MBh, 14, 57, 51.2 śirobhiḥ praṇipatyocuḥ prasīda bhagavann iti //
MBh, 14, 58, 1.1 janamejaya uvāca /
MBh, 14, 58, 2.1 vaiśaṃpāyana uvāca /
MBh, 14, 59, 1.1 vasudeva uvāca /
MBh, 14, 59, 5.1 ityuktaḥ puṇḍarīkākṣaḥ pitrā mātustadantike /
MBh, 14, 59, 6.1 vāsudeva uvāca /
MBh, 14, 59, 36.1 vaiśaṃpāyana uvāca /
MBh, 14, 60, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 60, 40.1 evam uktvā tataḥ kuntī virarāma mahādyute /
MBh, 14, 61, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 61, 11.2 vyāso vākyam uvācedaṃ harṣayann iva bhārata //
MBh, 14, 61, 14.2 puroktaṃ tat tathā bhāvi mā te 'trāstu vicāraṇā //
MBh, 14, 61, 16.1 evaṃ pitāmahenokto dharmātmā sa dhanaṃjayaḥ /
MBh, 14, 62, 1.1 janamejaya uvāca /
MBh, 14, 62, 1.2 śrutvaitad vacanaṃ brahman vyāsenoktaṃ mahātmanā /
MBh, 14, 62, 3.1 vaiśaṃpāyana uvāca /
MBh, 14, 62, 10.1 ityuktavākye nṛpatau tadā kurukulodvaha /
MBh, 14, 63, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 63, 14.2 idam ūcur vaco hṛṣṭā dharmarājapriyepsavaḥ //
MBh, 14, 64, 1.1 brāhmaṇā ūcuḥ /
MBh, 14, 64, 2.1 vaiśaṃpāyana uvāca /
MBh, 14, 65, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 65, 2.2 yathokto dharmaputreṇa vrajan sa svapurīṃ prati //
MBh, 14, 65, 22.1 uttarā hi priyoktaṃ vai kathayatyarisūdana /
MBh, 14, 65, 27.1 evam uktvā tu vārṣṇeyaṃ pṛthā pṛthulalocanā /
MBh, 14, 65, 29.1 evam ukte tataḥ kuntīṃ pratyagṛhṇājjanārdanaḥ /
MBh, 14, 66, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 66, 5.1 kiṃ nu vakṣyati dharmātmā dharmarājo yudhiṣṭhiraḥ /
MBh, 14, 66, 7.2 te śrutvā kiṃ nu vakṣyanti droṇaputrāstranirjitāḥ //
MBh, 14, 66, 10.2 tadā kila tvayā drauṇiḥ kruddhenokto 'rimardana //
MBh, 14, 67, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 67, 1.2 evam uktastu rājendra keśihā duḥkhamūrchitaḥ /
MBh, 14, 67, 14.2 tvayā vā puṇḍarīkākṣa vākyam uktam idaṃ bhavet //
MBh, 14, 67, 24.2 idānīm āgatāṃ tatra kiṃ nu vakṣyati phālguniḥ //
MBh, 14, 68, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 68, 19.1 noktapūrvaṃ mayā mithyā svaireṣvapi kadācana /
MBh, 14, 68, 24.1 ityukto vāsudevena sa bālo bharatarṣabha /
MBh, 14, 69, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 70, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 70, 15.1 vyāsa uvāca /
MBh, 14, 70, 17.1 vaiśaṃpāyana uvāca /
MBh, 14, 70, 17.2 ityuktaḥ sa tu dharmātmā kururājo yudhiṣṭhiraḥ /
MBh, 14, 70, 22.1 vāsudeva uvāca /
MBh, 14, 70, 22.2 tvam evaitanmahābāho vaktum arhasyariṃdama /
MBh, 14, 71, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 71, 1.2 evam uktastu kṛṣṇena dharmaputro yudhiṣṭhiraḥ /
MBh, 14, 71, 3.1 vyāsa uvāca /
MBh, 14, 71, 7.1 vaiśaṃpāyana uvāca /
MBh, 14, 71, 7.2 ityuktaḥ sa tathetyuktvā pāṇḍavaḥ pṛthivīpatiḥ /
MBh, 14, 71, 7.2 ityuktaḥ sa tathetyuktvā pāṇḍavaḥ pṛthivīpatiḥ /
MBh, 14, 71, 12.1 yudhiṣṭhira uvāca /
MBh, 14, 71, 13.2 kaḥ pālayed iti mune tad bhavān vaktum arhati //
MBh, 14, 71, 14.1 vaiśaṃpāyana uvāca /
MBh, 14, 71, 14.2 ityuktaḥ sa tu rājendra kṛṣṇadvaipāyano 'bravīt /
MBh, 14, 71, 21.1 tat tu sarvaṃ yathānyāyam uktaṃ kurukulodvahaḥ /
MBh, 14, 71, 22.1 yudhiṣṭhira uvāca /
MBh, 14, 71, 25.1 evam uktvā sa dharmātmā bhrātaraṃ savyasācinam /
MBh, 14, 72, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 72, 20.2 tāni vakṣyāmi te vīra vicitrāṇi mahānti ca //
MBh, 14, 72, 27.2 tāni yuddhāni vakṣyāmi kaunteyasya tavānagha //
MBh, 14, 73, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 73, 32.1 ta ūcuḥ puruṣavyāghraṃ saṃśaptakaniṣūdanam /
MBh, 14, 74, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 75, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 75, 5.1 ityevam uktvā saṃkruddho vajradatto narādhipaḥ /
MBh, 14, 75, 23.1 vaktavyāścāpi rājānaḥ sarvaiḥ saha suhṛjjanaiḥ /
MBh, 14, 75, 26.1 evam uktaḥ sa rājā tu bhagadattātmajastadā /
MBh, 14, 76, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 77, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 77, 6.1 etāvad uktvā kauravyo ruṣā gāṇḍīvabhṛt tadā /
MBh, 14, 77, 8.1 ityukto 'haṃ narendreṇa na hantavyā nṛpā iti /
MBh, 14, 77, 10.2 yaśca vakṣyati saṃgrāme tavāsmīti parājitaḥ //
MBh, 14, 77, 12.1 evam uktvā tu tān vīrān yuyudhe kurupuṃgavaḥ /
MBh, 14, 77, 26.1 ityuktastasya pitaraṃ sa papracchārjunastadā /
MBh, 14, 77, 31.1 ityuktvārtasvaraṃ sā tu mumoca dhṛtarāṣṭrajā /
MBh, 14, 77, 41.1 ityuktvā bahu sāntvādi prasādam akarojjayaḥ /
MBh, 14, 78, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 78, 3.1 uvāca cainaṃ dharmātmā samanyuḥ phalgunastadā /
MBh, 14, 78, 8.1 tam evam uktaṃ bhartrā tu viditvā pannagātmajā /
MBh, 14, 78, 26.2 ityevam uktvā nārācair abhyavarṣad amitrahā //
MBh, 14, 79, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 79, 8.1 ityuktvā sā tadā devīm ulūpīṃ pannagātmajām /
MBh, 14, 79, 8.2 bhartāram abhigamyedam ityuvāca yaśasvinī //
MBh, 14, 79, 18.1 ityuktvā pannagasutāṃ sapatnīṃ caitravāhinī /
MBh, 14, 80, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 80, 16.1 ityuktvā sa tadā rājā duḥkhaśokasamāhataḥ /
MBh, 14, 80, 22.1 ityevam uktvā nṛpate dhanaṃjayasuto nṛpaḥ /
MBh, 14, 81, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 81, 11.1 ityuktaḥ sthāpayāmāsa tasyorasi maṇiṃ tadā /
MBh, 14, 81, 21.1 tam uvāca tataḥ pṛṣṭo maṇipūrapatistadā /
MBh, 14, 82, 1.1 arjuna uvāca /
MBh, 14, 82, 5.1 tam uvācoragapater duhitā prahasantyatha /
MBh, 14, 82, 13.2 idam ūcur vaco ghoraṃ bhāgīrathyā mate tadā //
MBh, 14, 82, 19.2 gaccheti vasubhiścokto mama cedaṃ śaśaṃsa saḥ //
MBh, 14, 82, 22.1 ityevam ukto vijayaḥ prasannātmābravīd idam /
MBh, 14, 82, 23.1 ityuktvāthābravīt putraṃ maṇipūreśvaraṃ jayaḥ /
MBh, 14, 82, 25.1 ityevam uktaḥ pārthena sa rājā babhruvāhanaḥ /
MBh, 14, 82, 25.2 uvāca pitaraṃ dhīmān idam asrāvilekṣaṇaḥ //
MBh, 14, 82, 29.1 ityuktaḥ sa tu putreṇa tadā vānaraketanaḥ /
MBh, 14, 83, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 83, 8.1 ityuktaḥ pratyuvācainaṃ pāṇḍavaḥ prahasann iva /
MBh, 14, 83, 10.1 ityuktaḥ prāharat pūrvaṃ pāṇḍavaṃ magadheśvaraḥ /
MBh, 14, 83, 28.1 ityuktaḥ sa tathetyuktvā pūjayāmāsa taṃ hayam /
MBh, 14, 83, 28.1 ityuktaḥ sa tathetyuktvā pūjayāmāsa taṃ hayam /
MBh, 14, 84, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 85, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 85, 3.1 tān uvāca sa dharmātmā bībhatsur aparājitaḥ /
MBh, 14, 85, 10.1 ityuktastad anādṛtya vākyam ajñānamohitaḥ /
MBh, 14, 86, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 86, 1.2 ityuktvānuyayau pārtho hayaṃ taṃ kāmacāriṇam /
MBh, 14, 86, 10.1 ityuktaḥ sa tu taccakre bhīmo nṛpatiśāsanam /
MBh, 14, 87, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 88, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 88, 3.1 ityuktaḥ sa tathā cakre narendreṇa yaśasvinā /
MBh, 14, 88, 11.1 ityuktaḥ pratyuvācainaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 14, 88, 13.1 ityukte rājaśārdūla vṛṣṇyandhakapatistadā /
MBh, 14, 88, 14.2 vācyo yudhiṣṭhiraḥ kṛṣṇa kāle vākyam idaṃ mama //
MBh, 14, 89, 1.1 yudhiṣṭhira uvāca /
MBh, 14, 89, 6.1 ityuktaḥ sa hṛṣīkeśo dhyātvā sumahad antaram /
MBh, 14, 89, 9.1 ityuktaḥ sa kuruśreṣṭhastathyaṃ kṛṣṇena dhīmatā /
MBh, 14, 90, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 90, 17.1 ityuktaḥ sa tu tejasvī vyāsenāmitatejasā /
MBh, 14, 91, 1.1 vaiśaṃpāyana uvāca /
MBh, 14, 91, 14.1 ityuktavati tasmiṃste bhrātaro draupadī ca sā /
MBh, 14, 91, 16.1 dvaipāyanastathoktastu punar eva yudhiṣṭhiram /
MBh, 14, 91, 16.2 uvāca madhye viprāṇām idaṃ sampūjayanmuniḥ //
MBh, 14, 91, 19.1 ityuktaḥ sa kuruśreṣṭhaḥ prītātmā bhrātṛbhiḥ saha /
MBh, 14, 92, 1.1 janamejaya uvāca /
MBh, 14, 92, 1.3 yad āścaryam abhūt kiṃcit tad bhavān vaktum arhati //
MBh, 14, 92, 2.1 vaiśaṃpāyana uvāca /
MBh, 14, 92, 17.2 samāgataśca vipraistvaṃ tattvato vaktum arhasi //
MBh, 14, 92, 19.1 yanmayoktam idaṃ kiṃcid yuṣmābhiścāpyupaśrutam /
MBh, 14, 92, 20.1 ityavaśyaṃ mayaitad vo vaktavyaṃ dvijapuṃgavāḥ /
MBh, 14, 93, 1.1 nakula uvāca /
MBh, 14, 93, 16.1 ityuktaḥ pratigṛhyātha saktūnāṃ kuḍavaṃ dvijaḥ /
MBh, 14, 93, 20.2 tvagasthibhūtāṃ vepantīṃ tato bhāryām uvāca tām //
MBh, 14, 93, 21.2 striyo rakṣyāśca poṣyāśca naivaṃ tvaṃ vaktum arhasi //
MBh, 14, 93, 23.1 ityuktā sā tataḥ prāha dharmārthau nau samau dvija /
MBh, 14, 93, 28.1 ityuktaḥ sa tayā saktūn pragṛhyedaṃ vaco 'bravīt /
MBh, 14, 93, 30.1 putra uvāca /
MBh, 14, 93, 34.1 pitovāca /
MBh, 14, 93, 37.1 putra uvāca /
MBh, 14, 93, 38.1 pitovāca /
MBh, 14, 93, 39.1 ityuktvādāya tān saktūn prītātmā dvijasattamaḥ /
MBh, 14, 93, 46.1 śvaśura uvāca /
MBh, 14, 93, 47.2 kalyāṇavṛtte kalyāṇi naivaṃ tvaṃ vaktum arhasi //
MBh, 14, 93, 50.1 snuṣovāca /
MBh, 14, 93, 53.1 śvaśura uvāca /
MBh, 14, 93, 55.1 ityuktvā tān upādāya saktūn prādād dvijātaye /
MBh, 14, 93, 82.1 ityuktavākyo dharmeṇa yānam āruhya sa dvijaḥ /
MBh, 14, 93, 88.1 tato mayoktaṃ tad vākyaṃ prahasya dvijasattamāḥ /
MBh, 14, 93, 90.1 vaiśaṃpāyana uvāca /
MBh, 14, 93, 90.2 ityuktvā nakulaḥ sarvān yajñe dvijavarāṃstadā /
MBh, 14, 94, 1.1 janamejaya uvāca /
MBh, 14, 94, 7.1 vaiśaṃpāyana uvāca /
MBh, 14, 94, 8.1 purā śakrasya yajataḥ sarva ūcur maharṣayaḥ /
MBh, 14, 94, 12.2 ūcuḥ śakraṃ samāgamya nāyaṃ yajñavidhiḥ śubhaḥ //
MBh, 14, 94, 14.2 nāyaṃ dharmakṛto dharmo na hiṃsā dharma ucyate //
MBh, 14, 94, 17.2 uktaṃ na pratijagrāha mānamohavaśānugaḥ //
MBh, 14, 94, 22.1 evam uktvā sa nṛpatiḥ praviveśa rasātalam /
MBh, 14, 94, 22.2 uktveha vitathaṃ rājaṃścedīnām īśvaraḥ prabhuḥ //
MBh, 14, 95, 1.1 janamejaya uvāca /
MBh, 14, 95, 3.2 etad arhasi me vaktuṃ nikhilena dvijarṣabha //
MBh, 14, 95, 4.1 vaiśaṃpāyana uvāca /
MBh, 14, 95, 16.1 ityevam ukte vacane tato 'gastyaḥ pratāpavān /
MBh, 14, 95, 26.1 ityukte sarvam evaitad abhavat tasya dhīmataḥ /
MBh, 14, 95, 33.1 vaiśaṃpāyana uvāca /
MBh, 14, 96, 1.1 janamejaya uvāca /
MBh, 14, 96, 2.1 vaiśaṃpāyana uvāca /
MBh, 14, 96, 9.1 janamejaya uvāca /
MBh, 14, 96, 11.1 ity ukto jātasaṃtrāsaḥ sa tatrāntaradhīyata /
MBh, 14, 96, 12.2 taiś cāpy ukto yadā dharmaṃ kṣepsyase mokṣyase tadā //
MBh, 14, 96, 13.1 taiś cokto yajñiyān deśān dharmāraṇyāni caiva ha /
MBh, 15, 1, 1.1 janamejaya uvāca /
MBh, 15, 1, 4.1 vaiśaṃpāyana uvāca /
MBh, 15, 2, 1.1 vaiśaṃpāyana uvāca /
MBh, 15, 2, 3.2 uvāca sa tadā bhrātṝn amātyāṃśca mahīpatiḥ //
MBh, 15, 3, 1.1 vaiśaṃpāyana uvāca /
MBh, 15, 3, 14.2 uvāca duṣkṛtaṃ kiṃcid yudhiṣṭhirabhayānnaraḥ //
MBh, 15, 4, 1.1 vaiśaṃpāyana uvāca /
MBh, 15, 4, 14.2 rājñastu cittaṃ rakṣantau nocatuḥ kiṃcid apriyam //
MBh, 15, 5, 1.1 dhṛtarāṣṭra uvāca /
MBh, 15, 5, 4.1 putrasnehābhibhūtaśca hitam ukto manīṣibhiḥ /
MBh, 15, 5, 13.3 ityuktvā dharmarājānam abhyabhāṣata kauravaḥ //
MBh, 15, 6, 1.1 yudhiṣṭhira uvāca /
MBh, 15, 6, 16.1 dhṛtarāṣṭra uvāca /
MBh, 15, 6, 18.1 vaiśaṃpāyana uvāca /
MBh, 15, 6, 18.2 ityuktvā dharmarājānaṃ vepamānaḥ kṛtāñjalim /
MBh, 15, 6, 18.3 uvāca vacanaṃ rājā dhṛtarāṣṭro 'mbikāsutaḥ //
MBh, 15, 6, 21.1 ityuktvā sa tu dharmātmā vṛddho rājā kurūdvahaḥ /
MBh, 15, 6, 23.1 yudhiṣṭhira uvāca /
MBh, 15, 6, 27.1 vaiśaṃpāyana uvāca /
MBh, 15, 7, 1.1 dhṛtarāṣṭra uvāca /
MBh, 15, 7, 6.1 vaiśaṃpāyana uvāca /
MBh, 15, 7, 6.2 evam uktastu kaunteyaḥ pitrā jyeṣṭhena bhārata /
MBh, 15, 7, 8.2 atiduḥkhācca rājānaṃ nocuḥ kiṃcana pāṇḍavāḥ //
MBh, 15, 8, 1.1 vyāsa uvāca /
MBh, 15, 8, 6.1 vaiśaṃpāyana uvāca /
MBh, 15, 8, 6.2 ityuktaḥ sa tadā rājā vyāsenādbhutakarmaṇā /
MBh, 15, 8, 9.1 ityuktaḥ sa tu taṃ prāha vyāso dharmabhṛtāṃ varaḥ /
MBh, 15, 8, 18.1 etāvad uktvā vacanam anujñāpya ca pārthivam /
MBh, 15, 8, 18.2 tathāstviti ca tenoktaḥ kaunteyena yayau vanam //
MBh, 15, 9, 1.1 vaiśaṃpāyana uvāca /
MBh, 15, 10, 1.1 dhṛtarāṣṭra uvāca /
MBh, 15, 11, 1.1 dhṛtarāṣṭra uvāca /
MBh, 15, 12, 1.1 dhṛtarāṣṭra uvāca /
MBh, 15, 12, 21.1 bhīṣmeṇa pūrvam ukto 'si kṛṣṇena vidureṇa ca /
MBh, 15, 12, 21.2 mayāpyavaśyaṃ vaktavyaṃ prītyā te nṛpasattama //
MBh, 15, 13, 1.1 yudhiṣṭhira uvāca /
MBh, 15, 13, 2.2 vidure saṃjaye caiva ko 'nyo māṃ vaktum arhati //
MBh, 15, 13, 4.1 vaiśaṃpāyana uvāca /
MBh, 15, 13, 4.2 evam uktaḥ sa rājarṣir dharmarājena dhīmatā /
MBh, 15, 13, 5.2 ityuktvā prāviśad rājā gāndhāryā bhavanaṃ tadā //
MBh, 15, 13, 6.2 uvāca kāle kālajñā prajāpatisamaṃ patim //
MBh, 15, 13, 8.1 dhṛtarāṣṭra uvāca /
MBh, 15, 13, 10.1 vaiśaṃpāyana uvāca /
MBh, 15, 13, 10.2 ityuktvā dharmarājāya preṣayāmāsa pārthivaḥ /
MBh, 15, 14, 1.1 dhṛtarāṣṭra uvāca /
MBh, 15, 14, 13.1 avaśyam eva vaktavyam iti kṛtvā bravīmi vaḥ /
MBh, 15, 14, 17.1 ityuktāstena te rājñā paurajānapadā janāḥ /
MBh, 15, 14, 17.2 nocur bāṣpakalāḥ kiṃcid vīkṣāṃcakruḥ parasparam //
MBh, 15, 15, 1.1 vaiśaṃpāyana uvāca /
MBh, 15, 15, 1.2 evam uktāstu te tena paurajānapadā janāḥ /
MBh, 15, 15, 10.2 ekasmin brāhmaṇe rājann āveśyocur narādhipam //
MBh, 15, 15, 11.2 sāmbākhyo bahvṛco rājan vaktuṃ samupacakrame //
MBh, 15, 15, 12.2 vipraḥ pragalbho medhāvī sa rājānam uvāca ha //
MBh, 15, 15, 13.2 vakṣyāmi tad ahaṃ vīra tajjuṣasva narādhipa //
MBh, 15, 15, 24.2 nātra vācyaṃ mahārāja susūkṣmam api vidyate //
MBh, 15, 16, 1.1 brāhmaṇa uvāca /
MBh, 15, 16, 9.2 sarvaṃ daivakṛtaṃ tad vai ko 'tra kiṃ vaktum arhati //
MBh, 15, 16, 24.1 vaiśaṃpāyana uvāca /
MBh, 15, 17, 1.1 vaiśaṃpāyana uvāca /
MBh, 15, 17, 2.1 sa gatvā rājavacanād uvācācyutam īśvaram /
MBh, 15, 17, 23.2 uvāca bhrātaraṃ dhīmāñjoṣam āsveti bhartsayan //
MBh, 15, 18, 1.1 arjuna uvāca /
MBh, 15, 18, 1.2 bhīma jyeṣṭho gurur me tvaṃ nāto 'nyad vaktum utsahe /
MBh, 15, 18, 5.1 vaiśaṃpāyana uvāca /
MBh, 15, 18, 5.2 ityukte dharmarājastam arjunaṃ pratyapūjayat /
MBh, 15, 18, 9.2 na tanmanasi kartavyam iti vācyaḥ sa pārthivaḥ //
MBh, 15, 18, 10.2 tasya svāmī mahārāja iti vācyaḥ sa pārthivaḥ //
MBh, 15, 19, 1.1 vaiśaṃpāyana uvāca /
MBh, 15, 19, 1.2 evam uktastu rājñā sa viduro buddhisattamaḥ /
MBh, 15, 19, 2.1 ukto yudhiṣṭhiro rājā bhavadvacanam āditaḥ /
MBh, 15, 19, 14.2 yad atrānantaraṃ kāryaṃ tad bhavān vaktum arhati //
MBh, 15, 19, 15.1 ityukto vidureṇātha dhṛtarāṣṭro 'bhinandya tat /
MBh, 15, 20, 1.1 vaiśaṃpāyana uvāca /
MBh, 15, 20, 1.2 vidureṇaivam uktastu dhṛtarāṣṭro janādhipaḥ /
MBh, 15, 21, 1.1 vaiśaṃpāyana uvāca /
MBh, 15, 21, 7.2 yudhiṣṭhiraṃ maivam ityevam uktvā nigṛhyāthodīdharat sīdamānaḥ //
MBh, 15, 22, 1.1 vaiśaṃpāyana uvāca /
MBh, 15, 22, 9.1 ityuktā dharmarājena bāṣpavyākulalocanā /
MBh, 15, 22, 17.1 evam uktaḥ sa dharmātmā bhrātṛbhiḥ sahito vaśī /
MBh, 15, 22, 17.2 viṣādam agamat tīvraṃ na ca kiṃcid uvāca ha //
MBh, 15, 22, 18.2 uvāca mātaraṃ dīnaścintāśokaparāyaṇaḥ //
MBh, 15, 22, 19.1 kim idaṃ te vyavasitaṃ naivaṃ tvaṃ vaktum arhasi /
MBh, 15, 22, 22.2 kṣatradharme sthitiṃ hyuktvā tasyāścalitum icchasi //
MBh, 15, 23, 1.1 kuntyuvāca /
MBh, 15, 24, 1.1 vaiśaṃpāyana uvāca /
MBh, 15, 24, 9.1 ityuktā saubaleyī tu rājñā kuntīm uvāca ha /
MBh, 15, 24, 9.1 ityuktā saubaleyī tu rājñā kuntīm uvāca ha /
MBh, 15, 25, 1.1 vaiśaṃpāyana uvāca /
MBh, 15, 26, 1.1 vaiśaṃpāyana uvāca /
MBh, 15, 26, 6.2 sahasracitya ityuktaḥ śatayūpapitāmahaḥ //
MBh, 15, 27, 1.1 vaiśaṃpāyana uvāca /
MBh, 15, 27, 5.1 uktavānnṛpatīnāṃ tvaṃ mahendrasya salokatām /
MBh, 15, 27, 7.1 ityukto nāradastena vākyaṃ sarvamanonugam /
MBh, 15, 28, 1.1 vaiśaṃpāyana uvāca /
MBh, 15, 29, 1.1 vaiśaṃpāyana uvāca /
MBh, 15, 29, 10.1 na hi tvā gauraveṇāham aśakaṃ vaktum ātmanā /
MBh, 15, 29, 14.2 uvāca devī rājānam abhipūjyābhinandya ca //
MBh, 15, 29, 18.1 ityuktaḥ sa nṛpo devyā pāñcālyā bharatarṣabha /
MBh, 15, 30, 1.1 vaiśaṃpāyana uvāca /
MBh, 15, 31, 1.1 vaiśaṃpāyana uvāca /
MBh, 15, 31, 6.1 tam ūcuste tato vākyaṃ yamunām avagāhitum /
MBh, 15, 32, 1.1 vaiśaṃpāyana uvāca /
MBh, 15, 33, 1.1 dhṛtarāṣṭra uvāca /
MBh, 15, 33, 10.1 vaiśaṃpāyana uvāca /
MBh, 15, 33, 15.1 ityuktaḥ pratyuvācedaṃ dhṛtarāṣṭro janādhipam /
MBh, 15, 33, 23.1 yudhiṣṭhiro 'ham asmīti vākyam uktvāgrataḥ sthitaḥ /
MBh, 15, 33, 33.1 ityukto dharmarājaḥ sa vinivṛtya tataḥ punaḥ /
MBh, 15, 33, 36.2 ityuktaḥ sa tathetyeva prāha dharmātmajo nṛpam /
MBh, 15, 34, 1.1 vaiśaṃpāyana uvāca /
MBh, 15, 35, 1.1 vaiśaṃpāyana uvāca /
MBh, 15, 36, 1.1 janamejaya uvāca /
MBh, 15, 36, 3.1 yat tad āścaryam iti vai kariṣyāmītyuvāca ha /
MBh, 15, 36, 6.1 vaiśaṃpāyana uvāca /
MBh, 15, 36, 7.2 atha tatrāgamad vyāso yathoktaṃ te mayānagha //
MBh, 15, 36, 21.1 tad ucyatāṃ mahābāho kaṃ kāmaṃ pradiśāmi te /
MBh, 15, 36, 22.1 evam uktaḥ sa rājendro vyāsenāmitabuddhinā /
MBh, 15, 37, 1.1 vaiśaṃpāyana uvāca /
MBh, 15, 37, 15.1 ityuktavatyāṃ gāndhāryāṃ kuntī vratakṛśānanā /
MBh, 15, 37, 17.1 tām uvāca tato vyāso yat te kāryaṃ vivakṣitam /
MBh, 15, 37, 18.2 uvāca vākyaṃ savrīḍaṃ vivṛṇvānā purātanam //
MBh, 15, 38, 1.1 kuntyuvāca /
MBh, 15, 38, 5.1 tataḥ śāpabhayād vipram avocaṃ punar eva tam /
MBh, 15, 38, 7.1 ityuktvāntarhito viprastato 'haṃ vismitābhavam /
MBh, 15, 38, 10.1 sa mām uvāca vepantīṃ varaṃ matto vṛṇīṣva ha /
MBh, 15, 38, 11.1 sa mām uvāca tigmāṃśur vṛthāhvānaṃ na te kṣamam /
MBh, 15, 38, 13.2 uvāca bhavitā putrastavetyabhyagamad divam //
MBh, 15, 38, 19.1 ityuktaḥ pratyuvācedaṃ vyāso vedavidāṃ varaḥ /
MBh, 15, 39, 1.1 vyāsa uvāca /
MBh, 15, 39, 19.1 vaiśaṃpāyana uvāca /
MBh, 15, 40, 1.1 vaiśaṃpāyana uvāca /
MBh, 15, 41, 1.1 vaiśaṃpāyana uvāca /
MBh, 15, 42, 1.1 sūta uvāca /
MBh, 15, 42, 3.1 ityuktaḥ sa dvijaśreṣṭho vyāsaśiṣyaḥ pratāpavān /
MBh, 15, 43, 1.1 vaiśaṃpāyana uvāca /
MBh, 15, 43, 4.1 janamejaya uvāca /
MBh, 15, 43, 6.1 sūta uvāca /
MBh, 15, 43, 6.2 ityuktavacane tasminnṛpe vyāsaḥ pratāpavān /
MBh, 15, 43, 12.1 āstīka uvāca /
MBh, 15, 43, 17.1 sūta uvāca /
MBh, 15, 44, 1.1 janamejaya uvāca /
MBh, 15, 44, 2.1 vaiśaṃpāyana uvāca /
MBh, 15, 44, 13.1 ityuktaḥ kauravo rājā vyāsenāmitabuddhinā /
MBh, 15, 44, 23.1 ityuktavacanaṃ tāta nṛpo rājānam abravīt /
MBh, 15, 44, 25.1 tam uvācātha gāndhārī maivaṃ putra śṛṇuṣva me /
MBh, 15, 44, 27.1 ityuktaḥ sa tu gāndhāryā kuntīm idam uvāca ha /
MBh, 15, 44, 27.1 ityuktaḥ sa tu gāndhāryā kuntīm idam uvāca ha /
MBh, 15, 44, 36.2 yudhiṣṭhiram uvācedaṃ bāṣpavyākulalocanaḥ //
MBh, 15, 44, 39.1 tam uvāca tataḥ kuntī pariṣvajya mahābhujam /
MBh, 15, 44, 39.2 gamyatāṃ putra maiva tvaṃ vocaḥ kuru vaco mama //
MBh, 15, 44, 45.1 evam uktaḥ sa rājarṣir dharmarājñā mahātmanā /
MBh, 15, 45, 1.1 vaiśaṃpāyana uvāca /
MBh, 15, 45, 5.1 nārada uvāca /
MBh, 15, 45, 6.1 yudhiṣṭhira uvāca /
MBh, 15, 45, 9.1 nārada uvāca /
MBh, 15, 45, 24.1 tam uvāca kilodvignaḥ saṃjayo vadatāṃ varaḥ /
MBh, 15, 45, 25.2 yad atrānantaraṃ kāryaṃ tad bhavān vaktum arhati //
MBh, 15, 45, 26.1 ityuktaḥ saṃjayenedaṃ punar āha sa pārthivaḥ /
MBh, 15, 45, 28.1 ityuktvā saṃjayaṃ rājā samādhāya manastadā /
MBh, 15, 45, 29.2 uvāca cainaṃ medhāvī yuṅkṣvātmānam iti prabho //
MBh, 15, 45, 39.1 vaiśaṃpāyana uvāca /
MBh, 15, 46, 1.1 yudhiṣṭhira uvāca /
MBh, 15, 47, 1.1 nārada uvāca /
MBh, 15, 47, 1.3 vaicitravīryo nṛpatistat te vakṣyāmi bhārata //
MBh, 15, 47, 10.1 vaiśaṃpāyana uvāca /
MBh, 16, 1, 1.1 vaiśaṃpāyana uvāca /
MBh, 16, 2, 1.1 janamejaya uvāca /
MBh, 16, 2, 2.1 vaiśaṃpāyana uvāca /
MBh, 16, 2, 3.1 janamejaya uvāca /
MBh, 16, 2, 4.1 vaiśaṃpāyana uvāca /
MBh, 16, 2, 7.1 ityuktāste tadā rājan vipralambhapradharṣitāḥ /
MBh, 16, 2, 12.1 tathoktvā munayaste tu tataḥ keśavam abhyayuḥ //
MBh, 16, 2, 14.1 evam uktvā hṛṣīkeśaḥ praviveśa punar gṛhān /
MBh, 16, 3, 1.1 vaiśaṃpāyana uvāca /
MBh, 16, 3, 21.1 ityuktvā vāsudevastu cikīrṣan satyam eva tat /
MBh, 16, 4, 1.1 vaiśaṃpāyana uvāca /
MBh, 16, 4, 5.2 uccair jahrur apsaraso divāniśaṃ vācaścocur gamyatāṃ tīrthayātrā //
MBh, 16, 4, 18.1 ityukte yuyudhānena pūjayāmāsa tad vacaḥ /
MBh, 16, 4, 27.1 itīdam uktvā khaḍgena keśavasya samīpataḥ /
MBh, 16, 4, 45.2 dārukaścaiva dāśārham ūcatur yannibodha tat //
MBh, 16, 5, 1.1 vaiśaṃpāyana uvāca /
MBh, 16, 5, 3.2 ityevam uktaḥ sa yayau rathena kurūṃstadā dāruko naṣṭacetāḥ //
MBh, 16, 5, 4.1 tato gate dāruke keśavo 'tha dṛṣṭvāntike babhrum uvāca vākyam /
MBh, 16, 5, 9.2 itīdam uktvā śirasāsya pādau saṃspṛśya kṛṣṇastvarito jagāma //
MBh, 16, 5, 17.1 sarvaṃ hi tena prāk tadā vittam āsīd gāndhāryā yad vākyam uktaḥ sa pūrvam /
MBh, 16, 5, 17.2 durvāsasā pāyasocchiṣṭalipte yaccāpyuktaṃ tacca sasmāra kṛṣṇaḥ //
MBh, 16, 6, 1.1 vaiśaṃpāyana uvāca /
MBh, 16, 7, 1.1 vaiśaṃpāyana uvāca /
MBh, 16, 7, 4.1 vasudeva uvāca /
MBh, 16, 7, 19.1 evam uktvā hṛṣīkeśo mām acintyaparākramaḥ /
MBh, 16, 7, 21.2 yad uktaṃ pārtha kṛṣṇena tat sarvam akhilaṃ kuru //
MBh, 16, 8, 1.1 vaiśaṃpāyana uvāca /
MBh, 16, 8, 1.2 evam uktaḥ sa bībhatsur mātulena paraṃtapaḥ /
MBh, 16, 8, 1.3 durmanā dīnamanasaṃ vasudevam uvāca ha //
MBh, 16, 8, 6.1 ityuktvā dārukam idaṃ vākyam āha dhanaṃjayaḥ /
MBh, 16, 8, 7.1 ityevam uktvā vacanaṃ sudharmāṃ yādavīṃ sabhām /
MBh, 16, 8, 9.2 uvācedaṃ vacaḥ pārthaḥ svayaṃ dīnatarastadā //
MBh, 16, 8, 13.1 ityuktāstena te paurāḥ pārthenākliṣṭakarmaṇā /
MBh, 16, 8, 49.2 uvāca tānmahābāhur arjunaḥ prahasann iva //
MBh, 16, 8, 51.1 tathoktāstena vīreṇa kadarthīkṛtya tad vacaḥ /
MBh, 16, 9, 1.1 vaiśaṃpāyana uvāca /
MBh, 16, 9, 3.2 āsyatām iti covāca prasannātmā mahāmuniḥ //
MBh, 16, 9, 7.1 arjuna uvāca /
MBh, 16, 9, 25.1 vyāsa uvāca /
MBh, 17, 1, 1.1 janamejaya uvāca /
MBh, 17, 1, 2.1 vaiśaṃpāyana uvāca /
MBh, 17, 1, 4.1 ityuktaḥ sa tu kaunteyaḥ kālaḥ kāla iti bruvan /
MBh, 17, 1, 5.2 anvapadyanta tad vākyaṃ yad uktaṃ savyasācinā //
MBh, 17, 1, 10.1 ityuktvā dharmarājaḥ sa vāsudevasya dhīmataḥ /
MBh, 17, 1, 16.1 naivaṃ kartavyam iti te tadocuste narādhipam /
MBh, 17, 2, 1.1 vaiśaṃpāyana uvāca /
MBh, 17, 2, 4.2 uvāca dharmarājānaṃ yājñasenīm avekṣya ha //
MBh, 17, 2, 6.1 yudhiṣṭhira uvāca /
MBh, 17, 2, 7.1 vaiśaṃpāyana uvāca /
MBh, 17, 2, 7.2 evam uktvānavekṣyaināṃ yayau dharmasuto nṛpaḥ /
MBh, 17, 2, 10.1 yudhiṣṭhira uvāca /
MBh, 17, 2, 11.1 vaiśaṃpāyana uvāca /
MBh, 17, 2, 11.2 ityuktvā tu samutsṛjya sahadevaṃ yayau tadā /
MBh, 17, 2, 15.1 ityukto bhīmasenena pratyuvāca yudhiṣṭhiraḥ /
MBh, 17, 2, 21.1 yudhiṣṭhira uvāca /
MBh, 17, 2, 22.2 yathā coktaṃ tathā caiva kartavyaṃ bhūtim icchatā //
MBh, 17, 2, 23.1 vaiśaṃpāyana uvāca /
MBh, 17, 2, 23.2 ityuktvā prasthito rājā bhīmo 'tha nipapāta ha /
MBh, 17, 2, 25.1 yudhiṣṭhira uvāca /
MBh, 17, 2, 26.1 vaiśaṃpāyana uvāca /
MBh, 17, 2, 26.2 ityuktvā taṃ mahābāhur jagāmānavalokayan /
MBh, 17, 3, 1.1 vaiśaṃpāyana uvāca /
MBh, 17, 3, 5.1 indra uvāca /
MBh, 17, 3, 7.1 yudhiṣṭhira uvāca /
MBh, 17, 3, 8.1 indra uvāca /
MBh, 17, 3, 9.1 yudhiṣṭhira uvāca /
MBh, 17, 3, 10.1 indra uvāca /
MBh, 17, 3, 11.1 yudhiṣṭhira uvāca /
MBh, 17, 3, 12.1 indra uvāca /
MBh, 17, 3, 14.1 yudhiṣṭhira uvāca /
MBh, 17, 3, 16.1 vaiśaṃpāyana uvāca /
MBh, 17, 3, 16.2 tad dharmarājasya vaco niśamya dharmasvarūpī bhagavān uvāca /
MBh, 17, 3, 25.2 uvācoccais tadā vākyaṃ bṛhadvādī bṛhattapāḥ //
MBh, 18, 1, 1.1 janamejaya uvāca /
MBh, 18, 1, 3.1 vaiśaṃpāyana uvāca /
MBh, 18, 1, 12.1 yudhiṣṭhira mahābāho maivaṃ vocaḥ kathaṃcana /
MBh, 18, 1, 19.1 nāradenaivam uktastu kururājo yudhiṣṭhiraḥ /
MBh, 18, 1, 19.2 bhrātṝn papraccha medhāvī vākyam etad uvāca ha //
MBh, 18, 2, 1.1 yudhiṣṭhira uvāca /
MBh, 18, 2, 13.1 devā ūcuḥ /
MBh, 18, 2, 14.1 vaiśaṃpāyana uvāca /
MBh, 18, 2, 14.2 ityuktvā taṃ tato devā devadūtam upādiśan /
MBh, 18, 2, 26.1 sa taṃ durgandham ālakṣya devadūtam uvāca ha /
MBh, 18, 2, 29.1 nivartitavyaṃ hi mayā tathāsmyukto divaukasaiḥ /
MBh, 18, 2, 39.2 uvāca ke bhavanto vai kimartham iha tiṣṭhatha //
MBh, 18, 2, 40.1 ityuktāste tataḥ sarve samantād avabhāṣire /
MBh, 18, 2, 51.1 sa tīvragandhasaṃtapto devadūtam uvāca ha /
MBh, 18, 2, 53.1 ityuktaḥ sa tadā dūtaḥ pāṇḍuputreṇa dhīmatā /
MBh, 18, 3, 1.1 vaiśaṃpāyana uvāca /
MBh, 18, 3, 9.2 yudhiṣṭhiram uvācedaṃ sāntvapūrvam idaṃ vacaḥ //
MBh, 18, 3, 28.2 dharmo vigrahavān sākṣād uvāca sutam ātmanaḥ //
MBh, 18, 3, 38.1 evam uktaḥ sa rājarṣistava pūrvapitāmahaḥ /
MBh, 18, 4, 1.1 vaiśaṃpāyana uvāca /
MBh, 18, 5, 1.1 janamejaya uvāca /
MBh, 18, 5, 6.1 sūta uvāca /
MBh, 18, 5, 6.2 ity uktaḥ sa tu viprarṣir anujñāto mahātmanā /
MBh, 18, 5, 7.1 vaiśaṃpāyana uvāca /
MBh, 18, 5, 7.4 yad uvāca mahātejā divyacakṣuḥ pratāpavān //
MBh, 18, 5, 26.1 sūta uvāca /
MBh, 18, 5, 52.2 khyātāv ubhau ratnanidhī tathā bhāratam ucyate //
Manusmṛti
ManuS, 1, 2.2 antaraprabhavānāṃ ca dharmān no vaktum arhasi //
ManuS, 1, 60.1 tatas tathā sa tenokto maharṣimanunā bhṛguḥ /
ManuS, 1, 71.2 etad dvādaśasāhasraṃ devānāṃ yugam ucyate //
ManuS, 1, 77.2 jyotir utpadyate bhāsvat tad rūpaguṇam ucyate //
ManuS, 1, 79.2 tad ekasaptatiguṇaṃ manvantaram ihocyate //
ManuS, 1, 84.1 vedoktam āyur martyānām āśiṣaś caiva karmaṇām /
ManuS, 1, 86.1 tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam ucyate /
ManuS, 1, 92.2 tasmān medhyatamaṃ tv asya mukham uktaṃ svayambhuvā //
ManuS, 1, 107.1 asmin dharmo 'khilenokto guṇadoṣau ca karmaṇām /
ManuS, 1, 108.1 ācāraḥ paramo dharmaḥ śrutyuktaḥ smārta eva ca /
ManuS, 1, 118.2 pāṣaṇḍagaṇadharmāṃś ca śāstre 'sminn uktavān manuḥ //
ManuS, 1, 119.1 yathedam uktavān śāstraṃ purā pṛṣṭo manur mayā /
ManuS, 2, 14.2 ubhāv api hi tau dharmau samyag uktau manīṣibhiḥ //
ManuS, 2, 18.2 varṇānāṃ sāntarālānāṃ sa sadācāra ucyate //
ManuS, 2, 63.1 uddhṛte dakṣiṇe pāṇāv upavīty ucyate dvijaḥ /
ManuS, 2, 87.2 kuryād anyan na vā kuryān maitro brāhmaṇa ucyate //
ManuS, 2, 125.1 āyuṣmān bhava saumyeti vācyo vipro 'bhivādane /
ManuS, 2, 125.2 akāraś cāsya nāmno 'nte vācyaḥ pūrvākṣaraḥ plutaḥ //
ManuS, 2, 128.1 avācyo dīkṣito nāmnā yavīyān api yo bhavet /
ManuS, 2, 141.2 yo 'dhyāpayati vṛttyartham upādhyāyaḥ sa ucyate //
ManuS, 2, 142.2 saṃbhāvayati cānnena sa vipro gurur ucyate //
ManuS, 2, 143.2 yaḥ karoti vṛto yasya sa tasyartvig ihocyate //
ManuS, 2, 151.2 putrakā iti hovāca jñānena parigṛhya tān //
ManuS, 2, 152.2 devāś caitān sametyocur nyāyyaṃ vaḥ śiśur uktavān //
ManuS, 2, 152.2 devāś caitān sametyocur nyāyyaṃ vaḥ śiśur uktavān //
ManuS, 2, 166.2 vedābhyāso hi viprasya tapaḥ param ihocyate //
ManuS, 2, 170.2 tatrāsya mātā sāvitrī pitā tv ācārya ucyate //
ManuS, 2, 185.1 sarvaṃ vāpi cared grāmaṃ pūrvoktānām asaṃbhave /
ManuS, 2, 193.2 āsyatām iti coktaḥ sann āsītābhimukhaṃ guroḥ //
ManuS, 2, 224.1 dharmārthāv ucyate śreyaḥ kāmārthau dharma eva ca /
ManuS, 2, 229.1 teṣāṃ trayāṇāṃ śuśrūṣā paramaṃ tapa ucyate /
ManuS, 2, 230.2 ta eva hi trayo vedās ta evoktās trayo 'gnayaḥ //
ManuS, 2, 237.2 eṣa dharmaḥ paraḥ sākṣād upadharmo 'nya ucyate //
ManuS, 3, 29.2 kanyāpradānaṃ vidhivad ārṣo dharmaḥ sa ucyate //
ManuS, 3, 31.2 kanyāpradānaṃ svācchandyād āsuro dharma ucyate //
ManuS, 3, 33.2 prasahya kanyāharaṇaṃ rākṣaso vidhir ucyate //
ManuS, 3, 102.2 anityaṃ hi sthito yasmāt tasmād atithir ucyate //
ManuS, 3, 109.2 bhojanārthaṃ hi te śaṃsan vāntāśīty ucyate budhaiḥ //
ManuS, 3, 110.1 na brāhmaṇasya tv atithir gṛhe rājanya ucyate /
ManuS, 3, 212.2 yo hy agniḥ sa dvijo viprair mantradarśibhir ucyate //
ManuS, 3, 237.2 pitaras tāvad aśnanti yāvan noktā havirguṇāḥ //
ManuS, 3, 254.1 pitrye svaditam ity eva vācyaṃ goṣṭhe tu suśṛtam /
ManuS, 3, 256.2 pavitraṃ yac ca pūrvoktaṃ vijñeyā havyasampadaḥ //
ManuS, 3, 257.2 akṣāralavaṇaṃ caiva prakṛtyā havir ucyate //
ManuS, 4, 147.2 taṃ hy asyāhuḥ paraṃ dharmam upadharmo 'nya ucyate //
ManuS, 5, 1.2 idam ūcur mahātmānam analaprabhavaṃ bhṛgum //
ManuS, 5, 2.1 evaṃ yathoktaṃ viprāṇāṃ svadharmam anutiṣṭhatām /
ManuS, 5, 3.1 sa tān uvāca dharmātmā maharṣīn mānavo bhṛguḥ /
ManuS, 5, 15.1 yo yasya māṃsam aśnāti sa tanmāṃsāda ucyate /
ManuS, 5, 26.1 etad uktaṃ dvijātīnāṃ bhakṣyābhakṣyam aśeṣataḥ /
ManuS, 5, 31.2 ato 'nyathā pravṛttis tu rākṣaso vidhir ucyate //
ManuS, 5, 58.2 aśuddhā bāndhavāḥ sarve sūtake ca tathocyate //
ManuS, 5, 72.2 yathoktenaiva kalpena śudhyanti tu sanābhayaḥ //
ManuS, 5, 111.2 bhasmanādbhir mṛdā caiva śuddhir uktā manīṣibhiḥ //
ManuS, 5, 145.1 suptvā kṣutvā ca bhuktvā ca niṣṭhīvyoktvānṛtāni ca /
ManuS, 5, 146.2 ukto vaḥ sarvavarṇānāṃ strīṇāṃ dharmān nibodhata //
ManuS, 5, 163.2 nindyaiva sā bhavel loke parapūrveti cocyate //
ManuS, 5, 165.2 sā bhartṛlokam āpnoti sadbhiḥ sādhvīti cocyate //
ManuS, 6, 88.2 yathoktakāriṇaṃ vipraṃ nayanti paramāṃ gatim //
ManuS, 6, 89.2 gṛhastha ucyate śreṣṭhaḥ sa trīn etān bibharti hi //
ManuS, 7, 53.1 vyasanasya ca mṛtyoś ca vyasanaṃ kaṣṭam ucyate /
ManuS, 7, 165.2 saṃhatasya ca mitreṇa dvividhaṃ yānam ucyate //
ManuS, 7, 200.1 trayāṇām apy upāyānāṃ pūrvoktānām asaṃbhave /
ManuS, 8, 13.1 sabhāṃ vā na praveṣṭavyaṃ vaktavyaṃ vā samañjasam /
ManuS, 8, 52.1 apahnave 'dhamarṇasya dehīty uktasya saṃsadi /
ManuS, 8, 56.1 brūhīty uktaś ca na brūyād uktaṃ ca na vibhāvayet /
ManuS, 8, 56.1 brūhīty uktaś ca na brūyād uktaṃ ca na vibhāvayet /
ManuS, 8, 57.1 sākṣiṇaḥ santi mety uktvā diśety ukto diśen na yaḥ /
ManuS, 8, 57.1 sākṣiṇaḥ santi mety uktvā diśety ukto diśen na yaḥ /
ManuS, 8, 61.2 tādṛśān sampravakṣyāmi yathā vācyam ṛtaṃ ca taiḥ //
ManuS, 8, 62.2 arthyuktāḥ sākṣyam arhanti na ye kecid anāpadi //
ManuS, 8, 83.2 tasmāt satyaṃ hi vaktavyaṃ sarvavarṇeṣu sākṣibhiḥ //
ManuS, 8, 104.2 tatra vaktavyam anṛtaṃ taddhi satyād viśiṣyate //
ManuS, 8, 108.1 yasya dṛśyeta saptāhād uktavākyasya sākṣiṇaḥ /
ManuS, 8, 118.2 ajñānād bālabhāvāc ca sākṣyaṃ vitatham ucyate //
ManuS, 8, 208.1 yasmin karmaṇi yās tu syur uktāḥ pratyaṅgadakṣiṇāḥ /
ManuS, 8, 218.1 eṣa dharmo 'khilenokto vetanādānakarmaṇaḥ /
ManuS, 8, 257.1 yathoktena nayantas te pūyante satyasākṣiṇaḥ /
ManuS, 8, 409.1 eṣa nauyāyinām ukto vyavahārasya nirṇayaḥ /
ManuS, 9, 1.2 saṃyoge viprayoge ca dharmān vakṣyāmi śāśvatān //
ManuS, 9, 4.1 kāle 'dātā pitā vācyo vācyaś cānupayan patiḥ /
ManuS, 9, 4.1 kāle 'dātā pitā vācyo vācyaś cānupayan patiḥ /
ManuS, 9, 4.2 mṛte bhartari putras tu vācyo mātur arakṣitā //
ManuS, 9, 21.2 tasyaiṣa vyabhicārasya nihnavaḥ samyag ucyate //
ManuS, 9, 29.2 sā bhartṛlokān āpnoti sadbhiḥ sādhvīti cocyate //
ManuS, 9, 35.1 bījasya caiva yonyāś ca bījam utkṛṣṭam ucyate /
ManuS, 9, 36.1 iyaṃ bhūmir hi bhūtānāṃ śāśvatī yonir ucyate /
ManuS, 9, 64.2 na vivāhavidhāv uktaṃ vidhavāvedanaṃ punaḥ //
ManuS, 9, 102.1 eṣa strīpuṃsayor ukto dharmo vo ratisaṃhitaḥ /
ManuS, 9, 124.2 na mātṛto jyaiṣṭhyam asti janmato jyaiṣṭhyam ucyate //
ManuS, 9, 169.2 yaṃ putraṃ parigṛhṇīyād apaviddhaḥ sa ucyate //
ManuS, 9, 171.2 voḍhuḥ sa garbho bhavati sahoḍha iti cocyate //
ManuS, 9, 173.2 utpādayet punar bhūtvā sa paunarbhava ucyate //
ManuS, 9, 216.1 ayam ukto vibhāgo vaḥ putrāṇāṃ ca kriyāvidhiḥ /
ManuS, 9, 219.1 aprāṇibhir yat kriyate tal loke dyūtam ucyate /
ManuS, 9, 291.2 sapta prakṛtayo hy etāḥ saptāṅgaṃ rājyam ucyate //
ManuS, 9, 294.2 yena yat sādhyate kāryaṃ tat tasminśreṣṭham ucyate //
ManuS, 9, 298.2 rājño vṛttāni sarvāṇi rājā hi yugam ucyate //
ManuS, 9, 322.1 eṣo 'khilaḥ karmavidhir ukto rājñaḥ sanātanaḥ /
ManuS, 9, 332.1 eṣo 'nāpadi varṇānām uktaḥ karmavidhiḥ śubhaḥ /
ManuS, 10, 8.2 niṣādaḥ śūdrakanyāyāṃ yaḥ pāraśava ucyate //
ManuS, 10, 14.1 putrā ye 'nantarastrījāḥ krameṇoktā dvijanmanām /
ManuS, 10, 19.2 vaidehakena tv ambaṣṭhyām utpanno veṇa ucyate //
ManuS, 10, 81.1 ajīvaṃs tu yathoktena brāhmaṇaḥ svena karmaṇā /
ManuS, 11, 3.2 itarebhyo bahirvedi kṛtānnaṃ deyam ucyate //
ManuS, 11, 20.2 ayajvanāṃ tu yad vittam āsurasvaṃ tad ucyate //
ManuS, 11, 35.1 vidhātā śāsitā vaktā maitro brāhmaṇa ucyate /
ManuS, 11, 71.1 etāny enāṃsi sarvāṇi yathoktāni pṛthak pṛthak /
ManuS, 11, 83.1 dharmasya brāhmaṇo mūlam agraṃ rājanya ucyate /
ManuS, 11, 88.1 uktvā caivānṛtaṃ sākṣye pratirudhya guruṃ tathā /
ManuS, 11, 93.1 surā vai malam annānāṃ pāpmā ca malam ucyate /
ManuS, 11, 162.1 eṣo 'nādyādanasyokto vratānāṃ vividho vidhiḥ /
ManuS, 11, 180.1 eṣā pāpakṛtām uktā caturṇām api niṣkṛtiḥ /
ManuS, 11, 197.1 satyam uktvā tu vipreṣu vikired yavasaṃ gavām /
ManuS, 11, 205.1 huṃkāraṃ brāhmaṇasyoktvā tvaṃkāraṃ ca garīyasaḥ /
ManuS, 11, 211.2 tān vo 'bhyupāyān vakṣyāmi devaṛṣipitṛsevitān //
ManuS, 11, 248.1 ity etad enasām uktaṃ prāyaścittaṃ yathāvidhi /
ManuS, 12, 1.1 cāturvarṇyasya kṛtsno 'yam ukto dharmas tvayānaghaḥ /
ManuS, 12, 2.1 sa tān uvāca dharmātmā maharṣīn mānavo bhṛguḥ /
ManuS, 12, 10.2 yasyaite nihitā buddhau tridaṇḍīti sa ucyate //
ManuS, 12, 12.2 yaḥ karoti tu karmāṇi sa bhūtātmocyate budhaiḥ //
ManuS, 12, 38.1 tamaso lakṣaṇaṃ kāmo rajasas tv artha ucyate /
ManuS, 12, 39.2 tān samāsena vakṣyāmi sarvasyāsya yathākramam //
ManuS, 12, 84.2 kiṃcic chreyaskarataraṃ karmoktaṃ puruṣaṃ prati /
ManuS, 12, 92.1 yathoktāny api karmāṇi parihāya dvijottamaḥ /
ManuS, 12, 117.2 dharmasya paramaṃ guhyaṃ mamedaṃ sarvam uktavān //
Mūlamadhyamakārikāḥ
MMadhKār, 7, 15.2 katham utpadyamānaṃ tu pratītyotpattim ucyate //
MMadhKār, 10, 13.2 atrendhane śeṣam uktaṃ gamyamānagatāgataiḥ //
MMadhKār, 25, 3.2 aniruddham anutpannam etannirvāṇam ucyate //
Nyāyasūtra
NyāSū, 1, 2, 2.0 yathoktopapannaś chalajātinigrahasthānasādhanopālambho jalpaḥ //
NyāSū, 2, 1, 6.0 yathoktādhyavasāyāt eva tadviśeṣāpekṣāt saṃśaye nāsaṃśayo nātyantasaṃśayo vā //
NyāSū, 2, 1, 46.0 prasiddhasādharmyāt upamānasiddheḥ yathoktadoṣānupapattiḥ //
NyāSū, 3, 2, 38.0 yathoktahetutvāt pāratantryāt akṛtābhyāgamācca na manasaḥ //
NyāSū, 3, 2, 39.0 pariśeṣāt yathoktahetūpapatteśca //
NyāSū, 3, 2, 59.0 yathoktahetutvāt cāṇu //
NyāSū, 4, 1, 1.0 pravṛttiryathoktā //
NyāSū, 5, 2, 6.0 aviśeṣokte hetau pratiṣiddhe viśeṣamicchato hetvantaram //
NyāSū, 5, 2, 25.0 hetvābhāsāśca yathoktāḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 2.1 pādau rajas tamas tasya śarīraṃ sattvam ucyate /
Rāmāyaṇa
Rām, Bā, 1, 7.2 mune vakṣyāmy ahaṃ buddhvā tair yuktaḥ śrūyatāṃ naraḥ //
Rām, Bā, 2, 7.1 evam ukto bharadvājo vālmīkena mahātmanā /
Rām, Bā, 2, 29.1 tam uvāca tato brahmā prahasan munipuṃgavam /
Rām, Bā, 2, 37.1 ity uktvā bhagavān brahmā tatraivāntaradhīyata /
Rām, Bā, 4, 14.2 sādhu sādhv iti tāv ūcatuḥ paraṃ vismayam āgatāḥ //
Rām, Bā, 4, 24.2 uvāca lakṣmaṇaṃ rāmaḥ śatrughnaṃ bharataṃ tathā //
Rām, Bā, 8, 15.1 vakṣyanti te mahīpālaṃ brāhmaṇā vedapāragāḥ /
Rām, Bā, 8, 20.1 vakṣyanti cintayitvā te tasyopāyāṃś ca tān kṣamān /
Rām, Bā, 8, 23.2 yatharṣyaśṛṅgas tv ānīto vistareṇa tvayocyatām //
Rām, Bā, 9, 2.1 romapādam uvācedaṃ sahāmātyaḥ purohitaḥ /
Rām, Bā, 9, 25.2 upasṛtya tataḥ sarvās tās tam ūcur idaṃ vacaḥ //
Rām, Bā, 10, 20.2 uvāca vacanaṃ vipraṃ gaccha tvaṃ saha bhāryayā //
Rām, Bā, 11, 3.1 tatheti ca sa rājānam uvāca ca susatkṛtaḥ /
Rām, Bā, 12, 16.1 yathoktaṃ tat kariṣyāmo na kiṃcit parihāsyate /
Rām, Bā, 13, 46.1 tatheti ca sa rājānam uvāca dvijasattamaḥ /
Rām, Bā, 14, 12.1 evam uktaḥ suraiḥ sarvaiś cintayitvā tato 'bravīt /
Rām, Bā, 14, 13.2 avadhyo 'smīti vāg uktā tathety uktaṃ ca tan mayā //
Rām, Bā, 14, 13.2 avadhyo 'smīti vāg uktā tathety uktaṃ ca tan mayā //
Rām, Bā, 15, 3.1 evam uktāḥ surāḥ sarve pratyūcur viṣṇum avyayam /
Rām, Bā, 16, 1.2 uvāca devatāḥ sarvāḥ svayambhūr bhagavān idam //
Rām, Bā, 16, 7.1 te tathoktā bhagavatā tat pratiśrutya śāsanam /
Rām, Bā, 17, 24.1 sa rājño darśanākāṅkṣī dvārādhyakṣān uvāca ha /
Rām, Bā, 17, 30.2 ṛṣīṃś ca tān yathā nyāyaṃ mahābhāgān uvāca ha //
Rām, Bā, 17, 32.2 uvāca paramodāro hṛṣṭas tam abhipūjayan //
Rām, Bā, 17, 39.1 iti hṛdayasukhaṃ niśamya vākyaṃ śrutisukham ātmavatā vinītam uktam /
Rām, Bā, 18, 19.1 ity evam uktvā dharmātmā dharmārthasahitaṃ vacaḥ /
Rām, Bā, 19, 19.1 ity ukto muninā tena rājovāca muniṃ tadā /
Rām, Bā, 19, 19.1 ity ukto muninā tena rājovāca muniṃ tadā /
Rām, Bā, 22, 7.2 ūcatus taṃ mahātmānaṃ viśvāmitram idaṃ vacaḥ //
Rām, Bā, 22, 10.1 kandarpo mūrtimān āsīt kāma ity ucyate budhaiḥ //
Rām, Bā, 23, 4.1 viśvāmitras tathety uktvā tān ṛṣīn abhipūjya ca /
Rām, Bā, 23, 15.1 tam uvāca mahātejā viśvāmitro mahāmuniḥ /
Rām, Bā, 25, 6.1 evam uktvā dhanurmadhye baddhvā muṣṭim ariṃdamaḥ /
Rām, Bā, 25, 16.1 uvāca paramaprītaḥ sahasrākṣaḥ puraṃdaraḥ /
Rām, Bā, 25, 20.1 evam uktvā surāḥ sarve hṛṣṭā jagmur yathāgatam /
Rām, Bā, 26, 1.2 prahasya rāghavaṃ vākyam uvāca madhurākṣaram //
Rām, Bā, 26, 23.1 ūcuś ca muditā rāmaṃ sarve prāñjalayas tadā /
Rām, Bā, 27, 13.2 evam astv iti kākutstham uktvā jagmur yathāgatam //
Rām, Bā, 28, 4.2 samāgamya svayaṃ caiva viṣṇum ūcur ihāśrame //
Rām, Bā, 28, 17.2 prāñjalī muniśārdūlam ūcatū raghunandanau //
Rām, Bā, 28, 19.1 evam ukto mahātejā viśvāmitro mahāmuniḥ /
Rām, Bā, 30, 3.2 ūcatur madhurodāraṃ vākyaṃ madhurabhāṣiṇau //
Rām, Bā, 30, 5.1 evam ukte tatas tābhyāṃ sarva eva maharṣayaḥ /
Rām, Bā, 30, 13.1 evam uktvā munivaraḥ prasthānam akarot tadā /
Rām, Bā, 30, 22.2 śrotum icchāmi bhadraṃ te vaktum arhasi tattvataḥ //
Rām, Bā, 31, 2.3 tān uvāca kuśaḥ putrān dharmiṣṭhān satyavādinaḥ //
Rām, Bā, 32, 15.2 uvāca paramaprītā vākyajñā vākyakovidam //
Rām, Bā, 33, 2.2 uvāca paramaprītaḥ kuśo brahmasutas tadā //
Rām, Bā, 33, 4.1 evam uktvā kuśo rāma kuśanābhaṃ mahīpatim /
Rām, Bā, 33, 19.1 evam uktvā mahātejā virarāma mahāmuniḥ /
Rām, Bā, 34, 3.2 gamanaṃ rocayāmāsa vākyaṃ cedam uvāca ha //
Rām, Bā, 34, 5.1 evam uktas tu rāmeṇa viśvāmitro 'bravīd idam /
Rām, Bā, 34, 11.2 vṛddhiṃ janma ca gaṅgāyā vaktum evopacakrame //
Rām, Bā, 35, 1.1 uktavākye munau tasminn ubhau rāghavalakṣmaṇau /
Rām, Bā, 35, 1.2 pratinandya kathāṃ vīrāv ūcatur munipuṃgavam //
Rām, Bā, 35, 2.2 duhituḥ śailarājasya jyeṣṭhāya vaktum arhasi //
Rām, Bā, 35, 12.2 bāḍham ity abravīt sarvān punaś cedam uvāca ha //
Rām, Bā, 35, 15.1 evam uktās tato devāḥ pratyūcur vṛṣabhadhvajam /
Rām, Bā, 35, 16.1 evam uktaḥ surapatiḥ pramumoca mahītale /
Rām, Bā, 35, 17.1 tato devāḥ punar idam ūcuś cātha hutāśanam /
Rām, Bā, 35, 22.1 evam uktvā surān sarvāñ śaśāpa pṛthivīm api /
Rām, Bā, 36, 6.1 śailaputryā yad uktaṃ tanna prajāsyatha patniṣu /
Rām, Bā, 36, 15.1 tam uvāca tato gaṅgā sarvadevapurohitam /
Rām, Bā, 37, 9.2 ūcatuḥ paramaprīte kṛtāñjalipuṭe tadā //
Rām, Bā, 37, 11.2 uvāca paramāṃ vāṇīṃ svacchando 'tra vidhīyatām //
Rām, Bā, 38, 1.2 uvāca paramaprīto muniṃ dīptam ivānalam //
Rām, Bā, 38, 3.1 viśvāmitras tu kākutstham uvāca prahasann iva /
Rām, Bā, 38, 11.2 ṣaṣṭiṃ putrasahasrāṇi vākyam etad uvāca ha //
Rām, Bā, 38, 16.2 ity uktvā hṛṣṭamanaso rājaputrā mahābalāḥ //
Rām, Bā, 38, 24.1 ūcuḥ paramasaṃtrastāḥ pitāmaham idaṃ vacaḥ /
Rām, Bā, 40, 5.1 evam ukto 'ṃśumān samyak sagareṇa mahātmanā /
Rām, Bā, 41, 16.1 tam uvāca mahātejāḥ sarvalokapitāmaham /
Rām, Bā, 41, 20.1 uktavākyaṃ tu rājānaṃ sarvalokapitāmahaḥ /
Rām, Bā, 41, 24.1 tam evam uktvā rājānaṃ gaṅgāṃ cābhāṣya lokakṛt /
Rām, Bā, 43, 16.1 ity evam uktvā deveśaḥ sarvalokapitāmahaḥ /
Rām, Bā, 44, 4.2 uvāca rāghavo vākyaṃ kṛtāhnikam ariṃdamaḥ //
Rām, Bā, 45, 7.1 evam uktvā mahātejāḥ pāṇinā sa mamārja tām /
Rām, Bā, 45, 7.2 samālabhya tataḥ svastīty uktvā sa tapase yayau //
Rām, Bā, 45, 15.1 evam uktvā ditiḥ śakraṃ prāpte madhyaṃ divākare /
Rām, Bā, 46, 7.2 uvāca prāñjalir vākyaṃ ditiṃ balaniṣūdanaḥ //
Rām, Bā, 46, 8.1 sarvam etad yathoktaṃ te bhaviṣyati na saṃśayaḥ /
Rām, Bā, 47, 13.1 tac chrutvā rāghaveṇoktaṃ vākyaṃ vākyaviśāradaḥ /
Rām, Bā, 47, 27.1 gautamenaivam uktasya saroṣeṇa mahātmanā /
Rām, Bā, 47, 32.1 evam uktvā mahātejā gautamo duṣṭacāriṇīm /
Rām, Bā, 49, 2.1 rāmas tu muniśārdūlam uvāca sahalakṣmaṇaḥ /
Rām, Bā, 49, 16.1 ity uktvā muniśārdūlaṃ prahṛṣṭavadanas tadā /
Rām, Bā, 51, 2.1 svāgataṃ tava cety ukto vasiṣṭhena mahātmanā /
Rām, Bā, 51, 12.2 viśvāmitram idaṃ vākyam uvāca prahasann iva //
Rām, Bā, 51, 15.1 evam ukto vasiṣṭhena viśvāmitro mahāmatiḥ /
Rām, Bā, 52, 1.1 evam uktā vasiṣṭhena śabalā śatrusūdana /
Rām, Bā, 52, 10.1 evam uktas tu bhagavān vasiṣṭho munisattamaḥ /
Rām, Bā, 52, 16.1 vasiṣṭhenaivam uktas tu viśvāmitro 'bravīt tataḥ /
Rām, Bā, 52, 21.1 evam uktas tu bhagavān viśvāmitreṇa dhīmatā /
Rām, Bā, 53, 9.1 evam uktas tu brahmarṣir idaṃ vacanam abravīt /
Rām, Bā, 53, 13.1 evam uktā vasiṣṭhena pratyuvāca vinītavat /
Rām, Bā, 53, 17.1 ity uktas tu tayā rāma vasiṣṭhaḥ sumahāyaśāḥ /
Rām, Bā, 53, 17.2 sṛjasveti tadovāca balaṃ parabalārujam //
Rām, Bā, 54, 15.1 evam uktas tu devena viśvāmitro mahātapāḥ /
Rām, Bā, 54, 18.2 evam astv iti deveśo vākyam uktvā divaṃ gataḥ //
Rām, Bā, 54, 26.1 evam uktvā mahātejā vasiṣṭho japatāṃ varaḥ /
Rām, Bā, 54, 28.1 ity uktvā paramakruddho daṇḍam udyamya satvaraḥ /
Rām, Bā, 55, 1.1 evam ukto vasiṣṭhena viśvāmitro mahābalaḥ /
Rām, Bā, 55, 21.2 evam ukto mahātejāḥ śamaṃ cakre mahātapāḥ //
Rām, Bā, 56, 6.1 evam uktvā mahātejā jagāma saha daivataiḥ /
Rām, Bā, 56, 12.2 aśakyam iti cāpy ukto vasiṣṭhena mahātmanā //
Rām, Bā, 57, 4.1 aśakyam iti covāca vasiṣṭho bhagavān ṛṣiḥ /
Rām, Bā, 57, 8.3 evam uktvā mahātmāno viviśus te svam āśramam //
Rām, Bā, 57, 18.1 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana /
Rām, Bā, 57, 18.1 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana /
Rām, Bā, 58, 1.1 uktavākyaṃ tu rājānaṃ kṛpayā kuśikātmajaḥ /
Rām, Bā, 58, 6.1 evam uktvā mahātejāḥ putrān paramadhārmikān /
Rām, Bā, 58, 7.1 sarvāñ śiṣyān samāhūya vākyam etad uvāca ha //
Rām, Bā, 58, 9.2 tat sarvam akhilenoktaṃ mamākhyeyam anādṛtam //
Rām, Bā, 58, 11.2 ūcuś ca vacanaṃ sarve sarveṣāṃ brahmavādinām //
Rām, Bā, 58, 16.1 etad vacanaṃ naiṣṭhuryam ūcuḥ saṃraktalocanāḥ /
Rām, Bā, 58, 23.1 etāvad uktvā vacanaṃ viśvāmitro mahātapāḥ /
Rām, Bā, 59, 4.2 ūcuḥ sametya sahitā dharmajñā dharmasaṃhitam //
Rām, Bā, 59, 8.1 evam uktvā maharṣayaḥ saṃjahrus tāḥ kriyās tadā /
Rām, Bā, 59, 15.1 uktavākye munau tasmin saśarīro nareśvaraḥ /
Rām, Bā, 59, 18.1 evam ukto mahendreṇa triśaṅkur apatat punaḥ /
Rām, Bā, 59, 23.2 viśvāmitraṃ mahātmānam ūcuḥ sānunayaṃ vacaḥ //
Rām, Bā, 59, 29.1 evam uktāḥ surāḥ sarve pratyūcur munipuṃgavam //
Rām, Bā, 60, 4.1 evam uktvā mahātejāḥ puṣkareṣu mahāmuniḥ /
Rām, Bā, 60, 12.1 tam uvāca mahātejāḥ praṇamyābhiprasādya ca /
Rām, Bā, 60, 15.1 evam ukto mahātejā ṛcīkas tv abravīd vacaḥ /
Rām, Bā, 60, 16.2 uvāca naraśārdūlam ambarīṣaṃ tapasvinī //
Rām, Bā, 60, 19.1 uktavākye munau tasmin munipatnyāṃ tathaiva ca /
Rām, Bā, 61, 3.2 papātāṅke mune rāma vākyaṃ cedam uvāca ha //
Rām, Bā, 61, 7.2 sāntvayitvā bahuvidhaṃ putrān idam uvāca ha //
Rām, Bā, 61, 17.2 śunaḥśepam uvācārtaṃ kṛtvā rakṣāṃ nirāmayām //
Rām, Bā, 61, 20.2 tvarayā rājasiṃhaṃ tam ambarīṣam uvāca ha //
Rām, Bā, 62, 3.1 tam evam uktvā deveśas tridivaṃ punar abhyagāt /
Rām, Bā, 62, 7.1 ity uktā sā varārohā tatrāvāsam athākarot /
Rām, Bā, 62, 21.1 tam uvāca tato brahmā na tāvat tvaṃ jitendriyaḥ /
Rām, Bā, 62, 21.2 yatasva muniśārdūla ity uktvā tridivaṃ gataḥ //
Rām, Bā, 62, 26.1 uvācātmahitaṃ vākyam ahitaṃ kauśikasya ca //
Rām, Bā, 63, 2.1 tathoktā sāpsarā rāma sahasrākṣeṇa dhīmatā /
Rām, Bā, 63, 4.1 tām uvāca sahasrākṣo vepamānāṃ kṛtāñjalim /
Rām, Bā, 63, 13.1 evam uktvā mahātejā viśvāmitro mahāmuniḥ /
Rām, Bā, 64, 17.2 ity uktvā devatāś cāpi sarvā jagmur yathāgatam //
Rām, Bā, 64, 21.2 janakaḥ prāñjalir vākyam uvāca kuśikātmajam //
Rām, Bā, 64, 29.1 evam uktvā muniśreṣṭhaṃ vaideho mithilādhipaḥ /
Rām, Bā, 65, 2.2 rāghavau ca mahātmānau tadā vākyam uvāca ha //
Rām, Bā, 65, 4.1 evam uktaḥ sa dharmātmā janakena mahātmanā /
Rām, Bā, 65, 7.1 evam uktas tu janakaḥ pratyuvāca mahāmunim /
Rām, Bā, 66, 1.2 dhanur darśaya rāmāya iti hovāca pārthivam //
Rām, Bā, 66, 5.2 suropamaṃ te janakam ūcur nṛpatimantriṇaḥ //
Rām, Bā, 66, 20.2 uvāca prāñjalir vākyaṃ vākyajño munipuṃgavam //
Rām, Bā, 68, 8.3 uvāca ca naraśreṣṭho naraśreṣṭhaṃ mudānvitam //
Rām, Bā, 68, 14.2 yathā vakṣyasi dharmajña tat kariṣyāmahe vayam //
Rām, Bā, 69, 1.2 uvāca vākyaṃ vākyajñaḥ śatānandaṃ purohitam //
Rām, Bā, 69, 15.2 eṣa vakṣyati dharmātmā vasiṣṭho me yathākramam //
Rām, Bā, 69, 16.2 uvāca vākyaṃ vākyajño vaidehaṃ sapurohitam //
Rām, Bā, 70, 1.4 vaktavyaṃ kulajātena tan nibodha mahāmune //
Rām, Bā, 71, 1.1 tam uktavantaṃ vaidehaṃ viśvāmitro mahāmuniḥ /
Rām, Bā, 71, 1.2 uvāca vacanaṃ vīraṃ vasiṣṭhasahito nṛpam //
Rām, Bā, 71, 4.1 vaktavyaṃ na naraśreṣṭha śrūyatāṃ vacanaṃ mama //
Rām, Bā, 71, 9.2 janakaḥ prāñjalir vākyam uvāca munipuṃgavau //
Rām, Bā, 71, 13.1 evam uktvā vacaḥ saumyaṃ pratyutthāya kṛtāñjaliḥ /
Rām, Bā, 72, 12.1 ity uktaḥ paramodāro vasiṣṭhena mahātmanā /
Rām, Bā, 72, 16.1 tadvākyaṃ janakenoktaṃ śrutvā daśarathas tadā /
Rām, Bā, 72, 19.1 tam evam uktvā janako bharataṃ cābhyabhāṣata /
Rām, Bā, 72, 23.3 yathoktena tathā cakrur vivāhaṃ vidhipūrvakam //
Rām, Bā, 73, 11.2 uvāca madhurāṃ vāṇīṃ śrūyatām asya yat phalam //
Rām, Bā, 73, 21.1 evam uktvārghyam ādāya bhārgavaṃ bhīmadarśanam /
Rām, Bā, 75, 4.1 ity uktvā rāghavaḥ kruddho bhārgavasya varāyudham /
Rām, Bā, 75, 12.2 rāmaṃ kamalapattrākṣaṃ mandaṃ mandam uvāca ha //
Rām, Ay, 1, 15.2 ucyamāno 'pi paruṣaṃ nottaraṃ pratipadyate //
Rām, Ay, 2, 1.2 hitam uddharṣaṇaṃ cedam uvācāpratimaṃ vacaḥ //
Rām, Ay, 2, 14.2 ūcuś ca manasā jñātvā vṛddhaṃ daśarathaṃ nṛpam //
Rām, Ay, 2, 18.1 te tam ūcur mahātmānaṃ paurajānapadaiḥ saha /
Rām, Ay, 3, 5.2 yathoktavacanaṃ prītau harṣayuktau dvijarṣabhau //
Rām, Ay, 3, 22.2 uvācedaṃ vaco rājā devendram iva kaśyapaḥ //
Rām, Ay, 3, 25.2 guṇavaty api tu snehāt putra vakṣyāmi te hitam //
Rām, Ay, 4, 7.1 tam uvāca tataḥ sūto rājā tvāṃ draṣṭum icchati /
Rām, Ay, 4, 21.2 śvaḥ puṣyayogaṃ niyataṃ vakṣyante daivacintakāḥ //
Rām, Ay, 4, 28.1 ity uktaḥ so 'bhyanujñātaḥ śvobhāviny abhiṣecane /
Rām, Ay, 4, 34.2 uvāca vacanaṃ rāmo harṣayaṃs tām idaṃ tadā //
Rām, Ay, 4, 36.2 evam ṛtvigupādhyāyaiḥ saha mām uktavān pitā //
Rām, Ay, 4, 42.1 ity evam ukto mātredaṃ rāmo bhāratam abravīt /
Rām, Ay, 4, 45.1 ity uktvā lakṣmaṇaṃ rāmo mātarāv abhivādya ca /
Rām, Ay, 5, 3.1 tatheti ca sa rājānam uktvā vedavidāṃ varaḥ /
Rām, Ay, 5, 7.2 priyārhaṃ harṣayan rāmam ity uvāca purohitaḥ //
Rām, Ay, 5, 10.1 ity uktvā sa tadā rāmam upavāsaṃ yatavratam /
Rām, Ay, 7, 12.1 evam uktā tu kaikeyī ruṣṭayā paruṣaṃ vacaḥ /
Rām, Ay, 7, 14.2 uvāca krodhasaṃyuktā vākyaṃ vākyaviśāradā //
Rām, Ay, 7, 31.2 tathā hy avocas tvam ataḥ priyottaraṃ varaṃ paraṃ te pradadāmi taṃ vṛṇu //
Rām, Ay, 8, 1.2 uvācedaṃ tato vākyaṃ kopaduḥkhasamanvitā //
Rām, Ay, 9, 1.1 evam uktā tu kaikeyī krodhena jvalitānanā /
Rām, Ay, 9, 4.1 evam uktā tayā devyā mantharā pāpadarśinī /
Rām, Ay, 9, 8.1 evam uktā tayā devyā mantharā pāpadarśinī /
Rām, Ay, 9, 14.1 sa tvayoktaḥ patir devi yadeccheyaṃ tadā varau /
Rām, Ay, 9, 14.2 gṛhṇīyām iti tat tena tathety uktaṃ mahātmanā /
Rām, Ay, 9, 46.1 athaitad uktvā vacanaṃ sudāruṇaṃ nidhāya sarvābharaṇāni bhāminī /
Rām, Ay, 10, 5.2 kāmī kamalapattrākṣīm uvāca vanitām idam //
Rām, Ay, 10, 13.1 tathoktā sā samāśvastā vaktukāmā tad apriyam /
Rām, Ay, 10, 16.1 evam uktas tayā rājā priyayā strīvaśaṃ gataḥ /
Rām, Ay, 10, 16.2 tām uvāca mahātejāḥ kaikeyīm īṣadutsmitaḥ //
Rām, Ay, 10, 25.2 tataḥ param uvācedaṃ varadaṃ kāmamohitam //
Rām, Ay, 10, 26.2 tau tāvad aham adyaiva vakṣyāmi śṛṇu me vacaḥ //
Rām, Ay, 10, 31.2 aho dhig iti sāmarṣo vācam uktvā narādhipaḥ /
Rām, Ay, 11, 4.1 evam uktas tu kaikeyyā rājā daśarathas tadā /
Rām, Ay, 11, 11.1 evam uktvā tato rājā kaikeyīṃ saṃyatāñjaliḥ /
Rām, Ay, 12, 12.2 uvāca paruṣaṃ vākyaṃ vākyajñā roṣamūrchitā //
Rām, Ay, 12, 18.2 śokāraktekṣaṇaḥ śrīmān udvīkṣyovāca dhārmikaḥ //
Rām, Ay, 12, 20.1 yadā vaktuṃ svayaṃ dainyān na śaśāka mahīpatiḥ /
Rām, Ay, 13, 17.1 ity uktvāntaḥpuradvāram ājagāma purāṇavit /
Rām, Ay, 14, 10.2 rājaputram uvācedaṃ sumantro rājasatkṛtaḥ //
Rām, Ay, 14, 12.1 evam uktas tu saṃhṛṣṭo narasiṃho mahādyutiḥ /
Rām, Ay, 14, 12.2 tataḥ saṃmānayāmāsa sītām idam uvāca ha //
Rām, Ay, 16, 3.1 rāmety uktvā ca vacanaṃ bāṣpaparyākulekṣaṇaḥ /
Rām, Ay, 16, 6.2 upaplutam ivādityam uktānṛtam ṛṣiṃ yathā //
Rām, Ay, 16, 16.2 ukto bhavatyā kopena yatrāsya lulitaṃ manaḥ //
Rām, Ay, 16, 20.2 uvāca rāmaṃ kaikeyī vacanaṃ bhṛśadāruṇam //
Rām, Ay, 16, 50.2 yad rājānam avocas tvaṃ mameśvaratarā satī //
Rām, Ay, 17, 10.1 tam uvāca durādharṣaṃ rāghavaṃ sutam ātmanaḥ /
Rām, Ay, 17, 19.2 uvāca puruṣavyāghram upaśṛṇvati lakṣmaṇe //
Rām, Ay, 18, 1.2 uvāca lakṣmaṇo dīnas tat kālasadṛśaṃ vacaḥ //
Rām, Ay, 18, 16.2 uvāca rāmaṃ kausalyā rudantī śokalālasā //
Rām, Ay, 18, 25.2 uvāca rāmo dharmātmā vacanaṃ dharmasaṃhitam //
Rām, Ay, 18, 32.1 tām evam uktvā jananīṃ lakṣmaṇaṃ punar abravīt /
Rām, Ay, 18, 37.1 tam evam uktvā sauhārdād bhrātaraṃ lakṣmaṇāgrajaḥ /
Rām, Ay, 18, 37.2 uvāca bhūyaḥ kausalyāṃ prāñjaliḥ śirasānataḥ //
Rām, Ay, 19, 2.2 uvācedaṃ sa dhairyeṇa dhārayan sattvam ātmavān //
Rām, Ay, 20, 6.2 kathaṃ hy etad asambhrāntas tvadvidho vaktum arhati //
Rām, Ay, 20, 36.2 uvāca pitrye vacane vyavasthitaṃ nibodha mām eṣa hi saumya satpathaḥ //
Rām, Ay, 21, 11.1 evam uktā tu rāmeṇa kausalyā śubhadarśanā /
Rām, Ay, 21, 11.2 tathety uvāca suprītā rāmam akliṣṭakāriṇam //
Rām, Ay, 21, 12.1 evam uktas tu vacanaṃ rāmo dharmabhṛtāṃ varaḥ /
Rām, Ay, 21, 15.1 evam uktā priyaṃ putraṃ bāṣpapūrṇānanā tadā /
Rām, Ay, 21, 15.2 uvāca paramārtā tu kausalyā putravatsalā //
Rām, Ay, 21, 24.1 evam uktā tu rāmeṇa bāṣpaparyākulekṣaṇā /
Rām, Ay, 21, 25.2 uvāca rāmaṃ śubhalakṣaṇaṃ vaco babhūva ca svastyayanābhikāṅkṣiṇī //
Rām, Ay, 24, 1.1 evam uktā tu vaidehī priyārhā priyavādinī /
Rām, Ay, 24, 8.2 nāsmi samprati vaktavyā vartitavyaṃ yathā mayā //
Rām, Ay, 24, 19.2 uvāca caināṃ bahu saṃnivartane vane nivāsasya ca duḥkhitāṃ prati //
Rām, Ay, 25, 1.2 nivartanārthe dharmātmā vākyam etad uvāca ha //
Rām, Ay, 25, 3.1 sīte yathā tvāṃ vakṣyāmi tathā kāryaṃ tvayābale /
Rām, Ay, 26, 21.1 evam uktā tu sā cintāṃ maithilī samupāgatā /
Rām, Ay, 27, 4.1 anṛtaṃ balaloko 'yam ajñānād yaddhi vakṣyati /
Rām, Ay, 27, 24.2 uvāca vacanaṃ rāmaḥ pariviśvāsayaṃs tadā //
Rām, Ay, 28, 5.1 evam uktas tu rāmeṇa lakṣmaṇaḥ ślakṣṇayā girā /
Rām, Ay, 28, 17.1 tam uvācātmavān rāmaḥ prītyā lakṣmaṇam āgatam /
Rām, Ay, 29, 6.2 suyajñaṃ sa tadovāca rāmaḥ sītāpracoditaḥ //
Rām, Ay, 29, 10.1 ity uktaḥ sa hi rāmeṇa suyajñaḥ pratigṛhya tat /
Rām, Ay, 29, 11.2 saumitriṃ tam uvācedaṃ brahmeva tridaśeśvaram //
Rām, Ay, 29, 17.2 yathoktaṃ brāhmaṇendrāṇām adadād dhanado yathā //
Rām, Ay, 29, 20.1 ity uktvā duḥkhitaṃ sarvaṃ janaṃ tam upajīvinam /
Rām, Ay, 29, 20.2 uvācedaṃ dhanādhyakṣaṃ dhanam ānīyatām iti /
Rām, Ay, 29, 24.1 tam uvāca tato rāmaḥ parihāsasamanvitam /
Rām, Ay, 29, 26.1 uvāca ca tato rāmas taṃ gārgyam abhisāntvayan /
Rām, Ay, 30, 5.2 ūcur bahuvidhā vācaḥ śokopahatacetasaḥ //
Rām, Ay, 31, 9.1 evam uktāḥ striyaḥ sarvāḥ sumantreṇa nṛpājñayā /
Rām, Ay, 31, 11.2 uvāca rājā taṃ sūtaṃ sumantrānaya me sutam //
Rām, Ay, 31, 18.2 uvāca prāñjalir bhūtvā śokārṇavapariplutam //
Rām, Ay, 31, 22.2 uvāca rājā samprekṣya vanavāsāya rāghavam //
Rām, Ay, 31, 24.1 evam ukto nṛpatinā rāmo dharmabhṛtāṃ varaḥ /
Rām, Ay, 31, 34.2 śivāṃ susīmām anuśāstu kevalaṃ tvayā yad uktaṃ nṛpate yathāstu tat //
Rām, Ay, 32, 11.2 rājā daśaratho vākyam uvācāyatalocanām /
Rām, Ay, 32, 13.1 evam ukto dhig ity eva rājā daśaratho 'bravīt /
Rām, Ay, 32, 17.1 tān uvāca tato rājā kiṃnimittam idaṃ bhayam /
Rām, Ay, 33, 6.2 uvāca paridhatsveti janaughe nirapatrapā //
Rām, Ay, 34, 8.1 evam uktvā tu vacanaṃ bāṣpeṇa pihitendriyaḥ /
Rām, Ay, 34, 8.2 rāmeti sakṛd evoktvā vyāhartuṃ na śaśāka ha //
Rām, Ay, 34, 11.1 evaṃ manye guṇavatāṃ guṇānāṃ phalam ucyate /
Rām, Ay, 34, 14.2 uvāca deśakālajño niścitaṃ sarvataḥ śuci //
Rām, Ay, 34, 16.1 narendreṇaivam uktas tu gatvā kośagṛhaṃ tataḥ /
Rām, Ay, 34, 22.2 kṛtāñjalir uvācedaṃ śvaśrūm abhimukhe sthitā //
Rām, Ay, 34, 32.1 etāvad abhinītārtham uktvā sa jananīṃ vacaḥ /
Rām, Ay, 35, 10.2 kṣipraṃ tvāṃ prāpayiṣyāmi yatra māṃ rāma vakṣyasi //
Rām, Ay, 35, 18.2 bāṣpapūrṇamukhāḥ sarve tam ūcur bhṛśaduḥkhitāḥ //
Rām, Ay, 35, 34.1 nāśrauṣam iti rājānam upālabdho 'pi vakṣyasi /
Rām, Ay, 35, 37.2 ity amātyā mahārājam ūcur daśarathaṃ vacaḥ //
Rām, Ay, 37, 5.2 uvāca rājā kaikeyīṃ samīkṣya vyathitendriyaḥ //
Rām, Ay, 38, 1.2 kausalyā putraśokārtā tam uvāca mahīpatim //
Rām, Ay, 40, 5.2 uvāca rāmaḥ snehena tāḥ prajāḥ svāḥ prajā iva //
Rām, Ay, 40, 13.2 vayaḥprakampaśiraso dūrād ūcur idaṃ vacaḥ //
Rām, Ay, 40, 18.2 ūcuḥ paramasaṃtaptā rāmaṃ vākyam idaṃ dvijāḥ //
Rām, Ay, 41, 9.1 evam uktvā tu saumitraṃ sumantram api rāghavaḥ /
Rām, Ay, 41, 9.2 apramattas tvam aśveṣu bhava saumyety uvāca ha //
Rām, Ay, 43, 12.2 haṃsamattasvaraḥ śrīmān uvāca puruṣarṣabhaḥ //
Rām, Ay, 44, 6.2 uktvā tam iṅgudīvṛkṣaṃ tadopayayatur hayaiḥ //
Rām, Ay, 44, 13.2 arghyaṃ copānayat kṣipraṃ vākyaṃ cedam uvāca ha //
Rām, Ay, 45, 8.1 lakṣmaṇas taṃ tadovāca rakṣyamāṇās tvayānagha /
Rām, Ay, 46, 1.2 uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam //
Rām, Ay, 46, 7.1 nivartasvety uvācainam etāvaddhi kṛtaṃ mama /
Rām, Ay, 46, 14.2 rāmas tu madhuraṃ vākyaṃ punaḥ punar uvāca tam //
Rām, Ay, 46, 23.1 evam uktvā tu rājānaṃ mātaraṃ ca sumantra me /
Rām, Ay, 46, 27.1 bharataś cāpi vaktavyo yathā rājani vartase /
Rām, Ay, 46, 36.1 ahaṃ kiṃ cāpi vakṣyāmi devīṃ tava suto mayā /
Rām, Ay, 46, 55.1 ity uktvā vacanaṃ sūtaṃ sāntvayitvā punaḥ punaḥ /
Rām, Ay, 47, 1.2 rāmo ramayatāṃ śreṣṭha iti hovāca lakṣmaṇam //
Rām, Ay, 48, 21.1 evam uktas tu vacanaṃ bharadvājena rāghavaḥ /
Rām, Ay, 48, 32.2 uvāca naraśārdūlo muniṃ jvalitatejasam //
Rām, Ay, 49, 2.2 tataḥ pracakrame vaktuṃ vacanaṃ sa mahāmuniḥ //
Rām, Ay, 51, 28.1 sā tathoktvā mahārājaṃ kausalyā śokalālasā /
Rām, Ay, 52, 3.2 aśrupūrṇamukhaṃ dīnam uvāca paramārtavat //
Rām, Ay, 52, 9.1 kim uvāca vaco rāmaḥ kim uvāca ca lakṣmaṇaḥ /
Rām, Ay, 52, 9.1 kim uvāca vaco rāmaḥ kim uvāca ca lakṣmaṇaḥ /
Rām, Ay, 52, 9.2 sumantra vanam āsādya kim uvāca ca maithilī /
Rām, Ay, 52, 10.2 uvāca vācā rājānaṃ sabāṣpaparirabdhayā //
Rām, Ay, 52, 13.1 sarvam antaḥpuraṃ vācyaṃ sūta madvacanāt tvayā /
Rām, Ay, 52, 15.1 bharataḥ kuśalaṃ vācyo vācyo madvacanena ca /
Rām, Ay, 52, 15.1 bharataḥ kuśalaṃ vācyo vācyo madvacanena ca /
Rām, Ay, 52, 16.1 vaktavyaś ca mahābāhur ikṣvākukulanandanaḥ /
Rām, Ay, 56, 6.2 nārhase vipriyaṃ vaktuṃ duḥkhitāpi suduḥkhitam //
Rām, Ay, 57, 5.2 doṣaṃ vā yo na jānāti sa bāla iti hocyate //
Rām, Ay, 57, 28.2 ity uvāca vacaḥ krūraṃ didhakṣann iva tejasā //
Rām, Ay, 58, 18.2 mām uvāca mahātejāḥ kṛtāñjalim upasthitam //
Rām, Ay, 58, 42.1 evam uktvā tu divyena vimānena vapuṣmatā /
Rām, Ay, 58, 43.2 mām uvāca mahātejāḥ kṛtāñjalim upasthitam //
Rām, Ay, 62, 6.2 tyaktaśokair idaṃ vācyaḥ śāsanād bharato mama //
Rām, Ay, 64, 2.2 rājñaḥ pādau gṛhītvā tu tam ūcur bharataṃ vacaḥ //
Rām, Ay, 64, 5.2 dūtān uvāca bharataḥ kāmaiḥ sampratipūjya tān //
Rām, Ay, 64, 9.2 arogā cāpi kaikeyī mātā me kim uvāca ha //
Rām, Ay, 64, 10.1 evam uktās tu te dūtā bharatena mahātmanā /
Rām, Ay, 64, 10.2 ūcuḥ sampraśritaṃ vākyam idaṃ taṃ bharataṃ tadā /
Rām, Ay, 64, 11.1 bharataś cāpi tān dūtān evam ukto 'bhyabhāṣata /
Rām, Ay, 64, 12.1 evam uktvā tu tān dūtān bharataḥ pārthivātmajaḥ /
Rām, Ay, 64, 12.2 dūtaiḥ saṃcodito vākyaṃ mātāmaham uvāca ha //
Rām, Ay, 64, 14.1 bharatenaivam uktas tu nṛpo mātāmahas tadā /
Rām, Ay, 64, 14.2 tam uvāca śubhaṃ vākyaṃ śirasy āghrāya rāghavam //
Rām, Ay, 65, 26.1 ity evam uktvā bharataḥ sūtaṃ taṃ dīnamānasaḥ /
Rām, Ay, 66, 6.2 pravāsāc ca sukhaṃ putra sarvaṃ me vaktum arhasi //
Rām, Ay, 66, 10.2 yad ahaṃ praṣṭum icchāmi tad ambā vaktum arhati //
Rām, Ay, 67, 15.1 ity evam uktvā bharato mahātmā priyetarair vākyagaṇais tudaṃs tām /
Rām, Ay, 68, 20.1 evam uktā tu surabhiḥ surarājena dhīmatā /
Rām, Ay, 69, 3.1 evam uktvā sumitrāṃ sā vivarṇā malināmbarā /
Rām, Ay, 69, 24.1 rājastrībālavṛddhānāṃ vadhe yat pāpam ucyate /
Rām, Ay, 70, 1.2 uvāca vadatāṃ śreṣṭho vasiṣṭhaḥ śreṣṭhavāg ṛṣiḥ //
Rām, Ay, 71, 21.2 vasiṣṭho bharataṃ vākyam utthāpya tam uvāca ha //
Rām, Ay, 72, 9.2 antaḥpuracarān sarvān ity uvāca dhṛtavrataḥ //
Rām, Ay, 72, 11.1 evam uktā ca tenāśu sakhījanasamāvṛtā /
Rām, Ay, 73, 7.2 naivaṃ bhavanto māṃ vaktum arhanti kuśalā janāḥ //
Rām, Ay, 73, 17.1 ūcus te vacanam idaṃ niśamya hṛṣṭāḥ sāmātyāḥ sapariṣado viyātaśokāḥ /
Rām, Ay, 75, 4.2 nāhaṃ rājeti cāpy uktvā śatrughnam idam abravīt //
Rām, Ay, 76, 11.2 rājyaṃ cāhaṃ ca rāmasya dharmaṃ vaktum ihārhasi //
Rām, Ay, 76, 19.1 evam uktvā tu dharmātmā bharato bhrātṛvatsalaḥ /
Rām, Ay, 76, 19.2 samīpastham uvācedaṃ sumantraṃ mantrakovidam //
Rām, Ay, 76, 21.1 evam uktaḥ sumantras tu bharatena mahātmanā /
Rām, Ay, 77, 22.1 tasyaivaṃ bruvato 'mātyās tathety uktvā samāhitāḥ /
Rām, Ay, 78, 9.1 ity uktvopāyanaṃ gṛhya matsyamāṃsamadhūni ca /
Rām, Ay, 78, 13.2 uvāca vacanaṃ śīghraṃ guhaḥ paśyatu mām iti //
Rām, Ay, 79, 1.1 evam uktas tu bharato niṣādādhipatiṃ guham /
Rām, Ay, 79, 3.1 ity uktvā tu mahātejā guhaṃ vacanam uttamam /
Rām, Ay, 80, 9.1 evam asmābhir uktena lakṣmaṇena mahātmanā /
Rām, Ay, 83, 10.1 te tathoktāḥ samutthāya tvaritā rājaśāsanāt /
Rām, Ay, 84, 14.1 evam ukto bharadvājaṃ bharataḥ pratyuvāca ha /
Rām, Ay, 84, 16.1 na caitad iṣṭaṃ mātā me yad avocan madantare /
Rām, Ay, 84, 19.1 uvāca taṃ bharadvājaḥ prasādād bharataṃ vacaḥ /
Rām, Ay, 85, 3.1 athovāca bharadvājo bharataṃ prahasann iva /
Rām, Ay, 86, 4.1 tam uvācāñjaliṃ kṛtvā bharato 'bhipraṇamya ca /
Rām, Ay, 86, 19.1 evam uktas tu bharato bharadvājena dhārmikaḥ /
Rām, Ay, 86, 19.2 uvāca prāñjalir bhūtvā vākyaṃ vacanakovidaḥ //
Rām, Ay, 86, 26.1 ity uktvā naraśārdūlo bāṣpagadgadayā girā /
Rām, Ay, 87, 6.2 uvāca bharataḥ śrīmān vasiṣṭhaṃ mantriṇāṃ varam //
Rām, Ay, 87, 22.1 te samālokya dhūmāgram ūcur bharatam āgatāḥ /
Rām, Ay, 87, 24.2 sainyān uvāca sarvāṃs tān amitrabalamardanaḥ //
Rām, Ay, 87, 26.1 evam uktās tataḥ sarve tatra tasthuḥ samantataḥ /
Rām, Ay, 90, 4.2 uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ dīptatejasam //
Rām, Ay, 90, 12.1 evam uktas tu rāmeṇa lakṣmaṇo vākyam abravīt /
Rām, Ay, 91, 5.1 na hi te niṣṭhuraṃ vācyo bharato nāpriyaṃ vacaḥ /
Rām, Ay, 91, 5.2 ahaṃ hy apriyam uktaḥ syāṃ bharatasyāpriye kṛte //
Rām, Ay, 91, 7.2 vakṣyāmi bharataṃ dṛṣṭvā rājyam asmai pradīyatām //
Rām, Ay, 91, 8.1 ucyamāno hi bharato mayā lakṣmaṇa tattvataḥ /
Rām, Ay, 91, 8.2 rājyam asmai prayaccheti bāḍham ity eva vakṣyati //
Rām, Ay, 91, 9.1 tathokto dharmaśīlena bhrātrā tasya hite rataḥ /
Rām, Ay, 92, 11.1 evam uktvā mahātejā bharataḥ puruṣarṣabhaḥ /
Rām, Ay, 93, 37.2 uktvāryeti sakṛd dīnaṃ punar novāca kiṃcana //
Rām, Ay, 93, 37.2 uktvāryeti sakṛd dīnaṃ punar novāca kiṃcana //
Rām, Ay, 94, 29.2 yathoktavādī dūtas te kṛto bharata paṇḍitaḥ //
Rām, Ay, 95, 8.2 rāghavo bharatenoktāṃ babhūva gatacetanaḥ //
Rām, Ay, 95, 9.1 vāgvajraṃ bharatenoktam amanojñaṃ paraṃtapaḥ /
Rām, Ay, 95, 18.1 evam uktvā sa bharataṃ bhāryām abhyetya rāghavaḥ /
Rām, Ay, 95, 18.2 uvāca śokasaṃtaptaḥ pūrṇacandranibhānanām //
Rām, Ay, 95, 20.2 uvāca lakṣmaṇaṃ tatra duḥkhito duḥkhitaṃ vacaḥ //
Rām, Ay, 96, 7.2 uvāca devī kausalyā sarvā daśarathastriyaḥ //
Rām, Ay, 96, 28.1 kim eṣa vākyaṃ bharato 'dya rāghavaṃ praṇamya satkṛtya ca sādhu vakṣyati /
Rām, Ay, 97, 3.2 hitvā rājyaṃ praviṣṭas tvaṃ tat sarvaṃ vaktum arhasi //
Rām, Ay, 97, 4.1 ity uktaḥ kekayīputraḥ kākutsthena mahātmanā /
Rām, Ay, 97, 14.1 evam uktvā mahābāhuḥ sabāṣpaḥ kekayīsutaḥ /
Rām, Ay, 97, 19.2 mātāpitṛbhyām ukto 'haṃ katham anyat samācare //
Rām, Ay, 98, 40.1 evam uktvā tu virate rāme vacanam arthavat /
Rām, Ay, 98, 40.2 uvāca bharataś citraṃ dhārmiko dhārmikaṃ vacaḥ //
Rām, Ay, 100, 1.2 uvāca rāmaṃ dharmajñaṃ dharmāpetam idaṃ vacaḥ //
Rām, Ay, 100, 10.2 anyo rājā tvam anyaś ca tasmāt kuru yad ucyate //
Rām, Ay, 101, 1.2 uvāca parayā yuktyā svabuddhyā cāvipannayā //
Rām, Ay, 101, 2.1 bhavān me priyakāmārthaṃ vacanaṃ yad ihoktavān /
Rām, Ay, 101, 12.2 dharmaḥ satyaṃ paro loke mūlaṃ svargasya cocyate //
Rām, Ay, 103, 1.1 vasiṣṭhas tu tadā rāmam uktvā rājapurohitaḥ /
Rām, Ay, 103, 3.2 prajñāṃ dadāti cācāryas tasmāt sa gurur ucyate //
Rām, Ay, 103, 8.1 evaṃ madhuram uktas tu guruṇā rāghavaḥ svayam /
Rām, Ay, 103, 12.1 evam uktas tu rāmeṇa bharataḥ pratyanantaram /
Rām, Ay, 103, 12.2 uvāca paramodāraḥ sūtaṃ paramadurmanāḥ //
Rām, Ay, 103, 16.1 tam uvāca mahātejā rāmo rājarṣisattamāḥ /
Rām, Ay, 103, 19.2 uvāca sarvataḥ prekṣya kim āryaṃ nānuśāsatha //
Rām, Ay, 103, 20.1 te tam ūcur mahātmānaṃ paurajānapadā janāḥ /
Rām, Ay, 103, 27.2 uvāca rāmaḥ samprekṣya paurajānapadaṃ janam //
Rām, Ay, 103, 29.2 yuktam uktaṃ ca kaikeyyā pitrā me sukṛtaṃ kṛtam //
Rām, Ay, 104, 4.2 bharataṃ rājaśārdūlam ity ūcuḥ saṃgatā vacaḥ //
Rām, Ay, 104, 7.1 etāvad uktvā vacanaṃ gandharvāḥ samaharṣayaḥ /
Rām, Ay, 104, 14.1 ity uktvā nyapatad bhrātuḥ pādayor bharatas tadā /
Rām, Ay, 105, 8.1 evam uktas tu bharato bharadvājena dhīmatā /
Rām, Ay, 105, 11.1 evam ukto mahāprājño vasiṣṭhaḥ pratyuvāca ha /
Rām, Ay, 105, 13.1 evam ukto vasiṣṭhena rāghavaḥ prāṅmukhaḥ sthitaḥ /
Rām, Ay, 105, 18.1 tam ṛṣiṃ tu mahātmānam uktavākyaṃ kṛtāñjaliḥ /
Rām, Ay, 107, 5.1 sadṛśaṃ ślāghanīyaṃ ca yad uktaṃ bharata tvayā /
Rām, Ay, 107, 13.2 avatīrya rathāt tūrṇaṃ gurūn idam uvāca ha //
Rām, Ay, 108, 4.2 kṛtāñjalir uvācedam ṛṣiṃ kulapatiṃ tataḥ //
Rām, Ay, 108, 8.2 vepamāna ivovāca rāmaṃ bhūtadayāparam //
Rām, Ay, 108, 23.1 ity uktavantaṃ rāmas taṃ rājaputras tapasvinam /
Rām, Ay, 109, 14.1 evaṃ bruvāṇaṃ tam ṛṣiṃ tathety uktvā sa rāghavaḥ /
Rām, Ay, 109, 14.2 sītām uvāca dharmajñām idaṃ vacanam uttamam //
Rām, Ay, 110, 1.1 sā tv evam uktā vaidehī anasūyānasūyayā /
Rām, Ay, 110, 13.1 tato 'nasūyā saṃhṛṣṭā śrutvoktaṃ sītayā vacaḥ /
Rām, Ay, 110, 13.2 śirasy āghrāya covāca maithilīṃ harṣayanty uta //
Rām, Ay, 110, 16.1 sā tv evam uktā dharmajñā tayā prītatarābhavat /
Rām, Ay, 110, 24.2 yathānubhūtaṃ kārtsnyena tan me tvaṃ vaktum arhasi //
Rām, Ay, 110, 25.1 evam uktā tu sā sītā tāṃ tato dharmacāriṇīm /
Rām, Ay, 110, 25.2 śrūyatām iti coktvā vai kathayāmāsa tāṃ kathām //
Rām, Ay, 110, 29.2 mameyaṃ tanayety uktvā sneho mayi nipātitaḥ //
Rām, Ay, 110, 30.1 antarikṣe ca vāg uktāpratimāmānuṣī kila /
Rām, Ay, 110, 45.3 ity uktas tena vipreṇa tad dhanuḥ samupānayat //
Rām, Ay, 111, 18.1 tāv ūcus te vanacarās tāpasā dharmacāriṇaḥ /
Rām, Ār, 1, 21.1 evam uktvā phalair mūlaiḥ puṣpair vanyaiś ca rāghavam /
Rām, Ār, 3, 1.1 athovāca punar vākyaṃ virādhaḥ pūrayan vanam /
Rām, Ār, 3, 2.1 tam uvāca tato rāmo rākṣasaṃ jvalitānanam /
Rām, Ār, 3, 4.1 tam uvāca virādhas tu rāmaṃ satyaparākramam /
Rām, Ār, 3, 4.2 hanta vakṣyāmi te rājan nibodha mama rāghava //
Rām, Ār, 3, 20.2 iti vaiśravaṇo rājā rambhāsaktam uvāca ha //
Rām, Ār, 3, 25.1 evam uktvā tu kākutsthaṃ virādhaḥ śarapīḍitaḥ /
Rām, Ār, 4, 16.1 tam evam uktvā saumitrim ihaiva sthīyatām iti /
Rām, Ār, 4, 27.1 evam ukto naravyāghraḥ sarvaśāstraviśāradaḥ /
Rām, Ār, 4, 29.1 rāghaveṇaivam uktas tu śakratulyabalena vai /
Rām, Ār, 4, 36.2 pitāmahaś cāpi samīkṣya taṃ dvijaṃ nananda susvāgatam ity uvāca ha //
Rām, Ār, 5, 6.2 ūcuḥ paramadharmajñam ṛṣisaṃghāḥ samāhitāḥ //
Rām, Ār, 5, 9.2 arthitvān nātha vakṣyāmas tac ca naḥ kṣantum arhasi //
Rām, Ār, 5, 19.3 naivam arhatha māṃ vaktum ājñāpyo 'haṃ tapasvinām //
Rām, Ār, 6, 15.1 evam uktas tu rāmeṇa maharṣir lokaviśrutaḥ /
Rām, Ār, 6, 18.2 uvāca vacanaṃ dhīro vikṛṣya saśaraṃ dhanuḥ //
Rām, Ār, 6, 21.1 tam evam uktvā varadaṃ rāmaḥ saṃdhyām upāgamat /
Rām, Ār, 7, 9.1 tāvad icchāmahe gantum ity uktvā caraṇau muneḥ /
Rām, Ār, 7, 17.1 evam uktas tathety uktvā kākutsthaḥ sahalakṣmaṇaḥ /
Rām, Ār, 7, 17.1 evam uktas tathety uktvā kākutsthaḥ sahalakṣmaṇaḥ /
Rām, Ār, 8, 10.2 kāraṇaṃ tatra vakṣyāmi vadantyāḥ śrūyatāṃ mama //
Rām, Ār, 8, 29.1 strīcāpalād etad udāhṛtaṃ me dharmaṃ ca vaktuṃ tava kaḥ samarthaḥ /
Rām, Ār, 9, 2.1 hitam uktaṃ tvayā devi snigdhayā sadṛśaṃ vacaḥ /
Rām, Ār, 9, 3.1 kiṃ tu vakṣyāmy ahaṃ devi tvayaivoktam idaṃ vacaḥ /
Rām, Ār, 9, 3.1 kiṃ tu vakṣyāmy ahaṃ devi tvayaivoktam idaṃ vacaḥ /
Rām, Ār, 9, 7.2 asmān abhyavapadyeti mām ūcur dvijasattamāḥ //
Rām, Ār, 9, 20.1 mama snehāc ca sauhārdād idam uktaṃ tvayā vacaḥ /
Rām, Ār, 9, 21.1 ity evam uktvā vacanaṃ mahātmā sītāṃ priyāṃ maithilarājaputrīm /
Rām, Ār, 10, 10.1 tenaivam ukto dharmātmā rāghaveṇa munis tadā /
Rām, Ār, 10, 60.1 tataḥ sampannam ity uktvā dattvā hastāvasecanam /
Rām, Ār, 10, 71.1 gamyatām iti tenokto jagāma raghunandanaḥ /
Rām, Ār, 11, 1.2 agastyaśiṣyam āsādya vākyam etad uvāca ha //
Rām, Ār, 11, 5.2 tathety uktvāgniśaraṇaṃ praviveśa niveditum //
Rām, Ār, 11, 6.2 kṛtāñjalir uvācedaṃ rāmāgamanam añjasā //
Rām, Ār, 11, 12.1 evam uktas tu muninā dharmajñena mahātmanā /
Rām, Ār, 11, 21.1 evam uktvā mahābāhur agastyaṃ sūryavarcasam /
Rām, Ār, 11, 23.2 kuśalapraśnam uktvā ca āsyatām iti so 'bravīt //
Rām, Ār, 11, 25.2 uvāca rāmam āsīnaṃ prāñjaliṃ dharmakovidam //
Rām, Ār, 11, 28.1 evam uktvā phalair mūlaiḥ puṣpaiś cānyaiś ca rāghavam /
Rām, Ār, 11, 34.1 evam uktvā mahātejāḥ samastaṃ tad varāyudham /
Rām, Ār, 12, 9.1 evam uktas tu muninā rāghavaḥ saṃyatāñjaliḥ /
Rām, Ār, 12, 9.2 uvāca praśritaṃ vākyam ṛṣiṃ dīptam ivānalam //
Rām, Ār, 12, 14.2 ramasva tvaṃ pitur vākyaṃ yathoktam anupālayan //
Rām, Ār, 12, 23.1 agastyenaivam uktas tu rāmaḥ saumitriṇā saha /
Rām, Ār, 13, 3.2 uvāca vatsa māṃ viddhi vayasyaṃ pitur ātmanaḥ //
Rām, Ār, 14, 1.2 uvāca bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasam //
Rām, Ār, 14, 6.1 evam uktas tu rāmeṇa lakṣmaṇaḥ saṃyatāñjaliḥ /
Rām, Ār, 14, 20.1 evam uktas tu rāmeṇa lakṣmaṇaḥ paravīrahā /
Rām, Ār, 14, 28.1 evaṃ lakṣmaṇam uktvā tu rāghavo lakṣmivardhanaḥ /
Rām, Ār, 16, 12.1 evam uktas tu rākṣasyā śūrpaṇakhyā paraṃtapaḥ /
Rām, Ār, 16, 17.2 śrūyatāṃ rāma vakṣyāmi tattvārthaṃ vacanaṃ mama //
Rām, Ār, 16, 25.1 ity evam uktaḥ kākutsthaḥ prahasya madirekṣaṇām /
Rām, Ār, 16, 25.2 idaṃ vacanam ārebhe vaktuṃ vākyaviśāradaḥ //
Rām, Ār, 17, 8.1 evam uktas tu saumitrī rākṣasyā vākyakovidaḥ /
Rām, Ār, 17, 13.1 iti sā lakṣmaṇenoktā karālā nirṇatodarī /
Rām, Ār, 17, 17.1 ity uktvā mṛgaśāvākṣīm alātasadṛśekṣaṇā /
Rām, Ār, 17, 21.1 ity ukto lakṣmaṇas tasyāḥ kruddho rāmasya paśyataḥ /
Rām, Ār, 19, 11.2 ūcur vācaṃ susaṃkruddhā brahmaghnāḥ śūlapāṇayaḥ //
Rām, Ār, 19, 16.1 ity evam uktvā saṃrabdhā rākṣasās te caturdaśa /
Rām, Ār, 20, 1.2 uvāca vyaktayā vācā tām anarthārtham āgatām //
Rām, Ār, 20, 6.1 ity evam uktā durdharṣā khareṇa parisāntvitā /
Rām, Ār, 21, 1.2 uvāca rakṣasāṃ madhye kharaḥ kharataraṃ vacaḥ //
Rām, Ār, 22, 27.1 sametya cocuḥ sahitās te 'nyonyaṃ puṇyakarmaṇaḥ /
Rām, Ār, 23, 13.1 evam uktas tu rāmeṇa lakṣmaṇaḥ saha sītayā /
Rām, Ār, 23, 14.2 hanta niryuktam ity uktvā rāmaḥ kavacam āviśat //
Rām, Ār, 23, 17.2 ūcuḥ paramasaṃtrastā guhyakāś ca parasparam //
Rām, Ār, 26, 13.1 evam uktvā tu saṃrabdhaḥ śarān āśīviṣopamān /
Rām, Ār, 28, 15.1 evam uktas tu rāmeṇa kruddhaḥ saṃraktalocanaḥ /
Rām, Ār, 28, 23.1 kāmaṃ bahv api vaktavyaṃ tvayi vakṣyāmi na tv aham /
Rām, Ār, 28, 23.1 kāmaṃ bahv api vaktavyaṃ tvayi vakṣyāmi na tv aham /
Rām, Ār, 28, 25.1 ity uktvā paramakruddhas tāṃ gadāṃ paramāṅgadaḥ /
Rām, Ār, 29, 4.1 yat tvayoktaṃ vinaṣṭānām idam aśrupramārjanam /
Rām, Ār, 29, 16.1 evam uktvā tato rāmaṃ saṃrudhya bhrukuṭiṃ tataḥ /
Rām, Ār, 31, 9.2 cāreṇa tasmād ucyante rājāno dīrghacakṣuṣaḥ //
Rām, Ār, 32, 4.1 ity uktā rākṣasendreṇa rākṣasī krodhamūrchitā /
Rām, Ār, 33, 5.1 evam uktaḥ kṣaṇenaiva sārathir laghuvikramaḥ /
Rām, Ār, 34, 7.2 anuktvā paruṣaṃ kiṃcic charair vyāpāritaṃ dhanuḥ //
Rām, Ār, 34, 22.2 kṛtāñjalis tattvam uvāca vākyaṃ hitaṃ ca tasmai hitam ātmanaś ca //
Rām, Ār, 35, 12.2 anṛtaṃ na śrutaṃ caiva naiva tvaṃ vaktum arhasi //
Rām, Ār, 36, 5.1 ity evam ukto dharmātmā rājā daśarathas tadā /
Rām, Ār, 36, 7.1 ity evam uktaḥ sa munī rājānaṃ punar abravīt /
Rām, Ār, 36, 9.1 ity evam uktvā sa munis tam ādāya nṛpātmajam /
Rām, Ār, 37, 20.1 idaṃ vaco bandhuhitārthinā mayā yathocyamānaṃ yadi nābhipatsyase /
Rām, Ār, 38, 1.2 ukto na pratijagrāha martukāma ivauṣadham //
Rām, Ār, 38, 8.1 doṣaṃ guṇaṃ vā saṃpṛṣṭas tvam evaṃ vaktum arhasi /
Rām, Ār, 38, 9.1 saṃpṛṣṭena tu vaktavyaṃ sacivena vipaścitā /
Rām, Ār, 38, 10.2 upacāreṇa yuktaṃ ca vaktavyo vasudhādhipaḥ //
Rām, Ār, 38, 11.1 sāvamardaṃ tu yad vākyaṃ mārīca hitam ucyate /
Rām, Ār, 38, 16.2 ānayainam iti kṣipraṃ rāmaṃ vakṣyati maithilī //
Rām, Ār, 40, 1.1 evam uktvā tu paruṣaṃ mārīco rāvaṇaṃ tataḥ /
Rām, Ār, 41, 8.2 uvāca sītā saṃhṛṣṭā chadmanā hṛtacetanā //
Rām, Ār, 41, 22.2 uvāca rāghavo hṛṣṭo bhrātaraṃ lakṣmaṇaṃ vacaḥ //
Rām, Ār, 43, 1.2 uvāca lakṣmaṇaṃ sītā gaccha jānīhi rāghavam //
Rām, Ār, 43, 4.2 na jagāma tathoktas tu bhrātur ājñāya śāsanam //
Rām, Ār, 43, 5.1 tam uvāca tatas tatra kupitā janakātmajā /
Rām, Ār, 43, 12.1 avadhyaḥ samare rāmo naivaṃ tvaṃ vaktum arhasi /
Rām, Ār, 43, 19.1 lakṣmaṇenaivam uktā tu kruddhā saṃraktalocanā /
Rām, Ār, 43, 25.1 ity uktaḥ paruṣaṃ vākyaṃ sītayā romaharṣaṇam /
Rām, Ār, 43, 26.1 uttaraṃ notsahe vaktuṃ daivataṃ bhavatī mama /
Rām, Ār, 43, 28.2 nyāyavādī yathā vākyam ukto 'haṃ paruṣaṃ tvayā //
Rām, Ār, 43, 32.1 lakṣmaṇenaivam uktā tu rudatī janakātmajā /
Rām, Ār, 43, 36.2 āśvāsayāmāsa na caiva bhartus taṃ bhrātaraṃ kiṃcid uvāca sītā //
Rām, Ār, 44, 1.1 tayā paruṣam uktas tu kupito rāghavānujaḥ /
Rām, Ār, 45, 11.2 kaikeyī mama bhartāram ity uvāca drutaṃ vacaḥ //
Rām, Ār, 45, 14.1 tathety uvāca tāṃ rāmaḥ kaikeyīm akutobhayaḥ /
Rām, Ār, 45, 28.1 rāvaṇenaivam uktā tu kupitā janakātmajā /
Rām, Ār, 45, 44.1 itīva tad vākyam aduṣṭabhāvā sudṛṣṭam uktvā rajanīcaraṃ tam /
Rām, Ār, 46, 19.1 evam uktā tu vaidehī kruddhā saṃraktalocanā /
Rām, Ār, 47, 5.1 evam uktavatas tasya rāvaṇasya śikhiprabhe /
Rām, Ār, 47, 15.1 ity uktvā maithilīṃ vākyaṃ priyārhāṃ priyavādinīm /
Rām, Ār, 49, 1.1 ity uktasya yathānyāyaṃ rāvaṇasya jaṭāyuṣā /
Rām, Ār, 49, 28.1 evam uktvā śubhaṃ vākyaṃ jaṭāyus tasya rakṣasaḥ /
Rām, Ār, 52, 16.1 yā ca vakṣyati vaidehīṃ vacanaṃ kiṃcid apriyam /
Rām, Ār, 52, 17.1 tathoktvā rākṣasīs tās tu rākṣasendraḥ pratāpavān /
Rām, Ār, 52, 18.2 uvācaitān idaṃ vākyaṃ praśasya balavīryataḥ //
Rām, Ār, 53, 13.2 uvāca vākyaṃ pāpātmā rāvaṇo janakātmajām //
Rām, Ār, 53, 34.2 evam uktvā daśagrīvo maithilīṃ janakātmajām //
Rām, Ār, 54, 1.1 sā tathoktā tu vaidehī nirbhayā śokakarṣitā /
Rām, Ār, 54, 20.1 evam uktvā tu vaidehī krodhāt suparuṣaṃ vacaḥ /
Rām, Ār, 54, 20.2 rāvaṇaṃ maithilī tatra punar novāca kiṃcana //
Rām, Ār, 54, 23.1 ity uktvā paruṣaṃ vākyaṃ rāvaṇaḥ śatrurāvaṇaḥ /
Rām, Ār, 55, 15.2 uvāca madhurodarkam idaṃ paruṣam ārtavat //
Rām, Ār, 57, 2.1 tam uvāca kimarthaṃ tvam āgato 'pāsya maithilīm /
Rām, Ār, 57, 5.1 evam uktas tu saumitrir lakṣmaṇaḥ śubhalakṣaṇaḥ /
Rām, Ār, 57, 14.1 evam uktā tu vaidehī parimohitacetanā /
Rām, Ār, 57, 14.2 uvācāśrūṇi muñcantī dāruṇaṃ mām idaṃ vacaḥ //
Rām, Ār, 57, 18.1 evam ukto hi vaidehyā saṃrabdho raktalocanaḥ /
Rām, Ār, 59, 2.2 uvāca rāmaḥ prākruśya pragṛhya rucirau bhujau //
Rām, Ār, 59, 8.2 dhik tvām iti pare loke vyaktaṃ vakṣyati me pitā //
Rām, Ār, 59, 12.3 lakṣmaṇo rāmam atyartham uvāca hitakāmyayā //
Rām, Ār, 59, 17.1 evam uktas tu sauhārdāllakṣmaṇena samāhitaḥ /
Rām, Ār, 59, 22.2 evam uktas tu vīreṇa lakṣmaṇena sa rāghavaḥ //
Rām, Ār, 59, 23.1 uvāca dīnayā vācā duḥkhābhihatacetanaḥ /
Rām, Ār, 60, 2.1 evam uktas tu rāmeṇa lakṣmaṇaḥ punar eva hi /
Rām, Ār, 60, 10.2 uvāca rāmaḥ saumitriṃ sītādarśanakarśitaḥ //
Rām, Ār, 60, 11.1 kiṃ nu lakṣmaṇa vakṣyāmi sametya janakaṃ vacaḥ /
Rām, Ār, 60, 16.2 uvāca lakṣmaṇaṃ vīro duḥkhito duḥkhitaṃ vacaḥ //
Rām, Ār, 60, 18.1 evam uktvā mahābāhur lakṣmaṇaṃ puruṣarṣabham /
Rām, Ār, 63, 1.1 pūrvajo 'py uktamātras tu lakṣmaṇena subhāṣitam /
Rām, Ār, 63, 8.2 ity uktas tad vanaṃ sarvaṃ vicacāra salakṣmaṇaḥ //
Rām, Ār, 63, 12.1 ity uktvābhyapatad gṛdhraṃ saṃdhāya dhanuṣi kṣuram /
Rām, Ār, 63, 25.1 ity evam uktvā bahuśo rāghavaḥ sahalakṣmaṇaḥ /
Rām, Ār, 64, 6.2 sītayā kāni coktāni tasmin kāle dvijottama //
Rām, Ār, 64, 16.2 ity uktvā durlabhān prāṇān mumoca patageśvaraḥ //
Rām, Ār, 64, 31.1 evam uktvā citāṃ dīptām āropya patageśvaram /
Rām, Ār, 65, 24.1 tāv uvāca mahābāhuḥ kabandho dānavottamaḥ /
Rām, Ār, 65, 27.2 uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā //
Rām, Ār, 66, 3.2 uvācārtisamāpanno vikrame kṛtaniścayaḥ //
Rām, Ār, 66, 13.1 evam uktaḥ kabandhas tu lakṣmaṇenottaraṃ vacaḥ /
Rām, Ār, 66, 13.2 uvāca paramaprītas tad indravacanaṃ smaran //
Rām, Ār, 67, 4.1 tenāham uktaḥ prekṣyaivaṃ ghoraśāpābhidhāyinā /
Rām, Ār, 67, 13.1 evam uktas tu me śakro bāhū yojanam āyatau /
Rām, Ār, 67, 16.2 śakyo hantuṃ yathātattvam evam uktaṃ maharṣiṇā //
Rām, Ār, 67, 18.1 evam uktas tu dharmātmā danunā tena rāghavaḥ /
Rām, Ār, 67, 24.1 evam uktas tu rāmeṇa vākyaṃ danur anuttamam /
Rām, Ār, 67, 24.2 provāca kuśalo vaktuṃ vaktāram api rāghavam //
Rām, Ār, 67, 25.2 yas tāṃ jñāsyati taṃ vakṣye dagdhaḥ svaṃ rūpam āsthitaḥ //
Rām, Ār, 67, 29.2 vakṣyāmi tam ahaṃ vīra yas taṃ jñāsyati rākṣasam //
Rām, Ār, 68, 1.1 evam uktau tu tau vīrau kabandhena nareśvarau /
Rām, Ār, 68, 11.1 śrūyatāṃ rāma vakṣyāmi sugrīvo nāma vānaraḥ /
Rām, Ār, 69, 34.2 prasthitau tvaṃ vrajasveti vākyam ūcatur antikāt //
Rām, Ār, 70, 7.1 tām uvāca tato rāmaḥ śramaṇīṃ saṃśitavratām /
Rām, Ār, 70, 11.1 taiś cāham uktā dharmajñair mahābhāgair maharṣibhiḥ /
Rām, Ār, 70, 14.1 evam uktaḥ sa dharmātmā śabaryā śabarīm idam /
Rām, Ār, 71, 25.2 ity uvāca punar vākyaṃ lakṣmaṇaṃ satyavikramam //
Rām, Ki, 2, 13.2 uvāca hanumān vākyaṃ sugrīvaṃ vākyakovidaḥ //
Rām, Ki, 2, 18.2 tataḥ śubhataraṃ vākyaṃ hanūmantam uvāca ha //
Rām, Ki, 3, 22.1 evam uktvā tu hanumāṃs tau vīrau rāmalakṣmaṇau /
Rām, Ki, 3, 22.2 vākyajñau vākyakuśalaḥ punar novāca kiṃcana //
Rām, Ki, 4, 13.2 evam uktvā danuḥ svargaṃ bhrājamāno gataḥ sukham //
Rām, Ki, 4, 21.1 ity evam uktvā hanumāñ ślakṣṇaṃ madhurayā girā /
Rām, Ki, 4, 24.2 nānṛtaṃ vakṣyate vīro hanumān mārutātmajaḥ //
Rām, Ki, 6, 12.1 evam uktas tu sugrīvaḥ śailasya gahanāṃ guhām /
Rām, Ki, 7, 1.1 evam uktas tu sugrīvo rāmeṇārtena vānaraḥ /
Rām, Ki, 7, 19.1 mayā ca yad anuṣṭheyaṃ viśrabdhena tad ucyatām /
Rām, Ki, 7, 21.1 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana /
Rām, Ki, 7, 21.1 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana /
Rām, Ki, 8, 5.2 na tu vaktuṃ samartho 'haṃ svayam ātmagatān guṇān //
Rām, Ki, 8, 15.2 uvāca praṇayād rāmaṃ harṣavyākulitākṣaram //
Rām, Ki, 8, 19.1 evam uktas tu tejasvī dharmajño dharmavatsalaḥ /
Rām, Ki, 8, 28.1 etāvad uktvā vacanaṃ bāṣpadūṣitalocanaḥ /
Rām, Ki, 8, 37.1 saṃkṣepas tv eṣa me rāma kim uktvā vistaraṃ hi te /
Rām, Ki, 8, 44.1 evam uktas tu sugrīvaḥ kākutsthena mahātmanā /
Rām, Ki, 9, 12.2 mām uvāca tadā vālī vacanaṃ kṣubhitendriyaḥ //
Rām, Ki, 9, 24.2 uktāś ca nāśiṣas tena saṃtuṣṭenāntarātmanā //
Rām, Ki, 10, 7.2 dhik tvām iti ca mām uktvā bahu tat tad uvāca ha //
Rām, Ki, 10, 7.2 dhik tvām iti ca mām uktvā bahu tat tad uvāca ha //
Rām, Ki, 10, 12.2 ayam ukto 'tha me bhrātā mayā tu krūradarśanaḥ //
Rām, Ki, 10, 21.1 evam uktvā tu māṃ tatra vastreṇaikena vānaraḥ /
Rām, Ki, 10, 26.1 evam uktaḥ sa tejasvī dharmajño dharmasaṃhitam /
Rām, Ki, 10, 26.2 vacanaṃ vaktum ārebhe sugrīvaṃ prahasann iva //
Rām, Ki, 11, 9.2 mama yuddhaṃ prayaccheti tam uvāca mahārṇavam //
Rām, Ki, 11, 18.2 uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ //
Rām, Ki, 11, 29.1 mitaṃ vyaktākṣarapadaṃ tam uvāca sa dundubhim /
Rām, Ki, 11, 31.2 uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ //
Rām, Ki, 11, 32.1 na tvaṃ strīsaṃnidhau vīra vacanaṃ vaktum arhasi /
Rām, Ki, 11, 37.1 tam evam uktvā saṃkruddho mālām utkṣipya kāñcanīm /
Rām, Ki, 12, 7.1 idaṃ covāca dharmajñaṃ karmaṇā tena harṣitaḥ /
Rām, Ki, 12, 23.2 mukto hy asi tvam ity uktvā sa nivṛtto mahābalaḥ //
Rām, Ki, 12, 25.2 hrīmān dīnam uvācedaṃ vasudhām avalokayan //
Rām, Ki, 12, 26.1 āhvayasveti mām uktvā darśayitvā ca vikramam /
Rām, Ki, 12, 27.1 tām eva velāṃ vaktavyaṃ tvayā rāghava tattvataḥ /
Rām, Ki, 14, 7.1 evam uktas tu dharmātmā sugrīveṇa sa rāghavaḥ /
Rām, Ki, 14, 7.2 tam athovāca sugrīvaṃ vacanaṃ śatrusūdanaḥ //
Rām, Ki, 14, 13.1 anṛtaṃ noktapūrvaṃ me vīra kṛcchre 'pi tiṣṭhatā /
Rām, Ki, 14, 13.2 dharmalobhaparītena na ca vakṣye kathaṃcana //
Rām, Ki, 15, 6.2 uvāca trastasaṃbhrāntā hitodarkam idaṃ vacaḥ //
Rām, Ki, 15, 14.2 aṅgadasya kumārasya vakṣyāmi tvā hitaṃ vacaḥ //
Rām, Ki, 15, 19.1 śūra vakṣyāmi te kiṃcin na cecchāmy abhyasūyitum /
Rām, Ki, 15, 19.2 śrūyatāṃ kriyatāṃ caiva tava vakṣyāmi yaddhitam //
Rām, Ki, 16, 19.1 evam uktas tu sugrīvaḥ kruddho vālinam abravīt /
Rām, Ki, 17, 31.2 kiṃ vakṣyasi satāṃ madhye karma kṛtvā jugupsitam //
Rām, Ki, 17, 45.1 ity evam uktvā pariśuṣkavaktraḥ śarābhighātād vyathito mahātmā /
Rām, Ki, 18, 1.1 ity uktaḥ praśritaṃ vākyaṃ dharmārthasahitaṃ hitam /
Rām, Ki, 18, 2.2 uktavākyaṃ hariśreṣṭham upaśāntam ivānalam //
Rām, Ki, 18, 5.2 saumya vānaracāpalyāt tvaṃ māṃ vaktum ihecchasi //
Rām, Ki, 18, 40.1 evam uktas tu rāmeṇa vālī pravyathito bhṛśam /
Rām, Ki, 18, 45.2 uvāca rāmaṃ samprekṣya paṅkalagna iva dvipaḥ //
Rām, Ki, 19, 7.1 tān uvāca samāsādya duḥkhitān duḥkhitā satī /
Rām, Ki, 19, 10.2 prāptakālam aviśliṣṭam ūcur vacanam aṅganām //
Rām, Ki, 19, 20.1 evam uktvā pradudrāva rudatī śokakarśitā /
Rām, Ki, 22, 7.1 asyāṃ tv aham avasthāyāṃ vīra vakṣyāmi yad vacaḥ /
Rām, Ki, 22, 17.1 ity evam uktaḥ sugrīvo vālinā bhrātṛsauhṛdāt /
Rām, Ki, 22, 24.1 ity uktvātha vivṛttākṣaḥ śarasaṃpīḍito bhṛśam /
Rām, Ki, 23, 12.2 dhanadhānyaiḥ supūrṇāpi vidhavety ucyate budhaiḥ //
Rām, Ki, 23, 21.2 uvāca tārā piṅgākṣaṃ putram aṅgadam aṅganā //
Rām, Ki, 23, 24.1 evam uktaḥ samutthāya jagrāha caraṇau pituḥ /
Rām, Ki, 24, 19.1 evam uktvā tu sugrīvaṃ sumitrānandavardhanaḥ /
Rām, Ki, 25, 8.1 evam ukto hanumatā rāghavaḥ paravīrahā /
Rām, Ki, 25, 11.1 evam uktvā hanūmantaṃ rāmaḥ sugrīvam abravīt /
Rām, Ki, 26, 16.1 vācyaṃ yad anuraktena snigdhena ca hitena ca /
Rām, Ki, 26, 16.2 satyavikramayuktena tad uktaṃ lakṣmaṇa tvayā //
Rām, Ki, 26, 20.1 etat te sadṛśaṃ vākyam uktaṃ śatrunibarhaṇa /
Rām, Ki, 26, 21.2 etat sadṛśam uktaṃ te śrutasyābhijanasya ca //
Rām, Ki, 27, 41.2 ātmakāryagarīyastvād vaktuṃ necchāmi vānaram //
Rām, Ki, 27, 45.1 athaivam uktaḥ praṇidhāya lakṣmaṇaḥ kṛtāñjalis tat pratipūjya bhāṣitam /
Rām, Ki, 27, 45.2 uvāca rāmaṃ svabhirāmadarśanaṃ pradarśayan darśanam ātmanaḥ śubham //
Rām, Ki, 27, 46.1 yathoktam etat tava sarvam īpsitaṃ narendra kartā nacirāddharīśvaraḥ /
Rām, Ki, 29, 15.2 bhrātur viṣādāt paritāpadīnaḥ samīkṣya saumitrir uvāca rāmam //
Rām, Ki, 29, 19.1 salakṣmaṇaṃ lakṣmaṇam apradhṛṣyaṃ svabhāvajaṃ vākyam uvāca rāmaḥ /
Rām, Ki, 29, 21.2 uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā //
Rām, Ki, 29, 47.1 ucyatāṃ gaccha sugrīvas tvayā vatsa mahābala /
Rām, Ki, 30, 1.2 narendrasūnur naradevaputraṃ rāmānujaḥ pūrvajam ity uvāca //
Rām, Ki, 30, 5.2 uvāca rāmaḥ paravīrahantā svavekṣitaṃ sānunayaṃ ca vākyam //
Rām, Ki, 30, 8.2 vaktum arhasi sugrīvaṃ vyatītaṃ kālaparyaye //
Rām, Ki, 30, 12.1 yathoktakārī vacanam uttaraṃ caiva sottaram /
Rām, Ki, 30, 38.2 vaktum uccāvacaṃ prāptaṃ lakṣmaṇaṃ tau śaśaṃsatuḥ //
Rām, Ki, 31, 9.1 sugrīveṇaivam uktas tu hanumān haripuṃgavaḥ /
Rām, Ki, 31, 9.2 uvāca svena tarkeṇa madhye vānaramantriṇām //
Rām, Ki, 31, 18.1 niyuktair mantribhir vācyo 'vaśyaṃ pārthivo hitam /
Rām, Ki, 34, 2.1 naivaṃ lakṣmaṇa vaktavyo nāyaṃ paruṣam arhati /
Rām, Ki, 35, 1.1 ity uktas tārayā vākyaṃ praśritaṃ dharmasaṃhitam /
Rām, Ki, 35, 12.2 abhavallakṣmaṇaḥ prītaḥ premṇā cedam uvāca ha //
Rām, Ki, 35, 20.2 mayā tvaṃ paruṣāṇy uktas tac ca tvaṃ kṣantum arhasi //
Rām, Ki, 36, 1.1 evam uktas tu sugrīvo lakṣmaṇena mahātmanā /
Rām, Ki, 37, 4.2 sugrīvaḥ paramaprīto vākyam etad uvāca ha //
Rām, Ki, 37, 5.2 tam evam uktvā sugrīvo lakṣmaṇaṃ śubhalakṣmaṇam //
Rām, Ki, 37, 8.1 tān uvāca tataḥ prāptān rājārkasadṛśaprabhaḥ /
Rām, Ki, 37, 11.1 ity uktvā kāñcanaṃ yānaṃ sugrīvaḥ sūryasaṃnibham /
Rām, Ki, 37, 24.1 evam uktas tu sugrīvo rāmaṃ vacanam abravīt //
Rām, Ki, 39, 1.2 uvāca naraśārdūlaṃ rāmaṃ parabalārdanam //
Rām, Ki, 39, 7.1 yan manyase naravyāghra prāptakālaṃ tad ucyatām /
Rām, Ki, 39, 15.1 evam uktas tu sugrīvo vinataṃ nāma yūthapam /
Rām, Ki, 39, 59.2 ye ca noktā mayā deśā viceyā teṣu jānakī //
Rām, Ki, 40, 45.1 yas tu māsān nivṛtto 'gre dṛṣṭā sīteti vakṣyati /
Rām, Ki, 41, 33.1 tenaivam uktaḥ śailendraḥ sarva eva tvadāśrayāḥ /
Rām, Ki, 42, 2.1 uvāca rājā mantrajñaḥ sarvavānarasaṃmatam /
Rām, Ki, 42, 60.2 yad anyad api noktaṃ ca tatrāpi kriyatāṃ matiḥ //
Rām, Ki, 43, 1.1 viśeṣeṇa tu sugrīvo hanumatyartham uktavān /
Rām, Ki, 44, 15.2 ūcuś ca vacanaṃ tasmin harirājasya saṃnidhau //
Rām, Ki, 45, 2.1 sugrīvas tu tato rāmam uvāca praṇatātmavān /
Rām, Ki, 46, 7.1 vicitya tu diśaṃ pūrvāṃ yathoktāṃ sacivaiḥ saha /
Rām, Ki, 48, 10.1 hitārtham etad uktaṃ vaḥ kriyatāṃ yadi rocate /
Rām, Ki, 48, 10.2 ucyatāṃ vā kṣamaṃ yan naḥ sarveṣām eva vānarāḥ //
Rām, Ki, 48, 11.2 uvācāvyaktayā vācā pipāsāśramakhinnayā //
Rām, Ki, 48, 12.1 sadṛśaṃ khalu vo vākyam aṅgado yad uvāca ha /
Rām, Ki, 49, 15.1 ity uktās tad bilaṃ sarve viviśus timirāvṛtam /
Rām, Ki, 50, 1.1 ity uktvā hanumāṃs tatra punaḥ kṛṣṇājināmbarām /
Rām, Ki, 50, 9.1 evam uktā hanumatā tāpasī dharmacāriṇī /
Rām, Ki, 50, 19.2 bhuktvā pītvā ca pānīyaṃ sarvaṃ me vaktum arhatha //
Rām, Ki, 51, 12.3 sādhv atra praviśāmeti mayā tūktāḥ plavaṃgamāḥ //
Rām, Ki, 51, 18.1 evam uktā tu sarvajñā vānarais taiḥ svayaṃprabhā /
Rām, Ki, 52, 1.1 evam uktaḥ śubhaṃ vākyaṃ tāpasyā dharmasaṃhitam /
Rām, Ki, 52, 1.2 uvāca hanumān vākyaṃ tām aninditaceṣṭitām //
Rām, Ki, 52, 6.1 evam uktā hanumatā tāpasī vākyam abravīt /
Rām, Ki, 52, 13.2 ity uktvā tad bilaṃ śrīmat praviveśa svayaṃprabhā //
Rām, Ki, 52, 33.1 śrutvāṅgadasyāpi vaco 'nukūlam ūcuś ca sarve harayaḥ pratītāḥ /
Rām, Ki, 54, 13.2 vācyas tato yavīyān me sugrīvo vānareśvaraḥ //
Rām, Ki, 54, 14.1 ārogyapūrvaṃ kuśalaṃ vācyā mātā rumā ca me /
Rām, Ki, 54, 16.1 etāvad uktvā vacanaṃ vṛddhān apy abhivādya ca /
Rām, Ki, 55, 5.2 uvācaivaṃ vacaḥ pakṣī tān nirīkṣya plavaṃgamān //
Rām, Ki, 57, 1.1 ity uktaḥ karuṇaṃ vākyaṃ vānarais tyaktajīvitaiḥ /
Rām, Ki, 57, 8.1 jaṭāyuṣas tv evam ukto bhrātrā saṃpātinā tadā /
Rām, Ki, 58, 4.2 svayaṃ lakṣmaṇam uktānāṃ na cintayati vikramam //
Rām, Ki, 58, 20.1 evam uktastato 'haṃ taiḥ siddhaiḥ paramaśobhanaiḥ /
Rām, Ki, 61, 1.1 evam uktvā muniśreṣṭham arudaṃ duḥkhito bhṛśam /
Rām, Ki, 62, 13.1 ityuktvā tān harīn sarvān saṃpātiḥ patatāṃ varaḥ /
Rām, Ki, 64, 4.1 gavayo vānarastatra vānarāṃstān uvāca ha /
Rām, Ki, 64, 5.1 śarabho vānarastatra vānarāṃstān uvāca ha /
Rām, Ki, 64, 7.1 maindastu vānarastatra vānarāṃstān uvāca ha /
Rām, Ki, 64, 20.1 tam uvāca hariśreṣṭho jāmbavān vākyakovidaḥ /
Rām, Ki, 64, 21.1 kāmaṃ śatasahasraṃ vā na hyeṣa vidhir ucyate /
Rām, Ki, 64, 28.1 uktavākyaṃ mahāprājñaṃ jāmbavantaṃ mahākapiḥ /
Rām, Ki, 66, 26.2 uvāca parisaṃhṛṣṭo jāmbavān harisattamaḥ //
Rām, Ki, 66, 31.1 tatastu hariśārdūlastān uvāca vanaukasaḥ /
Rām, Su, 1, 40.1 evam uktvā tu hanumān vānarān vānarottamaḥ /
Rām, Su, 1, 76.2 kariṣyāmi bhaviṣyāmi sarvavācyo vivakṣatām //
Rām, Su, 1, 79.2 hiraṇyanābhaṃ mainākam uvāca girisattamam //
Rām, Su, 1, 116.1 evam uktaḥ kapiśreṣṭhastaṃ nagottamam abravīt /
Rām, Su, 1, 118.1 ityuktvā pāṇinā śailam ālabhya haripuṃgavaḥ /
Rām, Su, 1, 124.1 uvāca vacanaṃ dhīmān paritoṣāt sagadgadam /
Rām, Su, 1, 134.1 evam uktā tu sā devī daivatair abhisatkṛtā /
Rām, Su, 1, 135.2 plavamānaṃ hanūmantam āvṛtyedam uvāca ha //
Rām, Su, 1, 137.1 evam uktaḥ surasayā prāñjalir vānararṣabhaḥ /
Rām, Su, 1, 142.1 evam uktā hanumatā surasā kāmarūpiṇī /
Rām, Su, 1, 143.1 evam uktaḥ surasayā kruddho vānarapuṃgavaḥ /
Rām, Su, 1, 144.1 ityuktvā surasāṃ kruddho daśayojanam āyataḥ /
Rām, Su, 1, 178.2 bhūtānyākāśacārīṇi tam ūcuḥ plavagarṣabham //
Rām, Su, 7, 17.2 ita ehītyuvāceva tatra yatra sa rāvaṇaḥ //
Rām, Su, 10, 7.1 kiṃ nu māṃ vānarāḥ sarve gataṃ vakṣyanti saṃgatāḥ /
Rām, Su, 10, 9.1 kiṃ vā vakṣyati vṛddhaśca jāmbavān aṅgadaśca saḥ /
Rām, Su, 11, 22.1 kiṃ vā vakṣyati sugrīvo harayo vā samāgatāḥ /
Rām, Su, 11, 23.1 gatvā tu yadi kākutsthaṃ vakṣyāmi param apriyam /
Rām, Su, 19, 5.1 evam uktvā tu vaidehī rāvaṇaṃ taṃ yaśasvinī /
Rām, Su, 19, 9.2 vaco mithyā praṇītātmā pathyam uktaṃ vicakṣaṇaiḥ //
Rām, Su, 19, 13.1 evaṃ tvāṃ pāpakarmāṇaṃ vakṣyanti nikṛtā janāḥ /
Rām, Su, 20, 2.2 yathā yathā priyaṃ vaktā paribhūtastathā tathā //
Rām, Su, 20, 7.1 evam uktvā tu vaidehīṃ rāvaṇo rākṣasādhipaḥ /
Rām, Su, 20, 12.2 uvācātmahitaṃ vākyaṃ vṛttaśauṇḍīryagarvitam //
Rām, Su, 20, 15.2 uktavān asi yat pāpaṃ kva gatastasya mokṣyase //
Rām, Su, 20, 28.2 uvāca rāvaṇaḥ sītāṃ bhujaṃga iva niḥśvasan //
Rām, Su, 20, 30.1 ityuktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ /
Rām, Su, 20, 39.1 evam uktastu rākṣasyā samutkṣiptastato balī /
Rām, Su, 21, 1.1 ityuktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ /
Rām, Su, 21, 8.3 mayoktaṃ cārusarvāṅgi vākyaṃ kiṃ nānumanyase //
Rām, Su, 22, 1.2 paruṣaṃ paruṣā nārya ūcustā vākyam apriyam //
Rām, Su, 22, 11.1 ūcuśca paramakruddhāḥ pragṛhyāśu paraśvadhān /
Rām, Su, 22, 22.1 etad uktaṃ ca me vākyaṃ yadi tvaṃ na kariṣyasi /
Rām, Su, 22, 37.2 nātra kaścana saṃdehaḥ khādateti sa vakṣyati //
Rām, Su, 22, 40.2 ajāmukhyā yad uktaṃ hi tad eva mama rocate //
Rām, Su, 23, 2.1 evam uktā tu vaidehī rākṣasībhir manasvinī /
Rām, Su, 23, 2.2 uvāca paramatrastā bāṣpagadgadayā girā //
Rām, Su, 25, 1.1 ityuktāḥ sītayā ghoraṃ rākṣasyaḥ krodhamūrchitāḥ /
Rām, Su, 25, 7.1 evam uktāstrijaṭayā rākṣasyaḥ krodhamūrchitāḥ /
Rām, Su, 25, 9.2 uvāca vacanaṃ kāle trijaṭā svapnasaṃśritam //
Rām, Su, 28, 19.1 avaśyam eva vaktavyaṃ mānuṣaṃ vākyam arthavat /
Rām, Su, 29, 10.1 virarāmaivam uktvāsau vācaṃ vānarapuṃgavaḥ /
Rām, Su, 30, 8.2 anena coktaṃ yad idaṃ mamāgrato vanaukasā tacca tathāstu nānyathā //
Rām, Su, 31, 11.2 uvāca vākyaṃ vaidehī hanūmantaṃ drumāśritam //
Rām, Su, 31, 17.1 yat tad uktaṃ tvayā vākyaṃ prītyā nṛpatisattama /
Rām, Su, 33, 1.2 uvāca vacanaṃ sāntvam idaṃ madhurayā girā //
Rām, Su, 33, 5.1 evam uktastu vaidehyā hanūmānmārutātmajaḥ /
Rām, Su, 33, 75.3 viśvāsārthaṃ tu vaidehi bhartur uktā mayā guṇāḥ //
Rām, Su, 33, 79.1 athovāca hanūmāṃstām uttaraṃ priyadarśanām //
Rām, Su, 34, 30.1 itīva devī vacanaṃ mahārthaṃ taṃ vānarendraṃ madhurārtham uktvā /
Rām, Su, 35, 1.2 hanūmantam uvācedaṃ dharmārthasahitaṃ vacaḥ //
Rām, Su, 35, 7.1 sa vācyaḥ saṃtvarasveti yāvad eva na pūryate /
Rām, Su, 35, 19.2 aśrusampūrṇavadanām uvāca hanumān kapiḥ //
Rām, Su, 35, 41.1 taṃ dṛṣṭvācalasaṃkāśam uvāca janakātmajā /
Rām, Su, 36, 1.2 sītām uvāca tacchrutvā vākyaṃ vākyaviśāradaḥ //
Rām, Su, 36, 11.1 evam uktā hanumatā sītā surasutopamā /
Rām, Su, 36, 11.2 uvāca vacanaṃ mandaṃ bāṣpapragrathitākṣaram //
Rām, Su, 36, 30.1 paridyūnaṃ viṣaṇṇaṃ ca sa tvam āyāntam uktavān /
Rām, Su, 36, 30.2 moghaṃ kartuṃ na śakyaṃ tu brāhmam astraṃ tad ucyatām //
Rām, Su, 36, 49.2 sa mamārthāya kuśalaṃ vaktavyo vacanānmama /
Rām, Su, 37, 9.2 tat tvayā hanuman vācyaṃ vācā dharmam avāpnuhi //
Rām, Su, 38, 1.2 uvācātmahitaṃ vākyaṃ sītā surasutopamā //
Rām, Su, 38, 20.2 vardhamānaṃ mahāvegam uvāca janakātmajā /
Rām, Su, 41, 10.1 evam uktvā vimānasthaścaityasthān haripuṃgavaḥ /
Rām, Su, 48, 2.2 kālayuktam uvācedaṃ vaco vipulam arthavat //
Rām, Su, 48, 10.1 evam ukto harivarastadā rakṣogaṇeśvaram /
Rām, Su, 49, 1.2 vākyam arthavad avyagrastam uvāca daśānanam //
Rām, Su, 49, 17.1 kaśca lakṣmaṇamuktānāṃ rāmakopānuvartinām /
Rām, Su, 50, 4.2 uvāca hitam atyarthaṃ vākyaṃ vākyaviśāradaḥ //
Rām, Su, 51, 2.1 samyag uktaṃ hi bhavatā dūtavadhyā vigarhitā /
Rām, Su, 55, 32.1 uktavākyaṃ hanūmantam aṅgadastu tadābravīt /
Rām, Su, 56, 5.1 yaścārthastatra vaktavyo gatair asmābhir ātmavān /
Rām, Su, 56, 12.1 vyavasāyaṃ ca me buddhvā sa hovāca mahāgiriḥ /
Rām, Su, 56, 22.1 evam uktaḥ surasayā prāñjaliḥ praṇataḥ sthitaḥ /
Rām, Su, 56, 27.1 evam uktā mayā sā tu surasā kāmarūpiṇī /
Rām, Su, 56, 28.1 evam uktaḥ surasayā daśayojanam āyataḥ /
Rām, Su, 56, 37.1 prahasya ca mahānādam ukto 'haṃ bhīmayā tayā /
Rām, Su, 56, 58.1 tām uvāca daśagrīvaḥ sītāṃ paramaduḥkhitām /
Rām, Su, 56, 60.2 uvāca paramakruddhā sītā vacanam uttamam //
Rām, Su, 56, 64.1 jānakyā paruṣaṃ vākyam evam ukto daśānanaḥ /
Rām, Su, 56, 67.1 uktaśca madhurāṃ vāṇīṃ tayā sa madanārditaḥ /
Rām, Su, 56, 85.1 evam uktā varārohā maṇipravaram uttamam /
Rām, Su, 56, 87.2 hanūmanmama vṛttāntaṃ vaktum arhasi rāghave //
Rām, Su, 56, 128.1 vibhīṣaṇenaivam ukto rāvaṇaḥ saṃdideśa tān /
Rām, Su, 57, 1.2 bhūyaḥ samupacakrāma vacanaṃ vaktum uttaram //
Rām, Su, 58, 21.2 uvāca paramaprīto vākyam arthavad arthavit //
Rām, Su, 59, 20.1 uvāca kāṃścit paruṣāṇi dhṛṣṭam asaktam anyāṃśca talair jaghāna /
Rām, Su, 60, 1.1 tān uvāca hariśreṣṭho hanūmān vānararṣabhaḥ /
Rām, Su, 60, 27.2 uvācaikāntam āgamya bhṛtyāṃstān samupāgatān //
Rām, Su, 60, 33.1 evam uktvā dadhimukho vanapālān mahābalaḥ /
Rām, Su, 61, 1.2 dṛṣṭvaivodvignahṛdayo vākyam etad uvāca ha //
Rām, Su, 61, 13.1 evam uktastu sugrīvo lakṣmaṇena mahātmanā /
Rām, Su, 61, 21.1 etadartham ayaṃ prāpto vaktuṃ madhuravāg iha /
Rām, Su, 62, 1.1 sugrīveṇaivam uktastu hṛṣṭo dadhimukhaḥ kapiḥ /
Rām, Su, 62, 5.2 uvāca vacanaṃ ślakṣṇam idaṃ hṛṣṭavad aṅgadam //
Rām, Su, 62, 11.2 śīghraṃ preṣaya sarvāṃstān iti hovāca pārthivaḥ //
Rām, Su, 62, 15.1 sarve yathā māṃ vakṣyanti sametya hariyūthapāḥ /
Rām, Su, 62, 17.2 prahṛṣṭamanaso vākyam idam ūcur vanaukasaḥ //
Rām, Su, 62, 18.1 evaṃ vakṣyati ko rājan prabhuḥ san vānararṣabha /
Rām, Su, 62, 22.2 bāḍhaṃ gacchāma ityuktvā utpapāta mahītalāt //
Rām, Su, 62, 25.2 uvāca śokopahataṃ rāmaṃ kamalalocanam //
Rām, Su, 63, 7.2 uvāca vākyaṃ vākyajñaḥ sītāyā darśanaṃ yathā //
Rām, Su, 64, 1.1 evam ukto hanumatā rāmo daśarathātmajaḥ /
Rām, Su, 65, 1.1 evam uktastu hanumān rāghaveṇa mahātmanā /
Rām, Su, 65, 2.1 idam uktavatī devī jānakī puruṣarṣabha /
Rām, Su, 65, 32.2 vivardhamānaṃ ca hi mām uvāca janakātmajā /
Rām, Su, 66, 1.1 athāham uttaraṃ devyā punar uktaḥ sasaṃbhramam /
Rām, Su, 66, 2.1 evaṃ bahuvidhaṃ vācyo rāmo dāśarathistvayā /
Rām, Yu, 1, 16.1 ityuktvā śokasaṃbhrānto rāmaḥ śatrunibarhaṇaḥ /
Rām, Yu, 2, 1.2 uvāca vacanaṃ śrīmān sugrīvaḥ śokanāśanam //
Rām, Yu, 2, 21.2 kim uktvā bahudhā cāpi sarvathā vijayī bhavān //
Rām, Yu, 4, 38.2 uvāca pratipūrṇārthaḥ smṛtimān pratibhānavān //
Rām, Yu, 6, 4.2 ucyatāṃ naḥ samarthaṃ yat kṛtaṃ ca sukṛtaṃ bhavet //
Rām, Yu, 6, 14.2 na caikamatye śreyo 'sti mantraḥ so 'dhama ucyate //
Rām, Yu, 7, 1.1 ityuktā rākṣasendreṇa rākṣasāste mahābalāḥ /
Rām, Yu, 7, 1.2 ūcuḥ prāñjalayaḥ sarve rāvaṇaṃ rākṣaseśvaram //
Rām, Yu, 10, 1.1 suniviṣṭaṃ hitaṃ vākyam uktavantaṃ vibhīṣaṇam /
Rām, Yu, 10, 8.1 upāyam ete vakṣyanti grahaṇe nātra saṃśayaḥ /
Rām, Yu, 10, 12.1 ityuktaḥ paruṣaṃ vākyaṃ nyāyavādī vibhīṣaṇaḥ /
Rām, Yu, 10, 15.1 sunītaṃ hitakāmena vākyam uktaṃ daśānana /
Rām, Yu, 11, 1.1 ityuktvā paruṣaṃ vākyaṃ rāvaṇaṃ rāvaṇānujaḥ /
Rām, Yu, 11, 4.1 cintayitvā muhūrtaṃ tu vānarāṃstān uvāca ha /
Rām, Yu, 11, 9.1 uvāca ca mahāprājñaḥ svareṇa mahatā mahān /
Rām, Yu, 11, 13.2 ucyamāno hitaṃ vākyaṃ viparīta ivauṣadham //
Rām, Yu, 11, 21.1 evam uktvā tu taṃ rāmaṃ saṃrabdho vāhinīpatiḥ /
Rām, Yu, 11, 22.2 samīpasthān uvācedaṃ hanūmatpramukhān harīn //
Rām, Yu, 11, 23.1 yad uktaṃ kapirājena rāvaṇāvarajaṃ prati /
Rām, Yu, 11, 25.2 sopacāraṃ tadā rāmam ūcur hitacikīrṣavaḥ //
Rām, Yu, 11, 29.1 ityukte rāghavāyātha matimān aṅgado 'grataḥ /
Rām, Yu, 11, 29.2 vibhīṣaṇaparīkṣārtham uvāca vacanaṃ hariḥ //
Rām, Yu, 11, 41.2 uvāca vacanaṃ ślakṣṇam arthavanmadhuraṃ laghu //
Rām, Yu, 11, 43.2 vakṣyāmi vacanaṃ rājan yathārthaṃ rāmagauravāt //
Rām, Yu, 11, 44.1 arthānarthanimittaṃ hi yad uktaṃ sacivaistava /
Rām, Yu, 11, 46.1 cārapraṇihitaṃ yuktaṃ yad uktaṃ sacivaistava /
Rām, Yu, 11, 50.2 yad uktam atra me prekṣā kācid asti samīkṣitā //
Rām, Yu, 11, 59.1 yathāśakti mayoktaṃ tu rākṣasasyārjavaṃ prati /
Rām, Yu, 12, 8.2 tataḥ śubhataraṃ vākyam uvāca haripuṃgavam //
Rām, Yu, 13, 9.1 evam uktastu saumitrir abhyaṣiñcad vibhīṣaṇam /
Rām, Yu, 13, 13.1 evam uktastu dharmajñaḥ pratyuvāca vibhīṣaṇaḥ /
Rām, Yu, 13, 15.1 evaṃ vibhīṣaṇenokte rākṣasena vipaścitā /
Rām, Yu, 13, 16.2 satkriyārthaṃ kriyādakṣaḥ smitapūrvam uvāca ha //
Rām, Yu, 13, 18.2 ubhābhyāṃ sampradhāryāryaṃ rocate yat tad ucyatām //
Rām, Yu, 13, 19.1 evam uktau tu tau vīrāvubhau sugrīvalakṣmaṇau /
Rām, Yu, 13, 19.2 samudācārasaṃyuktam idaṃ vacanam ūcatuḥ //
Rām, Yu, 13, 20.2 vibhīṣaṇena yat tūktam asmin kāle sukhāvaham //
Rām, Yu, 13, 23.1 evam uktaḥ kuśāstīrṇe tīre nadanadīpateḥ /
Rām, Yu, 14, 3.2 samīpastham uvācedaṃ lakṣmaṇaṃ śubhalakṣaṇam //
Rām, Yu, 14, 14.1 evam uktvā dhanuṣpāṇiḥ krodhavisphāritekṣaṇaḥ /
Rām, Yu, 15, 10.1 evam uktvodadhir naṣṭaḥ samutthāya nalastataḥ /
Rām, Yu, 16, 14.2 kṛtāñjalipuṭau bhītau vacanaṃ cedam ūcatuḥ //
Rām, Yu, 16, 18.2 vaktavyo rakṣasāṃ rājā yathoktaṃ vacanaṃ mama //
Rām, Yu, 17, 4.1 ityuktvā paruṣaṃ vākyaṃ rāvaṇo rākṣasādhipaḥ /
Rām, Yu, 20, 5.2 vipriyaṃ nṛpater vaktuṃ nigrahapragrahe vibhoḥ //
Rām, Yu, 20, 6.2 ubhābhyāṃ sadṛśaṃ nāma vaktum aprastave stavam //
Rām, Yu, 20, 9.1 kiṃ nu mṛtyor bhayaṃ nāsti māṃ vaktuṃ paruṣaṃ vacaḥ /
Rām, Yu, 20, 13.1 evam uktau tu savrīḍau tāvubhau śukasāraṇau /
Rām, Yu, 20, 20.1 cārāstu te tathetyuktvā prahṛṣṭā rākṣaseśvaram /
Rām, Yu, 21, 14.2 śārdūlasya mahad vākyam athovāca sa rāvaṇaḥ //
Rām, Yu, 21, 16.1 evam uktvā mahātejā rāvaṇaḥ punar abravīt /
Rām, Yu, 21, 19.1 athaivam uktaḥ śārdūlo rāvaṇenottamaścaraḥ /
Rām, Yu, 21, 19.2 idaṃ vacanam ārebhe vaktuṃ rāvaṇasaṃnidhau //
Rām, Yu, 21, 32.1 vaktuṃ na śakto rāmasya naraḥ kaścid guṇān kṣitau /
Rām, Yu, 22, 9.1 evam uktastathetyāha vidyujjihvo niśācaraḥ /
Rām, Yu, 22, 12.2 idaṃ ca vacanaṃ dhṛṣṭam uvāca janakātmajām //
Rām, Yu, 22, 40.1 evam uktaṃ tu tad rakṣaḥ śirastat priyadarśanam /
Rām, Yu, 22, 41.2 triṣu lokeṣu vikhyātaṃ sītām idam uvāca ha //
Rām, Yu, 23, 6.1 evam uktvā tu vaidehī vepamānā tapasvinī /
Rām, Yu, 23, 9.1 prathamaṃ maraṇaṃ nāryā bhartur vaiguṇyam ucyate /
Rām, Yu, 23, 41.2 samānayadhvaṃ sainyāni vaktavyaṃ ca na kāraṇam //
Rām, Yu, 24, 4.2 uktā yad rāvaṇena tvaṃ pratyuktaṃ ca svayaṃ tvayā //
Rām, Yu, 24, 19.2 uvāca saramā sītām idaṃ madhurabhāṣiṇī //
Rām, Yu, 25, 2.2 uvāca kāle kālajñā smitapūrvābhibhāṣiṇī //
Rām, Yu, 25, 12.2 uvāca vacanaṃ tasyāḥ spṛśantī bāṣpaviklavam //
Rām, Yu, 25, 14.1 evam uktvā tato gatvā samīpaṃ tasya rakṣasaḥ /
Rām, Yu, 25, 19.1 evam uktā tu saramā sītayā vepamānayā /
Rām, Yu, 26, 3.2 sabhāṃ saṃnādayan sarvām ityuvāca mahābalaḥ //
Rām, Yu, 26, 4.2 yad uktavanto rāmasya bhavantastanmayā śrutam /
Rām, Yu, 27, 1.1 tat tu mālyavato vākyaṃ hitam uktaṃ daśānanaḥ /
Rām, Yu, 27, 3.1 hitabuddhyā yad ahitaṃ vacaḥ paruṣam ucyate /
Rām, Yu, 27, 6.2 tvayāhaṃ paruṣāṇyuktaḥ paraprotsāhanena vā //
Rām, Yu, 27, 19.2 svayaṃ cātra bhaviṣyāmi mantriṇastān uvāca ha //
Rām, Yu, 28, 35.1 sa rāmaḥ kāryasiddhyartham evam uktvā vibhīṣaṇam /
Rām, Yu, 31, 62.1 ityuktaḥ sa tu tāreyo rāmeṇākliṣṭakarmaṇā /
Rām, Yu, 35, 13.1 evam uktvā tu dharmajñau bhrātarau rāmalakṣmaṇau /
Rām, Yu, 36, 11.2 uvāca paramaprīto harṣayan sarvanairṛtān //
Rām, Yu, 36, 17.1 evam uktvā tu tān sarvān rākṣasān paripārśvagān /
Rām, Yu, 36, 20.1 evam uktāstu te sarve rākṣasāḥ kūṭayodhinaḥ /
Rām, Yu, 36, 25.1 tam uvāca paritrastaṃ vānarendraṃ vibhīṣaṇaḥ /
Rām, Yu, 36, 29.1 evam uktvā tatastasya jalaklinnena pāṇinā /
Rām, Yu, 37, 6.2 tā uvāca tato hṛṣṭo rākṣasī rākṣaseśvaraḥ //
Rām, Yu, 37, 11.2 rākṣasyastāstathetyuktvā prajagmur yatra puṣpakam //
Rām, Yu, 38, 2.1 ūcur lakṣaṇikā ye māṃ putriṇyavidhaveti ca /
Rām, Yu, 38, 3.1 yajvano mahiṣīṃ ye mām ūcuḥ patnīṃ ca sattriṇaḥ /
Rām, Yu, 38, 5.1 ūcuḥ saṃśravaṇe ye māṃ dvijāḥ kārtāntikāḥ śubhām /
Rām, Yu, 38, 8.1 satyānīmāni padmāni strīṇām uktāni lakṣaṇe /
Rām, Yu, 38, 12.2 pratiṣṭhitāṃ dvādaśabhir mām ūcuḥ śubhalakṣaṇām //
Rām, Yu, 38, 14.2 kṛtāntakuśalair uktaṃ tat sarvaṃ vitathīkṛtam //
Rām, Yu, 38, 23.1 kāraṇāni ca vakṣyāmi mahānti sadṛśāni ca /
Rām, Yu, 38, 29.1 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana /
Rām, Yu, 38, 29.1 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana /
Rām, Yu, 38, 34.2 kṛtāñjalir uvācedam evam astviti maithilī //
Rām, Yu, 39, 8.1 kiṃ nu vakṣyāmi kausalyāṃ mātaraṃ kiṃ nu kaikayīm /
Rām, Yu, 39, 10.1 kathaṃ vakṣyāmi śatrughnaṃ bharataṃ ca yaśasvinam /
Rām, Yu, 40, 1.1 athovāca mahātejā harirājo mahābalaḥ /
Rām, Yu, 40, 8.2 ṛkṣarājaṃ samīpasthaṃ jāmbavantam uvāca ha //
Rām, Yu, 40, 11.1 sugrīveṇaivam uktastu jāmbavān ṛkṣapārthivaḥ /
Rām, Yu, 40, 23.2 suṣeṇaṃ śvaśuraṃ pārśve sugrīvastam uvāca ha //
Rām, Yu, 40, 41.2 ubhau tau sasvaje hṛṣṭau rāmaścainam uvāca ha //
Rām, Yu, 40, 45.1 tam uvāca mahātejā vainateyo mahābalaḥ /
Rām, Yu, 40, 55.1 evam uktvā tato rāmaṃ suparṇaḥ sumahābalaḥ /
Rām, Yu, 40, 58.1 ityevam uktvā vacanaṃ suparṇaḥ śīghravikramaḥ /
Rām, Yu, 41, 6.1 etat tu vacanaṃ coktvā mantriṇo rākṣaseśvaraḥ /
Rām, Yu, 41, 6.2 uvāca nairṛtāṃstatra samīpaparivartinaḥ //
Rām, Yu, 41, 8.1 tathoktāstena saṃbhrāntāḥ prākāram adhiruhya te /
Rām, Yu, 41, 18.1 evam uktvā tu saṃkruddho niśvasann urago yathā /
Rām, Yu, 41, 20.1 evam uktastu dhūmrākṣo rākṣasendreṇa dhīmatā /
Rām, Yu, 41, 21.1 abhiniṣkramya taddvāraṃ balādhyakṣam uvāca ha /
Rām, Yu, 43, 1.2 balādhyakṣam uvācedaṃ kṛtāñjalim upasthitam //
Rām, Yu, 43, 8.2 ūcuḥ khagā mṛgāḥ sarve vācaḥ krūrā bhayāvahāḥ //
Rām, Yu, 45, 4.2 uvācāmarṣitaḥ kāle prahastaṃ yuddhakovidam //
Rām, Yu, 45, 12.1 rāvaṇenaivam uktastu prahasto vāhinīpatiḥ /
Rām, Yu, 45, 12.2 rākṣasendram uvācedam asurendram ivośanā //
Rām, Yu, 45, 17.1 evam uktvā tu bhartāraṃ rāvaṇaṃ vāhinīpatiḥ /
Rām, Yu, 45, 19.1 ityuktāste prahastena balādhyakṣāḥ kṛtatvarāḥ /
Rām, Yu, 47, 3.2 uvāca tānnairṛtayodhamukhyān indro yathā cāmarayodhamukhyān //
Rām, Yu, 47, 7.1 sa evam uktvā jvalanaprakāśaṃ rathaṃ turaṃgottamarājiyuktam /
Rām, Yu, 47, 11.2 vibhīṣaṇaṃ śastrabhṛtāṃ variṣṭham uvāca senānugataḥ pṛthuśrīḥ //
Rām, Yu, 47, 31.1 evam uktvā tato rāmo dhanur ādāya vīryavān /
Rām, Yu, 47, 44.2 taṃ lakṣmaṇaḥ prāñjalir abhyupetya uvāca vākyaṃ paramārthayuktam //
Rām, Yu, 47, 58.1 evam ukto mahātejā rāvaṇo rākṣaseśvaraḥ /
Rām, Yu, 47, 63.1 rāvaṇenaivam uktastu mārutir vākyam abravīt /
Rām, Yu, 47, 85.1 evam uktvā mahābāhū rāvaṇo rākṣaseśvaraḥ /
Rām, Yu, 47, 90.2 āsādya saumitrim avasthitaṃ taṃ kopānvitaṃ vākyam uvāca rakṣaḥ //
Rām, Yu, 47, 94.1 sa evam uktaḥ kupitaḥ sasarja rakṣo'dhipaḥ saptaśarān supuṅkhān /
Rām, Yu, 47, 120.2 girā gambhīrayā rāmo rākṣasendram uvāca ha //
Rām, Yu, 47, 131.2 gataśriyaṃ kṛttakirīṭakūṭam uvāca rāmo yudhi rākṣasendram //
Rām, Yu, 47, 133.1 sa evam ukto hatadarpaharṣo nikṛttacāpaḥ sa hatāśvasūtaḥ /
Rām, Yu, 48, 61.2 yūpākṣaḥ sacivo rājñaḥ kṛtāñjalir uvāca ha //
Rām, Yu, 48, 74.2 ūcur baddhāñjalipuṭāḥ sarva eva niśācarāḥ //
Rām, Yu, 48, 77.1 tathetyuktvā tu te sarve punar āgamya rākṣasāḥ /
Rām, Yu, 48, 77.2 kumbhakarṇam idaṃ vākyam ūcū rāvaṇacoditāḥ //
Rām, Yu, 48, 79.2 tathetyuktvā mahāvīryaḥ śayanād utpapāta ha //
Rām, Yu, 49, 4.2 savismayam idaṃ rāmo vibhīṣaṇam uvāca ha //
Rām, Yu, 49, 31.1 ucyantāṃ vānarāḥ sarve yantram etat samucchritam /
Rām, Yu, 49, 32.2 uvāca rāghavo vākyaṃ nīlaṃ senāpatiṃ tadā //
Rām, Yu, 50, 17.2 mayaivaṃ noktapūrvo hi kaścid bhrātaḥ paraṃtapa /
Rām, Yu, 51, 14.2 prāgalbhyād vaktum icchanti mantreṣvabhyantarīkṛtāḥ //
Rām, Yu, 51, 21.2 bhrukuṭiṃ caiva saṃcakre kruddhaścainam uvāca ha //
Rām, Yu, 51, 27.2 ruṣṭo 'yam iti vijñāya śanaiḥ ślakṣṇam uvāca ha //
Rām, Yu, 51, 31.1 avaśyaṃ tu hitaṃ vācyaṃ sarvāvasthaṃ mayā tava /
Rām, Yu, 52, 1.1 tad uktam atikāyasya balino bāhuśālinaḥ /
Rām, Yu, 52, 1.2 kumbhakarṇasya vacanaṃ śrutvovāca mahodaraḥ //
Rām, Yu, 52, 3.2 tvaṃ tu kaiśorakāddhṛṣṭaḥ kevalaṃ vaktum icchasi //
Rām, Yu, 52, 11.2 tatrāpyanupapannaṃ te vakṣyāmi yad asādhu ca //
Rām, Yu, 52, 19.1 evam uktvā tu saṃrabdhaṃ kumbhakarṇaṃ mahodaraḥ /
Rām, Yu, 52, 19.2 uvāca rakṣasāṃ madhye rāvaṇaṃ lokarāvaṇam //
Rām, Yu, 53, 1.1 sa tathoktastu nirbhartsya kumbhakarṇo mahodaram /
Rām, Yu, 53, 9.1 evam uktavato vākyaṃ kumbhakarṇasya dhīmataḥ /
Rām, Yu, 54, 25.2 dravamāṇāstato vākyam ūcuḥ śūravigarhitam //
Rām, Yu, 54, 27.1 etāvad uktvā vacanaṃ sarve te bhejire diśaḥ /
Rām, Yu, 55, 99.2 tam āpatantaṃ dharaṇīdharābham uvāca rāmo yudhi kumbhakarṇam //
Rām, Yu, 55, 119.2 sa pūrṇavaktro na śaśāka vaktuṃ cukūja kṛcchreṇa mumoha cāpi //
Rām, Yu, 57, 75.1 athovāca mahātejāḥ sugrīvo vānarādhipaḥ /
Rām, Yu, 59, 10.2 vānarān sāntvayitvā tu vibhīṣaṇam uvāca ha //
Rām, Yu, 59, 56.2 sa saṃcukopātibalo bṛhacchrīr uvāca vākyaṃ ca tato mahārtham //
Rām, Yu, 59, 96.2 athainam abhyupāgamya vāyur vākyam uvāca ha //
Rām, Yu, 60, 8.1 sa evam uktvā tridaśendraśatrur āpṛcchya rājānam adīnasattvaḥ /
Rām, Yu, 60, 18.1 tathokto rākṣasendreṇa pratigṛhya mahāśiṣaḥ /
Rām, Yu, 60, 42.2 samīkṣamāṇaḥ paramādbhutaśrī rāmastadā lakṣmaṇam ityuvāca //
Rām, Yu, 61, 2.2 uvāca śākhāmṛgarājavīrān āśvāsayann apratimair vacobhiḥ //
Rām, Yu, 61, 19.1 śrutvā jāmbavato vākyam uvācedaṃ vibhīṣaṇaḥ /
Rām, Yu, 61, 59.2 amṛṣyamāṇo 'gninikāśacakṣur mahīdharendraṃ tam uvāca vākyam //
Rām, Yu, 66, 15.1 bahunātra kim uktena śṛṇu rāma vaco mama /
Rām, Yu, 66, 20.1 evam uktastu rāmeṇa kharaputro niśācaraḥ /
Rām, Yu, 67, 4.1 tathokto rākṣasendreṇa pratigṛhya pitur vacaḥ /
Rām, Yu, 67, 17.2 kariṣye paramāṃ prītim ityuktvāntaradhīyata //
Rām, Yu, 67, 37.1 tam uvāca tato rāmo lakṣmaṇaṃ śubhalakṣaṇam /
Rām, Yu, 67, 42.1 ityevam uktvā vacanaṃ mahātmā raghupravīraḥ plavagarṣabhair vṛtaḥ /
Rām, Yu, 68, 28.1 tam evam uktvā rudatīṃ sītāṃ māyāmayīṃ tataḥ /
Rām, Yu, 68, 30.1 tām indrajitstriyaṃ hatvā hanūmantam uvāca ha /
Rām, Yu, 69, 2.1 tān uvāca tataḥ sarvān hanūmānmārutātmajaḥ /
Rām, Yu, 69, 5.1 evam uktāḥ susaṃkruddhā vāyuputreṇa dhīmatā /
Rām, Yu, 69, 22.1 ityuktvā vānaraśreṣṭho vārayan sarvavānarān /
Rām, Yu, 70, 1.2 śrutvā saṃgrāmanirghoṣaṃ jāmbavantam uvāca ha //
Rām, Yu, 70, 4.1 ṛkṣarājastathetyuktvā svenānīkena saṃvṛtaḥ /
Rām, Yu, 70, 13.2 uvāca rāmam asvasthaṃ vākyaṃ hetvarthasaṃhitam //
Rām, Yu, 71, 6.2 uvāca lakṣmaṇo vākyam idaṃ bāṣpapariplutaḥ //
Rām, Yu, 71, 9.1 manujendrārtarūpeṇa yad uktastvaṃ hanūmatā /
Rām, Yu, 72, 1.2 nopadhārayate vyaktaṃ yad uktaṃ tena rakṣasā //
Rām, Yu, 72, 2.2 vibhīṣaṇam upāsīnam uvāca kapisaṃnidhau //
Rām, Yu, 72, 3.1 nairṛtādhipate vākyaṃ yad uktaṃ te vibhīṣaṇa /
Rām, Yu, 72, 10.1 raghunandana vakṣyāmi śrūyatāṃ me hitaṃ vacaḥ /
Rām, Yu, 72, 26.1 sa evam uktvā dyutimān vacanaṃ bhrātur agrataḥ /
Rām, Yu, 73, 25.1 sa sārathim uvācedaṃ yāhi yatraiṣa vānaraḥ /
Rām, Yu, 73, 26.1 ityuktaḥ sārathistena yayau yatra sa mārutiḥ /
Rām, Yu, 73, 28.2 roṣeṇa mahatāviṣṭo vākyaṃ cedam uvāca ha //
Rām, Yu, 73, 34.1 ityevam uktastu tadā mahātmā vibhīṣaṇenārivibhīṣaṇena /
Rām, Yu, 74, 1.1 evam uktvā tu saumitriṃ jātaharṣo vibhīṣaṇaḥ /
Rām, Yu, 74, 7.1 tathetyuktvā mahātejāḥ saumitrir mitranandanaḥ /
Rām, Yu, 74, 9.1 tam uvāca mahātejāḥ paulastyam aparājitam /
Rām, Yu, 74, 10.1 evam ukto mahātejā manasvī rāvaṇātmajaḥ /
Rām, Yu, 74, 17.1 ityukto bhrātṛputreṇa pratyuvāca vibhīṣaṇaḥ /
Rām, Yu, 74, 25.1 adya te vyasanaṃ prāptaṃ kim iha tvaṃ tu vakṣyasi /
Rām, Yu, 75, 4.1 uvācainaṃ samārabdhaḥ saumitriṃ savibhīṣaṇam /
Rām, Yu, 75, 10.1 uktaśca durgamaḥ pāraḥ kāryāṇāṃ rākṣasa tvayā /
Rām, Yu, 75, 14.1 evam ukto dhanur bhīmaṃ parāmṛśya mahābalaḥ /
Rām, Yu, 75, 25.1 anuktvā paruṣaṃ vākyaṃ kiṃcid apyanavakṣipan /
Rām, Yu, 75, 26.1 ityuktvā pañca nārācān ā karṇāpūritāñśarān /
Rām, Yu, 76, 13.1 ityuktvā saptabhir bāṇair abhivivyādha lakṣmaṇam /
Rām, Yu, 77, 6.2 uvāca vacanaṃ kāle kālajño rakṣasāṃ varaḥ //
Rām, Yu, 78, 32.1 ityuktvā bāṇam ā karṇaṃ vikṛṣya tam ajihmagam /
Rām, Yu, 78, 48.1 ūcuśca sahitāḥ sarve devagandharvadānavāḥ /
Rām, Yu, 79, 6.3 uvāca lakṣmaṇaṃ vākyam āśvāsya puruṣarṣabhaḥ //
Rām, Yu, 79, 13.1 evam uktaḥ sa rāmeṇa mahātmā hariyūthapaḥ /
Rām, Yu, 80, 30.2 dīno dīnasvarān sarvāṃstān uvāca niśācarān //
Rām, Yu, 80, 32.3 ityevam uktvā sacivān khaḍgam āśu parāmṛśat //
Rām, Yu, 80, 35.2 ūcuścānyonyam āśliṣya saṃkruddhaṃ prekṣya rākṣasāḥ //
Rām, Yu, 82, 19.2 yuktaṃ vibhīṣaṇenoktaṃ mohāt tasya na rocate //
Rām, Yu, 82, 32.2 uvāca devatāḥ sarvā idaṃ tuṣṭo mahad vacaḥ //
Rām, Yu, 83, 4.1 uvāca ca samīpasthān rākṣasān rākṣaseśvaraḥ /
Rām, Yu, 83, 7.1 te tu sarve tathetyuktvā rākṣasā ghoradarśanāḥ /
Rām, Yu, 83, 9.1 athovāca prahasyaitān rāvaṇaḥ krodhamūrchitaḥ /
Rām, Yu, 85, 4.1 uvāca ca samīpasthaṃ mahodaram ariṃdamam /
Rām, Yu, 85, 6.1 evam uktastathetyuktvā rākṣasendraṃ mahodaraḥ /
Rām, Yu, 85, 6.1 evam uktastathetyuktvā rākṣasendraṃ mahodaraḥ /
Rām, Yu, 87, 2.2 sūtaṃ saṃcodayāmāsa vākyaṃ cedam uvāca ha //
Rām, Yu, 88, 30.1 ityevam uktvā tāṃ śaktim aṣṭaghaṇṭāṃ mahāsvanām /
Rām, Yu, 88, 54.1 evam uktvā śitair bāṇaistaptakāñcanabhūṣaṇaiḥ /
Rām, Yu, 89, 13.1 evam uktvā tu vākyajñaḥ suṣeṇo rāghavaṃ vacaḥ /
Rām, Yu, 89, 13.2 samīpastham uvācedaṃ hanūmantam abhitvaran //
Rām, Yu, 89, 17.1 ityevam ukto hanumān gatvā cauṣadhiparvatam /
Rām, Yu, 89, 30.2 laghuḥ kaścid ivāsattvo naivaṃ vaktum ihārhasi //
Rām, Yu, 90, 1.1 lakṣmaṇena tu tadvākyam uktaṃ śrutvā sa rāghavaḥ /
Rām, Yu, 90, 12.1 ityuktaḥ sa parikramya rathaṃ tam abhivādya ca /
Rām, Yu, 91, 7.1 ūcuḥ surāsurāḥ sarve tadā vigraham āgatāḥ /
Rām, Yu, 91, 8.2 devā rāmam athocuste tvaṃ jayeti punaḥ punaḥ //
Rām, Yu, 91, 20.2 evam uktvā sa cikṣepa tacchūlaṃ rākṣasādhipaḥ //
Rām, Yu, 92, 10.2 uvāca rāvaṇaṃ vīraḥ prahasya paruṣaṃ vacaḥ //
Rām, Yu, 93, 10.1 evaṃ paruṣam uktastu hitabuddhir abuddhinā /
Rām, Yu, 93, 23.1 ājñāpaya yathātattvaṃ vakṣyasyariniṣūdana /
Rām, Yu, 93, 26.1 evam uktvā tatastuṣṭo rāvaṇo rākṣaseśvaraḥ /
Rām, Yu, 94, 3.3 uvāca mātaliṃ rāmaḥ sahasrākṣasya sārathim //
Rām, Yu, 99, 13.2 ucyamāno na gṛhṇāsi tasyeyaṃ vyuṣṭir āgatā //
Rām, Yu, 99, 30.1 etasminn antare rāmo vibhīṣaṇam uvāca ha /
Rām, Yu, 99, 34.1 nṛśaṃsa iti māṃ rāma vakṣyanti manujā bhuvi /
Rām, Yu, 99, 34.2 śrutvā tasya guṇān sarve vakṣyanti sukṛtaṃ punaḥ //
Rām, Yu, 99, 35.2 vibhīṣaṇam uvācedaṃ vākyajño vākyakovidam //
Rām, Yu, 99, 36.2 avaśyaṃ tu kṣamaṃ vācyo mayā tvaṃ rākṣaseśvara //
Rām, Yu, 99, 42.2 tāḥ striyo 'nunayāmāsa sāntvam uktvā punaḥ punaḥ //
Rām, Yu, 100, 11.1 evam uktastu saumitrī rāghaveṇa mahātmanā /
Rām, Yu, 100, 11.2 tathetyuktvā tu saṃhṛṣṭaḥ sauvarṇaṃ ghaṭam ādade //
Rām, Yu, 101, 12.1 evam uktā samutpatya sītā śaśinibhānanā /
Rām, Yu, 101, 14.1 evam uktā hanumatā sītā dharme vyavasthitā /
Rām, Yu, 101, 19.1 evam uktastu vaidehyā pratyuvāca plavaṃgamaḥ /
Rām, Yu, 101, 29.1 evam uktā hanumatā vaidehī janakātmajā /
Rām, Yu, 101, 29.2 uvāca dharmasahitaṃ hanūmantaṃ yaśasvinī //
Rām, Yu, 101, 38.1 evam uktastu hanumān sītayā vākyakovidaḥ /
Rām, Yu, 101, 40.1 evam uktā hanumatā vaidehī janakātmajā /
Rām, Yu, 101, 41.2 harṣayanmaithilīṃ vākyam uvācedaṃ mahādyutiḥ //
Rām, Yu, 101, 43.1 tām evam uktvā rājantīṃ sītāṃ sākṣād iva śriyam /
Rām, Yu, 102, 1.1 sa uvāca mahāprajñam abhigamya plavaṃgamaḥ /
Rām, Yu, 102, 4.1 pūrvakāt pratyayāccāham ukto viśvastayā tayā /
Rām, Yu, 102, 5.1 evam ukto hanumatā rāmo dharmabhṛtāṃ varaḥ /
Rām, Yu, 102, 6.2 uvāca meghasaṃkāśaṃ vibhīṣaṇam upasthitam //
Rām, Yu, 102, 8.1 evam uktastu rāmeṇa tvaramāṇo vibhīṣaṇaḥ /
Rām, Yu, 102, 10.1 evam uktā tu vaidehī pratyuvāca vibhīṣaṇam /
Rām, Yu, 102, 30.1 evam uktastu rāmeṇa savimarśo vibhīṣaṇaḥ /
Rām, Yu, 104, 1.1 evam uktā tu vaidehī paruṣaṃ lomaharṣaṇam /
Rām, Yu, 104, 20.1 evam uktastu vaidehyā lakṣmaṇaḥ paravīrahā /
Rām, Yu, 104, 23.2 baddhāñjalipuṭā cedam uvācāgnisamīpataḥ //
Rām, Yu, 104, 25.1 evam uktvā tu vaidehī parikramya hutāśanam /
Rām, Yu, 105, 9.1 ityukto lokapālaistaiḥ svāmī lokasya rāghavaḥ /
Rām, Yu, 106, 10.1 evam ukto mahātejā dhṛtimān dṛḍhavikramaḥ /
Rām, Yu, 106, 12.2 iti vakṣyanti māṃ santo jānakīm aviśodhya hi //
Rām, Yu, 106, 20.1 itīdam uktvā vacanaṃ mahābalaiḥ praśasyamānaḥ svakṛtena karmaṇā /
Rām, Yu, 107, 14.1 kaikeyyā yāni coktāni vākyāni vadatāṃ vara /
Rām, Yu, 107, 25.1 saputrāṃ tvāṃ tyajāmīti yad uktā kaikayī tvayā /
Rām, Yu, 107, 26.1 sa tatheti mahārājo rāmam uktvā kṛtāñjalim /
Rām, Yu, 107, 26.2 lakṣmaṇaṃ ca pariṣvajya punar vākyam uvāca ha //
Rām, Yu, 107, 31.1 etat tad uktam avyaktam akṣaraṃ brahmanirmitam /
Rām, Yu, 107, 33.1 sa tathoktvā mahābāhur lakṣmaṇaṃ prāñjaliṃ sthitam /
Rām, Yu, 107, 33.2 uvāca rājā dharmātmā vaidehīṃ vacanaṃ śubham //
Rām, Yu, 107, 35.2 avaśyaṃ tu mayā vācyam eṣa te daivataṃ param //
Rām, Yu, 108, 3.1 evam uktastu kākutsthaḥ pratyuvāca kṛtāñjaliḥ /
Rām, Yu, 108, 4.2 vakṣyāmi kuru me satyaṃ vacanaṃ vadatāṃ vara //
Rām, Yu, 108, 10.1 mahān ayaṃ varastāta tvayokto raghunandana /
Rām, Yu, 108, 14.2 ūcuste prathamaṃ stutvā stavārhaṃ sahalakṣmaṇam //
Rām, Yu, 108, 17.1 evam uktvā tam āmantrya rāmaṃ saumitriṇā saha /
Rām, Yu, 109, 4.1 evam uktastu kākutsthaḥ pratyuvāca vibhīṣaṇam /
Rām, Yu, 109, 8.1 evam uktastu kākutsthaṃ pratyuvāca vibhīṣaṇaḥ /
Rām, Yu, 109, 15.1 evam uktastato rāmaḥ pratyuvāca vibhīṣaṇam /
Rām, Yu, 110, 8.1 evam uktastu rāmeṇa vānarāṃstān vibhīṣaṇaḥ /
Rām, Yu, 110, 16.1 evam uktāstu rāmeṇa vānarāste mahābalāḥ /
Rām, Yu, 110, 16.2 ūcuḥ prāñjalayo rāmaṃ rākṣasaśca vibhīṣaṇaḥ /
Rām, Yu, 110, 18.1 evam uktastu dharmātmā vānaraiḥ savibhīṣaṇaiḥ /
Rām, Yu, 112, 3.1 evam uktastu rāmeṇa bharadvājo mahāmuniḥ /
Rām, Yu, 113, 2.2 uvāca dhīmāṃstejasvī hanūmantaṃ plavaṃgamam //
Rām, Yu, 113, 7.1 bharatastu tvayā vācyaḥ kuśalaṃ vacanānmama /
Rām, Yu, 113, 23.1 evam uktvā mahātejāḥ samprahṛṣṭatanūruhaḥ /
Rām, Yu, 113, 32.2 uvāca prāñjalir vākyaṃ hanūmānmārutātmajaḥ //
Rām, Yu, 113, 37.1 evam ukto hanumatā bharataḥ kaikayīsutaḥ /
Rām, Yu, 113, 38.2 hanūmantam uvācedaṃ bharataḥ priyavādinam //
Rām, Yu, 114, 46.2 uvāca vāṇīṃ manasaḥ praharṣiṇīṃ cirasya pūrṇaḥ khalu me manorathaḥ //
Rām, Yu, 115, 17.1 samīkṣya bharato vākyam uvāca pavanātmajam /
Rām, Yu, 115, 18.1 athaivam ukte vacane hanūmān idam abravīt /
Rām, Yu, 116, 44.1 uvāca ca mahātejāḥ sugrīvaṃ rāghavānujaḥ /
Rām, Yu, 116, 47.1 evam uktā mahātmāno vānarā vāraṇopamāḥ /
Rām, Yu, 116, 77.2 uvāca lakṣmaṇaṃ rāmo dharmajñaṃ dharmavatsalaḥ //
Rām, Utt, 1, 9.2 tadovāca nṛpo dvāḥsthaṃ praveśaya yathāsukham //
Rām, Utt, 1, 27.2 yadi guhyaṃ na ced vaktuṃ śrotum icchāmi kathyatām /
Rām, Utt, 2, 1.2 kumbhayonir mahātejā vākyam etad uvāca ha //
Rām, Utt, 2, 5.2 prajāpateḥ putra iti vaktuṃ śakyaṃ hi nāmataḥ //
Rām, Utt, 2, 17.1 sā tu kṛtvāñjaliṃ dīnā kanyovāca tapodhanam /
Rām, Utt, 2, 25.3 prītaḥ sa tu mahātejā vākyam etad uvāca ha //
Rām, Utt, 2, 28.1 evam uktā tu sā kanyā prahṛṣṭenāntarātmanā /
Rām, Utt, 3, 23.1 evam uktastu putreṇa viśravā munipuṃgavaḥ /
Rām, Utt, 4, 12.2 bhuṅkṣitābhuṅkṣitair uktastatastān āha bhūtakṛt //
Rām, Utt, 4, 13.1 rakṣāma iti yair uktaṃ rākṣasāste bhavantu vaḥ /
Rām, Utt, 4, 13.2 yakṣāma iti yair uktaṃ te vai yakṣā bhavantu vaḥ //
Rām, Utt, 5, 12.2 ūcuḥ prāñjalayaḥ sarve vepamānā iva drumāḥ //
Rām, Utt, 5, 14.1 evaṃ bhaviṣyatītyuktvā sukeśatanayān prabhuḥ /
Rām, Utt, 5, 17.2 ūcuḥ sametya saṃhṛṣṭā rākṣasā raghusattama //
Rām, Utt, 6, 2.2 ūcuḥ prāñjalayo devā bhayagadgadabhāṣiṇaḥ //
Rām, Utt, 6, 8.1 ityuktastu suraiḥ sarvaiḥ kapardī nīlalohitaḥ /
Rām, Utt, 6, 12.2 ūcuḥ saṃbhrāntavad vākyaṃ sukeśatanayārditāḥ //
Rām, Utt, 6, 17.1 ityevaṃ daivatair ukto devadevo janārdanaḥ /
Rām, Utt, 6, 17.2 abhayaṃ bhayado 'rīṇāṃ dattvā devān uvāca ha //
Rām, Utt, 6, 20.1 ityuktāste surāḥ sarve viṣṇunā prabhaviṣṇunā /
Rām, Utt, 6, 22.2 asmadvadhaṃ parīpsanta idam ūcustrilocanam //
Rām, Utt, 6, 26.1 ityevaṃ tridaśair ukto niśamyāndhakasūdanaḥ /
Rām, Utt, 6, 30.1 tato nārāyaṇenoktā devā indrapurogamāḥ /
Rām, Utt, 6, 33.2 ūcatur bhrātaraṃ jyeṣṭhaṃ bhagāṃśāviva vāsavam //
Rām, Utt, 8, 6.1 uvāca rākṣasendraṃ taṃ devarājānujo balī /
Rām, Utt, 9, 14.1 evam uktā tu sā kanyā kṛtāñjalir athābravīt /
Rām, Utt, 9, 16.1 sa tu gatvā munir dhyānaṃ vākyam etad uvāca ha /
Rām, Utt, 9, 21.1 evam uktā tu sā kanyā rāma kālena kenacit /
Rām, Utt, 9, 32.2 āsthāya rākṣasīṃ buddhiṃ daśagrīvam uvāca ha //
Rām, Utt, 10, 19.1 evam uktastu dharmātmā daśagrīveṇa rakṣasā /
Rām, Utt, 10, 19.2 uvāca vacanaṃ rāma saha devaiḥ pitāmahaḥ //
Rām, Utt, 10, 22.1 evaṃ pitāmahoktasya daśagrīvasya rakṣasaḥ /
Rām, Utt, 10, 23.1 evam uktvā tu taṃ rāma daśagrīvaṃ prajāpatiḥ /
Rām, Utt, 10, 23.2 vibhīṣaṇam athovāca vākyaṃ lokapitāmahaḥ //
Rām, Utt, 10, 29.1 atha prajāpatiḥ prīto vibhīṣaṇam uvāca ha /
Rām, Utt, 10, 35.1 evam uktaḥ surair brahmācintayat padmasaṃbhavaḥ /
Rām, Utt, 10, 38.1 tathetyuktvā praviṣṭā sā prajāpatir athābravīt /
Rām, Utt, 10, 40.1 evam astviti taṃ coktvā saha devaiḥ pitāmahaḥ /
Rām, Utt, 11, 11.1 uktavantaṃ tathā vākyaṃ daśagrīvaṃ niśācaraḥ /
Rām, Utt, 11, 12.1 daśagrīva mahābāho nārhastvaṃ vaktum īdṛśam /
Rām, Utt, 11, 18.1 evam ukto daśagrīvaḥ prahastena durātmanā /
Rām, Utt, 11, 24.1 ityuktaḥ sa tadā gatvā prahasto vākyakovidaḥ /
Rām, Utt, 11, 28.1 evam uktvā dhanādhyakṣo jagāma pitur antikam /
Rām, Utt, 11, 30.1 brahmarṣistvevam ukto 'sau viśravā munipuṃgavaḥ /
Rām, Utt, 11, 30.2 uvāca dhanadaṃ vākyaṃ śṛṇu putra vaco mama //
Rām, Utt, 11, 31.1 daśagrīvo mahābāhur uktavānmama saṃnidhau /
Rām, Utt, 11, 31.2 mayā nirbhartsitaścāsīd bahudhoktaḥ sudurmatiḥ //
Rām, Utt, 11, 32.1 sa krodhena mayā cokto dhvaṃsasveti punaḥ punaḥ /
Rām, Utt, 11, 37.1 evam ukto gṛhītvā tu tad vacaḥ pitṛgauravāt /
Rām, Utt, 11, 39.1 evam uktaḥ prahastena rāvaṇo rākṣasastadā /
Rām, Utt, 12, 14.1 evam ukto rākṣasendro vinītam idam abravīt /
Rām, Utt, 12, 24.2 saro mā vardhatetyuktaṃ tataḥ sā saramābhavat //
Rām, Utt, 13, 33.1 evam ukto daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ /
Rām, Utt, 13, 33.2 hastān dantāṃśca saṃpīḍya vākyam etad uvāca ha //
Rām, Utt, 13, 38.1 evam uktvā tu laṅkeśo dūtaṃ khaḍgena jaghnivān /
Rām, Utt, 14, 4.2 rājño bhrātāyam ityuktvā gatā yatra dhaneśvaraḥ //
Rām, Utt, 15, 13.2 uvāca vacanaṃ dhīmān yuktaṃ paitāmahe kule //
Rām, Utt, 15, 22.1 evam uktvā tatastena tasyāmātyāḥ samāhatāḥ /
Rām, Utt, 16, 7.2 nandīśvara uvācedaṃ rākṣasendram aśaṅkitaḥ //
Rām, Utt, 16, 10.2 ko 'yaṃ śaṃkara ityuktvā śailamūlam upāgamat //
Rām, Utt, 16, 17.2 parvataṃ taṃ samāsādya vākyam etad uvāca ha //
Rām, Utt, 16, 20.1 evam uktvā tato rājan bhujān prakṣipya parvate /
Rām, Utt, 17, 6.1 evam uktā tu sā kanyā tenānāryeṇa rakṣasā /
Rām, Utt, 17, 22.1 mā maivam iti sā kanyā tam uvāca niśācaram /
Rām, Utt, 17, 23.2 uvācāgniṃ samādhāya maraṇāya kṛtatvarā //
Rām, Utt, 17, 28.1 evam uktvā praviṣṭā sā jvalantaṃ vai hutāśanam /
Rām, Utt, 17, 31.3 sītotpanneti sītaiṣā mānuṣaiḥ punar ucyate //
Rām, Utt, 18, 7.1 tato marutto nṛpatiḥ ko bhavān ityuvāca tam /
Rām, Utt, 19, 22.2 ikṣvākuparibhāvitvād vaco vakṣyāmi rākṣasa //
Rām, Utt, 20, 5.1 kiṃcid vakṣyāmi tāvat te śrotavyaṃ śroṣyase yadi /
Rām, Utt, 20, 11.1 evam uktastu laṅkeśo dīpyamāna ivaujasā /
Rām, Utt, 20, 16.2 uvāca kṛtam ityeva vacanaṃ cedam abravīt //
Rām, Utt, 20, 20.1 evam uktvā daśagrīvo muniṃ tam abhivādya ca /
Rām, Utt, 21, 26.2 tiṣṭha tiṣṭheti tān uktvā taccāpaṃ vyapakarṣata //
Rām, Utt, 22, 8.2 nātra yoddhuṃ samarthāḥ sma ityuktvā vipradudruvuḥ //
Rām, Utt, 22, 39.1 evam uktastu dharmātmā pratyuvāca yamastadā /
Rām, Utt, 22, 41.2 ityuktvā sarathaḥ sāśvastatraivāntaradhīyata //
Rām, Utt, 23, 9.2 vṛddhaḥ pitāmaho vākyam uvāca viditārthavat //
Rām, Utt, 24, 18.2 pādayoḥ patitā tasya vaktum evopacakrame //
Rām, Utt, 24, 19.2 abravīt kim idaṃ bhadre vaktum arhasi me drutam //
Rām, Utt, 24, 25.1 evam uktastayā rakṣo bhaginyā krośamānayā /
Rām, Utt, 24, 30.2 bhaviṣyati sadā kurvan yad vakṣyasi vacaḥ svayam //
Rām, Utt, 24, 33.1 evam uktvā daśagrīvaḥ sainyaṃ tasyādideśa ha /
Rām, Utt, 25, 42.2 tvayā hyuktaṃ mahābāho na bhetavyam iti svayam //
Rām, Utt, 25, 45.1 ityuktā sā prasuptaṃ taṃ samutthāpya niśācaram /
Rām, Utt, 26, 20.1 evam uktābravīd rambhā vepamānā kṛtāñjaliḥ /
Rām, Utt, 26, 20.2 prasīda nārhase vaktum īdṛśaṃ tvaṃ hi me guruḥ //
Rām, Utt, 27, 5.1 evam uktāstu śakreṇa devāḥ śakrasamā yudhi /
Rām, Utt, 27, 6.2 viṣṇoḥ samīpam āgatya vākyam etad uvāca ha //
Rām, Utt, 27, 13.1 evam uktaḥ sa śakreṇa devo nārāyaṇaḥ prabhuḥ /
Rām, Utt, 29, 6.1 krodhāt sūtaṃ ca durdharṣaḥ syandanastham uvāca ha /
Rām, Utt, 31, 1.2 uvāca praṇato vākyam agastyam ṛṣisattamam //
Rām, Utt, 31, 4.2 uvāca rāmaṃ prahasan pitāmaha iveśvaram //
Rām, Utt, 31, 11.1 ityevaṃ rāvaṇenoktāste 'mātyāḥ suvipaścitaḥ /
Rām, Utt, 31, 24.2 uvāca sacivāṃstatra mārīcaśukasāraṇān //
Rām, Utt, 31, 32.1 rāvaṇenaivam uktāstu mārīcaśukasāraṇāḥ /
Rām, Utt, 32, 17.2 saṃnivṛttāvupāgamya rāvaṇaṃ tam athocatuḥ //
Rām, Utt, 32, 20.2 rāvaṇo 'rjuna ityuktvā uttasthau yuddhalālasaḥ //
Rām, Utt, 32, 37.1 uktvā na bhetavyam iti strījanaṃ sa tato 'rjunaḥ /
Rām, Utt, 33, 13.2 pulastyovāca rājānaṃ haihayānāṃ tadārjunam //
Rām, Utt, 34, 4.2 uvāca rāvaṇaṃ vākyaṃ yuddhaprepsum upāgatam //
Rām, Utt, 34, 32.2 kutastvam iti covāca prahasan rāvaṇaṃ prati //
Rām, Utt, 35, 43.2 śrutvendrovāca mā bhaiṣīr ayam enaṃ nihanmyaham //
Rām, Utt, 35, 53.1 ūcuḥ prāñjalayo devā darodaranibhodarāḥ /
Rām, Utt, 35, 57.2 kāraṇād iti tān uktvā prajāḥ punar abhāṣata //
Rām, Utt, 36, 7.2 uvāca devatā brahmā mārutapriyakāmyayā //
Rām, Utt, 36, 8.2 jānatām api tat sarvaṃ hitaṃ vakṣyāmi śrūyatām //
Rām, Utt, 36, 25.1 evam uktvā tam āmantrya mārutaṃ te 'maraiḥ saha /
Rām, Utt, 36, 46.2 evam uktvā gatāḥ sarve ṛṣayaste yathāgatam //
Rām, Utt, 37, 4.1 etāvad uktvā utthāya kākutsthaḥ paramāsanāt /
Rām, Utt, 37, 5.2 prahasan rāghavo vākyam uvāca madhurākṣaram //
Rām, Utt, 37, 14.1 praśaṃsārhā hi jānanti praśaṃsāṃ vaktum īdṛśīm /
Rām, Utt, 38, 3.1 ūcuścaiva mahīpālā baladarpasamanvitāḥ /
Rām, Utt, 39, 8.1 evam uktvā ca sugrīvaṃ praśasya ca punaḥ punaḥ /
Rām, Utt, 39, 8.2 vibhīṣaṇam athovāca rāmo madhurayā girā //
Rām, Utt, 39, 17.2 utthāya ca pariṣvajya vākyam etad uvāca ha //
Rām, Utt, 40, 12.2 bharataḥ prāñjalir vākyam uvāca raghunandanam //
Rām, Utt, 41, 27.1 evam uktvā tu kākutstho maithilīṃ janakātmajām /
Rām, Utt, 42, 7.1 evam ukte tu rāmeṇa bhadraḥ prāñjalir abravīt /
Rām, Utt, 42, 9.1 evam uktastu bhadreṇa rāghavo vākyam abravīt /
Rām, Utt, 42, 12.1 rāghaveṇaivam uktastu bhadraḥ suruciraṃ vacaḥ /
Rām, Utt, 42, 21.2 uvāca sarvān suhṛdaḥ katham etannivedyatām //
Rām, Utt, 43, 4.1 uvāca ca tadā vākyaṃ vardhayitvā kṛtāñjaliḥ /
Rām, Utt, 43, 6.2 uvāca prāñjalir vākyaṃ rājā tvāṃ draṣṭum icchati //
Rām, Utt, 43, 17.2 āsaneṣvādhvam ityuktvā tato vākyaṃ jagāda ha //
Rām, Utt, 44, 1.2 uvāca vākyaṃ kākutstho mukhena pariśuṣyatā //
Rām, Utt, 44, 21.1 pūrvam ukto 'ham anayā gaṅgātīre mahāśramān /
Rām, Utt, 44, 22.1 evam uktvā tu kākutstho bāṣpeṇa pihitekṣaṇaḥ /
Rām, Utt, 45, 4.1 sumantrastu tathetyuktvā yuktaṃ paramavājibhiḥ /
Rām, Utt, 45, 5.1 ādāyovāca saumitriṃ mitrāṇāṃ harṣavardhanam /
Rām, Utt, 45, 6.1 evam uktaḥ sumantreṇa rājaveśma sa lakṣmaṇaḥ /
Rām, Utt, 45, 8.1 evam uktā tu vaidehī lakṣmaṇena mahātmanā /
Rām, Utt, 45, 10.2 saumitristu tathetyuktvā ratham āropya maithilīm /
Rām, Utt, 45, 22.2 uvāca vākyaṃ dharmajña kim idaṃ rudyate tvayā //
Rām, Utt, 46, 2.2 uvāca śokasaṃtaptaḥ prayāhīti ca nāvikam //
Rām, Utt, 46, 3.2 uvāca maithilīṃ vākyaṃ prāñjalir bāṣpagadgadaḥ //
Rām, Utt, 46, 10.2 avāṅmukho bāṣpagalo vākyam etad uvāca ha //
Rām, Utt, 46, 12.1 na tāni vacanīyāni mayā devi tavāgrataḥ /
Rām, Utt, 47, 2.2 lakṣmaṇaṃ dīnayā vācā uvāca janakātmajā //
Rām, Utt, 47, 7.1 kiṃ ca vakṣyāmi muniṣu kiṃ mayāpakṛtaṃ nṛpe /
Rām, Utt, 48, 7.2 uvāca madhurāṃ vāṇīṃ hlādayann iva tejasā //
Rām, Utt, 48, 16.2 abhivādayāmaḥ sarvāstvām ucyatāṃ kiṃ ca kurmahe //
Rām, Utt, 49, 9.2 sumantraḥ prāñjalir bhūtvā vākyam etad uvāca ha //
Rām, Utt, 49, 12.1 na tvidaṃ tvayi vaktavyaṃ saumitre bharate 'pi vā /
Rām, Utt, 49, 12.2 rājñā vo 'vyāhṛtaṃ vākyaṃ durvāsā yad uvāca ha //
Rām, Utt, 49, 14.2 sūta na kvacid evaṃ te vaktavyaṃ janasaṃnidhau //
Rām, Utt, 50, 7.2 uvāca taṃ mahātmānam atreḥ putraṃ tapodhanam //
Rām, Utt, 51, 3.2 rāmapādau samāsādya vakṣyāmi kim ahaṃ gataḥ //
Rām, Utt, 51, 7.2 uvāca dīnayā vācā prāñjaliḥ susamāhitaḥ //
Rām, Utt, 51, 14.1 evam uktastu kākutstho lakṣmaṇena mahātmanā /
Rām, Utt, 51, 14.2 uvāca parayā prītyā saumitriṃ mitravatsalam //
Rām, Utt, 52, 8.1 uvāca ca mahābāhuḥ sarvān eva mahāmunīn /
Rām, Utt, 52, 14.1 ūcuśca te mahātmāno harṣeṇa mahatānvitāḥ /
Rām, Utt, 53, 6.2 dadau mahātmā suprīto vākyaṃ caitad uvāca ha //
Rām, Utt, 53, 10.2 praṇipatya mahādevaṃ vākyam etad uvāca ha //
Rām, Utt, 54, 1.1 tathokte tān ṛṣīn rāmaḥ pratyuvāca kṛtāñjaliḥ /
Rām, Utt, 54, 6.1 tacchrutvā rāghavo vākyam uvāca sa mahāmunīn /
Rām, Utt, 54, 7.2 sa bhrātṝn sahitān sarvān uvāca raghunandanaḥ //
Rām, Utt, 54, 9.1 rāghaveṇaivam uktastu bharato vākyam abravīt /
Rām, Utt, 54, 20.1 uttaraṃ ca na vaktavyaṃ śūra vākyāntare mama /
Rām, Utt, 55, 1.1 evam uktastu rāmeṇa parāṃ vrīḍām upāgataḥ /
Rām, Utt, 55, 1.2 śatrughno vīryasampanno mandaṃ mandam uvāca ha //
Rām, Utt, 55, 3.1 evam ukte tu śūreṇa śatrughnena mahātmanā /
Rām, Utt, 55, 3.2 uvāca rāmaḥ saṃhṛṣṭo lakṣmaṇaṃ bharataṃ tathā //
Rām, Utt, 55, 8.2 uvāca madhurāṃ vāṇīṃ tejastasyābhipūrayan //
Rām, Utt, 56, 1.1 evam uktvā tu kākutsthaṃ praśasya ca punaḥ punaḥ /
Rām, Utt, 56, 1.2 punar evāparaṃ vākyam uvāca raghunandanaḥ //
Rām, Utt, 56, 13.1 evam uktastu rāmeṇa śatrughnastān mahābalān /
Rām, Utt, 56, 13.2 senāmukhyān samānīya tato vākyam uvāca ha //
Rām, Utt, 57, 3.2 kṛtāñjalir atho bhūtvā vākyam etad uvāca ha //
Rām, Utt, 57, 8.1 sa tu bhuktvā mahābāhur maharṣiṃ tam uvāca ha /
Rām, Utt, 57, 17.1 evam uktvā tu taṃ rakṣastatraivāntaradhīyata /
Rām, Utt, 57, 20.2 vasiṣṭharūpī rājānam iti hovāca rākṣasaḥ //
Rām, Utt, 57, 22.2 bhakṣasaṃskārakuśalam uvāca pṛthivīpatiḥ //
Rām, Utt, 57, 29.2 punar vasiṣṭhaṃ provāca yad uktaṃ brahmarūpiṇā //
Rām, Utt, 59, 9.2 sāntvapūrvam idaṃ vākyam uvāca yuvanāśvajam //
Rām, Utt, 59, 13.1 tam uvāca sahasrākṣo lavaṇo nāma rākṣasaḥ /
Rām, Utt, 60, 5.2 tam uvāca tato rakṣaḥ kim anena kariṣyasi //
Rām, Utt, 60, 10.1 uvāca ca susaṃkruddhaḥ śatrughnastaṃ niśācaram /
Rām, Utt, 60, 18.1 tam uvācātha śatrughnaḥ kva me jīvan gamiṣyasi /
Rām, Utt, 61, 8.1 evam ukto mahāvṛkṣaṃ lavaṇaḥ krodhamūrchitaḥ /
Rām, Utt, 61, 22.1 ūcuśca devadeveśaṃ varadaṃ prapitāmaham /
Rām, Utt, 62, 1.2 ūcuḥ sumadhurāṃ vāṇīṃ śatrughnaṃ śatrutāpanam //
Rām, Utt, 62, 7.1 te tathoktvā mahātmāno divam āruruhustadā /
Rām, Utt, 63, 5.2 uvāca prāñjalir bhūtvā rāmaṃ satyaparākramam //
Rām, Utt, 64, 3.2 asakṛt putra putreti vākyam etad uvāca ha //
Rām, Utt, 64, 7.1 na smarāmyanṛtaṃ hyuktaṃ na ca hiṃsāṃ smarāmyaham /
Rām, Utt, 66, 14.2 uvāca rāghavo vākyaṃ dhanyastvam asi suvrata //
Rām, Utt, 67, 1.2 avākśirāstathābhūto vākyam etad uvāca ha //
Rām, Utt, 67, 8.1 tam uvāca mahātejāḥ kumbhayonir mahātapāḥ /
Rām, Utt, 67, 13.1 dattasya hi punar dānaṃ sumahat phalam ucyate /
Rām, Utt, 68, 16.2 tvayāyaṃ bhujyate saumya kimarthaṃ vaktum arhasi //
Rām, Utt, 69, 12.1 gatvā tribhuvanaśreṣṭhaṃ pitāmaham uvāca ha /
Rām, Utt, 70, 4.2 vākyaṃ paramatejasvī vaktum evopacakrame //
Rām, Utt, 70, 6.2 pṛthivyāṃ rājavaṃśānāṃ bhava kartetyuvāca ha //
Rām, Utt, 70, 7.2 tataḥ paramasaṃhṛṣṭo manuḥ punar uvāca ha //
Rām, Utt, 71, 15.1 evam uktvā tu tāṃ kanyāṃ dorbhyāṃ gṛhya balād balī /
Rām, Utt, 72, 3.2 nirdahann iva lokāṃstrīñ śiṣyāṃścedam uvāca ha //
Rām, Utt, 72, 11.1 ityuktvā krodhasaṃtaptastam āśramanivāsinam /
Rām, Utt, 72, 13.1 sa tathoktvā munijanam arajām idam abravīt /
Rām, Utt, 72, 16.1 ityuktvā bhārgavo vāsam anyatra samupākramat /
Rām, Utt, 72, 16.2 saptāhād bhasmasādbhūtaṃ yathoktaṃ brahmavādinā //
Rām, Utt, 72, 18.1 tataḥ prabhṛti kākutstha daṇḍakāraṇyam ucyate /
Rām, Utt, 73, 8.2 uvāca paramaprīto dharmanetrastapodhanaḥ //
Rām, Utt, 73, 13.1 evam uktastu muninā prāñjaliḥ pragraho nṛpaḥ /
Rām, Utt, 74, 2.2 pariṣvajya tato rāmo vākyam etad uvāca ha //
Rām, Utt, 74, 7.2 hitaṃ cāyatiyuktaṃ ca prayatau vaktum arhathaḥ //
Rām, Utt, 74, 8.2 bharataḥ prāñjalir bhūtvā vākyam etad uvāca ha //
Rām, Utt, 74, 16.1 uvāca ca śubhāṃ vāṇīṃ kaikeyyā nandivardhanam /
Rām, Utt, 74, 19.2 tasmācchṛṇomi te vākyaṃ sādhūktaṃ susamāhitam //
Rām, Utt, 75, 1.1 tathoktavati rāme tu bharate ca mahātmani /
Rām, Utt, 75, 1.2 lakṣmaṇo 'pi śubhaṃ vākyam uvāca raghunandanam //
Rām, Utt, 75, 11.2 viṣṇuṃ samupasaṃkramya vākyam etad uvāca ha //
Rām, Utt, 76, 2.1 rāghaveṇaivam uktastu sumitrānandavardhanaḥ /
Rām, Utt, 76, 3.2 viṣṇur devān uvācedaṃ sarvān indrapurogamān //
Rām, Utt, 77, 6.2 yad uktaṃ viṣṇunā pūrvaṃ taṃ yajñaṃ samupānayan //
Rām, Utt, 77, 11.1 te tām ūcustato devāstuṣṭāḥ prītisamanvitāḥ /
Rām, Utt, 78, 1.1 tacchrutvā lakṣmaṇenoktaṃ vākyaṃ vākyaviśāradaḥ /
Rām, Utt, 78, 18.2 prajāpatisutaṃ vākyam uvāca varadaḥ svayam //
Rām, Utt, 79, 18.2 śrutvā tu tāḥ striyaḥ sarvā ūcur madhurayā girā //
Rām, Utt, 80, 3.2 uvāca rūpasampannāṃ tāṃ striyaṃ prahasann iva //
Rām, Utt, 80, 19.2 sāntvapūrvam athovāca vāsasta iha rocatām //
Rām, Utt, 80, 21.2 vāsāya vidadhe buddhiṃ yad uktaṃ brahmavādinā //
Rām, Utt, 81, 1.1 tathoktavati rāme tu tasya janma tad adbhutam /
Rām, Utt, 81, 1.2 uvāca lakṣmaṇo bhūyo bharataśca mahāyaśāḥ //
Rām, Utt, 81, 3.2 rāmaḥ punar uvācemāṃ prajāpatisute kathām //
Rām, Utt, 81, 6.2 uvāca sarvān suhṛdo dhairyeṇa susamāhitaḥ //
Rām, Utt, 81, 13.2 kardamenaivam uktāstu sarva eva dvijarṣabhāḥ /
Rām, Utt, 81, 16.2 umāpatir dvijān sarvān uvācedam ilāṃ prati //
Rām, Utt, 82, 4.1 tad vākyaṃ rāghaveṇoktaṃ śrutvā tvaritavikramaḥ /
Rām, Utt, 82, 6.2 uvāca dharmasaṃyuktam aśvamedhāśritaṃ vacaḥ //
Rām, Utt, 83, 14.2 īdṛśo dṛṣṭapūrvo na evam ūcustapodhanāḥ //
Rām, Utt, 85, 7.1 parasparam athocuste sarva eva samaṃ tataḥ /
Rām, Utt, 85, 14.2 ūcatuśca mahātmānau kim aneneti vismitau //
Rām, Utt, 85, 19.1 pṛcchantaṃ rāghavaṃ vākyam ūcatur munidārakau /
Rām, Utt, 86, 8.2 ūcuste rāmavākyāni mṛdūni madhurāṇi ca //
Rām, Utt, 86, 11.1 tathoktā muninā sarve rāmadūtā mahaujasaḥ /
Rām, Utt, 87, 13.2 sītāsahāyo vālmīkir iti hovāca rāghavam //
Rām, Utt, 88, 1.1 vālmīkinaivam uktastu rāghavaḥ pratyabhāṣata /
Rām, Utt, 90, 8.2 vaktum adbhutasaṃkāśaṃ rāghavāyopacakrame //
Rām, Utt, 90, 14.2 uvāca bāḍham ityevaṃ bharataṃ cānvavaikṣata //
Rām, Utt, 90, 19.1 brahmarṣim evam uktvā tu bharataṃ sabalānugam /
Rām, Utt, 92, 5.1 tathoktavati rāme tu bharataḥ pratyuvāca ha /
Rām, Utt, 92, 7.1 tad vākyaṃ bharatenoktaṃ pratijagrāha rāghavaḥ /
Rām, Utt, 93, 6.1 tad vākyaṃ lakṣmaṇenoktaṃ śrutvā rāma uvāca ha /
Rām, Utt, 93, 6.1 tad vākyaṃ lakṣmaṇenoktaṃ śrutvā rāma uvāca ha /
Rām, Utt, 93, 7.1 saumitristu tathetyuktvā prāveśayata taṃ munim /
Rām, Utt, 93, 11.1 tam uvāca tato rāmaḥ svāgataṃ te mahāmune /
Rām, Utt, 93, 16.2 tam uvāca muniṃ vākyaṃ kathayasveti rāghavaḥ //
Rām, Utt, 94, 16.1 śrutvā pitāmahenoktaṃ vākyaṃ kālasamīritam /
Rām, Utt, 95, 2.1 so 'bhigamya ca saumitrim uvāca ṛṣisattamaḥ /
Rām, Utt, 95, 3.2 abhivādya mahātmānaṃ vākyam etad uvāca ha //
Rām, Utt, 95, 5.2 uvāca lakṣmaṇaṃ vākyaṃ nirdahann iva cakṣuṣā //
Rām, Utt, 95, 12.1 tad vākyaṃ rāghaveṇoktaṃ śrutvā munivaraḥ prabhuḥ /
Rām, Utt, 95, 18.2 naitad astīti coktvā sa tūṣṇīm āsīnmahāyaśāḥ //
Rām, Utt, 96, 5.1 lakṣmaṇena tathoktastu rāmaḥ pracalitendriyaḥ /
Rām, Utt, 96, 7.2 vasiṣṭhastu mahātejā vākyam etad uvāca ha //
Rām, Utt, 97, 4.1 tacchrutvā rāghaveṇoktaṃ sarvāḥ prakṛtayo bhṛśam /
Rām, Utt, 97, 9.1 tacchrutvā bharatenoktaṃ dṛṣṭvā cāpi hyadhomukhān /
Rām, Utt, 98, 13.2 uvāca vākyaṃ dharmajño dharmam evānucintayan //
Rām, Utt, 98, 15.1 na cānyad atra vaktavyaṃ dustaraṃ tava śāsanam /
Rām, Utt, 98, 21.2 vibhīṣaṇam athovāca madhuraṃ ślakṣṇayā girā //
Rām, Utt, 98, 23.1 prajāḥ saṃrakṣa dharmeṇa nottaraṃ vaktum arhasi //
Rām, Utt, 98, 24.1 tam evam uktvā kākutstho hanūmantam athābravīt /
Rām, Utt, 98, 26.1 tathaivam uktvā kākutsthaḥ sarvāṃstān ṛkṣavānarān /
Rām, Utt, 100, 14.1 atha viṣṇur mahātejāḥ pitāmaham uvāca ha /
Rām, Utt, 100, 20.1 tathoktavati deveśe gopratāram upāgatāḥ /
Saundarānanda
SaundĀ, 1, 28.2 muniḥ sa viyadutpatya tānuvāca nṛpātmajān //
SaundĀ, 1, 30.1 tataḥ paramamityuktvā śirobhiḥ praṇipatya ca /
SaundĀ, 1, 32.2 tānuvāca muniḥ sthitvā bhūmipālasutānidam //
SaundĀ, 2, 9.1 hitaṃ vipriyamapyukto yaḥ śuśrāva na cukṣubhe /
SaundĀ, 2, 44.2 vedaścāmnāyi satataṃ vedokto dharma eva ca //
SaundĀ, 3, 33.2 ślakṣṇamapi ca na jagāvahitaṃ hitamapyuvāca na ca paiśunāya yat //
SaundĀ, 4, 13.2 viśeṣakaṃ yāvadahaṃ karomītyuvāca kāntaṃ sa ca taṃ babhāra //
SaundĀ, 4, 37.1 ityevamuktaśca nipīḍitaśca tayāsavarṇasvanayā jagāda /
SaundĀ, 5, 10.1 ityevamuktaḥ praṇatena tena snehābhimānonmukhalocanena /
SaundĀ, 5, 21.2 kareṇa cakrāṅkatalena mūrdhni pasparśa caivedamuvāca cainam //
SaundĀ, 5, 33.1 ityevamuktaḥ sa tathāgatena sarveṣu bhūteṣvanukampakena /
SaundĀ, 5, 35.2 śanaistatastaṃ samupetya nando na pravrajiṣyāmyahamityuvāca //
SaundĀ, 5, 36.2 saṃśrutya tasmādapi tasya bhāvaṃ mahāmunirnandamuvāca bhūyaḥ //
SaundĀ, 5, 47.2 tathojjihīrṣuḥ khalu rāgaśalyaṃ tattvāmavocaṃ paruṣaṃ hitāya //
SaundĀ, 5, 48.2 tadvanmayoktaṃ pratikūlametattubhyaṃ hitodarkamanugrahāya //
SaundĀ, 5, 50.1 ityevamuktaḥ sa vināyakena hitaiṣiṇā kāruṇikena nandaḥ /
SaundĀ, 5, 50.2 kartāsmi sarvaṃ bhagavan vacaste tathā yathājñāpayasītyuvāca //
SaundĀ, 6, 17.1 bhaktiṃ sa buddhaṃ prati yām avocattasya prayātuṃ mayi so 'padeśaḥ /
SaundĀ, 6, 20.2 saṃbhrāntamāruhya ca tadvimānaṃ tāṃ strī sabāṣpā giramityuvāca //
SaundĀ, 6, 38.2 sā pṛṣṭhatastāṃ tu samāliliṅge pramṛjya cāśrūṇi vacāṃsyuvāca //
SaundĀ, 6, 44.1 ityevamuktāpi bahuprakāraṃ snehāttayā naiva dhṛtiṃ cakāra /
SaundĀ, 6, 44.2 athāparā tāṃ manaso 'nukūlaṃ kālopapannaṃ praṇayāduvāca //
SaundĀ, 8, 1.2 abhigamya śivena cakṣuṣā śramaṇaḥ kaściduvāca maitryā //
SaundĀ, 8, 4.1 tadiyaṃ yadi kāyikī rujā bhiṣaje tūrṇamanūnamucyatām /
SaundĀ, 8, 5.1 atha duḥkhamidaṃ manomayaṃ vada vakṣyāmi yadatra bheṣajam /
SaundĀ, 8, 6.1 nikhilena ca satyamucyatāṃ yadi vācyaṃ mayi saumya manyase /
SaundĀ, 8, 6.1 nikhilena ca satyamucyatāṃ yadi vācyaṃ mayi saumya manyase /
SaundĀ, 8, 22.2 śramaṇaḥ sa hitābhikāṅkṣayā guṇavad vākyamuvāca vipriyam //
SaundĀ, 9, 1.1 athaivamukto 'pi sa tena bhikṣuṇā jagāma naivopaśamaṃ priyāṃ prati /
SaundĀ, 9, 50.1 iti hitamapi bahvapīdamuktaḥ śrutamahatā śramaṇena tena nandaḥ /
SaundĀ, 10, 17.1 ityevamuktaḥ sugatena nandaḥ kṛtvā smitaṃ kiṃcididaṃ jagāda /
SaundĀ, 10, 47.2 rāgeṇa rāgaṃ pratihantukāmo munirvirāgo giramityuvāca //
SaundĀ, 10, 49.2 sagadgadaṃ kāmaviṣaktacetāḥ kṛtāñjalirvākyamuvāca nandaḥ //
SaundĀ, 11, 14.2 atrānunayamicchāmi vaktavyaṃ yadi manyase //
SaundĀ, 11, 20.1 yadi tāvadidaṃ satyaṃ vakṣyāmyatra yadauṣadham /
SaundĀ, 12, 12.2 kṛtvāñjalimuvācedaṃ hriyā kiṃcidavāṅmukhaḥ //
SaundĀ, 12, 36.1 ataśca hasta ityuktā mayā śraddhā viśeṣataḥ /
SaundĀ, 12, 39.1 punaśca bījamityuktā nimittaṃ śreyaso yadā /
SaundĀ, 12, 40.2 mayoktā kāryatastasmāttatra tatra tathā tathā //
SaundĀ, 13, 17.2 ājīvaḥ pṛthagevokto duḥśodhatvādayaṃ mayā //
SaundĀ, 13, 19.1 etāvacchīlamityuktamācāro 'yaṃ samāsataḥ /
SaundĀ, 13, 27.1 śīlanācchīlamityuktaṃ śīlanaṃ sevanādapi /
SaundĀ, 16, 53.1 pragrāhakaṃ yattu nimittamuktamuddhanyamāne hṛdi tanna sevyam /
SaundĀ, 16, 68.2 bhūyaśca tattaccaritaṃ viditvā vitarkahānāya vidhīnuvāca //
SaundĀ, 17, 70.2 karomi bhūyaḥ punaruktamasmai namo namo 'rhāya tathāgatāya //
SaundĀ, 18, 20.1 ityevamuktvā gurubāhumānyāt sarveṇa kāyena sa gāṃ nipannaḥ /
SaundĀ, 18, 39.2 staveṣu nindāsu ca nirvyapekṣaḥ kṛtāñjalirvākyamuvāca nandaḥ //
Saṅghabhedavastu
SBhedaV, 1, 11.1 ekānte niṣaṇṇāḥ sambahulāḥ kāpilavāstavāḥ śākyā bhagavantam idam avocan //
SBhedaV, 1, 84.1 athānyataraḥ sattvas taṃ sattvam idam avocat ehi tvaṃ bhoḥ sattva śālikāraṇāt samavasarāma iti //
SBhedaV, 1, 85.1 atha sa sattvas tam idam avocat pratijānīhi tvaṃ bhoḥ sattva svaṃ śālim ānīto mayā sāyaṃprātikaḥ śālir iti //
SBhedaV, 1, 88.1 athānyataraḥ sattvas taṃ sattvam idam avocat ehi tvaṃ bhoḥ sattva śālikāraṇāt samavasarāma iti //
SBhedaV, 1, 89.1 atha sa sattvas taṃ sattvam idam avocat pratijānīhi tvaṃ bhoḥ sattva svaṃ śālim ānīto mayā sa dvaiyahnikaṃ traiyahnikaṃ yāvat sāptāhikaṃ śālir iti //
SBhedaV, 1, 117.1 adrākṣīd anyataraḥ sattvaḥ taṃ sattvaṃ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādadānaṃ dṛṣṭvā ca punas taṃ sattvam idam avocat kasmāt tvam bhoḥ sattva tiṣṭhati sve śālau parakīyaṃ śālim ādatse gaccha bhos tvam sattva mā bhūya evaṃ kārṣir dvir api trir api sa sattvaḥ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādatte //
SBhedaV, 1, 118.1 adrākṣīt sa sattvaḥ taṃ sattvaṃ dvir api trir api tiṣṭhati sve śālau parakīyaṃ śālim adattam ādadānaṃ dṛṣṭvā ca punas taṃ sattvam idam avocat //
SBhedaV, 1, 121.1 atha te sattvās taṃ sattvam idam avocan kasmāt tvaṃ bhoḥ sattva tiṣṭhati sve śālau yāvat trir api parakīyaṃ śālim adattam ādatse gaccha tvaṃ bhoḥ sattva mā bhūya evaṃ kārṣir iti //
SBhedaV, 1, 122.1 atha sa sattvas tān sattvān idam avocat anenāsmi bhavantaḥ sattvena śālikāraṇād ākṛṣṭaḥ parākṛṣṭo yāvat parṣanmadhye api avadhyāyitaḥ //
SBhedaV, 1, 123.1 atha te sattvāḥ sattvam idam avocan kasmāt tvaṃ bhoḥ sattva sattvaṃ śālikāraṇād ākarṣasi parākarṣasi yāvat parṣanmadhye 'py avatarayasi gaccha tvaṃ bhoḥ sattva mā bhūya evaṃ kārṣīr iti //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 29.1 kāraṇasāmānye dravyakarmaṇāṃ karmākāraṇam uktam //
VaiśSū, 1, 2, 12.1 ekadravyavattvena dravyatvam uktam //
VaiśSū, 1, 2, 14.1 guṇe bhāvād guṇatvam uktam //
VaiśSū, 1, 2, 16.1 karmaṇi bhāvāt karmatvam uktam //
VaiśSū, 2, 1, 13.0 adravyavattvena nityatvamuktam //
VaiśSū, 7, 1, 1.0 uktā guṇāḥ //
VaiśSū, 7, 1, 2.0 guṇalakṣaṇaṃ coktam //
VaiśSū, 7, 1, 3.0 idamevaṃguṇam idam evaṃguṇamiti coktam //
VaiśSū, 7, 1, 7.0 etena nityeṣvanityatvamuktam //
VaiśSū, 8, 1, 3.0 jñānanirdeśe jñānaniṣpattiruktā //
Yogasūtra
YS, 4, 27.1 hānam eṣāṃ kleśavad uktam //
Śira'upaniṣad
ŚiraUpan, 1, 35.1 atha kasmād ucyate oṃkāraḥ yasmād uccāryamāṇa eva prāṇān ūrdhvam utkrāmayati tasmād ucyate oṃkāraḥ /
ŚiraUpan, 1, 35.1 atha kasmād ucyate oṃkāraḥ yasmād uccāryamāṇa eva prāṇān ūrdhvam utkrāmayati tasmād ucyate oṃkāraḥ /
ŚiraUpan, 1, 35.2 atha kasmād ucyate praṇavaḥ yasmād uccāryamāṇa eva ṛgyajuḥsāmātharvāṅgirasaṃ brahma brāhmaṇebhyaḥ praṇāmayati nāmayati ca tasmād ucyate praṇavaḥ /
ŚiraUpan, 1, 35.2 atha kasmād ucyate praṇavaḥ yasmād uccāryamāṇa eva ṛgyajuḥsāmātharvāṅgirasaṃ brahma brāhmaṇebhyaḥ praṇāmayati nāmayati ca tasmād ucyate praṇavaḥ /
ŚiraUpan, 1, 35.3 atha kasmād ucyate sarvavyāpī yasmād uccāryamāṇa eva yathā snehena palalapiṇḍam iva śāntarūpam otaprotam anuprāpto vyatiṣaktaś ca tasmād ucyate sarvavyāpī /
ŚiraUpan, 1, 35.3 atha kasmād ucyate sarvavyāpī yasmād uccāryamāṇa eva yathā snehena palalapiṇḍam iva śāntarūpam otaprotam anuprāpto vyatiṣaktaś ca tasmād ucyate sarvavyāpī /
ŚiraUpan, 1, 35.4 atha kasmād ucyate 'nantaḥ yasmād uccāryamāṇa eva tiryag ūrdhvam adhastāc cāsyānto nopalabhyate tasmād ucyate 'nantaḥ /
ŚiraUpan, 1, 35.4 atha kasmād ucyate 'nantaḥ yasmād uccāryamāṇa eva tiryag ūrdhvam adhastāc cāsyānto nopalabhyate tasmād ucyate 'nantaḥ /
ŚiraUpan, 1, 35.5 atha kasmād ucyate tāraṃ yasmād uccāryamāṇa eva garbhajanmavyādhijarāmaraṇasaṃsāramahābhayāt tārayati trāyate ca tasmād ucyate tāram /
ŚiraUpan, 1, 35.5 atha kasmād ucyate tāraṃ yasmād uccāryamāṇa eva garbhajanmavyādhijarāmaraṇasaṃsāramahābhayāt tārayati trāyate ca tasmād ucyate tāram /
ŚiraUpan, 1, 35.6 atha kasmād ucyate śuklaṃ yasmād uccāryamāṇa eva klandate klāmayati ca tasmād ucyate śuklam /
ŚiraUpan, 1, 35.6 atha kasmād ucyate śuklaṃ yasmād uccāryamāṇa eva klandate klāmayati ca tasmād ucyate śuklam /
ŚiraUpan, 1, 35.7 atha kasmād ucyate sūkṣmaṃ yasmād uccāryamāṇa eva sūkṣmo bhūtvā śarīrāṇy adhitiṣṭhati sarvāṇi cāṅgāny abhimṛśati tasmād ucyate sūkṣmam /
ŚiraUpan, 1, 35.7 atha kasmād ucyate sūkṣmaṃ yasmād uccāryamāṇa eva sūkṣmo bhūtvā śarīrāṇy adhitiṣṭhati sarvāṇi cāṅgāny abhimṛśati tasmād ucyate sūkṣmam /
ŚiraUpan, 1, 35.8 atha kasmād ucyate vaidyutaṃ yasmād uccāryamāṇa eva vyakte mahati tamasi dyotayati tasmād ucyate vaidyutam /
ŚiraUpan, 1, 35.8 atha kasmād ucyate vaidyutaṃ yasmād uccāryamāṇa eva vyakte mahati tamasi dyotayati tasmād ucyate vaidyutam /
ŚiraUpan, 1, 35.9 atha kasmād ucyate paraṃ brahma yasmāt param aparaṃ parāyaṇaṃ ca bṛhad bṛhatyā bṛṃhayati tasmād ucyate paraṃ brahma /
ŚiraUpan, 1, 35.9 atha kasmād ucyate paraṃ brahma yasmāt param aparaṃ parāyaṇaṃ ca bṛhad bṛhatyā bṛṃhayati tasmād ucyate paraṃ brahma /
ŚiraUpan, 1, 35.10 atha kasmād ucyate ekaḥ yaḥ sarvān prāṇān saṃbhakṣya saṃbhakṣaṇenājaḥ saṃsṛjati visṛjati tīrtham eke vrajanti tīrtham eke dakṣiṇāḥ pratyañca udañcaḥ prāñco 'bhivrajanty eke teṣāṃ sarveṣām iha saṃgatiḥ /
ŚiraUpan, 1, 35.11 sākaṃ sa eko bhūtaś carati prajānāṃ tasmād ucyate ekaḥ /
ŚiraUpan, 1, 35.12 atha kasmād ucyate rudraḥ yasmād ṛṣibhir nānyair bhaktair drutam asya rūpam upalabhyate tasmād ucyate rudraḥ /
ŚiraUpan, 1, 35.12 atha kasmād ucyate rudraḥ yasmād ṛṣibhir nānyair bhaktair drutam asya rūpam upalabhyate tasmād ucyate rudraḥ /
ŚiraUpan, 1, 35.13 atha kasmād ucyate īśānaḥ yaḥ sarvān devān īśate īśānībhir jananībhiś ca śaktibhiḥ /
ŚiraUpan, 1, 35.15 īśānam asya jagataḥ svadarśam īśānam indratasthuṣa iti tasmād ucyate īśānaḥ /
ŚiraUpan, 1, 35.16 atha kasmād ucyate bhagavān maheśvaraḥ yasmād bhaktājñānena bhajaty anugṛhṇāti ca vācaṃ saṃsṛjati visṛjati ca sarvān bhāvān parityajyātmajñānena yogaiśvaryeṇa mahati mahīyate tasmād ucyate bhagavān maheśvaraḥ tad etad rudracaritam //
ŚiraUpan, 1, 35.16 atha kasmād ucyate bhagavān maheśvaraḥ yasmād bhaktājñānena bhajaty anugṛhṇāti ca vācaṃ saṃsṛjati visṛjati ca sarvān bhāvān parityajyātmajñānena yogaiśvaryeṇa mahati mahīyate tasmād ucyate bhagavān maheśvaraḥ tad etad rudracaritam //
ŚiraUpan, 1, 43.0 akṣarāt saṃjāyate kālaḥ kālād vyāpaka ucyate //
Abhidharmakośa
AbhidhKo, 1, 11.2 mahābhūtānyupādāya sa hyavijñaptirucyate //
AbhidhKo, 1, 13.1 pṛthivī varṇasaṃsthānamucyate lokasaṃjñayā /
AbhidhKo, 1, 22.1 skandheṣvasaṃskṛtaṃ noktamarthāyogāt kramaḥ punaḥ /
AbhidhKo, 1, 24.2 ekamāyatanaṃ rūpamekaṃ dharmākhyamucyate //
AbhidhKo, 1, 27.2 pratipādyā yathokteṣu sampradhārya svalakṣaṇam //
AbhidhKo, 2, 17.1 ekādaśabhirarhattvamuktaṃ tvekasya saṃbhavāt /
AbhidhKo, 5, 2.1 ṣaḍrāgabhedātsaptoktāḥ bhavarāgo dvidhātujaḥ /
AbhidhKo, 5, 25.1 sarvakālāstitā uktatvāt dvayāt sadviṣayāt phalāt /
AbhidhKo, 5, 38.1 yathoktā eva sāvidyā dvidhā dṛṣṭivivecanāt /
Agnipurāṇa
AgniPur, 1, 3.1 ṛṣaya ūcuḥ /
AgniPur, 1, 4.1 sūta uvāca /
AgniPur, 1, 7.1 vyāsa uvāca /
AgniPur, 1, 8.1 vasiṣṭha uvāca /
AgniPur, 1, 8.2 dvaividhyaṃ brahma vakṣyāmi śṛṇu vyāsākhilānugam /
AgniPur, 1, 10.1 agninoktaṃ purāṇam yad āgneyaṃ brahmasaṃmitam /
AgniPur, 1, 12.1 vasiṣṭha uvāca /
AgniPur, 1, 13.1 agnir uvāca /
AgniPur, 1, 18.2 viṣṇunoktaṃ yathā mahyaṃ devebhyo brahmaṇā purā /
AgniPur, 2, 1.1 vaśiṣṭha uvāca /
AgniPur, 2, 2.1 agnir uvāca /
AgniPur, 2, 2.2 matsyāvatāraṃ vakṣye 'haṃ vasiṣṭha śṛṇu vai hareḥ /
AgniPur, 2, 8.2 ūce dehi bṛhat sthānaṃ prākṣipaccāmbudhau tataḥ //
AgniPur, 2, 11.1 manunokto 'bravīnmatsyo manuṃ vai pālane ratam /
AgniPur, 2, 14.1 ityuktvāntardadhe matsyo manuḥ kālapratīkṣakaḥ /
AgniPur, 3, 1.1 agnir uvāca /
AgniPur, 3, 1.2 vakṣye kūrmāvatāraṃ ca śrutvā pāpapraṇāśanam /
AgniPur, 3, 2.2 stutvā kṣīrābdhigaṃ viṣṇum ūcuḥ pālaya cāsurāt //
AgniPur, 3, 6.1 viṣṇūktāṃ saṃvidaṃ kṛtvā daityaiḥ kṣīrābdhimāgatāḥ /
AgniPur, 3, 14.1 tathetyuktvā haristebhyo gṛhītvāpāyayatsurān /
AgniPur, 3, 17.2 strīrūpaṃ samparityajya hareṇoktaḥ pradarśaya //
AgniPur, 4, 1.1 agnir uvāca /
AgniPur, 4, 1.2 avatāraṃ varāhasya vakṣye 'haṃ pāpanāśanam /
AgniPur, 4, 12.1 vakṣye paraśurāmasya cāvatāraṃ śṛṇu dvija /
AgniPur, 5, 1.1 agnir uvāca /
AgniPur, 5, 1.2 rāmāyaṇamahaṃ vakṣye nāradenoditaṃ purā /
AgniPur, 5, 2.1 nārada uvāca /
AgniPur, 6, 1.1 nārada uvāca /
AgniPur, 6, 1.3 rājā daśaratho rāmam uvāca śṛṇu rāghava //
AgniPur, 6, 5.1 pitrādivacanaṃ śrutvā tathetyuktvā sa rāghavaḥ /
AgniPur, 6, 6.1 rājovāca vasiṣṭhādīn rāmarājyābhiṣecane /
AgniPur, 6, 6.2 sambhārān saṃbhavantu sma ity uktvā kaikeyīṃ gataḥ //
AgniPur, 6, 10.1 kubjayoktaṃ ca tac chrutvā ekamābharaṇaṃ dadau /
AgniPur, 6, 10.2 uvāca me yathā rāmas tathā me bharataḥ sutaḥ //
AgniPur, 6, 16.2 uvāca sadupāyaṃ me kaccittaṃ kārayiṣyati //
AgniPur, 6, 18.1 dadarśa kekayīṃ ruṣṭām uvāca kathamīdṛśī /
AgniPur, 6, 20.1 satyaṃ brūhīti sovāca nṛpaṃ mahyaṃ dadāsi cet /
AgniPur, 6, 40.2 kathāmuktvātha hā rāmam uktvā rājā divaṃgataḥ //
AgniPur, 6, 40.2 kathāmuktvātha hā rāmam uktvā rājā divaṃgataḥ //
AgniPur, 6, 45.2 vaśiṣṭhādyair janair ukto rājyaṃ kurviti so 'bravīt //
AgniPur, 6, 49.2 rāmokto bharataścāyān nandigrāme sthito balī //
AgniPur, 7, 1.1 nārada uvāca /
AgniPur, 7, 5.1 etau ca bhakṣayiṣyāmi ity uktvā taṃ samudyatā /
AgniPur, 7, 5.2 tasyā nāsāṃ ca karṇau ca rāmokto lakṣmaṇo 'chinat //
AgniPur, 7, 8.1 kharastatheti tāmuktvā caturdaśasahasrakaiḥ /
AgniPur, 7, 17.1 saumitriḥ sītayokto 'tha viruddhaṃ rāmamāgataḥ /
AgniPur, 8, 1.1 nārada uvāca /
AgniPur, 8, 6.1 tadābravīttaṃ rāmoktaṃ lakṣmaṇo vraja rāghavam /
AgniPur, 8, 8.1 ityuktvā sa gato rāmaṃ natvovāca harīśvaraḥ /
AgniPur, 8, 8.1 ityuktvā sa gato rāmaṃ natvovāca harīśvaraḥ /
AgniPur, 8, 10.1 ityuktā vānarāḥ pūrvapaścimottaramārgagāḥ /
AgniPur, 8, 12.2 ūcurvṛthā mariṣyāmo jaṭāyurdhanya eva saḥ //
AgniPur, 9, 1.1 nārada uvāca /
AgniPur, 9, 10.2 bhūyo 'gre copaviṣṭaṃ tam uvāca yadi jīvati //
AgniPur, 9, 13.1 uvāca māṃ yathā rāmo nayecchīghraṃ tathā kuru /
AgniPur, 9, 18.2 uvāca rāvaṇaḥ kastvaṃ mārutiḥ prāha rāvaṇam //
AgniPur, 9, 23.2 kathaṃ dṛṣṭvā tvayā sītā kimuvāca ca māṃ prati //
AgniPur, 9, 30.1 bhedayāmāsa rāmaṃ ca uvācābdhiḥ samāgataḥ /
AgniPur, 10, 1.1 nārada uvāca /
AgniPur, 10, 1.2 rāmoktaścāṅgado gatvā rāvaṇaṃ prāha jānakī /
AgniPur, 10, 13.1 ityuktvā vānarān sarvān kumbhakarṇo mamarda ha /
AgniPur, 10, 22.2 indrokto mātalī rāmaṃ rathasthaṃ pracakāra tam //
AgniPur, 11, 1.1 nārada uvāca /
AgniPur, 11, 6.1 ityuktvā te gatā viprā agastyādyā namaskṛtāḥ /
AgniPur, 11, 6.2 devaprārthitarāmoktaḥ śatrughno lavaṇārdanaḥ //
AgniPur, 11, 7.1 abhūt pūrmathurā kācit rāmokto bharato 'vadhīt /
AgniPur, 11, 13.1 agnir uvāca /
AgniPur, 12, 1.1 agnir uvāca /
AgniPur, 12, 12.1 ityuktvā sā ca śumbhādīn hatvendreṇa ca saṃstutā /
AgniPur, 12, 22.2 rathastho mathurāṃ cāgāt kaṃsoktākrūrasaṃstutaḥ //
AgniPur, 12, 31.1 devagandharvayakṣāṇāṃ tā uvāca janārdanaḥ /
AgniPur, 12, 37.2 papoṣa sā taṃ covāca ratiste 'haṃ patirmama //
AgniPur, 13, 1.1 agnir uvāca /
AgniPur, 13, 19.1 bhrātrā duḥśāsanenoktaḥ karṇena prāptabhūtinā /
AgniPur, 14, 1.1 agnir uvāca /
AgniPur, 14, 2.1 pārthaṃ hy uvāca bhagavānnaśocyā bhīṣmamukhyakāḥ /
AgniPur, 14, 4.1 kṛṣṇokto 'thārjuno 'yudhyadrathastho vādyaśabdavān /
AgniPur, 14, 8.2 śikhaṇḍī drupadokto 'strair vavarṣa jalado yathā //
AgniPur, 14, 10.1 vasūkto vasulokāya śaraśayyāgataḥ sthitaḥ /
AgniPur, 14, 14.1 hato 'śvatthāmā cetyukte droṇaḥ śastrāṇi cātyajat /
AgniPur, 15, 1.1 agnir uvāca /
AgniPur, 16, 1.1 agnir uvāca /
AgniPur, 16, 1.2 vakṣye buddhāvatāraṃ ca paṭhataḥ śṛṇvato 'rthadam /
AgniPur, 17, 1.1 agnir uvāca /
AgniPur, 17, 1.2 jagatsargādikān krīḍān viṣṇor vakṣye 'dhunā śṛṇu /
AgniPur, 18, 1.1 agnir uvāca /
AgniPur, 19, 1.1 agnir uvāca /
AgniPur, 20, 1.1 agnir uvāca /
AgniPur, 20, 21.2 bhīmamugraṃ mahādevamuvāca sa pitāmahaḥ //
AgniPur, 20, 23.1 ṛṣibhyo nāradādyuktāḥ pūjāḥ snānādipūrvikāḥ /
AgniPur, 21, 1.1 nārada uvāca /
AgniPur, 21, 1.2 sāmānyapūjāṃ viṣṇvādervakṣye mantrāṃś ca sarvadān /
AgniPur, 248, 1.1 agnir uvāca /
AgniPur, 248, 3.2 ṛjumāyāvibhedena bhūyo dvividhamucyate //
AgniPur, 248, 10.2 trivitastyantarāsthānam etad vaiśākham ucyate //
AgniPur, 249, 1.1 agnir uvāca /
AgniPur, 250, 1.1 agnir uvāca /
Amarakośa
AKośa, 1, 2.2 sampūrṇam ucyate vargair nāmaliṅgānuśāsanam //
AKośa, 1, 303.1 uktaṃ svarvyomadikkāladhīśabdādi sanāṭyakam /
AKośa, 2, 340.2 striyām sphicau kaṭiprothāvupastho vakṣyamāṇayoḥ //
Amaruśataka
AmaruŚ, 1, 17.1 caraṇapatanapratyākhyānātprasādaparāṅmukhe nibhṛtakitavācāretyuktvā ruṣā paruṣīkṛte /
AmaruŚ, 1, 22.2 ityukte kva tad ityudīrya sahasā tatsampramārṣṭuṃ mayā sāśliṣṭā rabhasena tatsukhavaśāttanvyāpi tad vismṛtam //
AmaruŚ, 1, 35.2 iti nigadati nāthe tiryagāmīlitākṣyā nayanajalamanalpaṃ muktamuktaṃ na kiṃcit //
AmaruŚ, 1, 41.2 mugdhe duṣkarametad ityatitarāmuktvā sahāsaṃ balād āliṅgya chalitāsmi tena kitavenādya pradoṣāgame //
AmaruŚ, 1, 50.1 nabhasi jaladalakṣmīṃ sambhṛtāṃ vīkṣya diṣṭyā prasarasi yadi kāntetyardhamuktvā kathaṃcit /
AmaruŚ, 1, 56.2 noktaḥ kasmād iti navavadhūceṣṭitaṃ cintayantī paścāttāpaṃ vahati taruṇī premṇi jāte rasajñā //
AmaruŚ, 1, 62.1 lagnā nāṃśukapallave bhujalatā na dvāradeśe 'rpitā no vā pādatale tayā nipatitaṃ tiṣṭheti noktaṃ vacaḥ /
AmaruŚ, 1, 94.2 sāṭopaṃ ratikelikālasarasaṃ ramyaṃ kimapyādarād yatpītaṃ sutanormayā vadanakaṃ vaktuṃ na tatpāryate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 35.2 tantrasyāsya paraṃ cāto vakṣyate 'dhyāyasaṃgrahaḥ //
AHS, Sū., 1, 39.1 sūtrasthānam ime 'dhyāyās triṃśacchārīram ucyate /
AHS, Sū., 4, 4.1 mukhena viṭpravṛttiś ca pūrvoktāś cāmayāḥ smṛtāḥ /
AHS, Sū., 6, 172.2 vargitair annaleśo 'yam ukto nityopayogikaḥ //
AHS, Sū., 7, 53.1 āhāro varṇitas tatra tatra tatra ca vakṣyate /
AHS, Sū., 11, 15.2 saṃjñāmohas tathā śleṣmavṛddhyuktāmayasambhavaḥ //
AHS, Sū., 12, 31.2 śakyaṃ naikaikaśo vaktum ataḥ sāmānyam ucyate //
AHS, Sū., 12, 31.2 śakyaṃ naikaikaśo vaktum ataḥ sāmānyam ucyate //
AHS, Sū., 12, 54.2 ity aśeṣāmayavyāpi yad uktaṃ doṣalakṣaṇam //
AHS, Sū., 12, 74.1 vakṣyante 'taḥ paraṃ doṣā vṛddhikṣayavibhedataḥ /
AHS, Sū., 14, 19.1 atisthaulyātikārśyādīn vakṣyante te ca sauṣadhāḥ /
AHS, Sū., 16, 16.2 yathoktahetvabhāvācca nācchapeyo vicāraṇā //
AHS, Sū., 17, 20.1 stambhitaḥ syād bale labdhe yathoktāmayasaṃkṣayāt /
AHS, Sū., 18, 42.2 samyagviriktam enaṃ ca vamanoktena yojayet //
AHS, Sū., 24, 13.1 puṭapākaṃ prayuñjīta pūrvokteṣveva yakṣmasu /
AHS, Sū., 25, 4.1 vikalpya kalpayet buddhyā yathāsthūlaṃ tu vakṣyate /
AHS, Sū., 25, 39.1 svaṃ svam uktāni yantrāṇi meḍhraśuddhyañjanādiṣu /
AHS, Sū., 27, 17.2 gṛdhrasyām iva viśvācyāṃ yathoktānām adarśane //
AHS, Sū., 28, 17.1 marmanaṣṭaṃ pṛthaṅ noktaṃ teṣāṃ māṃsādisaṃśrayāt /
AHS, Sū., 29, 32.1 tataḥ snehadinehoktaṃ tasyācāraṃ samādiśet /
AHS, Sū., 29, 61.3 svastikaṃ karṇakakṣādistaneṣūktaṃ ca saṃdhiṣu /
AHS, Sū., 29, 80.2 tais tairupāyaiḥ prayataścikitsed ālocayan vistaram uttaroktam //
AHS, Śār., 1, 16.1 peyaṃ kuṇapapūyāsre candanaṃ vakṣyate tu yat /
AHS, Śār., 1, 67.2 bahusnehā yavāgūr vā pūrvoktaṃ cānuvāsanam //
AHS, Śār., 1, 97.1 jīrṇe snātā pibet peyāṃ pūrvoktauṣadhasādhitām /
AHS, Śār., 2, 6.1 rasair vā jāṅgalaiḥ śuddhivarjaṃ cāsroktam ācaret /
AHS, Śār., 2, 26.1 mantrair yogair jarāyūktair mūḍhagarbho na cet patet /
AHS, Śār., 3, 117.2 balapramāṇajñānārthaṃ sārāṇy uktāni dehinām //
AHS, Śār., 4, 63.2 iṣṭāni marmāṇyanyeṣāṃ caturdhoktāḥ sirās tu yāḥ //
AHS, Śār., 5, 43.1 chāyāṅgāt sambhavatyuktā praticchāyeti sā punaḥ /
AHS, Śār., 5, 49.2 prabhoktā taijasī sarvā sā tu saptavidhā smṛtā //
AHS, Śār., 6, 28.1 dadhyakṣatādi nirgacchad vakṣyamāṇaṃ ca maṅgalam /
AHS, Śār., 6, 40.1 ityuktaṃ dūtaśakunaṃ svapnān ūrdhvaṃ pracakṣate /
AHS, Śār., 6, 74.1 śarīrasya tataḥ sthānaṃ śārīram idam ucyate //
AHS, Nidānasthāna, 1, 9.2 sā bhidyate yathātraiva vakṣyante 'ṣṭau jvarā iti //
AHS, Nidānasthāna, 2, 23.2 nidānoktānupaśayo viparītopaśāyitā /
AHS, Nidānasthāna, 5, 36.1 sarvaliṅgā malaiḥ sarvai riṣṭoktā yā ca tāṃ tyajet /
AHS, Nidānasthāna, 5, 39.1 teṣāṃ gulmanidānoktaiḥ samutthānaiśca saṃbhavaḥ /
AHS, Nidānasthāna, 5, 49.2 pralāpaścittavibhraṃśas tṛḍgrahoktās tathāmayāḥ //
AHS, Nidānasthāna, 5, 57.1 tṛṣṇā rasakṣayoktena lakṣaṇena kṣayātmikā /
AHS, Nidānasthāna, 6, 2.1 tīkṣṇādayo viṣe 'pyuktāścittopaplāvino guṇāḥ /
AHS, Nidānasthāna, 7, 1.4 arśāṃsi tasmād ucyante gudamārganirodhataḥ //
AHS, Nidānasthāna, 7, 10.1 doṣaprakopahetus tu prāg uktas tena sādite /
AHS, Nidānasthāna, 7, 24.1 kṛtsnairupadravair grasto yathoktair marmapīḍanaiḥ /
AHS, Nidānasthāna, 7, 56.1 meḍhrādiṣvapi vakṣyante yathāsvaṃ nābhijāni tu /
AHS, Nidānasthāna, 8, 29.2 vibhāge 'ṅgasya ye coktā viṣamādyās trayo 'gnayaḥ //
AHS, Nidānasthāna, 9, 31.2 aśmarītulyarug granthir mūtragranthiḥ sa ucyate //
AHS, Nidānasthāna, 9, 33.1 bhasmodakapratīkāśaṃ mūtraśukraṃ tad ucyate /
AHS, Nidānasthāna, 9, 40.2 nidānalakṣaṇairūrdhvaṃ vakṣyante 'tipravṛttijāḥ //
AHS, Nidānasthāna, 10, 34.2 vidradhir vakṣyate 'nyatra tatrādyaṃ piṭikātrayam //
AHS, Nidānasthāna, 11, 41.1 gulma ityucyate vastinābhihṛtpārśvasaṃśrayaḥ /
AHS, Nidānasthāna, 12, 44.1 sirāntardhānam udakajaṭharoktaṃ ca lakṣaṇam /
AHS, Nidānasthāna, 12, 45.2 sarvaṃ ca jātasalilaṃ riṣṭoktopadravānvitam //
AHS, Nidānasthāna, 13, 1.3 pittapradhānāḥ kupitā yathoktaiḥ kopanair malāḥ /
AHS, Nidānasthāna, 13, 4.1 yato 'taḥ pāṇḍurityuktaḥ sa rogas tena gauravam /
AHS, Nidānasthāna, 13, 56.1 duṣprabodho 'śnute nidrāṃ so 'gnivisarpa ucyate /
AHS, Nidānasthāna, 14, 32.1 riṣṭoktaṃ yacca yaccāsthimajjaśukrasamāśrayam /
AHS, Nidānasthāna, 15, 3.2 tasyoktaṃ doṣavijñāne karma prākṛtavaikṛtam //
AHS, Nidānasthāna, 15, 5.1 tasyocyate vibhāgena sanidānaṃ salakṣaṇam /
AHS, Nidānasthāna, 15, 55.1 viśvācī gṛdhrasī coktā khallis tīvrarujānvite /
AHS, Nidānasthāna, 16, 56.2 viśeṣāj jīvitaṃ prāṇa udāno balam ucyate //
AHS, Cikitsitasthāna, 1, 21.1 snehoktam ācāravidhiṃ sarvaśaścānupālayet /
AHS, Cikitsitasthāna, 1, 98.1 śodhanārhasya vamanaṃ prāg uktaṃ tasya yojayet /
AHS, Cikitsitasthāna, 1, 125.1 ye ca siddhiṣu vakṣyante vastayo jvaranāśanāḥ /
AHS, Cikitsitasthāna, 1, 131.1 sūtroktaiśca gaṇais tais tair madhurāmlakaṣāyakaiḥ /
AHS, Cikitsitasthāna, 1, 143.2 dhūpān agurujān yāṃśca vakṣyante viṣamajvare //
AHS, Cikitsitasthāna, 1, 152.2 jvare vibhajya vātādīn yaścānantaram ucyate //
AHS, Cikitsitasthāna, 1, 164.2 dhūpanasyāñjanottrāsā ye coktāścittavaikṛte //
AHS, Cikitsitasthāna, 1, 167.2 kuryād yathāsvam uktaṃ ca raktamokṣādi sādhanam //
AHS, Cikitsitasthāna, 1, 168.1 grahotthe bhūtavidyoktaṃ balimantrādi sādhanam /
AHS, Cikitsitasthāna, 2, 14.1 mantho jvarokto drākṣādiḥ pittaghnair vā phalaiḥ kṛtaḥ /
AHS, Cikitsitasthāna, 2, 17.2 ardhārdhair vihitāḥ peyā vakṣyante pādayaugikāḥ //
AHS, Cikitsitasthāna, 2, 21.2 annasvarūpavijñāne yad uktaṃ laghuśītalam //
AHS, Cikitsitasthāna, 2, 22.1 pūrvoktam ambu pānīyaṃ pañcamūlena vā śṛtam /
AHS, Cikitsitasthāna, 2, 35.1 ye ca pittajvare coktāḥ kaṣāyās tāṃśca yojayet /
AHS, Cikitsitasthāna, 2, 48.1 kaṣāyayogān pūrvoktān kṣīrekṣvādirasāplutān /
AHS, Cikitsitasthāna, 3, 18.2 hidhmāśvāsoktadhūmāṃśca kṣīramāṃsarasāśanaḥ //
AHS, Cikitsitasthāna, 3, 53.2 pibejjvaroktaṃ pathyādi saśṛṅgīkaṃ ca pācanam //
AHS, Cikitsitasthāna, 3, 126.2 yakṣmoktaḥ kṣatināṃ śasto grāhī śakṛti tu drave //
AHS, Cikitsitasthāna, 3, 140.2 rasāyanaṃ vasiṣṭhoktam etat pūrvaguṇādhikam //
AHS, Cikitsitasthāna, 3, 178.2 kṣayakāse 'pi te yojyā vakṣyate yacca yakṣmaṇi //
AHS, Cikitsitasthāna, 4, 15.2 utkārikopanāhaiśca svedādhyāyoktabheṣajaiḥ //
AHS, Cikitsitasthāna, 5, 53.2 pibeccūrṇaṃ ca pūrvoktaṃ hareṇvādyuṣṇavāriṇā //
AHS, Cikitsitasthāna, 5, 83.3 daivavyapāśrayaṃ tattad atharvoktaṃ ca pūjitam //
AHS, Cikitsitasthāna, 6, 45.1 kṣatapittajvaroktaṃ ca bāhyāntaḥ parimārjanam /
AHS, Cikitsitasthāna, 6, 67.1 dāhajvaroktā lepādyā nirīhatvaṃ manoratiḥ /
AHS, Cikitsitasthāna, 7, 53.2 ato 'sya vakṣyate yogo yaḥ sukhāyaiva kevalam //
AHS, Cikitsitasthāna, 7, 107.2 kuryāt kriyāṃ yathoktāṃ ca yathādoṣabalodayam //
AHS, Cikitsitasthāna, 8, 6.2 śalākayotpīḍya bhiṣag yathoktavidhinā dahet //
AHS, Cikitsitasthāna, 8, 52.1 kramo 'yaṃ bhinnaśakṛtāṃ vakṣyate gāḍhavarcasām /
AHS, Cikitsitasthāna, 8, 162.1 śuṣkeṣu bhallātakam agryam uktaṃ bhaiṣajyam ārdreṣu tu vatsakatvak /
AHS, Cikitsitasthāna, 9, 96.1 picchāvastiṃ tadā tasya pūrvoktam upakalpayet /
AHS, Cikitsitasthāna, 9, 103.1 śleṣmātīsāre vātoktaṃ viśeṣād āmapācanam /
AHS, Cikitsitasthāna, 9, 115.2 bhojyo vātātisāroktair yathāvasthaṃ khalādibhiḥ //
AHS, Cikitsitasthāna, 9, 117.1 kṣīṇe śleṣmaṇi pūrvoktam amlaṃ lākṣādi ṣaṭpalam /
AHS, Cikitsitasthāna, 10, 1.4 atīsāroktavidhinā tasyāmaṃ ca vipācayet //
AHS, Cikitsitasthāna, 10, 44.2 pittagrahaṇyāṃ tat peyaṃ kuṣṭhoktaṃ tiktakaṃ ca yat //
AHS, Cikitsitasthāna, 10, 74.2 vyādhimuktasya mande 'gnau sarpireva tu dīpanam //
AHS, Cikitsitasthāna, 14, 26.1 ṣaṭpalaṃ vā pibet sarpir yad uktaṃ rājayakṣmaṇi /
AHS, Cikitsitasthāna, 14, 62.1 kalpoktaṃ raktapittoktaṃ gulme rūkṣoṣṇaje punaḥ /
AHS, Cikitsitasthāna, 14, 62.1 kalpoktaṃ raktapittoktaṃ gulme rūkṣoṣṇaje punaḥ /
AHS, Cikitsitasthāna, 14, 66.1 pibed vā tailvakaṃ sarpir yaccoktaṃ pittavidradhau /
AHS, Cikitsitasthāna, 14, 85.2 yathoktāṃ ghaṭikāṃ nyasyed gṛhīte 'panayecca tām //
AHS, Cikitsitasthāna, 14, 100.1 nirūhān kalpasiddhyuktān yojayed gulmanāśanān /
AHS, Cikitsitasthāna, 14, 102.2 arśo'śmarīgrahaṇyuktāḥ kṣārā yojyāḥ kapholbaṇe //
AHS, Cikitsitasthāna, 16, 55.1 drākṣālehaṃ ca pūrvoktaṃ sarpīṃṣi madhurāṇi ca /
AHS, Cikitsitasthāna, 16, 57.2 pāṇḍurogeṣu kuśalaḥ śophoktaṃ ca kriyākramam //
AHS, Cikitsitasthāna, 17, 41.1 iti nijam adhikṛtya pathyam uktaṃ kṣatajanite kṣatajaṃ viśodhanīyam /
AHS, Cikitsitasthāna, 18, 31.1 dhūmair virekaiḥ śirasaḥ pūrvoktair gulmabhedanaiḥ /
AHS, Cikitsitasthāna, 19, 85.2 takronmiśraḥ syāddharidrā ca lepo dadrūṣūkto mūlakotthaṃ ca bījam //
AHS, Cikitsitasthāna, 20, 24.1 śiroroganiṣedhoktam ācaren mūrdhageṣvanu /
AHS, Cikitsitasthāna, 21, 21.1 viriktaṃ pratibhuktaṃ ca pūrvoktāṃ kārayet kriyām /
AHS, Cikitsitasthāna, 21, 37.2 pibed vā śleṣmapavanahṛdrogoktaṃ ca śasyate //
AHS, Cikitsitasthāna, 22, 48.1 kṛtvā tatrāḍhyavātoktaṃ vātaśoṇitikaṃ tataḥ /
AHS, Cikitsitasthāna, 22, 60.2 mahāsneho 'sthimajjasthe pūrvoktaṃ retasāvṛte //
AHS, Cikitsitasthāna, 22, 72.1 raktāvṛte 'pi tadvacca khuḍoktaṃ yacca bheṣajam /
AHS, Kalpasiddhisthāna, 3, 32.2 tajjīvādānam ityuktam ādatte jīvitaṃ yataḥ //
AHS, Kalpasiddhisthāna, 4, 19.2 vakṣye mṛdūn snehakṛto nirūhān sukhocitānāṃ prasṛtaiḥ pṛthak tu //
AHS, Kalpasiddhisthāna, 4, 20.2 karmaṇā viplutānāṃ ca vakṣyāmi prasṛtaiḥ pṛthak //
AHS, Kalpasiddhisthāna, 4, 26.2 siddhavastīn ato vakṣye sarvadā yān prayojayet //
AHS, Kalpasiddhisthāna, 4, 54.1 doṣaghnāḥ saparīhārā vakṣyante snehavastayaḥ /
AHS, Kalpasiddhisthāna, 5, 28.2 siddhir vastyāpadām evaṃ snehavastes tu vakṣyate //
AHS, Kalpasiddhisthāna, 6, 29.1 tulā palaśataṃ tāni viṃśatir bhāra ucyate /
AHS, Utt., 1, 24.1 tataḥ prakṛtibhedoktarūpairāyuḥparīkṣaṇam /
AHS, Utt., 1, 37.2 pūrvoktaṃ yojayet kṣīram annaṃ ca laghu bṛṃhaṇam //
AHS, Utt., 1, 48.2 catvāra ete pādoktāḥ prāśā madhughṛtaplutāḥ //
AHS, Utt., 3, 59.1 ghṛtāni bhūtavidyāyāṃ vakṣyante yāni tāni ca /
AHS, Utt., 3, 61.3 bālāmayaniṣedhoktabheṣajaiḥ samupācaret //
AHS, Utt., 5, 53.1 yaccānantarayoḥ kiṃcid vakṣyate 'dhyāyayor hitam /
AHS, Utt., 5, 53.2 yaccoktam iha tat sarvaṃ prayuñjīta parasparam //
AHS, Utt., 6, 46.1 vidhyet sirāṃ yathoktāṃ vā tṛptaṃ medyāmiṣasya vā /
AHS, Utt., 8, 1.3 sarvaroganidānoktairahitaiḥ kupitā malāḥ /
AHS, Utt., 9, 7.1 yathāsvam uktairanu ca prakṣālyoṣṇena vāriṇā /
AHS, Utt., 10, 21.1 navotthaṃ tad api dravyairarmoktaṃ yacca pañcadhā /
AHS, Utt., 10, 31.3 pañcetyuktā gadāḥ kṛṣṇe sādhyāsādhyavibhāgataḥ //
AHS, Utt., 11, 5.1 kurvīta cākṣipākoktaṃ sarvaṃ karma yathāvidhi /
AHS, Utt., 11, 13.1 armoktaṃ pañcadhā tatra tanu dhūmāvilaṃ ca yat /
AHS, Utt., 14, 29.2 manthoktāṃ ca kriyāṃ kuryād vedhe rūḍhe 'ñjanaṃ mṛdu //
AHS, Utt., 15, 17.2 uktaḥ śuṣkādipāko 'yaṃ saśophaḥ syāt tribhir malaiḥ //
AHS, Utt., 15, 23.1 amloṣito 'yam ityuktā gadāḥ ṣoḍaśa sarvagāḥ /
AHS, Utt., 16, 46.2 cikitsā pṛthag eteṣāṃ svaṃsvam uktātha vakṣyate //
AHS, Utt., 16, 46.2 cikitsā pṛthag eteṣāṃ svaṃsvam uktātha vakṣyate //
AHS, Utt., 17, 26.2 pañcaviṃśatirityuktāḥ karṇarogā vibhāgataḥ //
AHS, Utt., 18, 22.1 nādabādhiryayoḥ kuryād vātaśūloktam auṣadham /
AHS, Utt., 18, 36.2 pittotthakarṇaśūloktaṃ kartavyaṃ kṣatavidradhau //
AHS, Utt., 18, 44.2 siddham abhyañjane tailaṃ visarpoktaghṛtāni ca //
AHS, Utt., 19, 9.1 kaṇḍūḥ śrotrākṣināsāsu pittoktaṃ cātra lakṣaṇam /
AHS, Utt., 19, 10.1 yathoktopadravādhikyāt sa sarvendriyatāpanaḥ /
AHS, Utt., 21, 3.2 tatra khaṇḍauṣṭha ityukto vātenauṣṭho dvidhā kṛtaḥ //
AHS, Utt., 21, 15.1 danto 'dhiko 'dhidantākhyaḥ sa coktaḥ khalu vardhanaḥ /
AHS, Utt., 21, 20.1 pralūnaḥ pūyaraktasrut sa coktaḥ kṛmidantakaḥ /
AHS, Utt., 21, 27.1 mahāsuṣira ityukto viśīrṇadvijabandhanaḥ /
AHS, Utt., 21, 65.1 vaktre sarvatra cetyuktāḥ pañcasaptatirāmayāḥ /
AHS, Utt., 22, 18.2 kapālikāyām apyevaṃ harṣoktaṃ ca samācaret //
AHS, Utt., 22, 42.2 kuryād vātauṣṭhakopoktaṃ kaṇṭakeṣvanilātmasu //
AHS, Utt., 22, 81.1 śītādopakuśoktaṃ ca nāvanādi ca śīlayet /
AHS, Utt., 23, 20.1 sūryāvartaḥ sa ityuktā daśa rogāḥ śirogatāḥ /
AHS, Utt., 23, 20.2 śirasyeva ca vakṣyante kapāle vyādhayo nava //
AHS, Utt., 25, 51.1 chinnāśca saṃdhayo yeṣāṃ yathoktair ye ca śodhanaiḥ /
AHS, Utt., 25, 64.1 vraṇinaḥ śastrakarmoktaṃ pathyāpathyānnam ādiśet /
AHS, Utt., 26, 1.4 anantairapi tairaṅgam ucyate juṣṭam aṣṭadhā //
AHS, Utt., 26, 13.2 saptāhād gatavege tu pūrvoktaṃ vidhim ācaret //
AHS, Utt., 26, 14.1 prāyaḥ sāmānyakarmedaṃ vakṣyate tu pṛthak pṛthak /
AHS, Utt., 26, 15.2 sīvanaṃ vidhinoktena bandhanaṃ cānu pīḍanam //
AHS, Utt., 26, 56.1 pakvaṃ sadyovraṇeṣūktaṃ tailaṃ ropaṇam uttamam /
AHS, Utt., 27, 30.2 uktair vidhānair buddhyā ca yathāsvaṃ sthānam ānayet //
AHS, Utt., 28, 27.2 parikṣepiṇi cāpyevaṃ nāḍyuktaiḥ kṣārasūtrakaiḥ //
AHS, Utt., 28, 43.1 bhagandareṣveṣa viśeṣa uktaḥ śeṣāṇi tu vyañjanasādhanāni /
AHS, Utt., 32, 33.2 prasuptau vātakuṣṭhoktaṃ kuryād dāhaṃ ca vahninā /
AHS, Utt., 32, 33.3 utkoṭhe kaphapittoktaṃ koṭhe sarvaṃ ca kauṣṭhikam //
AHS, Utt., 34, 12.2 kramaḥ pittavisarpoktaḥ puṣkaravyūḍhayor hitaḥ //
AHS, Utt., 36, 2.1 vyāsato yonibhedena nocyante 'nupayoginaḥ /
AHS, Utt., 36, 9.2 daśanti sarpāsteṣūktaṃ viṣādhikyaṃ yathottaram //
AHS, Utt., 36, 17.2 glānir moho 'tisāro vā tacchaṅkāviṣam ucyate //
AHS, Utt., 36, 76.1 pibeccaturthe pūrvoktāṃ yavāgūṃ vamane kṛte /
AHS, Utt., 37, 14.2 uṣṭradhūmaḥ sa evokto rātricārācca rātrikaḥ //
AHS, Utt., 39, 144.1 vātātapasahā yogā vakṣyante 'to viśeṣataḥ /
AHS, Utt., 39, 175.2 gṛhṇāti sakṛd apyuktam aviluptasmṛtīndriyaḥ //
AHS, Utt., 39, 177.1 uktāni śakyāni phalānvitāni yugānurūpāṇi rasāyanāni /
AHS, Utt., 40, 5.2 śarīrakṣayarakṣārthaṃ vājīkaraṇam ucyate //
AHS, Utt., 40, 35.2 manaso harṣaṇaṃ yacca tat sarvaṃ vṛṣyam ucyate //
AHS, Utt., 40, 66.1 yad uktaṃ sarvasaṃpattiyuktayāpi cikitsayā /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 2.8 teṣu vakṣyamāṇahemādilavaṇāntaṃ prāyeṇa bhaumam /
ASaṃ, 1, 22, 2.14 tattu punardaivākhyamuktaṃ ca niyatāniyatabhedena prāk /
ASaṃ, 1, 22, 9.1 pariṇāmaḥ punaḥ kāla ucyate so'pi śītoṣṇavarṣabhedāttridhā /
ASaṃ, 1, 22, 12.7 tān yathāyathameva vakṣyamāṇān upalakṣayet /
Bhallaṭaśataka
BhallŚ, 1, 19.1 so 'pūrvaḥ rasanāviparyayavidhistat karṇayoś cāpalaṃ dṛṣṭiḥ sā madavismṛtasvaparadik kiṃ bhūyasoktena vā /
BhallŚ, 1, 50.1 saṃvittir asty atha guṇāḥ pratibhānti loke taddhi praśastam iha kasya kim ucyatāṃ vā /
BhallŚ, 1, 69.1 tṛṇamaṇer manujasya ca tattvataḥ kim ubhayor vipulāśayatocyate /
BhallŚ, 1, 90.1 anīrṣyā śrotāro mama vacasi ced vacmi tad ahaṃ svapakṣād bhetavyaṃ na tu bahu vipakṣāt prabhavataḥ /
Bodhicaryāvatāra
BoCA, 1, 2.1 na hi kiṃcidapūrvamatra vācyaṃ na ca saṃgrathanakauśalaṃ mamāsti /
BoCA, 1, 9.1 bhavacārakabandhano varākaḥ sugatānāṃ suta ucyate kṣaṇena /
BoCA, 1, 14.2 yasyānuśaṃsān amitān uvāca maitreyanāthaḥ sudhanāya dhīmān //
BoCA, 1, 20.1 idaṃ subāhupṛcchāyāṃ sopapattikamuktavān /
BoCA, 1, 31.2 avyāpāritasādhustu bodhisattvaḥ kimucyatām //
BoCA, 4, 5.2 sa preto bhavatītyuktam alpamātre'pi vastuni //
BoCA, 4, 48.1 evaṃ viniścitya karomi yatnaṃ yathoktaśikṣāpratipattihetoḥ /
BoCA, 5, 42.2 dānakāle tu śīlasya yasmāduktamupekṣaṇam //
BoCA, 5, 48.2 na kartavyaṃ na vaktavyaṃ sthātavyaṃ kāṣṭhavattadā //
BoCA, 5, 52.2 vaktumicchati me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat //
BoCA, 5, 103.2 etac cānyac ca buddhoktaṃ jñeyaṃ sūtrāntavācanāt //
BoCA, 6, 104.2 sa eva kāraṇaṃ tasya sa kathaṃ vighna ucyate //
BoCA, 6, 105.2 na ca pravrājake prāpte pravrajyāvighna ucyate //
BoCA, 7, 2.1 kiṃ vīryaṃ kuśalotsāhastadvipakṣaḥ ka ucyate /
BoCA, 7, 17.2 yasmāttathāgataḥ satyaṃ satyavādīdamuktavān //
BoCA, 8, 24.1 na bālaḥ kasyacinmitramiti coktaṃ tathāgataiḥ /
BoCA, 8, 130.1 bahunā vā kimuktena dṛśyatāmidamantaram /
BoCA, 8, 168.1 athaivamucyamāne'pi cittaṃ nedaṃ kariṣyasi /
BoCA, 9, 2.2 buddheragocarastattvaṃ buddhiḥ saṃvṛtirucyate //
BoCA, 9, 17.2 uktaṃ ca lokanāthena cittaṃ cittaṃ na paśyati //
BoCA, 9, 30.1 grāhyamuktaṃ yadā cittaṃ tadā sarve tathāgatāḥ /
BoCA, 9, 50.1 yatsūtre'vataredvākyaṃ tac ced buddhoktamiṣyate /
BoCA, 9, 67.1 anyadrūpamasatyaṃ cen nijaṃ tadrūpamucyatām /
BoCA, 9, 109.2 yathāprasiddhamāśritya vicāraḥ sarva ucyate //
BoCA, 9, 111.2 nirāśrayatvān nodeti tac ca nirvāṇamucyate //
BoCA, 9, 121.2 acintyasya ca kartṛtvam apyacintyaṃ kimucyate //
BoCA, 9, 128.2 pradhānamiti kathyante viṣamairjagaducyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 6.1 ciraṃ pālayatas tasya prajāḥ śāstoktakāriṇaḥ /
BKŚS, 1, 31.2 bālo 'yam uktety enaṃ brāhmaṇaḥ kupito 'bravīt //
BKŚS, 1, 32.2 śrutismṛtivid ity etad uvāca brāhmaṇī patim //
BKŚS, 1, 35.1 tatas tāv ūcatus trastau satrāsaṃ nṛpacoditau /
BKŚS, 1, 56.1 sa cāvocat pratīhārī nivāryantām amī mama /
BKŚS, 1, 68.2 yena loke ta ucyante viyātāḥ pitṛśikṣakāḥ //
BKŚS, 1, 69.1 etāvat tu mayā vācyaṃ pitryaṃ siṃhāsanaṃ tvayā /
BKŚS, 1, 79.1 baddhāñjalir athovāca kiṃcin namitakaṃdharaḥ /
BKŚS, 1, 85.1 itīdaṃ prakṛtīr uktvā pālakaṃ punar abravīt /
BKŚS, 1, 88.1 gopālas tam athovāca bhaviṣyati yuvā yadā /
BKŚS, 2, 13.1 rāgādimantaḥ puruṣās tair uktā hy apramāṇatā /
BKŚS, 2, 15.2 mantrinau jātasaṃtrāsau taṃ kadācid avocatām //
BKŚS, 2, 27.2 pānopakaraṇaṃ sarvaṃ sajjam evety avocatām //
BKŚS, 2, 40.2 nivartayitukāmo 'ham āsannān idam uktavān //
BKŚS, 2, 43.2 phalam iṣṭam aniṣṭaṃ vā pūjyair atrocyatām iti //
BKŚS, 2, 51.2 sakampavacano 'vocan nīcaiś cañcalabhīrukaḥ //
BKŚS, 2, 53.1 aniṣṭam api vaktavyaṃ svanuṣṭhānapratikriyam /
BKŚS, 2, 56.1 ity uktaḥ kṣitipālena vyāhartum upacakrame /
BKŚS, 2, 61.1 yathājñāpayasīty uktvā badhnan parikaraṃ dvijān /
BKŚS, 2, 85.1 tayoktaṃ svayam eva tvaṃ kiṃ na karṣasi kandukam /
BKŚS, 2, 86.1 tataḥ paśyeti tām uktvā tad utkṣipya nṛpāsanam /
BKŚS, 2, 88.2 uvāca rājaputro 'yam adya rajye 'bhiṣicyatām //
BKŚS, 2, 89.1 yuṣmatsamakṣam ukto 'haṃ bhrātrā jyeṣṭhena gacchatā /
BKŚS, 2, 91.2 sabhāyām ānatāṅgāyāṃ na kaścid kiṃcid uktavān //
BKŚS, 3, 21.1 tayoktam ātapaś caṇḍaḥ saṃtāpayati mām iti /
BKŚS, 3, 54.2 nāradāgnir uvācedaṃ mlānam utpalahastakam //
BKŚS, 3, 63.1 yadi vijñāpayantīṃ māṃ nānyathā vaktum iṣyasi /
BKŚS, 3, 64.1 athoktaṃ janarājena yad icchasi tad ucyatām /
BKŚS, 3, 64.1 athoktaṃ janarājena yad icchasi tad ucyatām /
BKŚS, 3, 65.2 atiprasāda ity uktvā abravīt surasamañjarī //
BKŚS, 3, 67.1 itīdaṃ nṛpatiḥ śrutvā tām uvāca kṛtasmitaḥ /
BKŚS, 3, 79.1 sā tāv uvāca saṃbhrāntā gatvāsitagiriṃ laghu /
BKŚS, 3, 89.1 muñceti ca mayoktaḥ san yadāyaṃ na vimuktavān /
BKŚS, 3, 90.2 kim ity avocad etena yan me dārā hṛtā iti //
BKŚS, 3, 110.2 ācāram anugacchadbhir asmābhir idam ucyate //
BKŚS, 3, 116.1 atha brūhīti pṛṣṭaḥ sann uvācāvantivardhanaḥ /
BKŚS, 3, 117.1 athojjhitāsanaḥ sabhyān uvācotpalahastakaḥ /
BKŚS, 3, 120.1 uktaś caivam uvācāyaṃ ninditāṃ kaḥ sacetanaḥ /
BKŚS, 3, 120.1 uktaś caivam uvācāyaṃ ninditāṃ kaḥ sacetanaḥ /
BKŚS, 3, 123.1 kāśyapas tam athāvocad avasanno 'si khecara /
BKŚS, 4, 12.1 ity uktvā vadane tasya paṭūbhūtvā sarasvatī /
BKŚS, 4, 29.2 svāgataṃ rājajihvāyā ity avocat kṛtasmitā //
BKŚS, 4, 31.1 devādeśe tu kathite tayoktaṃ paṭulajjayā /
BKŚS, 4, 63.1 kva devīty uktayākhyātam udyāne putrakasya sā /
BKŚS, 4, 71.1 tam avocat samīpasthaḥ śanair yaugandharāyaṇaḥ /
BKŚS, 4, 75.1 athedaṃ nīyakair uktaṃ yuktaṃ śrutvā mahībhujā /
BKŚS, 4, 82.1 athāvocad asau deva yathāttha na tad anyathā /
BKŚS, 4, 111.2 krīto yavāḍhakena tvam iti yāvan na vakṣyasi //
BKŚS, 4, 114.1 ity uktvāntarhite deve pratibuddhā dadarśa sā /
BKŚS, 4, 123.1 anuktapūrvavacanam uktavantam athābruvam /
BKŚS, 5, 13.1 uktā ca nanu bālāsi mṛṇālītantukomalā /
BKŚS, 5, 20.1 sā mām uktavatī vācā gambhīrasukumārayā /
BKŚS, 5, 58.1 sa vihasyoktavān pūrṇaḥ svāminas te manorathaḥ /
BKŚS, 5, 99.1 tau mām avocatāṃ devi mā bhaiṣīr ayam āśramaḥ /
BKŚS, 5, 100.1 āgaccha nanu pāvas tvāṃ tatrety ukte gatā satī /
BKŚS, 5, 115.1 pṛṣṭenodayenoktam aham ājñāpitas tvayā /
BKŚS, 5, 121.1 ahaṃ tān uktavān asmi mā palāyadhvam āsyatām /
BKŚS, 5, 123.2 tena mā bhaiṣṭa ḍhaukadhvam iti tān aham uktavān //
BKŚS, 5, 136.1 ity uktvā mama tair vaktre paṭāntenāvaguṇṭhite /
BKŚS, 5, 138.1 vasiṣṭhas tam athāvocad upāyo 'yaṃ mayā kṛtaḥ /
BKŚS, 5, 147.1 uktaś caiṣa vasiṣṭhena na tvayāsmiṃs tapovane /
BKŚS, 5, 158.2 deva evāyam ity uktvā praṇāmaṃ kartum udyataḥ //
BKŚS, 5, 169.1 tair uktaṃ na samādiṣṭā vasiṣṭhena vayaṃ tataḥ /
BKŚS, 5, 172.2 pūjayitvā tad udyānaṃ nāmnāvocan mṛgājinam //
BKŚS, 5, 176.2 māgadhīm uktavān pṛccha dohadaṃ bhaginīm iti //
BKŚS, 5, 185.1 strībhiś ca dohadaṃ pṛṣṭā kṛcchrād uktavatī hriyā /
BKŚS, 5, 191.1 athovāca hasann uccaiḥ krīḍāśīlo vasantakaḥ /
BKŚS, 5, 195.1 yaugandharāyaṇenoktaṃ kim atra paricintyate /
BKŚS, 5, 211.1 atha pukvasakenoktaṃ pariṣvajya kuṭumbinīm /
BKŚS, 5, 217.1 atha pukvasakenoktaṃ karmedaṃ viśvakarmaṇaḥ /
BKŚS, 5, 218.2 gṛhyatām iti tenokte viśvilenoktam om iti //
BKŚS, 5, 218.2 gṛhyatām iti tenokte viśvilenoktam om iti //
BKŚS, 5, 246.1 sa vihasya nṛpeṇokto mā bhaiṣīr duhitus tava /
BKŚS, 5, 256.2 na gṛhṇāti sma vakti sma gurur me labhatām iti //
BKŚS, 5, 257.1 evam uktvā mahāseno mahatā dhanarāśinā /
BKŚS, 5, 262.1 rājñā tu kupitenoktaṃ nedaṃ lokavaco mṛṣā /
BKŚS, 5, 273.2 atāḍayad avocac ca yantram āyojyatām iti //
BKŚS, 5, 278.1 atha tenoktaṃ manye te varākā grāmyaśilpikāḥ /
BKŚS, 5, 279.1 ity uktvā garuḍākāram acireṇa cakāra saḥ /
BKŚS, 5, 282.1 avocat sā ca rājānam aryaputra tvayā vinā /
BKŚS, 5, 283.1 evaṃ devī bravītīti rājñokte śilpinoditam /
BKŚS, 5, 312.1 tatroktaṃ pūrṇabhadreṇa yakṣeṇāgasi tucchake /
BKŚS, 6, 3.1 atha sambhūya gaṇakair uktaṃ gaṇitajātakaiḥ /
BKŚS, 6, 20.1 kiṃ kiṃ tāteti tātena sa pṛṣṭa idam uktavān /
BKŚS, 7, 5.1 ehīti sā nṛpeṇoktā na atimantharavikramā /
BKŚS, 7, 28.1 tapantakam athāvocat karṇakuṇḍalavṛttinā /
BKŚS, 7, 36.1 jñāyatāṃ gomukhaḥ kveti mayokte marubhūtikaḥ /
BKŚS, 7, 36.2 unmattakaḥ sa saṃvṛtta ity avocad gatāgataḥ //
BKŚS, 7, 38.1 tatas tapantako gatvā punar āgatya coktavān /
BKŚS, 7, 44.1 kaccit svastho 'si bhadreti mayoktaḥ sann abhāṣata /
BKŚS, 7, 51.2 acikitsyaś ca saṃvṛtta ity avocat tapantakaḥ //
BKŚS, 7, 55.1 uktaṃ ca na tvayā tāta bālena vāsmadādayaḥ /
BKŚS, 7, 60.1 uktaṃ cājāgarūkasya mandabuddheḥ sukhātmanaḥ /
BKŚS, 7, 63.1 mayoktaṃ suhṛdaḥ pṛṣṭvā yanno niṣpadyate hitam /
BKŚS, 7, 66.1 ity uktvā nirgate tasmin suhṛdaḥ pṛṣṭavān aham /
BKŚS, 7, 67.1 tato hariśikhenoktaṃ na me gamanam īpsitam /
BKŚS, 7, 70.1 tvaṃ kim āttheti pṛṣṭaḥ sann avocan marubhūtikaḥ /
BKŚS, 7, 70.2 yuktaṃ hariśikhenoktam ity etac ca tapantakaḥ //
BKŚS, 7, 71.1 athoktavān smitamukhaḥ sāsūya iva gomukhaḥ /
BKŚS, 7, 74.1 yac ca rājoditaṃ vakṣye nāsti ced āsyatām iti /
BKŚS, 7, 77.2 yac coktaṃ dharmaśāstreṇa tat tāvad avadhīyatām //
BKŚS, 7, 80.1 tac ca me gomukhenoktaṃ praviṣṭaṃ hṛdayaṃ yataḥ /
BKŚS, 7, 81.1 punaś ca gomukhenoktaṃ yātrāṃ lokasya gacchataḥ /
BKŚS, 8, 6.1 atha māṃ gomukho 'vocad aryaputra kim āsyate /
BKŚS, 8, 18.1 atha māṃ gomukho 'vocat srastena mukuṭena vaḥ /
BKŚS, 8, 34.1 tenoktaṃ bhrātṛjāyā me kīdṛśī cintyamekhalā /
BKŚS, 8, 35.1 siṃhaśatrur avocat taṃ śivaṃ naḥ sakale kule /
BKŚS, 8, 38.2 nivṛtte gomukhenoktam aho tātena śobhitam //
BKŚS, 8, 45.1 tenoktam aham apy etān na jānāmi pitā tu me /
BKŚS, 8, 53.1 mayoktaṃ na mayaiko 'pi hataḥ kṣiptas tu yaḥ śaraḥ /
BKŚS, 8, 54.1 atha tenoktam etasya śararājasya pūjanam /
BKŚS, 9, 9.1 asau hariśikhenoktaḥ sarvam eva bhavādṛśām /
BKŚS, 9, 10.1 paśya duḥśraddadhāneti tam uktvā marubhūtikaḥ /
BKŚS, 9, 11.1 tato hariśikhenoktaṃ kṛtvā hasitam ulbaṇam /
BKŚS, 9, 14.1 tenoktaṃ puline santi sikatāḥ kiṃ tad adbhutam /
BKŚS, 9, 14.2 nety ukte tena dṛṣṭvā tu pulinaṃ gomukho 'bravīt //
BKŚS, 9, 16.1 uktaṃ hariśikhenāpi yady āścaryaṃ padadvayam /
BKŚS, 9, 17.1 tenoktaṃ sānubandhāsu nāścaryaṃ padakoṭiṣu /
BKŚS, 9, 18.1 tenoktaṃ yadi śeṣāṇi parāmṛṣṭāni pāṇinā /
BKŚS, 9, 18.2 bhaveyur iti tenoktaṃ tataḥ syād eva vālukā //
BKŚS, 9, 20.2 nivarteteti tenokte parṇākīrṇā mahī bhavet //
BKŚS, 9, 21.1 kasya tarhīti tenokte divyasyety abravīt sa tam /
BKŚS, 9, 25.1 bhārākrāntaḥ sa cety ukte bhūyo hariśikho 'bravīt /
BKŚS, 9, 32.2 tena nāgarakenāpi bhāvyam ity etad uktavān //
BKŚS, 9, 33.1 kathaṃ vettheti pṛṣṭaś ca sa vihasyedam uktavān /
BKŚS, 9, 34.2 yeyaṃ nāgarakair uktā sā nāgarakatā matā //
BKŚS, 9, 45.1 dṛṣṭvā ca gomukhenoktam atraivāste sa kāmukaḥ /
BKŚS, 9, 48.2 nāsty asāv atra kāmīti saśiraḥkampam uktavān //
BKŚS, 9, 49.1 tato hariśikhenoktaṃ pūrvam astīti bhāṣase /
BKŚS, 9, 50.1 tenoktam idam atrastaṃ niṣkrāntaṃ mādhavīgṛhāt /
BKŚS, 9, 69.1 jīvitaḥ kena baddho 'ham ity athāhaṃ tam uktavān /
BKŚS, 9, 70.1 tenoktaṃ kiṃ ca yuṣmākam aryaputro 'pi vidyate /
BKŚS, 9, 70.2 āmeti ca mayā prokte tenoktaṃ na sa mānuṣaḥ //
BKŚS, 9, 72.1 mayoktam aryaputreṇa vayam ājñāpitā yathā /
BKŚS, 9, 74.2 viniśvasya ca tenoktaṃ dainyagadgadayā girā //
BKŚS, 9, 80.1 tato hariśikhenoktam uktaṃ vṛṣasutena yat /
BKŚS, 9, 80.1 tato hariśikhenoktam uktaṃ vṛṣasutena yat /
BKŚS, 9, 84.1 ekadā kauśikenoktā varaṃ brūhīti sābravīt /
BKŚS, 9, 88.1 tenoktaṃ cakravartitvaṃ na te paśyāmi putraka /
BKŚS, 9, 89.1 mayoktaṃ mama yaḥ svāmī sa mahyaṃ kathyatām iti /
BKŚS, 9, 89.2 tenoktaṃ cakravartī yaḥ sa cāpy anviṣyatām iti //
BKŚS, 9, 90.1 mayoktaṃ cakravartitvaṃ yaiś cihnair avagamyate /
BKŚS, 9, 91.1 tenoktaṃ śatruṇā baddhaṃ yas tvāṃ śaṅkubhir āyasaiḥ /
BKŚS, 9, 107.1 smartavyaḥ saṃkaṭe cāham ity uktvā naḥ praṇamya ca /
BKŚS, 10, 6.2 dṛṣṭvā hariśikhaṃ vākyam avocan marubhūtikaḥ //
BKŚS, 10, 8.1 tenoktaṃ kim ihāścaryam anupāsitasādhunā /
BKŚS, 10, 11.1 tenoktaṃ dharmamitrārthā yataḥ kāmaprayojanāḥ /
BKŚS, 10, 17.1 tataḥ krodhād vihasyedam avocan marubhūtikaḥ /
BKŚS, 10, 20.1 tenoktaṃ dṛḍhamūḍho 'si na kiṃcid api budhyase /
BKŚS, 10, 26.1 tenoktam aryaputrāya bravīmi yadi pṛcchati /
BKŚS, 10, 27.1 atha baddhāñjaliḥ prahvo māvocan marubhūtikaḥ /
BKŚS, 10, 32.2 paśyasīti tato devi trayam ity aham uktavān //
BKŚS, 10, 33.1 kiṃ punas trayam ity ukte devyai kathitavān aham /
BKŚS, 10, 34.1 atha devyā vihasyoktaṃ cetasyaḥ khalu gomukhaḥ /
BKŚS, 10, 55.1 hastyārohaṃ rathāroho vidhārya ratham uktavān /
BKŚS, 10, 56.1 tenoktam anyato yātu cetasyādhyāsito rathaḥ /
BKŚS, 10, 58.1 avocam atha yantāraṃ na nāma yadi necchati /
BKŚS, 10, 59.1 evaṃ nāmeti coktvā saḥ parivartitavān ratham /
BKŚS, 10, 59.2 cetasyāvāsamadhyena tvāṃ nayāmīti coktavān //
BKŚS, 10, 73.1 avocam atha yantāram aśobhanam anuṣṭhitam /
BKŚS, 10, 74.1 tenoktaṃ mā trasīr veśān nedaṃ mātaṅgapakṣaṇam /
BKŚS, 10, 76.1 mayā tu pura ity ukte tvaritaḥ sārathī ratham /
BKŚS, 10, 88.1 uktaḥ sārathinā cāsmi praṇayaṃ praṇayījanaḥ /
BKŚS, 10, 102.2 prayuktaratnapuṣpārgham avocan mām atha striyaḥ //
BKŚS, 10, 119.1 tayoktaṃ kuśalī rājā devyau cāntaḥpurāṇi ca /
BKŚS, 10, 121.2 mayā kuśalam ity uktaṃ mām apṛcchad asau punaḥ //
BKŚS, 10, 123.1 mayoktam aryaputrasya prāvīṇyaṃ gajanītiṣu /
BKŚS, 10, 135.1 mayoktaṃ devatābhyo 'pi guravo guravo yataḥ /
BKŚS, 10, 148.1 tayoktaṃ rathasaṃkṣobhajātakhedasya vakṣasaḥ /
BKŚS, 10, 161.1 uktaś cāryaduhitrāham adhīrāḥ suhṛdas tava /
BKŚS, 10, 162.1 tataḥ pratiṣṭhamānaṃ mām avocat padmadevikā /
BKŚS, 10, 163.1 tayoktaṃ kathayiṣyāmi punar apy āgatāya te /
BKŚS, 10, 167.1 na kiṃcid api sāvocan mayā pṛṣṭāsakṛd yadā /
BKŚS, 10, 168.1 tatra caikā pramṛjyāsraṃ mām avocat sacetanam /
BKŚS, 10, 179.1 evam uktābravīd evam evaṃ nāma nigadyatām /
BKŚS, 10, 198.1 tayoktam ananujñātaiḥ putri gantuṃ na labhyate /
BKŚS, 10, 214.1 yad etad ucyate loke sarvathā na tad anyathā /
BKŚS, 10, 257.2 phalena jñāsyasīty uktvā prastāvāvahito 'bhavam //
BKŚS, 10, 271.1 tenoktaṃ nartanācāryāv aspardhetāṃ parasparam /
BKŚS, 10, 271.2 tvatpravīṇo 'ham ity uktau tau ca bhūpatinā kila //
BKŚS, 11, 3.2 nṛtyācāryau namaskṛtya mahīpālam avocatām //
BKŚS, 11, 11.1 avocaṃ gomukhaṃ cedaṃ jīyamānāṃ priyām aham /
BKŚS, 11, 12.1 tenoktam icchayā gantum āgantuṃ vā na labhyate /
BKŚS, 11, 22.1 tenoktam aparaḥ kaścit pratyayārthaṃ visarjyatām /
BKŚS, 11, 23.2 marubhūtika evātra yogya ityayam uktavān //
BKŚS, 11, 30.1 tenoktam āvayos tāvad veśamadhyena gacchatoḥ /
BKŚS, 11, 33.1 tatraikā dārikāvocad dārikāḥ paśyatādbhutam /
BKŚS, 11, 41.2 uktavān paśyatānarthaṃ doṣo bhūto guṇo 'pi naḥ //
BKŚS, 11, 43.1 tadā ca guṇavidveṣī jano vaktā bhaved yathā /
BKŚS, 11, 53.1 tataḥ sā gomukhenoktā draṣṭum icchati vaḥ priyaḥ /
BKŚS, 11, 54.1 tayoktaṃ kumbhakārāṇāṃ koṭir vasati vaḥ pure /
BKŚS, 11, 55.1 tenoktaṃ kena vānītā mudrā vā mṛttikāmayī /
BKŚS, 11, 62.1 tenoktaṃ kim ihākhyeyaṃ taruṇo nanu dārakaḥ /
BKŚS, 11, 65.1 mayoktaṃ gomukhas tāvad ekākī praviśatv iti /
BKŚS, 11, 65.2 sa praviśyoktavān dvāre devī kiṃ vidhṛteti mām //
BKŚS, 11, 66.2 kuru nāgarakaṃ tāvat tvaṃ mām ity aham uktavān //
BKŚS, 11, 67.1 tenoktaṃ yuddhavelāyāṃ damyante turagā iti /
BKŚS, 11, 69.1 saṃkṣepatas tu vakṣyāmi yad yad devī kariṣyati /
BKŚS, 11, 70.2 sukhaṃ supyāstam ity uktvā yathāsvaṃ sasuhṛdgataḥ //
BKŚS, 11, 80.1 mayoktaṃ gomukho gatvā yuṣmān vijñāpayiṣyati /
BKŚS, 11, 85.2 yadā noktavatī kiṃcit tadānyā dārikābravīt //
BKŚS, 11, 89.1 mayoktam aham apy aṅgaṃ tvadviyogarujāturam /
BKŚS, 11, 91.1 tataḥ sambhāṣya suhṛdāv avocan marubhūtikaḥ /
BKŚS, 11, 92.1 tato hariśikhenoktaṃ kvāsau saṃprati gomukhaḥ /
BKŚS, 11, 93.2 abravīd gomukho vakti kiṃ mayātaḥ prayojanam //
BKŚS, 11, 95.1 tato hariśikhenoktaḥ kruddhena marubhūtikaḥ /
BKŚS, 11, 105.2 śālīnena mayāpy uktaṃ modako dīyatām iti //
BKŚS, 12, 5.2 nāsti naḥ svāminīty uktvā devyor nipatitā puraḥ //
BKŚS, 12, 49.1 tena vanditasaṃdhyena cirād uktaṃ nanu priye /
BKŚS, 12, 50.1 atha sā śrutam ity uktvā svasminn āśramapādape /
BKŚS, 12, 52.2 devatāvocad amṛtām amṛteneva siñcatī //
BKŚS, 12, 79.2 vṛttāntaḥ kathitaś cāyam athokto dhanadena saḥ //
BKŚS, 13, 6.1 mayoktam ananujñātas tātapādair guṇān api /
BKŚS, 13, 12.1 tayoktam aparāpy ekā śuktir āsvādyatāṃ tataḥ /
BKŚS, 13, 17.2 ghrātvā hariśikho veśma saṃbhrāntamatir uktavān //
BKŚS, 13, 19.1 sa mayoktaḥ sakhe sakhyā tavāhaṃ pāyito balāt /
BKŚS, 13, 21.1 mayoktam aryapādeṣu samitreṣu samāśatam /
BKŚS, 13, 22.1 tenoktaṃ mantrisacivair vijñāpyaṃ kāryam āgatam /
BKŚS, 13, 24.2 punar uktapriyālāpo mām avandata gomukhaḥ //
BKŚS, 13, 27.1 tenoktaṃ mūrkha naivedaṃ madasāmarthyajṛmbhitam /
BKŚS, 13, 31.1 mayoktaṃ bhaṇa paśyāmas tvayā kasmāc ciraṃ sthitam /
BKŚS, 13, 32.1 tenoktaṃ vayam āhūya māgadhyā rājasaṃnidhau /
BKŚS, 14, 7.2 ārādhayitum ārabdhau tayā coktaṃ prasannayā //
BKŚS, 14, 17.1 tenoktaṃ palitaṃ dṛṣṭvā manaḥputrikavaṃśajāḥ /
BKŚS, 14, 25.2 uktā vegavatī mātrā pitaraṃ praṇatābravīt //
BKŚS, 14, 27.1 tenoktaṃ yena yenārtho durlabhenāpi kenacit /
BKŚS, 14, 33.1 tayoktaṃ nāsti me śaktir gantum ākāśavartmanā /
BKŚS, 14, 35.2 tena coktāṅkam āropya mātaḥ kiṃ dīyatām iti //
BKŚS, 14, 36.1 tayoktaṃ dehi me vidyāṃ mahārāja sasādhanām /
BKŚS, 14, 41.1 tenoktam api dāsyāmi tvarase kim akāraṇam /
BKŚS, 14, 55.1 tābhyām uktaṃ sa evāyaṃ tathā cetthaṃ ca dṛśyate /
BKŚS, 14, 56.1 vandyatāṃ ca pitety uktā vandamānārdracakṣuṣā /
BKŚS, 14, 60.1 tābhyām uktam aśakyaṃ tad guṇāḍhyenāpi śaṃsitum /
BKŚS, 14, 61.2 vidyālābhārtham ity uktaṃ tasmai tābhyāṃ savistaram //
BKŚS, 14, 62.1 tenoktam acirād eṣā labdhavidyā gamiṣyati /
BKŚS, 14, 66.2 mā rājadārike bhaiṣīr ity uktvā parivāritā //
BKŚS, 14, 68.1 te tv ālokya tam uddeśam avocann uccakaistarām /
BKŚS, 14, 72.2 viśrāntam upagamyedam avocaṃs taṃ tapasvinaḥ //
BKŚS, 14, 74.1 tenoktaṃ yadi ca prītā no bhavanto 'nujānate /
BKŚS, 14, 78.1 evam uktvā tatas tasyās tat sarvaṃ kṛtavān pitā /
BKŚS, 14, 86.2 balād bhoktum upakrāntas tayā coktaṃ sphurad ruṣā //
BKŚS, 14, 102.1 tayā tūktaṃ mayā nedam ātmaduḥkhena rudyate /
BKŚS, 14, 110.1 atha kṣaṇam iva dhyātvā tayoktaṃ smayamānayā /
BKŚS, 14, 115.1 ity uktājjukayā kṣipraṃ nabhasāham ihāgatā /
BKŚS, 15, 3.1 asau hariśikhenoktaḥ suṣṭhu khalv asi paṇḍitaḥ /
BKŚS, 15, 4.1 athoktaṃ tena matto 'sti bhavān evātipaṇḍitaḥ /
BKŚS, 15, 14.1 devena tu vihasyoktam evam astu kim āsyate /
BKŚS, 15, 21.1 śvaśrūs te māṃ khalīkṛtya sāntarhāsam avocata /
BKŚS, 15, 25.1 ity uktvālambhito bhīmām ardhacandraparaṃparām /
BKŚS, 15, 31.1 tayā tu katham apy uktaṃ sphuṭitasmitacandrikam /
BKŚS, 15, 35.2 tvarāvān skhaladālāpo mām avocat tapantakaḥ //
BKŚS, 15, 46.1 tayoktaṃ dhīragaṇikā vaktrasaṃkrāntavākyayā /
BKŚS, 15, 58.1 tato hariśikhenoktam aho nāgarako bhavān /
BKŚS, 15, 62.1 mayoktaṃ yasya yasyāś ca pānaṃ saha na duṣyati /
BKŚS, 15, 64.1 bhāryayā gomukhasyoktaṃ yadi labhyaḥ svayaṃgrahaḥ /
BKŚS, 15, 75.1 atha tena vihasyoktaṃ sādhu kṣatriyakuñjara /
BKŚS, 15, 110.1 tenoktaṃ svagṛhān gatvā kṛtvā dāraparigraham /
BKŚS, 15, 111.1 tair uktam aparā kācid dakṣiṇā mṛgyatām iti /
BKŚS, 15, 111.2 tenoktam alam etena graheṇa bhavatām iti //
BKŚS, 15, 117.1 kadācid ekatenoktau gāḥ samprekṣya dvitatritau /
BKŚS, 15, 120.1 athovāca dvitaḥ prīto yuktam āryeṇa cintitam /
BKŚS, 15, 121.1 ekatas tu tritaṃ dṛṣṭvā tūṣṇīm āsīnam uktavān /
BKŚS, 15, 122.1 tenoktaṃ ninditaṃ kurvan na kaścin na nivāryate /
BKŚS, 15, 134.1 āṃ smṛtaṃ labdham ity uktvā vedavṛttāntapeśalaḥ /
BKŚS, 15, 139.1 tenoktaṃ na mayā dṛṣṭau tau mahāpāpakāriṇau /
BKŚS, 15, 141.1 tam uvāca tritaḥ krodhād dhūrtaṃ kaluṣamānasam /
BKŚS, 15, 145.1 varaṃ brūhīti tenoktas tritas tuṣṭas tam abravīt /
BKŚS, 15, 146.1 punar brūhīti tenoktaḥ punar apy abravīt tritaḥ /
BKŚS, 15, 147.1 punaḥ prītatamenoktaṃ hariṇā yācyatām iti /
BKŚS, 15, 147.2 paryāptam iti tenokte prītaḥ śakro divaṃ yayau //
BKŚS, 15, 154.1 māṃ cāvocat sa vanditvā harṣaghargharayā girā /
BKŚS, 15, 156.1 tenoktam aryaduhitur vegavatyāḥ sahāyatām /
BKŚS, 16, 14.1 athāvocad dvitīyas taṃ dhik tvāṃ nirbuddhacakṣuṣam /
BKŚS, 16, 16.1 tenoktam ananujñātaṃ bhartrā nāradam apy aham /
BKŚS, 16, 26.1 atha tena vihasyoktaṃ saṃbhāvyā nabhasā gatiḥ /
BKŚS, 16, 30.1 athāhaṃ cintayitvedam uttarābhāsam uktavān /
BKŚS, 16, 35.1 tenoktaṃ na na saṃbhāvyā yakṣarakṣaḥsu caṇḍatā /
BKŚS, 16, 36.1 ko 'yaṃ janapadaḥ syāt kā purīti ca yad ucyate /
BKŚS, 16, 41.1 kṛtāñjalir athovāca yakṣīkāmuka dhāvyatām /
BKŚS, 16, 45.1 athāpareṇa tatroktam ata evāyumattamaḥ /
BKŚS, 16, 59.1 tad idaṃ yuktam ity etac cintayitvedam uktavān /
BKŚS, 16, 60.1 atha hastaṃ vidhūyoktaṃ sūpakāreṇa gacchatā /
BKŚS, 16, 73.1 ballavas tu puraḥ sthitvā vīṇādattakam uktavān /
BKŚS, 16, 82.1 tenoktam iha campāyāṃ sānudāso vaṇikpatiḥ /
BKŚS, 16, 91.1 tenoktaṃ suhṛdaḥ sajjā yadi vaḥ susthitā gṛhāḥ /
BKŚS, 17, 2.2 draṣṭuṃ gandharvadatteti tena coktaṃ na śakyate //
BKŚS, 17, 4.1 mayoktaṃ nāradīye 'pi nivṛtte kila labhyate /
BKŚS, 17, 11.1 tenoktaṃ sābhimānatvād ayaṃ mām avamanyate /
BKŚS, 17, 13.1 dattakenoktam ācārya virūpaṃ mantritaṃ tvayā /
BKŚS, 17, 17.2 bhūtiko māṃ dhig ity uktvā vīṇādattakam uktavān //
BKŚS, 17, 17.2 bhūtiko māṃ dhig ity uktvā vīṇādattakam uktavān //
BKŚS, 17, 22.1 athokto dattakas tena tantrīvartakasaṃgraham /
BKŚS, 17, 25.2 kākatālīyam ity uktvā gata eva sadakṣiṇaḥ //
BKŚS, 17, 47.1 mayoktaṃ gacchatu bhavān vāhanena yathāsukham /
BKŚS, 17, 63.2 yat satyaṃ lajjito 'smīti tataś coktam ṛjur bhavān //
BKŚS, 17, 82.1 sa nāgarakasaṃghātam avocad vinayānataḥ /
BKŚS, 17, 93.1 eko nāgarakaś caikam avocad darśitasmitaḥ /
BKŚS, 17, 97.1 śrutvedam itareṇoktaṃ mā sma nindad bhavān imam /
BKŚS, 17, 100.1 kathayāmi kathaṃ rūpaṃ tasyāḥ saṃkṣiptam ucyate /
BKŚS, 17, 123.2 tenoktaṃ saṃkaṭāsthānād anyatra sthīyatām iti //
BKŚS, 17, 124.1 tatas tam uktavān asmi kim idaṃ na tvayā śrutam /
BKŚS, 17, 128.2 aho sāhasam ity uktvā tūṣṇīṃbhāvam upeyivān //
BKŚS, 17, 130.1 atha kañcukinānītāṃ vīṇāṃ dṛṣṭvāham uktavān /
BKŚS, 17, 132.2 mām ālokya tathābhūtam uktaṃ nāgarakair iti //
BKŚS, 17, 138.1 rathyācatvarayātrāsu vakṣyāmi janasaṃnidhau /
BKŚS, 17, 156.1 athodyamitahastais taiḥ samastair uktam uccakaiḥ /
BKŚS, 17, 168.2 avocaṃ smitasaṃkīrṇām anāsthāmantharāṃ giram //
BKŚS, 17, 170.1 athoktaṃ sānudāsena viśrabdhaṃ pariṇīyatām /
BKŚS, 17, 175.2 te ca svā caiva nṛpater ity uktaṃ manunā yataḥ //
BKŚS, 18, 22.1 mayā tu sa vihasyoktas tuccha eva prayojane /
BKŚS, 18, 47.1 taṃ ca karṇejapāḥ kecid vakṣyanti priyavādinaḥ /
BKŚS, 18, 64.1 athāvocad asau smitvā harṣāśrukaluṣekṣaṇā /
BKŚS, 18, 81.1 apareṇoktam āścaryam adṛṣṭaṃ kiṃ na paśyasi /
BKŚS, 18, 83.1 gaṅgadattām athāvocam adṛśyo yady ahaṃ tataḥ /
BKŚS, 18, 83.2 bhadre katham anenoktam adṛśyo dṛśyatām iti //
BKŚS, 18, 85.2 mām avocad adṛśyāya yakṣībhartre namo 'stu te //
BKŚS, 18, 100.1 mayā tūktam idānīṃ me bālakālaś calo gataḥ /
BKŚS, 18, 105.1 tenoktaṃ gaṇikāsaktiḥ pratiṣiddhā kuṭumbinām /
BKŚS, 18, 124.1 uktaś cāsmi punar yāvad dārikāyā muhūrtakam /
BKŚS, 18, 126.1 sasaṃbhramaiś ca tair uktaḥ kṛtāñjalipuṭair aham /
BKŚS, 18, 141.1 tenoktam īdṛśaṃ tattvaṃ na tvaṃ paragṛhaṃ punaḥ /
BKŚS, 18, 142.1 mayoktam atha sāsūyaṃ kiṃ ca mitravatī mṛtā /
BKŚS, 18, 142.2 tenoktaṃ kaccid āyuṣmān sānudāso bhavān iti //
BKŚS, 18, 172.1 tayoktaṃ mā gamaḥ putra tvāṃ sadāraṃ sadārakam /
BKŚS, 18, 173.1 mayoktaṃ vṛddhayā mātrā jīvyate duḥkhakarmabhiḥ /
BKŚS, 18, 183.1 māṃ cāvocan vayaṃ sarve bhavataḥ paricārakāḥ /
BKŚS, 18, 188.1 uktavantaś ca māṃ dṛṣṭvā nivṛttasnānabhojanam /
BKŚS, 18, 195.2 śayanīye niṣaṇṇaṃ mām avocat sa kuṭumbikaḥ //
BKŚS, 18, 217.1 atha māṃ ciram īkṣitvā tayoktaṃ lajjamānayā /
BKŚS, 18, 218.1 athavā putra evāsi mamety uktvānayad gṛham /
BKŚS, 18, 229.1 athavā gaccha mugdheti mām uktvā svayam eva saḥ /
BKŚS, 18, 241.1 yac coktaṃ māmakair arthaiḥ kuṭumbaṃ jīvyatām iti /
BKŚS, 18, 250.1 avocac ca purābhūma sanāthā mitravarmaṇā /
BKŚS, 18, 272.2 idaṃ vassveti tām uktvā tasyai tasyārdham akṣipam //
BKŚS, 18, 299.2 prāsādāgre yad uktāḥ stha dāsyā tat kathyatām iti //
BKŚS, 18, 300.1 mayā tūktaṃ tayokto 'haṃ dārikāyā muhūrtakam /
BKŚS, 18, 300.1 mayā tūktaṃ tayokto 'haṃ dārikāyā muhūrtakam /
BKŚS, 18, 301.2 kim uktāḥ śilpibhir yūyam iti pratyabruvaṃ tataḥ //
BKŚS, 18, 302.1 tair ukto 'haṃ pravīṇo 'si tvatto lajjāmahe vayam /
BKŚS, 18, 314.1 tataḥ samudradinnā mām ity avocat kadācana /
BKŚS, 18, 325.1 tenoktam asi dīrghāyur jāmātā tanayaś ca me /
BKŚS, 18, 352.1 tenoktaṃ pāṇḍyadeśo 'yam anudakṣiṇasāgaram /
BKŚS, 18, 376.1 atha vikrāyakas toṣān muktāśrur mām avocata /
BKŚS, 18, 378.1 atheti krāyakeṇoktaṃ mamāpy āsīn manorathaḥ /
BKŚS, 18, 400.1 mayoktaṃ sānudāsākhyo vaṇik tatra na vidyate /
BKŚS, 18, 400.2 bhavantaḥ katamat tatra pṛcchantīty ucyatām iti //
BKŚS, 18, 475.2 ambūkṛtam avocan māṃ vācā niṣṭhuramandayā //
BKŚS, 18, 495.2 daṇḍālambitakṛttiś ca pratyāgatyedam uktavān //
BKŚS, 18, 497.2 uktaṃ nāsau tvayā muktaḥ prāṇair muktaḥ priyair iti //
BKŚS, 18, 551.2 toṣito 'yam avocat tāṃ varaḥ kas te bhavatv iti //
BKŚS, 18, 552.1 tayoktaṃ spṛhayanti sma yasmai tridaśayoṣitaḥ /
BKŚS, 18, 604.1 tatas tena vihasyoktaṃ kva devī kva daridratā /
BKŚS, 18, 630.1 atha bhīteva sāvocat svagṛhe vartate bhavān /
BKŚS, 18, 636.1 athāmbayā vihasyoktam akālajñeti mā grahīḥ /
BKŚS, 18, 660.2 vilakṣyāvīkṣamāṇau mām ābhāṣyesam avocatām //
BKŚS, 18, 671.2 svajanānnena jīvantau kum ucyethe janair yuvām //
BKŚS, 18, 674.2 āropayata bohittham ity avocāva vāhakān //
BKŚS, 18, 675.2 mātaḥ kasyāsi kā veti sā ca nīcair avocata //
BKŚS, 18, 683.2 āvāṃ mā bhaiṣṭam ity uktvā svaṃ vṛttaṃ vṛttam abravīt //
BKŚS, 18, 698.1 ity uktvā sadhanaskandhāṃ nikṣipya bhāginīṃ mayi /
BKŚS, 19, 13.1 sā mām avocad bhīteva śītalībhavata kṣaṇam /
BKŚS, 19, 23.2 tena dohadakaṃ pṛṣṭā bhāryāvocat trapāvatī //
BKŚS, 19, 45.1 sānudāsam athāvocaṃ bharadvājātmajā tvayā /
BKŚS, 19, 48.2 dārike dve parāvṛtya vanditvā mām avocatām //
BKŚS, 19, 60.1 tayoktam ayam ārambho yuṣmākaṃ dṛśyate yathā /
BKŚS, 19, 68.1 gaccha praveśayety uktvā dvārapālaṃ manoharaḥ /
BKŚS, 19, 81.1 uvāca rājaputraṃ ca nāmnāhaṃ sukumārikā /
BKŚS, 19, 87.1 labdhasaṃjñaś ca tair uktaḥ śrutvā yakṣīkathām asau /
BKŚS, 19, 91.1 tenoktam ambudhes tīre devena vasatā satā /
BKŚS, 19, 127.1 taṃ dṛṣṭvā tādṛśākāram avocat sukumārikā /
BKŚS, 19, 136.2 mā vocad dārakaṃ kaścit kva gato 'bhūd bhavān iti //
BKŚS, 19, 138.1 svaṃ ca mandiram āgatya sa sumaṅgalam uktavān /
BKŚS, 19, 146.1 tataḥ sasmitam ālokya bakulādīn uvāca sā /
BKŚS, 19, 154.1 tasyām uktveti yātāyām āyātā bakulādayaḥ /
BKŚS, 19, 169.1 gaccha viśramya tāteti rājñoktaḥ prāviśat puram /
BKŚS, 19, 171.1 tenoktaṃ bakulāśokau gṛhān kuśalinau gatau /
BKŚS, 19, 172.1 punaruktaguṇākhyānam etat nāgapuraṃ puram /
BKŚS, 19, 176.2 tadā mām ayam āhūya sadainyasmitam uktavān //
BKŚS, 19, 197.1 sumaṅgalena sā coktā mā sma śethāḥ pṛthaṅniśi /
BKŚS, 20, 5.1 uktā sā ca mayā devi bhṛtyatvāt paravān aham /
BKŚS, 20, 6.1 sa mayoktas tayā sākaṃ hasantaḥ sukham āsmahe /
BKŚS, 20, 6.2 tenāgacchatu sātraiva madvacaś cedam ucyatām //
BKŚS, 20, 10.1 yuṣmatsaṃdeśam ākarṇya tayoktaṃ bhīmahāsayā /
BKŚS, 20, 15.1 ity uktvā niścarantībhir jvālāmālābhir ānanāt /
BKŚS, 20, 57.1 athāvocat patis tasyāḥ kiṃ māṃ indasi nandini /
BKŚS, 20, 100.1 taṃ ca dattārghasatkāram avocat kṛtakarmaṇe /
BKŚS, 20, 103.1 atha mātaṅgavṛddhā mām avocad dattaviṣṭarā /
BKŚS, 20, 119.2 varaṃ pāṇau gṛhāṇeti tām avocat pitāmahī //
BKŚS, 20, 144.2 jyogbhartar jaya deveti sa mām uktvedam abravīt //
BKŚS, 20, 170.2 āsīnāṃ pitur utsaṅge dṛṣṭvā rājānam uktavān //
BKŚS, 20, 172.1 tenoktaṃ kena na jñātāḥ prasiddhā hi guṇās tava /
BKŚS, 20, 179.1 ity uktvā taṃ mahīpālaḥ samantrigaṇamātṛkaḥ /
BKŚS, 20, 181.1 mayoktaṃ bhīru mā bhaiṣīḥ kiṃnarīkaṇṭhi mā rudaḥ /
BKŚS, 20, 193.2 vardhase devi diṣṭyeti mām uktvoktavatī punaḥ //
BKŚS, 20, 193.2 vardhase devi diṣṭyeti mām uktvoktavatī punaḥ //
BKŚS, 20, 197.1 ucyatām iti coktena tātena kila saṃsadā /
BKŚS, 20, 197.1 ucyatām iti coktena tātena kila saṃsadā /
BKŚS, 20, 199.1 athoktaṃ vāyumuktena saṃbhāṣitasabhāsadā /
BKŚS, 20, 207.2 mām avocad vidhūyāṅgam asūyāmantharasmitā //
BKŚS, 20, 220.1 roṣabhīṣaṇaghoṣeṇa tenoktaṃ dharaṇīcara /
BKŚS, 20, 221.1 krodhāpahatadhairyatvād vācyāvācyāvivecinā /
BKŚS, 20, 226.1 ity uktvā karuṇākrandāṃ tām asau khecarādhamaḥ /
BKŚS, 20, 235.1 tenoktaṃ gokule rātriṃ gamayitvā gataśramaḥ /
BKŚS, 20, 253.2 etat te gṛham ity uktvā aṃsabhāro vrajam avrajat //
BKŚS, 20, 263.2 iti mām idam uktvāsau nivṛttaḥ kṛtabandhanaḥ //
BKŚS, 20, 273.1 tatas tenoktam atraiva grāme gṛhapatir dvijaḥ /
BKŚS, 20, 275.1 tenoktam āgatāv āvām avantiviṣayād dvijau /
BKŚS, 20, 277.1 ity ukte tena tenoktam idaṃ vaḥ sadhanaṃ gṛham /
BKŚS, 20, 277.1 ity ukte tena tenoktam idaṃ vaḥ sadhanaṃ gṛham /
BKŚS, 20, 297.1 sa cāvocan mahīpālam alaṃ gatvā viṣaṇṇatām /
BKŚS, 20, 306.1 tatas tam uktavān asmi yayā hariśikhādayaḥ /
BKŚS, 20, 309.1 taṃ rājā kṣaṇam āsīnam akhedam idam uktavān /
BKŚS, 20, 316.1 athoktaṃ tena yady evaṃ vivikte kvacid āsyatām /
BKŚS, 20, 329.2 rūpaṃ gandharvadattāyāḥ kīdṛg ity ucyatām iti //
BKŚS, 20, 332.1 athoktaṃ śanakair bhartrā dattakaḥ kūpakacchapaḥ /
BKŚS, 20, 334.1 uktaś cāryaduhitrāhaṃ kampayitvā śanaiḥ śiraḥ /
BKŚS, 20, 335.1 punar apy uktavān svāmī sā tathāpi priyā priyā /
BKŚS, 20, 337.1 uktaś cāsmi tayā smitvā bhrātar gacchāva saṃprati /
BKŚS, 20, 337.2 yāvannāparam etena kiṃcid durvaca ucyate //
BKŚS, 20, 348.1 mayokteyaṃ kva devasya devī vegavataḥ sutā /
BKŚS, 20, 353.1 mayoktaṃ yadi yuṣmākam ayaṃ cetasi niścayaḥ /
BKŚS, 20, 354.1 athāhaṃ paruṣālāpam uktaḥ kupitayā tayā /
BKŚS, 20, 354.2 mām anumriyamāṇas tvam ucyase kiṃ janair iti //
BKŚS, 20, 355.1 athainām uktavān asmi satyam etad virudhyate /
BKŚS, 20, 365.1 tayāhārārtham ity ukte prasthitaṃ tam uvāca sā /
BKŚS, 20, 365.1 tayāhārārtham ity ukte prasthitaṃ tam uvāca sā /
BKŚS, 20, 394.1 daśakṛtvo mayokteyaṃ bhavatī sahitā mayā /
BKŚS, 20, 398.2 evam uktaḥ prajāvatyā bhavān kiṃ kṛtavān iti //
BKŚS, 20, 399.1 tenoktaṃ vāmaśīlatvād yadeyaṃ pratyavasthitā /
BKŚS, 20, 408.2 akṣatāṅgaḥ svayaṃ mandaḥ kiṃ vakṣyāmi puraḥ prabhoḥ //
BKŚS, 21, 2.1 ekadā gomukhenoktaṃ yojane grāmakād itaḥ /
BKŚS, 21, 5.1 tam uktvā yuktam āttheti taṃ cāmantrya prasannakam /
BKŚS, 21, 8.2 ariṣṭāviṣṭatāṃ muktvā katham itthaṃ sa vakṣyati //
BKŚS, 21, 9.1 sa mayoktaḥ sadainyena bhavān gurupadaśramaḥ /
BKŚS, 21, 10.1 tena coktaṃ vilakṣeṇa mā grahīta yathāśrutam /
BKŚS, 21, 12.1 sa mayokto bhavān eva sarvavṛttāntapeśalaḥ /
BKŚS, 21, 13.1 tenoktaṃ pañca kathyante kathāvastūni kovidaiḥ /
BKŚS, 21, 23.1 gomukhas tu kṣaṇaṃ sthitvā mām avocad gataśramam /
BKŚS, 21, 24.2 āgacchāmīti mām uktvā calair uccalitaḥ padaiḥ //
BKŚS, 21, 34.2 nirāśa iva vidrāṇo brahmacāriṇam uktavān //
BKŚS, 21, 41.1 brahmacārī tu sāvegaḥ parivrājakam uktavān /
BKŚS, 21, 45.1 tenoktaṃ mānuṣāṇāṃ ca prāyaḥ sarvaśarīriṇām /
BKŚS, 21, 45.2 nandīśapramukhair uktam ahaṃ jānāmi lakṣaṇam //
BKŚS, 21, 50.1 itaras tam athāvocad atītabhavasaṃcitam /
BKŚS, 21, 71.1 tenoktaṃ yuṣmadādiṣṭam akāryam api mādṛśaḥ /
BKŚS, 21, 76.1 uktaṃ ca bhavatā kasmād iyacciram iha sthitam /
BKŚS, 21, 77.1 tatas tenoktam etasmin gṛhe kenāpi hetunā /
BKŚS, 21, 104.1 tenoktaṃ na sa deśo 'sti nāgacchāmi yataḥ kṣitau /
BKŚS, 21, 106.1 tatas tam abravīd vṛddhā nītijñaiḥ satyam ucyate /
BKŚS, 21, 117.1 evamādi sa tair uktaḥ kṣaṇam etad acintayat /
BKŚS, 21, 117.2 yuktaṃ yad brāhmaṇair uktam atra tāvat kim ucyate //
BKŚS, 21, 117.2 yuktaṃ yad brāhmaṇair uktam atra tāvat kim ucyate //
BKŚS, 21, 129.2 ity uktvā mantharālāpaḥ sadāro gata eva saḥ //
BKŚS, 21, 141.1 asmābhiś ca na vedoktaṃ na vedāntoktamohitam /
BKŚS, 21, 141.1 asmābhiś ca na vedoktaṃ na vedāntoktamohitam /
BKŚS, 21, 147.1 sā tu kāpālikenoktā drutam ehi kapālini /
BKŚS, 21, 150.1 punaḥ kāpālikenoktaṃ muñca brāhmaṇam adhvagam /
BKŚS, 21, 153.1 sā cāvocac caturveda riktavedo 'si sarvathā /
BKŚS, 21, 153.2 savedaḥ ko hi nirvedaṃ vedoktaiḥ karmabhir vrajet //
BKŚS, 21, 158.1 atha lajjāviṣādāndham ūcur viprā dṛḍhodyamam /
BKŚS, 21, 158.2 bhagavatyā yad uktaṃ tat tattvataḥ kathyatām iti //
BKŚS, 21, 160.1 athoktaṃ brāhmaṇair brahman brāhmaṇī parigṛhyatām /
BKŚS, 21, 162.1 tenoktaṃ yādṛśaṃ pāpaṃ prāyaścittair apohyate /
BKŚS, 21, 165.1 ity uktavati sā tasminn uvācopacitatrapā /
BKŚS, 21, 165.1 ity uktavati sā tasminn uvācopacitatrapā /
BKŚS, 22, 1.1 tataḥ kiṃcid vihasyoktaḥ parivrāḍ brahmacāriṇā /
BKŚS, 22, 5.1 tataḥ sāgaradattas taṃ potasvāminam uktavān /
BKŚS, 22, 6.1 tenoktaṃ buddhavarmāhaṃ vaṇig rājagṛhālayaḥ /
BKŚS, 22, 12.1 tenoktaṃ mahad āścaryam iyam eva hi no matiḥ /
BKŚS, 22, 18.1 tena coktam idaṃ yādṛg bālikā kundamālikā /
BKŚS, 22, 27.1 bhāryāṃ cāvocad āgacched dūto mālavakād yadi /
BKŚS, 22, 35.1 tayoktaṃ dvyaṅgulaprajñā jānīyur vā striyaḥ kiyat /
BKŚS, 22, 35.2 kiṃ tu pṛṣṭeti vakṣyāmi pṛṣṭadhṛṣṭā hi mādṛśī //
BKŚS, 22, 39.2 aśvatthāmā hato drauṇir ity ūce kiṃ na pāṇḍavaḥ //
BKŚS, 22, 43.1 ityādivacanaṃ tasyāḥ sūktam ity abhinandya saḥ /
BKŚS, 22, 44.1 vaktavyaḥ suhṛd asmākam asmākam api dārakaḥ /
BKŚS, 22, 47.2 atha dūtaḥ sphuṭālāpo buddhavarmāṇam uktavān //
BKŚS, 22, 59.2 tān uktvā gṛhiṇīm ūce buddhavarmā sasaṃbhramaḥ //
BKŚS, 22, 59.2 tān uktvā gṛhiṇīm ūce buddhavarmā sasaṃbhramaḥ //
BKŚS, 22, 64.1 tayā coktaṃ mayopāyaḥ kīdṛśo 'py atra cintitaḥ /
BKŚS, 22, 65.1 ucyatām iti tenoktā karṇe kimapi sābravīt /
BKŚS, 22, 65.1 ucyatām iti tenoktā karṇe kimapi sābravīt /
BKŚS, 22, 65.2 so 'pi śobhanam ity uktvā tam upāyaṃ prayuktavān //
BKŚS, 22, 73.1 evamādi sa tenoktaḥ sotsāhaṃ svārthatṛṣṇayā /
BKŚS, 22, 75.1 tenoktaṃ guruvākyāni yuktimantītarāṇi vā /
BKŚS, 22, 78.1 tatas tair vismitair uktam anindyā kundamālikā /
BKŚS, 22, 81.2 kledur ity ucyate candro mātariśveti mārutaḥ //
BKŚS, 22, 86.1 ity uktvā teṣu yāteṣu sāravatprābhṛteṣu saḥ /
BKŚS, 22, 93.1 athāsau syālakenoktaḥ kalpitāhārabhūṣiṇā /
BKŚS, 22, 94.2 kena kenātra bhoktavyam iti syālakam uktavān //
BKŚS, 22, 95.1 tenoktaṃ jātarūpāṅgaṃ tuṅgavidrumapādakam /
BKŚS, 22, 129.1 tataḥ kṣāmatarālāpas tān avocac cirād asau /
BKŚS, 22, 135.2 nivartitavyaṃ yuṣmābhir iti cāsāv uvāca tān //
BKŚS, 22, 149.1 aṅkasthavadhukas tatra sa cāvocat kuṭumbinīm /
BKŚS, 22, 158.1 tenoktaṃ yasya dārās tvaṃ vidhātrā parikalpitā /
BKŚS, 22, 158.2 āpannāsmīti mā vocas tiṣṭhantī tasya saṃnidhau //
BKŚS, 22, 160.1 ittham uktvā sa cānyābhiḥ preṣyābhiḥ saha niryayau /
BKŚS, 22, 171.1 tayoktam atimugdho vā dhūrto vā bhagavann asi /
BKŚS, 22, 172.2 mādṛśī tu na śaktaiva vaktuṃ prakṛtikātarā //
BKŚS, 22, 186.1 tenoktam iha ca sthāne śreṣṭhino buddhavarmaṇaḥ /
BKŚS, 22, 194.1 tayoktaṃ kim alīkena na hīyaṃ dharmasaṃhitā /
BKŚS, 22, 201.1 tayoktaṃ divyavṛttāntā nādivyasya nidarśanam /
BKŚS, 22, 207.1 tasyām ityuktavākyāyām asāv āsīn niruttaraḥ /
BKŚS, 22, 207.2 vādivācye hi nirdoṣe kiṃ vācyaṃ prativādinaḥ //
BKŚS, 22, 209.1 tena coktā svam evedam ṛddhimac ca gṛhaṃ tava /
BKŚS, 22, 210.1 tatas tayā vihasyoktaṃ nāstikasya bhavādṛśaḥ /
BKŚS, 22, 212.1 evamādi tam uktvāsau gatvā ca brāhmaṇīgṛham /
BKŚS, 22, 229.1 tam uvāca pitā putraṃ tyaktvā vedān anarthakān /
BKŚS, 22, 242.1 yajñaguptam athāvocad ekadā kundamālikā /
BKŚS, 22, 258.1 athāvantipurīṃ gatvā yajñaguptam uvāca sā /
BKŚS, 22, 262.1 evamādi tam uktvāsau gatvā siprāsarittaṭam /
BKŚS, 22, 271.1 tataḥ kāpālikair uktam uktaṃ yad anayā śriyā /
BKŚS, 22, 271.1 tataḥ kāpālikair uktam uktaṃ yad anayā śriyā /
BKŚS, 22, 283.1 tatrainām abravīn mātā mātarviśrabdham ucyatām /
BKŚS, 22, 293.1 sa tais tāraṃ vihasyoktas tvaṃ yan mitram udīkṣase /
BKŚS, 23, 2.1 mām avocat sa vanditvā prītidāsaḥ punarvasuḥ /
BKŚS, 23, 11.2 rājadvāraṃ hi kāryāṇāṃ dvāram uktaṃ budhair iti //
BKŚS, 23, 23.1 mayoktaṃ bhrātarāv āvāṃ dvijau dvāv āgamārthinau /
BKŚS, 23, 25.1 tenoktaṃ tvādṛśām etad guṇagrahaṇakāṅkṣiṇām /
BKŚS, 23, 27.1 māṃ tadākarṇanotkarṇam asau sasmitam uktavān /
BKŚS, 23, 38.1 tayor ekatareṇoktaṃ madhyasthaḥ pṛcchyatām iti /
BKŚS, 23, 40.1 tatra cānyatamenoccair uktam utkṣiptapāṇinā /
BKŚS, 23, 51.1 tatas tān uktavān asmi yo bhāgaḥ pañcakāṅkitaḥ /
BKŚS, 23, 52.1 etāvan mama vijñānam ity uktvāvasthite mayi /
BKŚS, 23, 54.1 te 'paraiḥ kupitair uktā jitau nalayudhiṣṭhirau /
BKŚS, 23, 55.2 padavādī jito yo 'sāv asau mantharam uktavān //
BKŚS, 23, 58.2 ehi dīvyāva mitreti tam ahaṃ dhūrtam uktavān //
BKŚS, 23, 65.1 etasminn antare bhṛtyaṃ svam avocat punarvasuḥ /
BKŚS, 23, 67.1 māṃ cāvocad dhanaṃ yat tad bhavadbhiḥ kitavārjitam /
BKŚS, 23, 68.1 mayāpy uktam upānte yad draviṇaṃ tvatparigrahāt /
BKŚS, 23, 69.1 uktaṃ cānena yan nāma yuṣmābhiḥ svayam arjitam /
BKŚS, 23, 74.1 tena yat satyam ity ukte duḥkham āśitavān aham /
BKŚS, 23, 76.1 athānenoktam āścaryaṃ jyeṣṭhasya jagatāṃ guṇaiḥ /
BKŚS, 23, 80.1 tatas tam uktavān asmi vipadas tena durlabhāḥ /
BKŚS, 23, 83.1 taṃ ca vanditamatpādam avocad iti gomukhaḥ /
BKŚS, 23, 88.2 prasārya sabhujān pādāñ jayety uktvā bhuvaṃ gatau //
BKŚS, 23, 90.1 tatas tau gomukhenoktau bhavantau kila ballavau /
BKŚS, 23, 101.1 sa kruddhenetareṇokto dhik tvāṃ dīnatarāśayam /
BKŚS, 23, 106.1 tatas tenoktam asyaiva brahmadattasya bhūpateḥ /
BKŚS, 23, 111.1 ekadā nau pitāvocat putrakau śṛṇutaṃ hitam /
BKŚS, 23, 124.1 prajñaptikauśikasutapramukhair uktaṃ nandasya niścitataraṃ vacanāt tad āsīt /
BKŚS, 24, 9.1 tenoktam ṛṣidatteyam ārhataṃ dharmam āsthitā /
BKŚS, 24, 12.1 taṃ ca pravrajitāvocad asaṃbhāṣyo bhavān iti /
BKŚS, 24, 12.2 kimartham iti tenokte tayoktam avadhīyatām //
BKŚS, 24, 12.2 kimartham iti tenokte tayoktam avadhīyatām //
BKŚS, 24, 17.1 athoccair gomukhenoktam acireṇa punarvasuḥ /
BKŚS, 24, 25.1 athoktam upanandena vīṇāgoṣṭhī pravartyatām /
BKŚS, 24, 26.1 anyenoktam anāyāte pravīṇe gaṅgarakṣite /
BKŚS, 24, 28.1 taṃ dṛṣṭvā nāgarair uktam āryajyeṣṭhasya vāsya vā /
BKŚS, 24, 31.2 upāviśat punaś coktam upanandena pūrvavat //
BKŚS, 24, 49.1 hasitvā tam athāvocam adyāpi hi śiśur bhavān /
BKŚS, 24, 51.1 iti śrutvedam ukto 'ham anena kṛtamanyunā /
BKŚS, 24, 52.1 tatas tam uktavān asmi śrūyatām yadi na śrutam /
BKŚS, 24, 60.2 hā hā kim idam ity uktvā pustanyastā ivābhavan //
BKŚS, 24, 67.1 asyām eva tu velāyām avocad gaṅgarakṣitaḥ /
BKŚS, 24, 68.1 tatas tau gomukhenoktau bhavantāv āgamārthinau /
BKŚS, 24, 69.1 sa mayā śanakair uktaḥ kṣipram eva tvayānayoḥ /
BKŚS, 25, 3.2 tad anāthamatodvignaṃ māṃ vinītavad uktavān //
BKŚS, 25, 11.2 sadoṣaṃ tu vaco vaktuṃ mayāyaṃ kṛtrimaḥ kṛtaḥ //
BKŚS, 25, 13.1 tatas tam uktavān asmi saṃbhāvitaguṇasya te /
BKŚS, 25, 14.1 athānenoktam astīti katham ity udite mayā /
BKŚS, 25, 23.1 tayoktam alam ālāpair aparais tava durbhagaiḥ /
BKŚS, 25, 26.1 tato 'ham uktavān ārye jānāsīti kim ucyate /
BKŚS, 25, 26.1 tato 'ham uktavān ārye jānāsīti kim ucyate /
BKŚS, 25, 32.1 ity uktvā cīvarāntena mukham āvṛtya nīcakaiḥ /
BKŚS, 25, 33.1 ṛṣidattām athāvocam ārye kiṃ kāraṇaṃ tvayā /
BKŚS, 25, 34.1 tayoktaṃ śrūyatām asti vidvān rājagṛhe vaṇik /
BKŚS, 25, 69.1 ṛṣidattām athāvocaṃ svaśilpe labdhakauśalāḥ /
BKŚS, 25, 79.1 atha saṃghaṭṭayan dantān uktavān asmi tāṃ śanaiḥ /
BKŚS, 25, 83.1 tayoktaṃ kṣaṇam apy ekam aśaktā svastham apy aham /
BKŚS, 25, 91.1 tatas tām uktavān asmi dhik tvāṃ niṣkaruṇāśayām /
BKŚS, 25, 107.1 tatas tām uktavān asmi sakhyāḥ kiṃ kāryam āśiṣā /
BKŚS, 25, 108.1 mokṣaḥ kāruṇikair uktaḥ siddhair duḥkhakṣayaḥ kila /
BKŚS, 26, 16.1 mayoktaṃ tava yaḥ syālaḥ puruṣaḥ priyadarśanaḥ /
BKŚS, 26, 17.1 yac ca vakṣyasi sarvasyāṃ vārāṇasyām ayaṃ pumān /
BKŚS, 26, 17.2 bhavataḥ katham ekasya pramadeti tad ucyate //
BKŚS, 26, 18.2 adhunā bhavataḥ kāntā jātety atra kim ucyate //
BKŚS, 26, 20.1 tenoktaṃ janatāsiddhaṃ viruddham api na tyajet /
BKŚS, 26, 21.1 tena yuṣmadvidhaiḥ prājñair na vācyaṃ sad apīdṛśam /
BKŚS, 26, 21.2 aśraddheyaṃ na vaktavyaṃ pratyakṣam api yad bhavet //
BKŚS, 26, 30.1 satyaṃ brūhīti no vācyaḥ satyavādivrato bhavān /
BKŚS, 26, 30.2 mithyā brūhīti no vācyaḥ kāmī mithyāvrato hi saḥ //
BKŚS, 26, 31.1 kiṃtu yat piṅgalenoktam etad yuktaṃ parīkṣitum /
BKŚS, 26, 33.2 duḥśraddhānam aniṣṭaṃ ca yan mayā vācyam īdṛśam //
BKŚS, 26, 34.1 na satyam api tad vācyaṃ yad uktam asukhāvaham /
BKŚS, 26, 34.1 na satyam api tad vācyaṃ yad uktam asukhāvaham /
BKŚS, 26, 36.1 athāvocat sa rājānaṃ rājan mithyā baṭor vacaḥ /
BKŚS, 26, 41.1 sa mayokto bhavān eva duḥśraddhānasya bhāṣitā /
BKŚS, 27, 3.1 sa mayoktaḥ samāyātaḥ krodhavistīrṇacakṣuṣā /
BKŚS, 27, 5.1 ity uktaḥ sa viṣādena tyājitaś campakābhatām /
BKŚS, 27, 8.2 vismitau ciram ālokya sthavirau mām avocatām //
BKŚS, 27, 24.2 avocad vacanaṃ cāru vispaṣṭamadhurākṣaram //
BKŚS, 27, 41.1 evamādy uktavān ukto vismitena sa bhūbhṛtā /
BKŚS, 27, 41.1 evamādy uktavān ukto vismitena sa bhūbhṛtā /
BKŚS, 27, 42.1 anenāpi vihasyoktaṃ yad yad devāya rocate /
BKŚS, 27, 44.1 athātyadbhutam ity uktvā jātasaṃpratyayo nṛpaḥ /
BKŚS, 27, 45.1 ayaṃ tu paritoṣeṇa skhaladakṣaram uktavān /
BKŚS, 27, 49.1 athāryajyeṣṭha ity ukte prasannākṣikapolayā /
BKŚS, 27, 75.2 sāsūyā sapramodeva mām uktvākathayat kathām //
BKŚS, 27, 80.1 uktā cāsmi purā sakhyā vyasane māṃ smarer iti /
BKŚS, 27, 81.2 avocat sakhi mā bhaiṣīr janayitvedṛśīṃ sutām //
BKŚS, 27, 89.1 kiṃca vīṇāsamasyāyāṃ yad uktaṃ cakravartinā /
BKŚS, 27, 105.1 tatas tena vihasyoktaṃ mā vākṣīr mā ca māṃ puṣaḥ /
BKŚS, 27, 111.1 ṛṣidattām athāvocaṃ yāvat smarasi kiṃcana /
BKŚS, 28, 13.1 mayoktaṃ dvayam apy etad arhati priyadarśanā /
BKŚS, 28, 15.1 yaśobhāginn iti śrutvā tayoktaṃ pīḍito 'bhavam /
BKŚS, 28, 20.2 lokayātrety athāvocam enaṃ parihasann iva //
BKŚS, 28, 25.1 mayāpy uktaṃ na paśyāmi doṣam ācaritaṃ tayā /
BKŚS, 28, 28.2 yathokto mandayā jyeṣṭho yaśobhāginn iti tvayā //
BKŚS, 28, 32.1 asmadarthaṃ mayā ceyam ucyatāṃ priyadarśanā /
BKŚS, 28, 35.1 atha māṃ gomukho 'vocat kim asthāne viśaṅkayā /
BKŚS, 28, 48.2 uktvā ruṣṭaiva tāṃ dṛṣṭvā sācaṣṭa sma kathām imām //
BKŚS, 28, 52.1 sā ca pṛṣṭā mayāvocad yo 'yaṃ saṃdhyāvadāruṇaḥ /
BKŚS, 28, 62.2 pratibuddhām avocat tāṃ bhaginī dṛśyatām iti //
BKŚS, 28, 67.1 punar uktaṃ tayā smitvā nedaṃ saṃbhāvyate tayoḥ /
BKŚS, 28, 69.1 mayoktaṃ sarvam asty etat kiṃtu tau divyacakṣuṣau /
BKŚS, 28, 73.1 āstām āstām iti mayā anicchantyā yāvad ucyate /
BKŚS, 28, 74.1 sarvathākṣinikocādyair uktvā kumudikādikāḥ /
BKŚS, 28, 79.1 matsaṃdeśaṃ ca vācyo 'sau kim asthāne kṛtam tvayā /
BKŚS, 28, 92.2 kathaṃ vettheti sāpṛcchad athettham aham uktavān //
BKŚS, 28, 96.1 tayoktaṃ dhig dhig astv eṣāṃ ratnalakṣaṇakāriṇām /
Daśakumāracarita
DKCar, 1, 1, 49.1 tatastrikālajñastapodhano rājānam avocat sakhe śarīrakārśyakāriṇā tapasālam /
DKCar, 1, 1, 50.1 gaganacāriṇyāpi vāṇyā satyametat iti tad evāvāci /
DKCar, 1, 1, 53.1 atha kadācidekena tāpasena rasena rājalakṣaṇavirājitaṃ kaccinnayanānandakaraṃ sukumāraṃ kumāraṃ rājñe samarpyāvoci bhūvallabha kuśasamidānayanāya vanaṃ gatena mayā kācidaśaraṇyā vyaktakārpaṇyāśru muñcantī vanitā vilokitā //
DKCar, 1, 1, 54.1 nirjane vane kiṃnimittaṃ rudyate tvayā iti pṛṣṭā sā karasaroruhairaśru pramṛjya sagadgadaṃ māmavocan mune lāvaṇyajitapuṣpasāyake mithilānāyake kīrtivyāptasudharmaṇi nijasuhṛdo magadharājasya sīmantinīsīmantamahotsavāya putradārasamanvite puṣpapuramupetya kaṃcana kālam adhivasati samārādhitagirīśo mālavādhīśo magadharājaṃ yoddhumabhyagāt //
DKCar, 1, 1, 61.3 tadenaṃ gṛhāṇetyuktvā daivānukūlyena mahyaṃ taṃ vyataran //
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 1, 1, 77.1 sā karayugena bāṣpajalam unmṛjya nijaśokaśaṅkūtpāṭanakṣamamiva māmavalokya śokahetumavocad dvijātmaja rājahaṃsamantriṇaḥ sitavarmaṇaḥ kanīyānātmajaḥ satyavarmā tīrthayātrāmiṣeṇa deśam enam āgacchat /
DKCar, 1, 2, 8.2 so 'pi māmavekṣya citraguptaṃ nāma nijāmātyamāhūya tamavocat saciva naiṣo 'muṣya mṛtyusamayaḥ /
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
DKCar, 1, 2, 22.1 so 'pi mitrasaṃdarśanavyatikarāpagatacintājvarātiśayo mukulitakarakamalaḥ savinayam ātmīyapracāraprakāram avocat //
DKCar, 1, 3, 2.1 kārpaṇyavivarṇavadano madāśāpūrṇamānaso 'vocad agrajanmā mahābhāga sutānetānmātṛhīnānanekairupāyai rakṣannidānīm asmin kudeśe bhaikṣyaṃ sampādya dadadetebhyo vasāmi śivālaye 'sminiti //
DKCar, 1, 3, 6.1 parityaktabhūsurā rājabhaṭā ratnāvāptiprakāraṃ maduktam anākarṇya bhayarahitaṃ māṃ gāḍhaṃ niyamya rajjubhirānīya kārāgāram ete tava sakhāyaḥ iti nigaḍitānkāṃścin nirdiṣṭavanto māmapi nigaḍitacaraṇayugalamakārṣuḥ /
DKCar, 1, 3, 6.2 kiṃkartavyatāmūḍhena nirāśakleśānubhavenāvāci mayā nanu puruṣā vīryaparuṣāḥ nimittena kena niviśatha kārāvāsaduḥkhaṃ dustaram /
DKCar, 1, 3, 7.1 tathāvidhaṃ māmavekṣya bhūsurānmayā śrutaṃ lāṭapativṛttāntaṃ vyākhyāya coravīrāḥ punaravocan mahābhāga vīraketumantriṇo mānapālasya kiṅkarā vayam /
DKCar, 1, 3, 9.3 tadākarṇya roṣāruṇitanetro mantrī lāṭapatiḥ kaḥ tena maitrī kā punarasya varākasya sevayā kiṃ labhyam iti tānnirabhartsayat te ca mānapālenoktaṃ vipralāpaṃ mattakālāya tathaivākathayan /
DKCar, 1, 4, 6.2 tatra purato bhayaṅkarajvālākulahutabhugavagāhanasāhasikāṃ mukulitāñjalipuṭāṃ vanitāṃ kāṃcid avalokya sasaṃbhramam analād apanīya kūjantyā vṛddhayā saha matpitur abhyarṇam abhigamayya sthavirāmavocam vṛddhe bhavatyau kutratye /
DKCar, 1, 4, 15.1 tasyāḥ sasaṃbhramapremalajjākautukamanoramaṃ līlāvilokanasukhamanubhavan sudatyā vadanāravinde viṣaṇṇabhāvaṃ madanakadanakhedānubhūtaṃ tannimittaṃ jñāsyaṃllīlayā tadupakaṇṭhamupetyāvocam sumukhi tava mukhāravindasya dainyakāraṇaṃ kathayeti //
DKCar, 1, 4, 18.1 tasyā manogatam rāgodrekaṃ manmanorathasiddhyantarāyaṃ ca niśamya bāṣpapūrṇalocanāṃ tāmāśvāsya dāruvarmaṇo maraṇopāyaṃ ca vicārya vallabhām avocam taruṇi bhavadabhilāṣiṇaṃ duṣṭahṛdayamenaṃ nihantuṃ mṛdurupāyaḥ kaścin mayā cintyate /
DKCar, 1, 4, 18.4 tadanu dāruvarmā vākyānītthaṃvidhāni śrāvaṃśrāvaṃ tūṣṇīṃ yadi bhiyā sthāsyati tarhi varam yadi vā daurjanyena tvayā saṃgamaṅgīkariṣyati tadā sa bhavadīyairitthaṃ vācyaḥ //
DKCar, 1, 4, 20.4 bhavaduktaṃ sarvamahamapi tathā kariṣye iti māmasakṛdvivṛttavadanā vilokayantī mandaṃ mandamagāramagāt /
DKCar, 1, 5, 14.3 sāpi bhartṛdārikā tadvacanākarṇanābhijñātasvapurātanajananavṛttāntā nūnamayaṃ matprāṇavallabhaḥ iti manasi jānatī rāgapallavitamānasā samandahāsamavocat saumya purā śāmbo yajñavatīsaṃdeśaparipālanāya tathāvidhaṃ haṃsabandhanam akārṣīt /
DKCar, 1, 5, 14.5 kanyākumārāvevam anyonyapurātanajanananāmadheye paricite parasparajñānāya sābhijñamuktvā manojarāgapūrṇamānasau babhūvatuḥ //
DKCar, 1, 5, 17.3 kiṃkartavyatāmūḍhāṃ viṣaṇṇāṃ bālacandrikāmīṣadunmīlitena kaṭākṣavīkṣitena bāṣpakaṇākulena virahānaloṣṇaniḥśvāsaglapitādharayā natāṅgyā śanaiḥ śanaiḥ sagadgadaṃ vyalāpi priyasakhi kāmaḥ kusumāyudhaḥ pañcabāṇa iti nūnam asatyamucyate /
DKCar, 1, 5, 25.5 kriyāvasāne sati indrajālapuruṣāḥ sarve gacchantu bhavantaḥ iti dvijanmanoccairucyamāne sarve māyāmānavā yathāyathamantarbhāvaṃ gatāḥ /
DKCar, 2, 2, 110.1 kāsi vāsu kva yāsīti sadayamuktā trāsagadgadam agādīt ārya puryasyām aryavaryaḥ kuberadattanāmā vasati //
DKCar, 2, 2, 121.1 tvayāpyamī vācyāḥ niśi vayamimāṃ purīṃ praviṣṭāḥ //
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
DKCar, 2, 2, 133.1 tathā hi na jāne vaktuṃ tvatkarmaitadadbhutamiti //
DKCar, 2, 2, 145.1 atha mayoktam astyetat //
DKCar, 2, 2, 164.1 madarthameva saṃvardhitāyāṃ kulapālikāyāṃ maddāridryadoṣāt punaḥ kuberadattena duhitaryarthapataye ditsitāyām udvegād ujhitum asūn upanagarabhavaṃ jaradvanamavagāhya kaṇṭhanyastaśastrikaḥ kenāpi jaṭādhareṇa nivāryaivamuktaḥ kiṃ te sāhasasya mūlam iti //
DKCar, 2, 2, 165.1 mayoktam avajñāsodaryaṃ dāridryam iti //
DKCar, 2, 2, 183.1 rājā ca niyatamevaṃ vakṣyati bhadra prīto 'smi //
DKCar, 2, 2, 216.1 atha mayoktam kimatra cintyam //
DKCar, 2, 2, 221.1 uktaṃ ca dhanamitreṇa bhadra kastavārtho yatparasya hetormāmākrośasi //
DKCar, 2, 2, 232.1 kaśca tenārthaḥ iti kathite rājñoktam api śaknoṣi tamāhvātum iti //
DKCar, 2, 2, 237.1 teṣveva divaseṣu vidhinā kalpoktena carmaratnaṃ dogdhukāmā kāmamañjarī pūrvadugdhaṃ kṣapaṇībhūtaṃ virūpakaṃ rahasyupasṛtya tato 'pahṛtaṃ sarvamarthajātaṃ tasmai pratyarpya sapraśrayaṃ ca bahvanunīya pratyāgamat //
DKCar, 2, 2, 255.1 tayā tajjananyā cāśrūṇi visṛjyoktam astyevaitadasmadbāliśyān nirbhinnaprāyaṃ rahasyam //
DKCar, 2, 2, 301.1 yathā tvayādiśye tathā dhanamitram etyābravam ārya tavaivamāpannaḥ suhṛdityuvāca ahamadya veśasaṃsargasulabhātpānadoṣād baddhaḥ //
DKCar, 2, 2, 332.1 katamo 'sau kimiti labhyate iti mayokte yena taddhanamitrasya carmaratnaṃ muṣitam iti tvāmeva niradikṣat //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 374.1 ahaṃ ca dhanamitragṛhe tadvivāhāyaiva pinaddhamaṅgalapratisaras tam evam avocam sakhe samāpatitam evāṅgarājābhisaraṃ rājamaṇḍalam //
DKCar, 2, 3, 35.1 uktaṃ ca tayā kumāra kāmarūpeśvarasya kalindavarmanāmnaḥ kanyā kalpasundarī kalāsu rūpe cāpsaraso 'pyatikrāntā patimabhibhūya vartate //
DKCar, 2, 3, 37.1 tāmavocam upasarpaināṃ matprayuktairgandhamālyaiḥ //
DKCar, 2, 3, 41.1 punaridamambāmavocam itthameva tvayāpyananyavyāpārayā nṛpāṅganāsāvupasthātavyā //
DKCar, 2, 3, 42.1 pratyahaṃ ca yadyatra vṛttaṃ tadasmi tvayaiva bodhyaḥ maduktā punariyamudarkasvāduno 'smatkarmaṇaḥ prasādhanāya chāyevānapāyinī kalpasundarīmanuvartatām iti //
DKCar, 2, 3, 47.1 nītāṃ caināṃ nirvarṇya sā niyatamevaṃ vakṣyati //
DKCar, 2, 3, 61.1 tayoktam amba kiṃ bravīmi //
DKCar, 2, 3, 94.1 api tvetadākarṇya devo rājavāhanaḥ suhṛdo vā kiṃ nu vakṣyanti iti cintāparādhīna eva nidrayā parāmṛśye //
DKCar, 2, 3, 138.1 bāḍhamārūḍhā iti nūnamasau vakṣyati //
DKCar, 2, 3, 140.1 tayedamālekhyarūpaṃ puraskṛtyāhamuktā so 'sti tādṛśo mantro yena tvamupoṣitā parvaṇi viviktāyāṃ bhūmau purohitairhutamukte saptārciṣi naktamekākinī śataṃ candanasamidhaḥ śatamagurusamidhaḥ karpūramuṣṭhiḥ paṭṭavastrāṇi ca prabhūtāni hutvā bhaviṣyasyevamākṛtiḥ //
DKCar, 2, 3, 152.1 sā tathā iti śāstropadeśamiva maduktamādṛtyātṛptasuratarāgaiva kathaṃ kathamapy agād antaḥpuram //
DKCar, 2, 3, 168.1 amuṣya pralobhanāya tvadādiṣṭayā diśā mayoktam kitava na sādhayāmi te saundaryam //
DKCar, 2, 3, 180.1 āyāsīcca rājā yathoktaṃ deśam //
DKCar, 2, 3, 184.1 smitvā punarmayoktam kiṃ vā śapathena //
DKCar, 2, 3, 206.1 bhrātaraṃ ca viśālavarmāṇamāhūyoktavān vatsa na subhikṣāḥ sāṃprataṃ puṇḍrāḥ te duḥkhamohopahatās tyaktātmāno rāṣṭraṃ no na samṛddhamabhidraveyuḥ //
DKCar, 2, 4, 16.0 athāvocam apasaratu dvikakīṭa eṣaḥ //
DKCar, 2, 4, 73.0 sā tv avādīt bhadre smarasi kimadyāpyāyathātathyena kiṃcin mayoktapūrvam //
DKCar, 2, 4, 108.0 maduktaṃ ca kecidanvamanyanta apare punarnininduḥ //
DKCar, 2, 4, 160.0 sa tathoktvā nijavāsagṛhasya dvyaṅgulabhittāvardhapādaṃ kiṣkuviṣkambhamuddhṛtya tenaiva dvāreṇa sthānam idam asmān avīviśat //
DKCar, 2, 4, 167.0 tāṃ punaravocam adyaiva rājagṛhe kimapi kāryaṃ sādhayitvā pratinivṛtto yuṣmāsu yathārhaṃ pratipatsye iti //
DKCar, 2, 5, 88.1 anugataśca mayā tvamupagamya dharmāsanagataṃ dharmavardhanaṃ vakṣyasi mameyamekaiva duhitā //
DKCar, 2, 5, 98.1 sa evamukto niyatamabhimanāyamānaḥ svaduhitṛsaṃnidhau māṃ vāsayiṣyati //
DKCar, 2, 5, 104.1 tanmūle ca mahati kolāhale krandatsu parijaneṣu rudatsu sakhījaneṣu śocatsu paurajaneṣu kiṃkartavyatāmūḍhe sāmātye pārthive tvamāsthānīmetya māṃ sthāpayitvā vakṣyasi deva sa eṣa me jāmātā tavārhati śrībhujārādhanam //
DKCar, 2, 6, 77.1 pratibuddhaṃ ca sahasā samabhyadhāt ayi durmate śrutamālapitaṃ hatāyāścandrasenāyā jālarandhraniḥsṛtaṃ tacceṣṭāvabodhaprayuktayānayā kubjayā tvaṃ kilābhilaṣito varākyā kandukāvatyā tava kilānujīvinā mayā stheyam tvadvacaḥ kilānatikramatā mayā candrasenā kośadāsāya dāsyate ityuktvā pārśvacaraṃ puruṣamekamālokyākathayat prakṣipainaṃ sāgare iti //
DKCar, 2, 6, 103.1 mayoktam pṛccha tāvat //
DKCar, 2, 6, 190.1 saināmutthāpyodvāṣpovāca vatse mādhyavasyaḥ sāhasam //
DKCar, 2, 6, 196.1 athāsau kathañcitkṣaṇamadhomukhī dhyātvā dīrghoṣṇaśvāsapūrvamavocat bhagavati patirekadaivataṃ vanitānāṃ viśeṣataḥ kulajānām //
DKCar, 2, 6, 203.1 atha tamādāya tasya haste dattvā vakṣyasi putra taveyaṃ bhāryāsakhī nidhipatidattasya sarvaśreṣṭhimukhyasya kanyā kanakavatī nāma //
DKCar, 2, 6, 206.1 sa tathokto niyatamunmukhībhūya tāmeva priyasakhīṃ manyamāno māṃ baddhāñjali yācamānāyai mahyaṃ bhūyastvatprārthitaḥ sābhilāṣamarpayiṣyati //
DKCar, 2, 6, 218.1 tatastāṃ prathamadāsīm na karma karoṣi dṛṣṭaṃ muṣṇāsi apriyaṃ bravīṣi iti paruṣamuktvā bahvatāḍayat //
DKCar, 2, 6, 226.1 balabhadrastu tathoktvā śreṇīprātibhāvyena tāvadavātiṣṭhata yāvattatpuravṛddhalekhyalabdhavṛttānto gṛhaguptaḥ kheṭakapuramāgatya saha jāmātrā duhitaramatiprītaḥ pratyanaiṣīt //
DKCar, 2, 6, 259.1 sā tathoktā vyaktamabhyupaiṣyati naktaṃ māṃ vṛkṣavāṭikāṃ praveśya tāmapi praveśayiṣyasi tāvataiva tvayāhamanugṛhīto bhaveyam iti //
DKCar, 2, 6, 265.1 sa tu vaṇiggrāmasyāgre vakṣyāmi iti sthito 'bhūt //
DKCar, 2, 6, 282.1 tadidamuktam duṣkarasādhanaṃ prajñā iti //
DKCar, 2, 8, 33.0 saiveyamadhītya samyaganuṣṭhīyamānā yathoktakarmakṣamā iti //
DKCar, 2, 8, 173.0 kimīyā jātyāsya mātā ityanuyukte mayāmunoktam pāṭaliputrasya vaṇijo vaiśravaṇasya duhitari sāgaradattāyāṃ kosalendrātkusumadhanvano 'sya mātā jātā iti //
DKCar, 2, 8, 175.0 vṛddhenoktam sindhudattaputrāṇāṃ katamaste pitā iti //
DKCar, 2, 8, 176.0 suśrutaḥ ityukte so 'tyahṛṣyat //
DKCar, 2, 8, 188.0 punastayā tvanmukhena sa vācyaḥ yadapekṣayā tvanmatamatyakramiṣaṃ so 'pi bālaḥ pāpena me paralokamagāt //
DKCar, 2, 8, 190.0 sa tayoktaḥ prītiṃ pratipadyābhipatsyati //
DKCar, 2, 8, 208.0 na śakyamupadhiyuktametatkarmeti vaktum //
DKCar, 2, 8, 213.0 mayoktam phalamasyādyaiva drakṣyasi iti //
DKCar, 2, 8, 262.0 aśmakendrāntaraṅgāśca bhṛtyā madīyairviśvāsyatamaiḥ puruṣaiḥ prabhūtāṃ prītimutpādya madājñayā rahasītyupajaptāḥ yūyamasmanmitrāṇi ato 'smākaṃ śubhodarkaṃ vaco vācyameva //
DKCar, 2, 8, 286.0 ataḥ kimevaṃ vakti bhavān ityākarṇya mayā pratyavādi yuṣmābhirayaṃ cintālavo 'pi na citte cintanīyaḥ //
DKCar, 2, 9, 10.0 idānīmāsannavartinyavadhau vāmadevāśrame gatvā vijñaptiḥ kṛtā svāmin tvaduktāvadhiḥ pūrṇaprāyo bhavati tatpravṛttistvayādyāpi vijñāyate iti //
Divyāvadāna
Divyāv, 1, 39.0 balasenena gṛhapatinā ratnaparīkṣakā āhūyoktāḥ //
Divyāv, 1, 71.0 sa pitrā āhūyoktaḥ putra na tvayā sārthasya purastād gantavyam nāpi pṛṣṭhataḥ //
Divyāv, 1, 75.0 na ca te sārthavāhe hate sārtho vaktavyaḥ //
Divyāv, 1, 76.0 dāsakapālakāvapi uktau putrau yuvābhyāṃ na kenacit prakāreṇa śroṇaḥ koṭikarṇo moktavya iti //
Divyāv, 1, 162.0 tenoktaḥ bhadramukha aho bata tvayā mamārocitaṃ syāt yathedaṃ pretanagaramiti nāhamatra praviṣṭaḥ syām //
Divyāv, 1, 163.0 sa tenoktaḥ śroṇa gaccha puṇyamaheśākhyastvam yena tvaṃ pretanagaraṃ praviśya svastikṣemābhyāṃ nirgataḥ //
Divyāv, 1, 177.0 sa cāha ke yūyaṃ bhavantaḥ kena vā karmaṇā ihopapannāḥ ta ūcuḥ śroṇa duṣkuhakā jāmbudvīpakā manuṣyāḥ //
Divyāv, 1, 185.0 sa tenoktaḥ bhadramukha aho bata yadi tvayā mamārocitaṃ syād yathedaṃ pretanagaramiti naivāhamatra praviṣṭaḥ syām //
Divyāv, 1, 196.0 sa tenoktaḥ śroṇa avatarasva ādīnavo 'tra bhaviṣyati //
Divyāv, 1, 214.0 sa māṃ pṛcchati bhadramukha kiṃ tvametānurabhrān divā praghātayasi āhosvid rātrau mayoktaḥ ārya divā praghātayāmīti //
Divyāv, 1, 224.0 sa tvayā vaktavyaḥ dṛṣṭaste mayā pitā //
Divyāv, 1, 229.0 śroṇa yadi na śraddadhāsyati vaktavyas tava pitā kathayati asti sūnādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ //
Divyāv, 1, 241.0 sa tenoktaḥ avatarasva ādīnavo 'tra bhaviṣyati //
Divyāv, 1, 265.0 sa vaktavyo dṛṣṭaste mayā pitā //
Divyāv, 1, 269.0 etanme kaḥ śraddadhāsyati śroṇa yanna śraddadhāsyati vaktavyas tava pitrā agniṣṭomasyādhastāt suvarṇakalaśaḥ pūrayitvā sthāpitaḥ //
Divyāv, 1, 282.0 uktaṃ ca śroṇa yadi ete kiṃcinmṛgayanti mā dāsyasīti uktvā teṣāṃ sattvānāṃ karmasvakatāṃ pratyakṣīkartukāmā vimānaṃ praviśyāvasthitā //
Divyāv, 1, 282.0 uktaṃ ca śroṇa yadi ete kiṃcinmṛgayanti mā dāsyasīti uktvā teṣāṃ sattvānāṃ karmasvakatāṃ pratyakṣīkartukāmā vimānaṃ praviśyāvasthitā //
Divyāv, 1, 292.0 sa āha ke yūyam kena vā karmaṇā ihopapannāḥ tayoktam śroṇa duṣkuhakā jāmbudvīpakā manuṣyā iti nābhiśraddadhāsyasi //
Divyāv, 1, 300.0 mayoktam āryaputra anumodasva mayāryo mahākātyāyanaḥ piṇḍakena pratipāditaḥ //
Divyāv, 1, 303.0 so 'pi mayoktaḥ putra anumodasva mayāryo mahākātyāyanaḥ piṇḍakena pratipāditaḥ //
Divyāv, 1, 318.0 sā tvayā vaktavyā dṛṣṭāste mayā pitā mātā bhrātā bhrāturjāyā dāsī //
Divyāv, 1, 322.0 śroṇa yadi na śraddadhāsyati vaktavyā tava paurāṇe paitṛke vāsagṛhe catvāro lohasaṃghāṭāḥ suvarṇasya pūrṇāstiṣṭhanti madhye ca sauvarṇadaṇḍakamaṇḍaluḥ //
Divyāv, 1, 327.0 tayoktaḥ śroṇa gamiṣyasi tvaṃ vāsavagrāmakam bhagini gamiṣyāmi //
Divyāv, 1, 335.0 dṛṣṭvā ca punaḥ śroṇaṃ koṭikarṇamidamavocat ehi śroṇa svāgataṃ te //
Divyāv, 1, 339.0 sa āryeṇoktaḥ śroṇa tāṃ tāvat pūrvikāṃ pratijñāṃ paripūraya //
Divyāv, 1, 413.0 ekānte sthitaḥ śroṇaḥ koṭikarṇa āyuṣmantaṃ mahākātyāyanamidamavocat labheyāhamāryamahākātyāyana svākhyāte dharmavinaye pravrajyām yāvaccareyāhaṃ bhagavato 'ntike brahmacaryam //
Divyāv, 1, 432.0 athāyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā āyuṣmantaṃ mahākātyāyanam yāvattāvat paryupāsyāyuṣmantaṃ mahākātyāyanamidamavocan dṛṣṭo 'smābhirupādhyāyaḥ paryupāsitaśca //
Divyāv, 1, 437.0 athāyuṣmāñ śroṇaḥ koṭikarṇa utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenāyuṣmān mahākātyāyanastenāñjaliṃ kṛtvā praṇamyāyuṣmantaṃ mahākātyāyanamidamavocat dṛṣṭo mayopādhyāyānubhāvena sa bhagavān dharmakāyena no tu rūpakāyena //
Divyāv, 1, 457.0 upasaṃkramya bhagavantamidamavocat prajñapto bhadanta tathāgatasya śroṇasya koṭikarṇasya vihāras tenopasaṃkrāntaḥ yāvadvihāraṃ praviśya niṣaṇṇaḥ //
Divyāv, 1, 463.0 atha bhagavāñchroṇasya koṭikarṇasya kathāparyavasānaṃ viditvā āyuṣmantaṃ śroṇaṃ koṭikarṇamidamavocat sādhu sādhu śroṇa madhuraste dharmo bhāṣitaḥ praṇītaśca yo mayā svayamabhijñāyābhisaṃbudhyākhyātaḥ //
Divyāv, 1, 464.0 athāyuṣmataḥ śroṇasya koṭikarṇasyaitadabhavat ayaṃ me kālo bhagavata upādhyāyasya vacasārocayitumiti viditvotthāyāsanād yāvad bhagavantaṃ praṇamyedamavocat asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati yo me upādhyāyaḥ //
Divyāv, 1, 467.0 atha bhagavāñchroṇaṃ koṭikarṇamidamavocat akālaṃ te śroṇa praśnavyākaraṇāya //
Divyāv, 1, 471.0 ekāntasthito bhagavantamidamavocat asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati yo me upādhyāyaḥ //
Divyāv, 1, 473.0 pañca ca praśnāni vistareṇoccārayitavyāni yathāpūrvamuktāni yāvat kasya naiḥsargikāni //
Divyāv, 1, 478.0 āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati yaduktaṃ bhadanta bhagavatā pratyantimeṣu janapadeṣu vinayadharapañcamenopasampadaṃ tatra katamo 'ntaḥ katamaḥ pratyantaḥ pūrveṇopāli puṇḍavardhanaṃ nāma nagaram tasya pūrveṇa puṇḍakakṣo nāma parvataḥ tataḥ pareṇa pratyantaḥ //
Divyāv, 1, 533.0 bhikṣava ūcuḥ kiṃ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtam yasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā bhagavānāha yadanena māturantike kharavākkarma niścāritam tasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā iti //
Divyāv, 1, 534.0 idamavocadbhagavān //
Divyāv, 2, 9.0 jñātaya ūcuḥ ayaṃ dārako bhavasya gṛhapateḥ putraḥ tasmādbhavatu bhavila iti nāmadheyaṃ vyavasthāpitam //
Divyāv, 2, 32.0 sā tenoktā dārike ahaṃ patnyā putraiścāpyupekṣitaḥ //
Divyāv, 2, 95.0 sa tenoktaḥ putra na kadācit tvayā pūrṇo moktavyaḥ //
Divyāv, 2, 97.0 ityuktvā //
Divyāv, 2, 123.0 tāḥ svāminībhiruktāḥ kimatra kāraṇamidānīṃ śīghramāgacchatheti //
Divyāv, 2, 194.0 uktaṃ ca enaṃ kāṣṭhabhārakamamuṣmin gṛhe bhavilapatnī tiṣṭhati tatra naya vaktavyā pūrṇena preṣiteti //
Divyāv, 2, 194.0 uktaṃ ca enaṃ kāṣṭhabhārakamamuṣmin gṛhe bhavilapatnī tiṣṭhati tatra naya vaktavyā pūrṇena preṣiteti //
Divyāv, 2, 205.0 te ūcuḥ kiyatā mūlyena dīyate sa āha kārṣāpaṇasahasreṇa //
Divyāv, 2, 210.0 sa dūtena gatvā uktaḥ pūrṇa devastvāṃ śabdāpayatīti //
Divyāv, 2, 238.0 yadyapyevaṃ tathāpi ucyatāṃ mūlyam //
Divyāv, 2, 262.0 sa tairāhūyoktaḥ pūrṇa vaṇiggrāmeṇa kriyākāraḥ kṛtaḥ na kenacidekākinā grahītavyam //
Divyāv, 2, 275.0 tena vaṇiggrāma āhūyoktaḥ bhavantaḥ mamāmukena dravyeṇa prayojanam //
Divyāv, 2, 318.0 sa tenoktaḥ bhrātaḥ kathaya katarasya dhaninaḥ sārthavāhasya vā tavārthāya duhitaraṃ prārthayāmīti //
Divyāv, 2, 330.0 ityuktvopasthāyakamādāya śrāvastīṃ samprasthitaḥ //
Divyāv, 2, 352.0 ekāntaniṣaṇṇo 'nāthapiṇḍado gṛhapatirbhagavantamidamavocat ayaṃ bhadanta pūrṇaḥ sārthavāha ākāṅkṣati svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 2, 357.0 ehīti coktaḥ sa tathāgatena muṇḍaśca saṃghāṭiparītadehaḥ //
Divyāv, 2, 361.0 ekānte sthita āyuṣmān pūrṇo bhagavantamidamavocat sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu yathāhaṃ bhagavato 'ntikāt saṃkṣiptena dharmaṃ śrutvaiko vyapakṛṣṭo 'pramatta ātāpī prahitātmā vihareyam //
Divyāv, 2, 363.0 evamukte bhagavānāyuṣmantaṃ pūrṇamidamavocat sādhu pūrṇa sādhu khalu tvaṃ pūrṇa yastvamevaṃ vadasi sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu pūrvavadyāvannāparamasmād bhavaṃ prajānāmīti //
Divyāv, 2, 363.0 evamukte bhagavānāyuṣmantaṃ pūrṇamidamavocat sādhu pūrṇa sādhu khalu tvaṃ pūrṇa yastvamevaṃ vadasi sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu pūrvavadyāvannāparamasmād bhavaṃ prajānāmīti //
Divyāv, 2, 370.0 nandīsarāgasaṃyojanasaṃyuktaḥ pūrṇa bhikṣurārānnirvāṇasyocyate //
Divyāv, 2, 372.0 tāṃśca bhikṣurdṛṣṭvā pūrvavad yāvadārānnirvāṇasyeti ucyate //
Divyāv, 2, 373.0 santi tu pūrṇa cakṣurvijñeyāni rūpāṇi iṣṭāni kāntāni priyāṇi manaāpāni pūrvavad yāvat śuklapakṣeṇāntike nirvāṇasyeti ucyate //
Divyāv, 2, 430.0 upasaṃkramya maheśvaram yakṣamidamavocat yat khalu grāmaṇīrjānīyā gośīrṣacandanavane pañcamātrāṇi kuṭhāraśatāni vahanti //
Divyāv, 2, 449.0 upasaṃkramya āyuṣmantaṃ pūrṇamidamavocat ārya bhrātā te kṛcchrasaṃkaṭasambādhaprāptaḥ samanvāhareti //
Divyāv, 2, 467.0 tena śilpānāhūyoktāḥ bhavantaḥ kiṃ divase divase pañca kārṣāpaṇaśatāni gṛhṇīdhvamāhosvit gośīrṣacandanacūrṇasya biḍālapadam te kathayanti ārya gośīrṣacandanacūrṇasya biḍālapadam //
Divyāv, 2, 472.0 te ca bhrātaraḥ parasparaṃ sarve kṣamitā uktāśca buddhapramukhaṃ bhikṣusaṃghamupanimantrya bhojayata //
Divyāv, 2, 509.0 kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyaṃ vivṛtapāpairiti api tu tīrthikāvastabdhaṃ tannagaram //
Divyāv, 2, 511.0 evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati āyuṣmantaḥ bhagavānevamāha kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyamiti pūrvavat yāvat gatvā bhoktavyamiti //
Divyāv, 2, 549.0 tata utthāyāsanāt yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan aho bata bhagavānasmākaṃ kiṃcidatra prayacchet yatra vayaṃ kārāṃ kariṣyāmaḥ //
Divyāv, 2, 553.0 bhagavāṃścoktaḥ bhagavan ahamasmin stūpe kārāṃ kurvantī tiṣṭhāmīti //
Divyāv, 2, 570.0 tato yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan labhema vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 2, 574.0 ehīti coktā hi tathāgatena muṇḍāśca saṃghāṭiparītadehāḥ sadyaḥ praśāntendriyā eva tasthurevaṃ sthitā buddhamanorathena //
Divyāv, 2, 589.0 tato bhagavantamidamavocat labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvaṃ pūrvavat yāvat bhagavatā ehibhikṣukayā pravrājito yāvadevaṃ sthito buddhamanorathena //
Divyāv, 2, 628.0 āyuṣmān mahāmaudgalyāyanaḥ saṃlakṣayati pūrvamuktaṃ bhagavatā duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau āpyāyakau poṣakau saṃvardhakau stanyasya dātārau citrasya jambudvīpasya darśayitārau //
Divyāv, 2, 636.0 yannvahametamarthaṃ bhagavato nivedayeyamiti bhagavantamidamavocat uktaṃ bhadanta bhagavatā pūrvam duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau iti //
Divyāv, 2, 636.0 yannvahametamarthaṃ bhagavato nivedayeyamiti bhagavantamidamavocat uktaṃ bhadanta bhagavatā pūrvam duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau iti //
Divyāv, 2, 704.0 idamavocadbhagavān //
Divyāv, 3, 37.0 sa śakreṇa devendreṇoktaḥ mārṣa praṇādasya rājño 'gramahiṣyāḥ kukṣau pratisaṃdhiṃ gṛhāṇeti //
Divyāv, 3, 50.0 jñātaya ūcur yasminneva divase 'yaṃ dārako mātuḥ kukṣimavakrāntaḥ tasminneva divase mahājanakāyena nādo muktaḥ //
Divyāv, 3, 64.0 tataḥ śakreṇa devendreṇoktaḥ mārṣa mayā tvaṃ praṇādasya rājñaḥ samādāpitaḥ //
Divyāv, 3, 67.0 dvirapi śakreṇoktaḥ mārṣa mayā tvaṃ praṇādasya rājñaḥ putratve samādāpitaḥ //
Divyāv, 3, 178.0 ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat mama bhadanta dhanasaṃmatena rājñā saṃdiṣṭam priyavayasyāgaccha na te 'haṃ kiṃcit kariṣyāmi //
Divyāv, 3, 190.0 ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat kasya bhadanta sarve rājānaḥ pādayor nipatanti rājño mahārāja cakravartinaḥ //
Divyāv, 3, 191.0 atha vāsavo rājā utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena ratnaśikhī tathāgataḥ samyaksambuddhastenāñjaliṃ praṇamya ratnaśikhinaṃ samyaksambuddhamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 3, 198.0 tato ratnaśikhī samyaksambuddho vāsavaṃ rājānamidamavocat bhaviṣyasi mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ śaṅkho nāma rājā cakravartīti //
Divyāv, 3, 204.0 ekāntaniṣaṇṇo dhanasaṃmato rājā ratnaśikhinaṃ samyaksambuddhamidamavocat kasya bhadanta sarve cakravartinaḥ pādayor nipatanti tathāgatasya mahārāja arhataḥ samyaksambuddhasya //
Divyāv, 3, 205.0 atha dhanasaṃmato rājā utthāyāsanādekāṃsam uttarāsaṅgaṃ kṛtvā yena ratnaśikhī samyaksambuddhastenāñjalim praṇamya ratnaśikhinaṃ samyaksambuddhamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 3, 215.0 idamavocadbhagavān //
Divyāv, 4, 51.0 bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya bhagavantamidamavocat agamadbhavān gautamo 'smākaṃ niveśanam agamaṃ brāhmaṇa satyaṃ bhavate tayā mama patnyā saktubhikṣā pratipāditā sā ca tvayā pratyekāyāṃ bodhau vyākṛtā iti satyaṃ brāhmaṇa //
Divyāv, 4, 80.0 idamavocadbhagavān //
Divyāv, 5, 25.0 sa brāhmaṇyocyate brāhmaṇa śītakālo vartate //
Divyāv, 5, 40.0 idamavocadbhagavān //
Divyāv, 6, 28.0 abhiprasanno 'thendro brāhmaṇa utthāyāsanāt ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat yadi bhagavānanujānīyāt ahaṃ gośīrṣacandanamayyā yaṣṭyā mahaṃ prajñapayeyamiti //
Divyāv, 6, 47.0 athāyuṣmānānando laghulaghveva caturguṇamuttarāsaṅgaṃ prajñapya bhagavantamidamavocat niṣīdatu bhagavān prajñapta evāsane //
Divyāv, 6, 74.0 aparaistatra muktapuṣpāṇyavakṣiptāni evaṃ ca cittamabhisaṃskṛtam padāvihārasya mṛttikāpiṇḍasya ceyat puṇyamuktaṃ bhagavatā asmākaṃ tu muktapuṣpāṇāṃ kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 77.0 aparaistatra mālāvihāraḥ kṛtaḥ cittaṃ cābhisaṃskṛtam muktapuṣpāṇāṃ bhagavatā iyat puṇyamuktam //
Divyāv, 6, 80.0 aparaistatra pradīpamālā dattā cittaṃ cābhisaṃskṛtam mālāvihārasya bhagavatā iyat puṇyamuktam //
Divyāv, 6, 84.0 evaṃ cetasā cittamabhisaṃskṛtam pradīpasya bhagavatā iyat puṇyamuktam //
Divyāv, 6, 95.0 atha anāthapiṇḍado gṛhapatirbhagavantamidamavocat yadi bhagavānanujānīyāt atra mahaṃ prajñāpayeyam //
Divyāv, 6, 99.0 idamavocadbhagavān //
Divyāv, 7, 9.0 anāthapiṇḍado gṛhapatir utthāyāsanād ekāṃsamuttarāsaṃgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhuktena sārdhaṃ bhikṣusaṃghena iti //
Divyāv, 7, 26.0 ato dauvārikena uktaḥ ārya tiṣṭha mā pravekṣyasi //
Divyāv, 7, 46.0 athāyuṣmān mahākāśyapastasyāścittamājñāya tāṃ nagarāvalambikāmidamavocat bhagini prāmodyamutpādayasi ahaṃ tvadīyenāhāreṇa rātriṃdivasamatināmayiṣyāmi iti //
Divyāv, 7, 76.0 ahaṃ pratyakṣadarśī eva puṇyānāṃ kathaṃ dānāni na dadāmi nanu coktaṃ bhagavatā //
Divyāv, 7, 90.0 atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavānāryamahākāśyapamuddiśya bhaktaṃ saptāhena iti //
Divyāv, 7, 119.0 athāyuṣmānānando bhagavantamidamavocat bahuśo bahuśo bhadanta bhagavatā rājñaḥ prasenajitaḥ kauśalasya niveśane bhuktvā nāmnā dakṣiṇāmādiṣṭā //
Divyāv, 7, 175.0 atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā bhagavantamidamavocat adhivāsayatu me bhagavāṃstraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ saṃgheneti //
Divyāv, 7, 208.0 idamavocadbhagavān //
Divyāv, 8, 11.0 atha te vaṇija utthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamya āyuṣmantamānandamidamavocan kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti tadyātrikabhāṇḍaṃ samudānayanti //
Divyāv, 8, 31.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavān yāvacca śrāvastī yāvacca rājagṛham atrāntarā cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena //
Divyāv, 8, 59.0 ityuktvā sarvajavena pradhāvitā bhikṣūn muṣitumārabdhāḥ //
Divyāv, 8, 64.0 tato bhagavatā caurāṇāṃ mahānidhānaṃ darśitam evaṃ coktāḥ vatsāḥ yāvadāptaṃ dhanaṃ gṛhṇītheti //
Divyāv, 8, 76.0 upasaṃkramya bhagavataḥ pādayor nipatya bhagavantamidamavocan adhivāsayatu asmākaṃ bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 8, 143.0 nārhanti bhavanto muṣitum evamuktāścaurāḥ kathayanti vayaṃ smaḥ sārthavāhacaurā aṭavīcarāḥ //
Divyāv, 8, 170.0 ityuktvā sā devatā tatraivāntarhitā //
Divyāv, 8, 297.0 yathoktaṃ ca vidhimanuṣṭhāsyasi na ca khedamāpatsyase //
Divyāv, 8, 300.0 ityuktvā sā devatā tatraivāntarhitā //
Divyāv, 8, 311.0 sapta mahāparvatān sapta mahānadyo vistareṇa sarvāṇi saṃkaṭāni yathoktena vidhinā mūlakandaphalāhāro guṇavati phalake baddhvā paripūrṇairdvādaśabhirvarṣai rohitakaṃ mahānagaramanuprāptaḥ //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 8, 329.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṃ parahitārthamabhyudyatāṃ dṛḍhapratijñāṃ śrutvā paramavismayajāto 'nimiṣadṛṣṭiḥ suciraṃ nirīkṣya supriyaṃ mahāsārthavāhamidamavocat taruṇaśca bhavān dharmakāmaśca //
Divyāv, 8, 337.0 upasaṃkramya maghaṃ sārthavāhamidamavocat deva samudānīto maṅgalapotaḥ saṃvaraṃ cāropitam yasyedānīṃ mahāsārthavāhaḥ kālaṃ manyate //
Divyāv, 8, 344.0 evamukte maghaḥ sārthavāhaḥ kathayati naitanmahāsārthavāha ekapāṇḍaraṃ pānīyam //
Divyāv, 8, 358.0 evamukte magho mahāsārthavāhaḥ kathayati naitanmahāsārthavāha nīlapītalohitāvadātaṃ pānīyam nāpyete dīpā iva dīpyante //
Divyāv, 8, 365.0 evamukte supriyo mahāsārthavāhaḥ kathayati kadā badaradvīpamahāpattanasya gamanāyānto bhaviṣyati evamukte maghaḥ sārthavāhaḥ kathayati mayāpi supriya badaradvīpamahāpattanaṃ kārtsnena na dṛṣṭam //
Divyāv, 8, 365.0 evamukte supriyo mahāsārthavāhaḥ kathayati kadā badaradvīpamahāpattanasya gamanāyānto bhaviṣyati evamukte maghaḥ sārthavāhaḥ kathayati mayāpi supriya badaradvīpamahāpattanaṃ kārtsnena na dṛṣṭam //
Divyāv, 8, 383.0 idamanucintya supriyaṃ mahāsārthavāhamidamavocat ito mahāsārthavāha pūrveṇa yojanaṃ gatvā trīṇi parvataśṛṅgāṇy anupūrvanimnānyanupūrvapravaṇānyanupūrvaprāgbhārāṇi //
Divyāv, 8, 400.0 atha supriyo mahāsārthavāhaścandraprabheṇa mahāyakṣeṇa samāśvāsya ādeśitamārgo yathoktena vidhinā sphaṭikaparvatamatikrāntaḥ //
Divyāv, 8, 413.0 tāstvāmatyarthamupalālayanti evaṃ ca vakṣyanti etu mahāsārthavāhaḥ //
Divyāv, 8, 429.0 ityuktvā sā devatā tatraivāntarhitā //
Divyāv, 8, 481.0 ityuktvā tāḥ kinnarakanyāḥ supriyaṃ mahāsārthavāhaṃ saṃrādhayāmāsuḥ sādhu sādhu mahāsārthavāha nistīrṇāni mahāsamudraparvatanadīkāntārāṇi //
Divyāv, 8, 501.0 yastamaṣṭamyāṃ pañcadaśyāṃ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi sa tvayopasaṃkramya idaṃ syādvacanīyam ahaṃ pāragāmī māṃ pāraṃ naya māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Divyāv, 8, 502.0 atha sa supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛduhitṛvat pratisaṃmodya yathoddiṣṭena mārgeṇa yathoktena vidhinā anupūrveṇa taṃ bhūmipradeśamanuprāptaḥ //
Divyāv, 8, 504.0 upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bālāho 'śvarājastenāñjaliṃ praṇamya bālāhamaśvarājamidamavocat ahaṃ pāragāmī ahaṃ pāragāmī naya mām //
Divyāv, 8, 506.0 evamukte bālāho 'śvarājaḥ supriyaṃ mahāsārthavāhamidamavocat na te mahāsārthavāha mama pṛṣṭhādhirūḍhena diśo nāvalokayitavyāḥ nimīlitākṣeṇa te stheyam //
Divyāv, 8, 506.0 evamukte bālāho 'śvarājaḥ supriyaṃ mahāsārthavāhamidamavocat na te mahāsārthavāha mama pṛṣṭhādhirūḍhena diśo nāvalokayitavyāḥ nimīlitākṣeṇa te stheyam //
Divyāv, 8, 507.0 ityuktvā bālāho'śvarājaḥ pṛṣṭhamupanāmayati //
Divyāv, 8, 519.0 ityuktvā bālāho 'śvarājaḥ prakrāntaḥ //
Divyāv, 8, 525.0 srutvā ca punarupasaṃkramya supriyaṃ mahāsārthavāhamidamavocan parikṣīṇadhanāḥ sma iti //
Divyāv, 8, 526.0 evamukte mahāsārthavāhastān sarvān maitreṇa cakṣuṣā vyavalokya vijñāpayati gacchantu bhavantaḥ svakasvakeṣu vijiteṣu //
Divyāv, 8, 534.0 tṛtīyena maṇiratnena yathoktena vidhinā dhvajāgrocchritena yathepsitopakaraṇaviśeṣavarṣaṇāni sampannāni //
Divyāv, 8, 555.0 idamavocadbhagavān //
Divyāv, 9, 59.0 cāturmahārājikā devā uktāḥ yūyaṃ bhadraṃkarāṇāṃ janapadānāṃ vāsayateti //
Divyāv, 9, 82.0 atha bhagavāṃstāṃ dārikāmidamavocat ehi tvaṃ dārike yena meṇḍhako gṛhapatistenopasaṃkrama upasaṃkramyaivaṃ madvacanādārogyāpaya evaṃ ca vada gṛhapate tvāmuddiśyāhamihāgataḥ tvaṃ ca dvāraṃ baddhvā sthitaḥ //
Divyāv, 9, 83.0 yuktametadevamatitheḥ pratipattum yathā tvam pratipanna iti yadi kathayati gaṇena kriyākāraḥ kṛta iti vaktavyas tava putrasya pañcaśatiko nakulakaḥ kaṭyāṃ baddhastiṣṭhati //
Divyāv, 9, 117.0 tato meṇḍhakena gṛhapatinā śilpina āhūya uktāḥ bhagavato 'kālakhādyakāni śīghraṃ sajjīkuruteti //
Divyāv, 9, 121.0 idamavocadbhagavān //
Divyāv, 10, 8.1 tatra cañcu ucyate samudgake tasmin manuṣyā bījāni prakṣipya anāgate sattvāpekṣayā sthāpayanti mṛtānām anena te bījakāyaṃ kariṣyantīti //
Divyāv, 10, 9.1 idaṃ samudgakaṃ baddhvā cañcu ucyate //
Divyāv, 10, 12.0 idaṃ śvetāsthi durbhikṣamityucyate //
Divyāv, 10, 14.1 iyaṃ śalākāsambaddhatvācchalākāvṛttirityucyate //
Divyāv, 10, 21.1 tena koṣṭhāgārika āhūya uktaḥ bhoḥ puruṣa bhaviṣyati me saparivārāṇāṃ dvādaśa varṣāṇi bhaktamiti sa kathayati ārya bhaviṣyatīti //
Divyāv, 10, 80.1 idamavocadbhagavān //
Divyāv, 11, 18.1 tato bhagavāṃstaṃ raudrakarmāṇaṃ goghātakamidamavocat kuruṣva tvaṃ bhoḥ puruṣa anena govṛṣabheṇa sārdhaṃ sātmyam //
Divyāv, 11, 27.1 atha bhagavāñśakraṃ devendramidamavocat anuprayaccha kauśika asya goghātakasya triguṇaṃ mūlyam //
Divyāv, 11, 112.1 idamavocadbhagavān //
Divyāv, 12, 42.1 upasaṃkramya rājānaṃ māgadhaṃ śreṇyaṃ bimbisāramidamavocan yatkhalu deva jānīyā vayam ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 52.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastīrthyānidamavocat yūyamapi śavā bhūtvā bhagavatā sārdham ṛddhiṃ prārabhadhve atha pūraṇādyāḥ ṣaṭ śāstāro 'sarvajñāḥ sarvajñajñānino 'rdhamārge rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ vijñāpayanti vayaṃ smo deva ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 52.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastīrthyānidamavocat yūyamapi śavā bhūtvā bhagavatā sārdham ṛddhiṃ prārabhadhve atha pūraṇādyāḥ ṣaṭ śāstāro 'sarvajñāḥ sarvajñajñānino 'rdhamārge rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ vijñāpayanti vayaṃ smo deva ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 56.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastāṃstīrthikaparivrājakānidamavocat yadyevaṃ trirapyetamarthaṃ vijñāpayiṣyatha nirviṣayān vaḥ kariṣyāmi //
Divyāv, 12, 56.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastāṃstīrthikaparivrājakānidamavocat yadyevaṃ trirapyetamarthaṃ vijñāpayiṣyatha nirviṣayān vaḥ kariṣyāmi //
Divyāv, 12, 60.1 ityuktvā prakrāntāḥ //
Divyāv, 12, 64.1 upasaṃkramya rājānaṃ māgadhaṃ śreṇyaṃ bimbisāramidamavocat yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ devaḥ kālaṃ manyata iti //
Divyāv, 12, 85.1 te śrāvastīṃ gatvā rājānaṃ prasenajitkauśalamidamavocan yatkhalu deva jānīthā vayam ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 95.1 evamukte rājā prasenajit kauśalastīrthyānidamavocat āgamayantu tāvadbhavanto yāvadahaṃ bhagavantamavalokayāmi //
Divyāv, 12, 95.1 evamukte rājā prasenajit kauśalastīrthyānidamavocat āgamayantu tāvadbhavanto yāvadahaṃ bhagavantamavalokayāmi //
Divyāv, 12, 100.1 upasaṃkramya rājānaṃ prasenajitaṃ kauśalamidamavocat yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Divyāv, 12, 104.1 ekānte niṣaṇṇo rājā prasenajit kauśalo bhagavantamidamavocat ime bhadanta tīrthyā bhagavantamuttare manuṣyadharme ṛddhiprātihāryeṇāhvayante //
Divyāv, 12, 109.1 evamukte bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat nāhaṃ mahārāja evaṃ śrāvakāṇāṃ dharmaṃ deśayāmi evam yūyaṃ bhikṣava āgatāgatānāṃ brāhmaṇagṛhapatīnāmuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayateti //
Divyāv, 12, 109.1 evamukte bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat nāhaṃ mahārāja evaṃ śrāvakāṇāṃ dharmaṃ deśayāmi evam yūyaṃ bhikṣava āgatāgatānāṃ brāhmaṇagṛhapatīnāmuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayateti //
Divyāv, 12, 111.1 dvirapi trirapi rājā prasenajit kauśalo bhagavantamidamavocat vidarśayatu bhagavānuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 12, 119.1 atha rājā prasenajit kauśalo bhagavantamidamavocat yadi bhagavānanujānīyāt ahaṃ bhagavataḥ prātihāryamaṇḍapaṃ kārayeyam //
Divyāv, 12, 123.1 atha rājā prasenajit kauśalo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavantamidamavocat katamasmin bhadanta pradeśe prātihāryamaṇḍapaṃ kārayāmi antarā ca mahārāja śrāvastīmantarā ca jetavanam //
Divyāv, 12, 125.1 atha rājā prasenajit kauśalastīrthyānidamavocat yatkhalu bhavanto jānīran itaḥ saptame divase bhagavānuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati //
Divyāv, 12, 222.1 niṣadya rājānaṃ prasenajitaṃ kauśalamidamavocan yatkhalu deva jānīyā ete vayamāgatāḥ //
Divyāv, 12, 230.1 ekāntaniṣaṇṇa uttaro māṇavo bhagavantamidamavocat rājā bhadanta prasenajit kauśalo bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca //
Divyāv, 12, 233.1 evamukte bhagavānuttaraṃ māṇavamidamavocat māṇava eṣo 'hamadyāgacchāmi //
Divyāv, 12, 233.1 evamukte bhagavānuttaraṃ māṇavamidamavocat māṇava eṣo 'hamadyāgacchāmi //
Divyāv, 12, 236.1 dṛṣṭvā ca punastīrthyānidamavocat vidarśitaṃ bhagavatottare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 240.1 adrākṣustīrthyā bhagavataḥ prātihāryamaṇḍapaṃ prajvalitam dṛṣṭvā ca punaḥ prasenajitaṃ kauśalamidamavocan eṣa idānīṃ mahārāja śramaṇasya gautamasya prātihāryamaṇḍapaḥ prajvalitaḥ //
Divyāv, 12, 243.1 atha rājā prasenajit kauśalastīrthyānidamavocat vidarśitaṃ bhagavatottare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 254.1 atha rājā prasenajit kauśalastīrthyānidamavocat vidarśitaṃ bhagavatottare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 282.1 ekāntasthitāste ṛṣayo bhagavantamidamavocan labhemahi vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam //
Divyāv, 12, 286.1 ehīti coktāśca tathāgatena muṇḍāśca saṃghāṭiparītadehāḥ //
Divyāv, 12, 291.1 atha lūhasudatto gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat alpotsuko bhagavān bhavatu //
Divyāv, 12, 303.1 athāyuṣmān mahāmaudgalyāyana utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat alpotsuko bhagavān bhavatu //
Divyāv, 12, 316.1 tatra bhagavān rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate uttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat ahaṃ bhadanta bhagavantamadhyeṣe uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 327.1 niṣadya bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat iyaṃ mahārāja tathāgatasya sarvaśrāvakasādhāraṇā ṛddhiḥ //
Divyāv, 12, 328.1 tatra bhagavān dvirapi rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat ahaṃ bhadanta bhagavantamadhyeṣe 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 12, 354.1 atha rājā prasenajit kauśalastīrthyānidamavocat vidarśitaṃ bhagavatā uttare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 356.1 evamukte tīrthyāstūṣṇīṃbhūtā yāvat prayāṇaparamāḥ sthitāḥ //
Divyāv, 12, 357.1 dvirapi prasenajit kauśalastīrthyānidamavocat vidarśitaṃ bhagavatā uttare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 359.1 evamukte tīrthyā anyonyaṃ vighaṭṭayanta evāhuḥ tvamuttiṣṭha tvamuttiṣṭheti //
Divyāv, 12, 394.1 bhadre maivaṃ vocastvaṃ naitattava subhāṣitam /
Divyāv, 12, 417.1 idamavocadbhagavān //
Divyāv, 13, 31.1 naimittāḥ svastītyuktvā prakrāntāḥ //
Divyāv, 13, 34.1 sa saṃlakṣayati ka etāni śṛṇoti udyānaṃ gatvā tiṣṭhāmīti viditvā tena pauruṣeyā uktāḥ yadi me kaścinmahānanartha utpadyate sa śrāvayitavyo nānya ityuktvā udyānaṃ gatvā avasthito yāvadasyāsau patnī prasūtā //
Divyāv, 13, 34.1 sa saṃlakṣayati ka etāni śṛṇoti udyānaṃ gatvā tiṣṭhāmīti viditvā tena pauruṣeyā uktāḥ yadi me kaścinmahānanartha utpadyate sa śrāvayitavyo nānya ityuktvā udyānaṃ gatvā avasthito yāvadasyāsau patnī prasūtā //
Divyāv, 13, 107.1 tena svāgato mallakena hastagatena pīṭhīṃ gato mukhabimbakena pratyabhijñāta uktaśca putra tvaṃ bodhagṛhapateḥ putra iti sa kathayati tāta ahaṃ tasya putro durāgata iti //
Divyāv, 13, 116.1 tena tasya dvau kārṣāpaṇau dattau uktaśca putra ābhyāṃ tāvadātmānaṃ saṃdhāraya yāvadahaṃ paṇyaṃ visarjayāmi //
Divyāv, 13, 160.1 kārṣāpaṇāṃśca dattvā uktā ca sa vaktavyo yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati tasyaiva kārṣāpaṇān dadyāḥ //
Divyāv, 13, 160.1 kārṣāpaṇāṃśca dattvā uktā ca sa vaktavyo yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati tasyaiva kārṣāpaṇān dadyāḥ //
Divyāv, 13, 165.1 ityuktvā tūṣṇīmavasthitaḥ //
Divyāv, 13, 250.1 bhagavan svāgata ityuktvā anekaiḥ prativacanaṃ dattam //
Divyāv, 13, 253.1 āyuṣmatā ānandena gatvoccaiḥ śabdairuktaḥ yo bodhasya gṛhapateḥ śuśumāragirīyakasya putraḥ svāgataḥ sa āgacchatu iti //
Divyāv, 13, 259.1 upasaṃkramya bhagavantamidamavocat ayaṃ bhadanta svāgata iti //
Divyāv, 13, 260.1 sa bhagavatā kṣudhāsaṃjanitadaurmanasyaḥ samāśvāsitaḥ uktaśca putra imaṃ pātraśeṣaṃ paribhuṅkṣveti //
Divyāv, 13, 284.1 ityuktvā pratinivartitumārabdhaḥ //
Divyāv, 13, 286.1 ityuktvā sa kathayati buddhadūtastvam buddhadūtaḥ //
Divyāv, 13, 328.1 atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 13, 338.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavantamidamavocat bhagavatā bhadanta nānādeśeṣu nānādhiṣṭhāneṣu te te duṣṭanāgā duṣṭayakṣāśca vinītāḥ //
Divyāv, 13, 358.1 upasaṃkramyāyuṣmantaṃ svāgatamidamavocat āyuṣman svāgata bhagavānevamāha duṣṭanāgo 'sau kāyendriyaṃ te rakṣitavyamiti //
Divyāv, 13, 361.1 āyuṣmānānanda ārogyamityuktvā prakrāntaḥ //
Divyāv, 13, 395.1 upasaṃkramya āyuṣmantaṃ svāgatamidamavocat alaṃ bhadanta svāgata //
Divyāv, 13, 402.1 ekāntaniṣaṇṇa āyuṣmān svāgato bhagavantamidamavocat ayaṃ so 'śvatīrthiko nāga iti //
Divyāv, 13, 411.1 ekāntaniṣaṇṇāḥ śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavantamidamavocan bhagavatā bhadanta aśvatīrthiko nāgo vinīto bhagavānāha na mayā brāhmaṇagṛhapatayo 'śvatīrthako nāgo vinītaḥ api tu svāgatena bhikṣuṇā //
Divyāv, 13, 417.1 atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavān bhadantasvāgatamāgamya bhaktaṃ saptāhena sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 13, 427.1 sa brāhmaṇa āyuṣmantaṃ svāgatamidamavocat adhivāsayatu me āryasvāgataḥ śvo 'ntargṛhe bhakteneti //
Divyāv, 13, 441.1 anāthapiṇḍado gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 13, 446.1 upasaṃkramyāyuṣmantaṃ svāgatamidamavocat adhivāsayatu me āryaḥ śvo 'ntargṛhe bhakteneti //
Divyāv, 13, 456.1 iti viditvā āyuṣmantaṃ svāgatamidamavocat ārya praṇītaste āhāraḥ paribhuktaḥ //
Divyāv, 13, 476.1 atha bhagavānāyuṣmantaṃ svāgataṃ madyavaśāt suptamutthāpyedamavocat svāgata kimidam asamanvāhāro bhagavan asamanvāhāraḥ sugata //
Divyāv, 13, 490.1 tena gṛhapatinā bhūyasā paryavasthitena sa mahātmā svayameva grīvāyāṃ gṛhītvā niṣkāsitaḥ uktaśca kroḍamallakānāṃ madhye prativaseti //
Divyāv, 13, 515.1 ityavocadbhagavān //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 7.1 atha śakro devānāmindraḥ kāruṇyatayā taṃ devaputramidamavocat ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 8.1 atha sa devaputrastiryagyonyupapattibhayabhīto maraṇabhayabhītaśca śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 14, 21.1 ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti //
Divyāv, 14, 26.1 ityuktvā sa devaputraḥ kālagataḥ //
Divyāv, 14, 37.1 idamavocadbhagavān //
Divyāv, 15, 14.0 āyuṣmānupālī buddhaṃ bhagavantaṃ papraccha yaduktaṃ bhagavatā asya bhikṣoriyatpuṇyaskandha iti kutra bhadanteyatpuṇyaskandhastanutvaṃ parikṣayaṃ paryādānaṃ gamiṣyati nāhamupālinn ito bahiḥ samanupaśyāmyeva kṣatiṃ copahatiṃ ca yathā sabrahmacārī sabrahmacāriṇo 'ntike //
Divyāv, 15, 17.0 idamavocadbhagavān //
Divyāv, 16, 18.0 vihvalavadanau chidyamāneṣu marmasu mucyamāneṣu saṃdhiṣu namo buddhāya namo dharmāya namaḥ saṃghāyetyuktvā kālagatau cāturmahārājakāyikeṣu deveṣūpapannau //
Divyāv, 16, 21.0 dṛṣṭvā ca punarbhagavantamidamavocat nāhetupratyayaṃ bhadanta tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti //
Divyāv, 16, 31.0 ekāntaniṣaṇṇāḥ saṃbahulā bhikṣavo bhagavantamidamavocan iha vayaṃ bhadanta saṃbahulā bhikṣavaḥ pūrvavad yāvad anāthapiṇḍadasya gṛhapater niveśane dvau śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti kurvāṇau biḍālena prāṇinā jīvitādvyaparopitau iti //
Divyāv, 16, 37.0 idamavocadbhagavān //
Divyāv, 17, 11.1 evamukte āyuṣmānānandastūṣṇīm //
Divyāv, 17, 22.1 upasaṃkramya bhagavantamidamavocat parinirvātu bhagavān //
Divyāv, 17, 55.1 ekāntasthita āyuṣmānānando bhagavantamidamavocat ko bhadanta hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya aṣṭau ime ānanda aṣṭau pratyayā mahataḥ pṛthivīcālasya //
Divyāv, 17, 90.1 athāyuṣmānānando bhagavantamidamavocat yathā khalvahaṃ bhadanta bhagavatā bhāṣitasyārthamājānāmi ihaiva bhagavatā jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārā utsṛṣṭā bhaviṣyanti //
Divyāv, 17, 104.1 ekāntasthita āyuṣmānānando bhagavantamidamavocat yāvanto bhadanta bhikṣavaścāpālaṃ caityamupaniśritya viharanti sarve te upasthānaśālāyāṃ niṣaṇṇāḥ saṃnipatitāḥ yasyedānīṃ bhagavān kālaṃ manyate //
Divyāv, 17, 116.1 athāyuṣmānānando bhagavantamidamavocat nāhetvapratyayaṃ bhadanta tathāgatā arhantaḥ samyaksambuddhā dakṣiṇena nāgāvalokitamavalokayanti //
Divyāv, 17, 137.1 sthavirānandaḥ kṛtāñjalipuṭo bhagavantamidamavocat paśya bhadanta yāvat tvam //
Divyāv, 17, 197.1 tenoktam bakānāṃ pakṣāṇi śīryantām //
Divyāv, 17, 209.1 cintayitvā tulayitvopaparīkṣya pṛthak pṛthaguktāḥ śilpasthānakarmasthānāni māpayitum //
Divyāv, 17, 214.1 yataśca sa rājā kathayati mama rājye manuṣyāḥ kṛṣiṣyanti tatastenoktam saptāviṃśatibījajātīnāṃ devo varṣatu //
Divyāv, 17, 220.1 tato rājñā tenoktam mama rājye manuṣyāḥ karpāsavāṭān māpayiṣyantīti karpāsameva devo varṣatu //
Divyāv, 17, 247.1 sa rājñā mūrdhātenokto 'sti kiṃcidanyadvīpe nājñāpitam yadvayamājñāpayema yataḥ paścāddivaukasenābhihito 'sti deva pūrvavideho nāma dvīpaḥ ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaḥ //
Divyāv, 17, 334.1 atha rājā tasmiñ śāsane 'bhyāgataḥ kathayati kenaitadviṣkambhitaṃ bhaṭabalāgram tenoktam ṛṣibhirdeva taṃ bhaṭabalāgraṃ viṣkambhitam //
Divyāv, 17, 335.1 paścād rājñā abhihitaṃ kimeṣām ṛṣīṇāṃ sarvaṃ priyamiti pariṇāyakaratnenoktaṃ jaṭā ṛṣīṇāṃ sarveṣṭāḥ //
Divyāv, 17, 344.1 tenoktaṃ kenaitadbhaṭabalāgraṃ viṣkambhitaṃ te kathayanti deva udakaniśritair nāgaiḥ //
Divyāv, 17, 349.1 rājñā mūrdhātenoktaṃ kenaitadbhaṭabalāgraṃ stambhitaṃ te kathayanti deva ete karoṭapāṇayo devāḥ //
Divyāv, 17, 357.1 tenoktaṃ kimetadbhavantas te kathayanti deva mālādhārairdevaiḥ //
Divyāv, 17, 364.1 tenoktaṃ kimetadbhaṭabalāgraṃ viṣkambhitaṃ te kathayanty ete deva sadāmattā devāḥ //
Divyāv, 17, 368.1 tairuktaṃ kimetadbhavanto dhāvato yato nāgādibhirdevairagrato 'nuyāyibhirabhihitā eṣa manuṣyarājā āgacchati //
Divyāv, 17, 436.1 yato rājñā mūrdhātena trāyastriṃśānāmuktaṃ kimetadbhavanto 'tīva saṃbhramajātā devais trāyastriṃśairuktam etairasurairasmākaṃ pañca rakṣā bhagnāḥ yato 'smābhirdvārāṇi baddhāni //
Divyāv, 17, 436.1 yato rājñā mūrdhātena trāyastriṃśānāmuktaṃ kimetadbhavanto 'tīva saṃbhramajātā devais trāyastriṃśairuktam etairasurairasmākaṃ pañca rakṣā bhagnāḥ yato 'smābhirdvārāṇi baddhāni //
Divyāv, 17, 437.1 yato mūrdhātena rājñā uktam ātmapuruṣāḥ ānayantu bhavanto dhanuḥ //
Divyāv, 17, 458.1 upasaṃkramya rājānaṃ mūrdhātamidamavocan bhaviṣyanti khalu devasyātyayāt paścimā janapadāḥ paripṛṣṭavanto rājñā mūrdhātena maraṇasamaye kiṃ vyākṛtaṃ saced vo grāmaṇyo mamātyayāt kaścidupasaṃkramyaivaṃ pṛcchet kiṃ bhavanto rājñā mūrdhātena maraṇasamaye vyākṛtam teṣāmidaṃ syādvacanīyaṃ rājā bhavanto mūrdhāto ratnaiḥ samanvāgato 'bhūt //
Divyāv, 17, 458.1 upasaṃkramya rājānaṃ mūrdhātamidamavocan bhaviṣyanti khalu devasyātyayāt paścimā janapadāḥ paripṛṣṭavanto rājñā mūrdhātena maraṇasamaye kiṃ vyākṛtaṃ saced vo grāmaṇyo mamātyayāt kaścidupasaṃkramyaivaṃ pṛcchet kiṃ bhavanto rājñā mūrdhātena maraṇasamaye vyākṛtam teṣāmidaṃ syādvacanīyaṃ rājā bhavanto mūrdhāto ratnaiḥ samanvāgato 'bhūt //
Divyāv, 17, 515.1 idamavocadbhagavān //
Divyāv, 18, 6.1 paścāttairvaṇigbhiḥ karṇadhāra ukta udghoṣaya naḥ puruṣa mahāsamudrasya bhūtaṃ varṇam //
Divyāv, 18, 9.1 evamukte ca punaḥ sarva eva sattvāḥ saṃpattikāmā vipattipratikūlāstaṃ śrutvā tasmin mahāsamudre vyavasitāḥ samavataritum //
Divyāv, 18, 11.1 tataḥ karṇadhāreṇoktam asahyaṃ vahanam //
Divyāv, 18, 12.1 yato vaṇijaḥ kathayanti kasyedānīṃ vakṣyāmo vahanāt pratyavatarasveti //
Divyāv, 18, 13.1 tairvaṇigbhiḥ karṇadhārasyoktaṃ mahāsamudrasya bhūtaṃ varṇamudghoṣayata //
Divyāv, 18, 49.1 yataḥ karṇadhāreṇa teṣāṃ vimarśajātānāmuktaṃ yat tadbhavantaḥ śrūyate timitimiṃgila iti timitimiṃgilabhayamidam //
Divyāv, 18, 63.1 tenoktaṃ bhavantaḥ nāsmākamasmānmaraṇabhayānmokṣaḥ kaścit //
Divyāv, 18, 107.1 tasyā evaṃ vadantyā gṛhasvāminoktaṃ bhadre yadasmadgṛhe 'nnapānaṃ tatsarvamabhyavaharasva //
Divyāv, 18, 145.1 tasya tenoktaṃ kiṃ cintāpara evaṃ tiṣṭhasi gaccha tvam mahāntaṃ buddhaśāsanaṃ maharddhikaṃ mahānubhāvam //
Divyāv, 18, 153.1 yato bhikṣubhirukto mātāpitṛbhyāmanujñāto 'si sa kathayati nāhaṃ mātāpitṛbhyāmanujñātaḥ //
Divyāv, 18, 154.1 tairukto gaccha vatsa mātāpitṛbhyāmanujñāṃ mārgasva //
Divyāv, 18, 160.1 sa ca yasmin divase piṇḍapāto bhavati tatropādhyāyenocyate vatsa kiṃ tṛpto 'si uta na sa upādhyāyasya kathayati nāsti tṛptiḥ //
Divyāv, 18, 164.1 yata upādhyāyastaṃ śrutvā sapremān bhikṣūnanyāṃśca sārdhavihāriṇaḥ prārabdho vaktum //
Divyāv, 18, 180.1 tasya tena gṛhapatinoktam ārya kva gatā bhikṣavaḥ sa kathayaty antargṛhe upanimantritāḥ praviṣṭāḥ //
Divyāv, 18, 188.1 tenocyata ārya punarbhokṣyase sa kathayati mahātman yadi te parityaktam //
Divyāv, 18, 192.1 tenoktam ārya punarbhokṣyase sa kathayati mahātman yadi te parityaktam //
Divyāv, 18, 208.1 gṛhapatinā uktam ārya tvaritatvaritaṃ pratīcchasva //
Divyāv, 18, 231.1 uktaṃ cāsya gaccha vatsa manasikāraṃ cintaya //
Divyāv, 18, 242.1 sa kathayati bhagavan evaṃvidho 'sau sattvo yasyedṛśī asthiśakalā bhagavatoktaṃ tṛpyasva dharmaruce bhavebhyaḥ tṛpyasva bhavopakaraṇebhyaḥ //
Divyāv, 18, 244.1 dharmarucistaṃ śrutvā bhagavadvaco vyākulitacetāḥ kathayati mamaiṣedṛśī asthiśakalā tasyoktam eṣā dharmaruce tavāsthiśakalā //
Divyāv, 18, 247.1 ityuktvā bhagavān vitatapakṣa iva rājahaṃsa ṛddhyā jetavanamanuprāptaḥ //
Divyāv, 18, 268.1 ihaiva tiṣṭhan bhagavatā dharmarucirevamucyate cirasya dharmaruce sucirasya dharmaruce suciracirasya dharmaruce //
Divyāv, 18, 269.1 kiṃ saṃdhāya bhagavān kathayaty evamukte bhagavān bhikṣūnāmantrayate sma na bhikṣavaḥ pratyutpannaṃ saṃdhāya kathayāmi //
Divyāv, 18, 271.1 atītaṃ saṃdhāya mayaivamuktam //
Divyāv, 18, 288.1 sa ca panthānaṃ gacchan prātipathikān pṛcchati kiṃ bhavanto jānīdhvaṃ kṣemāvatyāṃ rājadhānyāṃ pravṛttis tairuktam jānīmaḥ //
Divyāv, 18, 292.1 tasmācca jalābhiṣekeṇa pratyāgataprāṇo jīvita utthāya bhūyaḥ pṛcchati kiṃ bhavanto jānīdhvaṃ śrāvakā api tāvattasya bhagavatastiṣṭhanti tairuktas te 'pi vaśino bhikṣavaḥ parinirvṛtāḥ //
Divyāv, 18, 296.1 tairuktam asti kṣemeṇa rājñā alpeśākhyaṃ caityaṃ pratiṣṭhāpitam //
Divyāv, 18, 346.1 yataḥ sahasrayodhyāha tvayā punarmahāśreṣṭhin katamasyāṃ bodhau praṇidhānaṃ kṛtaṃ tena mahāśreṣṭhinoktam anuttarasyāṃ bodhau cittamutpāditam //
Divyāv, 18, 377.1 yato rājā vāsavastau sumatiṃ māṇavaṃ pṛcchati bhavān sumatis tenoktam aham //
Divyāv, 18, 407.1 dṛṣṭvā ca dārikayā mālākārasyoktam uddharaitāni padmāni //
Divyāv, 18, 429.1 evamuktvā taṃ sumatiṃ māṇavamuvāca kimebhiḥ kariṣyasi sumatirāha buddhaṃ bhagavantamarcayiṣyāmi //
Divyāv, 18, 429.1 evamuktvā taṃ sumatiṃ māṇavamuvāca kimebhiḥ kariṣyasi sumatirāha buddhaṃ bhagavantamarcayiṣyāmi //
Divyāv, 18, 433.1 evamukte tayā dārikayā tasya sumateḥ pañca padmānyanupradattāni ātmanā dve gṛhīte //
Divyāv, 18, 488.1 tataḥ sa matirmāṇava ucyate 'hamanuttarasyāṃ samyaksambodhau vyākṛtas tvayā kutra cittamutpāditaṃ sa kathayati kṣato 'haṃ sumate māṇava //
Divyāv, 18, 520.1 katamaḥ sa manuṣyo bhaviṣyati yasyāhaṃ vakṣyāmi tataḥ sā vaṇikpatnī tasyā vṛddhāyāḥ kathayati yadyanyo manuṣya evaṃvidhopakramayukto nāsty eṣa eva me putro bhavati naiṣa lokasya śaṅkanīyo bhaviṣyati //
Divyāv, 18, 527.1 sa vaṇigdārako dvirapi trirapyucyamānastasyā vṛddhāyāḥ kathayaty amba kiṃ tasyāstaruṇayuvatyāḥ sannimitte kiṃcidabhihitaṃ tataḥ sā vṛddhā kathayaty uktaṃ tasyā mayā tannimittam //
Divyāv, 18, 527.1 sa vaṇigdārako dvirapi trirapyucyamānastasyā vṛddhāyāḥ kathayaty amba kiṃ tasyāstaruṇayuvatyāḥ sannimitte kiṃcidabhihitaṃ tataḥ sā vṛddhā kathayaty uktaṃ tasyā mayā tannimittam //
Divyāv, 18, 529.1 sā ca dārikā hrīvyapatrāpyagṛhītā na kiṃcidvakṣyati //
Divyāv, 18, 533.1 tenoktaṃ kutrāvakāśe tava gṛhaṃ tato 'sya tayā vṛddhayā gṛhaṃ vyapadiṣṭam //
Divyāv, 18, 573.1 sa kathayati kathamahaṃ pitaraṃ ghātayiṣye yadā asau na prasahate pitṛvadhaṃ kartum tadā tayā mātrā bhūyo 'nuvṛttivacanairabhihitas tasyānuvṛttivacanairucyamānasya kāmeṣu saṃraktasyādhyavasāyo jātaḥ pitṛvadhaṃ prati //
Divyāv, 18, 575.1 tatastenoktaṃ kenopāyena ghātayāmi tayā abhihitam ahamevopāyaṃ saṃvidhāsye //
Divyāv, 18, 576.1 ityuktvā viṣamādāya samitāyāṃ miśrayitvā maṇḍilakān paktvā anye 'pi ca nirviṣāḥ paktāḥ //
Divyāv, 18, 595.1 dṛṣṭvā cārogyayitvā cābhibhāṣyokto mātuste kuśalam sa ca dārakastamarhantaṃ tathā abhivadamānamupaśrutya saṃbhinnacetāḥ svena duścaritena karmaṇā śaṅkitamanāścintayituṃ pravṛttaḥ //
Divyāv, 18, 606.1 tatastena tasya māturuktam amba nivartasvedṛśāddoṣāt //
Divyāv, 18, 607.1 sā ca tasmiñ śreṣṭhiputre saṃraktacittā dvirapi trirapyucyamānā na nirvartate //
Divyāv, 18, 614.1 tatastena bhikṣuṇā uktaṃ mā tāvat pitṛghātako 'si tena bhikṣurabhihito 'sti mayā ghātitaḥ pitā //
Divyāv, 18, 615.1 tataḥ punaḥ pṛṣṭo mā tāvanmātṛghātako 'si tenoktam ārya ghātitā mayā mātā //
Divyāv, 18, 636.1 sa taṃ puruṣaṃ sametya kathayati bhadramukha kimetad yato 'sya puruṣeṇoktam ārya pravrajyāṃ na labhāmi //
Divyāv, 18, 637.1 tatastena bhikṣuṇoktam āgaccha vatsa ahaṃ te pravrājayāmīti //
Divyāv, 18, 640.1 tatastena bhikṣuṇā uktaḥ kiṃ te śikṣāpadaiḥ prayojanam evaṃ sarvakālaṃ vadasva namo buddhāya namo dharmāya namaḥ saṃghāyeti //
Divyāv, 18, 649.1 idamavocadbhagavān āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 19, 11.1 upasaṃkramya bhagavantamidamavocad bhagavan iyaṃ me patnī āpannasattvā saṃvṛttā //
Divyāv, 19, 15.1 bhagavānārogya ityuktvā piṇḍapātamādāya prakrāntaḥ //
Divyāv, 19, 25.1 ārya kiṃ satyaṃ kiṃ vā mṛṣā gṛhapate yadanenoktaṃ putraṃ janayiṣyatīti idaṃ satyaṃ kathayati //
Divyāv, 19, 36.1 ityuktvā prakrāntaḥ //
Divyāv, 19, 117.1 taiḥ subhadro gṛhapatirukto gṛhapate nanvayaṃ sattvo mandabhāgyo na kālagata iti //
Divyāv, 19, 134.1 tato jīvakaṃ kumārabhūtamidamavocaj jīvaka māsi kṣata upahato veti sa kathayati rājakule 'haṃ bhadanta jāto rājakule vṛddhaḥ //
Divyāv, 19, 206.1 upasaṃkramya rājānaṃ bimbisārametadavocad bhagavāṃste mahārāja ārogyayati kathayati ca anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṃ kumāram //
Divyāv, 19, 210.1 ārogyamityuktā āyuṣmānānandaḥ prakrāntaḥ //
Divyāv, 19, 235.1 te evaṃ grahīṣyantītyuktvā prakrāntāḥ //
Divyāv, 19, 238.1 te kathayanti gṛhapate kiṃ pātramātrasyārthāyātmānaṃ saṃprakāśayāma uktaṃ bhagavatā pracchannakalyāṇairvo bhikṣavo vihartavyaṃ dhūtapāpair ityuktvā prakrāntāḥ //
Divyāv, 19, 238.1 te kathayanti gṛhapate kiṃ pātramātrasyārthāyātmānaṃ saṃprakāśayāma uktaṃ bhagavatā pracchannakalyāṇairvo bhikṣavo vihartavyaṃ dhūtapāpair ityuktvā prakrāntāḥ //
Divyāv, 19, 244.1 sa tadgṛhītvā vihāraṃ gato bhikṣubhirucyate sthavira kutastava gośīrṣacandanamayaṃ pātramiti tena yathāvṛttamārocitam //
Divyāv, 19, 270.1 tayā brāhmaṇa ukto brāhmaṇa asyā yamalyāḥ kārṣāpaṇasahasraṃ mūlyam //
Divyāv, 19, 295.1 tairasau brāhmaṇaḥ pratinivartyokto bho brāhmaṇa kathaya naiva śulkaṃ dāpayāmaḥ //
Divyāv, 19, 314.1 jyotiṣkeṇokto bho brāhmaṇa kimarthaṃ tvam apattanaṃ ghoṣayasi gṛhapate asyā yamalyāḥ kārṣāpaṇasahasraṃ mūlyam //
Divyāv, 19, 393.1 tena gatvā ukto deva kimatra praviśyāvasthito 'mātyāḥ kathayanti rājakṛtyāni rājakaraṇīyāni parihīyanta iti //
Divyāv, 19, 399.1 yathā tvaṃ bhagavatā vyākṛtastathaiva nānyathetyuktvā jyotiṣkagṛhāt niṣkrāntaḥ //
Divyāv, 19, 439.1 ekāntaniṣaṇṇo jyotiṣko gṛhapatirbhagavantamidamavocal labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 19, 444.1 ehīti coktaḥ sa tathāgatena muṇḍaśca saṃghāṭiparītadehaḥ /
Divyāv, 19, 465.1 athānaṅgaṇo gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena vipaśyī samyaksambuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksambuddhamidamavocad adhivāsayatu me bhagavāṃs traimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 19, 476.1 atha bandhumān rājā utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena vipaśyī samyaksambuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksambuddhamidamavocad adhivāsayatu me bhagavāṃstraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena //
Divyāv, 19, 481.1 bandhumān rājā anaṅgaṇaṃ gṛhapatiṃ dūtena prakrośyedamavocad yatkhalu gṛhapate jānīyād ahaṃ tvatprathamato vipaśyinaṃ samyaksambuddhaṃ bhojayāmi tataḥ paścāt tavāpi na duṣkaraṃ bhaviṣyati vipaśyinaṃ samyaksambuddhaṃ bhojayitumiti //
Divyāv, 19, 538.1 ityuktvā śokāgāraṃ praviśya avasthitaḥ //
Divyāv, 19, 550.1 sa kathayati gaccha bhoḥ puruṣa yena tasya prayojanaṃ tat prayaccha kiṃ tenātra praviṣṭeneti sa kathayati ārya ukto mayā evaṃ kathayati nāhaṃ kiṃcit prārthayāmi api tu gṛhapatimeva draṣṭukāma iti //
Divyāv, 19, 557.1 atha śakro devendraḥ kauśikabrāhmaṇarūpamantardhāpya svarūpeṇa sthitvā kathayati gṛhapate viśvakarmā te devaputraḥ sāhāyyaṃ kalpayiṣyatītyuktvā prakrāntaḥ //
Divyāv, 19, 573.1 tenāsau nirgatya kṣamita uktaśca mahārāja praviśa svahastena pariveṣaṇaṃ kuru //
Divyāv, 19, 588.1 idamavocadbhagavān //
Divyāv, 20, 32.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocan yatkhalu devo jānīyān nakṣatraṃ viṣamībhūtam dvādaśa varṣāṇi devo na varṣiṣyati //
Divyāv, 20, 41.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocad yat khalu deva jānīyāḥ sarvagrāmanagaranigamakarvaṭarājadhānīṣv annādyaṃ saṃhṛtam saṃhṛtya gaṇitam gaṇayitvā māpitam māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Divyāv, 20, 42.1 atha rājā kanakavarṇaḥ saṃkhyāgaṇakalipikapauruṣeyānāmantrayitvā etadavocad gacchata yūyaṃ grāmaṇyaḥ sarvajāmbudvīpakān manuṣyān gaṇayata gaṇayitvā grāmaṇyaḥ sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prayacchata //
Divyāv, 20, 73.1 atha rājā kanakavarṇastaṃ bhagavantaṃ pratyekabuddhamidamavocat kimartham ṛṣe ihābhyāgamanaṃ bhojanārthaṃ mahārāja //
Divyāv, 20, 74.1 evamukte rājā kanakavarṇaḥ prārodīt //
Divyāv, 20, 84.1 kathaṃ nāmehedṛśa ṛṣiḥ śīlavān kalyāṇadharmā mama niveśane 'dya yathādhautena pātreṇa nirgamiṣyati atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān saṃnipātyaivamavocad anumodata yūyaṃ grāmaṇyaḥ ayaṃ rājñaḥ kanakavarṇasyāpaścima odanātisargaḥ //
Divyāv, 20, 95.1 aśrūṇi saṃparimārjya gaṇakamahāmātrāmātyadauvārikapāriṣadyān idamavocad gacchata grāmaṇyo yathāsvakasvakāni niveśanāni //
Divyāv, 20, 97.1 evamuktā gaṇakamahāmātrāmātyadauvārikapāriṣadyāḥ prarudanto 'śrūṇi pravartayanto 'śrūṇi saṃparimārjya yena rājā kanakavarṇastenopasaṃkrāntāḥ //
Divyāv, 20, 98.1 upasaṃkramya rājñaḥ kanakavarṇasya pādau śirasā vanditvā añjaliṃ kṛtvā rājñaḥ kanakavarṇasyaitadūcuḥ kṣantavyaṃ te yadasmābhiḥ kiṃcidaparāddham //
Gaṇakārikā
GaṇaKār, 1, 1.2 vettā navagaṇasyāsya saṃskartā gurur ucyate //
Harivaṃśa
HV, 1, 1.1 śaunaka uvāca /
HV, 1, 5.1 tatra janma kurūṇāṃ vai tvayoktaṃ lomaharṣaṇe /
HV, 1, 6.1 sūta uvāca /
HV, 1, 10.1 teṣāṃ karmāvadātāni tvayoktāni dvijottama /
HV, 1, 14.1 sūta uvāca /
HV, 1, 15.1 vaiśampāyana uvāca /
HV, 1, 22.2 ā vṛṣṇivaṃśād vakṣyāmi bhūtasargam anuttamam //
HV, 1, 38.3 dvitīyam āpavasyaitan manor antaram ucyate //
HV, 2, 1.1 vaiśampāyana uvāca /
HV, 2, 4.1 sa vai svāyaṃbhuvas tāta puruṣo manur ucyate /
HV, 2, 4.2 tasyaikasaptatiyugaṃ manvantaram ihocyate //
HV, 2, 49.2 saṃkalpād darśanāt sparśāt pūrveṣāṃ sṛṣṭir ucyate //
HV, 2, 50.1 janamejaya uvāca /
HV, 2, 51.1 aṅguṣṭhād brahmaṇo jāto dakṣaś coktas tvayānagha /
HV, 3, 1.1 janamejaya uvāca /
HV, 3, 2.1 vaiśampāyana uvāca /
HV, 3, 14.1 janamejaya uvāca /
HV, 3, 15.1 vaiśampāyana uvāca /
HV, 3, 15.3 samāgatā mahāvīryā nāradas tān uvāca ha //
HV, 3, 19.2 pūrvoktaṃ vacanaṃ tāta nāradenaiva coditāḥ //
HV, 3, 20.1 anyonyam ūcus te sarve samyag āha mahān ṛṣiḥ /
HV, 3, 31.2 vasavo 'ṣṭau samākhyātās teṣāṃ vakṣyāmi vistaram //
HV, 3, 46.2 tuṣitā nāma te 'nyonyam ūcur vaivasvate 'ntare //
HV, 3, 49.1 evam uktvā tu te sarve cākṣuṣasyāntare manoḥ /
HV, 3, 56.2 teṣām api ca rājendra nirodhotpattir ucyate //
HV, 3, 95.2 juhvānasya brahmaṇo vai prajāsarga ihocyate //
HV, 3, 109.1 yathoktaṃ vai maghavatā tathaiva maruto 'bhavan /
HV, 4, 1.1 vaiśampāyana uvāca /
HV, 4, 19.1 janamejaya uvāca /
HV, 4, 23.1 vaiśampāyana uvāca /
HV, 5, 1.1 vaiśampāyana uvāca /
HV, 5, 8.2 ūcur maharṣayaḥ sarve marīcipramukhās tadā //
HV, 5, 34.1 tāv ūcur ṛṣayaḥ sarve stūyatām eṣa pārthivaḥ /
HV, 5, 35.1 tāv ūcatus tadā sarvāṃs tān ṛṣīn sūtamāgadhau /
HV, 5, 47.1 uvāca vainyaṃ nādharmaṃ strīvadhe paripaśyasi /
HV, 6, 1.1 pṛthur uvāca /
HV, 6, 7.1 vasuṃdharovāca /
HV, 6, 9.1 vaiśampāyana uvāca /
HV, 6, 29.2 tena te vartayantīha paramarṣir uvāca ha //
HV, 6, 40.2 duhitṛtvam anuprāptā devī pṛthvīti cocyate //
HV, 6, 49.2 pātrāṇi ca mayoktāni kiṃ bhūyo varṇayāmi te //
HV, 7, 1.1 janamejaya uvāca /
HV, 7, 3.1 vaiśaṃpāyana uvāca /
HV, 7, 3.2 na śakyaṃ vistaraṃ tāta vaktuṃ varṣaśatair api /
HV, 7, 4.3 vaivasvataś ca kauravya sāṃprato manur ucyate //
HV, 7, 14.2 idaṃ tṛtīyaṃ vakṣyāmi tan nibodha narādhipa //
HV, 7, 23.2 pāriplavaś ca raibhyaś ca manor antaram ucyate //
HV, 7, 38.1 etāny uktāni kauravya saptātītāni bhārata /
HV, 7, 48.2 kṛtatretādiyuktāni manor antaram ucyate //
HV, 7, 50.2 na śakyam antaṃ teṣāṃ vai vaktuṃ varṣaśatair api //
HV, 7, 52.3 pūrṇe yugasahasre tu kalpo niḥśeṣa ucyate //
HV, 8, 1.1 vaiśampāyana uvāca /
HV, 8, 4.2 ajānan kāśyapas tasmān mārtaṇḍa iti cocyate //
HV, 8, 9.2 uvāca kiṃ mayā kāryaṃ kathayasva śucismite /
HV, 8, 10.1 saṃjñovāca /
HV, 8, 12.1 savarṇovāca /
HV, 8, 13.1 samādhāya savarṇāṃ tu tathety uktā tayā ca sā /
HV, 8, 17.2 manur evābhavan nāmnā sāvarṇa iti cocyate //
HV, 8, 25.1 vivasvān uvāca /
HV, 8, 31.1 tvaṣṭovāca /
HV, 8, 47.1 manur ity ucyate loke sāvarṇa iti cocyate /
HV, 8, 47.1 manur ity ucyate loke sāvarṇa iti cocyate /
HV, 9, 1.1 vaiśampāyana uvāca /
HV, 9, 6.1 tām iḍety eva hovāca manur daṇḍadharas tadā /
HV, 9, 8.1 saivam uktvā manuṃ devaṃ mitrāvaruṇayor iḍā /
HV, 9, 9.2 mitraś ca varuṇaś cobhāv ūcatur yan nibodha tat //
HV, 9, 29.1 janamejaya uvāca /
HV, 9, 31.1 vaiśampāyana uvāca /
HV, 9, 48.1 janamejaya uvāca /
HV, 9, 49.1 vaiśampāyana uvāca /
HV, 9, 51.1 uttaṅka uvāca /
HV, 9, 61.1 sa evam ukto rājarṣir uttaṅkena mahātmanā /
HV, 9, 62.1 bṛhadaśva uvāca /
HV, 9, 78.1 tasya putrās trayaḥ śiṣṭā dṛḍhāśvo jyeṣṭha ucyate /
HV, 9, 92.2 pitā tv enam athovāca śvapākaiḥ saha vartaya /
HV, 9, 93.1 ity uktaḥ sa nirākrāman nagarād vacanāt pituḥ /
HV, 10, 1.1 vaiśampāyana uvāca /
HV, 10, 16.1 vasiṣṭha uvāca /
HV, 10, 18.2 triśaṅkur iti hovāca triśaṅkus tena sa smṛtaḥ //
HV, 10, 28.1 janamejaya uvāca /
HV, 10, 30.1 vaiśampāyana uvāca /
HV, 10, 54.1 janamejaya uvāca /
HV, 10, 55.1 vaiśampāyana uvāca /
HV, 11, 1.1 janamejaya uvāca /
HV, 11, 5.1 vaiśampāyana uvāca /
HV, 11, 7.1 tat te 'nupūrvyā vakṣyāmi bhīṣmeṇodāhṛtaṃ yathā /
HV, 11, 8.1 yudhiṣṭhira uvāca /
HV, 11, 9.1 bhīṣma uvāca /
HV, 11, 11.1 yudhiṣṭhira uvāca /
HV, 11, 11.3 prāṇināṃ niyataṃ hy uktam karmajaṃ phalam ucyate //
HV, 11, 11.3 prāṇināṃ niyataṃ hy uktam karmajaṃ phalam ucyate //
HV, 11, 16.1 bhīṣma uvāca /
HV, 11, 20.2 uvāca bharataśreṣṭha prīyamāṇo mayānagha //
HV, 11, 28.1 ity uktavantaṃ tam aham abhivādya kṛtāñjaliḥ /
HV, 11, 30.1 sa mām uvāca dharmātmā brūhi bhīṣma yad icchasi /
HV, 11, 35.1 śaṃtanuruvāca /
HV, 11, 35.2 saṃkṣepeṇaiva te vakṣye yan māṃ pṛcchasi bhārata /
HV, 11, 41.2 enaṃ pṛccha mahābhāgam ity uktvāntaradhīyata //
HV, 12, 1.1 bhīṣma uvāca /
HV, 12, 2.1 sa mām uvāca dharmātmā mārkaṇḍeyo mahātapāḥ /
HV, 12, 2.2 bhīṣma vakṣyāmi tattvena śṛṇuṣva prayato 'nagha //
HV, 12, 9.1 sa mām uvāca dharmātmā smayamāna ivānagha /
HV, 12, 11.1 sanatkumāra uvāca /
HV, 12, 18.1 ity uktavantaṃ tam ahaṃ pratyavocaṃ sanātanam /
HV, 12, 20.1 sa mām uvāca prītātmā kathānte bahuvārṣike /
HV, 12, 27.2 gamyatāṃ putrakāś ceti putrair uktāś ca te tadā //
HV, 12, 29.2 tasmād yad uktā yūyaṃ tais tat tathā na tad anyathā //
HV, 12, 32.1 tatas te punar āgamya putrān ūcur divaukasaḥ /
HV, 12, 33.3 yad uktaṃ caiva yuṣmābhis tat tathā na tad anyathā //
HV, 12, 34.1 uktāś ca yasmād yuṣmābhiḥ putrakā iti vai vayam /
HV, 12, 41.1 sanatkumāra uvāca /
HV, 13, 1.1 mārkaṇḍeya uvāca /
HV, 13, 1.2 ity ukto 'haṃ bhagavatā devadevena bhāsvatā /
HV, 13, 4.1 sanatkumāra uvāca /
HV, 13, 13.2 patnī himavataḥ śreṣṭhā yasyā maināka ucyate //
HV, 13, 19.1 sā tathoktā tayā mātrā devī duścaracāriṇī /
HV, 13, 29.2 trāyadhvaṃ ity uvācārtā patantī tān avākśirāḥ //
HV, 13, 30.1 tair uktā sā tu mā bhaiṣīr iti vyomni vyavasthitā /
HV, 13, 31.1 ūcus te pitaraḥ kanyāṃ bhraṣṭaiśvaryāṃ vyatikramāt /
HV, 13, 34.1 ity uktā pitṛbhiḥ sā tu pitṝn svān saṃprasādayat /
HV, 13, 35.1 avaśyaṃbhāvinaṃ jñātvā te 'rtham ūcus tataś ca tām /
HV, 13, 40.1 evam uktā tu dāseyī jātā satyavatī tadā /
HV, 13, 50.2 yān vakṣyāmi dvijaśreṣṭha mūrtimanto hi te smṛtāḥ /
HV, 13, 74.1 evam uktvā sa deveśo mām upasthitam agrataḥ /
HV, 14, 1.1 mārkaṇḍeya uvāca /
HV, 14, 11.3 ity uktvā bhagavān devas tatraivāntaradhīyata //
HV, 15, 1.1 mārkaṇḍeya uvāca /
HV, 15, 2.2 āpageya kurukṣetre yān uvāca vibhur mama //
HV, 15, 5.1 yudhiṣṭhira uvāca /
HV, 15, 8.2 brahmadattasya caritaṃ tad bhavān vaktum arhati //
HV, 15, 10.1 bhīṣma uvāca /
HV, 15, 13.3 yathovāca mahātejā mārkaṇḍeyo mahātapāḥ //
HV, 15, 30.1 yudhiṣṭhira uvāca /
HV, 15, 31.1 bhīṣma uvāca /
HV, 15, 48.1 mantriṇa ūcuḥ /
HV, 16, 1.1 mārkaṇḍeya uvāca /
HV, 16, 12.1 tathety uktvā ca te sarve prokṣayitvā ca gāṃ tataḥ /
HV, 17, 1.1 mārkaṇḍeya uvāca /
HV, 17, 1.2 tatas taṃ cakravākau dvāv ūcatuḥ sahacāriṇau /
HV, 17, 2.1 tathety uktvā ca tasyāsīt tadā yogātmano matiḥ /
HV, 18, 1.1 mārkaṇḍeya uvāca /
HV, 18, 29.1 te tam ūcur dvijāḥ sarve pitaraṃ punar eva hi /
HV, 18, 32.1 etāvad uktvā te sarve pūjayitvā ca taṃ guruṃ /
HV, 19, 1.1 mārkaṇḍeya uvāca /
HV, 19, 6.1 prasādyamānā bhartrā sā tam uvāca śucismitā /
HV, 19, 7.2 uvāca cainaṃ kupitā naiṣa bhāvo 'sti pārthiva //
HV, 19, 12.1 uvāca cainaṃ bhagavān sarvabhūtānukampakaḥ /
HV, 19, 12.3 ity uktvā bhagavān devas tatraivāntaradhīyata //
HV, 19, 24.2 uvāca paramaprītā yogād vanagataṃ nṛpam //
HV, 20, 1.1 vaiśaṃpāyana uvāca /
HV, 20, 42.1 sā prāñjalir uvācedaṃ brahmāṇaṃ varadaṃ prabhum /
HV, 21, 1.1 vaiśampāyana uvāca /
HV, 21, 15.1 brahmovāca /
HV, 21, 17.1 te devā dānavāḥ prītā devenoktā rajer jaye /
HV, 21, 19.2 ūcur asmajjayāya tvaṃ gṛhāṇa varakārmukam //
HV, 21, 20.1 rajir uvāca /
HV, 21, 21.1 dānavā ūcuḥ /
HV, 21, 22.2 bhaviṣyasīndro jitvaiva devair uktaḥ sa pārthivaḥ /
HV, 21, 24.2 rajiputro 'ham ity uktvā punar evābravīd vacaḥ //
HV, 21, 32.1 bṛhaspatir uvāca /
HV, 22, 1.1 vaiśampāyana uvāca /
HV, 22, 18.3 prajās teṣāṃ purastāt tu vakṣyāmi nṛpasattama //
HV, 22, 26.1 sa evam ukto yadunā rājā kopasamanvitaḥ /
HV, 22, 26.2 uvāca vadatāṃ śreṣṭho yayātir garhayan sutam //
HV, 22, 28.1 evam uktvā yaduṃ tāta śaśāpainaṃ sa manyumān /
HV, 22, 41.1 evam uktvā sa rājarṣiḥ sadāraḥ prāviśad vanam /
HV, 23, 1.1 janamejaya uvāca /
HV, 23, 1.4 vistareṇānupūrvyā ca tad bhavān vaktum arhati //
HV, 23, 2.1 vaiśampāyana uvāca /
HV, 23, 11.1 svasti te 'stv iti cokto vai patamāno divākaraḥ /
HV, 23, 29.2 puṇḍraḥ kaliṅgaś ca tathā bāleyaṃ kṣatram ucyate /
HV, 23, 31.1 ity ukto vibhunā rājā baliḥ śāntiṃ parāṃ yayau /
HV, 23, 130.2 aṅgārasetus tatputro marutāṃ patir ucyate //
HV, 24, 1.1 vaiśampāyana uvāca /
HV, 25, 1.1 vaiśampāyana uvāca /
HV, 26, 1.1 vaiśaṃpāyana uvāca /
HV, 26, 16.2 bhāryām uvāca saṃtrāsāt snuṣeti sa nareśvaraḥ //
HV, 26, 22.1 daśārhasya suto vyomā vidvāñ jīmūta ucyate /
HV, 27, 1.1 vaiśampāyana uvāca /
HV, 28, 1.1 vaiśampāyana uvāca /
HV, 28, 24.1 dhātryuvāca /
HV, 29, 1.1 vaiśampāyana uvāca /
HV, 29, 21.1 nāstīti kṛṣṇaś covāca tato rāmo ruṣānvitaḥ /
HV, 30, 1.1 janamejaya uvāca /
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 33.1 tato marṣaya bhagavan abhūmir eṣā śāpasyety anunāthyamāno 'pi vibudhaiḥ upādhyāya skhalitamekaṃ kṣamasveti baddhāñjalipuṭaiḥ prasādyamāno 'pi svaśiṣyaiḥ putra mā kṛthāstapasaḥ pratyūham iti nivāryamāṇo 'pyatriṇā roṣāveśavivaśo durvāsāḥ durvinīte vyapanayāmi te vidyājanitām unnatim imām adhastādgaccha martyalokam ityuktvā tacchāpodakaṃ visasarja //
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Harṣacarita, 1, 56.1 etāni tānyātmapramādaskhalitavailakṣyāṇi yairyāpyatāṃ yātyavidagdho jana ityuktvā punarāha vatse sarasvati viṣādaṃ mā gāḥ //
Harṣacarita, 1, 82.1 evamuktā muktamuktāphaladhavalalocanajalalavā sarasvatī pratyavādīt priyasakhi tvayā saha vicarantyā na me kāṃcid api pīḍām utpādayiṣyati brahmalokavirahaḥ śāpaśoko vā //
Harṣacarita, 1, 89.1 mānayāmi munervacanam ityuktvotthāya kṛtamahītalāvataraṇasaṃkalpā parityajya viyogaviklavaṃ svaparijanaṃ jñātivargam avigaṇayyāvagaṇā triḥ pradakṣiṇīkṛtya caturmukhaṃ katham apy anunayanivartitānuyāyivrativrātā brahmalokataḥ sāvitrīdvitīyā nirjagāma //
Harṣacarita, 1, 93.1 uvāca ca sāvitrī sakhi madhuramayūravirutayaḥ kusumapāṃśupaṭalasikatilatarutalāḥ parimalamattamadhupaveṇīvīṇāraṇitaramaṇīyā ramayanti māṃ mandīkṛtamandākinīdyuterasya mahānadasyopakaṇṭhabhūmayaḥ //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 150.1 dadhīcas tu navāmbhobharagabhīrāmbhodharadhvānanibhayā bhāratyā nartayan vanalatābhavanabhājo bhujaṅgabhujaḥ sudhīramuvāca ārya kariṣyati prasādam āryārādhyamānā //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Harṣacarita, 1, 210.1 upāṃśu kathayeti kapolatalanatibimbitāṃ lajjayā karṇamūlamiva mālatīṃ praveśayantī madhurayā girā sudhīramuvāca sakhi mālati kimarthamevamabhidadhāsi kāhamavadhānadānasya śarīrasya prāṇānāṃ vā sarvasyāprārthito 'pi prabhavatyevātivelaṃ cakṣuṣyo janaḥ //
Harṣacarita, 2, 19.1 sa bhadram ityuktvā praṇamya nātidūre samupāviśat //
Harṣacarita, 2, 28.1 śiśucāpalāparācīnacetovṛttitayā ca bhavataḥ kenacid asahiṣṇunā yat kiṃcid asadṛśam udīritam itaro lokas tathaiva tad gṛhṇāti vakti ca //
Kirātārjunīya
Kir, 1, 28.2 tathāpi vaktuṃ vyavasāyayanti māṃ nirastanārīsamayā durādhayaḥ //
Kir, 2, 1.2 upapattimad ūrjitāśrayaṃ nṛpam ūce vacanaṃ vṛkodaraḥ //
Kir, 2, 2.1 yad avocata vīkṣya māninī paritaḥ snehamayena cakṣuṣā /
Kir, 2, 28.2 idam īdṛg anīdṛgāśayaḥ prasabhaṃ vaktum upakrameta kaḥ //
Kir, 3, 10.1 ity uktavān uktiviśeṣaramyaṃ manaḥ samādhāya jayopapattau /
Kir, 3, 24.1 ity uktavantaṃ vraja sādhayeti pramāṇayan vākyam ajātaśatroḥ /
Kir, 3, 27.2 niyojayiṣyan vijayodaye taṃ tapaḥsamādhau munir ity uvāca //
Kir, 3, 38.2 niruddhabāṣpodayasannakaṇṭham uvāca kṛcchrād iti rājaputrī //
Kir, 4, 20.2 uvāca yakṣas tam acodito 'pi gāṃ na hīṅgitajño 'vasare 'vasīdati //
Kir, 5, 51.1 ityuktvā sapadi hitaṃ priyaṃ priyārhe dhāma svaṃ gatavati rājarājabhṛtye /
Kir, 8, 14.2 na kiṃcid ūce caraṇena kevalaṃ lilekha bāṣpākulalocanā bhuvam //
Kir, 9, 39.1 ucyatāṃ sa vacanīyam aśeṣaṃ neśvare paruṣatā sakhi sādhvī /
Kir, 9, 39.1 ucyatāṃ sa vacanīyam aśeṣaṃ neśvare paruṣatā sakhi sādhvī /
Kir, 9, 43.2 kāminām iti vacaḥ punaruktaṃ prītaye navanavatvam iyāya //
Kir, 9, 51.1 pātum āhitaratīny abhileṣus tarṣayanty apunaruktarasāni /
Kir, 10, 51.2 upagatam avadhīrayanty abhavyāḥ sa nipuṇam etya kayācid evam ūce //
Kir, 11, 37.2 vacaḥ praśrayagambhīram athovāca kapidhvajaḥ //
Kir, 11, 80.1 ity uktavantaṃ parirabhya dorbhyāṃ tanūjam āviṣkṛtadivyamūrtiḥ /
Kir, 13, 36.2 sāntvapūrvam abhinītihetukaṃ vaktum ittham upacakrame vacaḥ //
Kir, 13, 48.2 ucyate sa khalu kāryavattayā dhig vibhinnabudhasetum arthitām //
Kir, 13, 68.1 tat titikṣitam idaṃ mayā muner ity avocata vacaś camūpatiḥ /
Kir, 17, 34.2 viṣādavaktavyabalaḥ pramāthī svam ālalambe balam indumauliḥ //
Kumārasaṃbhava
KumSaṃ, 2, 30.2 vācaspatir uvācedaṃ prāñjalir jalajāsanam //
KumSaṃ, 3, 2.2 bhartuḥ prasādaṃ pratinandya mūrdhnā vaktuṃ mithaḥ prākramataivam enam //
KumSaṃ, 4, 9.1 hṛdaye vasasīti matpriyaṃ yad avocas tad avaimi kaitavam /
KumSaṃ, 4, 21.2 vacanīyam idaṃ vyavasthitaṃ ramaṇa tvām anuyāmi yady api //
KumSaṃ, 4, 27.1 iti cainam uvāca duḥkhitā suhṛdaḥ paśya vasanta kiṃ sthitam /
KumSaṃ, 5, 3.2 uvāca menā parirabhya vakṣasā nivārayantī mahato munivratāt //
KumSaṃ, 5, 32.2 umāṃ sa paśyann ṛjunaiva cakṣuṣā pracakrame vaktum anujjhitakramaḥ //
KumSaṃ, 5, 36.1 yad ucyate pārvati pāpavṛttaye na rūpam ity avyabhicāri tad vacaḥ /
KumSaṃ, 5, 39.2 yataḥ satāṃ saṃnatagātri saṃgataṃ manīṣibhiḥ sāptapadīnam ucyate //
KumSaṃ, 5, 52.1 sakhī tadīyā tam uvāca varṇinaṃ nibodha sādho tava cet kutūhalam /
KumSaṃ, 5, 58.1 yadā budhaiḥ sarvagatas tvam ucyase na vetsi bhāvastham imaṃ janaṃ katham /
KumSaṃ, 5, 75.1 uvāca cainaṃ paramārthato haraṃ na vetsi nūnaṃ yata evam āttha mām /
KumSaṃ, 5, 82.2 mamātra bhāvaikarasaṃ manaḥ sthitaṃ na kāmavṛttir vacanīyam īkṣate //
KumSaṃ, 6, 15.2 idam ūcur anūcānāḥ prītikaṇṭakitatvacaḥ //
KumSaṃ, 6, 31.1 evaṃ vācyaḥ sa kanyārtham iti vo nopadiśyate /
KumSaṃ, 6, 35.1 tataḥ paramam ity uktvā pratasthe munimaṇḍalam /
KumSaṃ, 6, 53.2 ity uvāceśvarān vācaṃ prāñjaliḥ pṛthivīdharaḥ //
KumSaṃ, 6, 64.1 ity ūcivāṃs tam evārthaṃ darīmukhavisarpiṇā /
KumSaṃ, 6, 89.1 etāvad uktvā tanayām ṛṣīn āha mahīdharaḥ /
KumSaṃ, 7, 28.1 akhaṇḍitaṃ prema labhasva patyur ity ucyate tābhir umā sma namrā /
KumSaṃ, 7, 68.2 mūrdhānam āli kṣitidhāraṇoccam uccaistarāṃ vakṣyati śailarājaḥ //
KumSaṃ, 7, 85.2 sā dṛṣṭa ity ānanam unnamayya hrīsannakaṇṭhī kathamapy uvāca //
Kāmasūtra
KāSū, 1, 1, 14.1 saṃkṣepam imam uktvāsya vistaro 'taḥ pravakṣyate /
KāSū, 1, 3, 15.2 tasyāḥ prayogān anvavetya sāṃprayogike vakṣyāmaḥ /
KāSū, 1, 5, 19.5 tāṃstūbhayor api guṇāguṇān vaiśike vakṣyāmaḥ //
KāSū, 2, 6, 46.1 puruṣopasṛptakāni puruṣāyite vakṣyāmaḥ //
KāSū, 2, 7, 21.1 pāruṣyaṃ rabhasatvaṃ ca pauruṣaṃ teja ucyate /
KāSū, 2, 8, 4.1 tāni ca vakṣyāmaḥ //
KāSū, 2, 10, 1.11 vijane ca yathoktair āliṅganādibhir enām uddharṣayet /
KāSū, 3, 1, 15.1 snānādiṣu niyujyamānā varayitāraḥ sarvaṃ bhaviṣyatītyuktvā na tadaharevābhyupagaccheyuḥ //
KāSū, 3, 2, 16.4 sā tu parihāsārtham idam anayoktam iti cānuktam api brūyāt /
KāSū, 3, 2, 18.3 sā tvaṃ kim atra vakṣyasīti bālavibhīṣikair bālapratyāyanaiśca śanair enāṃ pratārayet /
KāSū, 3, 3, 4.1 tān iṅgitākārān vakṣyāmaḥ //
KāSū, 3, 4, 21.1 vivikte ca kiṃcid asti kathayitavyam ityuktvā nirvacanaṃ bhāvaṃ ca tatropalakṣayet /
KāSū, 3, 4, 21.2 yathā pāradārike vakṣyāmaḥ //
KāSū, 4, 2, 60.1 tāsāṃ yathoktakakṣāṇi sthānāni //
KāSū, 5, 4, 1.8 etenaiva vaḍavāhastinīviṣayaścoktaḥ //
KāSū, 5, 4, 4.12 pūrvapravṛttaṃ ca tatsaṃdarśanaṃ kathābhiyogaṃ ca svayam akathayantī tayocyamānam ākāṅkṣati /
KāSū, 6, 2, 8.1 tad etan nirdarśanārthaṃ dattakaśāsanād uktam /
KāSū, 7, 1, 1.2 tatroktaistu vidhibhir abhipretam artham anadhigacchan aupaniṣadikam ācaret /
KāSū, 7, 1, 1.17 teṣāṃ yathoktadāyināṃ mātā pāṇiṃ grāhayet /
KāSū, 7, 2, 52.1 adhikāravaśād uktā ye citrā rāgavardhanāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 13.2 yasmād etaiḥ sadā vācyaṃ nyāyyaṃ supariniṣṭhitam //
KātySmṛ, 1, 20.1 arthaśāstroktam utsṛjya dharmaśāstroktam āvrajet //
KātySmṛ, 1, 20.1 arthaśāstroktam utsṛjya dharmaśāstroktam āvrajet //
KātySmṛ, 1, 25.2 sādhyamūlas tu yo vādo vyavahāraḥ sa ucyate //
KātySmṛ, 1, 26.1 vi nānārthe 'va saṃdehe haraṇaṃ hāra ucyate /
KātySmṛ, 1, 30.2 deyāpradānaṃ hiṃsā cety utthānadvayam ucyate //
KātySmṛ, 1, 46.2 śrutismṛtyavirodhena deśadṛṣṭaḥ sa ucyate //
KātySmṛ, 1, 76.2 vaktavyaṃ tatpriyaṃ tatra na sabhyaḥ kilbiṣī bhavet //
KātySmṛ, 1, 77.1 sabhyenāvaśyavaktavyaṃ dharmārthasahitaṃ vacaḥ /
KātySmṛ, 1, 80.2 anyathā naiva vaktavyaṃ vaktā dviguṇadaṇḍabhāk //
KātySmṛ, 1, 131.1 pūrvapakṣaṃ svabhāvoktaṃ prāḍvivāko 'bhilekhayet /
KātySmṛ, 1, 132.1 anyad uktaṃ likhed anyad yo 'rthipratyarthināṃ vacaḥ /
KātySmṛ, 1, 133.2 matir utpadyate yāvad vivāde vaktum icchataḥ //
KātySmṛ, 1, 171.2 so 'bhidheyo jitaḥ pūrvaṃ prāṅnyāyas tu sa ucyate //
KātySmṛ, 1, 183.2 mayā gṛhītaṃ pūrvaṃ no tad vyastapadam ucyate //
KātySmṛ, 1, 185.2 etad akulam ity uktam uttaraṃ tadvido viduḥ //
KātySmṛ, 1, 193.1 mohād vā yadi vā śāṭhyād yan noktaṃ pūrvavādinā /
KātySmṛ, 1, 198.2 tāṃ kriyāṃ dveṣṭi yo mohāt kriyādveṣī sa ucyate //
KātySmṛ, 1, 206.2 ubhayor likhite vācye prārabdhe kāryaniścaye /
KātySmṛ, 1, 216.1 kāryaṃ hi sādhyam ity uktaṃ sādhanaṃ tu kriyocyate /
KātySmṛ, 1, 216.1 kāryaṃ hi sādhyam ity uktaṃ sādhanaṃ tu kriyocyate /
KātySmṛ, 1, 246.1 parājayaś ca dvividhaḥ paroktaḥ svokta eva ca /
KātySmṛ, 1, 246.1 parājayaś ca dvividhaḥ paroktaḥ svokta eva ca /
KātySmṛ, 1, 246.2 paroktaḥ syād daśavidhaḥ svokta ekavidhaḥ smṛtaḥ //
KātySmṛ, 1, 246.2 paroktaḥ syād daśavidhaḥ svokta ekavidhaḥ smṛtaḥ //
KātySmṛ, 1, 268.2 ṛṇisākṣilekhakānām hastāṅgam lekhyam ucyate //
KātySmṛ, 1, 275.1 pramāṇasya hi ye doṣā vaktavyās te vivādinā /
KātySmṛ, 1, 277.2 evaṃ pratyarthinokte tu kūṭalekhyaṃ prakīrtitam //
KātySmṛ, 1, 298.1 dṛṣṭe patre sphuṭān doṣān noktavān ṛṇiko yadi /
KātySmṛ, 1, 326.2 tasmin prete na vācyo 'sau bhuktyā prāptaṃ hi tasya tat //
KātySmṛ, 1, 362.2 ete sanābhayas tūktāḥ sākṣyaṃ teṣu na yojayet //
KātySmṛ, 1, 368.1 na sākṣyaṃ sākṣibhir vācyam apṛṣṭair arthinā sadā /
KātySmṛ, 1, 372.2 smāryate hy arthinā sākṣī sa smārita ihocyate //
KātySmṛ, 1, 374.2 yaḥ śrāvitaḥ sthito gūḍho gūḍhasākṣī sa ucyate //
KātySmṛ, 1, 378.2 vādakāle tu vaktavyāḥ paścād uktān na dūṣayet //
KātySmṛ, 1, 378.2 vādakāle tu vaktavyāḥ paścād uktān na dūṣayet //
KātySmṛ, 1, 387.1 sabhāntaḥsthais tu vaktavyaṃ sākṣyaṃ nānyatra sākṣibhiḥ /
KātySmṛ, 1, 389.1 arthasyopari vaktavyaṃ tayor api vinā kvacit /
KātySmṛ, 1, 392.1 svabhāvoktaṃ vacas teṣāṃ grāhyaṃ yad doṣavarjitam /
KātySmṛ, 1, 392.2 ukte tu sākṣiṇo rājñā na praṣṭavyāḥ punaḥ punaḥ //
KātySmṛ, 1, 394.1 samavetais tu yad dṛṣṭaṃ vaktavyaṃ tat tathaiva tu /
KātySmṛ, 1, 394.2 vibhinnaikaikakāryaṃ yad vaktavyaṃ tat pṛthak pṛthak //
KātySmṛ, 1, 406.1 uktvānyathā bruvāṇāś ca daṇḍyāḥ syur vākchalānvitāḥ //
KātySmṛ, 1, 438.2 dattāny api yathoktāni rājā divyāni varjayet /
KātySmṛ, 1, 439.1 tasmād yathoktavidhinā divyaṃ deyaṃ viśāradaiḥ /
KātySmṛ, 1, 439.2 ayathoktaprayuktaṃ tu na śaktaṃ tasya sādhane //
KātySmṛ, 1, 462.1 yatropadiśyate karma kartur aṅgaṃ na tūcyate /
KātySmṛ, 1, 492.1 yatrokto māṣakair daṇḍo rājataṃ tatra nirdiśeta /
KātySmṛ, 1, 492.2 kṛṣṇalaiś coktam eva syād uktadaṇḍaviniścayaḥ //
KātySmṛ, 1, 492.2 kṛṣṇalaiś coktam eva syād uktadaṇḍaviniścayaḥ //
KātySmṛ, 1, 501.2 prayogo yatra caivaṃ syād ādhibhogaḥ sa ucyate //
KātySmṛ, 1, 565.2 uktaṃ tuṣṭikaraṃ yat tu vidyāt krodhakṛtaṃ tu tat //
KātySmṛ, 1, 598.2 grahītuḥ saha bhāṇḍena dātur naṣṭaṃ tad ucyate //
KātySmṛ, 1, 611.2 dadyās tvam iti yo dattaḥ sa ihānvādhir ucyate //
KātySmṛ, 1, 618.2 viśodhite kraye rājñā na vaktavyaḥ sa kiṃcana //
KātySmṛ, 1, 646.2 sarvasvaṃ tasya dāsyāmīty ukte 'pi na tathā bhavet //
KātySmṛ, 1, 651.1 prāptam etais tu yat kiṃcit tad utkocākhyam ucyate /
KātySmṛ, 1, 681.1 ārhatasaugatānāṃ tu samūhaḥ saṅgha ucyate /
KātySmṛ, 1, 681.2 cāṇḍālaśvapacādīnāṃ samūho gulma ucyate //
KātySmṛ, 1, 700.1 dravyasvaṃ pañcadhā kṛtvā tribhāgo mūlyam ucyate /
KātySmṛ, 1, 700.2 lābhaś caturtho bhāgaḥ syāt pañcamaḥ satyam ucyate //
KātySmṛ, 1, 709.2 uktād alpatare hīne krayo naiva praduṣyati //
KātySmṛ, 1, 711.1 ardhādhike krayaḥ sidhyed uktalābho daśādhikaḥ /
KātySmṛ, 1, 755.2 aniruddho yathākālaṃ rājamārgaḥ sa ucyate //
KātySmṛ, 1, 768.2 anukuryād anubrūyād vākpāruṣyaṃ tad ucyate //
KātySmṛ, 1, 775.1 mohāt pramādāt saṃgharṣāt prītyā coktaṃ mayeti yat /
KātySmṛ, 1, 775.2 nāham evaṃ punar vakṣye daṇḍārdhaṃ tasya kalpayet //
KātySmṛ, 1, 786.1 vākpāruṣye yathaivoktāḥ prātilomyānulomataḥ /
KātySmṛ, 1, 788.1 vāgdaṇḍas tāḍanaṃ caiva yeṣūktam aparādhiṣu /
KātySmṛ, 1, 796.2 sāhasaṃ ca bhaved evaṃ steyam uktaṃ vinihnavaḥ //
KātySmṛ, 1, 839.2 pitaro bhrātaraś caiva vibhāgo dharmya ucyate //
KātySmṛ, 1, 863.2 meḍhraś conmādaśukrābhyāṃ hīnaḥ klībaḥ sa ucyate //
KātySmṛ, 1, 869.2 tayā prāptaṃ dhanaṃ yat tu vidyāprāptaṃ tad ucyate //
KātySmṛ, 1, 880.3 svāmyarthe jīvitaṃ tyaktvā tad dhvajāhṛtam ucyate //
KātySmṛ, 1, 890.2 hṛtaṃ naṣṭaṃ ca yal labdhaṃ prāg uktaṃ ca punar bhajet //
KātySmṛ, 1, 900.2 pādavandanikaṃ caiva prītidattaṃ tad ucyate //
KātySmṛ, 1, 902.2 anvādheyaṃ tad uktaṃ tu labdhaṃ bandhukulāt tathā //
KātySmṛ, 1, 918.2 anīśāḥ strīdhanasyoktā daṇḍyās tv apaharanti ye //
KātySmṛ, 1, 947.1 pūrvoktād uktaśeṣaṃ syād adhikāracyutaṃ ca yat /
KātySmṛ, 1, 947.1 pūrvoktād uktaśeṣaṃ syād adhikāracyutaṃ ca yat /
KātySmṛ, 1, 948.1 dṛṣṭāntatvena śāstrānte punar uktakriyāsthitam /
KātySmṛ, 1, 949.2 pūrvoktād uktaśeṣaṃ ca sarvaṃ tat syāt prakīrṇakam //
KātySmṛ, 1, 949.2 pūrvoktād uktaśeṣaṃ ca sarvaṃ tat syāt prakīrṇakam //
KātySmṛ, 1, 956.2 yathoktaṃ tasya tat kuryād anuktaṃ sādhu kalpitam //
Kāvyādarśa
KāvĀ, 1, 14.1 sargabandho mahākāvyam ucyate tasya lakṣaṇam /
KāvĀ, 1, 24.1 nāyakenaiva vācyānyā nāyakenetareṇa vā /
KāvĀ, 1, 68.2 vibhaktam iti mādhuryam ucyate sukumāratā //
KāvĀ, 1, 92.1 idam atyuktir ity uktam etad gauḍopalālitam /
KāvĀ, 1, 101.2 tadbhedās tu na śakyante vaktuṃ pratikavi sthitāḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 1.2 te cādyāpi vikalpyante kas tān kārtsnyena vakṣyati //
KāvĀ, Dvitīyaḥ paricchedaḥ, 3.1 kāścinmārgavibhāgārtham uktāḥ prāg apyalaṃkriyāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 29.1 sarūpaśabdavācyatvāt sā samānopamā yathā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 31.2 tau tulyau tvanmukheneti sā praśaṃsopamocyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 52.1 strīva gacchati ṣaṇḍho 'yaṃ vakty eṣā strī pumān iva /
KāvĀ, Dvitīyaḥ paricchedaḥ, 66.1 upamaiva tirobhūtabhedā rūpakam ucyate /
KāvĀ, Dvitīyaḥ paricchedaḥ, 102.1 ity ādidīpakāny uktāny evaṃ madhyāntayor api /
KāvĀ, Dvitīyaḥ paricchedaḥ, 136.2 maraṇaṃ sūcayantyaiva so 'nujñākṣepa ucyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 138.2 prabhutvenaiva ruddhas tat prabhutvākṣepa ucyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 147.1 gaccheti vaktum icchāmi matpriya tvatpriyaiṣiṇī /
KāvĀ, Dvitīyaḥ paricchedaḥ, 155.2 buddhvā vakti priyaṃ dṛṣṭvā kiṃ cireṇāgato bhavān //
KāvĀ, Dvitīyaḥ paricchedaḥ, 204.2 uktaṃ ca surabhitvādi phalaṃ tat sā vibhāvanā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 216.1 candrātapasya bāhulyam uktam utkarṣavattayā /
Kāvyālaṃkāra
KāvyAl, 1, 18.2 anibaddhaṃ ca kāvyādi tatpunaḥ pañcadhocyate //
KāvyAl, 1, 24.2 uktaṃ tadabhineyārthamukto 'nyaistasya vistaraḥ //
KāvyAl, 1, 24.2 uktaṃ tadabhineyārthamukto 'nyaistasya vistaraḥ //
KāvyAl, 1, 29.1 anyaiḥ svacaritaṃ tasyāṃ nāyakena tu nocyate /
KāvyAl, 1, 41.2 sākṣād arūḍhaṃ vācye 'rthe nābhidhānaṃ pratīyate //
KāvyAl, 2, 9.2 samastapādayamakamityetat pañcadhocyate //
KāvyAl, 2, 22.2 dvidhā rūpakam uddiṣṭam etattaccocyate yathā //
KāvyAl, 2, 34.1 samānavastunyāsena prativastūpamocyate /
KāvyAl, 2, 37.1 yaduktaṃ triprakāratvaṃ tasyāḥ kaiścinmahātmabhiḥ /
KāvyAl, 2, 48.2 asaṃbhavādayaṃ yuktyā tenāsaṃbhava ucyate //
KāvyAl, 2, 52.1 atha liṅgavacobhedāv ucyete saviparyayau /
KāvyAl, 2, 52.2 hīnādhikatvāt sa dvedhā trayamapyucyate yathā //
KāvyAl, 2, 57.1 ucyate kāmamastīdaṃ kiṃtu strīpuṃsayor ayam /
KāvyAl, 2, 59.2 nirdiṣṭa upameye'rthe vācyo vā jalado'tra tu //
KāvyAl, 2, 62.1 ekenaivopamānena nanu sādṛśyamucyate /
KāvyAl, 2, 62.2 uktārthasya prayogo hi gurumarthaṃ na puṣyati //
KāvyAl, 2, 64.1 grahairapi gajādīnāṃ yadi sādṛśyamucyate /
KāvyAl, 2, 65.1 ityukta upamābhedo vakṣyate cāparaḥ punaḥ /
KāvyAl, 2, 65.1 ityukta upamābhedo vakṣyate cāparaḥ punaḥ /
KāvyAl, 2, 67.1 vakṣyamāṇoktaviṣayas tatrākṣepo dvidhā mataḥ /
KāvyAl, 2, 67.1 vakṣyamāṇoktaviṣayas tatrākṣepo dvidhā mataḥ /
KāvyAl, 2, 69.2 iyadevāstvato 'nyena kimuktenāpriyeṇa tu //
KāvyAl, 2, 73.1 hiśabdenāpi hetvarthaprathanāduktasiddhaye /
KāvyAl, 2, 79.1 yatrokte gamyate'nyo'rthastatsamānaviśeṣaṇaḥ /
KāvyAl, 2, 89.2 kramaśo yo 'nunirdeśo yathāsaṃkhyaṃ taducyate //
KāvyAl, 3, 8.2 uvāca ratnāharaṇe caidyaṃ śārṅgadhanuryathā //
KāvyAl, 3, 12.2 nānāratnādiyuktaṃ yattat kilodāttamucyate //
KāvyAl, 3, 27.2 tulyakāryakriyāyogād ityuktā tulyayogitā //
KāvyAl, 4, 7.1 atrāpi bahu vaktavyaṃ jāyate tattu noditam /
KāvyAl, 4, 7.2 gurubhiḥ kiṃ vivādena yathāprakṛtamucyate //
KāvyAl, 4, 15.2 uktasya punarākhyāne kāryāsaṃbhavato yathā //
KāvyAl, 4, 28.2 tattadvirodhi vijñeyaṃ svabhāvāttadyathocyate //
KāvyAl, 5, 26.1 sādhyasādhanadharmābhyāṃ siddho dṛṣṭānta ucyate /
KāvyAl, 5, 27.2 khyāpyate yena dṛṣṭāntaḥ sa kilānyairdvidhocyate //
KāvyAl, 5, 30.1 aparaṃ vakṣyate nyāyalakṣaṇaṃ kāvyasaṃśrayam /
KāvyAl, 5, 45.2 anuktamapi yatrārthādabhyupaiti yathocyate //
KāvyAl, 5, 55.2 uktasyārthasya dṛṣṭāntaṃ pratibimbanidarśanam //
KāvyAl, 5, 56.2 sādhyasādhanayoruktiruktādanyatra neṣyate //
KāvyAl, 6, 23.2 prayoktuṃ ye na yuktāśca tadviveko'yamucyate //
KāvyAl, 6, 27.1 na śiṣṭairuktamityeva na tantrāntarasādhitam /
KāvyAl, 6, 35.1 tiṣṭhadguprabhṛtau vācyau naktaṃdivasagocarau /
KāvyAl, 6, 41.2 yathocyate'mbhasāṃ bhāsā yaśasāmambhasāmiti //
KāvyAl, 6, 62.1 sālāturīyamatam etadanukrameṇa ko vakṣyatīti virato'hamato vicārāt /
KāvyAl, 6, 66.2 uktaṃ ṣaḍbhiḥ paricchedairbhāmahena krameṇa vaḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.4 vakṣyati sārvadhātukārdhadhātukayoḥ aṅgasya guṇa iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.19 ṛkāraṝkārayoḥ savarṇasañjñā vaktavyā /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.12 īdādīnāṃ pragṛhyatve maṇīvādīnāṃ pratiṣedho vaktavyaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.20 ardhapūrvapadaśca pūraṇapratyayāntaḥ saṅkhyāsañjño bhavati iti vaktavyaṃ samāsakanvidhyartham /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.38 vakṣyamāṇena jasi vibhāṣā bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.1 na bahuvrīhau iti pratiṣedhaṃ vakṣyati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.7 diggrahaṇaṃ kim na bahuvrīhau iti pratiṣedhaṃ vakṣyati tatra na jñāyate kva vibhāṣā kva pratiṣedhaḥ iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.8 pūrvasadṛśasamonārthakalahanipuṇamiśraślakṣṇaiḥ iti tṛtīyāsamāsaṃ pratipadaṃ vakṣyati tasyedaṃ grahaṇam /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.4 nagarabāhyāś cāṇḍālādigṛhā ucyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.6 upasaṃvyānaṃ paridhānīyam ucyate na prāvaraṇīyam /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.14 nipātā vakṣyante prāgrīśvarān nipātāḥ iti /
Kūrmapurāṇa
KūPur, 1, 1, 1.2 purāṇaṃ sampravakṣyāmi yaduktaṃ viśvayoninā //
KūPur, 1, 1, 5.2 munīnāṃ saṃhitāṃ vaktuṃ vyāsaḥ paurāṇikīṃ purā //
KūPur, 1, 1, 6.2 sambhūtaḥ saṃhitāṃ vaktuṃ svāṃśena puruṣottamaḥ //
KūPur, 1, 1, 7.2 vaktumarhasi cāsmākaṃ purāṇārthaviśārada //
KūPur, 1, 1, 9.1 romaharṣaṇa uvāca /
KūPur, 1, 1, 9.3 vakṣye paurāṇikīṃ divyāṃ kathāṃ pāpapraṇāśinīm //
KūPur, 1, 1, 17.1 ādyaṃ sanatkumāroktaṃ nārasiṃhamataḥ param /
KūPur, 1, 1, 18.2 durvāsasoktamāścaryaṃ nāradoktamataḥ param //
KūPur, 1, 1, 18.2 durvāsasoktamāścaryaṃ nāradoktamataḥ param //
KūPur, 1, 1, 20.2 parāśaroktamaparaṃ mārīcaṃ bhārgavāhvayam //
KūPur, 1, 1, 41.1 ityukto vāsudevena munayo viṣṇumabruvan /
KūPur, 1, 1, 42.1 athovāca hṛṣīkeśo munīn munigaṇārcitaḥ /
KūPur, 1, 1, 46.2 vaktavyaṃ yad guhyatamaṃ dāsye jñānaṃ tavānagha /
KūPur, 1, 1, 55.1 indradyumna uvāca /
KūPur, 1, 1, 61.1 ityuktaḥ sa muniśreṣṭha indradyumno mahāmatiḥ /
KūPur, 1, 1, 63.1 evam uktātha vipreṇa devī kamalavāsinī /
KūPur, 1, 1, 68.1 indradyumna uvāca /
KūPur, 1, 1, 84.2 uvāca sasmitaṃ vākyamaśeṣajagato hitam //
KūPur, 1, 1, 85.1 śrībhagavānuvāca /
KūPur, 1, 1, 91.1 indradyumna uvāca /
KūPur, 1, 1, 96.1 indradyumna uvāca /
KūPur, 1, 1, 99.1 śrīkūrma uvāca /
KūPur, 1, 1, 99.2 evamukto 'tha tenāhaṃ bhaktānugrahakāmyayā /
KūPur, 1, 1, 99.3 yathāvadakhilaṃ sarvamavocaṃ munipuṅgavāḥ //
KūPur, 1, 1, 101.1 so 'pi tena vidhānena maduktena dvijottamaḥ /
KūPur, 1, 1, 119.1 sūta uvāca /
KūPur, 1, 1, 120.1 ṛṣaya ūcuḥ /
KūPur, 1, 1, 120.3 tad vadāśeṣamasmākaṃ yaduktaṃ bhavatā purā //
KūPur, 1, 1, 123.2 sannidhau devarājasya tad vakṣye bhavatāmaham //
KūPur, 1, 1, 126.2 uktaṃ devādhidevena śraddhātavyaṃ dvijātibhiḥ //
KūPur, 1, 2, 1.1 śrīkūrma uvāca /
KūPur, 1, 2, 1.3 vakṣyamāṇaṃ mayā sarvamindradyumnāya bhāṣitam //
KūPur, 1, 2, 10.1 tāṃ dṛṣṭvā bhagavān brahmā māmuvāca jagatpatiḥ /
KūPur, 1, 2, 11.1 tathokto 'haṃ śriyaṃ devīmabruvaṃ prahasanniva /
KūPur, 1, 2, 35.3 bhṛgvādayastadvadanācchrutvā dharmānathocire //
KūPur, 1, 2, 49.1 trayāṇāmāśramāṇāṃ tu gṛhastho yonirucyate /
KūPur, 1, 2, 69.2 prājāpatyaṃ gṛhasthānāṃ sthānamuktaṃ svayaṃbhuvā //
KūPur, 1, 2, 72.1 ṛṣaya ūcuḥ /
KūPur, 1, 2, 72.3 catvāro hyāśramāḥ proktā yogināmeka ucyate //
KūPur, 1, 2, 73.1 śrīkūrma uvāca /
KūPur, 1, 2, 81.2 samyag darśanasampannaḥ sa yogī bhikṣurucyate //
KūPur, 1, 3, 1.1 ṛṣaya ūcuḥ /
KūPur, 1, 3, 2.1 śrīkūrma uvāca /
KūPur, 1, 4, 1.1 sūta uvāca /
KūPur, 1, 4, 2.1 munaya ūcuḥ /
KūPur, 1, 4, 5.1 śrīkūrma uvāca /
KūPur, 1, 4, 26.2 jyotirutpadyate vāyostadrūpaguṇamucyate //
KūPur, 1, 4, 38.1 sa vai śarīrī prathamaḥ sa vai puruṣa ucyate /
KūPur, 1, 4, 47.1 etāvacchakyate vaktuṃ māyaiṣā gahanā dvijāḥ /
KūPur, 1, 4, 56.2 guṇātmakatvāt traikālye tasmādekaḥ sa ucyate //
KūPur, 1, 4, 61.2 haraḥ saṃsāraharaṇād vibhutvād viṣṇurucyate //
KūPur, 1, 5, 1.1 śrīkūrma uvāca /
KūPur, 1, 5, 11.2 tadekasaptatiguṇaṃ manorantaramucyate //
KūPur, 1, 5, 23.1 yo 'tītaḥ saptamaḥ kalpaḥ pādma ityucyate budhaiḥ /
KūPur, 1, 5, 23.2 vārāho vartate kalpaḥ tasya vakṣyāmi vistaram //
KūPur, 1, 6, 1.1 śrīkūrma uvāca /
KūPur, 1, 6, 11.1 ṛṣaya ūcuḥ /
KūPur, 1, 7, 1.1 śrīkūrma uvāca /
KūPur, 1, 8, 1.1 śrīkūrma uvāca /
KūPur, 1, 8, 20.2 dhṛtyāstu niyamaḥ putrastuṣṭyāḥ saṃtoṣa ucyate //
KūPur, 1, 9, 1.1 sūta uvāca /
KūPur, 1, 9, 2.1 ṛṣaya ūcuḥ /
KūPur, 1, 9, 4.2 aṇḍajo jagatāmīśastanno vaktumihārhasi //
KūPur, 1, 9, 5.1 śrīkūrma uvāca /
KūPur, 1, 9, 15.2 uvāca devaṃ brahmāṇaṃ meghagambhīraniḥsvanaḥ //
KūPur, 1, 9, 41.1 tenaivamukto brahmāṇaṃ vāsudevo 'bravīdidam /
KūPur, 1, 9, 49.1 etāvaduktvā bhagavān viṣṇustūṣṇīṃ babhūva ha /
KūPur, 1, 9, 82.1 tathetyuktvā mahādevaḥ punarviṣṇumabhāṣata /
KūPur, 1, 9, 87.1 itīdamuktvā bhagavānanādiḥ svamāyayā mohitabhūtabhedaḥ /
KūPur, 1, 10, 1.1 śrīkūrma uvāca /
KūPur, 1, 10, 8.1 asmānmayocyamānastvaṃ padmādavatara prabho /
KūPur, 1, 10, 17.1 viṣṇuruvāca /
KūPur, 1, 10, 17.3 yaduktavānātmano 'sau putratve tava śaṅkaraḥ //
KūPur, 1, 10, 43.1 brahmovāca /
KūPur, 1, 10, 84.1 etāvaduktvā brahmāṇaṃ so 'bhivandya guruṃ haraḥ /
KūPur, 1, 11, 1.1 śrīkūrma uvāca /
KūPur, 1, 11, 3.2 vibhajātmānamityuktvā brahmā cāntardadhe bhayāt //
KūPur, 1, 11, 4.1 tathokto 'sau dvidhā strītvaṃ puruṣatvamathākarot /
KūPur, 1, 11, 16.1 sūta uvāca /
KūPur, 1, 11, 17.1 ṛṣaya ūcuḥ /
KūPur, 1, 11, 19.1 śrīkūrma uvāca /
KūPur, 1, 11, 19.2 purā pitāmahenoktaṃ merupṛṣṭhe suśobhanam /
KūPur, 1, 11, 42.1 ekā śaktiḥ śivaiko 'pi śaktimānucyate śivaḥ /
KūPur, 1, 11, 57.1 menovāca /
KūPur, 1, 11, 61.1 himavānuvāca /
KūPur, 1, 11, 63.1 devyuvāca /
KūPur, 1, 11, 66.1 etāvaduktvā vijñānaṃ dattvā himavate svayam /
KūPur, 1, 11, 76.1 himavānuvāca /
KūPur, 1, 11, 107.1 vāgdevī varadā vācyā kīrtiḥ sarvārthasādhikā /
KūPur, 1, 11, 159.2 vācyā vareśvarī vandyā durjayā duratikramā //
KūPur, 1, 11, 213.1 evamuktātha sā devī tena śailena pārvatī /
KūPur, 1, 11, 219.1 himavānuvāca /
KūPur, 1, 11, 232.2 sarvopaniṣadāṃ devi guhyopaniṣad ucyase //
KūPur, 1, 11, 256.1 etāvaduktvā vacanaṃ tadā himagirīśvaraḥ /
KūPur, 1, 11, 258.1 devyuvāca /
KūPur, 1, 11, 276.2 svāyaṃbhuvo manur dharmān munīnāṃ pūrvamuktavān //
KūPur, 1, 11, 282.2 caturvedaiḥ sahoktāni dharmo nānyatra vidyate //
KūPur, 1, 11, 319.1 sa evamukto bhagavān devadevyā girīśvaraḥ /
KūPur, 1, 12, 1.1 sūta uvāca /
KūPur, 1, 13, 1.1 sūta uvāca /
KūPur, 1, 13, 19.3 ekamuktvā hṛṣīkeśaḥ svakīyāṃ prakṛtiṃ gataḥ //
KūPur, 1, 13, 39.1 uvāca śiṣyān samprekṣya ye tadāśramavāsinaḥ /
KūPur, 1, 13, 63.1 evamuktvā mahādevo yayau kailāsaparvatam /
KūPur, 1, 14, 1.1 naimiṣīyā ūcuḥ /
KūPur, 1, 14, 3.1 sūta uvāca /
KūPur, 1, 14, 3.2 vakṣye nārāyaṇenoktaṃ pūrvakalpānuṣaṅgikam /
KūPur, 1, 14, 3.2 vakṣye nārāyaṇenoktaṃ pūrvakalpānuṣaṅgikam /
KūPur, 1, 14, 7.1 dadhīca uvāca /
KūPur, 1, 14, 8.1 dakṣa uvāca /
KūPur, 1, 14, 10.1 dadhīca uvāca /
KūPur, 1, 14, 13.1 dadhīca uvāca /
KūPur, 1, 14, 17.1 dakṣa uvāca /
KūPur, 1, 14, 18.1 evamukte tu munayaḥ samāyātā didṛkṣavaḥ /
KūPur, 1, 14, 28.1 evamuktvā tu viprarṣiḥ śaśāpeśvaravidviṣaḥ /
KūPur, 1, 14, 33.1 evamuktvā tu viprarṣirvirarāma taponidhiḥ /
KūPur, 1, 14, 35.1 devyuvāca /
KūPur, 1, 14, 49.2 uvāca bhadrayā rudrair vīrabhadraḥ smayanniva //
KūPur, 1, 14, 52.1 evamuktā gaṇeśena prajāpatipuraḥsarāḥ /
KūPur, 1, 14, 52.2 devā ūcuryajñabhāge na ca mantrā iti prabhum //
KūPur, 1, 14, 53.1 mantrā ūcuḥ surān yūyaṃ tamopahatacetasaḥ /
KūPur, 1, 14, 55.1 evamuktā apīśānaṃ māyayā naṣṭacetasaḥ /
KūPur, 1, 14, 58.1 ityuktvā yajñaśālāṃ tāṃ dadāha gaṇapuṅgavaḥ /
KūPur, 1, 14, 74.2 uvāca praṇatān devān prācetasamatho haraḥ //
KūPur, 1, 14, 78.1 evamuktvā sa bhagavān sapatnīkaḥ sahānugaḥ /
KūPur, 1, 14, 80.1 brahmovāca /
KūPur, 1, 15, 1.1 sūta uvāca /
KūPur, 1, 15, 6.2 dve caivāṅgirase tadvat tāsāṃ vakṣye 'tha vistaram //
KūPur, 1, 15, 25.1 brahmovāca /
KūPur, 1, 15, 30.1 devā ūcuḥ /
KūPur, 1, 15, 32.1 śrutvā taddaivatairuktaṃ sa viṣṇurlokabhāvanaḥ /
KūPur, 1, 15, 38.1 asurā ūcuḥ /
KūPur, 1, 15, 41.1 dudruvuḥ kecid anyonyam ūcuḥ saṃbhrāntalocanāḥ /
KūPur, 1, 15, 42.2 ityuktvā śastravarṣāṇi sasṛjuḥ puruṣāya te /
KūPur, 1, 15, 63.1 evamukte sudurbuddhirhiraṇyakaśipuḥ svayam /
KūPur, 1, 15, 84.1 ityuktvā prayayau tūrṇaṃ prahrādasya gṛhād dvijaḥ /
KūPur, 1, 15, 114.1 sṛṣṭvā tānūcaturdevau kurvāṇāḥ śāstracoditam /
KūPur, 1, 15, 150.1 kanyā ūcuḥ /
KūPur, 1, 15, 188.1 andhaka uvāca /
KūPur, 1, 15, 206.2 uvāca bhagavān viṣṇurdevadevaṃ smayanniva //
KūPur, 1, 15, 223.1 mātara ūcuḥ /
KūPur, 1, 15, 224.1 etāvaduktvā vacanaṃ mātaro viṣṇusaṃbhavāḥ /
KūPur, 1, 16, 1.1 śrīkūrma uvāca /
KūPur, 1, 16, 9.1 ityukto 'surarājastaṃ punaḥ prāha mahāmunim /
KūPur, 1, 16, 19.1 aditiruvāca /
KūPur, 1, 16, 30.1 baliruvāca /
KūPur, 1, 16, 32.1 prahlāda uvāca /
KūPur, 1, 16, 56.2 pravartate cāpi saridvarā tadā gaṅgetyuktā brahmaṇā vyomasaṃsthā //
KūPur, 1, 16, 63.1 uktvaivaṃ daityasiṃhaṃ taṃ viṣṇuḥ satyaparākramaḥ /
KūPur, 1, 17, 3.1 tataḥ śakrādayo devā gatvocuḥ kṛttivāsasam /
KūPur, 1, 18, 1.1 sūta uvāca /
KūPur, 1, 19, 1.1 sūta uvāca /
KūPur, 1, 19, 14.1 gautama uvāca /
KūPur, 1, 19, 33.1 vasumanā uvāca /
KūPur, 1, 19, 34.1 vasiṣṭha uvāca /
KūPur, 1, 19, 35.1 pulastya uvāca /
KūPur, 1, 19, 36.1 pulaha uvāca /
KūPur, 1, 19, 37.1 jamadagniruvāca /
KūPur, 1, 19, 38.1 viśvāmitra uvāca /
KūPur, 1, 19, 39.1 bharadvāja uvāca /
KūPur, 1, 19, 40.1 atriruvāca /
KūPur, 1, 19, 41.1 gautama uvāca /
KūPur, 1, 19, 42.1 kaśyapa uvāca /
KūPur, 1, 19, 43.1 kraturuvāca /
KūPur, 1, 19, 47.1 evamuktvā sa tadrājyaṃ nidhāyātmabhave nṛpaḥ /
KūPur, 1, 19, 56.1 rājovāca /
KūPur, 1, 19, 70.1 ityuktvā bhagavān rudro bhaktānugrahakāmyayā /
KūPur, 1, 20, 1.1 sūta uvāca /
KūPur, 1, 20, 36.2 ānayiṣyāmi tāṃ sītāmityuktvā vicacāra ha //
KūPur, 1, 20, 42.2 nayiṣye tvāṃ mahābāhuruktvā rāmaṃ yayau punaḥ //
KūPur, 1, 20, 53.1 ityuktvā bhagavāñchaṃbhuḥ pariṣvajya tu rāghavam /
KūPur, 1, 21, 1.1 romaharṣaṇa uvāca /
KūPur, 1, 21, 23.1 tamūcuritare putrā nāyaṃ dharmastavānagha /
KūPur, 1, 21, 33.1 tamūcurbhrātaro rudraḥ sevitaḥ sāttvikairjanaiḥ /
KūPur, 1, 21, 67.1 uvāca bhagavān ghoraḥ prasādād bhavato 'suraḥ /
KūPur, 1, 21, 71.1 viśvāmitra uvāca /
KūPur, 1, 21, 73.1 etāvaduktvā bhagavān viśvāmitro mahāmuniḥ /
KūPur, 1, 22, 1.1 sūta uvāca /
KūPur, 1, 22, 13.1 omityuktvā yayau tūrṇaṃ purīṃ paramaśobhanām /
KūPur, 1, 22, 16.2 novāca kiṃcinnṛpatir jñānadṛṣṭyā viveda sā //
KūPur, 1, 23, 1.1 sūta uvāca /
KūPur, 1, 24, 1.1 sūta uvāca /
KūPur, 1, 24, 28.1 uvāca vacasāṃ yoniṃ jānīmaḥ paramaṃ padam /
KūPur, 1, 24, 32.1 śrīkṛṣṇa uvāca /
KūPur, 1, 24, 34.1 ityāha bhagavānukto dṛśyate parameśvaraḥ /
KūPur, 1, 24, 48.1 evamuktvā dadau jñānamupamanyurmahāmuniḥ /
KūPur, 1, 24, 61.1 śrīkṛṣṇa uvāca /
KūPur, 1, 24, 83.2 uvāca vīkṣya viśveśaṃ devīṃ ca himaśailajām //
KūPur, 1, 24, 91.1 evamuktastayā kṛṣṇo mahādevyā janārdanaḥ /
KūPur, 1, 25, 1.1 sūta uvāca /
KūPur, 1, 25, 25.1 sa tānuvāca bhagavān kailāsaśikhare hariḥ /
KūPur, 1, 25, 52.1 mārkaṇḍeya uvāca /
KūPur, 1, 25, 55.1 śrībhagavānuvāca /
KūPur, 1, 25, 62.1 mārkaṇḍeya uvāca /
KūPur, 1, 25, 66.1 mārkaṇḍeya uvāca /
KūPur, 1, 25, 66.3 prabodhārthaṃ svayaṃ kṛṣṇa vaktumarhasi sāṃpratam //
KūPur, 1, 25, 67.1 śrībhagavānuvāca /
KūPur, 1, 25, 73.1 evamuktastadā tena brahmaṇāhamuvāca ha /
KūPur, 1, 25, 73.1 evamuktastadā tena brahmaṇāhamuvāca ha /
KūPur, 1, 25, 80.1 brahmaviṣṇū ūcatuḥ /
KūPur, 1, 25, 91.1 athovāca mahādevaḥ prīto 'haṃ surasattamau /
KūPur, 1, 25, 93.2 evamuktvātha māṃ devo mahādevaḥ svayaṃ śivaḥ /
KūPur, 1, 25, 94.2 ūcatuḥ prekṣya tadvaktraṃ nārāyaṇapitāmahau //
KūPur, 1, 25, 96.2 uvāca māṃ mahādevaḥ prītaḥ prītena cetasā //
KūPur, 1, 25, 97.1 deva uvāca /
KūPur, 1, 25, 101.1 evamuktvā mahādevo brahmāṇaṃ munisattama /
KūPur, 1, 26, 1.1 sūta uvāca /
KūPur, 1, 26, 6.1 sa tānuvāca viśvātmā praṇipatyābhipūjya ca /
KūPur, 1, 26, 19.1 ityevamuktāḥ kṛṣṇena sarva eva maharṣayaḥ /
KūPur, 1, 26, 19.2 omityuktvā yayustūrṇaṃsvāni sthānāni sattamāḥ //
KūPur, 1, 26, 21.2 na śakyo vistarād vaktuṃ kiṃ bhūyaḥ śrotumicchatha //
KūPur, 1, 27, 1.1 ṛṣaya ūcuḥ /
KūPur, 1, 27, 2.1 sūta uvāca /
KūPur, 1, 27, 5.1 uvāca paramaprītaḥ kasmād deśānmahāmune /
KūPur, 1, 27, 7.1 tamuvāca mahāyogī kṛṣṇadvaipāyanaḥ svayam /
KūPur, 1, 27, 13.1 evamukto bhagavatā pārthaḥ parapuraṃjayaḥ /
KūPur, 1, 27, 15.1 vakṣyāmi te samāsena yugadharmān nareśvara /
KūPur, 1, 27, 16.2 tṛtīyaṃ dvāparaṃ pārtha caturthaṃ kalirucyate //
KūPur, 1, 27, 17.1 dhyānaṃ paraṃ kṛtayuge tretāyāṃ jñānamucyate /
KūPur, 1, 28, 1.1 vyāsa uvāca /
KūPur, 1, 28, 54.1 evamukto bhagavatā kirīṭī śvetavāhanaḥ /
KūPur, 1, 28, 56.1 tamuvāca punarvyāsaḥ pārthaṃ parapuraṃjayam /
KūPur, 1, 28, 59.2 svayameva hṛṣīkeśaḥ prītyovāca sanātanaḥ //
KūPur, 1, 28, 61.1 evamuktvā sa bhagavānanugṛhyārjunaṃ prabhuḥ /
KūPur, 1, 28, 67.1 evamuktāstu munayaḥ sarva eva samāhitāḥ /
KūPur, 1, 29, 1.1 ṛṣaya ūcuḥ /
KūPur, 1, 29, 2.1 sūta uvāca /
KūPur, 1, 29, 7.1 jaiminiruvāca /
KūPur, 1, 29, 11.2 yadi vā vidyate 'pyanyad guhyaṃ tadvaktumarhasi //
KūPur, 1, 29, 13.2 vakṣye guhyatamād guhyaṃ śṛṇvantvanye maharṣayaḥ //
KūPur, 1, 29, 17.1 devyuvāca /
KūPur, 1, 29, 21.1 īśvara uvāca /
KūPur, 1, 29, 21.3 vakṣye tava yathātattvaṃ yaduktaṃ paramarṣibhiḥ //
KūPur, 1, 29, 21.3 vakṣye tava yathātattvaṃ yaduktaṃ paramarṣibhiḥ //
KūPur, 1, 29, 58.1 yāni caivāvimuktasya dehe tūktāni kṛtsnaśaḥ /
KūPur, 1, 29, 78.1 sūta uvāca /
KūPur, 1, 29, 78.2 ityevamuktvā bhagavān vyāso vedavidāṃ varaḥ /
KūPur, 1, 30, 1.1 sūta uvāca /
KūPur, 1, 30, 8.2 oṅkārabodhakaṃ liṅgaṃ pañcāyatanamucyate //
KūPur, 1, 30, 14.1 evamuktvā yayau kṛṣṇaḥ pārāśaryo mahāmuniḥ /
KūPur, 1, 31, 1.1 sūta uvāca /
KūPur, 1, 31, 27.1 ityuktaḥ śaṅkukarṇo 'tha piśācamidamabravīt /
KūPur, 1, 31, 30.1 sa evamukto muninā piśāco dayālunā devavaraṃ trinetram /
KūPur, 1, 31, 36.1 śaṅkukarṇa uvāca /
KūPur, 1, 31, 53.1 ityuktvā bhagavān vyāsaḥ śiṣyaiḥ saha mahāmuniḥ /
KūPur, 1, 32, 1.1 sūta uvāca /
KūPur, 1, 32, 32.1 evamuktvā mahāyogī madhyameśāntike prabhuḥ /
KūPur, 1, 33, 1.1 sūta uvāca /
KūPur, 1, 33, 4.2 jambukeśvaramityuktaṃ dharmākhyaṃ tīrthamuttamam //
KūPur, 1, 33, 19.2 na śakyaṃ vistarād vaktuṃ tīrthasaṃkhyā dvijottamāḥ //
KūPur, 1, 33, 22.2 uvāca śiṣyān dharmātmā svān deśān gantum arhatha //
KūPur, 1, 33, 28.2 gṛhāṇa bhikṣāṃ mattastvamuktvaivaṃ pradadau śivā //
KūPur, 1, 33, 29.1 uvāca ca mahādevī krodhanastvaṃ bhavān yataḥ /
KūPur, 1, 33, 30.1 evamuktaḥ sa bhagavān dhyānājjñātvā parāṃ śivām /
KūPur, 1, 33, 30.2 uvāca praṇato bhūtvā stutvā ca pravaraiḥ stavaiḥ //
KūPur, 1, 33, 34.1 sūta uvāca /
KūPur, 1, 34, 1.1 ṛṣaya ūcuḥ /
KūPur, 1, 34, 3.1 sūta uvāca /
KūPur, 1, 34, 4.2 yathā yudhiṣṭhirāyaitat tadvakṣye bhavatāmaham //
KūPur, 1, 34, 14.2 mucyate pātakādasmāt tad bhavān vaktumarhati //
KūPur, 1, 34, 15.1 mārkaṇḍeya uvāca /
KūPur, 1, 34, 17.1 yudhiṣṭhira uvāca /
KūPur, 1, 34, 19.1 mārkaṇḍeya uvāca /
KūPur, 1, 35, 1.1 mārkaṇḍeya uvāca /
KūPur, 1, 36, 1.1 mārkaṇḍeya uvāca /
KūPur, 1, 37, 1.1 mārkaṇḍeya uvāca /
KūPur, 1, 37, 15.1 evamuktvā sa bhagavān mārkaṇḍeyo mahāmuniḥ /
KūPur, 1, 37, 16.2 pṛṣṭaḥ provāca sakalamuktvātha prayayau muniḥ //
KūPur, 1, 38, 1.1 śrīkūrma uvāca /
KūPur, 1, 38, 1.2 evamuktāstu munayo naimiṣīyā mahāmatim /
KūPur, 1, 38, 2.1 ṛṣaya ūcuḥ /
KūPur, 1, 38, 4.2 nṛpāṇāṃ tatsamāsena sūta vaktumihārhasi //
KūPur, 1, 38, 5.1 sūta uvāca /
KūPur, 1, 38, 5.2 vakṣye devādidevāya viṣṇave prabhaviṣṇave /
KūPur, 1, 38, 5.3 namaskṛtvāprameyāya yaduktaṃ tena dhīmatā //
KūPur, 1, 38, 6.1 svāyaṃbhuvasya tu manoḥ prāgukto yaḥ priyavrataḥ /
KūPur, 1, 38, 15.2 nāmnā tu dhātakeścāpi dhātakīkhaṇḍamucyate //
KūPur, 1, 38, 17.1 jaladaṃ jaladasyātha varṣaṃ prathamamucyate /
KūPur, 1, 38, 18.2 modākaṃ ṣaṣṭhamityuktaṃ saptamaṃ tu mahādrumam //
KūPur, 1, 39, 1.1 sūta uvāca /
KūPur, 1, 39, 33.2 anaṣṭup triṣṭubityuktāśchandāṃsi harayo hareḥ //
KūPur, 1, 40, 1.1 sūta uvāca /
KūPur, 1, 41, 1.1 sūta uvāca /
KūPur, 1, 42, 1.1 sūta uvāca /
KūPur, 1, 42, 18.2 pītaṃ sutalamityuktaṃ nitalaṃ vidrumaprabham /
KūPur, 1, 43, 1.1 sūta uvāca /
KūPur, 1, 43, 3.2 dvīpād dvīpo mahānuktaḥ sāgarādapi sāgaraḥ //
KūPur, 1, 44, 1.1 sūta uvāca /
KūPur, 1, 45, 1.1 sūta uvāca /
KūPur, 1, 46, 1.1 sūta uvāca /
KūPur, 1, 46, 60.2 na śakyaṃ vistarād vaktuṃ mayā varṣaśatairapi //
KūPur, 1, 47, 1.1 sūta uvāca /
KūPur, 1, 47, 3.1 gomedaḥ prathamasteṣāṃ dvitīyaścandra ucyate /
KūPur, 1, 47, 24.2 yathoktakāriṇaḥ sarve sarve bhūtahite ratāḥ //
KūPur, 1, 47, 67.2 etāvacchakyate vaktuṃ nārāyaṇapuraṃ hi tat //
KūPur, 1, 48, 1.1 sūta uvāca /
KūPur, 1, 48, 12.2 prakāśaścāprakāśaśca lokālokaḥ sa ucyate //
KūPur, 1, 48, 21.2 tasya pūrvaṃ mayāpyuktaṃ yattanmāhātmyamavyayam //
KūPur, 1, 49, 1.1 ṛṣaya ūcuḥ /
KūPur, 1, 49, 3.2 etat sarvaṃ samāsena sūta vaktumihārhasi //
KūPur, 1, 49, 4.1 sūta uvāca /
KūPur, 1, 49, 50.1 ityetad viṣṇumāhātmyamuktaṃ vo munipuṅgavāḥ /
KūPur, 1, 50, 1.1 sūta uvāca /
KūPur, 1, 51, 1.1 sūta uvāca /
KūPur, 2, 1, 1.1 ṛṣaya ūcuḥ /
KūPur, 2, 1, 11.2 jñānaṃ tad brahmaviṣayaṃ munīnāṃ vaktumarhasi //
KūPur, 2, 1, 12.2 śuśrūṣā jāyate caiṣāṃ vaktumarhasi tattvataḥ //
KūPur, 2, 1, 15.1 vyāsa uvāca /
KūPur, 2, 1, 15.2 vakṣye devo mahādevaḥ pṛṣṭo yogīśvaraiḥ purā /
KūPur, 2, 1, 27.2 kiṃ tat parataraṃ brahma sarvaṃ no vaktumarhasi //
KūPur, 2, 1, 28.1 evamukte tu munayaḥ prāpaśyan puruṣottamam /
KūPur, 2, 1, 40.2 sannidhau mama tajjñānaṃ divyaṃ vaktumihārhasi //
KūPur, 2, 1, 42.1 evamuktvā hṛṣīkeśaḥ provāca munipuṅgavān /
KūPur, 2, 1, 44.2 mamaiva sannidhāveṣa yathāvad vaktumīśvaraḥ //
KūPur, 2, 1, 53.1 tacchṛṇudhvaṃ yathānyāyamucyamānaṃ mayānaghāḥ /
KūPur, 2, 2, 1.1 īśvara uvāca /
KūPur, 2, 2, 3.2 vakṣye bhaktimatāmadya yuṣmākaṃ brahmavādinām //
KūPur, 2, 2, 50.2 vakṣye samāhitā yūyaṃ śṛṇudhvaṃ brahmavādinaḥ //
KūPur, 2, 2, 55.2 maduktametad vijñānaṃ sāṃkhyayogasamāśrayam //
KūPur, 2, 3, 1.1 īśvara uvāca /
KūPur, 2, 4, 1.1 īśvara uvāca /
KūPur, 2, 4, 1.2 vakṣye samāhitā yūyaṃ śṛṇudhvaṃ brahmavādinaḥ /
KūPur, 2, 5, 1.1 vyāsa uvāca /
KūPur, 2, 5, 1.2 etāvaduktvā bhagavān yogināṃ parameśvaraḥ /
KūPur, 2, 5, 22.1 munaya ūcuḥ /
KūPur, 2, 5, 32.2 svātmānandamanubhūyādhiśete svayaṃ jyotiracalo nityamuktaḥ //
KūPur, 2, 6, 1.1 īśvara uvāca /
KūPur, 2, 6, 1.3 vakṣyāmīśasya māhātmyaṃ yattadvedavido viduḥ //
KūPur, 2, 6, 50.1 bahunātra kimuktena mama śaktyātmakaṃ jagat /
KūPur, 2, 7, 1.1 īśvara uvāca /
KūPur, 2, 7, 30.1 eteṣāmeva pāśānāṃ māyā kāraṇamucyate /
KūPur, 2, 8, 1.1 īśvara uvāca /
KūPur, 2, 8, 1.2 anyad guhyatamaṃ jñānaṃ vakṣye brāhmaṇapuṅgavāḥ /
KūPur, 2, 8, 2.2 ekākī bhagavānuktaḥ kevalaḥ parameśvaraḥ //
KūPur, 2, 8, 15.1 yā sā śaktiḥ prakṛtau līnarūpā vedeṣūktā kāraṇaṃ brahmayoniḥ /
KūPur, 2, 9, 1.1 ṛṣaya ūcuḥ /
KūPur, 2, 9, 2.1 īśvara uvāca /
KūPur, 2, 9, 20.1 ityetadaiśvaraṃ jñānamuktaṃ vo munipuṅgavāḥ /
KūPur, 2, 10, 1.1 īśvara uvāca /
KūPur, 2, 10, 17.1 ityetaduktaṃ paramaṃ rahasyaṃ jñānāmṛtaṃ sarvavedeṣu gūḍham /
KūPur, 2, 11, 1.1 īśvara uvāca /
KūPur, 2, 11, 34.2 etad vai yogināmuktaṃ prāṇāyāmasya lakṣaṇam //
KūPur, 2, 11, 35.2 trirjapedāyataprāṇaḥ prāṇāyāmaḥ sa ucyate //
KūPur, 2, 11, 57.2 oṅkāravācyamavyaktaṃ raśmijālasamākulam //
KūPur, 2, 11, 60.1 etad guhyatamaṃ dhyānaṃ dhyānāntaramathocyate /
KūPur, 2, 11, 60.2 cintayitvā tu pūrvoktaṃ hṛdaye padmamuttamam //
KūPur, 2, 11, 107.1 vyāsa uvāca /
KūPur, 2, 11, 107.2 ityetaduktvā bhagavānātmayogamanuttamam /
KūPur, 2, 11, 109.1 uktvaivamatha yogīndrānabravīd bhagavānajaḥ /
KūPur, 2, 11, 119.1 evamuktvā samāliṅgya vāsudevaṃ pinākadhṛk /
KūPur, 2, 11, 124.1 evamuktvā sa viśvātmā yogināṃ yogavittamaḥ /
KūPur, 2, 11, 130.1 mamovāca purā devaḥ satīdehabhavāṅgajaḥ /
KūPur, 2, 11, 136.1 evamukte 'tha munayaḥ śaunakādyā maheśvaram /
KūPur, 2, 11, 141.1 yaduktaṃ devadevena viṣṇunā kūrmarūpiṇā /
KūPur, 2, 12, 1.1 vyāsa uvāca /
KūPur, 2, 12, 1.2 śṛṇudhvamṛṣayaḥ sarve vakṣyamāṇaṃ sanātanam /
KūPur, 2, 12, 4.2 garbhāṣṭame 'ṣṭame vābde svasūtroktavidhānataḥ //
KūPur, 2, 12, 11.2 prācīnāvītamityuktaṃ pitrye karmaṇi yojayet //
KūPur, 2, 12, 20.1 āyuṣmān bhava saumyeti vācyo vipro 'bhivādane /
KūPur, 2, 12, 20.2 akāraścāsya nāmno 'nte vācyaḥ pūrvākṣaraḥ plutaḥ //
KūPur, 2, 12, 28.1 ityukto guruvargo 'yaṃ mātṛtaḥ pitṛto dvijāḥ /
KūPur, 2, 12, 58.1 sarvaṃ vā vicared grāmaṃ pūrvoktānāmasaṃbhave /
KūPur, 2, 13, 1.1 vyāsa uvāca /
KūPur, 2, 13, 16.1 aṅguṣṭhamūlāntarato rekhāyāṃ brāhmamucyate /
KūPur, 2, 13, 45.2 upaspṛśet tato nityaṃ pūrvoktena vidhānataḥ //
KūPur, 2, 14, 1.1 vyāsa uvāca /
KūPur, 2, 14, 2.2 āsyatāmiti coktaḥ sannāsītābhimukhaṃ guroḥ //
KūPur, 2, 15, 1.1 vyāsa uvāca /
KūPur, 2, 16, 1.1 vyāsa uvāca /
KūPur, 2, 16, 6.1 na viṣaṃ viṣamityāhurbrahmasvaṃ viṣamucyate /
KūPur, 2, 17, 1.1 vyāsa uvāca /
KūPur, 2, 18, 1.1 ṛṣaya ūcuḥ /
KūPur, 2, 18, 2.1 vyāsa uvāca /
KūPur, 2, 18, 2.2 vakṣye samāhitā yūyaṃ śṛṇudhvaṃ gadato mama /
KūPur, 2, 18, 14.2 yattu sātapavarṣeṇa snānaṃ tad divyamucyate //
KūPur, 2, 18, 86.2 tilodakaiḥ pitṝn bhaktyā svasūtroktavidhānataḥ //
KūPur, 2, 18, 94.3 naitābhyāṃ sadṛśo mantro vedeṣūktaścaturṣvapi //
KūPur, 2, 18, 98.2 uktvā namaḥ śivāyeti mantreṇānena yojayet //
KūPur, 2, 18, 114.2 puṣkalaṃ hantakāraṃ tu taccaturguṇamucyate //
KūPur, 2, 19, 1.1 vyāsa uvāca /
KūPur, 2, 19, 25.1 tataḥ saṃdhyāmupāsīta pūrvoktavidhinā dvijaḥ /
KūPur, 2, 19, 30.1 ityetadakhilenoktamahanyahani vai mayā /
KūPur, 2, 20, 1.1 vyāsa uvāca /
KūPur, 2, 20, 45.2 dadyācchrāddhe prayatnena tadasyākṣayamucyate //
KūPur, 2, 21, 1.1 vyāsa uvāca /
KūPur, 2, 21, 49.1 bahunātra kimuktena vihitān ye na kurvate /
KūPur, 2, 22, 1.1 vyāsa uvāca /
KūPur, 2, 22, 2.2 asaṃbhave paredyurvā yathoktairlakṣaṇairyutān //
KūPur, 2, 22, 65.2 tāvaddhi pitaro 'śnanti yāvannoktā havirguṇāḥ //
KūPur, 2, 23, 1.1 vyāsa uvāca /
KūPur, 2, 23, 93.2 prāpnoti tat paraṃ sthānaṃ yaduktaṃ vedavādibhiḥ //
KūPur, 2, 24, 1.1 vyāsa uvāca /
KūPur, 2, 24, 6.1 eṣa dharmaḥ paro nityam apadharmo 'nya ucyate /
KūPur, 2, 25, 1.1 vyāsa uvāca /
KūPur, 2, 25, 3.2 āpatkalpo hyayaṃ jñeyaḥ pūrvokto mukhya iṣyate //
KūPur, 2, 26, 1.1 vyāsa uvāca /
KūPur, 2, 26, 4.1 nityaṃ naimittikaṃ kāmyaṃ trividhaṃ dānamucyate /
KūPur, 2, 27, 1.1 vyāsa uvāca /
KūPur, 2, 28, 1.1 vyāsa uvāca /
KūPur, 2, 28, 13.2 nādhyetavyaṃ na vaktavyaṃ śrotavyaṃ na kadācana /
KūPur, 2, 29, 1.1 vyāsa uvāca /
KūPur, 2, 29, 6.2 bhikṣetyuktvā sakṛt tūṣṇīmaśnīyād vāgyataḥ śuciḥ //
KūPur, 2, 29, 29.2 uktvānṛtaṃ prakartavyaṃ yatinā dharmalipsunā //
KūPur, 2, 29, 36.2 pratyakṣalavaṇe coktaṃ prājāpatyaṃ viśodhanam //
KūPur, 2, 29, 47.1 iti yatiniyamānāmetaduktaṃ vidhānaṃ paśupatiparitoṣe yad bhavedekahetuḥ /
KūPur, 2, 30, 1.1 vyāsa uvāca /
KūPur, 2, 31, 1.1 ṛṣaya ūcuḥ /
KūPur, 2, 31, 2.1 sūta uvāca /
KūPur, 2, 31, 13.1 ṛgveda uvāca /
KūPur, 2, 31, 14.1 yajurveda uvāca /
KūPur, 2, 31, 15.1 sāmaveda uvāca /
KūPur, 2, 31, 16.1 atharvaveda uvāca /
KūPur, 2, 31, 20.1 praṇava uvāca /
KūPur, 2, 31, 22.1 ityevamukte 'pi tadā yajñamūrterajasya ca /
KūPur, 2, 31, 51.1 brahmovāca /
KūPur, 2, 31, 66.1 ityetaduktvā vacanaṃ bhagavān parameśvaraḥ /
KūPur, 2, 31, 69.1 uktvaivaṃ prāhiṇot kanyāṃ brahmahatyāmiti śrutām /
KūPur, 2, 31, 72.2 tadāsau vakṣyati spaṣṭamupāyaṃ pāpaśodhanam //
KūPur, 2, 31, 102.2 hā hetyuktvā sanādaṃ sā pātālaṃ prāpa duḥkhitā //
KūPur, 2, 31, 104.2 uktvā sajīvamastvīśo viṣṇave sa ghṛṇānidhiḥ //
KūPur, 2, 31, 108.1 itīdamuktvā bhagavān samāliṅgya janārdanam /
KūPur, 2, 32, 1.1 vyāsa uvāca /
KūPur, 2, 32, 18.1 patitaiḥ samprayuktānāmatha vakṣyāmi niṣkṛtim /
KūPur, 2, 33, 1.1 vyāsa uvāca /
KūPur, 2, 33, 83.1 huṅkāraṃ brāhmaṇasyoktvā tvaṅkāraṃ ca garīyasaḥ /
KūPur, 2, 33, 134.1 uvāca vahnerbhagavān kimeṣā varavarṇinī /
KūPur, 2, 33, 141.1 ityuktvā bhagavāṃścaṇḍo viśvārcir viśvatomukhaḥ /
KūPur, 2, 33, 145.1 vyāsa uvāca /
KūPur, 2, 33, 153.1 etāvaduktvā bhagavān vyāsaḥ satyavatīsutaḥ /
KūPur, 2, 34, 1.1 ṛṣaya ūcuḥ /
KūPur, 2, 34, 2.1 romaharṣaṇa uvāca /
KūPur, 2, 34, 61.1 ityukte vyājahāramaṃ tathā maṅkaṇakaṃ haraḥ /
KūPur, 2, 34, 75.1 etāvaduktvā bhagavāñjagāmādarśanaṃ haraḥ /
KūPur, 2, 35, 1.1 sūta uvāca /
KūPur, 2, 35, 18.1 tamuvāca bhayāviṣṭo rājā rudraparāyaṇaḥ /
KūPur, 2, 35, 19.1 ityuktavantaṃ bhagavānabravīd bhītamānasam /
KūPur, 2, 35, 20.1 evamuktvā sa rājānaṃ kālo lokaprakālanaḥ /
KūPur, 2, 35, 24.2 ekaṃ bhaktaṃ matparaṃ māṃ smarantaṃ dehītīmaṃ kālamūce mameti //
KūPur, 2, 36, 1.1 sūta uvāca /
KūPur, 2, 37, 1.1 ṛṣaya ūcuḥ /
KūPur, 2, 37, 1.3 mohayāmāsa viprendrān sūta vaktumihārhasi //
KūPur, 2, 37, 2.1 sūta uvāca /
KūPur, 2, 37, 26.2 ūcurgṛhītvā vasanaṃ tyaktvā bhāryāṃ tapaścara //
KūPur, 2, 37, 27.1 athovāca vihasyeśaḥ pinākī nīlalohitaḥ /
KūPur, 2, 37, 29.1 ṛṣaya ūcuḥ /
KūPur, 2, 37, 30.1 mahādeva uvāca /
KūPur, 2, 37, 31.1 ṛṣaya ūcuḥ /
KūPur, 2, 37, 31.3 uktaṃ hyasatyaṃ bhavatā gamyatāṃ kṣiprameva hi //
KūPur, 2, 37, 32.1 evamukte mahādevaḥ satyameva mayeritam /
KūPur, 2, 37, 32.2 bhavatāṃ pratibhātyeṣetyuktvāsau vicacāra ha //
KūPur, 2, 37, 36.3 uvāca tāṃ mahādevaḥ siddhānāṃ pravaro 'smyaham //
KūPur, 2, 37, 38.1 ityuktvā prayayau śrīmānanugṛhya pativratām /
KūPur, 2, 37, 41.1 ityuktvotpāṭayāmāsa bhagavān bhaganetrahā /
KūPur, 2, 37, 52.1 ṛṣaya ūcuḥ /
KūPur, 2, 37, 59.1 brahmovāca /
KūPur, 2, 37, 69.1 yogī kṛtayuge devastretāyāṃ yajña ucyate /
KūPur, 2, 37, 86.1 munaya ūcuḥ /
KūPur, 2, 37, 87.1 pitāmaha uvāca /
KūPur, 2, 37, 120.2 ūcuḥ praṇamya giriśaṃ paśyāmastvāṃ yathā purā //
KūPur, 2, 37, 127.1 devadeva uvāca /
KūPur, 2, 37, 150.1 ityuktvā bhagavān somastatraivāntaradhīyata /
KūPur, 2, 38, 1.1 sūta uvāca /
KūPur, 2, 38, 3.1 yudhiṣṭhira uvāca /
KūPur, 2, 38, 4.2 tasyāstvidānīṃ māhātmyaṃ vaktumarhasi sattama //
KūPur, 2, 38, 5.1 mārkaṇḍeya uvāca /
KūPur, 2, 39, 1.1 mārkaṇḍeya uvāca /
KūPur, 2, 40, 1.1 mārkaṇḍeya uvāca /
KūPur, 2, 40, 3.3 bhojanaṃ ca yathāśakti tadasyākṣayamucyate //
KūPur, 2, 40, 36.2 na śakyā vistarād vaktuṃ saṃkhyā tīrtheṣu pāṇḍava //
KūPur, 2, 41, 1.1 sūta uvāca /
KūPur, 2, 41, 5.1 ṣaṭkulīyā ūcuḥ /
KūPur, 2, 41, 6.1 brahmovāca /
KūPur, 2, 41, 7.1 uktvā manomayaṃ cakraṃ sa sṛṣṭvā tānuvāca ha /
KūPur, 2, 41, 7.1 uktvā manomayaṃ cakraṃ sa sṛṣṭvā tānuvāca ha /
KūPur, 2, 41, 29.2 āgatya sāmbaḥ sagaṇo varado 'smītyuvāca ha //
KūPur, 2, 41, 35.2 ityukte bhagavānāha na japtavyaṃ tvayā punaḥ //
KūPur, 2, 41, 39.1 etaduktvā mahādevo gaṇānāhūya śaṅkaraḥ /
KūPur, 2, 42, 1.1 sūta uvāca /
KūPur, 2, 42, 3.2 mahābhairavamityuktaṃ mahāpātakanāśanam //
KūPur, 2, 42, 22.2 sarvapāpavinirmukto yathoktāṃ gatimāpnuyāt //
KūPur, 2, 43, 1.1 sūta uvāca /
KūPur, 2, 43, 2.1 munaya ūcuḥ /
KūPur, 2, 43, 3.1 pratisargamidānīṃ no vaktum arhasi mādhava /
KūPur, 2, 43, 4.1 sūta uvāca /
KūPur, 2, 43, 5.1 kūrma uvāca /
KūPur, 2, 43, 49.2 tāmaseṣu harasyoktaṃ rājaseṣu prajāpateḥ //
KūPur, 2, 44, 1.1 kūrma uvāca /
KūPur, 2, 44, 47.1 ye cānye bhāvane śuddhe prāgukte bhavatāmiha /
KūPur, 2, 44, 48.1 jñānaṃ taduktaṃ nirbījaṃ pūrvaṃ hi bhavatāṃ mayā /
KūPur, 2, 44, 53.1 sūta uvāca /
KūPur, 2, 44, 53.2 etāvaduktvā bhagavān virarāma janārdanaḥ /
KūPur, 2, 44, 54.1 munaya ūcuḥ /
KūPur, 2, 44, 68.1 sūta uvāca /
KūPur, 2, 44, 105.2 kṛṣṇadvaipāyanasyoktā yugadharmāḥ sanātanāḥ //
KūPur, 2, 44, 120.1 evamuktvā śriyaṃ devīmādāya puruṣottamaḥ /
KūPur, 2, 44, 146.2 ūcivān vai bhavadbhiśca dātavyaṃ dhārmike jane //
Laṅkāvatārasūtra
LAS, 1, 20.1 tasya tadvacanaṃ śrutvā uvāca tribhaveśvaraḥ /
LAS, 1, 21.2 anāgatāśca vakṣyanti girau ratnavibhūṣite //
LAS, 1, 42.1 na draṣṭā na ca draṣṭavyaṃ na vācyo nāpi vācakaḥ /
LAS, 1, 44.38 jānanneva bhagavāṃllaṅkādhipatim etad avocat pṛccha tvaṃ laṅkādhipate /
LAS, 1, 44.86 yaduktavānasi laṅkādhipate dharmādharmāḥ kathaṃ praheyā iti tadetaduktam /
LAS, 1, 44.86 yaduktavānasi laṅkādhipate dharmādharmāḥ kathaṃ praheyā iti tadetaduktam /
LAS, 1, 44.87 yadapyuktavānasi laṅkādhipate pūrvakā api tathāgatā arhantaḥ samyaksaṃbuddhā mayā pṛṣṭāḥ taiśca visarjitaṃ pūrvam /
LAS, 2, 5.2 praśaṃsā yadi vā nindā tasyocyeta kathaṃ mune //
LAS, 2, 87.2 saṃjñāyāśchedanaṃ kena samādhiḥ kena cocyate //
LAS, 2, 97.2 siddhāntaṃ deśanāṃ vakṣye sahasā tvaṃ śṛṇohi me //
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 100.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat katividho bhagavan vijñānānāmutpādasthitinirodho bhavati bhagavānāha dvividho mahāmate vijñānānām utpattisthitinirodho bhavati na ca tārkikā avabudhyante yaduta prabandhanirodho lakṣaṇanirodhaśca /
LAS, 2, 100.5 dvividhaṃ mahāmate vijñānaṃ saṃkṣepeṇa aṣṭalakṣaṇoktaṃ khyātivijñānaṃ vastuprativikalpavijñānaṃ ca /
LAS, 2, 101.33 evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭā viṣamamatayo'jñaiḥ praṇītaṃ sarvapraṇītamiti vakṣyanti /
LAS, 2, 101.40 atha khalu bhagavān punareva mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat caturbhirmahāmate kāraṇaiścakṣurvijñānaṃ pravartate /
LAS, 2, 126.18 atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat nanu bhagavan vikalpasyāpravṛttilakṣaṇaṃ dṛṣṭvā anumimīmahe vikalpāpravṛttyapekṣaṃ tasya nāstitvam /
LAS, 2, 127.13 atha khalu bhagavān punarapi mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat śaśagośṛṅgākāśarūpadṛṣṭivikalpavigatena mahāmate bhavitavyam tadanyaiśca bodhisattvaiḥ /
LAS, 2, 132.32 etanmahāmate śrāvakāṇāṃ bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ yaduktam idaṃ tatpratyuktam /
LAS, 2, 132.33 atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat nityamacintyaṃ ca bhagavatā pratyātmāryagatigocaraṃ paramārthagocaraṃ ca prabhāṣitam /
LAS, 2, 137.5 yadatra mahāmate lakṣaṇakauśalajñānam idamucyate pudgalanairātmyajñānam /
LAS, 2, 137.15 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat samāropāpavādalakṣaṇaṃ me bhagavān deśayatu yathāhaṃ ca anye ca bodhisattvāḥ samāropāpavādakudṛṣṭivarjitamatayaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran /
LAS, 2, 138.1 atha khalu bhagavānetameva gāthārthamuddyotayan punarapyetad avocat caturvidho mahāmate asatsamāropaḥ /
LAS, 2, 138.11 ayamucyate mahāmate asaddṛṣṭisamāropaḥ /
LAS, 2, 139.2 atha khalu bhagavān mahāmatiṃ bodhisattvaṃ mahāsattvametadavocattena hi mahāmate śṛṇu tatsādhu ca suṣṭhu ca manasi kuru /
LAS, 2, 139.5 bhagavānetadavocat śūnyatā śūnyateti mahāmate parikalpitasvabhāvapadametat /
LAS, 2, 139.12 atastaducyate svalakṣaṇaśūnyāḥ sarvabhāvā iti /
LAS, 2, 139.14 tenocyate bhāvasvabhāvaśūnyateti /
LAS, 2, 139.16 tenocyate apracaritaśūnyateti /
LAS, 2, 139.18 tenocyate pracaritaśūnyateti /
LAS, 2, 139.20 tenocyate nirabhilāpyaśūnyateti /
LAS, 2, 139.22 tenocyate paramārthāryajñānamahāśūnyateti /
LAS, 2, 139.23 itaretaraśūnyatā punarmahāmate katamā yaduta yadyatra nāsti tattena śūnyamityucyate /
LAS, 2, 139.26 sa ca taiḥ śūnya ityucyate /
LAS, 2, 139.31 tenocyate itaretaraśūnyateti /
LAS, 2, 139.36 tenocyante anutpannā niḥsvabhāvāḥ /
LAS, 2, 139.39 tenocyate niḥsvabhāvāḥ sarvabhāvā iti /
LAS, 2, 139.44 tenocyate advayāḥ saṃsāraparinirvāṇavat sarvadharmā iti /
LAS, 2, 141.1 atha khalu bhagavān punarapi mahāmatiṃ bodhisattvaṃ mahāsattvam etadavocad etaddhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvabuddhānāṃ sarvasūtrāntagatam /
LAS, 2, 141.6 atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocattathāgatagarbhaḥ punarbhagavatā sūtrāntapāṭhe'nuvarṇitaḥ /
LAS, 2, 143.10 mahāmatirāha manomayakāya iti bhagavan kena kāraṇena bhagavānāha manomaya iti mahāmate manovad apratihataśīghragāmitvān manomaya ityucyate /
LAS, 2, 143.42 tatredam ucyate /
LAS, 2, 148.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocad deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyaṃ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhena ahaṃ ca anye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṃgatāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya abhilāpābhilāpyārthadvayagatiṃ sarvasattvānāṃ viśodhayeyuḥ /
LAS, 2, 148.5 bhagavānasyaitadavocat caturvidhaṃ mahāmate vāgvikalpalakṣaṇaṃ bhavati /
LAS, 2, 148.11 etaddhi mahāmate caturvidhaṃ vāgvikalpalakṣaṇamiti me yaduktam idaṃ tatpratyuktam /
LAS, 2, 148.29 tatredamucyate /
LAS, 2, 152.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat deśayatu me bhagavān nāstyastitvaikatvānyatvobhayanobhayanaivāstinanāstinityānityavarjitaṃ sarvatīrthyāgatipracāram āryapratyātmajñānagatigamyaṃ parikalpitasvasāmānyalakṣaṇavinivṛttaṃ paramārthatattvāvatāraṃ bhūmyanusaṃdhikramottarottaraviśuddhilakṣaṇaṃ tathāgatabhūmyanupraveśalakṣaṇam anābhogapūrvapraṇidhānaviśvarūpamaṇisadṛśaviṣayānantalakṣaṇapracārasvacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām /
LAS, 2, 153.2 bhagavāṃstasyaitadavocat svacittadṛśyamātrānavabodhānmahāmate bālapṛthagjanā bāhyavicitrabhāvābhiniveśena ca nāstyastitvaikatvānyatvobhayanaivāstinanāstinityānityasvabhāvavāsanāhetuvikalpābhiniveśena vikalpayanti /
LAS, 2, 153.14 te ekatvānyatvobhayānubhayavādābhiniviṣṭāḥ svayaṃ naṣṭā anyānapi sadasatpakṣaviviktānutpādavādino nāstikā iti vakṣyanti /
LAS, 2, 153.16 ete śreyo'rthibhir dūrataḥ parivarjyā iti vakṣyante /
LAS, 2, 154.21 tatredamucyate /
LAS, 2, 166.11 tatredam ucyate /
LAS, 2, 170.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantam etadavocat nirvāṇaṃ nirvāṇamiti bhagavannucyate /
LAS, 2, 170.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantam etadavocat nirvāṇaṃ nirvāṇamiti bhagavannucyate /
LAS, 2, 170.2 kasyaitadbhagavannadhivacanaṃ yaduta nirvāṇamiti bhagavānāha sarvavijñānasvabhāvavāsanālayamanomanovijñānadṛṣṭivāsanāparāvṛttir nirvāṇamityucyate sarvabuddhair mayā ca nirvāṇagatisvabhāvaśūnyatāvastugocaram /
LAS, 2, 170.11 punaraparaṃ mahāmate mahāparinirvāṇam aprahīṇāsaṃprāptito 'nucchedāśāśvatato naikārthato nānārthato nirvāṇamityucyate /
LAS, 2, 170.25 sa ca bodhisattvaste ca bodhisattvāḥ pāṇyabhiṣekādhiṣṭhānādhiṣṭhitā ityucyante /
LAS, 2, 172.1 tatredamucyate /
LAS, 2, 173.1 atha khalu mahāmatirbodhisattvaḥ punar api bhagavantam etadavocat pratītyasamutpādaṃ punarbhagavatā deśayatā kāraṇavyapadeśa eva kṛto na svanayaprakṛtyavasthānakathā /
LAS, 2, 173.6 yadapyuktaṃ bhagavatā avidyāpratyayāḥ saṃskārā yāvajjarāmaraṇamiti ahetuvādavyapadeśa eṣa bhagavatānuvarṇitaḥ na sa hetuvādaḥ /
LAS, 2, 174.8 tadyadavocastvaṃ mahāmate abhilāpasadbhāvātsanti sarvabhāvā iti sa hi vādaḥ prahīṇaḥ /
Liṅgapurāṇa
LiPur, 1, 1, 11.2 naimiṣeyā ūcuḥ /
LiPur, 1, 1, 15.2 asyāgrato muneḥ puṇyaṃ purāṇaṃ vaktumarhasi //
LiPur, 1, 1, 16.2 evamuktaḥ sa hṛṣṭātmā sūtaḥ paurāṇikottamaḥ //
LiPur, 1, 1, 18.1 sūta uvāca /
LiPur, 1, 1, 18.3 munīśvaraṃ tathā vyāsaṃ vaktuṃ liṅgaṃ smarāmyaham //
LiPur, 1, 1, 24.2 praṇamya ca yathānyāyaṃ vakṣye liṅgodbhavaṃ śubham //
LiPur, 1, 2, 1.1 sūta uvāca /
LiPur, 1, 2, 4.2 tasmātsaṃkṣepato vakṣye na śrutaṃ vistareṇa yat //
LiPur, 1, 3, 1.1 sūta uvāca /
LiPur, 1, 3, 1.2 aliṅgo liṅgamūlaṃ tu avyaktaṃ liṅgamucyate /
LiPur, 1, 3, 1.3 aliṅgaḥ śiva ityukto liṅgaṃ śaivamiti smṛtam //
LiPur, 1, 3, 9.1 bījaṃ yoniś ca nirbījaṃ nirbījo bījamucyate /
LiPur, 1, 3, 10.2 viśuddho 'yaṃ tathā rudraḥ purāṇe śiva ucyate //
LiPur, 1, 4, 1.1 sūta uvāca /
LiPur, 1, 4, 33.1 kṛtatretādiyuktānāṃ manorantaramucyate /
LiPur, 1, 5, 1.1 sūta uvāca /
LiPur, 1, 5, 7.1 sargastṛtīyaścaindriyasturīyo mukhya ucyate /
LiPur, 1, 5, 7.2 tiryagyonyaḥ pañcamastu ṣaṣṭho daivika ucyate //
LiPur, 1, 5, 14.2 vakṣye bhāryākulaṃ teṣāṃ munīnāmagrajanmanām //
LiPur, 1, 5, 33.1 evamuktastadā dakṣo niyogādbrahmaṇo muniḥ /
LiPur, 1, 5, 34.2 tāsu dharmaprajāṃ vakṣye yathākramamanuttamam //
LiPur, 1, 6, 1.1 sūta uvāca /
LiPur, 1, 6, 22.2 vairāgyasthaṃ viraktasya vimuktiryacchamucyate //
LiPur, 1, 6, 27.2 ṛṣaya ūcuḥ /
LiPur, 1, 7, 1.1 sūta uvāca /
LiPur, 1, 7, 6.1 ṛṣaya ūcuḥ /
LiPur, 1, 7, 6.2 prasādād yadi vijñānaṃ svarūpaṃ vaktumarhasi /
LiPur, 1, 7, 8.1 romaharṣaṇa uvāca /
LiPur, 1, 7, 12.1 ṛṣaya ūcuḥ /
LiPur, 1, 7, 12.3 kalpeṣu kasminkalpe no vaktumarhasi cātra tān //
LiPur, 1, 7, 13.1 sūta uvāca /
LiPur, 1, 7, 22.1 ṛṣaya ūcuḥ /
LiPur, 1, 7, 22.2 manvantarāṇi vārāhe vaktumarhasi sāmpratam /
LiPur, 1, 7, 23.1 romaharṣaṇa uvāca /
LiPur, 1, 7, 29.1 saptamastasya vakṣyāmi yugāvarteṣu yoginaḥ /
LiPur, 1, 8, 1.1 sūta uvāca /
LiPur, 1, 8, 3.1 sarvārthajñānaniṣpattirātmano yoga ucyate /
LiPur, 1, 8, 4.2 vaktuṃ na śakyaṃ brahmādyaiḥ kramaśo jāyate nṛṇām //
LiPur, 1, 8, 5.1 yogaśabdena nirvāṇaṃ māheśaṃ padamucyate /
LiPur, 1, 8, 9.2 dhyānaṃ saptamamityuktaṃ samādhistvaṣṭamaḥ smṛtaḥ //
LiPur, 1, 8, 13.2 kathanaṃ satyamityuktaṃ parapīḍāvivarjitam //
LiPur, 1, 8, 48.1 mukhyastu yastriruddhātaḥ ṣaṭtriṃśanmātra ucyate /
LiPur, 1, 8, 51.1 sagarbho 'garbha ityuktaḥ sajapo vijapaḥ kramāt /
LiPur, 1, 8, 59.1 sahajāgantukānāṃ ca pāpānāṃ śāntir ucyate /
LiPur, 1, 8, 60.1 prakāśo dīptirityuktaḥ sarvataḥ sarvadā dvijāḥ /
LiPur, 1, 8, 74.2 arthaṃ bodhayate yacca budhyate buddhirucyate //
LiPur, 1, 9, 1.1 sūta uvāca /
LiPur, 1, 9, 7.2 viparyayajñānamiti bhrāntidarśanam ucyate //
LiPur, 1, 9, 9.1 ādhidaivikamityuktaṃ trividhaṃ sahajaṃ punaḥ /
LiPur, 1, 9, 17.1 buddhirvivecanā vedyaṃ budhyate buddhirucyate /
LiPur, 1, 9, 44.1 aindram aiśvaryam ityuktametairuktaḥ purātanaḥ /
LiPur, 1, 9, 44.1 aindram aiśvaryam ityuktametairuktaḥ purātanaḥ /
LiPur, 1, 9, 50.1 etāvattattvamityuktaṃ prādhānyaṃ vaiṣṇavaṃ padam /
LiPur, 1, 9, 54.1 vaitṛṣṇyaṃ puruṣe khyātaṃ guṇavaitṛṣṇyamucyate /
LiPur, 1, 9, 67.1 na śakyo vistaro vaktuṃ varṣāṇāmayutairapi /
LiPur, 1, 10, 1.1 sūta uvāca /
LiPur, 1, 10, 8.1 śrautasmārtasya dharmasya jñānāddharmajña ucyate /
LiPur, 1, 10, 9.1 kriyāṇāṃ sādhanāccaiva gṛhasthaḥ sādhurucyate /
LiPur, 1, 10, 13.1 adhāraṇe mahattve ca adharma iti cocyate /
LiPur, 1, 10, 16.1 ācinoti ca śāstrārthānācāryastena cocyate /
LiPur, 1, 10, 16.2 vijñeyaṃ śravaṇācchrautaṃ smaraṇātsmārtamucyate //
LiPur, 1, 10, 23.1 śiṣṭācārāviruddhaś ca sa dharmaḥ sādhurucyate /
LiPur, 1, 10, 28.1 kuśalākuśalānāṃ tu prahāṇaṃ nyāsa ucyate /
LiPur, 1, 10, 29.1 cetanācetanānyatvavijñānaṃ jñānamucyate /
LiPur, 1, 10, 30.2 kiṃ tu guhyatamaṃ vakṣye sarvatra parameśvare //
LiPur, 1, 10, 39.2 śrīdevyuvāca /
LiPur, 1, 10, 40.2 sūta uvāca /
LiPur, 1, 10, 47.1 pitāmaha uvāca /
LiPur, 1, 10, 48.1 dṛśyaḥ pūjyas tathā devyā vaktumarhasi śaṅkara /
LiPur, 1, 10, 48.2 śrībhagavānuvāca /
LiPur, 1, 10, 48.3 avocaṃ śraddhayaiveti vaśyo vārijasaṃbhava //
LiPur, 1, 11, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 11, 2.1 aghoraṃ ca tatheśānaṃ yathāvadvaktumarhasi /
LiPur, 1, 11, 2.2 sūta uvāca /
LiPur, 1, 12, 1.1 sūta uvāca /
LiPur, 1, 13, 1.1 sūta uvāca /
LiPur, 1, 14, 1.1 sūta uvāca /
LiPur, 1, 15, 1.1 sūta uvāca /
LiPur, 1, 16, 1.1 sūta uvāca /
LiPur, 1, 16, 18.1 uvāca bhagavānīśaḥ prīto'haṃ te kimicchasi /
LiPur, 1, 16, 19.1 uvāca bhagavān rudraṃ prītaṃ prītena cetasā /
LiPur, 1, 16, 36.1 evamuktvā mahādevaḥ sasarja parameśvaraḥ /
LiPur, 1, 16, 37.2 tatastena yathoktena yogena sumahaujasaḥ //
LiPur, 1, 17, 1.1 sūta uvāca /
LiPur, 1, 17, 2.2 ṛṣaya ūcuḥ /
LiPur, 1, 17, 3.1 kiṃ liṅgaṃ kas tathā liṅgī sūta vaktumihārhasi /
LiPur, 1, 17, 3.2 romaharṣaṇa uvāca /
LiPur, 1, 17, 5.2 pitāmaha uvāca /
LiPur, 1, 17, 14.2 māyayā mohitastasya tamavocamamarṣitaḥ //
LiPur, 1, 17, 19.1 rajasā baddhavairaś ca tamavocaṃ janārdanam /
LiPur, 1, 17, 22.1 kimarthaṃ bhāṣase mohādvaktumarhasi satvaram /
LiPur, 1, 17, 31.2 ityuktavati tasmiṃś ca mayi cāpi vacas tathā //
LiPur, 1, 17, 58.2 deva uvāca /
LiPur, 1, 17, 59.1 aprāpya taṃ nivartante vācyastvekākṣareṇa saḥ /
LiPur, 1, 17, 63.1 makārākhyo vibhurbījī hyakāro bījamucyate /
LiPur, 1, 17, 73.2 akārastasya mūrdhā tu lalāṭaṃ dīrghamucyate //
LiPur, 1, 17, 74.2 ukāro dakṣiṇaṃ śrotramūkāro vāmamucyate //
LiPur, 1, 17, 79.1 pakāramudaraṃ tasya phakāraḥ pārśvamucyate /
LiPur, 1, 17, 81.1 hakāra ātmarūpaṃ vai kṣakāraḥ krodha ucyate /
LiPur, 1, 18, 1.1 viṣṇur uvāca /
LiPur, 1, 18, 39.2 brahmovāca /
LiPur, 1, 19, 1.1 sūta uvāca /
LiPur, 1, 19, 1.2 athovāca mahādevaḥ prīto'haṃ surasattamau /
LiPur, 1, 19, 4.1 evamuktvā tu taṃ viṣṇuṃ karābhyāṃ parameśvaraḥ /
LiPur, 1, 19, 11.1 śrīmahādeva uvāca /
LiPur, 1, 19, 14.2 evamuktvā sa bhagavāṃstatraivāntaradhīyata //
LiPur, 1, 19, 16.1 layanālliṅgamityuktaṃ tatraiva nikhilaṃ surāḥ /
LiPur, 1, 20, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 20, 2.1 etatsarvaṃ viśeṣeṇa sāṃprataṃ vaktumarhasi /
LiPur, 1, 20, 2.2 sūta uvāca /
LiPur, 1, 20, 4.2 aṣṭabāhurmahāvakṣā lokānāṃ yonirucyate //
LiPur, 1, 20, 15.1 tamevamuktvā bhagavān viṣṇuḥ punarathābravīt /
LiPur, 1, 20, 22.2 aho'sya tapaso vīryamityuktvā ca punaḥ punaḥ //
LiPur, 1, 20, 26.1 evam uktvābravīd bhūyaḥ pitāmahamidaṃ hariḥ /
LiPur, 1, 20, 54.1 sa hovāca varaṃ brūhi padmādavatara prabho /
LiPur, 1, 20, 58.1 evaṃ bhavatu cetyuktvā prītātmā gatamatsaraḥ /
LiPur, 1, 20, 62.2 tenaivamukto bhagavān viṣṇurbrahmāṇamabravīt //
LiPur, 1, 20, 73.2 sa evamukto viśvātmā brahmā viṣṇumapṛcchata //
LiPur, 1, 21, 1.1 sūta uvāca /
LiPur, 1, 21, 2.2 viṣṇuruvāca /
LiPur, 1, 21, 85.2 havyaṃ tavedaṃ vahati vedoktaṃ havyavāhanaḥ /
LiPur, 1, 21, 89.2 sūta uvāca /
LiPur, 1, 22, 1.1 sūta uvāca /
LiPur, 1, 22, 5.1 tāvūcaturmahātmānau saṃnirīkṣya parasparam /
LiPur, 1, 22, 7.1 uvāca bhagavāndevo madhuraṃ ślakṣṇayā girā /
LiPur, 1, 22, 9.2 athovāca mahābhāgo viṣṇurbhavamidaṃ vacaḥ //
LiPur, 1, 22, 11.1 evamuktastu vijñāya saṃbhāvayata keśavam /
LiPur, 1, 22, 13.1 evamuktvā tu bhagavān brahmāṇaṃ cāpi śaṅkaraḥ /
LiPur, 1, 22, 15.2 evamuktvā tu bhagavāṃstato 'ntardhānamīśvaraḥ //
LiPur, 1, 22, 28.2 uvāca vacanaṃ śarvaṃ sadyāditvaṃ kathaṃ vibho //
LiPur, 1, 23, 1.1 sūta uvāca /
LiPur, 1, 23, 19.1 matkṛtena ca varṇena saṃkalpaḥ kṛṣṇa ucyate /
LiPur, 1, 23, 34.1 pañcamastu janastatra ṣaṣṭhaś ca tapa ucyate /
LiPur, 1, 23, 48.2 ityevamukto bhagavānbrahmā rudreṇa vai dvijāḥ //
LiPur, 1, 24, 1.1 sūta uvāca /
LiPur, 1, 24, 6.2 śrībhagavānuvāca /
LiPur, 1, 24, 22.2 te 'pi tenaiva mārgeṇa yogoktena mahaujasaḥ //
LiPur, 1, 24, 47.1 te'pi tenaiva mārgeṇa yogoktena tapasvinaḥ /
LiPur, 1, 24, 141.1 sūta uvāca /
LiPur, 1, 24, 142.2 pitāmaha uvāca /
LiPur, 1, 24, 145.1 sūta uvāca /
LiPur, 1, 24, 149.1 ityevamuktvā brahmāṇamanugṛhya maheśvaraḥ /
LiPur, 1, 25, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 25, 1.3 vaktumarhasi cāsmākaṃ romaharṣaṇa sāṃpratam //
LiPur, 1, 25, 2.1 sūta uvāca /
LiPur, 1, 25, 6.1 śailādiruvāca /
LiPur, 1, 25, 6.2 atha snānavidhiṃ vakṣye brāhmaṇānāṃ hitāya ca /
LiPur, 1, 25, 26.1 ācamyācamanaṃ kuryātsvasūtroktaṃ samīkṣya ca /
LiPur, 1, 26, 1.1 nandyuvāca /
LiPur, 1, 26, 4.2 uttame śikhare devītyuktvodvāsya ca mātaram //
LiPur, 1, 26, 18.2 praṇamya tebhyo yaddattamannaṃ mānuṣa ucyate //
LiPur, 1, 26, 19.1 pitṝn uddiśya yaddattaṃ pitṛyajñaḥ sa ucyate /
LiPur, 1, 27, 1.1 śailādiruvāca /
LiPur, 1, 27, 1.2 vakṣyāmi śṛṇu saṃkṣepālliṅgārcanāvidhikramam /
LiPur, 1, 27, 1.3 vaktuṃ varṣaśatenāpi na śakyaṃ vistareṇa yat //
LiPur, 1, 27, 27.1 sarvajñatvaṃ tathaiśānyaṃ karṇikā soma ucyate /
LiPur, 1, 28, 1.1 śailādiruvāca /
LiPur, 1, 28, 5.1 pure śete puraṃ dehaṃ tasmātpuruṣa ucyate /
LiPur, 1, 28, 12.1 sanatkumāra uvāca /
LiPur, 1, 28, 13.2 tvayokto muktidaḥ kiṃ vā niṣkalaścetkaroti kim //
LiPur, 1, 28, 14.1 śailādiruvāca /
LiPur, 1, 29, 1.1 sanatkumāra uvāca /
LiPur, 1, 29, 3.2 vaktumarhasi tattvena devadevasya ceṣṭitam //
LiPur, 1, 29, 4.1 sūta uvāca /
LiPur, 1, 29, 5.1 śailādiruvāca /
LiPur, 1, 29, 22.2 śubhaṃ vāpyaśubhaṃ vāpi noktavānparameśvaraḥ //
LiPur, 1, 29, 40.2 uvāca satvaraṃ brahmā munīndāruvanālayān //
LiPur, 1, 29, 49.1 evamuktvātha saṃtaptā vivaśā sā pativratā /
LiPur, 1, 29, 49.2 patimāha rudantī ca kimuktaṃ bhavatā prabho //
LiPur, 1, 29, 51.2 evamuktā tadā bhartrā bhāryā tasya pativratā //
LiPur, 1, 29, 58.1 gṛhadvāraṃ gato dhīmāṃstāmuvāca mahāmuniḥ /
LiPur, 1, 29, 58.2 ehyehi kva gatā bhadre tamuvācātithiḥ svayam //
LiPur, 1, 29, 59.2 sudarśana mahābhāga kiṃ kartavyamihocyatām //
LiPur, 1, 29, 64.1 aho'sya tapaso vīryamityuktvā prayayau ca saḥ /
LiPur, 1, 29, 65.1 bahunātra kimuktena bhāgyahīnā dvijottamāḥ /
LiPur, 1, 29, 67.1 brāhmaṇā ūcuḥ /
LiPur, 1, 29, 69.1 vaktumarhasi deveśa saṃnyāsaṃ vai krameṇa tu /
LiPur, 1, 29, 70.1 pitāmaha uvāca /
LiPur, 1, 30, 1.1 śailādiruvāca /
LiPur, 1, 30, 1.2 evamuktāstadā tena brahmaṇā brāhmaṇarṣabhāḥ /
LiPur, 1, 30, 2.1 pitāmaha uvāca /
LiPur, 1, 30, 12.1 śveta uvāca /
LiPur, 1, 30, 26.1 uvāca bāladhīrmṛtaḥ prasīda ceti vai muneḥ /
LiPur, 1, 30, 30.1 śailādiruvāca /
LiPur, 1, 30, 30.2 evamuktāstadā tena brahmaṇā brahmavādinaḥ /
LiPur, 1, 30, 32.1 pitāmaha uvāca /
LiPur, 1, 31, 1.1 sanatkumāra uvāca /
LiPur, 1, 31, 1.3 prapannāḥ śaraṇaṃ devaṃ vaktumarhasi me prabho //
LiPur, 1, 31, 2.1 śailādiruvāca /
LiPur, 1, 31, 2.2 tānuvāca mahābhāgān bhagavān ātmabhūḥ svayam /
LiPur, 1, 31, 3.1 pitāmaha uvāca /
LiPur, 1, 31, 6.2 yogī kṛtayuge caiva tretāyāṃ kratur ucyate //
LiPur, 1, 32, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 32, 5.1 ātmā ca sarvabhūtānāṃ sāṃkhyaiḥ puruṣa ucyate /
LiPur, 1, 33, 1.1 nandyuvāca /
LiPur, 1, 33, 3.1 vakṣyāmi vo hitaṃ puṇyaṃ bhaktānāṃ munipuṅgavāḥ /
LiPur, 1, 33, 6.2 yathoktakāriṇo dāntā viprā dhyānaparāyaṇāḥ //
LiPur, 1, 34, 1.1 śrībhagavānuvāca /
LiPur, 1, 34, 8.1 tasmādbhasma mahābhāgā madvīryamiti cocyate /
LiPur, 1, 35, 1.1 sanatkumāra uvāca /
LiPur, 1, 35, 2.2 vaktumarhasi śailāde jito mṛtyustvayā yathā //
LiPur, 1, 35, 3.1 śailādiruvāca /
LiPur, 1, 36, 1.1 nandyuvāca /
LiPur, 1, 36, 19.1 śailādiruvāca /
LiPur, 1, 36, 22.1 rājovāca /
LiPur, 1, 36, 24.2 uvāca ca madāviṣṭo na bibhemīti sarvataḥ //
LiPur, 1, 36, 26.1 śailādiruvāca /
LiPur, 1, 36, 32.1 śailādiruvāca /
LiPur, 1, 36, 34.1 śrībhagavānuvāca /
LiPur, 1, 36, 39.2 vaktumarhasi yatnena varadāṃbujalocana //
LiPur, 1, 36, 41.1 nandyuvāca /
LiPur, 1, 36, 42.1 śrībhagavānuvāca /
LiPur, 1, 36, 43.1 bibhemīti sakṛdvaktuṃ tvamarhasi namastava /
LiPur, 1, 36, 51.1 śailādiruvāca /
LiPur, 1, 36, 64.1 ityuktvā darśayāmāsa svatanau nikhilaṃ muniḥ /
LiPur, 1, 36, 76.1 ityuktvā svoṭajaṃ vipraḥ praviveśa mahādyutiḥ /
LiPur, 1, 37, 1.1 sanatkumāra uvāca /
LiPur, 1, 37, 1.3 śrotumicchāmi tatsarvaṃ vaktumarhasi me prabho //
LiPur, 1, 37, 2.1 śailādiruvāca /
LiPur, 1, 37, 5.1 śilāda uvāca /
LiPur, 1, 37, 6.1 śakra uvāca /
LiPur, 1, 37, 12.1 śailādiruvāca /
LiPur, 1, 37, 13.1 śilāda uvāca /
LiPur, 1, 37, 16.1 śakra uvāca /
LiPur, 1, 37, 16.2 sthāne saṃśayituṃ vipra tava vakṣyāmi kāraṇam /
LiPur, 1, 38, 1.1 śailādiruvāca /
LiPur, 1, 38, 2.1 śrīviṣṇuruvāca /
LiPur, 1, 39, 1.1 śailādiruvāca /
LiPur, 1, 39, 2.1 śilāda uvāca /
LiPur, 1, 39, 3.2 vaktumarhasi me sarvaṃ sāṃprataṃ praṇatāya me //
LiPur, 1, 39, 4.1 śailādiruvāca /
LiPur, 1, 39, 5.1 śakra uvāca /
LiPur, 1, 39, 7.1 dhyānaṃ paraṃ kṛtayuge tretāyāṃ yajña ucyate /
LiPur, 1, 39, 11.2 kṛtārdhaṃ dvāparaṃ viddhi tadardhaṃ tiṣyamucyate //
LiPur, 1, 40, 1.1 śakra uvāca /
LiPur, 1, 40, 51.1 gotre 'sminvai candramaso nāmnā pramitirucyate /
LiPur, 1, 40, 89.1 krameṇa parivṛttā tu manorantaram ucyate /
LiPur, 1, 41, 1.1 indra uvāca /
LiPur, 1, 41, 15.1 vairāgyaṃ brahmaṇo vakṣye tamodbhūtaṃ samāsataḥ /
LiPur, 1, 41, 27.1 nīlalohita ityuktastena devena vai prabhuḥ /
LiPur, 1, 41, 29.1 pitāmaha uvāca /
LiPur, 1, 41, 54.1 uvāca bhagavān brahmā samutthāya kṛtāñjaliḥ /
LiPur, 1, 41, 55.2 indra uvāca /
LiPur, 1, 41, 56.2 śrīśaṅkara uvāca /
LiPur, 1, 41, 57.2 tataḥ praṇamya taṃ brahmā devadevamuvāca ha //
LiPur, 1, 41, 60.2 indra uvāca /
LiPur, 1, 41, 63.2 śailādiruvāca /
LiPur, 1, 42, 1.1 sūta uvāca /
LiPur, 1, 42, 6.2 tuṣṭastavetyathovāca sagaṇaścomayā saha //
LiPur, 1, 42, 8.1 tataḥ praṇamya deveśaṃ stutvovāca śilāśanaḥ /
LiPur, 1, 42, 9.1 śilāda uvāca /
LiPur, 1, 42, 10.1 sūta uvāca /
LiPur, 1, 42, 11.1 śrīdevadeva uvāca /
LiPur, 1, 42, 13.1 evamuktvā muniṃ prekṣya praṇipatya sthitaṃ ghṛṇī /
LiPur, 1, 42, 26.2 śilāda uvāca /
LiPur, 1, 42, 36.1 munīśvarāṃś ca samprekṣya śilāda uvāca suvrataḥ /
LiPur, 1, 43, 1.1 nandikeśvara uvāca /
LiPur, 1, 43, 9.1 ūcatuś ca mahātmānau māṃ nirīkṣya muhurmuhuḥ /
LiPur, 1, 43, 10.2 ityuktavati viprendraḥ śilādaḥ putravatsalaḥ //
LiPur, 1, 43, 23.2 evamuktvā tu māṃ sākṣātsarvadevamaheśvaraḥ //
LiPur, 1, 43, 25.1 uvāca ca mahādevastuṣṭātmā vṛṣabhadhvajaḥ /
LiPur, 1, 43, 29.1 evamuktvā ca māṃ devo bhagavān sagaṇastadā /
LiPur, 1, 43, 32.1 uvāca brūhi kiṃ te'dya dadāmi varamuttamam /
LiPur, 1, 43, 33.1 uktā nadī bhavasveti utsasarja vṛṣadhvajaḥ /
LiPur, 1, 43, 47.1 prāvartata nadī puṇyā ūcur jambūnadīti tām /
LiPur, 1, 43, 49.2 devīmuvāca śarvāṇīmumāṃ girisutāmajām //
LiPur, 1, 44, 1.1 śailādiruvāca /
LiPur, 1, 44, 14.2 uvāca devaḥ sampūjya koṭikoṭiśatānprabhuḥ //
LiPur, 1, 44, 18.1 evamuktā bhagavatā gaṇapāḥ sarva eva te /
LiPur, 1, 45, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 45, 1.3 sarvātmabhāvaṃ rudrasya svarūpaṃ vaktumarhasi //
LiPur, 1, 45, 2.1 sūta uvāca /
LiPur, 1, 45, 6.2 tasmātpraṇamya taṃ vakṣye jagatāṃ nirṇayaṃ śubham //
LiPur, 1, 45, 12.2 pītaṃ sutalamityuktaṃ vitalaṃ vidrumaprabham //
LiPur, 1, 46, 1.1 sūta uvāca /
LiPur, 1, 46, 15.1 pravakṣyāmi dhareśān vo vakṣye svāyaṃbhuve'ntare /
LiPur, 1, 46, 24.1 nāmnā tu dhātakeścaiva dhātakīkhaṇḍamucyate /
LiPur, 1, 46, 26.1 aladaṃ jaladasyātha varṣaṃ prathamamucyate /
LiPur, 1, 46, 27.2 maṇīcakaṃ caturthaṃ tu māṇīcakamihocyate //
LiPur, 1, 46, 41.2 plakṣadvīpe tu vakṣyāmi jambūdvīpādanantaram //
LiPur, 1, 47, 1.1 sūta uvāca /
LiPur, 1, 47, 5.1 ramyastu pañcamas tatra hiraṇmān ṣaṣṭha ucyate /
LiPur, 1, 47, 19.1 nābhernisargaṃ vakṣyāmi himāṅke 'sminnibodhata /
LiPur, 1, 48, 1.1 suta uvāca /
LiPur, 1, 48, 7.2 ūcurvistāramasyaiva dviguṇaṃ mūlato gireḥ //
LiPur, 1, 48, 34.2 navavarṣaṃ tu vakṣyāmi jaṃbūdvīpaṃ yathātatham //
LiPur, 1, 49, 1.1 sūta uvāca /
LiPur, 1, 49, 8.1 naiṣadhaṃ hemakūṭāttu harivarṣaṃ taducyate /
LiPur, 1, 49, 33.2 teṣāṃ caturṇāṃ vakṣyāmi śailendrāṇāṃ yathākramam //
LiPur, 1, 49, 41.1 tāṃstu saṃkṣepato vakṣye na śakyaṃ vistareṇa tu /
LiPur, 1, 49, 69.2 asaṃkhyātā mayāpyatra vaktuṃ no vistareṇa tu //
LiPur, 1, 50, 1.1 sūta uvāca /
LiPur, 1, 50, 19.2 cakravartina ityuktāstato vidyeśvarāstviha //
LiPur, 1, 50, 21.2 kālāgniśivaparyantaṃ kathaṃ vakṣye savistaram //
LiPur, 1, 51, 1.1 sūta uvāca /
LiPur, 1, 51, 30.1 krīḍate sagaṇaḥ sāmbas tacchivālayam ucyate /
LiPur, 1, 52, 1.1 sūta uvāca /
LiPur, 1, 52, 47.1 daityānāṃ dānavānāṃ ca śvetaḥ parvata ucyate /
LiPur, 1, 53, 1.1 sūta uvāca /
LiPur, 1, 53, 2.1 plakṣadvīpe tu vakṣyāmi sapta divyān mahācalān /
LiPur, 1, 53, 2.2 gomedako'tra prathamo dvitīyaścāndra ucyate //
LiPur, 1, 53, 3.2 pañcamaḥ somako nāma sumanāḥ ṣaṣṭha ucyate //
LiPur, 1, 53, 5.1 sapta vai śālmalidvīpe tāṃstu vakṣyāmyanukramāt /
LiPur, 1, 53, 7.1 tāṃstu saṃkṣepato vakṣye nāmamātreṇa vai kramāt /
LiPur, 1, 53, 15.1 divāvṛtaḥ paraścāpi vivindo girirucyate /
LiPur, 1, 53, 19.1 tathaiva kesarītyukto yato vāyuḥ prajāyate /
LiPur, 1, 53, 26.2 tasyaivābhyantaro yastu dhātakīkhaṇḍa ucyate //
LiPur, 1, 53, 32.2 prakāśaścāprakāśaś ca lokālokaḥ sa ucyate //
LiPur, 1, 53, 57.2 sureśvaraṃ yakṣamuvāca ko vā bhavānitītthaṃ sa kutūhalātmā //
LiPur, 1, 54, 1.1 sūta uvāca /
LiPur, 1, 54, 35.2 bahunātra kimuktena carācaramidaṃ jagat //
LiPur, 1, 54, 39.1 ato dhūmāgnivātānāṃ saṃyogastvabhramucyate /
LiPur, 1, 54, 46.1 na bhraśyanti yato'bhrāṇi mehanānmegha ucyate /
LiPur, 1, 55, 1.1 sūta uvāca /
LiPur, 1, 55, 1.2 sauraṃ saṃkṣepato vakṣye rathaṃ śaśina eva ca /
LiPur, 1, 56, 1.1 sūta uvāca /
LiPur, 1, 57, 1.1 sūta uvāca /
LiPur, 1, 58, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 58, 2.1 sūta uvāca /
LiPur, 1, 59, 1.1 sūta uvāca /
LiPur, 1, 59, 2.1 ṛṣaya ūcuḥ /
LiPur, 1, 59, 2.2 yadetaduktaṃ bhavatā sūteha vadatāṃ vara /
LiPur, 1, 59, 3.2 uvāca paramaṃ vākyaṃ teṣāṃ saṃśayanirṇaye //
LiPur, 1, 59, 4.1 asminnarthe mahāprājñairyaduktaṃ śāntabuddhibhiḥ /
LiPur, 1, 59, 5.2 ataḥ paraṃ tu trividhamagnervakṣye samudbhavam //
LiPur, 1, 59, 10.1 pavano yastu loke'sminpārthivo vahnirucyate /
LiPur, 1, 59, 11.1 vaidyuto'bjastu vijñeyasteṣāṃ vakṣye tu lakṣaṇam /
LiPur, 1, 60, 1.1 sūta uvāca /
LiPur, 1, 60, 2.1 śeṣāṇāṃ prakṛtiṃ samyagvakṣyamāṇāṃ nibodhata /
LiPur, 1, 60, 5.1 prajāpatisutāvuktau tataḥ śukrabṛhaspatī /
LiPur, 1, 61, 1.1 sūta uvāca /
LiPur, 1, 61, 5.1 bahulaścandra ityeṣa hlādane dhāturucyate /
LiPur, 1, 61, 21.2 sthānānyetānyathoktāni sthāninyaścaiva devatāḥ //
LiPur, 1, 61, 32.1 svarbhānuṃ nudate yasmāttasmātsvarbhānurucyate /
LiPur, 1, 61, 50.2 sarvagrahāṇāmeteṣāmādirāditya ucyate //
LiPur, 1, 61, 53.1 ṛtūnāṃ śiśiraścāpi māsānāṃ māgha ucyate /
LiPur, 1, 62, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 62, 1.3 meḍhībhūto grāhāṇāṃ vai vaktumarhasi sāṃpratam //
LiPur, 1, 62, 2.1 sūta uvāca /
LiPur, 1, 62, 3.1 mārkaṇḍeya uvāca /
LiPur, 1, 62, 11.1 ityuktaḥ sa tu mātrā vai nirjagāma tadā vanam /
LiPur, 1, 62, 12.1 uvāca prāñjalirbhūtvā bhagavan vaktumarhasi /
LiPur, 1, 62, 12.1 uvāca prāñjalirbhūtvā bhagavan vaktumarhasi /
LiPur, 1, 62, 13.2 vyadhūnayatsa taṃ rājā pitā novāca kiṃcana //
LiPur, 1, 62, 17.1 ityuktaḥ sa muniḥ śrīmān prahasann idam abravīt /
LiPur, 1, 62, 21.2 ityuktaḥ praṇipatyainaṃ viśvāmitraṃ mahāyaśāḥ //
LiPur, 1, 62, 42.1 sūta uvāca /
LiPur, 1, 63, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 63, 2.1 sūta uvāca /
LiPur, 1, 63, 2.2 saṃkalpāddarśanātsparśātpūrveṣāṃ sṛṣṭirucyate /
LiPur, 1, 63, 72.2 svastyastu hi tavetyukte patanniha divākaraḥ //
LiPur, 1, 63, 73.2 tataḥ prabhākaretyuktaḥ prabhuratrirmaharṣibhiḥ //
LiPur, 1, 63, 90.1 trimūrtiryaḥ samākhyāta indrapramitirucyate /
LiPur, 1, 64, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 64, 1.3 vāsiṣṭho vadatāṃ śreṣṭha sūta vaktumihārhasi //
LiPur, 1, 64, 2.1 sūta uvāca /
LiPur, 1, 64, 13.1 evamuktvātha dharmajñā karābhyāṃ kamalekṣaṇā /
LiPur, 1, 64, 18.2 kenoktamiti saṃcintya tadātiṣṭhatsamāhitaḥ //
LiPur, 1, 64, 23.1 evamuktvā ghṛṇī vipraṃ bhagavān puruṣottamaḥ /
LiPur, 1, 64, 27.2 sūta uvāca /
LiPur, 1, 64, 27.3 evamuktvā rudanvipra āliṅgyārundhatīṃ tadā //
LiPur, 1, 64, 30.1 samutthāpya snuṣāṃ bālāmūcaturbhayavihvalau //
LiPur, 1, 64, 33.1 sūta uvāca /
LiPur, 1, 64, 35.1 adṛśyantyuvāca /
LiPur, 1, 64, 59.2 śrutvā snuṣāmuvācedaṃ mā rodīr iti duḥkhitaḥ //
LiPur, 1, 64, 62.1 śākteya uvāca /
LiPur, 1, 64, 62.3 vaktumarhasi tavādya kāraṇaṃ candrabiṃbarahiteva śarvarī //
LiPur, 1, 64, 63.2 āsīnā bhartṛhīneva vaktumarhasi śobhane //
LiPur, 1, 64, 69.1 parāśara uvāca /
LiPur, 1, 64, 79.1 parāśara uvāca /
LiPur, 1, 64, 87.2 evamuktvā gaṇair divyair bhagavānnīlalohitaḥ //
LiPur, 1, 64, 95.1 śrīdeva uvāca /
LiPur, 1, 64, 99.1 vāsiṣṭha uvāca /
LiPur, 1, 64, 102.2 putreṇa lokāñjayatītyuktaṃ sadbhiḥ sadaiva hi //
LiPur, 1, 64, 115.1 parāśaramuvācedaṃ praṇipatya sthitaṃ muniḥ /
LiPur, 1, 64, 120.1 pulastyena yaduktaṃ te sarvametadbhaviṣyati /
LiPur, 1, 65, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 65, 1.3 vaktumarhasi cāsmākaṃ saṃkṣepād romaharṣaṇa //
LiPur, 1, 65, 2.1 sūta uvāca /
LiPur, 1, 65, 22.2 ilā kiṃpuruṣatve ca sudyumna iti cocyate //
LiPur, 1, 65, 25.2 ikṣvākorvaṃśavistāraṃ paścādvakṣye tapodhanāḥ //
LiPur, 1, 65, 51.2 ṛṣaya ūcuḥ /
LiPur, 1, 65, 52.2 nāmnāṃ sahasraṃ viprāṇāṃ vaktum arhasi śobhanam //
LiPur, 1, 65, 53.1 sūta uvāca /
LiPur, 1, 66, 1.1 sūta uvāca /
LiPur, 1, 66, 5.2 pitā tvenamathovāca śvapākaiḥ saha vartaya //
LiPur, 1, 66, 6.1 ityuktaḥ sa vicakrāma nagarādvacanāt pituḥ /
LiPur, 1, 66, 12.1 harito rohitasyātha dhundhurhārita ucyate /
LiPur, 1, 66, 55.1 sūta uvāca /
LiPur, 1, 66, 80.1 sūta uvāca /
LiPur, 1, 67, 1.1 yayātiruvāca /
LiPur, 1, 67, 8.2 prakṛtaya ūcuḥ /
LiPur, 1, 67, 10.2 sūta uvāca /
LiPur, 1, 67, 10.3 evaṃ jānapadaistuṣṭair ityukto nāhuṣastadā //
LiPur, 1, 67, 24.2 evamuktvā sa rājarṣiḥ sadāraḥ prāviśadvanam //
LiPur, 1, 68, 1.1 sūta uvāca /
LiPur, 1, 69, 1.1 sūta uvāca /
LiPur, 1, 69, 24.1 tathetyuvāca tasyā vai pitā kāmamapūrayat /
LiPur, 1, 69, 59.1 uvācāṣṭabhujā devī meghagaṃbhīrayā girā /
LiPur, 1, 70, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 70, 1.3 sāṃprataṃ vistareṇaiva vaktumarhasi suvrata //
LiPur, 1, 70, 2.1 sūta uvāca /
LiPur, 1, 70, 13.2 saukṣmyāttena vibhaktaṃ tu yena tanmana ucyate //
LiPur, 1, 70, 17.2 nayate tattvabhāvaṃ ca tena pūriti cocyate //
LiPur, 1, 70, 21.2 yasmājjñānānugaścaiva prajñā tena sa ucyate //
LiPur, 1, 70, 22.2 cinoti yasmādbhogārthaṃ tenāsau citirucyate //
LiPur, 1, 70, 23.2 smarate sarvakāryāṇi tenāsau smṛtirucyate //
LiPur, 1, 70, 33.1 jyotirutpadyate vāyos tadrūpaguṇam ucyate /
LiPur, 1, 70, 63.1 sa vai śarīrī prathamaḥ sa vai puruṣa ucyate /
LiPur, 1, 70, 73.2 guṇasāmye layo jñeyo vaiṣamye sṛṣṭirucyate //
LiPur, 1, 70, 86.1 sa vai śarīrī prathamaḥ sa vai puruṣa ucyate /
LiPur, 1, 70, 95.1 tridhā yadvartate loke tasmāttriguṇa ucyate /
LiPur, 1, 70, 102.2 bṛhattvācca smṛto brahmā bhūtatvādbhūta ucyate //
LiPur, 1, 70, 103.2 yasmātpuryāṃ sa śete ca tasmātpūruṣa ucyate //
LiPur, 1, 70, 104.2 yājyatvāducyate yajñaḥ kavir vikrāntadarśanāt //
LiPur, 1, 70, 160.2 bhūtādikānāṃ bhūtānāṃ ṣaṣṭhaḥ sargaḥ sa ucyate //
LiPur, 1, 70, 164.1 tanmātrāṇāṃ dvitīyastu bhūtasargaḥ sa ucyate /
LiPur, 1, 70, 174.2 yathotpannastathaiveha kumāraḥ sa ihocyate //
LiPur, 1, 70, 195.2 yathotpannaḥ sa eveha kumāraḥ sa ihocyate //
LiPur, 1, 70, 226.2 ambhāṃsyetāni rakṣāma uktavantastu teṣu ye //
LiPur, 1, 70, 272.1 sa vai svāyaṃbhuvaḥ pūrvaṃ puruṣo manurucyate /
LiPur, 1, 70, 272.2 tasyaiva saptatiyugaṃ manvantaramihocyate //
LiPur, 1, 70, 273.2 tayā sārdhaṃ sa ramate tasmātsā ratirucyate //
LiPur, 1, 70, 278.2 prāṇo dakṣa iti jñeyaḥ saṃkalpo manurucyate //
LiPur, 1, 70, 317.1 evamukto 'bravīdenaṃ nāhaṃ mṛtyujarānvitāḥ /
LiPur, 1, 70, 322.1 evamuktastadā brahmā mahādevena dhīmatā /
LiPur, 1, 70, 325.1 yasmāduktaḥ sthito'smīti tasmātsthāṇuriti smṛtaḥ /
LiPur, 1, 70, 328.1 prāguktā tu mahādevī strī saiveha satī hyabhūt /
LiPur, 1, 70, 330.1 sā tathoktā dvidhābhūtā śuklā kṛṣṇā ca vai dvijāḥ /
LiPur, 1, 70, 330.2 tasyā nāmāni vakṣyāmi śṛṇvantu ca samāhitāḥ //
LiPur, 1, 70, 341.1 bhadrakālyā mayoktāni samyakphalapradāni ca /
LiPur, 1, 71, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 71, 6.1 idānīṃ dahanaṃ sarvaṃ vaktumarhasi suvrata /
LiPur, 1, 71, 7.2 sūta uvāca /
LiPur, 1, 71, 11.2 daityā ūcuḥ /
LiPur, 1, 71, 44.1 śrīviṣṇuruvāca /
LiPur, 1, 71, 45.1 sūta uvāca /
LiPur, 1, 71, 57.1 sūta uvāca /
LiPur, 1, 71, 57.2 evamuktvā hariśceṣṭvā yajñenopasadā prabhum /
LiPur, 1, 71, 60.1 viṣṇuruvāca /
LiPur, 1, 71, 72.2 sūta uvāca /
LiPur, 1, 71, 96.2 śrībhagavānuvāca /
LiPur, 1, 71, 98.1 sūta uvāca /
LiPur, 1, 71, 100.1 devā ūcuḥ /
LiPur, 1, 71, 103.1 varado vāṅmayo vācyo vācyavācakavarjitaḥ /
LiPur, 1, 71, 115.1 sūta uvāca /
LiPur, 1, 71, 119.2 sūta uvāca /
LiPur, 1, 71, 121.2 devyuvāca /
LiPur, 1, 71, 130.1 skandamāliṅgya cāghrāya nṛtya putretyuvāca ha /
LiPur, 1, 71, 154.2 devā ūcuḥ /
LiPur, 1, 71, 161.1 sūta uvāca /
LiPur, 1, 72, 1.1 sūta uvāca /
LiPur, 1, 72, 45.2 śrīvināyaka uvāca /
LiPur, 1, 72, 73.2 jayeti vāgbhir bhagavantamūcuḥ kirīṭadattāñjalayaḥ samantāt //
LiPur, 1, 72, 112.1 śare vyavasthitāḥ sarve devamūcuḥ praṇamya tam /
LiPur, 1, 72, 122.1 śrīpitāmaha uvāca /
LiPur, 1, 72, 166.1 sūta uvāca /
LiPur, 1, 72, 168.1 śiva uvāca /
LiPur, 1, 72, 169.1 sūta uvāca /
LiPur, 1, 72, 170.1 śrīpitāmaha uvāca /
LiPur, 1, 72, 175.1 sūta uvāca /
LiPur, 1, 73, 1.1 sūta uvāca /
LiPur, 1, 73, 2.1 pitāmaha uvāca /
LiPur, 1, 73, 28.1 ityuktvā pūrvamabhyarcya rudraṃ tribhuvaneśvaram /
LiPur, 1, 74, 1.1 sūta uvāca /
LiPur, 1, 74, 15.2 turīyaṃ dārujaṃ liṅgaṃ tattu ṣoḍaśadhocyate //
LiPur, 1, 74, 29.1 tasya puṇyaṃ mayā vaktuṃ samyagyugaśatairapi /
LiPur, 1, 75, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 75, 1.3 vaktumarhasi cāsmākaṃ yathā pūrvaṃ yathā śrutam //
LiPur, 1, 75, 2.1 sūta uvāca /
LiPur, 1, 75, 2.2 paramārthavidaḥ kecidūcuḥ praṇavarūpiṇam /
LiPur, 1, 75, 9.1 prakṛtistasya patnī ca puruṣo liṅgamucyate /
LiPur, 1, 75, 37.2 ūcus tathā taṃ ca śivaṃ tathānye saṃsāriṇaṃ vedavido vadanti //
LiPur, 1, 76, 1.1 sūta uvāca /
LiPur, 1, 76, 19.2 kṛtvā yatphalamāpnoti vakṣye tadvai yathāśrutam //
LiPur, 1, 76, 48.1 sudarśanapradaṃ devaṃ sākṣātpūrvoktalakṣaṇam /
LiPur, 1, 77, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 77, 2.2 yatphalaṃ labhate martyastatphalaṃ vaktumarhasi //
LiPur, 1, 77, 3.1 sūta uvāca /
LiPur, 1, 77, 24.1 na tasya śakyate vaktuṃ puṇyaṃ śatayugairapi /
LiPur, 1, 77, 74.1 pūrvoktamakhilaṃ puṇyaṃ labhate nātra saṃśayaḥ /
LiPur, 1, 77, 81.2 ato vakṣyāmi viprendrāḥ sarvakāmārthasādhanam //
LiPur, 1, 78, 1.1 sūta uvāca /
LiPur, 1, 79, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 79, 3.1 sūta uvāca /
LiPur, 1, 80, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 80, 1.3 paśutvaṃ tatyajurdevāstanno vaktumihārhasi //
LiPur, 1, 80, 2.1 sūta uvāca /
LiPur, 1, 80, 46.2 samprāptāḥ sarvalokeśā vaktumarhatha suvratāḥ //
LiPur, 1, 81, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 81, 2.1 vaktumarhasi cāsmākaṃ yathāpūrvaṃ tvayā śrutam /
LiPur, 1, 81, 2.2 sūta uvāca /
LiPur, 1, 82, 1.1 sūta uvāca /
LiPur, 1, 82, 1.2 vyapohanastavaṃ vakṣye sarvasiddhipradaṃ śubham /
LiPur, 1, 83, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 83, 2.1 sūta uvāca /
LiPur, 1, 83, 50.1 paurṇamāsyāṃ ca pūrvoktaṃ kṛtvā śarvāya śaṃbhave /
LiPur, 1, 84, 1.1 sūta uvāca /
LiPur, 1, 84, 1.2 umāmaheśvaraṃ vakṣye vratamīśvarabhāṣitam /
LiPur, 1, 84, 7.2 varṣānte pratimāṃ kṛtvā pūrvoktavidhinā tataḥ //
LiPur, 1, 84, 10.1 pūrvoktamakhilaṃ kṛtvā bhavānyā saha modate /
LiPur, 1, 84, 26.2 pūrvoktamakhilaṃ kṛtvā bhavānyā saha modate //
LiPur, 1, 84, 48.1 brāhmaṇān bhojayitvā ca pūrvoktamakhilaṃ bhavet /
LiPur, 1, 84, 51.2 brāhmaṇān bhojayitvā ca pūrvoktamakhilaṃ bhavet //
LiPur, 1, 85, 1.1 sūta uvāca /
LiPur, 1, 85, 3.1 ṛṣaya ūcuḥ /
LiPur, 1, 85, 4.1 sūta uvāca /
LiPur, 1, 85, 5.1 śrīdevyuvāca /
LiPur, 1, 85, 6.1 śrībhagavānuvāca /
LiPur, 1, 85, 16.1 vācyaḥ pañcākṣarairdevi śivastrailokyapūjitaḥ /
LiPur, 1, 85, 34.2 vācyaḥ śivaḥ prameyatvān mantrastadvācakaḥ smṛtaḥ //
LiPur, 1, 85, 40.2 asya mantrasya vakṣyāmi ṛṣicchando'dhidaivatam //
LiPur, 1, 85, 50.1 chando'nuṣṭup ṛṣiścātrī rudro daivatamucyate /
LiPur, 1, 85, 53.1 chanda ṛṣirbharadvājaḥ skando daivatamucyate /
LiPur, 1, 85, 54.1 sarvapāpaharaṃ caiva trividho nyāsa ucyate /
LiPur, 1, 85, 57.1 utpattyāditribhedena vakṣyate te varānane /
LiPur, 1, 85, 58.2 mūrdhādipādaparyantamutpattinyāsa ucyate //
LiPur, 1, 85, 61.1 sa dehanyāsa ityuktaḥ sarveṣāṃ sama eva sa /
LiPur, 1, 85, 75.1 praṇavaṃ hṛdayaṃ vidyān nakāraḥ śira ucyate /
LiPur, 1, 85, 78.2 rakṣadhvamiti coktvā tu namaskuryātpṛthakpṛthak //
LiPur, 1, 85, 110.2 sphāṭikair daśasāhasraṃ mauktikairlakṣamucyate //
LiPur, 1, 85, 111.1 padmākṣairdaśalakṣaṃ tu sauvarṇaiḥ koṭirucyate /
LiPur, 1, 85, 111.2 kuśagranthyā ca rudrākṣairanantaguṇamucyate //
LiPur, 1, 85, 122.1 śabdārthaṃ cintayedbhūyaḥ sa tūkto mānaso japaḥ /
LiPur, 1, 85, 133.1 varṇāśramavidhānoktaṃ dharmaṃ kurvīta yatnataḥ //
LiPur, 1, 86, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 86, 4.2 sūta uvāca /
LiPur, 1, 86, 8.1 kimanena dvijaśreṣṭhā viṣaṃ vakṣye sudāruṇam /
LiPur, 1, 86, 9.1 na viṣaṃ kālakūṭākhyaṃ saṃsāro viṣamucyate /
LiPur, 1, 86, 14.1 śāstramityucyate bhāgaṃ śruteḥ karmasu taddvijāḥ /
LiPur, 1, 86, 16.1 nivṛttilakṣaṇo dharmaḥ samarthānām ihocyate /
LiPur, 1, 86, 35.2 kṣudvyādheḥ parihārārthaṃ na sukhāyānnamucyate //
LiPur, 1, 86, 72.2 ādhyātmikaṃ ca viprendrāścādhidaivikamucyate //
LiPur, 1, 86, 76.2 tathā cetayitavyaṃ ca vaktavyaṃ munipuṅgavāḥ //
LiPur, 1, 86, 93.1 annamayo'sau bhūtātmā cādyate hyannamucyate /
LiPur, 1, 86, 94.1 kālātmā soma eveha vijñānamaya ucyate /
LiPur, 1, 86, 132.1 āpyaṃ dravamiti proktaṃ varṇākhyo vahnirucyate /
LiPur, 1, 86, 134.1 rūpaṃ vāhneyamityuktamāpyaṃ rasamayaṃ dvijāḥ /
LiPur, 1, 86, 156.1 na deyaṃ yasya kasyāpi śivoktaṃ munipuṅgavāḥ /
LiPur, 1, 87, 1.1 sūta uvāca /
LiPur, 1, 87, 2.2 krīḍase vividhairbhogaiḥ kathaṃ vaktumihārhasi //
LiPur, 1, 87, 3.1 sūta uvāca /
LiPur, 1, 87, 3.2 evamuktaḥ prahasyeśaḥ pinākī nīlalohitaḥ /
LiPur, 1, 87, 11.2 sūta uvāca /
LiPur, 1, 87, 11.3 evamuktvā tadāpaśyadbhavānīṃ parameśvaraḥ //
LiPur, 1, 88, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 88, 1.4 tatsarvaṃ vistarātsūta vaktumarhasi sāṃpratam //
LiPur, 1, 88, 2.1 sūta uvāca /
LiPur, 1, 88, 8.2 tatsarvaṃ kramayogena hyucyamānaṃ nibodhata //
LiPur, 1, 88, 19.1 mahitvaṃ cāpi loke'smiṃs tṛtīyo yoga ucyate /
LiPur, 1, 88, 29.1 guṇottaramathaiśvarye sarvataḥ sūkṣmamucyate /
LiPur, 1, 88, 46.2 puri śete sudurgrāhyastasmātpuruṣa ucyate //
LiPur, 1, 89, 1.1 sūta uvāca /
LiPur, 1, 89, 4.2 avamāno 'mṛtaṃ tatra sanmāno viṣamucyate //
LiPur, 1, 89, 16.2 bhaikṣyacaryā hi varṇeṣu jaghanyā vṛttirucyate //
LiPur, 1, 89, 19.2 nyāyato yaścaredbhaikṣyaṃ pūrvoktātsa viśiṣyate //
LiPur, 1, 89, 45.2 avācyavācane caiva sahasrācchuddhirucyate //
LiPur, 1, 89, 58.1 bhasmanā śudhyate kāṃsyaṃ kṣāreṇāyasam ucyate /
LiPur, 1, 89, 63.2 asaṃhatānāṃ dravyāṇāṃ pratyekaṃ śaucamucyate //
LiPur, 1, 89, 80.1 ekāhād yajñayājināṃ śuddhiruktā svayaṃbhuvā /
LiPur, 1, 89, 88.1 spṛṣṭvā pretaṃ trirātreṇa dharmārthaṃ snānamucyate /
LiPur, 1, 89, 120.1 uktakāle śucirbhūtvā śuddhāṃ gacchecchucismitām /
LiPur, 1, 90, 1.1 sūta uvāca /
LiPur, 1, 91, 1.1 sūta uvāca /
LiPur, 1, 91, 43.1 dvādaśādhyātmamityevaṃ yogadhāraṇamucyate /
LiPur, 1, 91, 49.2 praṇavo dhanuḥ śaro hyātmā brahmalakṣaṇamucyate //
LiPur, 1, 91, 54.1 akāras tveṣa bhūrloka ukāro bhuva ucyate /
LiPur, 1, 91, 55.2 bhuvanāṅgaṃ ca tatsarvaṃ brāhmaṃ tatpadamucyate //
LiPur, 1, 92, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 92, 1.3 vaktumarhasi cāsmākaṃ tatprabhāvaṃ hi sāṃpratam //
LiPur, 1, 92, 3.1 sūta uvāca /
LiPur, 1, 92, 3.2 vakṣye saṃkṣepataḥ samyak vārāṇasyāḥ suśobhanam /
LiPur, 1, 92, 4.1 vistareṇa mayā vaktuṃ brahmaṇā ca mahātmanā /
LiPur, 1, 92, 11.2 uktavānparameśānaḥ pārvatyāḥ prītaye bhavaḥ //
LiPur, 1, 92, 34.2 gaṇeśvarair nandimukhaiś ca sārdhamuvāca devaṃ praṇipatya devī //
LiPur, 1, 92, 35.1 śrīdevyuvāca /
LiPur, 1, 92, 35.3 kṣetrasya ca guṇānsarvānpunarme vaktumarhasi //
LiPur, 1, 92, 36.2 vaktumarhasi deveśa devadeva vṛṣadhvaja //
LiPur, 1, 92, 37.1 sūta uvāca /
LiPur, 1, 92, 38.1 śrībhagavānuvāca /
LiPur, 1, 92, 74.2 tamuvāca punar viṣṇur brahmāṇaṃ kupitānanam //
LiPur, 1, 92, 108.2 sūta uvāca /
LiPur, 1, 92, 108.3 evam uktvā mahādevo diśaḥ sarvā vyalokayat //
LiPur, 1, 92, 120.1 tāmuvāca suraśreṣṭhastadā devīṃ girīndrajām /
LiPur, 1, 92, 120.2 śrībhagavānuvāca /
LiPur, 1, 92, 143.1 aviśabdena pāpastu vedoktaḥ kathyate dvijaiḥ /
LiPur, 1, 92, 143.2 tena muktaṃ mayā juṣṭamavimuktam ata ucyate //
LiPur, 1, 92, 144.1 ityuktvā bhagavān rudraḥ sarvalokamaheśvaraḥ /
LiPur, 1, 92, 145.1 ityuktvā bhagavān devas tayā sārdham umāpatiḥ /
LiPur, 1, 92, 151.1 madhyameśvaramityuktaṃ triṣu lokeṣu viśrutam /
LiPur, 1, 92, 160.2 ityuktvā tadgṛhe tiṣṭhad alaṃgṛhamiti smṛtam //
LiPur, 1, 92, 181.2 ityuktvā vai japedrudraṃ tvaritaṃ śāntimeva ca //
LiPur, 1, 92, 185.1 sūta uvāca /
LiPur, 1, 93, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 93, 2.1 vaktumarhasi cāsmākaṃ yathāvṛttaṃ yathāśrutam /
LiPur, 1, 93, 2.2 sūta uvāca /
LiPur, 1, 93, 10.2 jayeti vācā bhagavantam ūcuḥ kirīṭabaddhāñjalayaḥ samantāt //
LiPur, 1, 94, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 94, 2.2 etatsarvaṃ viśeṣeṇa sūta vaktumihārhasi //
LiPur, 1, 94, 3.1 sūta uvāca /
LiPur, 1, 94, 24.1 ityuktā sā tadā devī dharā devair athābravīt /
LiPur, 1, 95, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 95, 2.1 sūta uvāca /
LiPur, 1, 95, 13.1 evamuktāstadā tena daityena sudurātmanā /
LiPur, 1, 95, 35.1 brahmovāca /
LiPur, 1, 95, 58.2 sūta uvāca /
LiPur, 1, 96, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 96, 2.2 sūta uvāca /
LiPur, 1, 96, 12.2 śrībhagavānuvāca /
LiPur, 1, 96, 17.1 uvāca vākyamīśānaḥ pitā putramivaurasam /
LiPur, 1, 96, 17.2 śrīvīrabhadra uvāca /
LiPur, 1, 96, 25.1 sūta uvāca /
LiPur, 1, 96, 25.2 ityukto vīrabhadreṇa nṛsiṃhaḥ śāntayā girā /
LiPur, 1, 96, 26.1 śrīnṛsiṃha uvāca /
LiPur, 1, 96, 32.1 rajasādhiṣṭhitaḥ sraṣṭā rudrastāmasa ucyate /
LiPur, 1, 96, 36.1 sūta uvāca /
LiPur, 1, 96, 36.3 vihasyovāca sāvajñaṃ tato visphuritādharaḥ //
LiPur, 1, 96, 37.1 śrīvīrabhadra uvāca /
LiPur, 1, 96, 60.2 sūta uvāca /
LiPur, 1, 96, 60.3 ityukto vīrabhadreṇa nṛsiṃhaḥ krodhavihvalaḥ //
LiPur, 1, 96, 76.2 śrīnṛsiṃha uvāca /
LiPur, 1, 96, 95.1 sūta uvāca /
LiPur, 1, 96, 99.1 devā ūcuḥ /
LiPur, 1, 96, 111.1 uvāca tān surāndevo maharṣīṃś ca purātanān /
LiPur, 1, 96, 114.1 etāvaduktvā bhagavānvīrabhadro mahābalaḥ /
LiPur, 1, 97, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 97, 2.1 vaktumarhasi cāsmākaṃ romaharṣaṇa suvrata /
LiPur, 1, 97, 2.2 sūta uvāca /
LiPur, 1, 97, 15.1 sureśvaramuvācedaṃ suretarabaleśvaraḥ /
LiPur, 1, 97, 20.1 jalandhara uvāca /
LiPur, 1, 97, 32.1 sūta uvāca /
LiPur, 1, 97, 32.2 evamukto mahādevaḥ prādahadvai rathaṃ tadā /
LiPur, 1, 97, 33.2 nāgād vaiśasam anusaṃvṛtaś ca nāgairdeveśaṃ vacanamuvāca cālpabuddhiḥ //
LiPur, 1, 97, 36.1 ityuktvātha mahādevaṃ mahādevārinandanaḥ /
LiPur, 1, 98, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 98, 1.3 sudarśanākhyaṃ vai labdhaṃ vaktumarhasi viṣṇunā //
LiPur, 1, 98, 2.1 sūta uvāca /
LiPur, 1, 98, 6.2 samāgatāḥ sasaṃtāpā vaktumarhatha suvratāḥ //
LiPur, 1, 98, 17.2 śrīviṣṇur uvāca /
LiPur, 1, 98, 20.2 sūta uvāca /
LiPur, 1, 98, 20.3 evam uktvā suraśreṣṭhān suraśreṣṭhamanusmaran //
LiPur, 1, 98, 27.2 śrīviṣṇuruvāca /
LiPur, 1, 98, 159.2 sūta uvāca /
LiPur, 1, 98, 176.2 evamuktvā dadau cakraṃ sūryāyutasamaprabham //
LiPur, 1, 98, 178.2 pasparśa ca karābhyāṃ vai suśubhābhyāmuvāca ha //
LiPur, 1, 98, 180.1 ityukto devadevena devadevaṃ praṇamya tam /
LiPur, 1, 98, 188.1 ityuktvāntardadhe rudro bhagavānnīlalohitaḥ /
LiPur, 1, 99, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 99, 3.1 kalyāṇaṃ vā kathaṃ tasya vaktumarhasi sāṃpratam /
LiPur, 1, 99, 4.2 sūta uvāca /
LiPur, 1, 100, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 100, 2.1 sūta uvāca /
LiPur, 1, 100, 12.1 uvāca bhadro bhagavān dakṣaṃ cāmitatejasam /
LiPur, 1, 100, 13.2 ityuktvā yajñaśālāṃ tāṃ dadāha gaṇapuṅgavaḥ //
LiPur, 1, 101, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 101, 2.1 sūta uvāca /
LiPur, 1, 101, 17.2 uvācāṅgirasaṃ devo devānāmapi saṃnidhau //
LiPur, 1, 101, 23.1 evam uktas tu śakreṇa jīvaḥ sārdhaṃ surādhipaiḥ /
LiPur, 1, 101, 31.1 evam uktas tadā tena brahmaṇā parameṣṭhinā /
LiPur, 1, 101, 38.1 evamukto namaskṛtya devadevaṃ śacīpatim /
LiPur, 1, 102, 1.1 sūta uvāca /
LiPur, 1, 102, 8.2 ityuktvā tāṃ namaskṛtya muhuḥ samprekṣya pārvatīm //
LiPur, 1, 102, 12.1 anugṛhya tadā devīmuvāca prahasanniva /
LiPur, 1, 102, 14.2 ityuktvā tāṃ samālokya devo divyena cakṣuṣā //
LiPur, 1, 102, 47.1 sūta uvāca /
LiPur, 1, 103, 1.1 sūta uvāca /
LiPur, 1, 103, 1.3 udvāhaḥ kriyatāṃ deva ityuvāca maheśvaram //
LiPur, 1, 103, 45.2 sūta uvāca /
LiPur, 1, 103, 48.2 ityuktvā sodakaṃ dattvā devīṃ deveśvarāya tām //
LiPur, 1, 103, 50.1 ūcurdātā gṛhītā ca phalaṃ dravyaṃ vicārataḥ /
LiPur, 1, 103, 51.1 ityuktvā taṃ praṇemuś ca prītikaṇṭakitatvacaḥ /
LiPur, 1, 103, 60.2 yathoktavidhinā hutvā lājānapi yathākramam //
LiPur, 1, 103, 66.1 śivaḥ samāpya devoktaṃ vahnimāropya cātmani /
LiPur, 1, 103, 74.1 vaktuṃ mayā sureśāni ṛṣisaṃghābhipūjitam /
LiPur, 1, 103, 78.2 uktvā kṣetrasya māhātmyaṃ saṃkṣepācchaśiśekharaḥ //
LiPur, 1, 104, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 104, 1.3 kathaṃ prabhāvastasyaivaṃ sūta vaktumihārhasi //
LiPur, 1, 104, 2.1 sūta uvāca /
LiPur, 1, 104, 7.1 ityuktvānyonyamanaghaṃ tuṣṭuvuḥ śivamīśvaram /
LiPur, 1, 104, 29.1 sūta uvāca /
LiPur, 1, 105, 1.1 sūta uvāca /
LiPur, 1, 106, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 106, 1.3 vaktumarhasi cāsmākaṃ śrutaḥ skandāgrajodbhavaḥ //
LiPur, 1, 106, 2.1 sūta uvāca /
LiPur, 1, 106, 8.2 devīmuvāca deveśo girijāṃ prahasanniva //
LiPur, 1, 107, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 107, 1.3 kṣīrārṇavaḥ kathaṃ labdho vaktumarhasi sāṃpratam //
LiPur, 1, 107, 2.1 sūta uvāca /
LiPur, 1, 107, 6.2 sūta uvāca /
LiPur, 1, 107, 18.2 sūta uvāca /
LiPur, 1, 107, 18.3 tāṃ praṇamyaivamuktvā sa tapaḥ kartuṃ pracakrame //
LiPur, 1, 107, 31.1 evamuktvā sthitaṃ vīkṣya kṛtāñjalipuṭaṃ dvijam /
LiPur, 1, 107, 33.1 evamuktastadā tena śakreṇa munisattamaḥ /
LiPur, 1, 107, 33.2 varayāmi śive bhaktimityuvāca kṛtāñjaliḥ //
LiPur, 1, 107, 45.1 evamuktvā tu taṃ devamupamanyurabhītavat /
LiPur, 1, 107, 53.1 upamanyumuvāca sasmito bhagavānbandhujanaiḥ samāvṛtam /
LiPur, 1, 107, 59.1 evamuktvā mahādevaḥ karābhyāmupagṛhya tam /
LiPur, 1, 107, 64.1 evamuktastadā tena prahasanniva śaṅkaraḥ /
LiPur, 1, 108, 1.1 ṛṣaya ūcuḥ /
LiPur, 1, 108, 2.2 vaktumarhasi tāṃ sūta kathāṃ pātakanāśinīm //
LiPur, 1, 108, 3.1 sūta uvāca /
LiPur, 2, 1, 1.1 ṛṣaya ūcuḥ /
LiPur, 2, 1, 1.3 vaktumarhasi cāsmākaṃ sūta sarvārthavidbhavān //
LiPur, 2, 1, 2.1 sūta uvāca /
LiPur, 2, 1, 3.1 aṃbarīṣa uvāca /
LiPur, 2, 1, 5.1 sūta uvāca /
LiPur, 2, 1, 6.1 mārkaṇḍeya uvāca /
LiPur, 2, 1, 7.1 pratyekam aśvamedhasya yajñasya samam ucyate /
LiPur, 2, 1, 26.1 harer anyam apindraṃ vā stauti naiva ca vakṣyati /
LiPur, 2, 1, 26.2 evamukte tu tacchiṣyo vāsiṣṭho gautamo hariḥ //
LiPur, 2, 1, 27.2 ūcuste pārthivaṃ tadvadyathā prāha ca kauśikaḥ //
LiPur, 2, 1, 31.1 evam uktāstadā bhṛtyā jaguḥ pārthivamuttamam /
LiPur, 2, 1, 38.1 ityuktā lokapālaste kauśiketi punaḥ punaḥ /
LiPur, 2, 1, 59.2 evamuktvā harirviṣṇurbrahmāṇamidamabravīt //
LiPur, 2, 1, 67.2 evamuktvā haristatra samāje lokapūjitaḥ //
LiPur, 2, 2, 1.1 mārkaṇḍeya uvāca /
LiPur, 2, 3, 1.1 ambarīṣa uvāca /
LiPur, 2, 3, 3.1 mārkaṇḍeya uvāca /
LiPur, 2, 3, 8.2 ityukto vismayāviṣṭo nārado vāgvidāṃ varaḥ //
LiPur, 2, 3, 11.2 tato nāradamālokya gānabandhuruvāca ha //
LiPur, 2, 3, 13.2 nārada uvāca /
LiPur, 2, 3, 23.1 gānabandhuruvāca /
LiPur, 2, 3, 39.1 yama uvāca /
LiPur, 2, 3, 47.2 gānabandhuruvāca /
LiPur, 2, 3, 47.3 evamuktvā yamo vidvāṃstatraivāntaradhīyata //
LiPur, 2, 3, 50.1 adrākṣaṃ taṃ nṛpaṃ tatra sarvametanmamoktavān /
LiPur, 2, 3, 57.2 evamukto munistaṃ vai praṇipatya jagau tadā //
LiPur, 2, 3, 58.2 mārkaṇḍeya uvāca /
LiPur, 2, 3, 58.3 ulūkenaivamuktastu nārado munisattamaḥ //
LiPur, 2, 3, 60.1 ulūka uvāca /
LiPur, 2, 3, 67.2 mārkaṇḍeya uvāca /
LiPur, 2, 3, 67.3 evamuktaḥ sa bhagavāṃstenoktairvidhilakṣaṇaiḥ /
LiPur, 2, 3, 67.3 evamuktaḥ sa bhagavāṃstenoktairvidhilakṣaṇaiḥ /
LiPur, 2, 3, 72.2 gānabandhuruvāca /
LiPur, 2, 3, 74.2 nārada uvāca /
LiPur, 2, 3, 75.2 mārkaṇḍeya uvāca /
LiPur, 2, 3, 75.3 evamuktvā jagāmātha nārado'pi janārdanam //
LiPur, 2, 3, 82.1 śikṣayasva yathānyāyam ityuktvāntaradhīyata /
LiPur, 2, 3, 96.2 vīṇāgānasamāyoge tathetyuktvā ca sā harim //
LiPur, 2, 3, 99.1 tathetyuktvā satyabhāmāṃ praṇipatyajagau muniḥ /
LiPur, 2, 3, 101.1 ukto 'sau gāyamāno'pi na svaraṃ vetsi vai mune /
LiPur, 2, 3, 105.1 uvāca ca hṛṣīkeśaḥ sarvajñastvaṃ mahāmune /
LiPur, 2, 3, 107.1 evamukto munistatra yathāyogaṃ cacāra saḥ /
LiPur, 2, 4, 1.1 ṛṣaya ūcuḥ /
LiPur, 2, 4, 3.1 sūta uvāca /
LiPur, 2, 4, 4.1 mārkaṇḍeya uvāca /
LiPur, 2, 5, 1.1 ṛṣaya ūcuḥ /
LiPur, 2, 5, 2.1 śrutametanmahābuddhe tatsarvaṃ vaktumarhasi /
LiPur, 2, 5, 4.2 yathāvacchrotumicchāmaḥ sūta vaktuṃ tvamarhasi //
LiPur, 2, 5, 5.1 sūta uvāca /
LiPur, 2, 5, 17.2 tathetyuktvā dadau tasyai phalam ekaṃ janārdanaḥ //
LiPur, 2, 5, 28.2 aṃbarīṣa uvāca /
LiPur, 2, 5, 37.2 sūta uvāca /
LiPur, 2, 5, 39.1 aṃbarīṣa uvāca /
LiPur, 2, 5, 43.1 śrībhagavānuvāca /
LiPur, 2, 5, 44.2 nihaniṣyati te nityamityuktvāntaradhīyata //
LiPur, 2, 5, 45.1 sūta uvāca /
LiPur, 2, 5, 57.1 rājovāca /
LiPur, 2, 5, 58.1 ityukto muniśārdūlastāmaicchannārado dvijāḥ /
LiPur, 2, 5, 62.1 tvaṃ ca parvata me vākyaṃ śṛṇu vakṣyāmi yatprabho /
LiPur, 2, 5, 63.2 tathetyuktvā tato bhūyaḥ śvo yāsyāva iti sma ha //
LiPur, 2, 5, 64.1 ityuktvā muniśārdūlau jagmatuḥ prītimānasau /
LiPur, 2, 5, 65.2 praṇipatya hṛṣīkeśaṃ vākyametaduvāca ha //
LiPur, 2, 5, 71.2 ityāhāvāṃ nṛpastatra tathetyuktvāhamāgataḥ //
LiPur, 2, 5, 74.1 tathetyuktvā sa govindaḥ prahasya madhusūdanaḥ /
LiPur, 2, 5, 74.2 tvayoktaṃ ca kariṣyāmi gaccha saumya yathāgatam //
LiPur, 2, 5, 75.1 evamuktvā munirhṛṣṭaḥ praṇipatya janārdanam /
LiPur, 2, 5, 76.2 praṇamya mādhavaṃ hṛṣṭo rahasyenamuvāca ha //
LiPur, 2, 5, 78.1 tacchrutvā bhagavānviṣṇustvayoktaṃ ca karomi vai /
LiPur, 2, 5, 79.1 tvayā me saṃvidaṃ tatra tathetyuktvā jagāma saḥ /
LiPur, 2, 5, 92.1 evamuktā tu sā kanyā strībhiḥ parivṛtā tadā /
LiPur, 2, 5, 104.1 evamukte muniḥ prāha nāradaḥ saṃśayaṃ gataḥ /
LiPur, 2, 5, 107.2 evamuktau muniśreṣṭhau parasparamanuttamau //
LiPur, 2, 5, 112.2 evamuktau muniśreṣṭhau nṛpamūcaturulbaṇau //
LiPur, 2, 5, 112.2 evamuktau muniśreṣṭhau nṛpamūcaturulbaṇau //
LiPur, 2, 5, 121.1 tathetyuktvā ca sā devī prahasantī cakāra ha /
LiPur, 2, 5, 123.2 ityuktaḥ puruṣo viṣṇuḥ pidhāya śrotramacyutaḥ /
LiPur, 2, 5, 124.2 evamukto muniḥ prāha vāsudevaṃ sa nāradaḥ //
LiPur, 2, 5, 132.1 ityuktau praṇipatyainamūcatuḥ prītimānasau /
LiPur, 2, 5, 132.1 ityuktau praṇipatyainamūcatuḥ prītimānasau /
LiPur, 2, 5, 133.2 ityuktvā jagmatustasmānmunīnāradaparvatau //
LiPur, 2, 5, 149.2 evam uktaṃ tamo nāśaṃ tatkṣaṇāc ca jagāma vai //
LiPur, 2, 5, 151.1 nirgatau śokasaṃtaptau ūcatustau parasparam /
LiPur, 2, 5, 152.1 na kariṣyāva ityuktvā pratijñāya ca tāvṛṣī /
LiPur, 2, 6, 1.1 ṛṣaya ūcuḥ /
LiPur, 2, 6, 2.1 vaktumarhasi cāsmākaṃ lomaharṣaṇa tattvataḥ /
LiPur, 2, 6, 2.2 sūta uvāca /
LiPur, 2, 6, 13.1 na kariṣyāmi cetyuktvā pratijñāya ca tāmṛṣiḥ /
LiPur, 2, 6, 16.2 mārkaṇḍeya uvāca /
LiPur, 2, 6, 23.1 vakṣyanti satataṃ hṛṣṭā brāhmaṇāḥ kṣatriyāstathā /
LiPur, 2, 6, 30.2 duḥsaha uvāca /
LiPur, 2, 6, 31.2 mārkaṇḍeya uvāca /
LiPur, 2, 6, 74.2 sūta uvāca /
LiPur, 2, 6, 74.3 ityuktvā sa muniḥ śrīmān nirmārjya nayane tadā //
LiPur, 2, 6, 75.2 duḥsahaśca tathoktāni sthānāni ca samīyivān //
LiPur, 2, 6, 77.1 duḥsahastāmuvācedaṃ taḍāgāśramamantare /
LiPur, 2, 6, 78.2 āgamiṣyāmi te pārśvamityuktā tamuvāca sā //
LiPur, 2, 6, 78.2 āgamiṣyāmi te pārśvamityuktā tamuvāca sā //
LiPur, 2, 6, 79.2 ityuktastāṃ muniḥ prāha yāḥ striyastvāṃ yajanti vai //
LiPur, 2, 6, 80.2 ityuktvā tvāviśattatra pātālaṃ bilayogataḥ //
LiPur, 2, 6, 84.1 sūta uvāca /
LiPur, 2, 6, 84.2 ityukto bhagavānviṣṇuḥ prahasyāha janārdanaḥ /
LiPur, 2, 6, 85.1 śrīviṣṇuruvāca /
LiPur, 2, 6, 89.2 sūta uvāca /
LiPur, 2, 6, 89.3 ityuktvā tāṃ parityajya lakṣmyālakṣmīṃ janārdanaḥ //
LiPur, 2, 7, 1.1 ṛṣaya ūcuḥ /
LiPur, 2, 7, 2.2 lakṣmīvāso bhavenmartyaḥ sūta vaktumihārhasi //
LiPur, 2, 7, 3.1 sūta uvāca /
LiPur, 2, 7, 3.2 purā pitāmahenoktaṃ vasiṣṭhāya mahātmane /
LiPur, 2, 7, 3.3 vakṣye saṃkṣepataḥ sarvaṃ sarvalokahitāya vai //
LiPur, 2, 7, 18.1 adhyāpayāmāsa tadā sa ca novāca kiṃcana /
LiPur, 2, 7, 21.2 uvāca putrāḥ sampannā vedavedāṅgapāragāḥ //
LiPur, 2, 7, 23.2 ityuktaḥ sa ca nirgamya yajñavāṭaṃ jagāma vai //
LiPur, 2, 8, 1.1 sūta uvāca /
LiPur, 2, 8, 17.2 ṛṣī tamūcaturviprā dhundhumūkaṃ mithastadā //
LiPur, 2, 8, 34.1 tasmājjapeddhiyo nityaṃ prāguktena vidhānataḥ /
LiPur, 2, 9, 1.1 ṛṣaya ūcuḥ /
LiPur, 2, 9, 3.2 vaktumarhasi cāsmākaṃ paraṃ kautūhalaṃ hi naḥ //
LiPur, 2, 9, 4.1 sūta uvāca /
LiPur, 2, 9, 7.2 vaktumarhasi cāsmākaṃ tatsarvaṃ ca tadāha saḥ //
LiPur, 2, 9, 9.2 sanatkumāra uvāca /
LiPur, 2, 9, 10.2 śailādir uvāca /
LiPur, 2, 9, 10.3 sanatkumāra vakṣyāmi sarvam etad yathātatham //
LiPur, 2, 9, 22.2 bhajanaṃ bhaktirityuktā vāṅmanaḥkāyakarmabhiḥ //
LiPur, 2, 9, 51.1 śaṃbhoḥ praṇavavācyasya bhāvanā tajjapādapi /
LiPur, 2, 9, 52.2 uktastu devadevena sarveṣām anukaṃpayā //
LiPur, 2, 9, 53.1 sa hovācaiva yājñavalkyo yadakṣaraṃ gārgyayoginaḥ /
LiPur, 2, 9, 56.1 evaṃ samyagbudhairjñātvā munīnāmatha coktaṃ śivena /
LiPur, 2, 10, 1.1 sanatkumāra uvāca /
LiPur, 2, 10, 2.1 śailādiruvāca /
LiPur, 2, 10, 2.2 sanatkumāra saṃkṣepāttava vakṣyāmyaśeṣataḥ /
LiPur, 2, 11, 1.1 sanatkumāra uvāca /
LiPur, 2, 11, 2.1 nandikeśvara uvāca /
LiPur, 2, 11, 19.1 pulliṅgaśabdavācyā ye te ca rudrāḥ prakīrtitāḥ /
LiPur, 2, 11, 19.2 strīliṅgaśabdavācyā yāḥ sarvā gauryā vibhūtayaḥ //
LiPur, 2, 12, 1.1 sanatkumāra uvāca /
LiPur, 2, 12, 2.1 nandikeśvara uvāca /
LiPur, 2, 13, 1.1 sanatkumāra uvāca /
LiPur, 2, 13, 2.1 nandikeśvara uvāca /
LiPur, 2, 13, 2.2 vakṣyāmi te maheśasya mahimānamumāpateḥ /
LiPur, 2, 13, 3.2 śarva ityucyate devaḥ sarvaśāstrārthapāragaiḥ //
LiPur, 2, 13, 5.1 bhava ityucyate devo bhagavān vedavādibhiḥ /
LiPur, 2, 13, 10.1 śivā devī budhair uktā putraścāsya manojavaḥ /
LiPur, 2, 13, 11.1 vyomātmā bhagavāndevo bhīma ityucyate budhaiḥ /
LiPur, 2, 13, 13.1 rudra ityucyate devairbhagavān bhuktimuktidaḥ /
LiPur, 2, 13, 17.2 ugra ityucyate sadbhirīśānaśceti cāparaiḥ //
LiPur, 2, 13, 18.2 dīkṣā patnī budhairuktā saṃtānākhyaḥ sutastathā //
LiPur, 2, 14, 1.1 sanatkumāra uvāca /
LiPur, 2, 14, 2.1 nandikeśvara uvāca /
LiPur, 2, 14, 7.1 sthāṇostatpuruṣākhyā ca dvitīyā mūrtirucyate /
LiPur, 2, 14, 8.2 buddheḥ sā mūrtirityuktā dharmādyaṣṭāṅgasaṃyutā //
LiPur, 2, 14, 10.1 sadyojātāhvayā śaṃbhoḥ pañcamī mūrtirucyate /
LiPur, 2, 14, 16.2 vāgindriyātmakatvena budhairīśāna ucyate //
LiPur, 2, 14, 17.2 ucyate vigraheṣveva sarvavigrahadhāriṇām //
LiPur, 2, 15, 1.1 sanatkumāra uvāca /
LiPur, 2, 15, 2.1 śailādiruvāca /
LiPur, 2, 15, 2.2 śivamāhātmyamekāgraḥ śṛṇu vakṣyāmi te mune /
LiPur, 2, 15, 4.1 bhūtabhāvavikāreṇa dvitīyena sa ucyate /
LiPur, 2, 15, 5.2 tayoḥ patitvācca śivaḥ sadasatpatirucyate //
LiPur, 2, 15, 7.1 uktamakṣaramavyaktaṃ vyaktaṃ kṣaramudāhṛtam /
LiPur, 2, 15, 7.2 rūpe te śaṅkarasyaiva tasmānna para ucyate //
LiPur, 2, 15, 8.2 ucyate paramārthena mahādevo maheśvaraḥ //
LiPur, 2, 15, 12.1 ucyate yogaśāstrajñaiḥ samaṣṭivyaṣṭikāraṇam /
LiPur, 2, 15, 18.2 vidyāvidyāsvarūpī ca śaṅkaraḥ kaiściducyate //
LiPur, 2, 15, 21.2 artheṣu bahurūpeṣu vijñānaṃ bhrāntirucyate //
LiPur, 2, 16, 1.1 sanatkumāra uvāca /
LiPur, 2, 16, 2.1 śailādiruvāca /
LiPur, 2, 16, 3.2 ucyate kaiścidācāryairāgamārṇavapāragaiḥ //
LiPur, 2, 16, 15.2 sarveṣāmeva bhūtānāṃ paratvātpara ucyate //
LiPur, 2, 16, 24.1 avyākṛtaṃ pradhānaṃ hi taduktaṃ vedavādibhiḥ /
LiPur, 2, 16, 27.1 uktāni na tadanyāni salilādūrmivṛndavat /
LiPur, 2, 17, 1.1 sanatkumāra uvāca /
LiPur, 2, 17, 3.2 śailādiruvāca /
LiPur, 2, 17, 22.2 ityādau bhagavānuktvā tatraivāntaradhīyata //
LiPur, 2, 18, 1.1 devā ūcuḥ /
LiPur, 2, 18, 23.1 īśānaḥ sarvavidyānāṃ yattadīśāna ucyate /
LiPur, 2, 18, 24.2 bhagavāṃścocyate devo devadevo maheśvaraḥ //
LiPur, 2, 18, 63.2 ityuktvā bhagavānbrahmā stutvā devaiḥ samaṃ prabhuḥ //
LiPur, 2, 19, 1.1 śailādiruvāca /
LiPur, 2, 19, 2.1 devā ūcuḥ /
LiPur, 2, 19, 2.3 kutra vā kena rūpeṇa vaktumarhasi śaṅkara //
LiPur, 2, 19, 4.2 hitāya jagatāṃ sarvamasmākaṃ vaktumarhasi //
LiPur, 2, 19, 5.1 sūta uvāca /
LiPur, 2, 19, 27.1 ṛṣaya ūcuḥ /
LiPur, 2, 19, 42.1 sūta uvāca /
LiPur, 2, 20, 1.1 sūta uvāca /
LiPur, 2, 20, 4.2 ityuktvā bhagavān rudrastatraivāntaradhātsvayam //
LiPur, 2, 20, 7.2 ṛṣaya ūcuḥ /
LiPur, 2, 20, 12.2 sūta uvāca /
LiPur, 2, 20, 15.1 śaivaṃ saṃkṣipya vedoktaṃ śivena paribhāṣitam /
LiPur, 2, 20, 16.2 sanatkumāra uvāca /
LiPur, 2, 20, 17.2 vaktumarhasi śailāde vinayenāgatāya me //
LiPur, 2, 20, 18.1 sūta uvāca /
LiPur, 2, 20, 19.1 śailādir uvāca /
LiPur, 2, 20, 20.2 ācinoti ca śāstrārthān ācāryastena cocyate //
LiPur, 2, 21, 1.1 sūta uvāca /
LiPur, 2, 22, 1.1 śailādiruvāca /
LiPur, 2, 22, 8.3 na kṣarantīti lokāni ṛtamakṣaramucyate /
LiPur, 2, 22, 8.4 satyam akṣaram ityuktaṃ praṇavādinamo'ntakam //
LiPur, 2, 22, 15.1 āpaḥ punantu madhyāhne mantrācamanamucyate /
LiPur, 2, 22, 36.1 pūrvoktenāṃbunā sārdhaṃ jalabhāṇḍe tathaiva ca /
LiPur, 2, 22, 47.1 navākṣareṇa mantreṇa bāṣkaloktena bhāskaram /
LiPur, 2, 22, 74.2 pūrvoktena vidhānena prāguktaṃ kamalaṃ nyaset //
LiPur, 2, 22, 74.2 pūrvoktena vidhānena prāguktaṃ kamalaṃ nyaset //
LiPur, 2, 23, 1.1 śailādiruvāca /
LiPur, 2, 23, 13.1 uktāni pañca brahmāṇi śivāṅgāni śṛṇuṣva me /
LiPur, 2, 23, 20.2 na kṣaratīti loke 'smiṃstato hyakṣaramucyate /
LiPur, 2, 23, 20.3 satyam akṣaram ity uktaṃ praṇavādinamo'ntakam //
LiPur, 2, 24, 1.1 śailādiruvāca /
LiPur, 2, 24, 1.3 śivaśāstroktamārgeṇa śivena kathitaṃ purā //
LiPur, 2, 24, 2.1 athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate //
LiPur, 2, 24, 32.1 dhūpācamanīyadīpanaivedyādīṃśca mūlena pradhānenopari pūjanaṃ pavitrīkaraṇamityuktam //
LiPur, 2, 25, 1.1 śailādiruvāca /
LiPur, 2, 25, 1.2 śivāgnikāryaṃ vakṣyāmi śivena paribhāṣitam /
LiPur, 2, 25, 43.2 ṣaḍaṅgulaṃ suvistīrṇaṃ pātrāṇāṃ mukhamucyate //
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
LiPur, 2, 25, 81.1 dhenumudrāṃ darśayitvā turīyeṇāvaguṇṭhya ṣaṣṭhena rakṣāṃ vidhāya sruksruvasaṃskāraḥ pūrvamevoktaḥ //
LiPur, 2, 25, 82.1 punarājyasaṃskāraḥ pūrvam evoktaḥ nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat //
LiPur, 2, 26, 1.1 śailādiruvāca /
LiPur, 2, 27, 1.1 ṛṣaya ūcuḥ /
LiPur, 2, 27, 3.2 vaktumarhasi cāsmākaṃ sūta buddhimatāṃvara //
LiPur, 2, 27, 4.1 sūta uvāca /
LiPur, 2, 27, 9.1 jayābhiṣekaṃ deveśa vaktumarhasi me prabho /
LiPur, 2, 27, 9.2 sūta uvāca /
LiPur, 2, 27, 10.2 śrībhagavānuvāca /
LiPur, 2, 27, 10.3 jayābhiṣekaṃ vakṣyāmi nṛpāṇāṃ hitakāmyayā //
LiPur, 2, 27, 20.2 caturaṅgulamānena kesarasthānamucyate //
LiPur, 2, 27, 40.2 uktalakṣaṇayuktāni kārayedrājatāni vā //
LiPur, 2, 27, 89.2 vyūho vāgīśvaraḥ prokto gomukho vyūha ucyate //
LiPur, 2, 28, 1.1 sūta uvāca /
LiPur, 2, 28, 3.1 tavāstīti sakṛccoktvā tatraivāntaradhīyata /
LiPur, 2, 28, 7.2 sanatkumāra uvāca /
LiPur, 2, 28, 9.2 vaktumarhasi cāsmākaṃ karmaṇā kevalena ca //
LiPur, 2, 28, 41.2 badhnīyātpañcapātraṃ tu trimātraṃ ṣaṭkamucyate //
LiPur, 2, 28, 56.2 sarvahomāgrahome ca samit pālāśam ucyate /
LiPur, 2, 28, 82.1 pūrvoktabhūṣaṇaṃ sarvaṃ soṣṇīṣaṃ vastrasaṃyutam /
LiPur, 2, 29, 1.1 sanatkumāra uvāca /
LiPur, 2, 29, 1.3 hiraṇyagarbhaṃ vakṣyāmi dvitīyaṃ sarvasiddhidam //
LiPur, 2, 29, 5.2 pūrvoktasthānamadhye 'tha vedikopari maṇḍale //
LiPur, 2, 30, 1.1 sanatkumāra uvāca /
LiPur, 2, 30, 1.3 pūrvoktasthānakāle tu kṛtvā sampūjya yatnataḥ //
LiPur, 2, 30, 8.1 aṣṭadikṣu ca kartavyāḥ pūrvoktā mūrtayaḥ kramāt /
LiPur, 2, 31, 1.1 sanatkumāra uvāca /
LiPur, 2, 31, 6.1 pūrvoktahemamānena vighneśānapi kārayet /
LiPur, 2, 32, 1.1 sanatkumāra uvāca /
LiPur, 2, 32, 2.1 pūrvoktadeśakāle tu kārayenmunibhiḥ saha /
LiPur, 2, 33, 1.1 sanatkumāra uvāca /
LiPur, 2, 33, 7.2 pūrvoktavedimadhye tu maṇḍale sthāpya pādapam //
LiPur, 2, 34, 1.1 sanatkumāra uvāca /
LiPur, 2, 34, 1.2 gaṇeśeśaṃ pravakṣyāmi dānaṃ pūrvoktamaṇḍape /
LiPur, 2, 35, 1.1 sanatkumāra uvāca /
LiPur, 2, 35, 7.2 pūrvoktavedikāmadhye maṇḍalaṃ parikalpya tu //
LiPur, 2, 36, 1.1 sanatkumāra uvāca /
LiPur, 2, 36, 1.3 pūrvoktamaṇḍape kāryaṃ vedikoparimaṇḍale //
LiPur, 2, 37, 1.1 sanatkumāra uvāca /
LiPur, 2, 37, 1.3 pūrvoktamaṇḍape kuryācchivapūjāṃ tu paścime //
LiPur, 2, 38, 1.1 sanatkumāra uvāca /
LiPur, 2, 39, 1.1 sanatkumāra uvāca /
LiPur, 2, 40, 1.1 sanatkumāra uvāca /
LiPur, 2, 41, 1.1 sanatkumāra uvāca /
LiPur, 2, 41, 5.2 pūrvoktadeśakāle tu vedikoparimaṇḍale //
LiPur, 2, 42, 1.1 sanatkumāra uvāca /
LiPur, 2, 42, 3.2 pūrvoktadeśakāle ca devāya vinivedayet //
LiPur, 2, 43, 1.1 sanatkumāra uvāca /
LiPur, 2, 43, 3.1 pūrvoktadeśakāle tu vedikoparimaṇḍale /
LiPur, 2, 44, 1.1 sanatkumāra uvāca /
LiPur, 2, 44, 1.3 pūrvoktadeśakāle ca maṇḍape ca vidhānataḥ //
LiPur, 2, 44, 3.1 mantrābhyāṃ vidhinoktābhyāṃ praṇavādisamantrakam /
LiPur, 2, 45, 1.1 ṛṣaya ūcuḥ /
LiPur, 2, 45, 1.3 jīvacchrāddhakramo 'smākaṃ vaktumarhasi sāṃpratam //
LiPur, 2, 45, 2.1 sūta uvāca /
LiPur, 2, 45, 2.2 jīvacchrāddhavidhiṃ vakṣye samāsātsarvasaṃmatam /
LiPur, 2, 45, 4.2 viśeṣamapi vakṣyāmi jīvacchrāddhasya suvratāḥ //
LiPur, 2, 45, 11.1 paristīrya svaśākhoktaṃ pāraṃparyakramāgatam /
LiPur, 2, 45, 64.2 viriñcādyaṃ ca pūrvoktaṃ sṛṣṭimārgeṣu suvratāḥ //
LiPur, 2, 45, 79.1 evaṃ krameṇa juhuyācchrāddhoktaṃ ca yathākramam /
LiPur, 2, 46, 1.1 ṛṣaya ūcuḥ /
LiPur, 2, 46, 6.2 pratiṣṭhālakṣaṇaṃ sarvaṃ vistārād vaktumarhasi //
LiPur, 2, 46, 10.2 tasmādasmākamakhilaṃ vaktumarhasi sāṃpratam //
LiPur, 2, 46, 11.1 evamuktvā sthiteṣveva teṣu sarveṣu tatra ca /
LiPur, 2, 47, 1.1 sūta uvāca /
LiPur, 2, 47, 5.1 sūta uvāca /
LiPur, 2, 47, 22.2 pūrvoktavidhinā yukte sarvalakṣaṇasaṃyute //
LiPur, 2, 47, 23.2 pūrvoktalakṣaṇopetaiḥ kuṇḍaiḥ prāgāditaḥ kramāt //
LiPur, 2, 47, 34.1 vedimadhye nyasetsarvān pūrvoktavidhisaṃyutān /
LiPur, 2, 47, 37.2 vedimadhye nyaset sarvān pūrvoktavidhisaṃyutān //
LiPur, 2, 48, 1.1 sūta uvāca /
LiPur, 2, 49, 1.1 ṛṣaya ūcuḥ /
LiPur, 2, 49, 1.3 pūjāṃ pratiṣṭhāṃ devasya bhagavanvaktumarhasi //
LiPur, 2, 49, 2.1 sūta uvāca /
LiPur, 2, 49, 14.1 ājyaṃ kṣīraṃ madhuścaiva madhuratrayamucyate /
LiPur, 2, 50, 1.1 ṛṣaya ūcuḥ /
LiPur, 2, 50, 1.3 kṛtāparādhināṃ taṃ tu vaktumarhasi suvrata //
LiPur, 2, 50, 3.1 sūta uvāca /
LiPur, 2, 50, 3.2 purā bhṛgusutenokto hiraṇyākṣāya suvratāḥ /
LiPur, 2, 50, 26.2 ṣaṭtriṃśaduktamātrābhiḥ prāṇāyāmena suvratāḥ //
LiPur, 2, 51, 1.1 ṛṣaya ūcuḥ /
LiPur, 2, 51, 1.3 vajravāhanikāṃ vidyāṃ vaktumarhasi sattama //
LiPur, 2, 51, 2.1 sūta uvāca /
LiPur, 2, 51, 10.1 ityuktvā cāśramaṃ sarvaṃ mohayāmāsa māyayā /
LiPur, 2, 52, 1.1 ṛṣaya ūcuḥ /
LiPur, 2, 52, 2.2 sūta uvāca /
LiPur, 2, 53, 1.1 ṛṣaya ūcuḥ /
LiPur, 2, 53, 1.3 vaktumarhasi cāsmākaṃ sarvajño 'si mahāmate //
LiPur, 2, 53, 2.1 sūta uvāca /
LiPur, 2, 53, 2.2 mṛtyuñjayavidhiṃ vakṣye bahunā kiṃ dvijottamāḥ /
LiPur, 2, 54, 1.1 sūta uvāca /
LiPur, 2, 54, 5.1 pūrvoktairapi puṣpaiśca caruṇā ca viśeṣataḥ /
LiPur, 2, 55, 1.1 ṛṣaya ūcuḥ /
LiPur, 2, 55, 2.2 vistareṇa ca tatsarvaṃ saṃkṣepādvaktumarhasi //
LiPur, 2, 55, 3.1 sūta uvāca /
LiPur, 2, 55, 5.1 nandikeśvara uvāca /
LiPur, 2, 55, 6.2 śrīdevyuvāca /
LiPur, 2, 55, 7.2 śrībhagavānuvāca /
LiPur, 2, 55, 28.1 ityuktvā bhagavāndevīmanujñāpya vṛṣadhvajaḥ /
LiPur, 2, 55, 29.1 śailādiruvāca /
LiPur, 2, 55, 33.1 sūta uvāca /
LiPur, 2, 55, 46.2 evamukteṣu vipreṣu nārado bhagavānapi //
Matsyapurāṇa
MPur, 1, 10.1 sūta uvāca /
MPur, 1, 14.1 evamukto 'bravīd rājā praṇamya sa pitāmaham /
MPur, 1, 28.1 evamuktaḥ sa bhagavānmatsyarūpī janārdanaḥ /
MPur, 1, 28.2 sādhu sādhviti covāca samyagjñātas tvayānagha //
MPur, 2, 1.1 sūta uvāca /
MPur, 2, 1.2 evamukto manustena papraccha madhusūdanam /
MPur, 2, 3.1 matsya uvāca /
MPur, 2, 15.2 evamuktvā sa bhagavāṃstatraivāntaradhīyata //
MPur, 2, 17.1 kāle yathokte saṃjāte vāsudevamukhodgate /
MPur, 2, 22.1 manuruvāca /
MPur, 2, 25.1 matsya uvāca /
MPur, 4, 1.1 manur uvāca /
MPur, 4, 3.1 matsya uvāca /
MPur, 4, 4.2 na martyairabhitaḥ śakyā vaktuṃ vai māṃsacakṣubhiḥ //
MPur, 4, 15.2 kṣobhyaṃ manaḥ prayatnena tvayaivoktaṃ purā vibho //
MPur, 4, 17.1 brahmovāca /
MPur, 4, 22.1 manuruvāca /
MPur, 4, 24.1 matsya uvāca /
MPur, 4, 51.2 vakṣye tāsāṃ tu vistāraṃ loke yaḥ supratiṣṭhitaḥ //
MPur, 5, 1.1 ṛṣaya ūcuḥ /
MPur, 5, 2.1 sūta uvāca /
MPur, 5, 2.2 saṃkalpād darśanātsparśātpūrveṣāṃ sṛṣṭirucyate /
MPur, 7, 1.1 ṛṣaya ūcuḥ /
MPur, 7, 2.1 sūta uvāca /
MPur, 7, 7.1 ūcur vasiṣṭhapramukhā madanadvādaśīvratam /
MPur, 7, 8.1 ṛṣaya ūcuḥ /
MPur, 7, 9.1 sūta uvāca /
MPur, 7, 32.2 uvāca kaśyapo vākyamindrahantāram ūrjitam //
MPur, 7, 48.2 svastyastu te gamiṣyāmi tathetyuktastayā punaḥ //
MPur, 7, 49.2 tataḥ sā kaśyapoktena vidhinā samatiṣṭhata //
MPur, 7, 62.1 yasmānmā rudatetyuktā rudanto garbhasaṃsthitāḥ /
MPur, 8, 1.1 ṛṣaya ūcuḥ /
MPur, 8, 2.1 sūta uvāca /
MPur, 9, 1.1 sūta uvāca /
MPur, 9, 2.1 matsya uvāca /
MPur, 9, 26.2 saptamaṃ tatpravakṣyāmi yadvaivasvatamucyate //
MPur, 10, 1.1 ṛṣaya ūcuḥ /
MPur, 10, 3.1 sūta uvāca /
MPur, 11, 1.1 ṛṣaya ūcuḥ /
MPur, 11, 1.3 somavaṃśaṃ ca tattvajña yathāvadvaktumarhasi //
MPur, 11, 2.1 sūta uvāca /
MPur, 11, 7.2 tathetyuktvā tu sā devamagamat kvāpi suvratā //
MPur, 11, 18.1 evamuktastapastepe yamastīvraṃ mahāyaśāḥ /
MPur, 11, 23.1 tamuvāca tatastvaṣṭā sāntvapūrvaṃ dvijottamāḥ /
MPur, 11, 26.1 evamuktā jagāmātha marudeśamaninditā /
MPur, 11, 28.2 tathetyuktaḥ sa raviṇā bhramau kṛtvā divākaram //
MPur, 12, 1.1 sūta uvāca /
MPur, 12, 9.2 tāv ūcatur alaṅghyo 'yaṃ samayaḥ kiṃtu sāmpratam //
MPur, 12, 11.1 tathetyuktāstataste tu jagmur vaivasvatātmajāḥ /
MPur, 12, 15.2 ikṣvākur arkavaṃśasya tathaivoktastapodhanāḥ //
MPur, 12, 16.1 ilaḥ kimpuruṣatve ca sudyumna iti cocyate /
MPur, 12, 25.2 ikṣvākuvaṃśaṃ vakṣyāmi śṛṇudhvamṛṣisattamāḥ //
MPur, 13, 1.1 manuruvāca /
MPur, 13, 2.1 matsya uvāca /
MPur, 13, 10.1 ṛṣaya ūcuḥ /
MPur, 13, 11.1 saṃharantī kimuktāsau sutā vā brahmasūnunā /
MPur, 13, 12.1 sūta uvāca /
MPur, 13, 16.1 ityuktvā yogamāsthāya svadehodbhavatejasā /
MPur, 13, 23.1 evamukto'bravīddakṣaḥ keṣu keṣu mayānaghe /
MPur, 13, 24.1 devyuvāca /
MPur, 13, 25.2 smartavyā bhūtikāmair vā tāni vakṣyāmi tattvataḥ //
MPur, 14, 1.1 sūta uvāca /
MPur, 14, 10.1 vilapyamānā pitṛbhir idamuktā tapasvinī /
MPur, 14, 11.1 idam ūcur mahābhāgāḥ prasādaśubhayā girā /
MPur, 14, 21.1 ityuktvā sa gaṇasteṣāṃ tatraivāntaradhīyata /
MPur, 15, 1.1 sūta uvāca /
MPur, 15, 8.1 uvāca devo bhavitā vyāsaputro yadā śukaḥ /
MPur, 16, 1.1 sūta uvāca /
MPur, 16, 4.1 matsya uvāca /
MPur, 16, 5.1 nityaṃ naimittikaṃ kāmyaṃ trividhaṃ śrāddhamucyate /
MPur, 16, 32.2 svagṛhyoktavidhānena kāṃsye kṛtvā caruṃ tataḥ //
MPur, 16, 43.2 anvāhāryakam ityuktaṃ tasmāttaccandrasaṃkṣaye //
MPur, 17, 1.1 sūta uvāca /
MPur, 17, 20.2 sauvarṇaṃ rājataṃ vāpi pitṝṇāṃ pātramucyate //
MPur, 17, 25.1 pitṝn āvāhayiṣyāmi kurvityuktastu taiḥ punaḥ /
MPur, 17, 53.2 aghorāḥ pitaraḥ santu santvityuktaḥ punar dvijaiḥ //
MPur, 17, 54.1 gotraṃ tathā vardhatāṃ nastathetyuktaśca taiḥ punaḥ /
MPur, 17, 55.1 etāḥ satyāśiṣaḥ santu santvityuktaśca taiḥ punaḥ /
MPur, 17, 65.1 tṛtīyamābhyudayikaṃ vṛddhiśrāddhaṃ taducyate /
MPur, 18, 1.1 sūta uvāca /
MPur, 18, 1.2 ekoddiṣṭamato vakṣye yaduktaṃ cakrapāṇinā /
MPur, 18, 1.2 ekoddiṣṭamato vakṣye yaduktaṃ cakrapāṇinā /
MPur, 19, 1.1 ṛṣaya ūcuḥ /
MPur, 19, 3.1 sūta uvāca /
MPur, 20, 1.1 ṛṣaya ūcuḥ /
MPur, 20, 2.1 sūta uvāca /
MPur, 20, 29.2 pañcabāṇābhitaptāṅgaḥ sagadgadam uvāca ha //
MPur, 20, 35.1 pipīlika uvāca /
MPur, 20, 37.1 sūta uvāca /
MPur, 21, 1.1 ṛṣaya ūcuḥ /
MPur, 21, 2.1 sūta uvāca /
MPur, 21, 4.2 yāsyāmaḥ paramāṃ siddhim ity ūcus te dvijottamāḥ //
MPur, 21, 5.2 uvāca dīnayā vācā kimetaditi putrakāḥ //
MPur, 21, 7.2 ūcuste kalpitā vṛttistava tāta vadasva tat //
MPur, 21, 10.1 ityuktvā pitaraṃ jagmuste vanaṃ tapase punaḥ /
MPur, 21, 13.2 evamuktastu devena vavre sa varamuttamam //
MPur, 21, 20.1 saṃnatiruvāca /
MPur, 21, 21.1 sūta uvāca /
MPur, 21, 26.2 ityuktvāntardadhe viṣṇuḥ prabhāte'tha nṛpaḥ purāt //
MPur, 21, 28.1 brāhmaṇa uvāca /
MPur, 21, 29.1 sūta uvāca /
MPur, 22, 1.1 ṛṣaya ūcuḥ /
MPur, 22, 2.1 sūta uvāca /
MPur, 22, 3.2 nāmatastāni vakṣyāmi saṃkṣepeṇa dvijottamāḥ //
MPur, 22, 91.1 sūta uvāca /
MPur, 22, 93.1 śrāddhakāle ca vaktavyaṃ tathā tīrthanivāsibhiḥ /
MPur, 23, 1.1 ṛṣaya ūcuḥ /
MPur, 23, 2.1 sūta uvāca /
MPur, 23, 20.1 tathetyuktaḥ sa ājahre rājasūyaṃ tu viṣṇunā /
MPur, 23, 47.1 sūta uvāca /
MPur, 23, 47.2 tatheti covāca himāṃśumālī yuddhād apākrāmadataḥ praśāntaḥ /
MPur, 24, 1.1 sūta uvāca /
MPur, 24, 21.2 ityuktvāntardadhuḥ sarve rājā rājyaṃ tadanvabhūt //
MPur, 24, 66.2 evamuktaḥ sa rājarṣistapovīryasamāśrayāt //
MPur, 24, 69.1 atṛpta iva kāmānāṃ pūruṃ putramuvāca ha /
MPur, 25, 1.1 ṛṣaya ūcuḥ /
MPur, 25, 3.1 sūta uvāca /
MPur, 25, 4.1 śatānīka uvāca /
MPur, 25, 6.1 śaunaka uvāca /
MPur, 25, 14.2 ūcuḥ kacamupāgamya jyeṣṭhaṃ putraṃ bṛhaspateḥ //
MPur, 25, 20.2 tathetyuktvā tu sa prāyādbṛhaspatisutaḥ kacaḥ //
MPur, 25, 21.2 asurendrapure śukraṃ praṇamyedamuvāca ha //
MPur, 25, 24.1 śukra uvāca /
MPur, 25, 25.1 śaunaka uvāca /
MPur, 25, 25.2 kacastu taṃ tathetyuktvā pratijagrāha tadvratam /
MPur, 25, 26.1 vrataṃ ca vratakālaṃ ca yathoktaṃ pratyagṛhṇata /
MPur, 25, 33.2 uvāca vacanaṃ kāle devayānyatha bhārgavam //
MPur, 25, 36.1 śukra uvāca /
MPur, 25, 38.1 sa punardevayānyuktaḥ puṣpāhāre yadṛcchayā /
MPur, 25, 42.1 śukra uvāca /
MPur, 25, 45.1 devayānyuvāca /
MPur, 25, 47.1 śaunaka uvāca /
MPur, 25, 47.2 sa tv evamukto devayānyā maharṣiḥ saṃrambheṇa vyājahārātha kāvyaḥ /
MPur, 25, 50.1 kaca uvāca /
MPur, 25, 52.1 śukra uvāca /
MPur, 25, 53.1 devayānyuvāca /
MPur, 25, 54.1 śukra uvāca /
MPur, 25, 57.1 śaunaka uvāca /
MPur, 25, 58.2 vidyāṃ siddhāṃ tāmavāpyābhivādya tataḥ kacastaṃ gurumityuvāca //
MPur, 25, 60.1 śaunaka uvāca /
MPur, 25, 62.1 śukra uvāca /
MPur, 25, 63.1 mayā cemāṃ vipradharmoktasīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke /
MPur, 25, 64.1 śaunaka uvāca /
MPur, 25, 64.2 itīdamuktvā sa mahāprabhāvas taponidhīnāṃ nidhir aprameyaḥ /
MPur, 25, 65.1 śukra uvāca /
MPur, 25, 66.1 śaunaka uvāca /
MPur, 26, 1.1 śaunaka uvāca /
MPur, 26, 2.1 devayānyuvāca /
MPur, 26, 6.1 kaca uvāca /
MPur, 26, 8.2 devayāni tathaiva tvaṃ naivaṃ māṃ vaktumarhasi //
MPur, 26, 9.1 devayānyuvāca /
MPur, 26, 12.1 kaca uvāca /
MPur, 26, 14.1 bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane /
MPur, 26, 16.1 devayānyuvāca /
MPur, 26, 18.1 kaca uvāca /
MPur, 26, 22.1 śaunaka uvāca /
MPur, 26, 22.2 evamuktvā nṛpaśreṣṭha devayānīṃ kacastadā /
MPur, 26, 24.1 devā ūcuḥ /
MPur, 27, 1.1 śaunaka uvāca /
MPur, 27, 3.1 evamuktastu saha taistridaśair maghavāṃstadā /
MPur, 27, 3.2 tathetyuktvopacakrāma so 'paśyadvipine striyaḥ //
MPur, 27, 8.1 devayānyuvāca /
MPur, 27, 9.1 śarmiṣṭhovāca /
MPur, 27, 12.1 śaunaka uvāca /
MPur, 27, 19.1 devayānyuvāca /
MPur, 27, 22.1 śaunaka uvāca /
MPur, 27, 24.2 uvāca śokasaṃtaptā ghūrṇikāmāgatāṃ punaḥ //
MPur, 27, 25.1 devayānyuvāca /
MPur, 27, 26.1 śaunaka uvāca /
MPur, 27, 26.3 dṛṣṭvā kāvyamuvācedaṃ kampamānā vicetanā //
MPur, 27, 31.1 devayānyuvāca /
MPur, 27, 31.3 śarmiṣṭhayā yaduktāsmi duhitrā vṛṣaparvaṇaḥ //
MPur, 27, 35.2 prasādayiṣye śarmiṣṭhām ityuktā hi sakhī mayā /
MPur, 27, 35.3 śukra uvāca /
MPur, 28, 1.1 śukra uvāca /
MPur, 28, 2.2 sa yantetyucyate sadbhirna yo raśmiṣu lambate //
MPur, 28, 4.2 yathoragastvacaṃ jīrṇāṃ sa vai puruṣa ucyate //
MPur, 28, 8.1 devayānyuvāca /
MPur, 28, 11.2 teṣu sādhuṣu vastavyaṃ sa vāsaḥ śreṣṭha ucyate //
MPur, 29, 1.1 śaunaka uvāca /
MPur, 29, 1.3 vṛṣaparvāṇam āsīnam ityuvācāvicārayan //
MPur, 29, 8.1 vṛṣaparvovāca /
MPur, 29, 10.1 śukra uvāca /
MPur, 29, 12.1 vṛṣaparvovāca /
MPur, 29, 13.1 śukra uvāca /
MPur, 29, 14.1 śaunaka uvāca /
MPur, 29, 14.3 uvāca caināṃ subhage pratipannaṃ vacastava //
MPur, 29, 15.1 devayānyuvāca /
MPur, 29, 16.1 vṛṣaparvovāca /
MPur, 29, 17.1 devayānyuvāca /
MPur, 29, 18.1 vṛṣaparvovāca /
MPur, 29, 19.1 śaunaka uvāca /
MPur, 29, 21.1 śarmiṣṭhovāca /
MPur, 29, 22.1 śaunaka uvāca /
MPur, 29, 23.1 śarmiṣṭhovāca /
MPur, 29, 24.1 devayānyuvāca /
MPur, 29, 25.1 śarmiṣṭhovāca /
MPur, 29, 26.1 śaunaka uvāca /
MPur, 29, 27.1 devayānyuvāca /
MPur, 29, 28.1 śaunaka uvāca /
MPur, 29, 28.2 evamukto dvijaśreṣṭho duhitrā sumahāyaśāḥ /
MPur, 30, 1.1 śaunaka uvāca /
MPur, 30, 8.1 yayātiruvāca /
MPur, 30, 9.1 devayānyuvāca /
MPur, 30, 11.1 yayātiruvāca /
MPur, 30, 12.1 devayānyuvāca /
MPur, 30, 14.1 yayātiruvāca /
MPur, 30, 15.1 devayānyuvāca /
MPur, 30, 16.1 yayātiruvāca /
MPur, 30, 17.1 devayānyuvāca /
MPur, 30, 18.1 yayātiruvāca /
MPur, 30, 19.1 devayānyuvāca /
MPur, 30, 20.1 yayātiruvāca /
MPur, 30, 21.1 devayānyuvāca /
MPur, 30, 23.1 yayātiruvāca /
MPur, 30, 24.1 devayānyuvāca /
MPur, 30, 25.1 yayātiruvāca /
MPur, 30, 27.1 devayānyuvāca /
MPur, 30, 28.1 śaunaka uvāca /
MPur, 30, 31.1 devayānyuvāca /
MPur, 30, 32.1 śukra uvāca /
MPur, 30, 33.1 yayātiruvāca /
MPur, 30, 34.1 śukra uvāca /
MPur, 30, 37.1 śaunaka uvāca /
MPur, 30, 37.2 evamukto yayātistu śukraṃ kṛtvā pradakṣiṇam /
MPur, 31, 1.1 śaunaka uvāca /
MPur, 31, 10.1 śaunaka uvāca /
MPur, 31, 12.1 śarmiṣṭhovāca /
MPur, 31, 14.1 yayātiruvāca /
MPur, 31, 16.1 śarmiṣṭhovāca /
MPur, 31, 18.1 yayātiruvāca /
MPur, 31, 19.1 śarmiṣṭhovāca /
MPur, 31, 20.1 yayātiruvāca /
MPur, 31, 21.1 śarmiṣṭhovāca /
MPur, 31, 24.1 śaunaka uvāca /
MPur, 31, 24.2 evamuktastayā rājā tathyam ityabhijajñivān /
MPur, 32, 1.1 śaunaka uvāca /
MPur, 32, 3.1 śarmiṣṭhovāca /
MPur, 32, 5.1 devayānyuvāca /
MPur, 32, 7.1 śarmiṣṭhovāca /
MPur, 32, 8.1 śaunaka uvāca /
MPur, 32, 8.2 anyonyamevam uktvā ca samprahasya ca te mithaḥ /
MPur, 32, 13.1 devayānyuvāca /
MPur, 32, 16.1 śarmiṣṭhāṃ mātaraṃ caiva tasyā ūcuḥ kumārakāḥ /
MPur, 32, 16.2 śaunaka uvāca /
MPur, 32, 16.3 ityuktvā sahitāstena rājānam upacakramuḥ //
MPur, 32, 19.1 devayānyuvāca /
MPur, 32, 20.1 śarmiṣṭhovāca /
MPur, 32, 20.2 yaduktamṛṣirityeva tatsatyaṃ cāruhāsini /
MPur, 32, 23.1 śaunaka uvāca /
MPur, 32, 28.1 devayānyuvāca /
MPur, 32, 31.1 śukra uvāca /
MPur, 32, 32.1 yayātiruvāca /
MPur, 32, 32.3 bhrūṇahetyucyate brahmansa ceha brahmavādibhiḥ //
MPur, 32, 33.2 nopaiti yo hi dharmeṇa brahmahetyucyate budhaiḥ //
MPur, 32, 35.1 śukra uvāca /
MPur, 32, 36.1 śaunaka uvāca /
MPur, 32, 37.1 yayātiruvāca /
MPur, 32, 38.1 śukra uvāca /
MPur, 32, 39.1 yayātiruvāca /
MPur, 32, 40.1 śukra uvāca /
MPur, 33, 1.1 śaunaka uvāca /
MPur, 33, 2.1 yayātiruvāca /
MPur, 33, 5.1 yaduruvāca /
MPur, 33, 8.1 yayātiruvāca /
MPur, 33, 11.1 turvasuruvāca /
MPur, 33, 12.1 yayātiruvāca /
MPur, 33, 15.1 śaunaka uvāca /
MPur, 33, 16.1 yayātiruvāca /
MPur, 33, 18.1 druhyuruvāca /
MPur, 33, 19.1 yayātiruvāca /
MPur, 33, 21.1 yayātiruvāca /
MPur, 33, 22.1 anur uvāca /
MPur, 33, 23.1 yayātiruvāca /
MPur, 33, 23.3 jarādoṣastvayokto yastasmāttvaṃ pratipadyase //
MPur, 33, 25.1 yayātiruvāca /
MPur, 33, 28.1 śaunaka uvāca /
MPur, 33, 28.2 evamuktaḥ pratyuvāca pūruḥ pitaramañjasā /
MPur, 33, 31.1 yayātiruvāca /
MPur, 34, 1.1 śaunaka uvāca /
MPur, 34, 1.2 evamuktaḥ sa rājarṣiḥ kāvyaṃ smṛtvā mahāvratam /
MPur, 34, 9.2 pūrṇam matvā tataḥ kālaṃ pūruṃ putramuvāca ha //
MPur, 34, 14.1 śaunaka uvāca /
MPur, 34, 19.1 yayātiruvāca /
MPur, 34, 26.1 prakṛtaya ūcuḥ /
MPur, 34, 27.2 varadānena śukrasya na śakyaṃ vaktumuttaram //
MPur, 34, 28.1 śaunaka uvāca /
MPur, 34, 28.2 paurajānapadais tuṣṭairityukto nāhuṣastadā /
MPur, 35, 1.1 śaunaka uvāca /
MPur, 35, 6.1 śatānīka uvāca /
MPur, 35, 10.1 śaunaka uvāca /
MPur, 36, 1.1 śaunaka uvāca /
MPur, 36, 4.1 śakra uvāca /
MPur, 36, 4.3 tadā rājyaṃ sampradāyaiva tasmai tvayā kimuktaḥ kathayeha satyam //
MPur, 36, 5.1 yayātiruvāca /
MPur, 36, 12.3 tasmātsāntvaṃ sadā vācyaṃ na vācyaṃ paruṣaṃ kvacit /
MPur, 36, 12.3 tasmātsāntvaṃ sadā vācyaṃ na vācyaṃ paruṣaṃ kvacit /
MPur, 37, 1.1 indra uvāca /
MPur, 37, 2.1 yayātiruvāca /
MPur, 37, 3.1 indra uvāca /
MPur, 37, 4.1 yayātiruvāca /
MPur, 37, 5.1 indra uvāca /
MPur, 37, 6.1 śaunaka uvāca /
MPur, 37, 6.3 samprekṣya rājarṣivaro 'ṣṭakas tamuvāca saddharmavidhānagoptā //
MPur, 37, 7.1 aṣṭaka uvāca /
MPur, 38, 1.1 yayātiruvāca /
MPur, 38, 3.1 aṣṭaka uvāca /
MPur, 38, 4.1 yayātiruvāca /
MPur, 38, 12.1 śaunaka uvāca /
MPur, 38, 13.1 aṣṭaka uvāca /
MPur, 38, 14.1 yayātiruvāca /
MPur, 39, 1.1 aṣṭaka uvāca /
MPur, 39, 2.1 yayātiruvāca /
MPur, 39, 3.1 aṣṭaka uvāca /
MPur, 39, 4.1 yayātiruvāca /
MPur, 39, 6.1 aṣṭaka uvāca /
MPur, 39, 7.1 yayātiruvāca /
MPur, 39, 9.1 aṣṭaka uvāca /
MPur, 39, 10.1 yayātiruvāca /
MPur, 39, 12.1 aṣṭaka uvāca /
MPur, 39, 14.1 yayātiruvāca /
MPur, 39, 17.1 aṣṭaka uvāca /
MPur, 39, 18.1 yayātiruvāca /
MPur, 39, 21.1 aṣṭaka uvāca /
MPur, 39, 22.1 yayātiruvāca /
MPur, 40, 1.1 aṣṭaka uvāca /
MPur, 40, 2.1 yayātiruvāca /
MPur, 40, 8.1 aṣṭaka uvāca /
MPur, 40, 9.1 yayātiruvāca /
MPur, 40, 10.1 aṣṭaka uvāca /
MPur, 40, 11.1 yayātiruvāca /
MPur, 41, 1.1 aṣṭaka uvāca /
MPur, 41, 2.1 yayātiruvāca /
MPur, 41, 5.1 aṣṭaka uvāca /
MPur, 41, 6.1 yayātiruvāca /
MPur, 41, 6.3 uktvāhaṃ vaḥ prapatiṣyāmy ana [... au3 Zeichenjh] tvarantvamī brahmaṇo lokapā ye //
MPur, 41, 16.1 yayātiruvāca /
MPur, 42, 1.1 vasumānuvāca /
MPur, 42, 2.1 yayātiruvāca /
MPur, 42, 3.1 vasumānuvāca /
MPur, 42, 4.1 yayātiruvāca /
MPur, 42, 5.1 vasumānuvāca /
MPur, 42, 6.1 śibiruvāca /
MPur, 42, 7.1 yayātiruvāca /
MPur, 42, 8.1 śibiruvāca /
MPur, 42, 9.1 yayātiruvāca /
MPur, 42, 10.1 aṣṭaka uvāca /
MPur, 42, 11.1 yayātiruvāca /
MPur, 42, 12.1 alipsamānasya tu me yaduktaṃ na tattathāstīha narendrasiṃha /
MPur, 42, 13.1 aṣṭaka uvāca /
MPur, 42, 14.1 yayātiruvāca /
MPur, 42, 15.1 aṣṭaka uvāca /
MPur, 42, 16.1 yayātiruvāca /
MPur, 42, 17.1 śaunaka uvāca /
MPur, 42, 18.1 aṣṭaka uvāca /
MPur, 42, 19.1 yayātiruvāca /
MPur, 42, 21.1 śaunaka uvāca /
MPur, 42, 22.1 yayātiruvāca /
MPur, 42, 28.1 śaunaka uvāca /
MPur, 43, 1.1 sūta uvāca /
MPur, 43, 4.1 ṛṣaya ūcuḥ /
MPur, 43, 5.1 sūta uvāca /
MPur, 43, 44.1 sūta uvāca /
MPur, 44, 1.1 ṛṣaya ūcuḥ /
MPur, 44, 3.1 sūta uvāca /
MPur, 44, 4.1 rājovāca /
MPur, 44, 5.1 āditya uvāca /
MPur, 44, 6.1 kārtavīrya uvāca /
MPur, 44, 7.1 āditya uvāca /
MPur, 44, 9.1 sūta uvāca /
MPur, 44, 34.1 bhāryāmuvāca saṃtrāsātsnuṣeyaṃ te śucismite /
MPur, 44, 34.2 evamuktābravīdenaṃ kasya ceyaṃ snuṣeti ca //
MPur, 44, 35.1 rājovāca /
MPur, 44, 40.3 dāśārhāccaiva vyomāttu putro jīmūta ucyate //
MPur, 44, 69.2 āhukasya bhṛtiṃ prāptā ityetadvai taducyate //
MPur, 45, 1.1 sūta uvāca /
MPur, 45, 15.1 jāmbavānuvāca /
MPur, 46, 1.1 sūta uvāca /
MPur, 47, 1.1 sūta uvāca /
MPur, 47, 3.2 uvāca vasudevastaṃ rūpaṃ saṃhara vai prabho //
MPur, 47, 7.1 ṛṣaya ūcuḥ /
MPur, 47, 9.1 sūta uvāca /
MPur, 47, 30.1 ṛṣaya ūcuḥ /
MPur, 47, 34.1 sūta uvāca /
MPur, 47, 40.1 munaya ūcuḥ /
MPur, 47, 41.1 sūta uvāca /
MPur, 47, 63.2 evamukto'bravīddaityānviṣaṇṇānsāntvayangirā //
MPur, 47, 71.2 tānuvāca tataḥ kāvyaḥ pūrvaṃ vṛttamanusmaran //
MPur, 47, 76.1 tataste kṛtasaṃvādā devān ūcustadāsurāḥ /
MPur, 47, 81.1 śukra uvāca /
MPur, 47, 82.1 evamukto'bravīddevo vrataṃ tvaṃ cara bhārgava /
MPur, 47, 91.1 evamuktvā tato'nyonyaṃ śaraṇaṃ kāvyamātaram /
MPur, 47, 98.1 evamuktastato viṣṇuṃ praviveśa puraṃdaraḥ /
MPur, 47, 122.1 mahādeva uvāca /
MPur, 47, 127.1 śukra uvāca /
MPur, 47, 168.1 sūta uvāca /
MPur, 47, 174.1 evamuktābravīdenaṃ tapasā jñātumarhasi /
MPur, 47, 175.1 evamukto 'bravīdenāṃ dṛṣṭvā divyena cakṣuṣā /
MPur, 47, 183.1 tatastānāgatāndṛṣṭvā bṛhaspatiruvāca ha /
MPur, 47, 187.1 evamuktābravīd enaṃ bhaja bhaktānmahāvrata /
MPur, 47, 193.1 ityuktā hy asurāstena tāv ubhau samavekṣya ca /
MPur, 47, 194.1 bṛhaspatir uvācainān asambhrāntastapodhanaḥ /
MPur, 47, 198.1 ūcus tamasurāḥ sarve krodhasaṃraktalocanāḥ /
MPur, 47, 200.1 evamuktvāsurāḥ sarve prāpadyanta bṛhaspatim /
MPur, 47, 200.2 yadā na pratyapadyanta kāvyenoktaṃ mahaddhitam //
MPur, 47, 207.2 samāgatānpunardṛṣṭvā kāvyo yājyānuvāca ha //
MPur, 47, 209.2 prahlādastaṃ tadovāca mā nastvaṃ tyaja bhārgava //
MPur, 47, 212.3 uvācaitānna bhetavyaṃ na gantavyaṃ rasātalam //
MPur, 47, 224.1 ityuktā hy asurāḥ sarve kāvyenākliṣṭakarmaṇā /
MPur, 48, 1.1 sūta uvāca /
MPur, 48, 25.2 puṇḍraṃ kaliṅgaṃ ca tathā bāleyaṃ kṣetramucyate /
MPur, 48, 30.1 munaya ūcuḥ /
MPur, 48, 32.1 sūta uvāca /
MPur, 48, 34.1 uvāca mamatā taṃ tu devaraṃ varavarṇinī /
MPur, 48, 37.1 evamuktastathā samyagbṛhattejā bṛhaspatiḥ /
MPur, 48, 40.1 so 'śapattaṃ tataḥ kruddha evamukto bṛhaspatiḥ /
MPur, 48, 41.2 māmevamuktavāṃstasmāttamo dīrghaṃ pravekṣyasi //
MPur, 48, 48.1 evamukto'bravīdenaṃ jīvanme tvaṃ kva yāsyasi /
MPur, 48, 49.1 vṛṣabha uvāca /
MPur, 48, 51.1 sūta uvāca /
MPur, 48, 55.1 bhāvyamarthaṃ tu taṃ jñātvā māhātmyāttamuvāca sā /
MPur, 48, 61.1 evamukto'tha devarṣistathāstvityuktavān prabhuḥ /
MPur, 48, 61.1 evamukto'tha devarṣistathāstvityuktavān prabhuḥ /
MPur, 48, 63.2 uvāca taṃ balī rājā dṛṣṭvā kakṣīvadādikān //
MPur, 48, 64.1 rājovāca /
MPur, 48, 65.1 mamaiva ceti hovāca taṃ dīrghatamasaṃ baliḥ /
MPur, 48, 71.1 tāmuvāca tataḥ so 'tha yatte parihṛtaṃ śubhe /
MPur, 48, 72.1 sudeṣṇovāca /
MPur, 48, 73.1 dīrghatamā uvāca /
MPur, 48, 77.1 sūta uvāca /
MPur, 48, 104.1 ṛṣaya ūcuḥ /
MPur, 48, 105.1 sūta uvāca /
MPur, 49, 1.1 sūta uvāca /
MPur, 49, 16.1 ṛṣaya ūcuḥ /
MPur, 49, 17.1 sūta uvāca /
MPur, 49, 17.3 bhrāturbhāryāṃ sa dṛṣṭvā tu bṛhaspatiruvāca ha //
MPur, 49, 18.2 evamuktābravīdenaṃ svayameva bṛhaspatim //
MPur, 49, 20.1 evamukto'bravīdenāṃ svayameva bṛhaspatiḥ /
MPur, 49, 21.2 tato bṛhaspatiṃ garbho dharṣamāṇam uvāca ha //
MPur, 49, 23.1 evamuktaḥ sa garbheṇa kupitaḥ pratyuvāca ha /
MPur, 49, 26.1 evamuktvā gatā sā tu gatāyāṃ so 'pi taṃ tyajat /
MPur, 49, 60.1 ṛṣaya ūcuḥ /
MPur, 49, 61.1 sūta uvāca /
MPur, 49, 62.2 uvāca sāntvaṃ vividhaṃ jaghnuste vai hy ubhāv api //
MPur, 49, 63.1 hanyamānāgatān ūce yasmāddhetorna me vacaḥ /
MPur, 49, 65.1 kṛpayā parayāviṣṭo janamejayam ūcivān /
MPur, 49, 66.1 janamejaya uvāca /
MPur, 49, 66.3 tathetyuktastato rājā yamena yuyudhe ciram //
MPur, 50, 1.1 sūta uvāca /
MPur, 50, 40.1 munaya ūcuḥ /
MPur, 50, 41.1 sūta uvāca /
MPur, 50, 68.1 munaya ūcuḥ /
MPur, 50, 72.1 sūta uvāca /
MPur, 50, 77.2 tasyānvavāye vakṣyāmi bhaviṣye kathitānnṛpān //
MPur, 51, 1.1 ṛṣaya ūcuḥ /
MPur, 51, 2.1 sūta uvāca /
MPur, 51, 4.2 pavamānātmajo hy agnirhavyavāhaḥ sa ucyate //
MPur, 51, 9.2 yo 'tharvā laukiko hy agnir dakṣiṇāgniḥ sa ucyate //
MPur, 51, 11.1 atha yaḥ pavamānastu nirmathyo'gniḥ sa ucyate /
MPur, 51, 20.2 pāvakoṣṇaḥ samūhyastu vottare so'gnirucyate //
MPur, 51, 21.2 śatadhāmā sudhājyotī raudraiśvaryaḥ sa ucyate //
MPur, 51, 22.1 brahmajyotir vasudhāmā brahmasthānīya ucyate /
MPur, 51, 24.1 tato viharaṇīyāṃstu vakṣyāmyaṣṭau tu tānsutān /
MPur, 51, 25.2 suto hyagner viśvavedā brāhmaṇācchaṃsirucyate //
MPur, 51, 27.1 tato yaḥ pāvako nāmnā yaḥ sadbhiryoga ucyate /
MPur, 52, 1.1 ṛṣaya ūcuḥ /
MPur, 52, 2.1 sūta uvāca /
MPur, 52, 4.1 ṛṣaya ūcuḥ /
MPur, 52, 5.1 sūta uvāca /
MPur, 52, 5.2 karmayogaṃ ca vakṣyāmi yathā viṣṇuvibhāṣitam /
MPur, 53, 1.1 munaya ūcuḥ /
MPur, 53, 2.1 sūta uvāca /
MPur, 53, 2.3 yaduktavānsa viśvātmā manave tannibodhata //
MPur, 53, 3.1 matsya uvāca /
MPur, 53, 11.2 purāṇāni daśāṣṭau ca sāmprataṃ tadihocyate //
MPur, 53, 12.1 nāmatastāni vakṣyāmi śṛṇudhvaṃ munisattamāḥ /
MPur, 53, 14.2 tadvṛttāntāśrayaṃ tadvatpādmamityucyate budhaiḥ /
MPur, 53, 18.3 caturviṃśasahasrāṇi purāṇaṃ tadihocyate //
MPur, 53, 20.2 vṛtrāsuravadhopetaṃ tadbhāgavatamucyate //
MPur, 53, 21.2 tadvṛttāntodbhavaṃ loke tadbhāgavatamucyate //
MPur, 53, 23.2 pañcaviṃśatsahasrāṇi nāradīyaṃ taducyate //
MPur, 53, 26.2 purāṇaṃ navasāhasraṃ mārkaṇḍeyam ihocyate //
MPur, 53, 32.2 bhaviṣyacaritaprāyaṃ bhaviṣyaṃ tadihocyate //
MPur, 53, 35.2 tadaṣṭādaśasāhasraṃ brahmavaivartamucyate //
MPur, 53, 38.1 kalpānte laiṅgamityuktaṃ purāṇaṃ brahmaṇā svayam /
MPur, 53, 39.2 viṣṇunābhihitaṃ kṣoṇyai tadvārāham ihocyate //
MPur, 53, 40.2 caturviṃśatsahasrāṇi tatpurāṇamihocyate //
MPur, 53, 53.2 adhikṛtyābravītkṛṣṇo gāruḍaṃ tadihocyate //
MPur, 53, 60.2 pādme purāṇe yatroktaṃ narasiṃhopavarṇanam /
MPur, 53, 60.3 taccāṣṭādaśasāhasraṃ nārasiṃhamihocyate //
MPur, 54, 1.1 sūta uvāca /
MPur, 54, 4.1 nārada uvāca /
MPur, 54, 5.2 kramānmuktipradaṃ deva kiṃcidvratamihocyatām //
MPur, 54, 6.1 īśvara uvāca /
MPur, 55, 1.1 nārada uvāca /
MPur, 55, 2.1 īśvara uvāca /
MPur, 56, 1.1 śrībhagavānuvāca /
MPur, 56, 1.2 kṛṣṇāṣṭamīmatho vakṣye sarvapāpapraṇāśinīm /
MPur, 57, 1.1 nārada uvāca /
MPur, 57, 2.1 śrībhagavānuvāca /
MPur, 57, 2.2 tvayā pṛṣṭamidaṃ samyaguktaṃ cākṣayyakārakam /
MPur, 57, 2.3 rahasyaṃ tava vakṣyāmi yatpurāṇavido viduḥ //
MPur, 58, 1.1 sūta uvāca /
MPur, 58, 1.2 jalāśayagataṃ viṣṇumuvāca ravinandanaḥ /
MPur, 58, 4.1 matsya uvāca /
MPur, 58, 50.3 evameṣa purāṇeṣu taḍāgavidhirucyate //
MPur, 58, 53.2 śaratkāle sthitaṃ yatsyāttaduktaphaladāyakam /
MPur, 59, 1.1 ṛṣaya ūcuḥ /
MPur, 59, 2.2 yatphalaṃ labhate pretya tatsarvaṃ vaktumarhasi //
MPur, 59, 3.1 sūta uvāca /
MPur, 59, 3.2 pādapānāṃ vidhiṃ vakṣye tathaivodyānabhūmiṣu /
MPur, 60, 1.1 matsya uvāca /
MPur, 60, 9.2 lavaṇaṃ cāṣṭamaṃ tadvatsaubhāgyāṣṭakamucyate //
MPur, 60, 11.1 lokānatītya lālityāllalitā tena cocyate /
MPur, 60, 13.1 manuruvāca /
MPur, 60, 14.1 matsya uvāca /
MPur, 61, 1.1 nārada uvāca /
MPur, 61, 3.1 maheśvara uvāca /
MPur, 61, 10.1 tāvūcatustataḥ śakramubhau śambarasūdanam /
MPur, 61, 13.1 evamuktaḥ surendrastu kopāt saṃraktalocanaḥ /
MPur, 61, 13.2 uvācedaṃ vaco roṣānnirdahanniva pāvakam //
MPur, 61, 20.1 nārada uvāca /
MPur, 61, 21.1 īśvara uvāca /
MPur, 61, 27.2 uktā māṃ ramayasveti bāḍham ityabravīttu sā //
MPur, 61, 29.2 uvāca varuṇaścittaṃ mayi saṃnyasya gamyatām //
MPur, 61, 30.1 gatāyāṃ bāḍhamityuktvā mitraḥ śāpamadāttadā /
MPur, 61, 40.1 agastya uvāca /
MPur, 61, 42.1 īśvara uvāca /
MPur, 61, 42.2 evamastviti te'pyuktvā jagmurdevā yathāgatam /
MPur, 61, 43.1 nārada uvāca /
MPur, 61, 44.1 īśvara uvāca /
MPur, 62, 1.1 manuruvāca /
MPur, 62, 2.1 matsya uvāca /
MPur, 62, 2.2 yadumāyāḥ purā deva uvāca purasūdanaḥ /
MPur, 62, 4.1 īśvara uvāca /
MPur, 62, 33.2 uktānantatṛtīyaiṣā sadānantaphalapradā //
MPur, 63, 1.1 īśvara uvāca /
MPur, 63, 1.2 athānyāmapi vakṣyāmi tṛtīyāṃ pāpanāśinīm /
MPur, 64, 1.1 īśvara uvāca /
MPur, 65, 1.1 īśvara uvāca /
MPur, 65, 1.2 athānyāmapi vakṣyāmi tṛtīyāṃ sarvakāmadām /
MPur, 65, 3.2 tatra dattaṃ hutaṃ japtaṃ sarvamakṣayamucyate //
MPur, 65, 6.1 ekāmapyuktavatkṛtvā tṛtīyāṃ vidhivannaraḥ /
MPur, 66, 1.1 manuruvāca /
MPur, 66, 3.1 matsya uvāca /
MPur, 67, 2.1 matsya uvāca /
MPur, 68, 1.1 nārada uvāca /
MPur, 68, 2.1 śrībhagavānuvāca /
MPur, 68, 3.1 tadvighātāya vakṣyāmi sadā kalpāṇakārakam /
MPur, 68, 5.1 śāntaye tatra vakṣyāmi mṛtavatsābhiṣecanam /
MPur, 68, 12.1 kṛtavīryeṇa vai pṛṣṭa idaṃ vakṣyati bhāskaraḥ /
MPur, 68, 13.1 sūrya uvāca /
MPur, 68, 14.1 saptamīsnapanaṃ vakṣye sarvalokahitāya vai /
MPur, 69, 1.1 matsya uvāca /
MPur, 69, 2.1 brahmovāca /
MPur, 69, 3.2 svalpakenātha tapasā mahatphalamihocyatām //
MPur, 69, 4.1 matsya uvāca /
MPur, 69, 4.3 umāpatiruvācedaṃ manasaḥ prītikārakam //
MPur, 69, 5.1 īśvara uvāca /
MPur, 69, 19.1 vāsudeva uvāca /
MPur, 69, 33.2 evamuktvā svapedbhūmāvitihāsakathāṃ punaḥ //
MPur, 70, 1.1 brahmovāca /
MPur, 70, 2.1 īśvara uvāca /
MPur, 70, 7.2 śāpaṃ vakṣyati tāḥ sarvā vo hariṣyanti dasyavaḥ /
MPur, 70, 8.1 tataḥ prasādito deva idaṃ vakṣyati śārṅgabhṛt /
MPur, 70, 10.3 ityuktvā tāḥ pariṣvajya gato dvāravatīśvaraḥ //
MPur, 70, 17.1 striya ūcuḥ /
MPur, 70, 20.1 dālbhya uvāca /
MPur, 70, 25.3 idānīmapi yadvakṣye tacchṛṇudhvaṃ varāṅganāḥ //
MPur, 70, 26.1 dālbhya uvāca /
MPur, 70, 28.1 indra uvāca /
MPur, 70, 64.1 śrībhagavānuvāca /
MPur, 71, 1.1 brahmovāca /
MPur, 71, 3.1 śrībhagavānuvāca /
MPur, 72, 1.1 īśvara uvāca /
MPur, 72, 3.1 yudhiṣṭhira uvāca /
MPur, 72, 4.1 īśvara uvāca /
MPur, 72, 4.3 śṛṇuṣva yadvakṣyati vai dharmaputrāya dhārmikaḥ //
MPur, 72, 5.1 pippalāda uvāca /
MPur, 72, 5.3 aṅgāravratam ityetatsa vakṣyati mahīpateḥ //
MPur, 72, 9.2 sādhusādhviti māmevamuktavāṃstvaṃ vadasva me //
MPur, 72, 10.1 tamevaṃvādinaṃ śukra uvāca vadatāṃ varaḥ /
MPur, 72, 18.1 evamuktastadā śāntimagamat kāmarūpadhṛk /
MPur, 72, 22.1 sādhu sādhviti tenoktamaho māhātmyamuttamam /
MPur, 72, 24.1 īśvara uvāca /
MPur, 72, 25.1 virocana uvāca /
MPur, 72, 26.1 māhātmyaṃ ca vidhiṃ tasya yathāvadvaktumarhasi /
MPur, 72, 27.1 śukra uvāca /
MPur, 72, 44.1 pippalāda uvāca /
MPur, 72, 44.2 ityevamuktvā bhṛgunandano'pi jagāma daityaśca cakāra sarvam /
MPur, 72, 45.1 īśvara uvāca /
MPur, 73, 1.1 pippalāda uvāca /
MPur, 74, 1.1 brahmovāca /
MPur, 74, 2.1 īśvara uvāca /
MPur, 74, 4.2 vidhānamāsāṃ vakṣyāmi yathāvadanupūrvaśaḥ //
MPur, 75, 1.1 īśvara uvāca /
MPur, 75, 1.2 viśokasaptamīṃ tadvadvakṣyāmi munipuṃgava /
MPur, 76, 1.1 īśvara uvāca /
MPur, 77, 1.1 īśvara uvāca /
MPur, 77, 1.2 śarkarāsaptamīṃ vakṣye tadvatkalmaṣanāśinīm /
MPur, 78, 1.1 īśvara uvāca /
MPur, 79, 1.1 īśvara uvāca /
MPur, 80, 1.1 śrībhagavānuvāca /
MPur, 80, 1.2 athānyāmapi vakṣyāmi śobhanāṃ śubhasaptamīm /
MPur, 81, 1.1 manuruvāca /
MPur, 81, 2.1 matsya uvāca /
MPur, 81, 2.3 tava bhaktimatastathāpi vakṣye vratamindrāsuramānaveṣu guhyam //
MPur, 82, 1.1 manuruvāca /
MPur, 82, 1.3 kiṃrūpaṃ kena mantreṇa dātavyaṃ tadihocyatām //
MPur, 82, 2.1 matsya uvāca /
MPur, 82, 17.2 tāsāṃ svarūpaṃ vakṣyāmi nāmāni ca narādhipa //
MPur, 83, 1.1 nārada uvāca /
MPur, 83, 2.1 umāpatiruvāca /
MPur, 83, 2.2 meroḥ pradānaṃ vakṣyāmi daśadhā munipuṃgava /
MPur, 83, 4.1 tasmādvidhānaṃ vakṣyāmi parvatānāmanukramāt /
MPur, 83, 7.1 vakṣye vidhānameteṣāṃ yathāvadanupūrvaśaḥ /
MPur, 84, 1.1 īśvara uvāca /
MPur, 85, 1.1 īśvara uvāca /
MPur, 86, 1.1 īśvara uvāca /
MPur, 86, 1.2 atha pāpaharaṃ vakṣye suvarṇācalamuttamam /
MPur, 87, 1.1 īśvara uvāca /
MPur, 88, 1.1 īśvara uvāca /
MPur, 89, 1.1 īśvara uvāca /
MPur, 90, 1.1 īśvara uvāca /
MPur, 91, 1.1 īśvara uvāca /
MPur, 92, 1.1 īśvara uvāca /
MPur, 92, 17.1 īśvara uvāca /
MPur, 92, 22.1 rājovāca /
MPur, 92, 23.1 vasiṣṭha uvāca /
MPur, 93, 1.1 sūta uvāca /
MPur, 93, 2.1 vaiśampāyana uvāca /
MPur, 93, 7.1 tasya tāvadvidhiṃ vakṣye purāṇaśrutibhāṣitam /
MPur, 93, 45.1 namo'stu sarpebhya iti sarpāṇāṃ mantra ucyate /
MPur, 93, 46.2 jātavedase sunavāma durgāmantro'yamucyate //
MPur, 93, 48.1 eṣo uṣā apūrvyā ityaśvinormantra ucyate /
MPur, 93, 120.2 homamantrāsta evoktāḥ khāne dāne tathaiva ca /
MPur, 93, 125.2 etatsarveṣu kuṇḍeṣu yonilakṣaṇamucyate //
MPur, 93, 127.2 vaprapramāṇaṃ pūrvoktaṃ vedīnāṃ ca tathocchrayaḥ //
MPur, 93, 144.2 sahasrāṇi daśaivoktaṃ sarvadaiva svayambhuvā //
MPur, 94, 1.1 śiva uvāca /
MPur, 95, 1.1 nārada uvāca /
MPur, 95, 1.3 bhuktimuktiphalāyālaṃ tatpunar vaktumarhasi //
MPur, 95, 2.1 evamukto'bravīcchambhurayaṃ vāṅmayapāragaḥ /
MPur, 95, 3.2 dharmānmāheśvarān vakṣyatyataḥprabhṛti nārada //
MPur, 95, 4.1 matsya uvāca /
MPur, 95, 4.2 ityuktvā devadeveśastatraivāntaradhīyata /
MPur, 95, 5.1 nandikeśvara uvāca /
MPur, 95, 5.2 śṛṇuṣvāvahito brahmanvakṣye māheśvaraṃ vratam /
MPur, 95, 27.1 kṛtvā nīlavṛṣotsargaṃ śrutyuktavidhinā naraḥ /
MPur, 95, 36.1 na bṛhaspatirapyanantamasyāḥ phalamindo na pitāmaho'pi vaktum /
MPur, 96, 1.1 nandikeśvara uvāca /
MPur, 96, 19.1 aśaktastu phalānyeva yathoktāni vidhānataḥ /
MPur, 97, 1.1 nārada uvāca /
MPur, 97, 2.1 nandikeśvara uvāca /
MPur, 98, 1.1 nandikeśvara uvāca /
MPur, 98, 1.2 athānyadapi vakṣyāmi saṃkrāntyudyāpane phalam /
MPur, 99, 1.1 nandikeśvara uvāca /
MPur, 99, 1.2 śṛṇu nārada vakṣyāmi viṣṇorvratamanuttamam /
MPur, 99, 4.2 namo nārāyaṇāyeti vācyaṃ ca svapatā niśi //
MPur, 100, 1.1 nandikeśvara uvāca /
MPur, 100, 4.2 loke ca pūjitaṃ yasmātpuṣkaradvīpamucyate //
MPur, 100, 34.1 ityuktvā sa munir brahmaṃstatraivāntaradhīyata /
MPur, 101, 1.1 nandikeśvara uvāca /
MPur, 101, 6.3 jane prītikaraṃ nṝṇāṃ prītivratamihocyate //
MPur, 101, 16.2 gaurīloke vasetkalpaṃ saubhāgyavratamucyate //
MPur, 101, 26.3 sāmagāya tataścaitat sāmavratamihocyate //
MPur, 101, 32.2 kalpānte bhūpatirnūnam ānandavratamucyate //
MPur, 101, 35.3 ahiṃsāvratamityuktaṃ kalpānte bhūpatirbhavet //
MPur, 101, 56.2 pauraṃdaraṃ puraṃ yāti sugativratamucyate //
MPur, 101, 74.2 vāruṇaṃ lokamāpnoti varuṇavratamucyate //
MPur, 101, 77.2 samānte dhenudo yāti bhavānīvratamucyate //
MPur, 102, 1.1 nandikeśvara uvāca /
MPur, 103, 1.1 nandikeśvara uvāca /
MPur, 103, 16.1 yudhiṣṭhira uvāca /
MPur, 103, 18.1 nandikeśvara uvāca /
MPur, 103, 20.1 yudhiṣṭhira uvāca /
MPur, 103, 21.1 mārkaṇḍeya uvāca /
MPur, 103, 24.1 yudhiṣṭhira uvāca /
MPur, 103, 25.1 mārkaṇḍeya uvāca /
MPur, 104, 1.1 yudhiṣṭhira uvāca /
MPur, 104, 4.1 mārkaṇḍeya uvāca /
MPur, 105, 1.1 mārkaṇḍeya uvāca /
MPur, 105, 2.2 sthānamuktaṃ prayāgaṃ tu nākhyeyaṃ tu kadācana //
MPur, 106, 1.1 yudhiṣṭhira uvāca /
MPur, 106, 3.1 mārkaṇḍeya uvāca /
MPur, 107, 1.1 mārkaṇḍeya uvāca /
MPur, 108, 1.1 yudhiṣṭhira uvāca /
MPur, 108, 3.1 mārkaṇḍeya uvāca /
MPur, 108, 6.1 yudhiṣṭhira uvāca /
MPur, 108, 8.1 mārkaṇḍeya uvāca /
MPur, 108, 8.2 śṛṇu rājanmahāvīra yaduktaṃ brahmayoninā /
MPur, 108, 12.1 yudhiṣṭhira uvāca /
MPur, 108, 14.1 mārkaṇḍeya uvāca /
MPur, 108, 19.1 yudhiṣṭhira uvāca /
MPur, 108, 21.1 mārkaṇḍeya uvāca /
MPur, 108, 22.1 yudhiṣṭhira uvāca /
MPur, 108, 23.1 mārkaṇḍeya uvāca /
MPur, 109, 1.1 mārkaṇḍeya uvāca /
MPur, 109, 3.1 yudhiṣṭhira uvāca /
MPur, 109, 4.2 apramāṇaṃ tu tatroktamaśraddheyamanuttamam //
MPur, 109, 6.1 mārkaṇḍeya uvāca /
MPur, 109, 6.2 aśraddheyaṃ na vaktavyaṃ pratyakṣamapi yadbhavet /
MPur, 109, 13.1 pradhānahetuṃ vakṣyāmi śraddadhatsva ca bhārata /
MPur, 109, 14.1 brāhmaṇe vāsti yatkiṃcid abrāhmam iti vocyate /
MPur, 109, 18.1 yudhiṣṭhira uvāca /
MPur, 109, 20.1 mārkaṇḍeya uvāca /
MPur, 109, 20.2 śṛṇu rājan mahābāho yathoktakaraṇaṃ mahīm /
MPur, 110, 1.1 mārkaṇḍeya uvāca /
MPur, 111, 1.1 yudhiṣṭhira uvāca /
MPur, 111, 2.1 mārkaṇḍeya uvāca /
MPur, 111, 6.1 yudhiṣṭhira uvāca /
MPur, 111, 7.1 mārkaṇḍeya uvāca /
MPur, 112, 1.1 nandikeśvara uvāca /
MPur, 112, 4.2 tataḥ svastīti coktvā tu kṣaṇādāśramamāgamat //
MPur, 112, 7.1 vāsudeva uvāca /
MPur, 112, 18.1 nandikeśvara uvāca /
MPur, 112, 18.2 ityuktvā sa mahābhāgo mārkaṇḍeyo mahātapāḥ /
MPur, 112, 19.2 yathoktenātha vidhinā parāṃ nirvṛtimāgamat //
MPur, 112, 21.1 sūta uvāca /
MPur, 112, 21.2 evamuktvātha nandīśastatraivāntaradhīyata /
MPur, 113, 1.1 ṛṣaya ūcuḥ /
MPur, 113, 3.2 tvaduktametatsakalaṃ śrotumicchāmahe vayam //
MPur, 113, 4.1 sūta uvāca /
MPur, 113, 4.3 na śakyante krameṇeha vaktuṃ vai sakalaṃ jagat //
MPur, 113, 7.1 sapta varṣāṇi vakṣyāmi jambūdvīpaṃ yathāvidham /
MPur, 113, 18.2 teṣāmantaraviṣkambho navasāhasramucyate //
MPur, 113, 22.1 jambūdvīpasya vistārasteṣāmāyāma ucyate /
MPur, 113, 29.2 hemakūṭācca niṣadhaṃ harivarṣaṃ taducyate //
MPur, 113, 36.2 dvātriṃśattvevamapyuktaḥ parvato gandhamādanaḥ //
MPur, 113, 38.1 nānāvarṇaḥ sa pārśveṣu pūrvānte śveta ucyate /
MPur, 113, 51.3 dvātriṃśacca sahasrāṇi tatrāpi śatamucyate //
MPur, 113, 56.1 sūta uvāca /
MPur, 113, 56.2 ityuktavānṛṣīnbrahmā varṣāṇi ca nisargataḥ /
MPur, 113, 58.1 ṛṣaya ūcuḥ /
MPur, 113, 59.2 evamuktastu ṛṣibhistebhyastvākhyātavānpunaḥ //
MPur, 113, 60.1 sūta uvāca /
MPur, 113, 60.2 śṛṇudhvaṃ yāni varṣāṇi pūrvoktāni ca vai mayā /
MPur, 113, 78.1 sūta uvāca /
MPur, 114, 1.1 ṛṣaya ūcuḥ /
MPur, 114, 5.1 sūta uvāca /
MPur, 114, 5.3 bharaṇātprajanāccaiva manurbharata ucyate //
MPur, 114, 16.2 svarāḍasau smṛto lokaḥ punarvakṣyāmi vistarāt //
MPur, 114, 57.3 teṣāṃ nisargaṃ vakṣyāmi upariṣṭācca kṛtsnaśaḥ //
MPur, 114, 58.1 matsya uvāca /
MPur, 114, 58.3 śuśrūṣavastamūcuste prakāmaṃ laumaharṣaṇim //
MPur, 114, 59.1 ṛṣaya ūcuḥ /
MPur, 114, 61.2 uvāca ṛṣibhirdṛṣṭaṃ purāṇābhimataṃ tathā //
MPur, 114, 62.1 sūta uvāca /
MPur, 114, 84.2 daityānāṃ dānavānāṃ ca śvetaḥ parvata ucyate //
MPur, 114, 85.2 ityetāni mayoktāni navavarṣāṇi bhārate //
MPur, 115, 1.1 manur uvāca /
MPur, 115, 6.1 matsya uvāca /
MPur, 115, 9.1 ṛṣaya ūcuḥ /
MPur, 115, 10.1 sūta uvāca /
MPur, 116, 1.1 sūta uvāca /
MPur, 117, 1.1 sūta uvāca /
MPur, 118, 1.1 sūta uvāca /
MPur, 119, 1.1 sūta uvāca /
MPur, 120, 29.1 tvayaiva pītau tau nūnamityuktā ramaṇena sā /
MPur, 120, 36.1 tamūcurnṛpatiṃ gatvā gandharvāpsarasāṃ gaṇāḥ /
MPur, 120, 38.1 rājovāca /
MPur, 120, 39.1 evamastvityathoktastaiḥ sa tu rājā purūravāḥ /
MPur, 121, 1.1 sūta uvāca /
MPur, 122, 1.1 sūta uvāca /
MPur, 122, 1.2 śākadvīpasya vakṣyāmi yathāvadiha niścayam /
MPur, 122, 7.2 śākadvīpe tu vakṣyāmi sapta divyānmahācalān //
MPur, 122, 8.1 devarṣigandharvayutaḥ prathamo merurucyate /
MPur, 122, 11.1 nārado nāma caivokto durgaśailo mahācitaḥ /
MPur, 122, 15.1 sa vai somaka ityukto devairyatrāmṛtaṃ purā /
MPur, 122, 18.2 saiveha keśavetyukto yato vāyuḥ pravāti ca //
MPur, 122, 19.1 teṣāṃ varṣāṇi vakṣyāmi parvatānāṃ dvijottamāḥ /
MPur, 122, 24.2 tadevāsitam ityuktaṃ varṣaṃ somakasaṃjñitam //
MPur, 122, 25.3 tadeva dhavamityuktaṃ varṣaṃ vibhrājasaṃjñitam //
MPur, 122, 49.1 atha tṛtīyaṃ vakṣyāmi kuśadvīpaṃ ca kṛtsnaśaḥ /
MPur, 122, 52.2 vidrumoccaya ityuktaḥ sa eva ca mahīdharaḥ //
MPur, 122, 54.1 hemaparvata ityuktaḥ sa eva ca mahīdharaḥ /
MPur, 122, 57.1 puṣpavānnāma saivoktaḥ parvataḥ sumahācitaḥ /
MPur, 122, 64.2 teṣāṃ varṣāṇi vakṣyāmi saptaiva tu vibhāgaśaḥ //
MPur, 122, 72.2 caturthī hlādinītyuktā candrabhā iti ca smṛtā //
MPur, 122, 80.1 tasmindvīpe nagāḥ śreṣṭhā devano girirucyate /
MPur, 122, 84.1 varṣāṇi tasya vakṣyāmi nāmatastu nibodhata /
MPur, 122, 85.1 manonugātpare coṣṇāstṛtīyo'pi sa ucyate /
MPur, 122, 90.2 na śakyo vistarādvaktumapi varṣaśatairapi //
MPur, 123, 1.1 sūta uvāca /
MPur, 123, 6.1 saumanaṃ prathamaṃ varṣaṃ dhātakīkhaṇḍamucyate /
MPur, 123, 10.2 dakṣiṇārdhaṃ tu dvīpasya dhātakīkhaṇḍamucyate //
MPur, 123, 36.2 śākadvīpe tu vai śākaḥ parvatastena cocyate //
MPur, 123, 38.2 gomedake tu gomedaḥ parvatastena cocyate //
MPur, 123, 47.1 prakāśaścāprakāśaśca lokālokaḥ sa ucyate /
MPur, 123, 59.2 yāvadetāni tattvāni tāvadutpattirucyate //
MPur, 124, 1.1 sūta uvāca /
MPur, 124, 8.2 ataḥ pṛthivyā vakṣyāmi pramāṇaṃ yojanaiḥ punaḥ //
MPur, 124, 10.1 tadvakṣyāmi prasaṃkhyāya sāmprataṃ cābhimānibhiḥ /
MPur, 124, 11.2 tasmādvai sāmpratairdevairvakṣyāmi vasudhātalam //
MPur, 124, 16.1 tathā śatasahasrāṇām ekonāśītir ucyate /
MPur, 124, 38.1 praṇāśaṃ gacchate yatra teṣāmastaḥ sa ucyate /
MPur, 124, 56.1 tisrastu vīthayo hyetā uttaro mārga ucyate /
MPur, 124, 58.1 etāstu vīthayas tisro madhyamo mārga ucyate /
MPur, 124, 59.1 jyeṣṭhā viśākhā maitraṃ ca mṛgavīthī tathocyate /
MPur, 124, 60.2 kāṣṭhayorantaraṃ caitadvakṣyate yojanaiḥ punaḥ //
MPur, 124, 63.1 te vakṣyāmi prasaṃkhyāya yojanaistu nibodhata /
MPur, 124, 90.2 aparāhṇavyatītāccakālaḥ sāyaṃ sa ucyate //
MPur, 124, 93.2 ālokāntaḥ smṛto loko lokāccāloka ucyate //
MPur, 125, 2.1 ṛṣaya ūcuḥ /
MPur, 125, 4.1 sūta uvāca /
MPur, 125, 39.1 śatayojanasāhasro vistārāyāma ucyate /
MPur, 126, 1.1 sūta uvāca /
MPur, 127, 1.1 sūta uvāca /
MPur, 127, 1.2 tārāgrahāṇāṃ vakṣyāmi svarbhānostu rathaṃ punaḥ /
MPur, 128, 1.1 ṛṣaya ūcuḥ /
MPur, 128, 2.1 sūta uvāca /
MPur, 128, 6.2 pācako yastu loke'sminpārthivaḥ so'gnirucyate //
MPur, 128, 37.1 bahvarthaścanda ityeṣa pradhāno dhāturucyate /
MPur, 128, 51.2 sthānānyetāni coktāni sthāninyaścaiva devatāḥ //
MPur, 129, 1.1 ṛṣaya ūcuḥ /
MPur, 129, 3.1 sūta uvāca /
MPur, 129, 14.1 uvāca harṣapūrṇākṣo harṣapūrṇamukhastadā /
MPur, 129, 15.1 vriyatām īpsitaṃ yacca sābhilāṣaṃ taducyatām /
MPur, 129, 15.2 ityevamucyamānāstu pratipannaṃ pitāmaham //
MPur, 129, 21.2 viśvakarmā itīvoktaḥ sa tadā viśvakarmaṇā //
MPur, 129, 22.1 uvāca prahasanvākyaṃ mayaṃ daityagaṇādhipam /
MPur, 129, 25.2 evamastviti cāpyuktvā mayaṃ devaḥ pitāmahaḥ //
MPur, 130, 1.1 sūta uvāca /
MPur, 131, 1.1 sūta uvāca /
MPur, 131, 24.2 mayo māyāvijanaka ityuvāca sa dānavān //
MPur, 132, 1.1 sūta uvāca /
MPur, 132, 4.2 nemurūcuśca sahitāḥ pañcāsyaṃ caturānanam //
MPur, 132, 10.1 ityevaṃ tridaśairuktaḥ padmayoniḥ pitāmahaḥ /
MPur, 132, 11.2 tasyānta eṣa samprāpto yaḥ purokto mayā surāḥ //
MPur, 132, 21.1 devā ūcuḥ /
MPur, 133, 1.1 sūta uvāca /
MPur, 133, 1.3 prajāpatimuvācedaṃ devānāṃ kva bhayaṃ mahat //
MPur, 133, 5.1 evamuktāstu devena premṇā sabrahmakāḥ surāḥ /
MPur, 133, 13.1 trinetra evamuktastu devaiḥ śakrapurogamaiḥ /
MPur, 133, 13.2 uvāca devāndeveśo varado vṛṣavāhanaḥ //
MPur, 133, 16.1 digvāsasā tathoktāste sapitāmahakāḥ surāḥ /
MPur, 133, 16.2 tathetyuktvā mahādevaṃ cakruste rathamuttamam //
MPur, 133, 46.1 muhurdṛṣṭvā rathaṃ sādhu sādhvityuktvā muhurmuhuḥ /
MPur, 133, 46.2 uvāca sendrānamarānamarādhipatiḥ svayam //
MPur, 133, 48.1 ityuktvā devadevena devā viddhā iveṣubhiḥ /
MPur, 133, 51.2 ahaṃ sārathirityuktvā jagrāhāśvāṃstato'grajaḥ //
MPur, 133, 53.2 sadṛśaḥ sūta ityuktvā cāruroha rathaṃ haraḥ //
MPur, 134, 1.1 sūta uvāca /
MPur, 134, 16.0 ityukto nāradastena mayenāmayavarjitaḥ //
MPur, 134, 17.1 nārada uvāca /
MPur, 134, 31.1 iti danutanayānmayastathoktvā suragaṇavāraṇavāraṇe vacāṃsi /
MPur, 135, 1.1 sūta uvāca /
MPur, 135, 13.1 ityukto vai bhagavatā rudreṇeha sureśvaraḥ /
MPur, 135, 32.2 ityevaṃ paruṣāṇyuktvā dānavāḥ pārṣadarṣabhān //
MPur, 136, 1.1 sūta uvāca /
MPur, 137, 1.1 sūta uvāca /
MPur, 137, 4.2 uvāca daityo daityānāṃ paramādhipatirmayaḥ //
MPur, 137, 22.1 ityuktvā sa mayo daityo daityānāmadhipastadā /
MPur, 137, 24.2 pitāmahamuvācedaṃ vedavādaviśāradam //
MPur, 137, 31.2 tridaśagaṇapatirhyuvāca śakraṃ tripuragataṃ sahasā nirīkṣya śatrum //
MPur, 138, 1.1 sūta uvāca /
MPur, 138, 4.1 haraḥ prāpta itīvoktvā balinaste mahāsurāḥ /
MPur, 139, 1.1 sūta uvāca /
MPur, 139, 1.3 uvāca dānavān bhūyo bhūyaḥ sa tu bhayāvṛtān //
MPur, 139, 9.2 muhuḥ siṃharutaṃ kṛtvā mayamūcuryamopamāḥ //
MPur, 140, 1.1 sūta uvāca /
MPur, 140, 19.2 uvāca yudhi śailādiṃ dānavo'mbudhiniḥsvanaḥ //
MPur, 140, 21.2 uvāca praharaṃstatra vākyālaṃkārakovidaḥ //
MPur, 140, 37.2 sādhu sādhviti coktvā te pūjayanta umāpatim //
MPur, 140, 49.2 uvāca nandinaṃ bhaktaḥ sa mayo 'dya vinaṅkṣyati //
MPur, 140, 61.1 uvāca śatapattrākṣī sāsrākṣīva kṛtāñjaliḥ /
MPur, 140, 63.2 hutāśanasamīpasthā ityuvāca hutāśanam //
MPur, 140, 79.1 ṛṣaya ūcuḥ /
MPur, 140, 80.1 sūta uvāca /
MPur, 141, 1.1 ṛṣaya ūcuḥ /
MPur, 141, 2.1 sūta uvāca /
MPur, 141, 2.3 sūryaputrāya covāca yathā tanme nibodhata //
MPur, 141, 3.1 matsya uvāca /
MPur, 141, 33.2 sāyāhne anumatyāśca dvau lavau kāla ucyate /
MPur, 141, 43.2 anyonyaṃ candrasūryau tu darśanāddarśa ucyate //
MPur, 141, 49.1 kuheti kokilenoktaṃ yasmātkālātsamāpyate /
MPur, 141, 56.2 tasmātsomasya viproktaḥ pañcadaśyāṃ mayā kṣayaḥ //
MPur, 141, 64.1 prajāvatāṃ prasiddhaiṣā uktā śrāddhakṛtāṃ ca vai /
MPur, 142, 1.1 ṛṣaya ūcuḥ /
MPur, 142, 2.1 sūta uvāca /
MPur, 142, 2.3 etaccaturyugaṃ tvevaṃ tadvakṣyāmi nibodhata /
MPur, 142, 3.2 tenāpīha prasaṃkhyāya vakṣyāmi tu caturyugam /
MPur, 142, 7.1 triṃśadye mānuṣā māsāḥ pitryo māsaḥ sa ucyate /
MPur, 142, 24.3 aṣṭāviṃśatsahasrāṇi kṛtaṃ yugamathocyate //
MPur, 142, 29.2 kṛtatretādiyuktā sā manorantaramucyate //
MPur, 142, 34.1 catvāriṃśatsahasrāṇi manorantaramucyate /
MPur, 142, 35.2 krameṇa parivṛttā sā manorantaramucyate //
MPur, 142, 38.2 yugapatsamavetau dvau dvidhā vaktuṃ na śakyate //
MPur, 142, 39.1 kramāgataṃ mayāpyetattubhyaṃ noktaṃ yugadvayam /
MPur, 142, 40.1 noktaṃ tretāyuge śeṣaṃ tadvakṣyāmi nibodhata /
MPur, 142, 40.1 noktaṃ tretāyuge śeṣaṃ tadvakṣyāmi nibodhata /
MPur, 142, 58.1 satyaṃ japastapo dānaṃ pūrvadharmo ya ucyate /
MPur, 142, 62.1 nyagrodhau tu smṛtau bāhū vyāmo nyagrodha ucyate /
MPur, 143, 1.1 ṛṣaya ūcuḥ /
MPur, 143, 5.1 sūta uvāca /
MPur, 143, 13.2 nāyaṃ dharmo hyadharmo'yaṃ na hiṃsā dharma ucyate /
MPur, 143, 15.3 ukto na pratijagrāha mānamohasamanvitaḥ //
MPur, 143, 16.2 jaṅgamaiḥ sthāvaraiḥ kena yaṣṭavyamiti cocyate //
MPur, 143, 18.1 ṛṣaya ūcuḥ /
MPur, 143, 19.1 sūta uvāca /
MPur, 143, 19.3 vedaśāstramanusmṛtya yajñatattvamuvāca ha //
MPur, 143, 20.1 yathopanītairyaṣṭavyamiti hovāca pārthivaḥ /
MPur, 143, 22.2 tatpramāṇaṃ mayā coktaṃ tasmācchamitum arhatha //
MPur, 143, 25.1 ityuktamātro nṛpatiḥ praviveśa rasātalam /
MPur, 143, 27.1 tasmānna vācyo hyekena bahujñenāpi saṃśayaḥ /
MPur, 143, 28.1 tasmānna niścayādvaktuṃ dharmaḥ śakyo hi kenacit /
MPur, 143, 29.1 tasmānna hiṃsā yajñe syādyaduktamṛṣibhiḥ purā /
MPur, 144, 1.1 sūta uvāca /
MPur, 144, 51.1 gotreṇa vai candramaso nāmnā pramatirucyate /
MPur, 144, 91.2 ete yugasvabhāvāstu mayoktāstu samāsataḥ //
MPur, 144, 103.1 krameṇa parivṛttāstā manorantaramucyate /
MPur, 144, 108.2 manvantarāṇi yānyasminkalpe vakṣyāmi tāni ca //
MPur, 145, 1.1 sūta uvāca /
MPur, 145, 2.1 vistareṇānupūrvyācca sthitiṃ vakṣye yuge yuge /
MPur, 145, 15.2 buddhyātiśayasaṃyukto devānāṃ kāya ucyate //
MPur, 145, 16.1 tathā nātiśayaścaiva mānuṣaḥ kāya ucyate /
MPur, 145, 22.2 śrautasmārto hi yo dharmo jñānadharmaḥ sa ucyate //
MPur, 145, 23.2 kāraṇātsādhanāccaiva gṛhasthaḥ sādhurucyate //
MPur, 145, 27.1 dharmeti dhāraṇe dhāturmahattve caiva ucyate /
MPur, 145, 33.2 evaṃ vai dvividho dharmaḥ śiṣṭācāraḥ sa ucyate //
MPur, 145, 40.1 vijñeyaḥ śravaṇācchrautaḥ smaraṇātsmārta ucyate /
MPur, 145, 43.2 ṛtvijāṃ dakṣiṇāyāśca saṃyogo yajña ucyate //
MPur, 145, 53.2 kuśalākuśalābhyāṃ tu prahāṇaṃ nyāsa ucyate //
MPur, 145, 54.2 cetanācetanaṃ jñātvā jñāne jñānī sa ucyate //
MPur, 145, 63.2 ṛṣīṇāṃ yādṛśatvaṃ hi tadvakṣyāmīha lakṣaṇam //
MPur, 145, 64.2 tathā ṛṣīṇāṃ vakṣyāmi ārṣasyeha samudbhavam //
MPur, 145, 76.1 mahātmanaḥ śarīrasya caitanyātsiddhirucyate /
MPur, 145, 77.1 pure śayanātpuruṣo jñānātkṣetrajña ucyate /
MPur, 145, 88.1 bhūtātmā cendriyātmā ca teṣāṃ tajjñānamucyate /
MPur, 146, 1.1 ṛṣaya ūcuḥ /
MPur, 146, 3.1 sūta uvāca /
MPur, 146, 4.2 uvāca bhagavānprīto brahmasūnurmahāmatim //
MPur, 146, 5.1 matsya uvāca /
MPur, 146, 6.2 bhītāṃśca tridaśāndṛṣṭvā brahmā teṣāmuvāca ha //
MPur, 146, 11.2 evaṃ śrutvā tato vākyaṃ tam ūcur ṛṣisattamāḥ //
MPur, 146, 12.1 ṛṣaya ūcuḥ /
MPur, 146, 15.1 sūta uvāca /
MPur, 146, 27.2 varṣāṇāṃ lapsyase putramityuktā sā tathākarot //
MPur, 146, 29.2 uvāca śakraṃ suprītā varadā tapasi sthitā //
MPur, 146, 30.1 ditiruvāca /
MPur, 146, 31.2 ityuktvā nidrayāviṣṭā caraṇākrāntamūrdhajā //
MPur, 146, 34.2 vibudhyovāca mā śakra ghātayethāḥ prajāṃ mama //
MPur, 146, 35.2 uvāca vākyaṃ saṃtrasto māturvai vadaneritam //
MPur, 146, 36.1 śakra uvāca /
MPur, 146, 38.1 ityuktā sā tadā devī saivamastvityabhāṣata /
MPur, 146, 38.2 punaśca devī bhartāramuvācāsitalocanā //
MPur, 146, 40.1 ityuktaḥ sa tathovāca tāṃ patnīmatiduḥkhitām /
MPur, 146, 40.1 ityuktaḥ sa tathovāca tāṃ patnīmatiduḥkhitām /
MPur, 146, 44.2 uvāca mātaraṃ bhaktyā mātaḥ kiṃ karavāṇyaham //
MPur, 146, 45.1 tamuvāca tato hṛṣṭā ditirdaityādhipaṃ ca sā /
MPur, 146, 46.2 bāḍhamityeva tāmuktvā jagāma tridivaṃ balī //
MPur, 146, 49.1 dṛṣṭvā tu tāvuvācedaṃ brahmā kaśyapa eva ca /
MPur, 146, 55.1 tvatprasādena bhagavannityuktvā virarāma saḥ /
MPur, 146, 56.1 brahmovāca /
MPur, 146, 57.1 ityuktvā padmajaḥ kanyāṃ sasarjāyatalocanām /
MPur, 146, 69.2 uvāca tāṃ varārohāṃ varāṅgīṃ bhīrucetanaḥ //
MPur, 146, 72.1 brahmovāca /
MPur, 146, 72.3 evamuktastadotthāya daityendraratapasāṃ nidhiḥ /
MPur, 146, 72.4 uvāca prāñjalirvākyaṃ sarvalokapitāmaham //
MPur, 146, 73.1 vajrāṅga uvāca /
MPur, 146, 77.1 vajrāṅga uvāca /
MPur, 147, 1.1 varāṅgyuvāca /
MPur, 147, 3.1 evamuktaḥ sa daityendraḥ kopavyākulalocanaḥ /
MPur, 147, 5.2 uvāca tasmai bhagavānprabhurmadhurayā girā //
MPur, 147, 6.1 brahmovāca /
MPur, 147, 10.1 vajrāṅga uvāca /
MPur, 147, 11.1 sā mayoktā tu tanvaṅgī dūyamānena cetasā /
MPur, 147, 12.1 ityuktā sā mayā deva provāca skhalitākṣaram /
MPur, 147, 12.2 vākyaṃ covāca tanvaṅgī bhītā sā hetusaṃhitam //
MPur, 147, 13.1 varāṅgyuvāca /
MPur, 147, 15.1 evamuktastu saṃkṣubdhastasyāḥ putrārthamudyataḥ /
MPur, 147, 16.2 uvāca daityarājānaṃ prasannaścaturānanaḥ //
MPur, 147, 17.1 brahmovāca /
MPur, 147, 18.2 ityukto daityanāthastu praṇipatya pitāmaham //
MPur, 147, 29.2 uvāca dānavaśreṣṭhānyuktiyuktamidaṃ vacaḥ //
MPur, 148, 1.1 tāraka uvāca /
MPur, 148, 7.1 sādhu sādhvityavocaṃste tatra daityāḥ savismayāḥ /
MPur, 148, 15.3 uvāca tārakaṃ devo girā madhurayā yutaḥ //
MPur, 148, 16.1 brahmovāca /
MPur, 148, 17.1 ityuktastārako daityaḥ praṇamyātmabhuvaṃ vibhum /
MPur, 148, 17.2 uvāca prāñjalirbhūtvā praṇataḥ pṛthuvikramaḥ //
MPur, 148, 18.1 tāraka uvāca /
MPur, 148, 21.2 tamuvāca tato daityaṃ viriñciḥ suranāyakaḥ //
MPur, 148, 32.1 tāraka uvāca /
MPur, 148, 62.2 bṛhaspatimuvācedaṃ vākyaṃ kāle mahābhujaḥ //
MPur, 148, 63.1 indra uvāca /
MPur, 148, 64.2 ityuvāca mahābhāgo bṛhaspatirudāradhīḥ //
MPur, 148, 74.1 evamuktaḥ sahasrākṣa evamevetyuvāca tam /
MPur, 148, 74.1 evamuktaḥ sahasrākṣa evamevetyuvāca tam /
MPur, 148, 75.1 indra uvāca /
MPur, 148, 79.2 ityuktāḥ samanahyanta devānāṃ ye pradhānataḥ //
MPur, 149, 1.1 sūta uvāca /
MPur, 150, 1.1 sūta uvāca /
MPur, 150, 13.2 uvāca prājño vākyaṃ tu yathā snigdhena bhāṣitam //
MPur, 150, 151.3 uvācāruṇamudbhrāntaḥ kopāllokaikalocanaḥ //
MPur, 150, 152.1 divākara uvāca /
MPur, 150, 153.2 ityuktaścodayāmāsa rathaṃ garuḍapūrvajaḥ //
MPur, 150, 161.2 nemidaityastu tāndṛṣṭvā kālanemimuvāca ha //
MPur, 150, 221.1 ityuktvā dānavāḥ sarve parivārya samantataḥ /
MPur, 150, 241.1 smitapūrvamuvācedaṃ vākyaṃ cakrāyudhaḥ prabhuḥ /
MPur, 151, 1.1 sūta uvāca /
MPur, 151, 9.2 gurūktānyupadiṣṭāni sacchiṣyasya śrutāviva //
MPur, 152, 6.2 uvāca ca garutmantaṃ tasminsutumule raṇe //
MPur, 152, 8.2 ityukto garuḍastena viṣṇunā prabhaviṣṇunā //
MPur, 152, 24.1 yoṣidvadhyaḥ purokto'si sākṣātkamalayoninā /
MPur, 152, 31.2 tato'sya kiṃcic calitasya dhairyāduvāca śaṅkhāmbujaśārṅgapāṇiḥ //
MPur, 153, 1.1 sūta uvāca /
MPur, 153, 3.1 uvāca cainaṃ madhuraṃ protsāhaparibṛṃhakam /
MPur, 153, 9.2 evamuktastato viṣṇurvyavardhata mahābhujaḥ //
MPur, 153, 10.2 athovāca sahasrākṣaṃ kālakṣamam adhokṣajaḥ //
MPur, 153, 123.2 tato hariruvācedaṃ vajrāyudhamudāradhīḥ //
MPur, 153, 148.1 tadavasthānharirdṛṣṭvā devāñchakramuvāca ha /
MPur, 154, 1.1 sūta uvāca /
MPur, 154, 2.1 uvācānāvilaṃ vākyamalpākṣaraparisphuṭam /
MPur, 154, 7.1 devā ūcuḥ /
MPur, 154, 12.2 dṛṣṭvā mūrtiṃ sthūlasūkṣmāṃ cakāra devairbhāvāḥ kāraṇaiḥ kaiściduktāḥ //
MPur, 154, 18.1 brahmovāca /
MPur, 154, 27.1 evamuktāḥ surāstena brahmaṇā brahmamūrtinā /
MPur, 154, 46.1 ityuktaḥ svātmabhūrdevaḥ surairdaityaviceṣṭitam /
MPur, 154, 46.2 surānuvāca bhagavāṃstataḥ smitamukhāmbujaḥ //
MPur, 154, 47.1 brahmovāca /
MPur, 154, 51.1 yaccāhamuktavānyasyā hyuttānakaratā sadā /
MPur, 154, 55.1 ityuktāstridaśāstena sākṣātkamalajanmanā /
MPur, 154, 57.2 tāṃ vivikte samālokya brahmovāca vibhāvarīm //
MPur, 154, 58.1 brahmovāca /
MPur, 154, 85.1 ityuktā tu niśā devī tathetyuktvā kṛtāñjaliḥ /
MPur, 154, 85.1 ityuktā tu niśā devī tathetyuktvā kṛtāñjaliḥ /
MPur, 154, 116.1 indra uvāca /
MPur, 154, 125.1 nārada uvāca /
MPur, 154, 131.1 ityuktavati devarṣau nārade sādaraṃ girā /
MPur, 154, 136.2 ehi vatseti cāpyuktā ṛṣiṇā snigdhayā girā //
MPur, 154, 137.2 uvāca mātā tāṃ devīmabhivandaya putrike //
MPur, 154, 138.2 ityuktā tu tato mātrā vastrāntapihitānanā //
MPur, 154, 139.1 kiṃcitkampitamūrdhā tu vākyaṃ novāca kiṃcana /
MPur, 154, 139.2 tataḥ punaruvācedaṃ vākyaṃ mātā sutāṃ tadā //
MPur, 154, 141.1 ityuktā tu tato vegāduddhṛtya caraṇau tadā /
MPur, 154, 148.1 himavānuvāca /
MPur, 154, 157.1 śāstreṣūktamasaṃdigdhaṃ bahuvāraṃ mahāphalam /
MPur, 154, 160.1 tvaṃ coktavānsutāyā me śarīre doṣasaṃgraham /
MPur, 154, 161.1 ayuktamatha vaktavyam aprāpyamapi sāṃpratam /
MPur, 154, 163.2 ihāmutra sukhāyoktaṃ satpatiprāptisaṃjñitam //
MPur, 154, 166.2 daivataṃ paramaṃ nāryāḥ patiruktaḥ sadaiva hi //
MPur, 154, 167.1 tvayā coktaṃ hi devarṣe na jāto'syāḥ patiḥ kila /
MPur, 154, 170.1 seyam uttānahasteti tvayoktā munipuṃgava /
MPur, 154, 171.2 svachāyayāsyāścaraṇau tvayoktau vyabhicāriṇau //
MPur, 154, 175.1 ityuktvā virataḥ śailo mahāduḥkhavicāraṇāt /
MPur, 154, 175.3 smitapūrvamuvācedaṃ nārado devacoditaḥ //
MPur, 154, 176.1 nārada uvāca /
MPur, 154, 177.2 samāhito mahāśaila mayoktasya vicāraṇe //
MPur, 154, 178.1 na jāto'syāḥ patirdevyā yanmayoktaṃ himācala /
MPur, 154, 182.2 naśyate deha evātra nātmano nāśa ucyate //
MPur, 154, 185.1 yaduktaṃ ca mayā devī lakṣaṇairvarjitā tava /
MPur, 154, 188.2 yathāhamuktavānasyā hyuttānakaratāṃ sadā //
MPur, 154, 195.1 sūta uvāca /
MPur, 154, 196.2 uvāca so'pi saṃhṛṣṭo nāradaṃ tu himācalaḥ //
MPur, 154, 197.1 himavānuvāca /
MPur, 154, 202.2 ityuktavati śailendre sa tadā harṣanirbhare //
MPur, 154, 204.1 ityuktvā nāradaḥ śīghraṃ jagāma tridivaṃ prati /
MPur, 154, 206.1 nārada uvāca /
MPur, 154, 207.1 ityukto devarājastu muninā kāryadarśinā /
MPur, 154, 209.1 śakra uvāca /
MPur, 154, 211.1 ityukto madanastena śakreṇa svārthasiddhaye /
MPur, 154, 212.1 kāma uvāca /
MPur, 154, 216.2 śrutvaitadvacanaṃ śakrastamuvācāmarairyutaḥ //
MPur, 154, 217.1 śakra uvāca /
MPur, 154, 218.1 ityuktaḥ prayayau kāmaḥ sakhāyaṃ madhumāśritaḥ /
MPur, 154, 259.1 ratiruvāca /
MPur, 154, 270.1 sūta uvāca /
MPur, 154, 270.3 tutoṣa doṣākarakhaṇḍadhārī uvāca caināṃ madhuraṃ nirīkṣya //
MPur, 154, 271.1 śaṃkara uvāca /
MPur, 154, 272.1 ityuktā śirasāvandya giriśaṃ kāmavallabhā /
MPur, 154, 279.1 himavānuvāca /
MPur, 154, 280.1 sā tasya vacanaṃ śrutvā uvāca madhunā saha /
MPur, 154, 281.1 ratiruvāca /
MPur, 154, 286.1 ityuktastu tadā ratyā śailaḥ saṃbhramabhīṣitaḥ /
MPur, 154, 287.2 lajjamānā sakhimukhair uvāca pitaraṃ girim //
MPur, 154, 288.1 śailaduhitovāca /
MPur, 154, 292.1 ityuktaḥ śailarājastu duhitrā snehaviklavaḥ /
MPur, 154, 292.2 uvāca vācā śailendraḥ snehagadgadavarṇayā //
MPur, 154, 293.1 himavānuvāca /
MPur, 154, 296.1 ityuktā tu yadā naiva guhāyābhyeti śailajā /
MPur, 154, 297.2 umeti capale putri tvayoktā tanayā tataḥ //
MPur, 154, 300.1 sūta uvāca /
MPur, 154, 313.2 tathetyuktvā tu śailendraṃ siddhasaṃghātasevitam //
MPur, 154, 314.1 ūcurāgatya munayastāmatho madhurākṣaram /
MPur, 154, 315.1 tānuvāca tato devī salajjā gauravānmunīn /
MPur, 154, 317.2 ityuktvā sā tataścakre kṛtāsanaparigrahān //
MPur, 154, 318.2 uvācādityasaṃkāśānmunīnsapta satī śanaiḥ //
MPur, 154, 328.1 ityuktā munayaste tu sthiratāṃ manasastataḥ /
MPur, 154, 329.1 munaya ūcuḥ /
MPur, 154, 341.1 sūta uvāca /
MPur, 154, 341.2 ityuktā sā tu kupitā munivaryeṣu śailajā /
MPur, 154, 341.3 uvāca koparaktākṣī sphuradbhirdaśanacchadaiḥ //
MPur, 154, 342.1 devyuvāca /
MPur, 154, 359.2 sāpi karmaṇa evoktā preraṇā vivaśātmanām //
MPur, 154, 365.2 jīvito na mriyatyagre tasmātso'mara ucyate //
MPur, 154, 372.2 ūcuśca paramaprītāḥ śailajāṃ madhuraṃ vacaḥ //
MPur, 154, 373.1 ṛṣaya ūcuḥ /
MPur, 154, 378.2 ityuktvā pūjitā yātā munayo girikanyayā //
MPur, 154, 383.1 ūcurmadhurabhāṣiṇyā vācā te vāgmināṃ varāḥ /
MPur, 154, 385.2 ityukto munibhiḥ so'tha gauravāttānuvāca saḥ //
MPur, 154, 385.2 ityukto munibhiḥ so'tha gauravāttānuvāca saḥ //
MPur, 154, 387.1 ityuktā munayastasthuste tatkālapratīkṣiṇaḥ /
MPur, 154, 389.2 uvāca vīrako devaṃ praṇāmaikasamāśrayaḥ //
MPur, 154, 391.1 ityukto dhūrjaṭistena vīrakeṇa mahātmanā /
MPur, 154, 396.1 munaya ūcuḥ /
MPur, 154, 406.1 śarva uvāca /
MPur, 154, 409.1 ityuktā munayo jagmustvaritāstu himācalam /
MPur, 154, 409.3 ūcurmunivarāḥ prītāḥ svalpavarṇaṃ tvarānvitāḥ //
MPur, 154, 410.1 munaya ūcuḥ /
MPur, 154, 412.1 ityuktastaistadā śailo harṣāviṣṭo'vadanmunīn /
MPur, 154, 412.2 asamartho 'bhavadvaktumuttaraṃ prārthayañchivam //
MPur, 154, 414.1 menovāca /
MPur, 154, 417.1 ityuktā munayaste tu priyayā himabhūbhṛtaḥ /
MPur, 154, 417.2 ūcuḥ punarudārārthaṃ nārīcittaprasādakam //
MPur, 154, 418.1 munaya ūcuḥ /
MPur, 154, 421.1 ityuktvā giriṇā sārdhaṃ te yayuryatra śailajā /
MPur, 154, 425.1 ityuktā tapasaḥ satyaṃ phalamastīti cintya sā /
MPur, 154, 437.1 uvāca cāpi vacanaṃ putraṃ janaya śaṃkara /
MPur, 154, 450.1 tatastāścoditā devamūcuḥ prahasitānanāḥ /
MPur, 154, 459.2 ajātijāḥ kimiti na ṣaḍjamadhyamapṛthusvaraṃ bahutaramatra vakṣyate //
MPur, 154, 472.2 kāciduvāca kalaṃ gatamānā kātaratāṃ sakhi mā kuru mūḍhe //
MPur, 154, 474.2 kāpi kṛtavyavadhānam adṛṣṭvā yuktivaśādgiriśo hyayamūce //
MPur, 154, 475.1 eṣa sa yatra sahasramakhādyā nākasadāmadhipāḥ svayamuktaiḥ /
MPur, 154, 477.2 sapraṇayaṃ karaghaṭṭitavaktraḥ kiṃciduvāca mitaṃ śrutimūle //
MPur, 154, 478.2 śaṃkarasaṃśrayaṇād girijāyājanmaphalaṃ paramaṃ tviti cocuḥ //
MPur, 154, 504.2 putretyuvāca te devī putretyūce ca jāhnavī //
MPur, 154, 504.2 putretyuvāca te devī putretyūce ca jāhnavī //
MPur, 154, 510.3 ityuktā harṣapūrṇāṅgī provācomā śubhāṃ giram //
MPur, 154, 513.1 ityuktāstu tato viprā bṛhaspatipurogamāḥ /
MPur, 154, 524.1 uvāca devīṃ naitatte dṛṣṭapūrvaṃ suvismite /
MPur, 154, 529.2 ityuktā tu tato devī tyaktvā tadvismayākulā //
MPur, 154, 537.1 devyuvāca /
MPur, 154, 538.1 śaṃkara uvāca /
MPur, 154, 541.2 na hyeṣāṃ vai anantatvādguṇānvaktuṃ hi śakyate //
MPur, 154, 542.1 devyuvāca /
MPur, 154, 546.1 devyuvāca /
MPur, 154, 547.1 śiva uvāca /
MPur, 154, 548.1 ityuktā preṣayāmāsa vijayāṃ harṣaṇotsukā /
MPur, 154, 549.2 vijayovāca gaṇapaṃ gaṇamadhye pravartitā //
MPur, 154, 550.1 vijayovāca /
MPur, 154, 551.1 ityuktastyaktapāṣāṇaśakalo mārjitānanaḥ /
MPur, 154, 553.2 girijovāca sasnehaṃ girā madhuravarṇayā //
MPur, 154, 554.1 umovāca /
MPur, 154, 558.0 evamādāya covāca kṛtvā srajaṃ mūrdhni gorocanāpatrabhaṅgojjvalam //
MPur, 154, 571.0 mā vṛthā lokapālānugacittatā evam evaitad ityūcurasmai tadā devatāḥ //
MPur, 154, 588.3 tamuvāca tato devaḥ krīḍākelikalāyutam //
MPur, 155, 1.1 śarva uvāca /
MPur, 155, 3.1 ityuktā girijā tena muktakaṇṭhā pinākinā /
MPur, 155, 3.2 uvāca koparaktākṣī bhrukuṭīkuṭilānanā //
MPur, 155, 4.1 devyuvāca /
MPur, 155, 10.2 uvācāviṣṭasaṃbhrāntipraṇayonmiśrayā girā //
MPur, 155, 11.1 śarva uvāca /
MPur, 155, 20.1 ityuktā sā punaḥ prāha giriśaṃ śailajā tadā /
MPur, 155, 21.1 umovāca /
MPur, 155, 23.1 tathā bahu kimuktena alaṃ vācā śrameṇa te /
MPur, 155, 24.1 sūta uvāca /
MPur, 155, 24.2 ityuktvā mandirāttasmānnirjagāma himādrijā //
MPur, 155, 28.2 uvāca vīrakaṃ mātā śokaṃ putraka mā kṛthāḥ //
MPur, 155, 29.2 yuktaṃ te putra vakṣyāmi yena kāryeṇa tacchṛṇu //
MPur, 155, 30.1 kṛṣṇetyuktvā hareṇāhaṃ ninditā cāpyaninditā /
MPur, 156, 1.1 sūta uvāca /
MPur, 156, 2.2 kva putri gacchasītyuccairāliṅgyovāca devatā //
MPur, 156, 3.2 punaścovāca girijā devatāṃ mātṛsaṃmatām //
MPur, 156, 4.1 umovāca /
MPur, 156, 6.2 pinākinaḥ praviṣṭāyāṃ vaktavyaṃ me tvayānaghe //
MPur, 156, 7.2 ityuktā sā tathetyuktvā jagāma svagiriṃ śubham //
MPur, 156, 7.2 ityuktā sā tathetyuktvā jagāma svagiriṃ śubham //
MPur, 156, 17.1 brahmovāca /
MPur, 156, 18.1 ityukto daityasiṃhastu provācāmbujasaṃbhavam /
MPur, 156, 19.2 ityuktastu tadovāca tuṣṭaḥ kamalasaṃbhavaḥ //
MPur, 156, 19.2 ityuktastu tadovāca tuṣṭaḥ kamalasaṃbhavaḥ //
MPur, 156, 21.1 ityukto'maratāṃ mene daityasūnur mahābalaḥ /
MPur, 156, 31.1 ityukto dānavendrastu tadābhāṣatsmayañchanaiḥ /
MPur, 156, 32.1 devyuvāca /
MPur, 156, 33.1 ityuktaḥ śaṃkaraḥ śaṅkāṃ kāṃcitprāpyāvadhārayat /
MPur, 157, 1.1 devyuvāca /
MPur, 157, 7.0 āgamyovāca deveśo girijāṃ spaṣṭayā girā //
MPur, 157, 8.1 brahmovāca /
MPur, 157, 9.1 tacchrutvovāca girijā gurorgauratvagarbhitam /
MPur, 157, 10.1 devyuvāca /
MPur, 157, 19.1 ityuktā kauśikī devī vindhyaśailaṃ jagāma ha /
MPur, 157, 21.1 tāmuvāca sa kopena rūpāttu vyabhicāriṇīm /
MPur, 158, 1.1 vīraka uvāca /
MPur, 158, 1.2 evamuktvā girisutā mātā me snehavatsalā /
MPur, 158, 2.1 ityuktā tu tadā devī cintayāmāsa cetasā /
MPur, 158, 5.1 saṃcintyaivamuvācedaṃ vīrakaṃ prati śailajā /
MPur, 158, 6.1 devyuvāca /
MPur, 158, 10.1 sūta uvāca /
MPur, 158, 10.3 uvācoditapūrṇendudyutiṃ ca himaśailajām //
MPur, 158, 11.1 vīraka uvāca /
MPur, 158, 20.2 sūta uvāca /
MPur, 158, 30.2 nibhṛtaḥ krīḍatītyuktā yayuste ca yathāgatam //
MPur, 158, 33.2 tamuvāca mahādevaḥ kiṃcitkopasamanvitaḥ //
MPur, 158, 34.1 śarva uvāca /
MPur, 158, 35.2 ityuktaḥ prāñjalirvahnir apibadvīryamāhitam //
MPur, 158, 42.1 harṣāduvāca paśyāmi padmapatre sthitaṃ payaḥ /
MPur, 158, 42.2 tatastā ūcurakhilaṃ kṛttikā himaśailajām //
MPur, 158, 43.1 kṛttikā ūcuḥ /
MPur, 158, 44.1 ityuktovāca girijā kathaṃ madgātrasaṃbhavaḥ /
MPur, 158, 44.1 ityuktovāca girijā kathaṃ madgātrasaṃbhavaḥ /
MPur, 158, 45.1 tatastāṃ kṛttikā ūcurvidhāsyāmo'sya vai vayam /
MPur, 158, 46.1 uktā vai śailajā prāha bhavatvevamaninditāḥ /
MPur, 159, 1.1 sūta uvāca /
MPur, 159, 13.1 devā ūcuḥ /
MPur, 159, 18.2 evaṃ tadā ṣaḍvadanastu sendrānuvāca tuṣṭaśca guhastatastān /
MPur, 159, 19.1 kumāra uvāca /
MPur, 159, 20.1 ityuktāstu surāstena procuḥ praṇatamaulayaḥ /
MPur, 159, 22.1 evamuktastathetyuktvā sarvāmarapadānugaḥ /
MPur, 159, 22.1 evamuktastathetyuktvā sarvāmarapadānugaḥ /
MPur, 159, 25.1 dūta uvāca /
MPur, 159, 27.2 uvāca dūtaṃ duṣṭātmā naṣṭaprāyavibhūtikaḥ //
MPur, 159, 28.1 tāraka uvāca /
MPur, 159, 29.1 evamukte gate dūte cintayāmāsa dānavaḥ /
MPur, 159, 29.2 nālabdhasaṃśrayaḥ śakro vaktumevaṃ hi cārhati //
MPur, 160, 1.1 sūta uvāca /
MPur, 160, 25.1 ityuktvā ca tataḥ śaktiṃ mumoca ditijaṃ prati /
MPur, 160, 30.1 devā ūcuḥ /
MPur, 161, 1.1 ṛṣaya ūcuḥ /
MPur, 161, 2.1 sūta uvāca /
MPur, 161, 11.1 hiraṇyakaśipuruvāca /
MPur, 161, 16.1 brahmovāca /
MPur, 161, 17.1 evamuktvā sa bhagavāñjagāmākāśa eva hi /
MPur, 161, 30.1 devā ūcuḥ /
MPur, 161, 32.1 viṣṇuruvāca /
MPur, 161, 34.1 evamuktvā tu bhagavānvisṛjya tridaśeśvarān /
MPur, 162, 1.1 sūta uvāca /
MPur, 162, 4.1 prahlāda uvāca /
MPur, 162, 14.2 uvāca dānavānsarvāngaṇāṃśca sa gaṇādhipaḥ //
MPur, 163, 1.1 sūta uvāca /
MPur, 163, 98.1 devā ūcuḥ /
MPur, 163, 104.1 evamuktvā tu bhagavānsarvalokapitāmahaḥ /
MPur, 164, 1.1 ṛṣaya ūcuḥ /
MPur, 164, 3.1 sūta uvāca /
MPur, 164, 4.1 manuruvāca /
MPur, 164, 13.2 vaktumarhasi dharmiṣṭha yaśo nārāyaṇātmakam //
MPur, 164, 14.0 śraddhayā copaviṣṭānāṃ bhagavanvaktumarhasi //
MPur, 164, 15.1 matsya uvāca /
MPur, 164, 24.2 ucyate vividhairdevaiḥ sa evāyaṃ na tatparam //
MPur, 164, 26.2 yo vaktā yacca vaktavyaṃ yaccāhaṃ tadbravīmi vaḥ //
MPur, 165, 1.1 matsya uvāca /
MPur, 165, 6.1 trīṇi varṣasahasrāṇi tretāyugamihocyate /
MPur, 165, 10.2 tasya tāvacchatī saṃdhyā dviguṇā yugamucyate //
MPur, 165, 19.2 evaṃ sahasraparyantaṃ tadaharbrāhmamucyate //
MPur, 166, 1.1 matsya uvāca /
MPur, 167, 1.1 matsya uvāca /
MPur, 167, 38.1 mārkaṇḍeya uvāca /
MPur, 167, 40.2 mārkaṇḍeyeti māmuktvā mṛtyumīkṣitumarhati //
MPur, 167, 41.1 sūta uvāca /
MPur, 167, 42.1 śrībhagavān uvāca /
MPur, 167, 44.2 uktavānahamātmasthaṃ maharṣim amitaujasam //
MPur, 167, 48.1 mārkaṇḍeya uvāca /
MPur, 167, 50.1 śrībhagavānuvāca /
MPur, 168, 1.1 matsya uvāca /
MPur, 168, 11.2 bahujanmā hi viśvātmā brahmaṇo havirucyate //
MPur, 169, 1.1 matsya uvāca /
MPur, 170, 1.1 matsya uvāca /
MPur, 170, 9.1 tatastāvūcatustatra brahmāṇamasurottamau /
MPur, 170, 13.1 brahmovāca /
MPur, 170, 13.2 eka ityucyate lokairavicintyaḥ sahasradṛk /
MPur, 170, 14.1 madhukaiṭabhāvūcatuḥ /
MPur, 170, 18.1 brahmovāca /
MPur, 170, 27.1 śrībhagavānuvāca /
MPur, 170, 28.1 madhukaiṭabhāvūcatuḥ /
MPur, 170, 29.1 śrībhagavānuvāca /
MPur, 171, 1.1 matsya uvāca /
MPur, 171, 5.1 tau prāptāvūcatustatra brahmāṇamamitaujasam /
MPur, 171, 9.1 sotpannamātro brahmāṇamuktavānmānasaḥ sutaḥ /
MPur, 171, 10.1 brahmovāca /
MPur, 171, 12.1 śrībhagavānuvāca /
MPur, 171, 18.2 evaṃ putrāstrayo'pyeta uktāḥ śaṃbhormahātmanaḥ //
MPur, 172, 1.1 matsya uvāca /
MPur, 172, 44.1 uvāca devatāḥ sarvāḥ sapratijñamidaṃ vacaḥ /
MPur, 173, 1.1 matsya uvāca /
MPur, 174, 1.1 matsya uvāca /
MPur, 175, 1.1 matsya uvāca /
MPur, 175, 44.2 na dārayogo bījaṃ vā vratamuktaṃ tapasvinām //
MPur, 175, 51.1 utpannamātraścovāca pitaraṃ kṣīṇayā girā /
MPur, 175, 53.2 uvāca vāryatāṃ putro jagataśca dayāṃ kuru //
MPur, 175, 55.1 ūrva uvāca /
MPur, 175, 58.1 brahmovāca /
MPur, 175, 64.2 uccaiḥ praṇatasarvāṅgo vākyametaduvāca ha //
MPur, 175, 68.1 aurva uvāca /
MPur, 176, 1.1 matsya uvāca /
MPur, 176, 11.1 soma uvāca /
MPur, 176, 13.1 ityuktvā tārakādhīśaḥ sajaleśaḥ śivodakaiḥ /
Meghadūta
Megh, Pūrvameghaḥ, 17.1 tvām āsārapraśamitavanopaplavaṃ sādhu mūrdhnā vakṣyaty adhvaśramaparigataṃ sānumān āmrakūṭaḥ /
Megh, Pūrvameghaḥ, 20.1 adhvaklāntaṃ pratimukhagataṃ sānumānāmrakūṭas tuṅgena tvāṃ jalada śirasā vakṣyati ślāghamānaḥ /
Megh, Pūrvameghaḥ, 56.2 vakṣyasy adhvaśramavinayena tasya śṛṅge niṣaṇṇaḥ śobhāṃ śubhrāṃ trinayanavṛṣotkhātapaṅkopameyam //
Megh, Uttarameghaḥ, 34.2 vācālaṃ māṃ na khalu subhagaṃmanyabhāvaḥ karoti pratyakṣaṃ te nikhilam acirād bhrātar uktaṃ mayā yat //
Megh, Uttarameghaḥ, 38.2 vidyudgarbhaḥ stimitanayanāṃ tvatsanāthe gavākṣe vaktuṃ dhīraḥ stanitavacanair māninīṃ prakramethāḥ //
Narasiṃhapurāṇa
NarasiṃPur, 1, 15.1 bharadvāja uvāca /
NarasiṃPur, 1, 25.1 sūta uvāca /
NarasiṃPur, 1, 27.2 yasya prasādād vakṣyāmi vāsudevakathām imām //
NarasiṃPur, 1, 28.2 viṣṇuprasādena vinā vaktuṃ kenāpi śakyate //
NarasiṃPur, 1, 32.2 yathaiva devaḥ sṛjati tathā vakṣyāmi tacchṛṇu //
NarasiṃPur, 1, 35.2 vaṃśānucaritaṃ caiva vakṣyāmyanusamāsataḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 40, 8.1 smṛtihetūnām ayaugapadyād yugapad asmaraṇam ity uktam //
NyāBh zu NyāSū, 3, 2, 41, 4.1 abhyāsas tu samāne viṣaye jñānānām abhyāvṛttiḥ abhyāsajanitaḥ saṃskāra ātmaguṇo 'bhyāsaśabdenocyate sa ca smṛtihetuḥ samāna iti //
NyāBh zu NyāSū, 3, 2, 72, 4.1 tasmān nāyaṃ dṛṣṭānto na pratyakṣaṃ na cānumānaṃ kiṃcid ucyata iti //
Nāradasmṛti
NāSmṛ, 1, 1, 12.1 sāmādyupāyasādhyatvāc catuḥsādhana ucyate /
NāSmṛ, 1, 1, 19.1 vākpāruṣyaṃ tathaivoktaṃ daṇḍapāruṣyam eva ca /
NāSmṛ, 1, 1, 33.2 arthaśāstroktam utsṛjya dharmaśāstroktam ācaret //
NāSmṛ, 1, 1, 33.2 arthaśāstroktam utsṛjya dharmaśāstroktam ācaret //
NāSmṛ, 1, 1, 41.1 vaktavye 'rthe na tiṣṭhantam utkrāmantaṃ ca tadvacaḥ /
NāSmṛ, 1, 1, 51.2 uktvā vaco vibruvaṃś ca hīyamānasya lakṣaṇam //
NāSmṛ, 1, 1, 55.2 yat tu pramādān nocyeta tad bhūtam api hīyate //
NāSmṛ, 1, 2, 35.2 pāduketi rājoktaṃ tad ākrāman vadham arhati //
NāSmṛ, 1, 2, 44.1 vyavahāramukhaṃ caitat pūrvam uktaṃ svayaṃbhuvā /
NāSmṛ, 1, 3, 1.1 niyuktena tu vaktavyam apakṣapatitaṃ vacaḥ //
NāSmṛ, 1, 3, 9.1 sabhā vā na praveṣṭavyā vaktavyaṃ vā samañjasam /
NāSmṛ, 2, 1, 52.2 vaiśyavṛttis tataś coktā na jaghanyā kathaṃcana //
NāSmṛ, 2, 1, 71.2 kāle 'tipanne pūrvokte vyavahāro na sidhyati //
NāSmṛ, 2, 1, 129.2 kṛtaḥ pañcavidhas teṣāṃ ṣaḍvidho 'kṛta ucyate //
NāSmṛ, 2, 1, 143.2 sūcīty uktaḥ sa śāstreṣu na sa sākṣitvam arhati //
NāSmṛ, 2, 1, 150.1 siddhir uktāṣṭamād varṣāt smāritasyeha sākṣiṇaḥ /
NāSmṛ, 2, 1, 197.2 uktvānṛtaṃ mahāghoraṃ narakaṃ pratipatsyate //
NāSmṛ, 2, 1, 212.2 yatra vipratipattiḥ syāt sākṣyaṃ tad asad ucyate //
NāSmṛ, 2, 1, 214.2 arthaṃ cāpahnuyād vādī tatroktas trividho vidhiḥ //
NāSmṛ, 2, 1, 215.2 tṛtīyaḥ śapathaś coktas tair evaṃ sādhayet kramāt //
NāSmṛ, 2, 3, 13.2 mithyoktvā ca parīmāṇaṃ dāpyo 'ṣṭaguṇam atyayam //
NāSmṛ, 2, 4, 10.1 apātre pātram ity ukte kārye cādharmasaṃhite /
NāSmṛ, 2, 5, 1.2 aśuśrūṣābhyupetyaitad vivādapadam ucyate //
NāSmṛ, 2, 5, 4.2 jātikarmakṛtas tūkto viśeṣo vṛttir eva ca //
NāSmṛ, 2, 5, 5.2 aśubhaṃ dāsakarmoktaṃ śubhaṃ karmakṛtāṃ smṛtam //
NāSmṛ, 2, 5, 39.1 adhanās traya evoktā bhāryā dāsas tathā sutaḥ /
NāSmṛ, 2, 5, 41.2 adāsa iti coktvā triḥ prāṅmukhaṃ tam athotsṛjet //
NāSmṛ, 2, 5, 42.1 tataḥprabhṛti vaktavyaḥ svāmyanugrahapālitaḥ /
NāSmṛ, 2, 6, 1.1 bhṛtānāṃ vetanasyokto dānādānavidhikramaḥ /
NāSmṛ, 2, 8, 1.2 vikrīyāsaṃpradānaṃ tad vivādapadam ucyate //
NāSmṛ, 2, 8, 2.2 krayavikrayadharmeṣu sarvaṃ tat paṇyam ucyate //
NāSmṛ, 2, 9, 1.2 krītvānuśaya ity etad vivādapadam ucyate //
NāSmṛ, 2, 10, 1.1 pāṣaṇḍanaigamādīnāṃ sthitiḥ samaya ucyate /
NāSmṛ, 2, 12, 1.2 strīpuṃsayoganāmaitad vivādapadam ucyate //
NāSmṛ, 2, 12, 11.2 cikitsyaś cācikitsyaś ca teṣām ukto vidhiḥ kramāt //
NāSmṛ, 2, 12, 30.2 dharmārthakāmasaṃyuktaṃ vācyaṃ tatrānṛtaṃ bhavet //
NāSmṛ, 2, 12, 40.2 saha dharmaṃ carety uktvā prājāpatyo vidhīyate //
NāSmṛ, 2, 12, 41.1 vastragomithune dattvā vivāhas tv ārṣa ucyate /
NāSmṛ, 2, 12, 43.1 prasahya haraṇād ukto vivāho rākṣasas tathā /
NāSmṛ, 2, 12, 46.2 punarbhūḥ prathamā soktā punaḥ saṃskāram arhati //
NāSmṛ, 2, 12, 69.1 svajātyatikrame puṃsāṃ uktam uttamasāhasam /
NāSmṛ, 2, 12, 74.1 āsām anyatamāṃ gatvā gurutalpaga ucyate /
NāSmṛ, 2, 12, 87.1 pūrvoktenaiva vidhinā snātāṃ puṃsavane śuciḥ /
NāSmṛ, 2, 13, 47.2 putraś ca duhitā coktau pituḥ saṃtānakārakau //
NāSmṛ, 2, 14, 1.2 tat sāhasam iti proktaṃ saho balam ihocyate //
NāSmṛ, 2, 14, 2.2 uttamaṃ ceti śāstreṣu tasyoktaṃ lakṣaṇaṃ pṛthak //
NāSmṛ, 2, 14, 5.2 prāṇoparodhi yac cānyad uktam uttamasāhasam //
NāSmṛ, 2, 14, 7.2 tadaṅgaccheda ity ukto daṇḍa uttamasāhase //
NāSmṛ, 2, 14, 11.1 tasyaiva bhedaḥ steyaṃ syād viśeṣas tatra cocyate /
NāSmṛ, 2, 14, 20.1 sāhaseṣu ya evoktas triṣu daṇḍo manīṣibhiḥ /
NāSmṛ, 2, 15/16, 1.2 yad vacaḥ pratikūlārthaṃ vākpāruṣyaṃ tad ucyate //
NāSmṛ, 2, 15/16, 4.2 bhasmādibhiś copaghāto daṇḍapāruṣyam ucyate //
NāSmṛ, 2, 15/16, 7.1 vidhiḥ pañcavidhas tūkta etayor ubhayor api /
NāSmṛ, 2, 15/16, 22.1 patitaṃ patitety uktvā cauraṃ caureti vā punaḥ /
NāSmṛ, 2, 18, 7.1 aśāstrokteṣu cānyeṣu pāpayukteṣu karmasu /
NāSmṛ, 2, 18, 27.2 prajānāṃ darśanaṃ yāti soma ity ucyate tadā //
NāSmṛ, 2, 20, 6.2 uktāny etāni divyāni dūṣitānāṃ viśodhane //
NāSmṛ, 2, 20, 38.1 yathoktena vidhānena viprān spṛṣṭvānumoditaḥ /
NāSmṛ, 2, 20, 46.1 yathoktena prakāreṇa pañca divyāni dharmavit /
Nāṭyaśāstra
NāṭŚ, 1, 5.2 sarvametadyathātattvaṃ bhagavanvaktumarhasi //
NāṭŚ, 1, 11.1 mahendrapramukhairdevairuktaḥ kila pitāmahaḥ /
NāṭŚ, 1, 13.1 evamastviti tānuktvā devarājaṃ visṛjya ca /
NāṭŚ, 1, 19.1 utpādya nāṭyavedaṃ tu brahmovāca sureśvaram /
NāṭŚ, 1, 67.2 kasmātprayogavaiṣamyamityuktvā dhyānamāviśat //
NāṭŚ, 1, 79.1 tataśca viśvakarmāṇaṃ brahmovāca prayatnataḥ /
NāṭŚ, 1, 98.2 etānyevādhidaivāni bhaviṣyantītyuvāca saḥ //
NāṭŚ, 1, 99.1 etasminnantare devaiḥ sarvairuktaḥ pitāmahaḥ /
NāṭŚ, 1, 101.1 devānāṃ vacanaṃ śrutvā brahmā vighnānuvāca ha /
NāṭŚ, 1, 127.1 evamuktvā tu bhagavāndruhiṇaḥ saha daivataiḥ /
NāṭŚ, 2, 3.2 tasmāttasyaiva tāvattvaṃ lakṣaṇaṃ vaktumarhasi //
NāṭŚ, 2, 17.1 aṇavo 'ṣṭau rajaḥ proktaṃ tānyaṣṭau vāla ucyate /
NāṭŚ, 2, 18.2 aṅgulāni tathā hastaścaturviṃśatirucyate //
NāṭŚ, 2, 19.2 anenaiva pramāṇena vakṣyāmyeṣāṃ vinirṇayam //
NāṭŚ, 2, 34.1 chinnāyāṃ tu caturbhāge prayokturnāśa ucyate /
NāṭŚ, 2, 54.2 pūrvoktabrāhmaṇastambhe śuklamālyānulepane //
NāṭŚ, 2, 60.2 avṛṣṭiruktā calane valane mṛtyuto bhayam //
NāṭŚ, 2, 90.1 punareva hi vakṣyāmi caturaśrasya lakṣaṇam /
NāṭŚ, 2, 91.2 yo vidhiḥ pūrvamuktastu lakṣaṇaṃ maṅgalāni ca //
NāṭŚ, 3, 46.2 punarmantravidhānena balikarma ca vakṣyate //
NāṭŚ, 3, 88.1 evamuktvā tato vākyaṃ nṛpatairbhūtaye budhaḥ /
NāṭŚ, 4, 2.1 tato 'smyukto bhagavatā yojayāmṛtamanthanam /
NāṭŚ, 4, 6.2 samabhyarcya śivaṃ paścāduvācedaṃ pitāmahaḥ //
NāṭŚ, 4, 29.1 aṅgahāreṣu vakṣyāmi karaṇeṣu ca vai dvijāḥ /
NāṭŚ, 4, 34.1 eteṣāmeva vakṣyāmi hastapādavikalpanam /
NāṭŚ, 4, 55.1 gaṅgāvataraṇaṃ caivetyuktamaṣṭādhikaṃ śatam /
NāṭŚ, 4, 56.2 gatipracāre vakṣyāmi yuddhacārīvikalpanam //
NāṭŚ, 4, 59.1 uraḥpṛṣṭhodaropetaṃ vakṣyamāṇaṃ nibodhata /
NāṭŚ, 4, 64.1 ūrū ca valitau yasmin valitorukamucyate /
NāṭŚ, 4, 78.1 svastikau hastapādābhyāṃ taddikṣvastikamucyate /
NāṭŚ, 4, 104.1 recitā ca kaṭiryatra kaṭibhrāntaṃ taducyate /
NāṭŚ, 4, 121.1 prayogavaśagau hastau ḍolāpādaṃ taducyate /
NāṭŚ, 4, 124.1 prayogavaśagau hastau pārśvakrāntaṃ taducyate /
NāṭŚ, 4, 125.1 tilake ca karaḥ sthāpyas tannistambhitamucyate /
NāṭŚ, 4, 126.1 sarvato maṇḍalāviddhaṃ vidyudbhrāntaṃ taducyate /
NāṭŚ, 4, 132.1 dvitīyaścāñcito gaṇḍe gaṇḍasūcī taducyate /
NāṭŚ, 4, 133.1 parivṛttatrikaṃ caiva parivṛttaṃ taducyate /
NāṭŚ, 4, 134.1 muṣṭihastaśca vakṣaḥsthaḥ pārśvajānu taducyate /
NāṭŚ, 4, 139.1 kaṭivakṣaḥsthitau hastau sūcīviddhaṃ taducyate /
NāṭŚ, 4, 140.1 prayogavaśagau hastāvapakrāntaṃ taducyate /
NāṭŚ, 4, 143.1 kṣiprāviddhakaraṃ caiva daṇḍapādaṃ taducyate /
NāṭŚ, 4, 145.1 parivṛttatrikaṃ caiva tatpreṅkholitamucyate /
NāṭŚ, 4, 161.1 karau ca recitau yatra viṣṇukrāntaṃ taducyate /
NāṭŚ, 6, 11.1 alpābhidhānenārtho yaḥ samāsenocyate budhaiḥ /
NāṭŚ, 6, 14.2 vistaraṃ tasya vakṣyāmi saniruktaṃ sakārikam //
NāṭŚ, 6, 16.2 punaśca bhāvānvakṣyāmi sthāyisaṃcārisattvajān //
NāṭŚ, 6, 32.10 ucyate /
NāṭŚ, 6, 64.9 ucyate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 2.1 āha vakṣyati bhagavān pañcārtham //
PABh zu PāśupSūtra, 1, 1, 4.1 atrocyate athātaḥ paśupateḥ pāśupataṃ yogavidhiṃ vyākhyāsyāmaḥ iti //
PABh zu PāśupSūtra, 1, 1, 15.1 tad ucyate arthaprasiddhyartham //
PABh zu PāśupSūtra, 1, 1, 21.1 āha uktaḥ padavigrahaḥ prayojanaṃ ca //
PABh zu PāśupSūtra, 1, 1, 22.1 idaṃ tu vācyam atha śāstrādiḥ kaḥ iti //
PABh zu PāśupSūtra, 1, 1, 23.1 atrocyate athātaḥ paśupater ity eṣa tāvacchāstrādiḥ //
PABh zu PāśupSūtra, 1, 1, 30.1 tathā brāhmaṇagrahaṇāt strīpratiṣedhād indriyajayopadeśāc ca uktaṃ hi /
PABh zu PāśupSūtra, 1, 1, 40.4 atyāśramaprasiddhaṃ liṅgamāsthāya pravacanam uktavān bhasmasnānaśayanānusnānanirmālyaikavāsograhaṇād adhikaraṇaprasiddhyarthaṃ ca svaśāstrokte āyatane śiṣyasambandhārthaṃ śucau deśe bhasmavedyāmuṣitaḥ /
PABh zu PāśupSūtra, 1, 1, 40.4 atyāśramaprasiddhaṃ liṅgamāsthāya pravacanam uktavān bhasmasnānaśayanānusnānanirmālyaikavāsograhaṇād adhikaraṇaprasiddhyarthaṃ ca svaśāstrokte āyatane śiṣyasambandhārthaṃ śucau deśe bhasmavedyāmuṣitaḥ /
PABh zu PāśupSūtra, 1, 1, 40.6 athoktaparigrahādhikāralipsāsu parāpadeśenopadeśe sacchiṣyasādhakapāṭhaprasiddhyarthaṃ kāraṇapadārthādhigamārthaṃ cātmani parāpadeśaṃ kṛtvā bhagavān evoktavān atheti /
PABh zu PāśupSūtra, 1, 1, 40.6 athoktaparigrahādhikāralipsāsu parāpadeśenopadeśe sacchiṣyasādhakapāṭhaprasiddhyarthaṃ kāraṇapadārthādhigamārthaṃ cātmani parāpadeśaṃ kṛtvā bhagavān evoktavān atheti /
PABh zu PāśupSūtra, 1, 1, 40.9 śiṣyeṇodīritaṃ pūrvaṃ praśnam apekṣyoktavān atheti /
PABh zu PāśupSūtra, 1, 1, 40.13 ucyate parīkṣitāya /
PABh zu PāśupSūtra, 1, 1, 40.19 tad ucyate paśupateḥ /
PABh zu PāśupSūtra, 1, 1, 41.5 ucyate anaiśvaryaṃ bandhaḥ /
PABh zu PāśupSūtra, 1, 1, 41.9 tad ucyate paśyanāt pāśanāc ca paśavaḥ /
PABh zu PāśupSūtra, 1, 1, 41.11 tāś ca kalā upariṣṭād vakṣyāmaḥ /
PABh zu PāśupSūtra, 1, 1, 41.14 tad ucyate saṃhṛtānām api punaḥ punaḥ saṃbandhagrahaṇācchāstre /
PABh zu PāśupSūtra, 1, 1, 41.20 ataḥ suṣṭhūktaṃ paśyanāt pāśanāc ca paśavaḥ /
PABh zu PāśupSūtra, 1, 1, 41.21 yasmād uktaṃ sāṃkhyayogena ye muktāḥ sāṃkhyayogeśvarāś ca ye /
PABh zu PāśupSūtra, 1, 1, 43.5 ucyate yadānena tu tat prāptaṃ bhavati /
PABh zu PāśupSūtra, 1, 1, 43.7 ucyate pāśupatam atra paśupatinoktaṃ parigṛhītaṃ paśupatim adhikṛtya cārabhyata iti pāśupatam /
PABh zu PāśupSūtra, 1, 1, 43.7 ucyate pāśupatam atra paśupatinoktaṃ parigṛhītaṃ paśupatim adhikṛtya cārabhyata iti pāśupatam /
PABh zu PāśupSūtra, 1, 1, 49.0 padāt padaṃ sūtrāt sūtraṃ prakaraṇāt prakaraṇam adhyāyād adhyāyam ā bodhād ā parisamāpter iti maryādāvasthasyaiva ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 1, 1, 61.0 tad ucyate bhasmanādyo nindāmadhyo mūḍhāntaś ca vidhiḥ //
PABh zu PāśupSūtra, 1, 2, 8.0 tad ucyate bhasmaneti tṛtīyā karaṇārthe kartuḥ kriyām ādiśati yathā vāśyā takṣaṇaṃ buddhyā pidhānam //
PABh zu PāśupSūtra, 1, 2, 17.0 tad ucyate snāyīta //
PABh zu PāśupSūtra, 1, 3, 2.0 niruktam asya pūrvoktam //
PABh zu PāśupSūtra, 1, 3, 13.0 ucyate tapo'rthaṃ bhūpradeśe śaucārthaṃ viśrāmārthaṃ vā //
PABh zu PāśupSūtra, 1, 6, 14.0 tad ucyate āyatane //
PABh zu PāśupSūtra, 1, 7, 14.0 yathā cānyā vaiśeṣikyaḥ kriyāḥ kartavyāḥ prayojanaṃ ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 1, 8, 26.0 apasavyaṃ ca pradakṣiṇam upariṣṭād vakṣyāmaḥ //
PABh zu PāśupSūtra, 1, 9, 19.0 bhaikṣyānupayogān nirghātānām uktatvāc cety arthaḥ //
PABh zu PāśupSūtra, 1, 9, 28.0 evaṃ dakṣiṇāmūrtir ity ukte asya brāhmaṇasya pūrvaprasiddhā niyamā niyamaiḥ pratiṣidhyante //
PABh zu PāśupSūtra, 1, 9, 36.0 ucyate prasiddhā yamāḥ ahiṃsādaya iti //
PABh zu PāśupSūtra, 1, 9, 49.0 ucyate avasitaprayojanatvān na patanaprasaṅgaḥ //
PABh zu PāśupSūtra, 1, 9, 51.0 uktaṃ hi patati niyamavān yameṣv asakto na tu yamavān niyamālaso 'vasīdet //
PABh zu PāśupSūtra, 1, 9, 55.0 āha kiṃ prasiddhā iti kṛtvā gṛhyante āhosvic chakyam eteṣāṃ yamānāṃ sarvajñoktaśāstrataḥ sadbhāvo vaktum //
PABh zu PāśupSūtra, 1, 9, 55.0 āha kiṃ prasiddhā iti kṛtvā gṛhyante āhosvic chakyam eteṣāṃ yamānāṃ sarvajñoktaśāstrataḥ sadbhāvo vaktum //
PABh zu PāśupSūtra, 1, 9, 56.0 ucyate yady anyatra prasiddhā iti kva //
PABh zu PāśupSūtra, 1, 9, 60.0 yasmāduktaṃ sūtrataḥkṛtam ityatra //
PABh zu PāśupSūtra, 1, 9, 89.0 strīpratiṣedhāt indriyajayopadeśāc ca trayodaśakasya karaṇasyānutsargo brahmacaryamityuktam //
PABh zu PāśupSūtra, 1, 9, 92.0 trayodaśakasya karaṇasyānutsargo brahmacaryamityuktvā jihvopasthayor viśeṣagrahaṇaṃ kiṃprayojanaṃ kriyate //
PABh zu PāśupSūtra, 1, 9, 93.0 ucyate pradhānatvāt //
PABh zu PāśupSūtra, 1, 9, 98.0 ata etaduktaṃ viśeṣeṇa jihvopasthayoriti //
PABh zu PāśupSūtra, 1, 9, 127.0 iha svaśāstroktaṃ bhāṣato'nṛtamapi satyamāpadyate //
PABh zu PāśupSūtra, 1, 9, 130.2 svargamanṛtena gacchati dayārthamuktena sarvabhūtānām /
PABh zu PāśupSūtra, 1, 9, 130.3 satyenāpi na gacchati satāṃ vināśārthamuktena //
PABh zu PāśupSūtra, 1, 9, 133.0 yathā hi teṣāmeva bhūtānāṃ hitamanṛtamapi satyamāpadyate evamihāpyasmākaṃ svaśāstroktaṃ bhāṣatāmanṛtamapi satyamāpadyate //
PABh zu PāśupSūtra, 1, 9, 167.0 aniveditopayogo nāma bhakṣyabhojyalehyapeyacoṣyādīnām anyatamaṃ yatkiṃcid gurave 'niveditam upayuṅkte sa ucyate aniveditopayoga iti //
PABh zu PāśupSūtra, 1, 9, 193.0 ucyate na bhaviṣyati //
PABh zu PāśupSūtra, 1, 9, 215.0 iha coktaṃ vidhiṃ vyākhyāsyāmaḥ iti //
PABh zu PāśupSūtra, 1, 9, 220.0 yadi ceṣṭe vatsyasi yadi ceṣṭe sthāsyasi tataste vakṣyāmaḥ //
PABh zu PāśupSūtra, 1, 9, 242.0 āha yaduktaṃ prasiddhaṃ bhasmanā gātraśaucamiti etadevāyuktam //
PABh zu PāśupSūtra, 1, 9, 245.0 iha purastāduktaṃ prasiddhā yamā ahiṃsādayo bhavanti //
PABh zu PāśupSūtra, 1, 9, 250.0 tatra yaduktaṃ prasiddhaṃ bhasmanā gātraśaucamityetadayuktam //
PABh zu PāśupSūtra, 1, 9, 251.0 ucyate nāyaṃ doṣaḥ //
PABh zu PāśupSūtra, 1, 9, 260.0 tasmād yuktaṃ vaktuṃ prasiddhā yamā ahiṃsādaya iti //
PABh zu PāśupSūtra, 1, 9, 272.1 yasmād anyair apyuktaṃ /
PABh zu PāśupSūtra, 1, 9, 319.0 tasmād yuktamuktaṃ prasiddhā yamā ahiṃsādaya iti //
PABh zu PāśupSūtra, 1, 9, 320.0 ata etaduktaṃmahādevasya dakṣiṇāmūrteḥ iti //
PABh zu PāśupSūtra, 1, 9, 323.0 sā vācyā gṛhasthādivat //
PABh zu PāśupSūtra, 1, 10, 5.3 ucyate jñānākaluṣābhyām /
PABh zu PāśupSūtra, 1, 10, 6.2 ucyate aniyatam yasmād āha //
PABh zu PāśupSūtra, 1, 11, 1.4 tad vācyam ekavāsastvavat /
PABh zu PāśupSūtra, 1, 11, 1.5 tad ucyate niṣparigrahārtham amaṅgalakhyāpanārthaṃ ceti prayojanadvayaṃ draṣṭavyam /
PABh zu PāśupSūtra, 1, 11, 2.2 ucyate dṛṣṭaḥ /
PABh zu PāśupSūtra, 1, 13, 19.0 āha nāvekṣen nābhibhāṣed ity ukte 'tha kim anena sādhakenāndhamūkavad avasthātavyam iti //
PABh zu PāśupSūtra, 1, 14, 3.0 ata etad uktaṃ sarvajñena bhagavatā yady avekṣed yady abhibhāṣed iti //
PABh zu PāśupSūtra, 1, 14, 6.0 tad ucyate upasparśanam //
PABh zu PāśupSūtra, 1, 15, 12.0 tad ucyate sākāṅkṣatvān niṣṭhāśabdasya prāṇāyāmaḥ kartavyaḥ //
PABh zu PāśupSūtra, 1, 16, 23.0 tad ucyate japyam //
PABh zu PāśupSūtra, 1, 17, 8.0 tad ucyate gāyatrī //
PABh zu PāśupSūtra, 1, 17, 18.0 bahurūpasyoktaparigraheṣv ākāreṣu vartata iti bahurūpī //
PABh zu PāśupSūtra, 1, 17, 24.0 tad ucyate akaluṣatvam //
PABh zu PāśupSūtra, 1, 18, 8.0 iha ca purastād uktam //
PABh zu PāśupSūtra, 1, 18, 9.0 nāvekṣen nābhibhāṣed ity ukte arthāpannaṃ dṛṣṭe cābhibhāṣite ca dveṣecchākrodhā utpadyante //
PABh zu PāśupSūtra, 1, 18, 12.0 abhivyakteś cocyate kaluṣito 'haṃ vyāhato 'haṃ malinīkṛto 'ham iti //
PABh zu PāśupSūtra, 1, 18, 26.0 tad ucyate caritavyam //
PABh zu PāśupSūtra, 1, 20, 6.0 tad ucyate yogaḥ pravartate //
PABh zu PāśupSūtra, 1, 22.1, 1.0 atrokteṣu dṛśyaśravyādiṣu ca aśeṣeṣu siddheśvarapaśvādiṣu nirviśeṣavācī sarvaśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 1, 23, 1.0 atrāgantukatvāt sarvajñānaśaktir uktā //
PABh zu PāśupSūtra, 1, 23, 3.0 yasmāt atra manojavavad ity evaṃ prāpte samānopamānatvān manojavitvam ity uktam //
PABh zu PāśupSūtra, 1, 23, 7.0 ucyate yādṛṅ manaso javitvam āśukāritvam īdṛśam asya siddhasya kartṛtve śīghratvam //
PABh zu PāśupSūtra, 1, 25, 11.0 atha matiḥ niratiśaye mokṣe nāsti vaiṣamyaṃ tathāpy atidānādibhiḥ sādhyasādhananiṣṭhāto 'tha viśeṣaḥ ucyate //
PABh zu PāśupSūtra, 1, 30, 11.0 ucyate śaktaḥ //
PABh zu PāśupSūtra, 1, 35, 5.0 idānīṃ tu kāmitvād vikaraṇadharmitvāc ca nāstītyataḥ ajara ityucyate //
PABh zu PāśupSūtra, 1, 36.1, 3.0 atra prāṇādivṛttinirodho mṛtyurityucyate //
PABh zu PāśupSūtra, 1, 38, 5.0 evam adhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum //
PABh zu PāśupSūtra, 1, 39, 8.0 taducyate adharmavyucchittyarthaṃ dharmasya cābhivṛddhyarthaṃ tasya cākuśalebhyo vyāvartanārthaṃ brahmaṇyanavaratapadapaṅktyām upanibandhanārthaṃ cetyarthaḥ //
PABh zu PāśupSūtra, 1, 39, 10.0 atrocyate sadyojātādyam //
PABh zu PāśupSūtra, 1, 39, 13.0 paśupater ityukte saṃdehaḥ //
PABh zu PāśupSūtra, 1, 40, 23.0 tad ucyate prapattavyam //
PABh zu PāśupSūtra, 1, 40, 32.0 tad ucyate pūjāṃ kariṣyaty ātmānaṃ ca dāsyati //
PABh zu PāśupSūtra, 1, 41, 1.0 āha sattvam ādyatvam ajātatvaṃ ca pūrvoktam //
PABh zu PāśupSūtra, 1, 43, 10.0 tad ucyate yasmād āha //
PABh zu PāśupSūtra, 2, 3, 4.0 tad ucyate siddhasādhakapaśūnām //
PABh zu PāśupSūtra, 2, 5, 14.0 taducyate ekottarotkarṣeṇa vyāpyavyāpakabhāvenāvasthitānāṃ tattvādīnāṃ nāparicchedadoṣaḥ sūtratvād vyāpakaṃ maheśvaratattvaṃ vyāpyaṃ puruṣādipañcaviṃśakam //
PABh zu PāśupSūtra, 2, 5, 27.0 āha vṛttyasaṃkaragrahaṇe dṛṣṭāntābhāvād ayuktam taducyate haridrodakavad vyāpyaṃ vyāpakaṃ ca tadyathā haridrodake snigdhatvaśaityādidharmair apāṃ grahaṇaṃ gandhavarṇaghanakṣāratvādibhir haridrāyāḥ //
PABh zu PāśupSūtra, 2, 5, 35.0 taducyate iha yasmād āha śarvasarvebhyaḥ iti vacanād yathāsambhavam //
PABh zu PāśupSūtra, 2, 5, 38.0 ucyate nityaṃ kāryam //
PABh zu PāśupSūtra, 2, 5, 48.0 vṛttilābhaścotpattirityucyate //
PABh zu PāśupSūtra, 2, 5, 55.0 taducyate yatheṣṭam //
PABh zu PāśupSūtra, 2, 6, 15.0 taducyate yasmādāha āṅ iti //
PABh zu PāśupSūtra, 2, 6, 17.0 taducyate utpādyānugrāhyatirobhāvyakalpakatvābhāvakatvenāpariṇāmitvam ātmano muktānāṃ ca punarduḥkhair asaṃyojanam ityeṣā kāraṇamaryādā //
PABh zu PāśupSūtra, 2, 6, 19.0 taducyate utpādyānugrāhyatirobhāvyakālpyavikāryamaryādā //
PABh zu PāśupSūtra, 2, 6, 25.0 tathā coktaṃ varṇitamityarthaḥ //
PABh zu PāśupSūtra, 2, 7, 3.0 upakṣipyottaratra maṅgalaṃ pradakṣiṇaṃ ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 7, 4.0 tasmādubhayaṃ rudre devāśca pitaraśca ityupariṣṭād vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 7, 6.0 maṅgalam ityatrāpi cāmaṅgale vaktavye maṅgalameva tad vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 7, 6.0 maṅgalam ityatrāpi cāmaṅgale vaktavye maṅgalameva tad vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 7, 7.0 tad ucyate atra amaṅgalaṃ nāma nagnatvāpasavyatvasambandho hasitādyaḥ sādhanavargaḥ //
PABh zu PāśupSūtra, 2, 7, 13.0 āha kiṃ nagnatvam apasavyatvaṃ vā sādhanadvayamevocyate //
PABh zu PāśupSūtra, 2, 9, 4.0 taducyate patitvasattvādyatvājātatvotpādakānugrāhakatirobhāvakatvatapāvāvede vāmadevajyeṣṭharudrakāmitvaṃ ca maṅgalāvāptiḥ pradakṣiṇāvāptiśca //
PABh zu PāśupSūtra, 2, 9, 8.0 taducyate ubhayathā yaṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 9, 16.0 tatphaladevanityatā sāyujyam ityuttaratra vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 9, 19.0 dvidhā nirdeśo vācyaḥ //
PABh zu PāśupSūtra, 2, 10, 2.0 ucyate pūrvamasya brāhmaṇasya devayajane pitṛyajane cādhikāro'dhigataḥ //
PABh zu PāśupSūtra, 2, 10, 9.0 iti nirdeśo vācyaḥ //
PABh zu PāśupSūtra, 2, 11, 3.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 2, 11, 13.0 taducyate trividhasyāpi kāryasya rudre hāryadhāryakāryajñāpanārthaṃ kiṃca kālakriyāsvāhāsvadhāmantrānyatvadarśanād devapitṛyajanāpahṛtacittavyāvartanārthatvāc ca //
PABh zu PāśupSūtra, 2, 11, 21.0 iha purastāduktam ubhayathā yaṣṭavyaḥ devavat pitṛvac ca //
PABh zu PāśupSūtra, 2, 11, 22.0 yatra pūrvaṃ devapitṛbhyo vyāvartitayā bhaktyā maheśvaraṃ yajato'navagamāt svātmeśvarasaṃyogaṃ yogaṃ prāpsyasi tatphalaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 11, 23.0 yena ca balenopabṛṃhitasya tatraiva yajane udyogo'bhiniveśaśca bhaviṣyati tad balaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 11, 24.0 tadbalaprāptau copāyaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 12, 3.0 yasmād ucyate yasya yenārthasambandho dūrasthasyāpi tena tadarthotpattiḥ samānā //
PABh zu PāśupSūtra, 2, 12, 9.0 iha purastāduktam akaluṣamateḥ carataḥ tato'sya yogaḥ pravartate //
PABh zu PāśupSūtra, 2, 12, 10.0 atra kaluṣavyatirekeṇa ye 'nye yogavyāghātakarā hetavaḥ tān vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 12, 12.0 tathā caryāntareṇa tapasā yogaprāptiryathā bhavati tad balaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 12, 13.0 tadbalaprāptau copāyaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 12, 18.0 taducyate kāryakaraṇaviśuddhilakṣaṇāḥ tatra kāryaviśuddhis tāvad yadaitad devaśarīraṃ jvalantaṃ bhāsā dīpyantaṃ divi bhuvyantarikṣe ca rukmadaṇḍavad ucchritamātmānaṃ paśyati tadā divi aṇimā laghimā mahimā iti trayaḥ kāryaguṇā bhavanti //
PABh zu PāśupSūtra, 2, 13, 11.0 ucyate ekā cariḥ kriyābahutve'pi bhavati //
PABh zu PāśupSūtra, 2, 13, 17.1 kāryakaraṇaviśuddhilakṣaṇā harṣā ityuktam //
PABh zu PāśupSūtra, 2, 14, 8.0 ucyate yadetat prabhraṣṭasya tapaso vīryaṃ tapobalaṃ tapaḥśaktis tanmāhātmyam //
PABh zu PāśupSūtra, 2, 14, 13.0 labdhur bhaviṣyatītyucyate //
PABh zu PāśupSūtra, 2, 14, 19.0 dānādīnāṃ vā pūrvoktānāṃ viśeṣaṇaṃ kimasti neti //
PABh zu PāśupSūtra, 2, 15, 18.0 ataścetyucyate atiyajanam //
PABh zu PāśupSūtra, 2, 16, 2.0 nāyāntyādhyātmikādhibhautikādhidaivikās teṣāṃ svaśāstroktena krameṇa manasi saṃmatānāṃ matānām anupāyataḥ pratīkāram akurvatāṃ tapo niṣpadyate //
PABh zu PāśupSūtra, 2, 16, 13.0 ucyate abhyudayakaivalyavyatirekeṇa //
PABh zu PāśupSūtra, 2, 18, 8.0 taducyate tadarthameva //
PABh zu PāśupSūtra, 2, 19, 5.0 niruktamasya pūrvoktam //
PABh zu PāśupSūtra, 2, 19, 7.0 dharmānekasaṃśayānyatvāc ca apunarukto'yaṃ caraśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 19, 8.0 āha yadyevaṃ tasmāducyatāṃ harṣāṇāṃ ko doṣo'bhivyajyate //
PABh zu PāśupSūtra, 2, 19, 10.0 taducyate kurute māhātmyam //
PABh zu PāśupSūtra, 2, 20, 15.0 evaṃ parisamāptiṃ kṛtvā yuktaṃ vaktum //
PABh zu PāśupSūtra, 2, 21, 5.1 ucyate atra ya upāyaḥ sukhadaḥ tathā vakṣyāmaḥ yathāvān yatra vyavasthite saṃsāragate kārye sa eva kāraṇaṃ param //
PABh zu PāśupSūtra, 2, 21, 5.1 ucyate atra ya upāyaḥ sukhadaḥ tathā vakṣyāmaḥ yathāvān yatra vyavasthite saṃsāragate kārye sa eva kāraṇaṃ param //
PABh zu PāśupSūtra, 2, 21, 6.0 nanu koryakalavan niradhikāras tathā vakṣyāmo vistaraśaś cāsmin brahmaṇi kāraṇaśaktiṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 21, 6.0 nanu koryakalavan niradhikāras tathā vakṣyāmo vistaraśaś cāsmin brahmaṇi kāraṇaśaktiṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 21, 7.0 śaktiṃ ca jñātvā yathā sādhako'ṣṭabhir namaskārairātmānaṃ dadāti tathā vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 22.1, 3.0 atra vāmatvaṃ devatvaṃ jyeṣṭhatvaṃ rudratvaṃ ca pūrvoktam //
PABh zu PāśupSūtra, 2, 23, 21.0 tatphalabhoktṛtvāt kāryakaraṇayor anāditvād anādir akṛtābhyāgamād ityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ kālāya namaḥ //
PABh zu PāśupSūtra, 2, 23, 26.0 ucyate prabhuḥ kartaiva //
PABh zu PāśupSūtra, 2, 24, 10.0 vikaraṇatvaṃ nāma sthānaśarīrendriyaviṣayādisaṃniveśena vistaravibhāgaviśeṣataśca kāryakaraṇākhyābhiḥ kalābhir dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryādibhiśca kṣetrajñasaṃyojanamityetad bhagavaty abhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ kalavikaraṇāya namaḥ //
PABh zu PāśupSūtra, 2, 24, 15.0 ucyate prabhuḥ //
PABh zu PāśupSūtra, 2, 25, 6.0 ityevaṃ bhagavatyabhyadhikatvaṃ śeṣeṣu puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ balapramathanāya namaḥ //
PABh zu PāśupSūtra, 2, 25, 11.0 taducyate bhūtānām //
PABh zu PāśupSūtra, 2, 26, 4.0 taducyate damanāya //
PABh zu PāśupSūtra, 2, 26, 6.0 devamanuṣyādīnāṃ sthānaśarīrendriyaviṣayādiṣu yā ratiḥ rañjanādhivāsanā tatsarvam antaradṛṣṭyā sarvamīśvarakṛtameva draṣṭavyamityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ sarvabhūtadamanāya namaḥ //
PABh zu PāśupSūtra, 2, 26, 10.0 āha kīdṛśe maheśvare kālanādiśaktirucyate kiṃ sakale niṣkale uta ubhayorapi //
PABh zu PāśupSūtra, 2, 26, 11.0 ucyate ubhayorapi //
PABh zu PāśupSūtra, 2, 27, 2.0 tathā caitādṛśamanasaḥ pratiṣedhādatra kāryakaraṇarahito niṣkalo bhagavān amana ityucyate //
PABh zu PāśupSūtra, 2, 27, 5.0 ityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca nyūnatvaṃ ca jñātvā yuktaṃ vaktuṃ mano'manāya namaḥ //
PABh zu PāśupSūtra, 3, 1.1, 4.0 ṣaḍāśramaliṅgānupalabdhāv anavadhṛtoktaliṅgavad avyaktāḥ kriyāḥ kāryāḥ //
PABh zu PāśupSūtra, 3, 2, 8.0 taducyate avamānaḥ //
PABh zu PāśupSūtra, 3, 4, 2.0 kasmāducyate varṇāśramiṣviti //
PABh zu PāśupSūtra, 3, 4, 3.0 bhūteṣu ityuktaṃ natu devatiryagyonimlecchādiṣu //
PABh zu PāśupSūtra, 3, 4, 12.0 taducyate caritavyam //
PABh zu PāśupSūtra, 3, 6, 10.0 ucyate yasmādāha //
PABh zu PāśupSūtra, 3, 7, 4.0 sā ca sādhakasya phalābhidhānād atidānādiṣvityucyate na pūrvakṛtasukṛtadānavivakṣayā //
PABh zu PāśupSūtra, 3, 8, 4.0 iha coktaṃ pāpamiti //
PABh zu PāśupSūtra, 3, 8, 14.0 taducyate vṛddhirapyasti //
PABh zu PāśupSūtra, 3, 12, 12.0 ucyate pṛthagabhidhāne satyapi hasitagītanṛtyavat saṃdehaḥ //
PABh zu PāśupSūtra, 3, 17, 4.0 itpadam apārthakaṃ punaruktaṃ vyāhataṃ bhāṣitavyamiti //
PABh zu PāśupSūtra, 3, 17, 5.0 tataste vaktāro vadanti asamyagvādī vācyāvācyayor avibhāgajña iti //
PABh zu PāśupSūtra, 3, 17, 9.0 taducyate paribhavādiniṣpattyartham //
PABh zu PāśupSūtra, 3, 19, 7.0 nyāyāt padārthānām adhigatapratyayo lābhamalopāyābhijñaḥ vidvānityucyate //
PABh zu PāśupSūtra, 3, 19, 13.0 evamadhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum //
PABh zu PāśupSūtra, 3, 21, 6.0 ucyate kāraṇatvabahutvenoktasya bhagavato rūpanānātvaṃ vailakṣaṇyāvailakṣaṇyaṃ parimitāparimitatvaṃ cocyate aghorebhyaḥ //
PABh zu PāśupSūtra, 3, 21, 6.0 ucyate kāraṇatvabahutvenoktasya bhagavato rūpanānātvaṃ vailakṣaṇyāvailakṣaṇyaṃ parimitāparimitatvaṃ cocyate aghorebhyaḥ //
PABh zu PāśupSūtra, 3, 21, 6.0 ucyate kāraṇatvabahutvenoktasya bhagavato rūpanānātvaṃ vailakṣaṇyāvailakṣaṇyaṃ parimitāparimitatvaṃ cocyate aghorebhyaḥ //
PABh zu PāśupSūtra, 3, 22, 4.0 ucyate yasmādāha //
PABh zu PāśupSūtra, 3, 25, 3.0 vidyādikāryasya śaraṇāccharva ityucyate //
PABh zu PāśupSūtra, 3, 26, 5.0 taducyate viśiṣṭe parigrahāt //
PABh zu PāśupSūtra, 3, 26, 6.0 taducyate 'tra rudra iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 3, 26, 7.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 4, 1, 7.0 taducyate tapaānantyāya prakāśate ityeṣa pāṭhaḥ //
PABh zu PāśupSūtra, 4, 1, 14.0 ucyate parimitāparimiteṣvartheṣu ānantyaśabdaḥ //
PABh zu PāśupSūtra, 4, 1, 17.0 yasmāduktaṃ na caitāstanavaḥ kevalaṃ mama iti //
PABh zu PāśupSūtra, 4, 1, 27.0 taducyate avyaktapretādyavasthānair liṅgairgopyā ityarthaḥ //
PABh zu PāśupSūtra, 4, 1, 29.0 taducyate vratādīni //
PABh zu PāśupSūtra, 4, 2, 5.0 āha avyaktapretatvādeva gūḍhatvaprāpteḥ punaruktam iti //
PABh zu PāśupSūtra, 4, 2, 6.0 ucyate 'rthānyatvād apunaruktam //
PABh zu PāśupSūtra, 4, 3, 5.0 taducyate jātijñānatapaḥstavasūcanārtham //
PABh zu PāśupSūtra, 4, 3, 11.0 ata etaduktaṃ gūḍhapavitravāṇiriti //
PABh zu PāśupSūtra, 4, 5, 1.0 yasmādasya śrotrendriyavat pidhāyeti samyag jñānaprayoge sarvajñena bhagavatā vidyānugṛhītayā buddhyā pidhānamuktaṃ tasmādatra karaṇākhyā buddhyeti na jñānākhyā //
PABh zu PāśupSūtra, 4, 6, 6.0 tato dvāreṇa praviśya viparītam aviparītaṃ vā yadi kaścid brūyāt ko bhavāniti tato vaktavyaṃ māheśvaro'haṃ kaumāro 'hamiti duratyayaṃ kṛtaṃ ca mamāneneti //
PABh zu PāśupSūtra, 4, 6, 8.0 tataḥ parivarjayati ityevaṃ laukikaparīkṣakāṇāṃ sammohanārtham uktam unmattavad iti //
PABh zu PāśupSūtra, 4, 6, 12.0 ucyate vihartavyam //
PABh zu PāśupSūtra, 4, 7.1, 13.0 taducyate utsṛṣṭam //
PABh zu PāśupSūtra, 4, 7.1, 24.0 ucyate upayoktavyam //
PABh zu PāśupSūtra, 4, 8, 12.1 janā iti varṇāśramiṇāṃ janānām adhikṛtānāṃ grahaṇam uktaṃ hi /
PABh zu PāśupSūtra, 4, 8, 16.0 taducyate taṃ guṇaṃ jñātvā vakṣyāmaḥ //
PABh zu PāśupSūtra, 4, 8, 16.0 taducyate taṃ guṇaṃ jñātvā vakṣyāmaḥ //
PABh zu PāśupSūtra, 4, 8, 17.0 api ca avyaktapretonmattādyaṃ brāhmaṇakarmaviruddhaṃ kramaṃ dṛṣṭvā yāvadayaṃ śiṣyaḥ enamarthaṃ na bravīti tattasya hṛdistham aśaṅkitam upalabhyottaraṃ brūma iti kṛtvā bhagavānidaṃ sūtramuvāca //
PABh zu PāśupSūtra, 4, 9, 19.1 taducyate sarveṣām //
PABh zu PāśupSūtra, 4, 9, 24.0 taducyate uttamaḥ //
PABh zu PāśupSūtra, 4, 9, 28.0 iha coktam uttama iti //
PABh zu PāśupSūtra, 4, 9, 32.0 atra smṛta ityuktaparyāyaḥ maheśvareṇoktaṃ proktaṃ kathitaṃ varṇitamityarthaḥ //
PABh zu PāśupSūtra, 4, 9, 32.0 atra smṛta ityuktaparyāyaḥ maheśvareṇoktaṃ proktaṃ kathitaṃ varṇitamityarthaḥ //
PABh zu PāśupSūtra, 4, 9, 39.0 so 'smatpratyayārtham vācyaḥ //
PABh zu PāśupSūtra, 4, 10, 19.0 ucyate asureṣu //
PABh zu PāśupSūtra, 4, 10, 25.0 ucyate pāśupatam //
PABh zu PāśupSūtra, 4, 10, 26.0 atra paśupatinoktaparigrahādhikāreṣu vartata iti pāśupatam //
PABh zu PāśupSūtra, 4, 12, 10.0 sa teṣāmiṣṭāpūrtam ityukte parāpadeśenāsya vṛttir nirguṇīkṛtā //
PABh zu PāśupSūtra, 4, 14, 1.0 atra nindā pūrvoktā //
PABh zu PāśupSūtra, 4, 14, 7.0 āha nindyamānaś caredityuktvā ādyaṃ vidhānamācarataḥ ko 'rtho niṣpadyate //
PABh zu PāśupSūtra, 4, 15, 4.0 taducyate iha yasmādāha //
PABh zu PāśupSūtra, 4, 19, 4.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 4, 19, 12.0 ucyate na tīrthayātrādidharmavat sarveṣām //
PABh zu PāśupSūtra, 4, 20, 12.0 āṅ iti svaśāstroktamaryādām adhikurute abhividhyarthaṃ ca //
PABh zu PāśupSūtra, 4, 20, 16.0 evam adhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum //
PABh zu PāśupSūtra, 4, 21, 3.0 tad ucyate kāraṇādibhāvenoktasya bhagavata ekatvaṃ sādhako jñātvā tatsādhanam ārabhate //
PABh zu PāśupSūtra, 4, 21, 3.0 tad ucyate kāraṇādibhāvenoktasya bhagavata ekatvaṃ sādhako jñātvā tatsādhanam ārabhate //
PABh zu PāśupSūtra, 4, 23, 1.0 atra mahādevatvaṃ ca pūrvoktam mahādevāyeti caturthī //
PABh zu PāśupSūtra, 4, 23, 10.0 taducyate paraśaktitaḥ //
PABh zu PāśupSūtra, 4, 24, 5.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 4, 24, 11.0 uktaṃ hi rudrasyecchāpūrvako yo yogo jñānakriyāśaktibhyāṃ paśvādiṣu sambhavaḥ taccodanam āhur ācāryāḥ //
PABh zu PāśupSūtra, 5, 1.1, 7.0 āha kim asaṅgitvam evaikamuktaṃ nānyal lakṣaṇam //
PABh zu PāśupSūtra, 5, 1.1, 8.0 ucyate yasmādāha //
PABh zu PāśupSūtra, 5, 2, 5.0 āha kiṃ lakṣaṇadvayamevātra yuktasyocyate //
PABh zu PāśupSūtra, 5, 3, 3.0 tasmin nirvṛtte maheśvare yukto nitya ityucyate //
PABh zu PāśupSūtra, 5, 3, 15.0 āha kiṃ lakṣaṇatrayamevāsya yuktasyocyate //
PABh zu PāśupSūtra, 5, 4, 4.0 āha kiṃ lakṣaṇacatuṣkamevāsya yuktasyocyate //
PABh zu PāśupSūtra, 5, 5, 3.0 sarvabhūtasthite ca maheśvare sthitacittaḥ icchādveṣavinivṛtto 'pravṛttimān maitra ityucyate //
PABh zu PāśupSūtra, 5, 7, 6.0 taducyate siddhatvāt //
PABh zu PāśupSūtra, 5, 7, 27.3 iṅganādravaṇāc caiva tasmād indriyamucyate //
PABh zu PāśupSūtra, 5, 7, 33.0 tasmād uktam indriyāṇām abhijayāditi asaṅgādijanmanimittatvāt pañcamī draṣṭavyā //
PABh zu PāśupSūtra, 5, 7, 35.0 nirabhilapyā muktā ityucyante mukta eva na yukta iti kva siddham //
PABh zu PāśupSūtra, 5, 7, 36.0 taducyate iha yasmādāha //
PABh zu PāśupSūtra, 5, 8, 2.0 rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 5, 8, 17.0 taducyate na jñānena vacanādibhireṣāṃ jayaḥ kartavyaḥ yasmādeṣāṃ jaye bhagavatā vasatyarthavṛttibalakriyālābhāya vasatā ityatas tajjaye vasatyartha eva tāvad ucyate //
PABh zu PāśupSūtra, 5, 8, 17.0 taducyate na jñānena vacanādibhireṣāṃ jayaḥ kartavyaḥ yasmādeṣāṃ jaye bhagavatā vasatyarthavṛttibalakriyālābhāya vasatā ityatas tajjaye vasatyartha eva tāvad ucyate //
PABh zu PāśupSūtra, 5, 9.1, 7.0 āha āvarakatvāviśeṣāc chūnyāgāraguhayor aviśeṣa iti cet taducyate mṛttṛṇakāṣṭhādikṛtam agāraṃ parvataguhādyā guhā //
PABh zu PāśupSūtra, 5, 10, 7.0 taducyate jitendriyatvam //
PABh zu PāśupSūtra, 5, 11, 2.0 indriyāṇi buddhyādīni vāgantāni trayodaśa karaṇāni pūrvoktāni //
PABh zu PāśupSūtra, 5, 12, 4.0 iha purastāduktaṃ vijñānāni cāsya pravartante iti etair guṇair yukta iti ca //
PABh zu PāśupSūtra, 5, 14, 6.0 taducyate pātre //
PABh zu PāśupSūtra, 5, 16, 10.0 taducyate apaḥ pītvā stheyam //
PABh zu PāśupSūtra, 5, 17, 15.0 taducyate upayoktavyam //
PABh zu PāśupSūtra, 5, 17, 22.0 yathāpūrvaṃ grāmādi praviśya bhaikṣyārjanaṃ kṛtvālābhakāle aparyāptikāle vā tadanu paścād apaḥ pītvā stheyamiti kṛtvā bhagavatā etaduktam aśnīyādanupūrvaśa iti //
PABh zu PāśupSūtra, 5, 18, 4.0 taduttaratra vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 19, 9.0 yasmādāha gomṛgayor akuśaladharmapratiṣedhaṃ kuśaladharme ca niyogaṃ siddhaśaktipraśaṃsayā asiddhaśaktipratiṣedhaṃ ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 20, 2.0 ato yogī siddha ityevaṃ prāpte sukhamukhoccāraṇārtham uktaṃ siddhayogī iti //
PABh zu PāśupSūtra, 5, 20, 10.0 taducyate karmaṇā //
PABh zu PāśupSūtra, 5, 20, 11.0 atra karmaṇetyucyate //
PABh zu PāśupSūtra, 5, 20, 16.0 āha aninditena śubhena karmaṇā na saṃyujyata ityucyate āho atha kimaśubhena karmaṇā lipyate neti //
PABh zu PāśupSūtra, 5, 20, 29.0 taducyate dvaṃdvair yogavyāsaṅgakaraiḥ kāmakrodhaśirorogādinimittaiḥ śītādibhiranyairvā //
PABh zu PāśupSūtra, 5, 21, 18.0 taducyate ātmayantritaḥ //
PABh zu PāśupSūtra, 5, 21, 20.0 ātmeti kṣetrajña ucyate //
PABh zu PāśupSūtra, 5, 23, 11.0 ucyate dṛṣṭā //
PABh zu PāśupSūtra, 5, 25, 5.1 kiṃca vedaprāmāṇyāduktam /
PABh zu PāśupSūtra, 5, 25, 7.0 ato hṛdayamātmetyuktam //
PABh zu PāśupSūtra, 5, 25, 11.0 kimuktaṃ bhavati //
PABh zu PāśupSūtra, 5, 25, 21.0 niṣṭhāyogastu sthāpayitveti vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 28, 1.0 atrānādyajñānadyatinā ṛṣitvavipratvasaṃjñakena mahatā aiśvaryeṇa maheśvara iti siddham iha tu yadāyaṃ vāgviśuddho niṣkalastadā kiṃ samānapuruṣavad anīśvara ityasya saṃśayasya saṃvyudāsārtham ucyate maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 6.0 evamoṃkāramiti dhyeyamuktam //
PABh zu PāśupSūtra, 5, 28, 7.0 dhyeyaguṇīkaraṇamuktam ṛṣir vipro mahāneṣa iti //
PABh zu PāśupSūtra, 5, 28, 8.0 dhyeyāvadhāraṇamuktaṃ vāgviśuddho niṣkala iti //
PABh zu PāśupSūtra, 5, 28, 9.0 dhyeyaśaktipraśaṃsā coktā maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 11.0 ato'tra yuktaṃ vaktum //
PABh zu PāśupSūtra, 5, 28, 15.0 ucyate dṛṣṭaḥ //
PABh zu PāśupSūtra, 5, 29, 4.0 ihāvasthānād avasthānaṃ prāpya brāhmaṇasya sarvatra vasatyarthavṛttibalakriyālābhādayo 'yutasiddhā vaktavyāḥ //
PABh zu PāśupSūtra, 5, 29, 16.0 tasmādyuktamuktam //
PABh zu PāśupSūtra, 5, 32, 2.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 5, 33, 2.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 5, 33, 12.0 ucyate viśuddhaḥ //
PABh zu PāśupSūtra, 5, 34, 6.0 iha tu yata indriyāṇi jetavyāni yo jetā yayā jetavyāni yathā jetavyāni yatprayojanaṃ jetavyāni yasmiṃśca jite jitāni bhavanti tad vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 34, 7.0 tathā yasyātmavṛttir adhyayanadhyānasmaraṇādi ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 34, 8.0 tathā yata ātmā chettavyaḥ chettāraṃ chedakaraṇaṃ chedaprayojanaṃ chedyaṃ chittiṃ yasmin chinne chinnaṃ bhavati tad vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 34, 9.0 taducyate chittvā //
PABh zu PāśupSūtra, 5, 34, 15.0 taducyate doṣāṇāṃ hetujālasya mūlam iti //
PABh zu PāśupSūtra, 5, 34, 41.0 ucyate rakṣaṇadoṣaḥ //
PABh zu PāśupSūtra, 5, 34, 46.0 parapīḍāyāṃ ca yathoktaḥ //
PABh zu PāśupSūtra, 5, 34, 56.0 ucyate kṣayo doṣaḥ //
PABh zu PāśupSūtra, 5, 34, 67.0 ucyate saṅgadoṣaḥ //
PABh zu PāśupSūtra, 5, 34, 85.0 ucyate hiṃsādoṣaḥ //
PABh zu PāśupSūtra, 5, 34, 93.1 tadyathā vīṇānimittaṃ khadirādīn chidyamānān dṛṣṭvā tantrīnimittaṃ vā kāṃściddhiṃsyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kriyate kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 97.0 sa vaktavyo'tra te na śobhano'yam yadā bhikṣadagṛheṣu mṛdutarasparśāni vāsāṃsi prāpsyasi tatra te paraḥ paritoṣo bhaviṣyati //
PABh zu PāśupSūtra, 5, 34, 99.0 tadyathā aśokādīn vṛkṣān chidyamānāndṛṣṭvā hastinaśca dantanimittaṃ vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 103.0 sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 106.0 sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 115.0 āha kiṃ doṣāṇāmeva doṣebhya eva vā chettavyamuktam //
PABh zu PāśupSūtra, 5, 34, 123.0 atra yadā adharmaḥ kūṭastho 'nārabdhakāryas tadā heturityucyate //
PABh zu PāśupSūtra, 5, 34, 135.0 atra mūlamityukte kasyeti bhavati //
PABh zu PāśupSūtra, 5, 35, 1.0 antaḥkaraṇākhyā buddhirityuktā //
PABh zu PāśupSūtra, 5, 35, 3.0 āha kiṃ doṣādisahagatavadhādiviśliṣṭamapi tat paratantramucyate //
PABh zu PāśupSūtra, 5, 36, 9.0 ucyate rudrastham //
PABh zu PāśupSūtra, 5, 37, 2.0 cittasya rudrād avyavadhānaṃ sthitirityucyate //
PABh zu PāśupSūtra, 5, 37, 7.0 rudrasya rudratvaṃ pūrvoktam rudra ityaupaśleṣikaṃ saṃnidhānam //
PABh zu PāśupSūtra, 5, 38, 21.0 ucyate viśeṣitāḥ //
PABh zu PāśupSūtra, 5, 39, 8.0 apitu tatkaivalyavyatirikto'pi sarvajñenocyate //
PABh zu PāśupSūtra, 5, 39, 13.0 tathā vartamānena māheśvaramaiśvaryaṃ prāptamevetyuktam //
PABh zu PāśupSūtra, 5, 39, 70.0 saṃhāraṃ prāptasya nigaḍamuktādhikāravan muktāv atiśayitaguṇaprāptyartham ucyate gacched duḥkhānāmantam //
PABh zu PāśupSūtra, 5, 39, 81.0 evamadhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum //
PABh zu PāśupSūtra, 5, 40, 6.0 athāśaktas tathāpyasya śaktivyāghātaḥ pācakavad akarmāpekṣatvaṃ cocyate //
PABh zu PāśupSūtra, 5, 40, 7.0 atra yathā nityo duḥkhāntastathā vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 40, 8.0 yathā ca kāṅkṣato lipsataś ca sādhakādhikāranivṛttistathā vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 40, 9.0 padārthanigamanārthe cocyate //
PABh zu PāśupSūtra, 5, 41, 2.0 atreśanād īśāna ityuktaṃ kāraṇam //
PABh zu PāśupSūtra, 5, 41, 5.1 taducyate sarvasyeśānaḥ /
PABh zu PāśupSūtra, 5, 42, 4.1 taducyate sarvabhūtānām /
PABh zu PāśupSūtra, 5, 42, 6.0 bhāvanatvād bhūtānītyuktam bhūtānāmiti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 42, 9.0 ucyate prabhuḥ //
PABh zu PāśupSūtra, 5, 44, 6.0 taducyate nityam //
PABh zu PāśupSūtra, 5, 46, 9.0 ādau yad bhavati samāsoktaṃ madhye tasya vistarataś ca vibhāgataś copanayanigamanena satāmapyeṣa niścayaḥ //
PABh zu PāśupSūtra, 5, 46, 50.0 ato yāvanti vākyaviśeṣāṇi saṃnikṛṣṭaviprakṛṣṭāni nirvacanāni tāni ca sarvanirvacanānīti kṛtvā yuktamuktam //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 2.2, 10.0 atrocyate naiva hi bhāvānāṃ parabhūtebhyaḥ pratyayebhya utpattiriti //
Prasannapadā zu MMadhKār, 1, 3.2, 20.0 vijñānajanikriyāniṣpādakatvāttu pratyayā ucyante //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 7.0 eka ity anantaroktāṣṭasaṃkhyāśaṅkānirākaraṇārtham //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 9.0 sa eva ātmā svabhāvo yasya bhaikṣādivṛttigaṇasya sa tathoktaḥ vṛttyantaraniṣedhārtham //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 13.0 niścīyate yasmāt sarvair eva paramayogibhiḥ vettā navagaṇasyāsya saṃskartā gurur ucyate //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 18.0 navagaṇānām iti bahuvacane prāpte chandobhaṅgaparihārārthaṃ tatparijñānasya bhinnaphalatvajñāpanārthaṃ vā navagaṇasya ity uktam //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 19.0 nandimahākālādiṣv api gaṇaśabdo dṛṣṭaḥ tadāśaṅkānirākaraṇārtham asyety uktam //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 21.0 suparīkṣitaṃ brāhmaṇaṃ dīkṣāviśeṣeṇa pañcārthajñānaviśeṣeṇa ca śiṣyaṃ saṃskurvan saṃskartā ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 22.0 sa ca tajjñair mukhyata eva gurur ucyate //
GaṇaKārṬīkā zu GaṇaKār, 1.2, 1.0 evaṃ cānuṣṭhānābhiniveśāsamartho 'pi yadi śraddhānvito bhūtveṣad api samayamātraṃ pālayan jñānābhyāsaṃ na muñcati tadāpavargagantā bhavaty ācārya iti cocyate //
GaṇaKārṬīkā zu GaṇaKār, 1.2, 3.0 gaṇasvarūpaṃ tarhi vācyam //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 1.0 prātipadāvasthā khalu vyaktāvasthety uktā //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 4.0 dvitīyāvasthā tu jātyādivyakter ahetutvād avyaktāvasthety uktā //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 7.0 tṛtīyāvasthā punar indriyajayārthatvena jayāvasthety ucyate //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 8.0 devanityasvārthatve 'py asyā indriyajayārthataiva prādhānyenoktā sūtrāṇāṃ sambandhakathanadvāreṇācāryabhāṣyakṛteti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 9.0 chedāvasānārthāvasthā chedāvasthety uktā //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 11.0 tadupalakṣitāvasthā niṣṭhāvasthety ucyate //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 22.0 tatra tathā dvitīyādyavasthāprāptau jñānākaluṣatvādayo 'dhikāritvāpādakāḥ tathā prathamāvasthāprāptau ko hetur ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 1.0 atra vidyākalāpaśusaṃjñitaṃ vividhaṃ kāryaṃ dravyam ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 5.0 uktaṃ hi darbhāḥ punar bhasma candanaṃ sūtram eva ca //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 10.0 kāraṇamūrtiśiṣyayoḥ saṃskārakarma kriyety ucyate //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 24.0 tataś ca niṣpādyā dīkṣāpy atraiva viśiṣṭāsti nānyatrety uktaṃ bhavati //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 1.1 tatra pañcapadārthaviṣayaṃ samāsavistaravibhāgaviśeṣopasaṃhāranigamanatas tattvajñānaṃ prathamo vidyālābho jñānam iti cocyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 2.1 teṣāṃ samāsādīnāṃ svarūpaṃ yady api śrīmatācāryeṇa bhāṣyāvasāne prakaṭitaṃ tathāpi leśatas tadbhāṣyavivaraṇārtham asmābhir apy ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 7.1 tatsādhanatvena pramāṇāny api vistaraśabdenoktāni //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 11.1 tatra duḥkhāntasya vibhāgas tāvad ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 17.1 sā khalv ekāpi satī samastavyastaviṣayabhedāt pañcadhoktā darśanaśravaṇetyādinā brahmāder ivopacaritasarvajñatvapratiṣedhārtham //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 24.1 tac cāyuktam aiśvaryābhivyakteḥ pratiṣiddhatvād anātmakasya ca dharmasyābhivyaktyanupapatter anyathānātmakatvavirodhaḥ syād yadā guṇair yukta ityādi bhāṣyavirodhāc ca nāvasthitābhivyaktiḥ kiṃ tv aiśvaryasambandha eva parādhīnatvanivartakatvād avaśyatvam ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 25.1 athavā yadā guṇair yuktas tadā sa evātathābhūtapūrvas tathā bhavati sarpaśikyādivat tasya bhāvas tatsvarūpam avaśyatvaṃ bhedanocyate vyavahārārtham ity evam anāveśyatvādiṣv api vicāro draṣṭavyaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 28.1 yad asvatantraṃ tat sarvakāryaṃ tasya vibhāga ucyate vidyā kalā paśuś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 29.1 tatra paśuguṇo vidyā svaśāstradṛṣṭyoktā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 33.1 bodhasvabhāvā tu viṣayabhedāc caturdhā pañcadhā coktā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 36.1 vidyaiva hi viśeṣasamākhyā sāmānyavṛttis tu pramāṇamātravyaṅgyā cittam ity uktā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 44.1 uktaṃ hi daivam aṣṭavidhaṃ jñeyaṃ tairyagyonaṃ ca pañcadhā /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 46.1 samastasṛṣṭisaṃhārānugrahakāri kāraṇaṃ tasyaikasyāpi guṇadharmabhedād vibhāga ukto 'nyatpatitvam ityādinā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 48.1 tad ubhayaṃ bhagavataḥ puruṣatvam ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 52.1 anayor āśrayavyāpitvānantaviṣayatvaniratiśayatvajñāpanārthaṃ tadāśrayo bhagavān mahān ity uktaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 53.1 sarvadā sarvatrāvicalitasvabhāvena vartamāno bhagavān eṣa ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 54.1 guṇadharmadvāreṇa vācaḥ pravartante yasmād atas tadvyatiriktas tadaviśeṣitaś ca bhagavān viśuddha ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 64.1 tatrāvyavadhānena dharmahetur yo vidhiḥ sa pradhānabhūtaś caryeti vakṣyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 86.1 na caitad vācyaṃ yater apramattasya sarvadaiva saṃyatatvād asambhavī vyabhicāra iti kāmādivyabhicāreṇa samānatvāt trikasyāpy anārambhaprasaṅgo vā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 88.1 uktaṃ ca hriyate budhyamāno 'pi ityādi //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 98.1 tathā śrīmadbhāṣyakṛtāpi jñāpakam uktam /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 100.1 yataḥ tatraiva jñāpakāntaram uktam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 104.1 tathā cānyatrāpy uktam /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 120.0 kriyoparamalakṣaṇo 'py atigatyādiśabdavācya iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 121.0 śāstrāntaroktapadārthebhyo 'mīṣām atiśayābhidhānaṃ viśeṣaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 127.0 padārthānāṃ samāptisaṃhāras tatra duḥkhakāryakāraṇavidhīnām iti śabdena samāptir uktā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 131.0 tad evaṃ vidhiyogayoḥ kāryāntarbhāve 'pi atiprayojanavaśāt pṛthagabhidhānaṃ kṛtvā pañcānām eva samāsādaya uktā ity ataḥ pañcaiva padārthā ucyante //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 131.0 tad evaṃ vidhiyogayoḥ kāryāntarbhāve 'pi atiprayojanavaśāt pṛthagabhidhānaṃ kṛtvā pañcānām eva samāsādaya uktā ity ataḥ pañcaiva padārthā ucyante //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 142.0 sattvaguṇānāṃ dharmā bhāvā ity ucyante //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 146.0 bhasmasnānādividhijanito dharmas tapa ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 157.0 viṣayiṇām iṣṭaviṣayeṣv ivānicchato 'pi rudre cittavṛttipravāhaḥ samīpaṃ tad evātyantotkarṣāpannaṃ devanityatvam ity etat sarvaṃ dharmajñāpakatvenoktam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 160.0 athetyānantarye tapo'nantaraṃ yad deve bhāvābhyāsalakṣaṇaṃ nityatvaṃ tṛtīyo lābhaḥ sa ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 164.0 doṣahetujālebhyaś chinnasya mūlākhyānivṛttau cittasya rudre 'vasthānam atyantaniścalatvaṃ sthitir ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 174.0 samastacintārahitatvaṃ vītaśokatvam ity etāni lakṣaṇāny asya yogasyātyantotkṛṣṭatvapratipādanārtham uktāni //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 5.0 ācāryadeśīyairuktārthānāṃ yuktāyuktapravibhāgena pratipattityāgasāmarthyam apohaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 9.0 tathotthānapratyutthānādikā gurau paricaryā kriyetyuktā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 13.0 bhasmasnānādir mūḍhāntaḥ kriyāsamūhaścaryetyucyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 19.0 sa evātiyāgo 'nyastu kuyāgaḥ pūrvoktahetudvayāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 71.0 tatsahitena japena nirmalīkṛtaṃ cittaṃ prayatnanirapekṣamapi brahmaṇyevālātacakravad avatiṣṭhate yadā tadāsau paraḥ pratyāhāro japapūrvaka evāyam ityuktaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 75.0 tatra japapūrvakaṃ prasaṅgenaiva pūrvam uktaṃ dhāraṇāpūrvakaṃ tūcyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 75.0 tatra japapūrvakaṃ prasaṅgenaiva pūrvam uktaṃ dhāraṇāpūrvakaṃ tūcyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 77.0 saṃhṛtamūrchādyavasthasyāpi cittaṃ vṛttālābhānnirālambanam astīti tannivṛttyartham amūḍhasyetyuktam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 78.0 yo vidyānugṛhītayā buddhyā svaṃ cittaṃ nirālambanaṃ karoti so 'mūḍha ityucyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 79.0 tayā dhāraṇayā nirmalīkṛtaṃ cittaṃ rudratattve sthāpitaṃ sudīrghakālaṃ na cyavata ityanenaiva viśeṣeṇa pūrvadhyānāpekṣayedaṃ dhāraṇāsahitaṃ dhyānaṃ paramityuktaṃ śrīmadbhāṣyakṛtā paramayoginā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 102.0 devanityatvameva sadāsmṛtir ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 112.0 siddhestarhyupāyo vācya ityata āha //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 114.0 kāraṇasya svaguṇaditsā prasāda ityucyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 117.0 lābhānāmupāyā ityetad gamyamānārthasyāpyabhidhānaṃ śāstrāntaroktānāṃ mokṣopāyānām anupāyatvajñāpanārtham //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 1.0 tatra pramāṇābhāsajaṃ jñānaṃ mithyājñānam uktaṃ saṃśayaviparyayādilakṣaṇam //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 7.0 tadidaṃ saṃśayādi kaluṣaṃ ca saha bījena mithyājñānam ityucyate //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 14.0 saktiḥ saṅgaḥ viṣayāsaktilakṣaṇasukhaṃ bhāṣye sukhābhimāna ityanenoktam //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 16.0 tasya saṅgasya hetus tanmayakaraṇaṃ vidhyantaropārjito dharmaḥ saṅgakara iti ya uktaḥ saha vikāreṇāsau tṛtīyo mala iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 19.0 rudratattvādīṣaccittaṃ cyavate viṣayaṃ na prāpnoti taccittacyavanaṃ cyutir ityucyate //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 33.0 ete eva saṃsārabandhātmakā malā na tu śāstrāntaroktā bhoktṛbhogyasambandhādaya ityarthaḥ //
Saṃvitsiddhi
SaṃSi, 1, 2.2 kiṃ svit tatpuruṣaḥ kiṃvā bahuvrīhir athocyatām //
SaṃSi, 1, 8.2 tato 'nyat tadviruddhaṃ vā sadṛśaṃ vātra vakti saḥ //
SaṃSi, 1, 17.1 tenādvitīyaṃ brahmeti śruter artho 'yam ucyate /
SaṃSi, 1, 41.3 sadasadbhyām anirvācyaṃ prapañcaṃ kecid ūcire //
SaṃSi, 1, 49.2 uktaṃ ca /
SaṃSi, 1, 55.1 vācyaikadeśabhaṅgena cidekavyaktiniṣṭhatā /
SaṃSi, 1, 76.2 nāstīti śakyate vaktum uktau pratyakṣabadhanāt /
SaṃSi, 1, 79.2 tadvyāvṛttipadenāpi kiṃ saivoktātha vetarat /
SaṃSi, 1, 112.1 sarvajñe nityamukte 'pi yady ajñānasya sambhavaḥ /
SaṃSi, 1, 121.1 ato na vastu nāvastu na sadvācyaṃ na cāpyasat /
SaṃSi, 1, 131.2 muktir bhūtocyate tadvat parastād ātmavidyayā //
SaṃSi, 1, 163.2 pūrvoktanītyā bhedaś ca jagajjanmādikāraṇam //
SaṃSi, 1, 188.1 nanv astīti yad uktaṃ kiṃ tanmātraṃ ghaṭa ity api /
SaṃSi, 1, 191.2 yad yathā kiṃcid ucyeta tatsarvasya tathā bhavet //
Suśrutasaṃhitā
Su, Sū., 1, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 1, 3.1 atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛtam āśramasthaṃ kāśirājaṃ divodāsaṃ dhanvantarim aupadhenavavaitaraṇaurabhrapauṣkalāvatakaravīryagopurarakṣitasuśrutaprabhṛtaya ūcuḥ //
Su, Sū., 1, 5.1 tān uvāca bhagavān svāgataṃ vaḥ sarva evāmīmāṃsyā adhyāpyāś ca bhavanto vatsāḥ //
Su, Sū., 1, 9.1 evam ayam āyurvedo 'ṣṭāṅga upadiśyate atra kasmai kim ucyatām iti //
Su, Sū., 1, 10.1 ta ūcuḥ asmākaṃ sarveṣām eva śalyajñānaṃ mūlaṃ kṛtvopadiśatu bhagavān iti //
Su, Sū., 1, 11.1 sa uvācaivam astv iti //
Su, Sū., 1, 12.1 ta ūcur bhūyo 'pi bhagavantam asmākam ekamatīnāṃ matam abhisamīkṣya suśruto bhagavantaṃ prakṣyati asmai copadiśyamānaṃ vayam apy upadhārayiṣyāmaḥ //
Su, Sū., 1, 13.1 sa hovācaivam astv iti //
Su, Sū., 1, 16.1 tasyāṅgavaramādyaṃ pratyakṣāgamānumānopamānair aviruddham ucyamānam upadhāraya //
Su, Sū., 1, 17.2 śrūyate hi yathā rudreṇa yajñasya śiraśchinnamiti tato devā aśvināv abhigamyocur bhagavantau naḥ śreṣṭhatamau yuvāṃ bhaviṣyathaḥ bhavadbhyāṃ yajñasya śiraḥ saṃdhātavyam iti /
Su, Sū., 1, 17.3 tāv ūcatur evam astv iti /
Su, Sū., 1, 22.1 asmin śāstre pañcamahābhūtaśarīrisamavāyaḥ puruṣa ity ucyate /
Su, Sū., 1, 23.1 tadduḥkhasaṃyogā vyādhaya ucyante //
Su, Sū., 1, 35.3 prakope praśame caiva hetur uktaś cikitsakaiḥ //
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 2, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 3, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 4, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 5, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 5, 13.1 tatra bhrūgaṇḍaśaṅkhalalāṭākṣipuṭauṣṭhadantaveṣṭakakṣākukṣivaṅkṣaṇeṣu tiryak cheda uktaḥ //
Su, Sū., 5, 19.1 udakumbhāc cāpo gṛhītvāprokṣayan rakṣākarma kuryāt tad vakṣyāmaḥ //
Su, Sū., 6, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 6, 9.0 atha khalvayane dve yugapat saṃvatsaro bhavati te tu pañca yugamiti saṃjñāṃ labhante sa eṣa nimeṣādiryugaparyantaḥ kālaścakravat parivartamānaḥ kālacakram ucyata ity eke //
Su, Sū., 6, 11.4 evameṣa doṣāṇāṃ saṃcayaprakopahetur uktaḥ //
Su, Sū., 7, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 7, 13.2 tatra bhagaṃdarārśovraṇavastyuttaravastimūtravṛddhidakodaradhūmaniruddhaprakaśasaṃniruddhagudayantrāṇy alābūśṛṅgayantrāṇi copariṣṭādvakṣyāmaḥ //
Su, Sū., 8, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 8, 5.1 teṣāmatha yathāyogaṃ grahaṇasamāsopāyaḥ karmasu vakṣyate tatra vṛddhipattraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi vṛddhipattraṃ maṇḍalāgraṃ ca kiṃciduttānena pāṇinā lekhane bahuśo 'vacāryaṃ vṛntāgre visrāvaṇāni viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapracchāditavṛntam aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastām itarahastamadhyamāṅgulyāṅguṣṭhaviṣṭabdhayābhihanyāt ārākarapattraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ gṛhṇīyāt //
Su, Sū., 8, 7.1 tatra nakhaśastraiṣaṇyāvaṣṭāṅgule sūcyo vakṣyante śeṣāṇi tu ṣaḍaṅgulāni //
Su, Sū., 9, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 10, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 11, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 11, 7.1 tatra pratisāraṇīyaḥ kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagaṃdarārbudārśoduṣṭavraṇanāḍīcarmakīlatilakālakanyacchavyaṅgamaśakabāhyavidradhikṛmiviṣādiṣūpadiśyate saptasu ca mukharogeṣūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca rohiṇīṣu eteṣvevānuśastrapraṇidhānam uktam //
Su, Sū., 11, 11.5 tataḥ kṣāradroṇamudakadroṇaiḥ ṣaḍbhir āloḍya mūtrair vā yathoktair ekaviṃśatikṛtvaḥ parisrāvya mahati kaṭāhe śanair darvyāvaghaṭṭayan vipacet /
Su, Sū., 11, 17.2 sāndratāpakvatā hīnadravyatā doṣa ucyate //
Su, Sū., 11, 18.1 tatra kṣārasādhyavyādhivyādhitam upaveśya nivātātape deśe 'saṃbādhe 'gropaharaṇīyoktena vidhānenopasaṃbhṛtasambhāraṃ tato 'sya tamavakāśaṃ nirīkṣyāvaghṛṣyāvalikhya pracchayitvā śalākayā kṣāraṃ pratisārayet dattvā vākśatamātramupekṣeta //
Su, Sū., 12, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 12, 15.1 ata ūrdhvamitarathā dagdhalakṣaṇaṃ vakṣyāmaḥ /
Su, Sū., 13, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 14, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 14, 3.1 tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhavīryasya vānekaguṇasyopayuktasyāhārasya samyakpariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate tasya ca hṛdayaṃ sthānaṃ sa hṛdayāc caturviṃśatidhamanīr anupraviśyordhvagā daśa daśa cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṃ śarīramaharahastarpayati vardhayati dhārayati yāpayati cādṛṣṭahetukena karmaṇā /
Su, Sū., 14, 3.4 atrocyate sa khalu dravānusārī snehanajīvanatarpaṇadhāraṇādibhir viśeṣaiḥ saumya ityavagamyate //
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 14, 20.1 ta ete śarīradhāraṇād dhātava ity ucyante //
Su, Sū., 14, 21.1 teṣāṃ kṣayavṛddhī śoṇitanimitte tasmāt tadadhikṛtya vakṣyāmaḥ /
Su, Sū., 14, 23.1 visrāvyāṇyanyatra vakṣyāmaḥ //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 15, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 15, 3.1 doṣadhātumalamūlaṃ hi śarīraṃ tasmād eteṣāṃ lakṣaṇamucyamānam upadhāraya //
Su, Sū., 15, 7.1 ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṃdhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca //
Su, Sū., 15, 13.1 ata ūrdhvam ativṛddhānāṃ doṣadhātumalānāṃ lakṣaṇaṃ vakṣyāmaḥ /
Su, Sū., 15, 19.2 tatra rasādīnāṃ śukrāntānāṃ dhātūnāṃ yatparaṃ tejastat khalvojastadeva balamityucyate svaśāstrasiddhāntāt //
Su, Sū., 15, 25.2 trayo doṣā balasyoktā vyāpadvisraṃsanakṣayāḥ /
Su, Sū., 15, 28.1 pūrvoktāni ca liṅgāni maraṇaṃ ca balakṣaye /
Su, Sū., 15, 38.2 na tat svāsthyādṛte śakyaṃ vaktum anyena hetunā //
Su, Sū., 16, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 16, 6.1 kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā vā bhavati tatra vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva //
Su, Sū., 16, 15.1 ato'nyatamaṃ bandhaṃ cikīrṣur agropaharaṇīyoktopasaṃbhṛtasambhāraṃ viśeṣataścātropaharet surāmaṇḍaṃ kṣīramudakaṃ dhānyāmlaṃ kapālacūrṇaṃ ceti /
Su, Sū., 16, 15.3 tato madhughṛtenābhyajya picuplotayor anyatareṇāvaguṇṭhya sūtreṇānavagāḍham anatiśithilaṃ ca baddhvā kapālacūrṇenāvakīryācārikam upadiśeddvivraṇīyoktena ca vidhānenopacaret //
Su, Sū., 17, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 17, 3.1 śophasamutthānā granthividradhyalajīprabhṛtayaḥ prāyeṇa vyādhayo 'bhihitā anekākṛtayaḥ tair vilakṣaṇaḥ pṛthurgrathitaḥ samo viṣamo vā tvaṅmāṃsasthāyī doṣasaṃghātaḥ śarīraikadeśotthitaḥ śopha ityucyate //
Su, Sū., 17, 5.2 tasyāmasya pacyamānasya pakvasya ca lakṣaṇamucyamānam upadhāraya /
Su, Sū., 18, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 18, 3.1 ālepa ādya upakramaḥ eṣa sarvaśophānāṃ sāmānyaḥ pradhānatamaś ca taṃ ca pratirogaṃ vakṣyāmaḥ tato bandhaḥ pradhānaṃ tena śuddhirvraṇaropaṇamasthisaṃdhisthairyaṃ ca //
Su, Sū., 18, 36.2 yathā ca badhyate bandhastathā vakṣyāmyaśeṣataḥ //
Su, Sū., 19, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 20, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 20, 15.1 ato mānaviruddhān vakṣyāmaḥ madhvambunī madhusarpiṣī mānatastulye nāśnīyāt snehau madhusnehau jalasnehau vā viśeṣād āntarīkṣodakānupānau //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 23.1 atha vātaguṇān vakṣyāmaḥ /
Su, Sū., 21, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 21, 6.1 doṣasthānānyata ūrdhvaṃ vakṣyāmaḥ tatra samāsena vātaḥ śroṇigudasaṃśrayaḥ taduparyadho nābheḥ pakvāśayaḥ pakvāmāśayamadhyaṃ pittasya āmāśayaḥ śleṣmaṇaḥ //
Su, Sū., 21, 7.2 tatra vātasya vātavyādhau vakṣyāmaḥ pittasya yakṛtplīhānau hṛdayaṃ dṛṣṭis tvak pūrvoktaṃ ca śleṣmaṇastūraḥśiraḥkaṇṭhasaṃdhaya iti pūrvoktaṃ ca etāni khalu doṣāṇāṃ sthānānyavyāpannānām //
Su, Sū., 21, 7.2 tatra vātasya vātavyādhau vakṣyāmaḥ pittasya yakṛtplīhānau hṛdayaṃ dṛṣṭis tvak pūrvoktaṃ ca śleṣmaṇastūraḥśiraḥkaṇṭhasaṃdhaya iti pūrvoktaṃ ca etāni khalu doṣāṇāṃ sthānānyavyāpannānām //
Su, Sū., 21, 7.2 tatra vātasya vātavyādhau vakṣyāmaḥ pittasya yakṛtplīhānau hṛdayaṃ dṛṣṭis tvak pūrvoktaṃ ca śleṣmaṇastūraḥśiraḥkaṇṭhasaṃdhaya iti pūrvoktaṃ ca etāni khalu doṣāṇāṃ sthānānyavyāpannānām //
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 18.2 prāk saṃcayaheturuktaḥ /
Su, Sū., 21, 19.1 ata ūrdhvaṃ prakopaṇāni vakṣyāmaḥ /
Su, Sū., 21, 28.1 ata ūrdhvaṃ prasaraṃ vakṣyāmaḥ teṣāmebhir ātaṅkaviśeṣaiḥ prakupitānāṃ kiṇvodakapiṣṭasamavāya ivodriktānāṃ prasaro bhavati /
Su, Sū., 21, 33.1 ata ūrdhvaṃ sthānasaṃśrayaṃ vakṣyāmaḥ /
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 21, 34.1 ata ūrdhvaṃ vyādherdarśanaṃ vakṣyāmaḥ śophārbudagranthividradhivisarpaprabhṛtīnāṃ pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāṃ ca /
Su, Sū., 21, 40.2 ā dehadhāraṇāt tasmād vraṇa ityucyate budhaiḥ //
Su, Sū., 22, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 22, 12.1 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṃnipātika iti //
Su, Sū., 22, 13.2 na kevalaṃ vraṇeṣūkto vedanāvarṇasaṃgrahaḥ /
Su, Sū., 23, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 17.1 ato yo viparītaḥ syāt sukhasādhyaḥ sa ucyate /
Su, Sū., 23, 18.2 avedano nirāsrāvo vraṇaḥ śuddha ihocyate //
Su, Sū., 24, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 24, 12.3 vistareṇottare tantre sarvābādhāś ca vakṣyate //
Su, Sū., 25, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 25, 29.2 cikitsiteṣu kārtsnyena vistarastasya vakṣyate //
Su, Sū., 25, 35.2 daśārdhasaṃkhyeṣvapi vikṣateṣu sāmānyato marmasu liṅgamuktam //
Su, Sū., 25, 36.2 karoti rogān vividhān yathoktāṃśchinnāsu bhinnāsvathavā sirāsu //
Su, Sū., 26, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 26, 10.1 tatra śalyalakṣaṇamucyamānam upadhāraya /
Su, Sū., 26, 10.4 sāmānyametallakṣaṇamuktam /
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 27, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 27, 4.1 tatra samāsenānavabaddhaśalyoddharaṇārthaṃ pañcadaśa hetūn vakṣyāmaḥ /
Su, Sū., 27, 5.9 vātamūtrapurīṣagarbhasaṅgeṣu pravāhaṇamuktam /
Su, Sū., 28, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 29, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 30, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 31, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 32, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 33, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 33, 8.1 yathoktopadravāviṣṭam atiprasrutam eva vā /
Su, Sū., 33, 13.2 hanyāt striyaṃ mūḍhagarbhe yathoktāścāpyupadravāḥ //
Su, Sū., 34, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 34, 20.2 satyadharmaparo yaś ca sa bhiṣak pāda ucyate //
Su, Sū., 34, 21.2 āstiko vaidyavākyastho vyādhitaḥ pāda ucyate //
Su, Sū., 34, 23.2 samīkṣya dattaṃ kāle ca bheṣajaṃ pāda ucyate //
Su, Sū., 35, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 35, 5.3 uttarottarasukṣetro yaḥ sa dīrghāyurucyate //
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 35, 41.1 prakṛtiṃ bheṣajaṃ copariṣṭādvakṣyāmaḥ //
Su, Sū., 36, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 37, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 38, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 38, 15.1 eṣa rodhrādirity ukto medaḥkaphaharo gaṇaḥ /
Su, Sū., 38, 30.1 uktaḥ śyāmādirityeṣa gaṇo gulmaviṣāpahaḥ /
Su, Sū., 38, 66.1 pañca pañcamūlānyata ūrdhvaṃ vakṣyāmaḥ /
Su, Sū., 38, 70.1 anayor daśamūlam ucyate //
Su, Sū., 38, 79.2 cikitsiteṣu vakṣyāmi jñātvā doṣabalābalam //
Su, Sū., 39, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 39, 7.1 saṃśamanānyata ūrdhvaṃ vakṣyāmaḥ tatra bhadradārukuṣṭhaharidrāvaruṇameṣaśrṅgībalātibalārtagalakacchurāsallakīkuberākṣīvīratarusahacarāgnimanthavatsādanyeraṇḍāśmabhedakālarkārkaśatāvarīpunarnavāvasukavaśirakāñcanakabhārgīkārpāsīvṛścikālīpattūrabadarayavakolakulatthaprabhṛtīni vidārigandhādiś ca dve cādye pañcamūlyau samāsena vātasaṃśamano vargaḥ //
Su, Sū., 40, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 40, 11.3 nirvartante 'dhikāstatra pāko madhura ucyate //
Su, Sū., 40, 12.2 nirvartante 'dhikāstatra pākaḥ kaṭuka ucyate //
Su, Sū., 41, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 41, 12.2 guṇā ya uktā dravyeṣu śarīreṣv api te tathā /
Su, Sū., 42, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 42, 8.5 tadetannidarśanamātramuktam //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 42, 12.3 teṣāmanyatra prayojanāni vakṣyāmaḥ //
Su, Sū., 43, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 43, 3.12 madanaphalavidhānamuktam //
Su, Sū., 44, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 44, 4.2 sudhāpayaḥ payaḥsūktamiti prādhānyasaṃgrahaḥ /
Su, Sū., 44, 4.3 teṣāṃ vidhānaṃ vakṣyāmi yathāvadanupūrvaśaḥ //
Su, Sū., 44, 40.2 pūrvoktaṃ vargamāhṛtya dvidhā kṛtvaikametayoḥ //
Su, Sū., 44, 43.1 pūrvoktauṣadhabhāgasya cūrṇaṃ dattvā tu pūrvavat /
Su, Sū., 44, 62.1 vidhānaṃ tvakṣu nirdiṣṭaṃ phalānāmatha vakṣyate /
Su, Sū., 45, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 45, 20.2 acchaṃ laghu ca hṛdyaṃ ca toyaṃ guṇavaducyate //
Su, Sū., 45, 48.3 sarvaprāṇabhṛtāṃ tasmāt sātmyaṃ kṣīramihocyate //
Su, Sū., 45, 62.1 tadevoktaṃ laghutaramanabhiṣyandi vai śṛtam /
Su, Sū., 45, 63.2 tadevātiśṛtaṃ śītaṃ guru bṛṃhaṇam ucyate //
Su, Sū., 45, 75.2 dadhīnyuktāni yānīha gavyādīni pṛthak pṛthak //
Su, Sū., 45, 85.3 yattu sasneham ajalaṃ mathitam gholam ucyate //
Su, Sū., 45, 128.1 phalodbhavāni tailāni yānyuktānīha kānicit /
Su, Sū., 45, 150.2 ityetā jātayaḥ sthaulyād guṇān vakṣyāmyataḥ param //
Su, Sū., 45, 197.1 cikitsiteṣu vakṣyante 'riṣṭā rogaharāḥ pṛthak /
Su, Sū., 45, 216.2 samudramāśritānāṃ ca janānāṃ sātmyam ucyate //
Su, Sū., 46, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 20.2 tadvat kudhānyamudgādimāṣādīnāṃ ca vakṣyate //
Su, Sū., 46, 36.1 māṣaiḥ samānaṃ phalam ātmaguptamuktaṃ ca kākāṇḍaphalaṃ tathaiva /
Su, Sū., 46, 38.2 kaphasya hantā nayanāmayaghno viśeṣato vanyakulattha uktaḥ //
Su, Sū., 46, 43.2 godhūma ukto madhuro guruśca balyaḥ sthiraḥ śukrarucipradaśca //
Su, Sū., 46, 57.1 eṇaḥ kṛṣṇastayor jñeyo hariṇastāmra ucyate /
Su, Sū., 46, 84.1 darvīkarā dīpakāśca teṣūktāḥ kaṭupākinaḥ /
Su, Sū., 46, 160.1 tasmād alpāntaraguṇaṃ kośāmraphalam ucyate /
Su, Sū., 46, 169.2 sthirīkaraṃ ca dantānāṃ viśadaṃ phalam ucyate //
Su, Sū., 46, 185.1 keśyaṃ rasāyanaṃ medhyaṃ kāśmaryaṃ phalam ucyate /
Su, Sū., 46, 189.2 hṛdyaṃ sugandhi viśadaṃ lavalīphalam ucyate //
Su, Sū., 46, 211.1 śākānyata ūrdhvaṃ vakṣyāmaḥ /
Su, Sū., 46, 247.2 svādurguruḥ śoṇitapittaśastaḥ sa picchilaḥ kṣīrapalāṇḍuruktaḥ //
Su, Sū., 46, 271.1 kaphāpahaṃ śākamuktaṃ varuṇaprapunāḍayoḥ /
Su, Sū., 46, 298.1 kandānata ūrdhvaṃ vakṣyāmaḥ vidārīkandaśatāvarībisamṛṇālaśṛṅgāṭakakaśerukapiṇḍālukamadhvālukahastyālukakāṣṭhālukaśaṅkhālukaraktālukendīvarotpalakandaprabhṛtīni //
Su, Sū., 46, 321.2 lavaṇaṃ kaṭukaṃ chedi vihitaṃ kaṭu cocyate //
Su, Sū., 46, 325.2 agnidīptikarastīkṣṇaṣṭaṅkaṇaḥ kṣāra ucyate //
Su, Sū., 46, 337.1 tikte paṭolavārtāke madhure ghṛtam ucyate /
Su, Sū., 46, 370.1 mṛdvīkādāḍimair yuktaḥ sa cāpyukto 'nilārdite /
Su, Sū., 46, 392.1 vakṣyāmyataḥ paraṃ bhakṣyān rasavīryavipākataḥ /
Su, Sū., 46, 434.3 sātmyaṃ vā yasya yattoyaṃ tattasmai hitam ucyate //
Su, Sū., 46, 436.1 yathoktenānupānena sukhamannaṃ prajīryati /
Su, Sū., 46, 438.1 balyaṃ varṇakaraṃ samyaganupānaṃ sadocyate /
Su, Sū., 46, 449.1 vakṣyāmyataḥ paraṃ kṛtsnāmāhārasyopakalpanām /
Su, Sū., 46, 475.2 yathoktaguṇasampannam upaseveta bhojanam //
Su, Sū., 46, 509.1 ajīrṇe bhujyate yattu tadadhyaśanam ucyate /
Su, Nid., 1, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 1, 31.2 sthāneṣūkteṣu saṃmiśraḥ saṃmiśrāḥ kurute rujaḥ //
Su, Nid., 1, 44.1 tat saṃpṛktaṃ vāyunā dūṣitena tatprābalyād ucyate vātaraktam /
Su, Nid., 1, 84.2 karṇayoḥ kurute śūlaṃ karṇaśūlaṃ taducyate //
Su, Nid., 2, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Nid., 2, 21.1 arśasāṃ lakṣaṇaṃ vyāsāduktaṃ sāmānyatastu yat /
Su, Nid., 3, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 3, 9.1 pittayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca bhavati aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati tāṃ paittikīmiti vidyāt //
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Nid., 4, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 4, 3.1 vātapittaśleṣmasannipātāgantunimittāḥ śataponakoṣṭragrīvaparisrāviśambūkāvartonmārgiṇo yathāsaṃkhyaṃ pañca bhagandarā bhavanti te tu bhagagudabastipradeśadāraṇācca bhagandarā ityucyante /
Su, Nid., 5, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 5, 9.1 kṣudrakuṣṭhānyata ūrdhvaṃ vakṣyāmaḥ /
Su, Nid., 5, 15.2 kaṇḍvanvitā yā piḍakā śarīre saṃsrāvahīnā rakasocyate sā //
Su, Nid., 5, 27.2 śukrasthānagate liṅgaṃ prāguktāni tathaiva ca //
Su, Nid., 6, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 6, 11.1 ata ūrdhvaṃ pittanimittān vakṣyāmaḥ saphenamacchaṃ nīlaṃ nīlamehī mehati sadāhaṃ haridrābhaṃ haridrāmehī amlarasagandhamamlamehī srutakṣārapratimaṃ kṣāramehī mañjiṣṭhodakaprakāśaṃ mañjiṣṭhāmehī śoṇitaprakāśaṃ śoṇitamehī mehati //
Su, Nid., 6, 12.1 ata ūrdhvaṃ vātanimittān vakṣyāmaḥ sarpiḥprakāśaṃ sarpirmehī mehati vasāprakāśaṃ vasāmehī kṣaudrarasavarṇaṃ kṣaudramehī mattamātaṅgavad anuprabandhaṃ hastimehī mehati //
Su, Nid., 7, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 8, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 9, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 9, 3.2 śiṣyāyovāca nikhilamidaṃ vidradhilakṣaṇam //
Su, Nid., 9, 14.1 pittavidradhiliṅgastu raktavidradhirucyate /
Su, Nid., 9, 14.2 uktā vidradhayo hy ete teṣvasādhyastu sarvajaḥ //
Su, Nid., 9, 23.2 sarvo marmotthitaś cāpi vidradhiḥ kaṣṭa ucyate //
Su, Nid., 9, 28.2 viśeṣamatha vakṣyāmi spaṣṭaṃ vidradhigulmayoḥ //
Su, Nid., 10, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 10, 19.2 sarvadehāśritatvāc ca śukralakṣaṇam ucyate //
Su, Nid., 10, 21.1 suprasannaṃ manastatra harṣaṇe heturucyate /
Su, Nid., 10, 23.1 sneho nirantarastatra prasrave heturucyate /
Su, Nid., 11, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 11, 19.1 māṃsārbudaṃ tvetadasādhyamuktaṃ sādhyeṣvapīmāni vivarjayettu /
Su, Nid., 12, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 13, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 13, 5.2 piḍakā śleṣmavātābhyāṃ yavaprakhyeti socyate //
Su, Nid., 14, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 15, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 15, 6.1 tatra prasāraṇākuñcanavivartanākṣepaṇāśaktir ugrarujatvaṃ sparśāsahatvaṃ ceti sāmānyaṃ sandhimuktalakṣaṇamuktam //
Su, Nid., 15, 8.1 kāṇḍabhagnamata ūrdhvaṃ vakṣyāmaḥ karkaṭakam aśvakarṇaṃ cūrṇitaṃ piccitam asthicchallitaṃ kāṇḍabhagnaṃ majjānugatam atipātitaṃ vakraṃ chinnaṃ pāṭitaṃ sphuṭitamiti dvādaśavidham //
Su, Nid., 15, 9.1 śvayathubāhulyaṃ spandanavivartanasparśāsahiṣṇutvam avapīḍyamāne śabdaḥ srastāṅgatā vividhavedanāprādurbhāvaḥ sarvāsvavasthāsu na śarmalābha iti samāsena kāṇḍabhagnalakṣaṇamuktam //
Su, Nid., 16, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 16, 42.1 śophaḥ sthūlastodadāhaprapākī prāguktābhyāṃ tuṇḍikerī matā tu /
Su, Śār., 1, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Śār., 1, 14.1 yato 'bhihitaṃ tat sambhavadravyasamūho bhūtādir ukto bhautikāni cendriyāṇyāyurvede varṇyante tathendriyārthaḥ //
Su, Śār., 2, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Śār., 2, 4.1 teṣu vātavarṇavedanaṃ vātena pittavarṇavedanaṃ pittena śleṣmavarṇavedanaṃ śleṣmaṇā śoṇitavarṇavedanaṃ kuṇapagandhyanalpaṃ ca raktena granthibhūtaṃ śleṣmavātābhyāṃ pūtipūyanibhaṃ pittaśleṣmabhyāṃ kṣīṇaṃ prāguktaṃ pittamārutābhyāṃ mūtrapurīṣagandhi sannipāteneti /
Su, Śār., 2, 9.2 prāguktaṃ vakṣyate yac ca tat kāryaṃ kṣīṇaretasi //
Su, Śār., 2, 9.2 prāguktaṃ vakṣyate yac ca tat kāryaṃ kṣīṇaretasi //
Su, Śār., 3, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Śār., 3, 15.2 prasekaḥ sadanaṃ cāpi garbhiṇyā liṅgam ucyate //
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 4, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Śār., 4, 4.3 yadetat pramāṇaṃ nirdiṣṭaṃ tanmāṃsaleṣvavakāśeṣu na lalāṭe sūkṣmāṅgulyādiṣu yato vakṣyatyudareṣu vrīhimukhenāṅguṣṭhodarapramāṇam avagāḍhaṃ vidhyediti //
Su, Śār., 4, 13.3 athetareṣu sarveṣu saraktaṃ meda ucyate /
Su, Śār., 4, 34.2 hṛdayaṃ cetanāsthānamuktaṃ suśruta dehinām /
Su, Śār., 4, 35.1 nidrāhetustamaḥ sattvaṃ bodhane heturucyate /
Su, Śār., 4, 37.2 asvapann api bhūtātmā prasupta iva cocyate //
Su, Śār., 4, 52.2 śaktasya cāpyanutsāhaḥ karmasvālasyam ucyate //
Su, Śār., 5, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Śār., 5, 3.1 śukraśoṇitaṃ garbhāśayastham ātmaprakṛtivikārasaṃmūrchitaṃ garbha ityucyate /
Su, Śār., 5, 4.1 ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ //
Su, Śār., 5, 4.1 ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ //
Su, Śār., 5, 4.1 ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ //
Su, Śār., 5, 17.1 caturdaśaiva sīmantās te cāsthisaṃghātavadgaṇanīyā yatastair yuktā asthisaṃghātā ye hy uktāḥ saṃghātāste khalvaṣṭādaśaikeṣām //
Su, Śār., 5, 49.0 tasmāt samastagātram aviṣopahatam adīrghavyādhipīḍitam avarṣaśatikaṃ niḥsṛṣṭāntrapurīṣaṃ puruṣam āvahantyām āpagāyāṃ nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṃ coddhṛtya tato dehaṃ saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṃstvagādīn sarvāneva bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā //
Su, Śār., 6, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Śār., 7, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Śār., 8, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 24.2 eteṣāṃ vistaram upariṣṭādvakṣyāmaḥ //
Su, Śār., 9, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Śār., 9, 6.3 adhogamāstu vakṣyāmi karma tāsāṃ yathāyatham //
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 10, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 58.1 ata ūrdhvaṃ māsānumāsikaṃ vakṣyāmaḥ //
Su, Cik., 1, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 1, 3.3 tatra tulye vraṇasāmānye dvikāraṇotthānaprayojanasāmarthyād dvivraṇīya ityucyate //
Su, Cik., 1, 5.1 doṣopaplavaviśeṣaḥ punaḥ samāsataḥ pañcadaśaprakāraḥ prasaraṇasāmarthyāt yathokto vraṇapraśnādhikāre śuddhatvāt ṣoḍaśaprakāra ityeke //
Su, Cik., 1, 9.1 teṣu kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanamiti śodhanaropaṇāni teṣvaṣṭau śastrakṛtyāḥ śoṇitāsthāpanaṃ kṣāro 'gniryantram āhāro rakṣāvidhānaṃ bandhavidhānaṃ coktāni snehasvedanavamanavirecanavastyuttaravastiśirovirecananasyadhūmakavalaghāraṇāny anyatra vakṣyāmaḥ yadanyadavaśiṣṭam upakramajātaṃ tadiha vakṣyate //
Su, Cik., 1, 9.1 teṣu kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanamiti śodhanaropaṇāni teṣvaṣṭau śastrakṛtyāḥ śoṇitāsthāpanaṃ kṣāro 'gniryantram āhāro rakṣāvidhānaṃ bandhavidhānaṃ coktāni snehasvedanavamanavirecanavastyuttaravastiśirovirecananasyadhūmakavalaghāraṇāny anyatra vakṣyāmaḥ yadanyadavaśiṣṭam upakramajātaṃ tadiha vakṣyate //
Su, Cik., 1, 9.1 teṣu kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanamiti śodhanaropaṇāni teṣvaṣṭau śastrakṛtyāḥ śoṇitāsthāpanaṃ kṣāro 'gniryantram āhāro rakṣāvidhānaṃ bandhavidhānaṃ coktāni snehasvedanavamanavirecanavastyuttaravastiśirovirecananasyadhūmakavalaghāraṇāny anyatra vakṣyāmaḥ yadanyadavaśiṣṭam upakramajātaṃ tadiha vakṣyate //
Su, Cik., 1, 20.1 svedavimlāpanādīnāṃ kriyāṇāṃ prāk sa ucyate /
Su, Cik., 1, 34.1 snāyukothādiṣu tathā chedanaṃ prāptam ucyate /
Su, Cik., 1, 35.1 gatimatsu ca rogeṣu bhedanaṃ prāptam ucyate /
Su, Cik., 1, 36.1 marmopari ca jāteṣu rogeṣūkteṣu dāraṇam /
Su, Cik., 1, 46.2 yathoktaiḥ pīḍanadravyaiḥ samantāt paripīḍayet //
Su, Cik., 1, 50.1 yathoktaiḥ śītaladravyaiḥ kṣīrapiṣṭair ghṛtāplutaiḥ /
Su, Cik., 1, 74.1 cūrṇaṃ vidadhyānmatimān prāksthānokto vidhiryathā /
Su, Cik., 1, 75.1 sarvavraṇānāṃ sāmānyenokto doṣāviśeṣataḥ /
Su, Cik., 1, 77.1 bheṣajāni yathāyogaṃ yānyuktāni purā mayā /
Su, Cik., 1, 116.2 ajantujagdhaṃ mṛdu ca patraṃ guṇavaducyate //
Su, Cik., 1, 122.2 viṃśatiṃ kṛmijātīstu vakṣyāmyupari bhāgaśaḥ //
Su, Cik., 1, 124.2 cikitsitaṃ ca vakṣyāmi kalpeṣu pratibhāgaśaḥ //
Su, Cik., 1, 137.1 gaṇoktam api yaddravyaṃ bhavedvyādhāvayaugikam /
Su, Cik., 1, 140.1 vraṇakriyāsvevamāsu vyāsenoktāsvapi kriyām /
Su, Cik., 1, 140.2 bhūyo 'pyupari vakṣyāmi sadyovraṇacikitsite //
Su, Cik., 2, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 2, 4.2 nānārūpā vraṇā ye syusteṣāṃ vakṣyāmi lakṣaṇam //
Su, Cik., 2, 10.1 ghṛṣṭamāhustathā ṣaṣṭhaṃ teṣāṃ vakṣyāmi lakṣaṇam /
Su, Cik., 2, 12.1 hataḥ kiṃcit sravettaddhi bhinnalakṣaṇam ucyate /
Su, Cik., 2, 28.2 ṣaṭsveteṣu yathokteṣu chinnādiṣu samāsataḥ //
Su, Cik., 2, 30.2 tān sīvyedvidhinoktena badhnīyādgāḍham eva ca //
Su, Cik., 2, 49.2 medogranthau tu yattailaṃ vakṣyate tacca yojayet //
Su, Cik., 2, 50.2 koṣṭhe pratiṣṭhitaṃ śalyaṃ kuryāduktānupadravān //
Su, Cik., 2, 52.1 āmāśayasthe rudhire vamanaṃ pathyam ucyate /
Su, Cik., 2, 76.1 pakvaṃ sadyovraṇeṣūktaṃ tailaṃ ropaṇamuttamam /
Su, Cik., 2, 80.1 ghṛtāni yāni vakṣyāmi yatnataḥ pittavidradhau /
Su, Cik., 2, 95.2 nātaḥ śakyaṃ paraṃ vaktum api niścitavādibhiḥ //
Su, Cik., 3, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 3, 51.2 uktair vidhānair buddhyā ca samyak prakṛtimānayet //
Su, Cik., 3, 61.2 piṣṭvā śṛṅgāṭakaṃ caiva pūrvoktānyauṣadhāni ca //
Su, Cik., 4, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 5, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 5, 4.3 tasya pūrvarūpāṇi todadāhakaṇḍūśophastambhatvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbalyāni śyāvāruṇamaṇḍalotpattiścākasmāt pāṇipādatalāṅguligulphamaṇibandhaprabhṛtiṣu tatrāpratikāriṇo 'pacāriṇaś ca rogo vyaktataras tasya lakṣaṇamuktaṃ tatrāpratikāriṇo vaikalyaṃ bhavati //
Su, Cik., 5, 11.1 saṃsarge sannipāte ca kriyāpathamuktaṃ miśraṃ kuryāt //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 18.5 etacchuddhavātāpatānakavidhānam uktaṃ saṃsṛṣṭe saṃsṛṣṭaṃ kartavyam /
Su, Cik., 5, 24.1 karṇaśūle tu śṛṅgaverarasaṃ tailamadhusaṃsṛṣṭaṃ saindhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt ajāmūtramadhutailāni vā mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ śuktasurātakramūtralavaṇasiddhaṃ vā nāḍīsvedaiśca svedayet vātavyādhicikitsāṃ cāvekṣeta bhūyaścottare vakṣyāmaḥ //
Su, Cik., 6, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 6, 3.4 tatra bheṣajasādhyānām arśasām adṛśyānāṃ ca bheṣajaṃ bhavati kṣārāgniśastrasādhyānāṃ tu vidhānamucyamānam upadhāraya //
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 18.1 dvivraṇīyoktena vidhānena bhallātakaniścyutitaṃ snehamādāya prātaḥ prātaḥ śuktimātram upayuñjīta jīrṇe pūrvavadāhāraḥ phalaprakarṣaś ca /
Su, Cik., 7, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 7, 20.2 dravyāṇāṃ tu ghṛtoktānāṃ kṣāro 'vimūtragālitaḥ //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 36.2 tatra mūtravahacchedānmaraṇaṃ mūtrapūrṇabasteḥ śukravahacchedānmaraṇaṃ klaibyaṃ vā muṣkasrotaḥupaghātād dhvajabhaṅgo mūtraprasekakṣaṇanānmūtraprakṣaraṇaṃ sevanīyonicchedādrujaḥ prādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti //
Su, Cik., 8, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 9, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 9, 12.2 kṛtvaikasthaṃ takrapiṣṭaḥ pralepo dadrūṣūkto mūlakādbījayuktaḥ //
Su, Cik., 10, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 10, 7.1 āsavānato vakṣyāmaḥ palāśabhasmaparisrutasyoṣṇodakasya śītībhūtasya trayo bhāgā dvau phāṇitasyaikadhyam ariṣṭakalpena vidadhyāt evaṃ tilādīnāṃ kṣāreṣu sālasārādau nyagrodhādāvāragvadhādau mūtreṣu cāsavān vidadhyāt //
Su, Cik., 10, 8.1 atha surā vakṣyāmaḥ śiṃśapākhadirayoḥ sāram ādāyotpāṭya cottamāraṇībrāhmīkośavatīs tat sarvam ekataḥ kaṣāyakalpena vipācyodakamādadīta maṇḍodakārthaṃ kiṇvapiṣṭamabhiṣuṇuyācca yathoktam /
Su, Cik., 10, 9.1 ato'valehān vakṣyāmaḥ khadirāsananimbarājavṛkṣasālasārakvāthe tatsārapiṇḍāñchlakṣṇapiṣṭān prakṣipya vipacet tato nātidravaṃ nātisāndramavatārya tasya pāṇitalaṃ pūrṇam aprātarāśo madhumiśraṃ lihyāt evaṃ sālasārādau nyagrodhādāvāragvadhādau ca lehān kārayet //
Su, Cik., 10, 10.1 ataścūrṇakriyāṃ vakṣyāmaḥ sālasārādīnāṃ sāracūrṇaprastham āhṛtyāragvadhādikaṣāyaparipītam anekaśaḥ sālasārādikaṣāyeṇaiva pāyayet evaṃ nyagrodhādīnāṃ phaleṣu puṣpeṣvāragvadhādīnāṃ cūrṇakriyāṃ kārayet //
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 11, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Su, Cik., 12, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 12, 3.1 śarāvikādyā nava piḍakāḥ prāguktāḥ tāḥ prāṇavato 'lpāstvaṅmāṃsaprāptā mṛdvyo 'lparujaḥ kṣiprapākabhedinyaś ca sādhyāḥ //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 13, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 14, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 14, 10.1 ata ūrdhvaṃ sāmānyayogān vakṣyāmaḥ /
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 15, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 15, 5.2 nirhartumaśakye cyāvanān mantrānupaśṛṇuyāt tān vakṣyāmaḥ //
Su, Cik., 15, 9.1 auṣadhāni ca vidadhyādyathoktāni /
Su, Cik., 16, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 16, 3.1 uktā vidradhayaḥ ṣaḍye teṣvasādhyastu sarvajaḥ /
Su, Cik., 16, 40.2 vidradhyuktāṃ kriyāṃ kuryāt pakve vāsthi tu bhedayet //
Su, Cik., 17, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 17, 38.2 vartīkṛtaṃ mākṣikasamprayuktaṃ nāḍīghnamuktaṃ lavaṇottamaṃ vā //
Su, Cik., 18, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 18, 14.2 dahet sthite cāsṛji siddhakarmā sadyaḥkṣatoktaṃ ca vidhiṃ vidadhyāt //
Su, Cik., 18, 28.2 dadyācca tailena saheṅgudīnāṃ yadvakṣyate ślīpadināṃ ca tailam //
Su, Cik., 19, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 19, 36.2 pratikuryāt kriyāyogaiḥ prāksthānoktair hitair api //
Su, Cik., 19, 62.2 rasaṃ dattvātha pūrvoktaṃ peyametadbhiṣagjitam //
Su, Cik., 20, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 20, 4.2 pakvāṃ vraṇavidhānena yathoktena prasādhayet //
Su, Cik., 20, 32.1 pittaśleṣmavisarpoktā kriyā vā saṃpraśasyate /
Su, Cik., 20, 36.2 kapittharājādanayoḥ kalkaṃ vā hitam ucyate //
Su, Cik., 20, 47.2 visarpoktena vidhinā sādhayedagnirohiṇīm //
Su, Cik., 20, 49.1 vidhānenārbudoktena śodhayitvā ca ropayet /
Su, Cik., 21, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 22, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 22, 10.2 dantamūlagatānāṃ tu rogāṇāṃ karma vakṣyate //
Su, Cik., 22, 18.2 kriyāṃ paridare kuryācchītādoktāṃ vicakṣaṇaḥ //
Su, Cik., 22, 30.1 raktātiyogāt pūrvoktā rogā ghorā bhavanti hi /
Su, Cik., 22, 33.2 kīrtitā dantamūle tu kriyā danteṣu vakṣyate //
Su, Cik., 22, 43.2 jihvāgatānāṃ sādhyānāṃ karma vakṣyāmi siddhaye //
Su, Cik., 22, 44.1 oṣṭhaprakope 'nilaje yaduktaṃ prāk cikitsitam /
Su, Cik., 22, 49.1 jihvāgatānāṃ karmoktaṃ tālavyānāṃ pravakṣyate /
Su, Cik., 22, 59.1 kīrtitaṃ tālujānāṃ tu kaṇṭhyānāṃ karma vakṣyate /
Su, Cik., 22, 77.2 asādhyā api vakṣyante rogā ye tatra kīrtitāḥ //
Su, Cik., 23, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 23, 9.2 sāmānyato viśeṣācca teṣāṃ vakṣyāmi bheṣajam //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 24, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 25, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 25, 3.1 pālyāmayāstu visrāvyā ityuktaṃ prāṅnibodha tān /
Su, Cik., 25, 14.1 sāmānyato viśeṣācca vakṣyāmyabhyañjanaṃ prati /
Su, Cik., 25, 40.2 etat sarvaṃ pakvamaikadhyatastu vaktrābhyaṅge sarpiruktaṃ pradhānam //
Su, Cik., 26, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 26, 6.2 nārīstarpayate tena vājīkaraṇam ucyate //
Su, Cik., 27, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 27, 5.2 upadiṣṭāḥ pradeśeṣu teṣāṃ vakṣyāmi vāraṇam //
Su, Cik., 28, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 28, 18.2 hutvā sahasram aśnīyān medhyam āyuṣyam ucyate //
Su, Cik., 29, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 29, 3.2 jarāmṛtyuvināśāya vidhānaṃ tasya vakṣyate //
Su, Cik., 29, 7.2 agniṣṭomo raivataś ca yathokta iti saṃjñitaḥ //
Su, Cik., 29, 8.1 gāyatryā tripadā yukto yaścoḍupatirucyate /
Su, Cik., 29, 8.2 ete somāḥ samākhyātā vedoktair nāmabhiḥ śubhaiḥ //
Su, Cik., 29, 9.2 sarve tulyaguṇāś caiva vidhānaṃ teṣu vakṣyate //
Su, Cik., 30, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 30, 9.1 atha vakṣyāmi vijñānamauṣadhīnāṃ pṛthak pṛthak /
Su, Cik., 30, 11.1 sarpākārā lohitāntā śvetakāpotir ucyate /
Su, Cik., 31, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 31, 38.2 pītamaikadhyametaddhi sadyaḥsnehanam ucyate //
Su, Cik., 31, 39.2 prakṣudrā pīyamānā tu sadyaḥsnehanam ucyate //
Su, Cik., 31, 40.2 sukhoṣṇā sevyamānā tu sadyaḥsnehanam ucyate //
Su, Cik., 31, 41.2 vasā ca pītam aikadhyaṃ sadyaḥsnehanam ucyate //
Su, Cik., 31, 42.2 dugdhvā kṣīraṃ pibedrūkṣaḥ sadyaḥsnehanam ucyate //
Su, Cik., 32, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 33, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 33, 4.2 tasmāt tayor vidhānamucyamānam upadhāraya //
Su, Cik., 34, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 35, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 35, 18.4 mādhutailikavidhānaṃ ca nirūhopakramacikitsite vakṣyāmaḥ /
Su, Cik., 35, 32.1 ata ūrdhvaṃ vyāpado vakṣyāmaḥ /
Su, Cik., 35, 32.3 āturanimittāḥ pañcadaśa āturopadravacikitsite vakṣyante /
Su, Cik., 35, 33.3 tāsāṃ vakṣyāmi vijñānaṃ siddhiṃ ca tadanantaram //
Su, Cik., 36, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 36, 22.1 snigdho 'tijāḍyakṛdrūkṣaḥ stambhādhmānakṛducyate /
Su, Cik., 36, 30.2 vyāpadaḥ snehabastestu vakṣyante taccikitsite //
Su, Cik., 36, 31.1 ayogādyāstu vakṣyāmi vyāpadaḥ sacikitsitāḥ /
Su, Cik., 36, 50.1 ity uktā vyāpadaḥ sarvāḥ salakṣaṇacikitsitāḥ /
Su, Cik., 37, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 37, 51.2 snehyo dinānte pānoktān doṣān parijihīrṣatā //
Su, Cik., 37, 75.2 yathoktena vidhānena parihārakrameṇa ca //
Su, Cik., 37, 100.1 ityuktā vyāpadaḥ sarvāḥ salakṣaṇacikitsitāḥ /
Su, Cik., 37, 100.2 basteruttarasaṃjñasya vidhiṃ vakṣyāmyataḥ param //
Su, Cik., 37, 105.2 vidheyaṃ cāṅgulaṃ tāsāṃ vidhivadvakṣyate yathā //
Su, Cik., 38, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 38, 9.2 yānyeva prāṅmayoktāni liṅgānyativirecite //
Su, Cik., 38, 37.1 ata ūrdhvaṃ dvādaśaprasṛtān vakṣyāmaḥ /
Su, Cik., 38, 98.1 yānastrībhojyapāneṣu niyamaścātra nocyate /
Su, Cik., 38, 114.2 mādhutailika ityevaṃ bhiṣagbhir bastirucyate //
Su, Cik., 39, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 39, 9.1 dadyāduktena vidhinā klinnasikthāmapicchilām /
Su, Cik., 40, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 40, 70.2 tasmin yogamayogaṃ ca kavaloktaṃ vibhāvayet //
Su, Ka., 1, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Ka., 1, 11.1 pūrvoktaiśca guṇair yuktaṃ nityaṃ saṃnihitāgadam /
Su, Ka., 1, 43.1 virecanaṃ sasarpiṣkaṃ tatroktaṃ nīlinīphalam /
Su, Ka., 1, 75.1 pādukābhūṣaṇeṣūktam abhyaṅgavidhim ācaret /
Su, Ka., 2, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Ka., 2, 3.1 sthāvaraṃ jaṅgamaṃ caiva dvividhaṃ viṣam ucyate /
Su, Ka., 2, 11.2 kandajāni tu tīkṣṇāni teṣāṃ vakṣyāmi vistaram //
Su, Ka., 2, 29.1 sthitaṃ rasādiṣvathavā yathoktān karoti dhātuprabhavān vikārān /
Su, Ka., 3, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Ka., 3, 3.1 jaṅgamasya viṣasyoktānyadhiṣṭhānāni ṣoḍaśa /
Su, Ka., 3, 3.2 samāsena mayā yāni vistarasteṣu vakṣyate //
Su, Ka., 3, 13.2 viḍbhedamṛcchantyathavā mriyante teṣāṃ cikitsāṃ praṇayedyathoktām //
Su, Ka., 3, 30.2 ataḥ sarvaviṣeṣūktaḥ pariṣekastu śītalaḥ //
Su, Ka., 4, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Ka., 4, 4.2 jñānaṃ ca viṣavegānāṃ bhagavan vaktumarhasi //
Su, Ka., 4, 30.2 jñeyau doṣaiśca dampatyor viśeṣaścātra vakṣyate //
Su, Ka., 4, 31.2 śeṣeṣūktā maṇḍalino divā darvīkarāḥ smṛtāḥ //
Su, Ka., 4, 36.1 tatra sarveṣāṃ sarpāṇāṃ sāmānyata eva daṣṭalakṣaṇaṃ vakṣyāmaḥ /
Su, Ka., 4, 36.2 kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ //
Su, Ka., 5, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Ka., 5, 21.2 vāntaṃ caturthe pūrvoktāṃ yavāgūmatha dāpayet //
Su, Ka., 5, 25.2 vāmayitvā yavāgūṃ ca pūrvoktāmatha dāpayet //
Su, Ka., 5, 35.1 vegānupūrvyā karmoktamidaṃ viṣavināśanam /
Su, Ka., 5, 36.2 tūrṇaṃ visravaṇaṃ kāryamuktena vidhinā tataḥ //
Su, Ka., 6, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Ka., 6, 29.1 annapānavidhāvuktam upadhārya śubhāśubham /
Su, Ka., 7, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Ka., 7, 3.1 pūrvaṃ śukraviṣā uktā mūṣikā ye samāsataḥ /
Su, Ka., 7, 10.1 daṣṭarūpaṃ samāsoktametad vyāsamataḥ śṛṇu /
Su, Ka., 8, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Ka., 8, 25.2 ekajātīnatastūrdhvaṃ kīṭān vakṣyāmi bhedataḥ //
Su, Ka., 8, 37.2 jalaukasāṃ daṣṭalakṣaṇamuktaṃ cikitsitaṃ ca //
Su, Ka., 8, 46.1 na svedayeta cādaṃśaṃ dhūmaṃ vakṣyāmi vṛścike /
Su, Ka., 8, 83.2 ato 'dhikenāpi nihanyuranyā yāsāṃ viṣaṃ madhyamavīryamuktam //
Su, Ka., 8, 84.1 yāsāṃ kanīyo viṣavīryamuktaṃ tāḥ pakṣamātreṇa vināśayanti /
Su, Ka., 8, 88.2 etāvadetat samudāhṛtaṃ tu vakṣyāmi lūtāprabhavaṃ purāṇam //
Su, Ka., 8, 100.2 viśeṣalakṣaṇaṃ tāsāṃ vakṣyāmi sacikitsitam //
Su, Ka., 8, 115.2 kāsaśvāsau ca tatroktaṃ raktalūtācikitsitam //
Su, Ka., 8, 140.1 saviṃśamadhyāyaśatametaduktaṃ vibhāgaśaḥ /
Su, Ka., 8, 140.2 ihoddiṣṭānanirdiṣṭānarthān vakṣyāmyathottare //
Su, Ka., 8, 143.3 uktāhārasamācāra iha pretya ca modate //
Su, Utt., 1, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 1, 3.1 adhyāyānāṃ śate viṃśe yaduktamasakṛnmayā /
Su, Utt., 1, 3.2 vakṣyāmi bahudhā samyaguttare 'rthānimāniti //
Su, Utt., 1, 6.1 ṣaṭsu kāyacikitsāsu ye coktāḥ paramarṣibhiḥ /
Su, Utt., 1, 8.1 yatroktā vividhā arthā rogasādhanahetavaḥ /
Su, Utt., 1, 12.2 dṛṣṭiṃ cātra tathā vakṣye yathā brūyād viśāradaḥ //
Su, Utt., 1, 13.1 netrāyāmatribhāgaṃ tu kṛṣṇamaṇḍalam ucyate /
Su, Utt., 2, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 3, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 3, 19.2 tadā klinnatvamāpannam ucyate vartmakardamaḥ //
Su, Utt., 3, 21.2 kaṇḍūnistodabhūyiṣṭhaṃ klinnavartma taducyate //
Su, Utt., 3, 30.2 vātātapānaladveṣī pakṣmakopaḥ sa ucyate //
Su, Utt., 4, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 5, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 6, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 7, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 7, 16.1 ruṇaddhi sarvato dṛṣṭiṃ liṅganāśaḥ sa ucyate /
Su, Utt., 7, 26.2 vakṣyāmi ṣaḍvidhaṃ rāgair liṅganāśamataḥ param //
Su, Utt., 7, 46.2 eteṣāṃ pṛthagiha vistareṇa sarvaṃ vakṣye 'haṃ tadanu cikitsitaṃ yathāvat //
Su, Utt., 8, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 9, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 9, 16.2 snehāñjanaṃ hitaṃ cātra vakṣyate tadyathāvidhi //
Su, Utt., 10, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 11, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 12, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 13, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 14, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 15, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 15, 22.1 rogayoścaitayoḥ kāryamarmoktaṃ pratisāraṇam /
Su, Utt., 15, 29.2 abhyantaraṃ vartmaśayā vidhānaṃ teṣu vakṣyate //
Su, Utt., 16, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 17, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 17, 53.2 kṛcchraṃ dvitīye rāgi syāttṛtīye yāpyam ucyate //
Su, Utt., 17, 55.1 ślaiṣmike liṅganāśe tu karma vakṣyāmi siddhaye /
Su, Utt., 17, 90.1 ajākṣīrānvitair lepaḥ sukhoṣṇaḥ pathya ucyate /
Su, Utt., 17, 100.1 bhūyo vakṣyāmi mukhyāni vistareṇāñjanāni ca /
Su, Utt., 18, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 18, 25.2 lekhano vākśataṃ tasya paraṃ dhāraṇam ucyate //
Su, Utt., 18, 27.1 vitarettarpaṇoktaṃ tu dhūmaṃ hitvā tu ropaṇam /
Su, Utt., 18, 37.2 tarpaṇoktena vidhinā yathāvadavacārayet //
Su, Utt., 18, 48.1 yogāyogāt snehaseke tarpaṇoktān pracakṣate /
Su, Utt., 18, 49.1 karoti śiraso bastiruktā ye mūrdhatailikāḥ /
Su, Utt., 18, 51.1 tarpaṇoktaṃ daśaguṇaṃ yathādoṣaṃ vidhānavit /
Su, Utt., 18, 57.2 añjanāni yathoktāni prāhṇasāyāhnarātriṣu //
Su, Utt., 18, 83.2 sahasraśaścāñjaneṣu bījenoktena pūjitāḥ //
Su, Utt., 18, 106.1 rasakriyāvidhānena yathoktavidhikovidaḥ /
Su, Utt., 19, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 19, 3.2 nasyāsyalepapariṣecanatarpaṇādyamuktaṃ punaḥ kṣatajapittajaśūlapathyam //
Su, Utt., 19, 17.2 vaktuṃ niravaśeṣeṇa ślokānāmayutairapi //
Su, Utt., 20, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 21, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 21, 38.2 vakṣyate yaḥ pratiśyāye vidhiḥ so 'pyatra pūjitaḥ //
Su, Utt., 21, 39.1 vātavyādhiṣu yaścokto vidhiḥ sa ca hito bhavet /
Su, Utt., 21, 53.1 gugguloḥ karṇadaurgandhye dhūpanaṃ śreṣṭham ucyate /
Su, Utt., 21, 54.2 vidradhau cāpi kurvīta vidradhyuktaṃ cikitsitam //
Su, Utt., 22, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 22, 5.2 pratiśyāyāśca ye pañca vakṣyante sacikitsitāḥ /
Su, Utt., 22, 9.2 caturvidhaṃ dviprabhavaṃ vakṣyāmi bhūyaḥ khalu raktapittam //
Su, Utt., 22, 18.1 samucchvasityūrdhvamadhaśca kṛcchrādyastasya nāsāpariśoṣa uktaḥ /
Su, Utt., 22, 19.2 rogaḥ pratiśyāya ihopadiṣṭaḥ sa vakṣyate pañcavidhaḥ purastāt //
Su, Utt., 23, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 23, 6.2 vakṣyāmyūrdhvaṃ raktapittopaśāntiṃ nāḍīvatsyāt pūyarakte cikitsā //
Su, Utt., 23, 9.2 balātailaṃ sarvathaivopayojyaṃ vātavyādhāvanyaduktaṃ ca yadyat //
Su, Utt., 23, 10.1 nāsāsrāve ghrāṇataścūrṇamuktaṃ nāḍyā deyaṃ yo 'vapīḍaśca tīkṣṇaḥ /
Su, Utt., 23, 12.1 śeṣān rogān ghrāṇajān saṃniyaccheduktaṃ teṣāṃ yadyathā saṃvidhānam //
Su, Utt., 24, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 24, 3.2 saṃdhāraṇaṃ mūtrapurīṣayośca sadyaḥ pratiśyāyanidānamuktam //
Su, Utt., 24, 24.3 jayedviditvā mṛdutāṃ gateṣu prāglakṣaṇeṣūktamathādiśecca //
Su, Utt., 25, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 26, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 26, 26.2 kṛmibhir bhakṣyamāṇasya vakṣyate śirasaḥ kriyā //
Su, Utt., 27, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 28, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 29, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 30, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 30, 5.2 vraṇeṣūktāni cūrṇāni pathyāni vividhāni ca //
Su, Utt., 31, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 32, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 33, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 34, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 35, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 36, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 37, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 37, 7.2 sa ca skandasakhā nāma viśākha iti cocyate //
Su, Utt., 37, 12.1 ūcuḥ prāñjalayaścainaṃ vṛttiṃ naḥ saṃvidhatsva vai /
Su, Utt., 37, 13.1 tato grahāṃstānuvāca bhagavān bhaganetrahṛt /
Su, Utt., 37, 22.2 anyo vā sarvarūpastu na sādhyo graha ucyate //
Su, Utt., 38, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 38, 24.2 oṣacoṣānvitāsūktaṃ kuryācchītaṃ vidhiṃ bhiṣak //
Su, Utt., 39, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 39, 24.2 bhavatyatyuṣṇagātraśca jvaritastena cocyate //
Su, Utt., 39, 96.1 tasmin vyapagate dehājjanmeha punarucyate /
Su, Utt., 39, 99.1 sarvadvidoṣajeṣūktaṃ yathādoṣaṃ vikalpayet /
Su, Utt., 39, 212.1 ghṛtaṃ plīhodaroktaṃ vā nihanyādviṣamajvaram /
Su, Utt., 39, 264.1 udaroktāni sarpīṃṣi yānyuktāni purā mayā /
Su, Utt., 39, 264.1 udaroktāni sarpīṃṣi yānyuktāni purā mayā /
Su, Utt., 39, 264.2 kalpoktaṃ cājitaṃ sarpiḥ sevyamānaṃ jvaraṃ jayet //
Su, Utt., 39, 294.1 pittajvaroktaṃ śamanaṃ vireko 'nyaddhitaṃ ca yat /
Su, Utt., 40, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 40, 5.2 nṛṇāṃ bhavatyatīsāro lakṣaṇaṃ tasya vakṣyate //
Su, Utt., 40, 7.1 ekaikaśaḥ sarvaśaścāpi doṣaiḥ śokenānyaḥ ṣaṣṭha āmena coktaḥ /
Su, Utt., 40, 7.2 kecit prāhurnaikarūpaprakāraṃ naivetyevaṃ kāśirājastvavocat //
Su, Utt., 40, 57.2 nikhilo vidhirukto 'yaṃ vātaśleṣmopaśāntaye //
Su, Utt., 40, 58.2 yathoktam upavāsānte yavāgūśca praśasyate //
Su, Utt., 40, 71.2 uktā ya upayojyāste sakṣaudrās taṇḍulāmbunā //
Su, Utt., 40, 102.2 picchilasvarase siddhaṃ hitaṃ ca ghṛtam ucyate //
Su, Utt., 40, 129.1 gudapāke ca ye uktāste 'trāpi vidhayaḥ smṛtāḥ /
Su, Utt., 40, 144.1 kṣīreṇa cāsthāpanamagryamuktaṃ tailena yuñjyādanuvāsanaṃ ca /
Su, Utt., 40, 180.1 takreṇa vātha takraṃ vā kevalaṃ hitam ucyate /
Su, Utt., 41, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 41, 4.2 kriyākṣayakaratvācca kṣaya ityucyate punaḥ //
Su, Utt., 41, 28.1 cikitsitaṃ tu teṣāṃ hi prāguktaṃ dhātusaṃkṣaye //
Su, Utt., 41, 55.1 plīhodaroktaṃ vihitaṃ ca sarpistrīṇyeva cānyāni hitāni cātra /
Su, Utt., 42, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 42, 3.1 yathoktaiḥ kopanair doṣāḥ kupitāḥ koṣṭhamāgatāḥ /
Su, Utt., 42, 3.2 janayanti nṛṇāṃ gulmaṃ sa pañcavidha ucyate //
Su, Utt., 42, 13.1 sarvātmakaḥ sarvavikārayuktaḥ so 'sādhya uktaḥ kṣatajaṃ pravakṣye /
Su, Utt., 42, 56.2 gulminaḥ sarva evoktā durvirecyatamā bhṛśam //
Su, Utt., 42, 58.2 udaroktāni sarpīṃṣi mūtravartikriyāstathā //
Su, Utt., 42, 59.1 lavaṇāni ca yojyāni yānyuktānyanilāmaye /
Su, Utt., 42, 77.1 nidānaṃ tasya vakṣyāmi rūpaṃ ca sacikitsitam /
Su, Utt., 42, 81.2 śūlāsaktasya lakṣyante tasmācchūlamihocyate //
Su, Utt., 42, 86.2 etacchleṣmasamutthasya śūlasyoktaṃ nidarśanam //
Su, Utt., 42, 103.1 etadvātasamutthasya śūlasyoktaṃ cikitsitam /
Su, Utt., 42, 103.2 atha pittasamutthasya kriyāṃ vakṣyāmyataḥ param //
Su, Utt., 42, 121.2 sarpiḥ plīhodaroktaṃ vā ghṛtaṃ vā hiṅgusaṃyutam //
Su, Utt., 42, 133.1 tatrāpi karmābhihitaṃ yaduktaṃ hṛdvikāriṇām /
Su, Utt., 43, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 43, 5.2 lakṣaṇaṃ tasya vakṣyāmi cikitsitamanantaram //
Su, Utt., 43, 18.1 cūrṇaṃ tu pāyayetoktaṃ vātaje bhojayecca tam /
Su, Utt., 44, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 44, 6.2 vibhāṣyate lakṣaṇamasya kṛtsnaṃ nibodha vakṣyāmyanupūrvaśastat //
Su, Utt., 44, 10.1 sarvātmake sarvamidaṃ vyavasyed vakṣyāmi liṅgānyatha kāmalāyāḥ /
Su, Utt., 45, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 45, 10.2 yat kṛṣṇaṃ yacca nīlaṃ bhṛśamatikuṇapaṃ yatra coktā vikārāstadvarjyaṃ raktapittaṃ surapatidhanuṣā yacca tulyaṃ vibhāti //
Su, Utt., 45, 39.1 kṣīreṇa cāsthāpanamagryamuktaṃ hitaṃ ghṛtaṃ cāpyanuvāsanārtham /
Su, Utt., 46, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 46, 9.1 apasmāroktaliṅgāni tāsāmuktāni tattvataḥ /
Su, Utt., 46, 9.1 apasmāroktaliṅgāni tāsāmuktāni tattvataḥ /
Su, Utt., 47, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 47, 17.2 pānavibhramamugraṃ ca teṣāṃ vakṣyāmi lakṣaṇam //
Su, Utt., 47, 24.1 teṣāṃ nivāraṇamidaṃ hi mayocyamānaṃ vyaktābhidhānamakhilena vidhiṃ nibodha /
Su, Utt., 47, 30.1 sāmānyamanyad api yacca samagramagryaṃ vakṣyāmi yacca manaso madakṛt sukhaṃ ca /
Su, Utt., 47, 74.1 vidhiḥ sadyovraṇīyoktastasya lakṣaṇam eva ca /
Su, Utt., 47, 74.2 dhātukṣayokto yo dāhastena mūrcchātṛṣānvitaḥ //
Su, Utt., 47, 77.2 kṣīramāṃsarasāhāraṃ vidhinoktena sādhayet //
Su, Utt., 48, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 48, 14.1 rasakṣayoktāni ca lakṣaṇāni tasyāmaśeṣeṇa bhiṣagvyavasyet /
Su, Utt., 48, 19.1 pañcāṅgikāḥ pañcagaṇā ya uktāsteṣvambu siddhaṃ prathame gaṇe vā /
Su, Utt., 48, 32.2 svaiḥ svaiḥ kaṣāyair vamanāni tāsāṃ tathā jvaroktāni ca pācanāni //
Su, Utt., 49, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 49, 12.3 sā pañcamī tāṃ ca vibhāvayettu doṣocchrayeṇaiva yathoktamādau //
Su, Utt., 49, 16.1 vamīṣu bahudoṣāsu chardanaṃ hitam ucyate /
Su, Utt., 50, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 50, 6.2 sa ghoṣavānāśu hinastyasūn yatastatastu hikketi bhiṣagbhirucyate //
Su, Utt., 51, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 51, 14.1 kṣudraḥ sādhyatamasteṣāṃ tamakaḥ kṛcchra ucyate /
Su, Utt., 51, 54.1 durbale caiva rūkṣe ca tarpaṇaṃ hitam ucyate /
Su, Utt., 52, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 52, 3.1 uktā ye hetavo nṝṇāṃ rogayoḥ śvāsahikkayoḥ /
Su, Utt., 52, 27.1 virecanaṃ snaihikamatra coktamāsthāpanaṃ cāpyanuvāsanaṃ ca /
Su, Utt., 53, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 53, 9.1 yaḥ śvāsakāsavidhirādita eva coktastaṃ cāpyaśeṣamavatārayituṃ yateta /
Su, Utt., 54, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 54, 7.2 purīṣakapharaktāni tāsāṃ vakṣyāmi vistaram //
Su, Utt., 54, 24.1 snehenoktena cainaṃ tu yojayet snehabastinā /
Su, Utt., 55, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 55, 6.2 apathyabhojanāccāpi vakṣyate ca tathāparaḥ //
Su, Utt., 55, 26.2 yogāṃśca vitaredatra pūrvoktānaśmarībhidaḥ //
Su, Utt., 55, 27.2 bhūyo vakṣyāmi yogān yān mūtrāghātopaśāntaye //
Su, Utt., 56, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 56, 4.2 yasyājīrṇena sā vaidyairucyate ti visūcikā //
Su, Utt., 56, 16.2 kalyāṇakaṃ vā lavaṇaṃ pibettu yaduktam ādāvanilāmayeṣu //
Su, Utt., 57, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 57, 8.2 cūrṇaṃ yaduktamathavānilaje tadeva sarvaiśca sarvakṛtamevam upakrameta //
Su, Utt., 58, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 58, 19.2 sa mūtragranthirityevam ucyate vedanādibhiḥ //
Su, Utt., 58, 21.2 bhasmodakapratīkāśaṃ mūtraśukraṃ taducyate //
Su, Utt., 59, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 59, 15.2 cikitsitamathaiteṣāmaṣṭānām api vakṣyate //
Su, Utt., 59, 16.1 aśmarīṃ ca samāśritya yaduktaṃ prasamīkṣya tat /
Su, Utt., 60, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 60, 3.2 iti yat prāgabhihitaṃ vistarastasya vakṣyate //
Su, Utt., 60, 30.1 bhakṣyāśca sarve sarveṣāṃ sāmānyo vidhirucyate /
Su, Utt., 60, 56.1 hitāhitīye yaccoktaṃ nityam eva samācaret /
Su, Utt., 61, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 61, 14.1 tato me cittanāśaḥ syāt sa pittabhava ucyate /
Su, Utt., 61, 22.1 tasya kāryo vidhiḥ sarvo ya unmādeṣu vakṣyate /
Su, Utt., 61, 23.1 upayogo grahoktānāṃ yogānāṃ tu viśeṣataḥ /
Su, Utt., 62, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 62, 4.2 mānasena ca duḥkhena sa pañcavidha ucyate //
Su, Utt., 62, 25.2 caturguṇena dugdhena mahākalyāṇam ucyate //
Su, Utt., 63, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 63, 3.2 triṣaṣṭyā rasabhedānāṃ tatprayojanam ucyate //
Su, Utt., 63, 9.1 trikān vakṣyāmaḥ /
Su, Utt., 63, 11.1 catuṣkān vakṣyāmaḥ /
Su, Utt., 63, 13.1 pañcakān vakṣyāmaḥ /
Su, Utt., 63, 15.1 ṣaṭkamekaṃ vakṣyāma ekastu ṣaṭkasaṃyogaḥ madhurāmlalavaṇakaṭutiktakaṣāyaḥ eṣa eka eva ṣaṭsaṃyogaḥ //
Su, Utt., 64, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 64, 4.1 tasya yadvṛttamuktaṃ hi rakṣaṇaṃ ca mayāditaḥ /
Su, Utt., 64, 4.2 tasminnarthaḥ samāsokto vistareṇeha vakṣyate //
Su, Utt., 64, 4.2 tasminnarthaḥ samāsokto vistareṇeha vakṣyate //
Su, Utt., 64, 8.2 deyamannaṃ nṛpataye yajjalaṃ coktamāditaḥ //
Su, Utt., 64, 24.1 sasarpistailamahimaśanaṃ hitam ucyate /
Su, Utt., 64, 56.2 ata ūrdhvaṃ dvādaśāśanapravicārān vakṣyāmaḥ /
Su, Utt., 64, 65.1 ata ūrdhvaṃ daśauṣadhakālān vakṣyāmaḥ /
Su, Utt., 65, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 65, 4.1 atrāsāṃ tantrayuktīnāṃ kiṃ prayojanam ucyate vākyayojanamarthayojanaṃ ca //
Su, Utt., 65, 6.1 vyaktā noktāstu ye hyarthā līnā ye cāpyanirmalāḥ /
Su, Utt., 65, 6.2 leśoktā ye ca kecitsyusteṣāṃ cāpi prasādhanam //
Su, Utt., 65, 8.1 tatra yamarthamadhikṛtyocyate tadadhikaraṇaṃ yathā rasaṃ doṣaṃ vā //
Su, Utt., 65, 9.4 ityatra tailaṃ siddhaṃ pibediti prathamaṃ vaktavye tṛtīyapāde siddhamiti prayuktam evaṃ dūrasthānām api padānāmekīkaraṇaṃ yogaḥ //
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Su, Utt., 65, 11.1 yadanyaduktamanyārthasādhakaṃ bhavati sa hetvarthaḥ /
Su, Utt., 65, 19.2 yathā śiraḥpāṇipādapārśvapṛṣṭhodarorasām ityukte puruṣagrahaṇaṃ vināpi gamyate puruṣasyeti //
Su, Utt., 65, 20.2 yathā odanaṃ bhokṣye ityukte 'rthādāpannaṃ bhavati nāyaṃ pipāsuryavāgūm iti //
Su, Utt., 65, 21.2 yathā kṛśālpaprāṇabhīravo duścikitsyā ityukte viparītaṃ gṛhyate dṛḍhādayaḥ sucikitsyā iti //
Su, Utt., 65, 22.1 prakaraṇāntareṇa samāpanaṃ prasaṅgo yadvā prakaraṇāntarito yo 'rtho 'sakṛduktaḥ samāpyate sa prasaṅgaḥ /
Su, Utt., 65, 22.2 yathā pañcamahābhūtaśarīrisamavāyaḥ puruṣastasmin kriyā so 'dhiṣṭhānamiti vedotpattāvabhidhāya bhūtacintāyāṃ punaruktaṃ yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa khalveṣa karmapuruṣaścikitsādhikṛta iti //
Su, Utt., 65, 23.1 yadavadhāraṇenocyate sa ekāntaḥ /
Su, Utt., 65, 27.1 tathā coktam /
Su, Utt., 65, 30.1 evaṃ vakṣyatītyanāgatāvekṣaṇam /
Su, Utt., 65, 30.2 yathā ślokasthāne brūyāt cikitsiteṣu vakṣyāmīti //
Su, Utt., 65, 31.1 yatpūrvamuktaṃ tadatikrāntāvekṣaṇam /
Su, Utt., 65, 40.2 yathā abhihitam annapānavidhau caturvidhaṃ cānnam upadiśyate bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti evaṃ caturvidhe vaktavye dvividham abhihitam idam atrohyam annapāne viśiṣṭayor dvayor grahaṇe kṛte caturṇām api grahaṇaṃ bhavatīti caturvidhaścāhāraḥ praviralaḥ prāyeṇa dvividha eva ato dvitvaṃ prasiddham iti /
Su, Utt., 66, 2.0 yathovāca bhagavān dhanvantariḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 2.2 evaṃ sa utpannaḥ sann andhe tamasi majjajjagad ālokya saṃsārapāraṃparyeṇa satkāruṇyo jijñāsamānāya āsurisagotrāya brāhmaṇāyedaṃ pañcaviṃśatitattvānāṃ jñānam uktavān /
SKBh zu SāṃKār, 1.2, 4.11 ekāntātyantika evaṃ vedokte 'pārthiva jijñāseti na /
SKBh zu SāṃKār, 2.2, 1.6 tathā coktam /
SKBh zu SāṃKār, 2.2, 3.17 atha vyaktāvyaktajñānāṃ ko viśeṣa ity ucyate //
SKBh zu SāṃKār, 4.2, 1.5 etad dṛṣṭam ityucyate pramāṇam /
SKBh zu SāṃKār, 4.2, 3.11 prastha ity ukte catvāraḥ kuḍavāḥ saṃbhāvyante /
SKBh zu SāṃKār, 4.2, 4.1 evam ukte tasmin pradeśe śobhanā guṇaḥ santīti pratibhotpadyate /
SKBh zu SāṃKār, 4.2, 4.14 etāni pañcaviṃśatitattvāni vyaktāvyaktajñā ityucyante /
SKBh zu SāṃKār, 4.2, 4.15 tatra kiṃcit pratyakṣeṇa sādhyaṃ kiṃcid anumānena kiṃcid āgameneti trividhaṃ pramāṇam uktam /
SKBh zu SāṃKār, 5.2, 1.19 āptāś ca śrutiś cāptaśrutistad uktam āptavacanam iti /
SKBh zu SāṃKār, 5.2, 1.20 evaṃ trividhaṃ pramāṇam uktaṃ tatra kena pramāṇena kiṃ sādhyam ucyate //
SKBh zu SāṃKār, 5.2, 1.20 evaṃ trividhaṃ pramāṇam uktaṃ tatra kena pramāṇena kiṃ sādhyam ucyate //
SKBh zu SāṃKār, 6.2, 1.13 tad ucyate 'tra satām apyarthānām aṣṭadhopalabdhir na bhavati /
SKBh zu SāṃKār, 7.2, 1.18 evam cāsti kim abhyupagamyate pradhānapuruṣayor etayor vānupalabdhiḥ kena hetunā kena copalabdhis tad ucyate //
SKBh zu SāṃKār, 8.2, 1.15 yena hetunā tulyaṃ atulyaṃ tad upariṣṭād vakṣyāmaḥ /
SKBh zu SāṃKār, 9.2, 1.29 prakṛtivirūpaṃ sarūpam ca yad uktaṃ tat katham ityucyate //
SKBh zu SāṃKār, 9.2, 1.29 prakṛtivirūpaṃ sarūpam ca yad uktaṃ tat katham ityucyate //
SKBh zu SāṃKār, 10.2, 1.39 etair eva guṇair yathoktair viparītam avyaktam /
SKBh zu SāṃKār, 10.2, 1.40 hetumad vyaktam uktam /
SKBh zu SāṃKār, 10.2, 1.58 evam vyaktāvyaktayor vaidharmyam uktaṃ sādharmyam ucyate /
SKBh zu SāṃKār, 10.2, 1.58 evam vyaktāvyaktayor vaidharmyam uktaṃ sādharmyam ucyate /
SKBh zu SāṃKār, 10.2, 1.59 yad uktaṃ sarūpaṃ ca //
SKBh zu SāṃKār, 11.2, 1.15 evam ete vyaktadharmāḥ prasavadharmāntā uktāḥ /
SKBh zu SāṃKār, 11.2, 1.41 tasmād uktaṃ tadviparītaḥ pumān iti /
SKBh zu SāṃKār, 11.2, 1.42 tad uktaṃ tathā ca pumān iti /
SKBh zu SāṃKār, 11.2, 1.62 tatra yad uktaṃ triguṇam iti vyaktam avyaktaṃ ca /
SKBh zu SāṃKār, 12.2, 1.15 anyonyābhibhavā anyonyāśrayā anyonyajananā anyonyamithunā anyonyavṛttayaśca te tathoktāḥ /
SKBh zu SāṃKār, 12.2, 1.26 ubhayoḥ sattvarajasor mithunaṃ tama ucyate //
SKBh zu SāṃKār, 14.2, 1.20 iti na vācyaṃ sato 'pi pāṣāṇagandhāder anupalambhāt /
SKBh zu SāṃKār, 16.2, 1.4 tat kim uktaṃ bhavati sattvarajastamasāṃ sāmyāvasthā pradhānam /
SKBh zu SāṃKār, 17.2, 1.0 yad uktaṃ vyaktāvyaktajñavijñānān mokṣaḥ prāpyata iti //
SKBh zu SāṃKār, 17.2, 14.0 yad uktaṃ pūrvasyām āryāyāṃ triguṇam aviveki viṣaya ityādi tasmād viparyayāt //
SKBh zu SāṃKār, 17.2, 15.0 yenoktaṃ tadviparītastathā ca pumān //
SKBh zu SāṃKār, 17.2, 19.0 tathā coktaṃ ṣaṣṭitantre puruṣādhiṣṭhitaṃ pradhānaṃ pravartate //
SKBh zu SāṃKār, 17.2, 26.0 atha sa kim ekaḥ sarvaśarīre 'dhiṣṭhātā maṇirasanātmakasūtravad āhosvid bahava ātmānaḥ pratiśarīram adhiṣṭhātāra ityatrocyate //
SKBh zu SāṃKār, 18.2, 1.15 akartā puruṣa ityetad ucyate //
SKBh zu SāṃKār, 19.2, 1.2 tasmācca yathoktatraiguṇyaviparyāsād viparyayānnirguṇaḥ puruṣo vivekī bhoktetyādiguṇānāṃ puruṣasya yo viparyāsa uktastasmāt /
SKBh zu SāṃKār, 19.2, 1.2 tasmācca yathoktatraiguṇyaviparyāsād viparyayānnirguṇaḥ puruṣo vivekī bhoktetyādiguṇānāṃ puruṣasya yo viparyāsa uktastasmāt /
SKBh zu SāṃKār, 22.2, 1.16 yad uktaṃ śabdatanmātrād ākāśaṃ sparśatanmātrād vāyū rūpatanmātrāt tejo rasatanmātrād āpo gandhatanmātrāt pṛthivī /
SKBh zu SāṃKār, 22.2, 2.2 tatroktaṃ prakṛter mahān utpadyate /
SKBh zu SāṃKār, 23.2, 1.39 evaṃ buddhilakṣaṇam uktam ahaṃkāralakṣaṇam ucyate //
SKBh zu SāṃKār, 23.2, 1.39 evaṃ buddhilakṣaṇam uktam ahaṃkāralakṣaṇam ucyate //
SKBh zu SāṃKār, 25.2, 1.5 tasmād ucyate sāttvika ekādaśaka iti /
SKBh zu SāṃKār, 25.2, 1.7 tāmasābhibhūte sattvarajasī ahaṃkāre yadā bhavataḥ so 'haṃkāras tāmasa ucyate /
SKBh zu SāṃKār, 25.2, 1.10 bhūtānām ādibhūtas tamobahulas tenoktaḥ sa tāmasa iti /
SKBh zu SāṃKār, 25.2, 1.18 tenoktaṃ taijasād ubhayam iti /
SKBh zu SāṃKār, 25.2, 1.20 sāttvika ekādaśaka ityuktaḥ /
SKBh zu SāṃKār, 26.2, 1.1 cakṣurādīni sparśanaparyantāni buddhīndriyāṇyucyante /
SKBh zu SāṃKār, 26.2, 1.10 mana ekādaśaṃ kimātmakaṃ kiṃsvarūpaṃ ceti tad ucyate //
SKBh zu SāṃKār, 27.2, 1.26 vakṣyatīhaiva /
SKBh zu SāṃKār, 27.2, 2.5 yata uktaṃ śāstrantare guṇā guṇeṣu vartante /
SKBh zu SāṃKār, 27.2, 2.7 athendriyasya kasya kā vṛttir ityucyate //
SKBh zu SāṃKār, 28.2, 1.10 adhunā buddhyahaṃkāramanasām ucyate //
SKBh zu SāṃKār, 29.2, 1.2 adhyavasāyo buddhiriti lakṣaṇam uktaṃ saiva buddhivṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.4 saṃkalpakaṃ mana iti lakṣaṇam uktaṃ tena saṃkalpa eva manaso vṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.12 prāṇanāt prāṇa ityucyate /
SKBh zu SāṃKār, 31.2, 1.11 buddhyādi katividhaṃ tad ityucyate //
SKBh zu SāṃKār, 33.2, 1.10 evaṃ bāhyaṃ karaṇaṃ sāṃpratakālam uktam /
SKBh zu SāṃKār, 33.2, 1.16 idānīm indriyāṇi kati saviśeṣaṃ viṣayaṃ gṛhṇanti kāni nirviśeṣam iti tad ucyate //
SKBh zu SāṃKār, 36.2, 1.1 yāni karaṇānyuktānyete guṇaviśeṣāḥ /
SKBh zu SāṃKār, 37.2, 1.7 pūrvam uktaṃ viśeṣāviśeṣaviṣayāṇi /
SKBh zu SāṃKār, 38.2, 1.2 etānyaviśeṣā ucyante /
SKBh zu SāṃKār, 40.2, 1.13 purastād bhāvān dharmādīn vakṣyāmas tair adhivāsitam uparañjitam /
SKBh zu SāṃKār, 41.2, 1.4 atha viśeṣabhūtānyucyante śarīraṃ pañcabhūtamayam /
SKBh zu SāṃKār, 41.2, 1.8 kimarthaṃ tad ucyate //
SKBh zu SāṃKār, 42.2, 1.5 tasmād uktaṃ puruṣārthahetukam idaṃ sūkṣmaśarīraṃ pravartata iti /
SKBh zu SāṃKār, 42.2, 1.7 naimittikam ūrdhvagamanādi purastād eva vakṣyāmaḥ /
SKBh zu SāṃKār, 42.2, 1.16 bhāvair adhivāsitaṃ liṅgaṃ saṃsaratītyuktam /
SKBh zu SāṃKār, 43.2, 1.9 ācāryamūrtirapi vikṛtir iti tasmād vaikṛtā ete bhāvā ucyante yair adhivāsitaṃ liṅgaṃ saṃsarati /
SKBh zu SāṃKār, 43.2, 1.16 etad uktam adhyavasāyo buddhir dharmo jñānam iti /
SKBh zu SāṃKār, 43.2, 1.17 kāryaṃ dehas tadāśrayāḥ kalalādyā ye mātṛjā ityuktāḥ /
SKBh zu SāṃKār, 43.2, 1.19 ataḥ kāryāśrayiṇa ucyante 'nnādiviṣayabhoganimittā jāyante /
SKBh zu SāṃKār, 43.2, 1.20 nimittanaimittikaprasaṅgeneti yad uktam atrocyante //
SKBh zu SāṃKār, 43.2, 1.20 nimittanaimittikaprasaṅgeneti yad uktam atrocyante //
SKBh zu SāṃKār, 44.2, 1.9 tataḥ sūkṣmaśarīraṃ nivartate paramātmocyate /
SKBh zu SāṃKār, 44.2, 1.12 sa caiva naimittikaḥ prākṛto vaikāriko dākṣiṇikaśca bandha iti vakṣyati purastāt /
SKBh zu SāṃKār, 44.2, 1.13 yad idam uktam /
SKBh zu SāṃKār, 46.2, 1.1 yathaiṣa ṣoḍaśavidho nimittanaimittikabhedo vyākhyāta eṣa pratyayasarga ucyate /
SKBh zu SāṃKār, 46.2, 1.2 pratyayo buddhir ityukto 'dhyavasāyo buddhir dharmo jñānam ityādi /
SKBh zu SāṃKār, 47.2, 1.3 eteṣāṃ bhedānāṃ nānātvaṃ vakṣyate 'nantaram eveti /
SKBh zu SāṃKār, 47.2, 1.5 tān api vakṣyāmaḥ /
SKBh zu SāṃKār, 47.2, 1.8 etat krameṇaiva vakṣyate /
SKBh zu SāṃKār, 47.2, 1.9 tatra viparyayabhedā ucyante //
SKBh zu SāṃKār, 50.2, 1.29 siddhir ucyate //
SKBh zu SāṃKār, 51.2, 1.23 aśaktibhedā aṣṭāviṃśatir uktāḥ /
SKBh zu SāṃKār, 51.2, 1.33 atha yad uktaṃ bhāvair adhivasitaṃ liṅgaṃ tatra bhāvā dharmādayo 'ṣṭāvuktā buddhipariṇāmā viparyayāśaktituṣṭisiddhipariṇatāḥ /
SKBh zu SāṃKār, 51.2, 1.33 atha yad uktaṃ bhāvair adhivasitaṃ liṅgaṃ tatra bhāvā dharmādayo 'ṣṭāvuktā buddhipariṇāmā viparyayāśaktituṣṭisiddhipariṇatāḥ /
SKBh zu SāṃKār, 51.2, 1.35 liṅgaṃ ca tanmātrasargaścaturdaśabhūtaparyantam uktaḥ /
SKBh zu SāṃKār, 53.2, 1.6 tatra kasmin kim adhikam ityucyate //
SKBh zu SāṃKār, 55.2, 1.10 prakṛteḥ kiṃ nimittam ārambha ityucyate //
SKBh zu SāṃKār, 56.2, 1.14 tathā coktaṃ kumbhavat pradhānaṃ puruṣārthaṃ kṛtvā nivartata iti /
SKBh zu SāṃKār, 60.2, 1.7 paścād uktam ātmānaṃ prakāśya nivartate /
SKBh zu SāṃKār, 61.2, 2.11 tathā keṣāṃcit kālaḥ kāraṇam ityuktaṃ ca /
SKBh zu SāṃKār, 64.2, 1.1 evam uktakrameṇa pañcaviṃśatitattvālocanābhyāsād iyaṃ prakṛtir ayaṃ puruṣa etāni pañcatanmātrendriyamahābhūtānīti puruṣasya jñānam utpadyate /
SKBh zu SāṃKār, 69.2, 1.2 tadartham idaṃ guhyaṃ rahasyaṃ paramarṣiṇā śrīkapilarṣiṇā samākhyātaṃ samyag uktam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.7 tatra na tāvad duḥkhaṃ nāsti nāpyajihāsitam ity uktaṃ duḥkhatrayābhighātād iti /
STKau zu SāṃKār, 1.2, 1.20 etāvatā pratikūlavedanīyatvaṃ jihāsāhetur uktam /
STKau zu SāṃKār, 1.2, 2.14 etad uktaṃ bhavati /
STKau zu SāṃKār, 2.2, 1.2 etad uktam bhavati /
STKau zu SāṃKār, 2.2, 3.13 ata uktaṃ vyaktāvyaktajñavijñānād iti /
STKau zu SāṃKār, 2.2, 3.17 etad uktaṃ bhavati /
STKau zu SāṃKār, 3.2, 1.8 ata uktaṃ mūleti /
STKau zu SāṃKār, 3.2, 1.20 ata uktaṃ ṣoḍaśakastu vikāra iti /
STKau zu SāṃKār, 4.2, 1.16 etaccopapādayiṣyata ityuktam /
STKau zu SāṃKār, 5.2, 1.17 yathā vakṣyati /
STKau zu SāṃKār, 5.2, 3.19 sarvaṃ caitad asmābhir nyāyavārttikatātparyaṭīkāyāṃ vyutpāditam iti nehoktaṃ vistarabhayād iti /
STKau zu SāṃKār, 5.2, 3.28 tathā cāvaṭyajaigīṣavyayoḥ saṃvāde bhagavān jaigīṣavyo daśamahākalpavarti janmasmaraṇam ātmana uvāca daśasu mahāsargeṣu viparivartamānena mayetyādinā saṃdarbheṇa /
STKau zu SāṃKār, 5.2, 3.35 evaṃ pramāṇasāmānyalakṣaṇeṣu tadviśeṣalakṣaṇeṣu ca satsu yāni pramāṇāntarāṇyupamānādīnyabhyupeyante vādibhistānyuktalakṣaṇeṣvantarbhavanti /
STKau zu SāṃKār, 5.2, 3.45 bhūyo'vayavasāmānyayogo jātyantaravartī jātyantare sādṛśyamucyate /
STKau zu SāṃKār, 5.2, 3.71 yaccānirdiṣṭapravaktṛkaṃ pravādamātram iti hocur vṛddhā ityaitihyaṃ yathehavaṭe yakṣaḥ pravasatīti tad apramāṇam anirdiṣṭapravaktṛtvena sāṃśayikatvāt /
STKau zu SāṃKār, 5.2, 3.75 tatra yat pramāṇaṃ yatra śaktaṃ tad uktalakṣaṇebhyo niṣkṛṣya darśayati //
STKau zu SāṃKār, 8.2, 1.1 anupalabdhir iti vakṣyamāṇaṃ siṃhāvalokitenānuṣañjanīyam /
STKau zu SāṃKār, 8.2, 1.13 etad uktaṃ bhavati /
STKau zu SāṃKār, 8.2, 1.25 puruṣopalabdhau tu pramāṇaṃ vakṣyati saṃghātaparārthatvād iti /
STKau zu SāṃKār, 9.2, 1.18 etad uktaṃ bhavati kāryeṇa sambaddhaṃ kāraṇaṃ kāryajanakam /
STKau zu SāṃKār, 9.2, 2.9 śakye cet katham asati śakye tatreti vaktavyam /
STKau zu SāṃKār, 9.2, 2.13 asaṃbaddhatve saivāvyavastheti suṣṭhūktaṃ śaktasya śakyakaraṇād iti /
STKau zu SāṃKār, 9.2, 2.40 yathā kūrmasyāṅgāni kūrmaśarīre niviśamānāni tirobhavanti niḥsaranti cāvirbhavanti na ca kūrmatas tadaṅgānyutpadyante dhvaṃsante vā evam ekasyā mṛdaḥ suvarṇasya vā kuṭakaṭakādayo niḥsaranta āvirbhavanta utpadyanta ityucyate niviśamānās tirobhavanto naśyantītyucyate /
STKau zu SāṃKār, 9.2, 2.40 yathā kūrmasyāṅgāni kūrmaśarīre niviśamānāni tirobhavanti niḥsaranti cāvirbhavanti na ca kūrmatas tadaṅgānyutpadyante dhvaṃsante vā evam ekasyā mṛdaḥ suvarṇasya vā kuṭakaṭakādayo niḥsaranta āvirbhavanta utpadyanta ityucyate niviśamānās tirobhavanto naśyantītyucyate /
STKau zu SāṃKār, 9.2, 2.58 athotpattiḥ paṭānnārthāntaram api tu paṭa evāsau tathāpi yāvad uktaṃ bhavati paṭa iti tāvad uktaṃ bhavatyutpadyata iti /
STKau zu SāṃKār, 9.2, 2.58 athotpattiḥ paṭānnārthāntaram api tu paṭa evāsau tathāpi yāvad uktaṃ bhavati paṭa iti tāvad uktaṃ bhavatyutpadyata iti /
STKau zu SāṃKār, 9.2, 2.59 tataśca paṭa ityukta utpadyata iti na vācyaṃ paunaruktyād vinaśyatītyapi na vācyaṃ virodhāt /
STKau zu SāṃKār, 9.2, 2.59 tataśca paṭa ityukta utpadyata iti na vācyaṃ paunaruktyād vinaśyatītyapi na vācyaṃ virodhāt /
STKau zu SāṃKār, 9.2, 2.59 tataśca paṭa ityukta utpadyata iti na vācyaṃ paunaruktyād vinaśyatītyapi na vācyaṃ virodhāt /
STKau zu SāṃKār, 10.2, 1.2 yasya ca yo hetus tad upariṣṭād vakṣyati /
STKau zu SāṃKār, 10.2, 1.14 abhede 'pi kathaṃcid bhedavivakṣayāśrayāśrayibhāvo yatheha vane tilakā ityuktam /
STKau zu SāṃKār, 10.2, 1.16 yathā caite buddhyādayaḥ pradhānasya liṅgaṃ tathopariṣṭād vakṣyati /
STKau zu SāṃKār, 10.2, 1.31 tad anena prabandhena vyaktāvyaktayorvaidharmyam uktam /
STKau zu SāṃKār, 11.2, 1.17 prasavadharmeti vaktavye matvarthīyaḥ prasavadharmasya nityayogam ākhyātum /
STKau zu SāṃKār, 11.2, 1.23 tat katham ucyate tadviparītaḥ pumān iti /
STKau zu SāṃKār, 11.2, 1.27 triguṇam ity uktam /
STKau zu SāṃKār, 12.2, 1.4 etad uktaṃ bhavati /
STKau zu SāṃKār, 12.2, 1.15 svarūpam eṣām uktvā prayojanam āha prakāśapravṛttiniyamārthāḥ /
STKau zu SāṃKār, 12.2, 1.19 prayojanam uktvā kriyām āha anyonyābhibhavāśrayajananamithunavṛttayaḥ /
STKau zu SāṃKār, 12.2, 1.44 ubhayoḥ sattvarajasor mithunaṃ tama ucyate /
STKau zu SāṃKār, 12.2, 1.47 prakāśapravṛttiniyamārthā ityuktam /
STKau zu SāṃKār, 13.2, 1.4 evaṃ karaṇānāṃ vṛttipaṭutve hetur lāghavaṃ gurutve hi mandāni syur iti sattvasya prakāśātmatvam uktam /
STKau zu SāṃKār, 13.2, 1.6 tad idam uktam upastambhakaṃ raja iti /
STKau zu SāṃKār, 13.2, 1.8 ata uktaṃ calam iti /
STKau zu SāṃKār, 13.2, 1.10 rajastu calatayā paritas traiguṇyaṃ cālayad guruṇā vṛṇvatā tamasā tatra tatra pravṛttipratibandhena kvacid eva pravartata iti tatas tato vyāvṛttyā tamo niyāmakam uktaṃ guru varaṇakam eva tama iti /
STKau zu SāṃKār, 13.2, 1.16 arthata iti puruṣārthata iti yathā vakṣyati puruṣārtha eva hetur na kenacit kāryate karaṇam iti /
STKau zu SāṃKār, 14.2, 1.6 yad yat sukhaduḥkhamohātmakaṃ tat tad avivekyādiyogi yathedam anubhūyamānaṃ vyaktam iti sphuṭatvād anvayo noktaḥ /
STKau zu SāṃKār, 14.2, 1.8 athavā vyaktāvyakte pakṣīkṛtyānvayābhāvenāvīta eva hetus traiguṇyād iti vaktavyaḥ /
STKau zu SāṃKār, 15.2, 1.26 uktam etad yathā kāryasyāvyaktāvasthā kāraṇam eveti /
Sūryasiddhānta
SūrSiddh, 1, 7.1 ity uktvāntardadhe devaḥ samādiśyāṃśam ātmanaḥ /
SūrSiddh, 1, 8.1 śṛṇuṣvaikamanāḥ pūrvaṃ yad uktaṃ jñānam uttamam /
SūrSiddh, 1, 10.2 sa dvidhā sthūlasūkṣmatvān mūrtaś cāmūrta ucyate //
SūrSiddh, 1, 13.1 aindavas tithibhis tadvat saṃkrāntyā saura ucyate /
SūrSiddh, 1, 13.2 māsair dvādaśabhir varṣaṃ divyaṃ tad aha ucyate //
SūrSiddh, 1, 18.1 yugānāṃ saptatiḥ saikā manvantaram ihocyate /
SūrSiddh, 1, 28.1 vikalānāṃ kalā ṣaṣṭyā tatṣaṣṭyā bhāga ucyate /
SūrSiddh, 1, 46.2 projjhya sṛṣṭes tataḥ kālaṃ pūrvoktaṃ divyasaṃkhyayā //
SūrSiddh, 1, 58.2 niraṃśatvam gatāś cānye noktās te mandacāriṇaḥ //
SūrSiddh, 1, 70.2 candrādīnāṃ kramād uktā madhyavikṣepaliptakāḥ //
SūrSiddh, 2, 5.2 tat teṣu dhanam ity uktam ṛṇaṃ paścānmukheṣu ca //
SūrSiddh, 2, 8.2 tacchīghrākarṣaṇāt tau tu vikṣipyete yathoktavat //
SūrSiddh, 2, 15.1 rāśiliptāṣṭamo bhāgaḥ prathamaṃ jyārdham ucyate /
SūrSiddh, 2, 28.2 tadguṇā jyā trijīvāptā taccāpaṃ krāntir ucyate //
SūrSiddh, 2, 33.2 saṃkhyātattvāśvisaṃvarge saṃyojya dhanur ucyate //
SūrSiddh, 2, 43.1 māndaṃ karmaikam arkendor bhaumādīnām athocyate /
Tantrākhyāyikā
TAkhy, 1, 42.1 ity uktavān //
TAkhy, 1, 62.1 dūtikā tu śaṅkitahṛdayānucitavākyodāharaṇabhītā na kiṃcid uktavatī //
TAkhy, 1, 66.1 ity uktvā nidrāvaśam upāgamat //
TAkhy, 1, 96.1 pṛcchyamānaś cādhikṛtaiḥ kim idaṃ mahad viśasanaṃ svadāreṣu tvayā kṛtam iti yadā bahuśa ucyamāno nottaraṃ prayacchati tadā dharmādhikṛtāḥ śūle 'vataṃsyatām ity ājñāpitavantaḥ //
TAkhy, 1, 167.1 ity uktvā sa sṛgālo 'pakrāntaḥ //
TAkhy, 1, 281.1 yadā ca na kiṃcid ūcuḥ tadā tenābhihitāḥ //
TAkhy, 1, 285.1 evam uktvā te 'py utthāya saha krathanakena vanāntaraṃ praviṣṭāḥ //
TAkhy, 1, 297.1 tatas tāv ūcatuḥ //
TAkhy, 1, 302.1 ity uktvā siṃhasakāśam agamat //
TAkhy, 1, 324.1 api coktam //
TAkhy, 1, 336.1 siṃhāntikaṃ gatair yuṣmābhir evaṃ vaktavyam iti //
TAkhy, 1, 372.1 uktaṃ ca //
TAkhy, 1, 396.1 tvayā punaś cāpalān na kiṃcid vaktavyam //
TAkhy, 1, 439.1 jñātvā ca devaḥ parihasya samudrasyedam uvāca //
TAkhy, 1, 442.1 evam ukto mahodadhiś cintayāmāsa //
TAkhy, 1, 478.1 evam ukte tābhyāṃ kravyam atibahu bhakṣitam //
TAkhy, 1, 593.1 ity uktvāhāryaiḥ śuṣkadāruparṇanicayair vṛkṣavivaram āpūryāgnim ādīpayitum ārabdhaḥ //
TAkhy, 1, 610.1 tenoktaṃ ca //
TAkhy, 2, 30.1 uktaṃ ca //
TAkhy, 2, 44.1 evam ukto 'sau kūpe prakṣipta iva na vacaḥ kiṃcid avocat //
TAkhy, 2, 44.1 evam ukto 'sau kūpe prakṣipta iva na vacaḥ kiṃcid avocat //
TAkhy, 2, 54.1 pratinivṛtya ca pratibaddhagatiḥ sūkareṇa māṃsaṃ saṃkocitakaṃ bhūmau prakṣipya dhanuḥ sa śaraṃ ca kṛtvedam uvāca //
TAkhy, 2, 57.1 ity uktvā tasmai viṣadigdham iṣuṃ prāhiṇoj jatrusthāne viddhvā parapārśvagataṃ ca kṛtavān //
TAkhy, 2, 64.1 evam uktvā dhanuḥpratibandhaṃ bhakṣayitum ārabdhaḥ //
TAkhy, 2, 118.1 tathā nāmety uktvāham āvasathaṃ taiḥ samaṃ gataḥ //
TAkhy, 2, 139.1 evam uktvā pañcāśanmātrā gatāḥ punar api pañcaviṃśatiḥ daśa pañca ceti athānye dvādaśāṣṭau //
TAkhy, 2, 143.1 ity uktvā nirapekṣo 'sāv api prāyāt //
TAkhy, 2, 156.2 kāle 'py uktaṃ vākyaṃ na kaścit pratipadyate //
TAkhy, 2, 162.1 ity ukto dhanavarjitena viduṣā gatvā śmaśāne śavo dāridryān maraṇaṃ varaṃ sukhakaraṃ jñātvā sa tūṣṇīṃ sthitaḥ //
TAkhy, 2, 170.1 tan mādṛśānāṃ kiṃ nāma tad varaṃ syāt yasya syād īdṛśaḥ phalavipākaḥ yat satataṃ dehīti vakti //
TAkhy, 2, 172.1 uktaṃ ca //
TAkhy, 2, 174.1 evam uktvāpy ahaṃ punar apy evam acintayam //
TAkhy, 2, 189.2 varaṃ yuktaṃ maunaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ mṛtyuḥ ślāghyo na ca parakalatrābhigamanam /
TAkhy, 2, 209.1 sādhu cedam ucyate /
TAkhy, 2, 211.1 suṣṭu cedam ucyate /
TAkhy, 2, 263.1 tenoktaḥ //
TAkhy, 2, 290.1 ity uktvāntarhitaḥ //
TAkhy, 2, 372.1 punar api tenāryeṇokto yathā //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 2.1 itarattu prāsaṅgikam aupodghātikaṃ coktam //
Tattvavaiśāradī zu YS, 4, 1.1, 4.1 na caitatkaivalyabhāgīyaṃ cittaṃ paralokaṃ ca paralokinaṃ vijñānātiriktaṃ cittakaraṇasukhādyātmakaśabdādyupabhoktāram ātmānaṃ ca prasaṃkhyānaparamakāṣṭhāṃ ca vinā vyutpādya śakyaṃ vaktumiti tad etat sarvam atra pāde vyutpādanīyam itaracca prasaṅgād upodghātād vā //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.3 anukto yat kiṃcit karma nācarati /
VaikhDhS, 1, 2.4 anukto 'pi svādhyāyanityakarmāṇy ācaret /
VaikhDhS, 1, 11.15 bhrūmadhyagatasyāpi saṃśayān niṣpramāṇam evety uktaṃ /
VaikhDhS, 1, 11.23 kecin na kiṃcid dhyānam iti yathoktānuṣṭhānaṃ yogam iti jñātvā muktim icchanti /
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 13, 1.0 paramāṇulakṣaṇasya vāyoradravyavattvena samavāyikāraṇarahitatvena nityatvamuktam //
VaiSūVṛ zu VaiśSū, 2, 1, 18.1, 5.0 sa kathaṃ jñāyata ityucyate //
VaiSūVṛ zu VaiśSū, 2, 1, 21.1, 1.0 niṣkramaṇādi karma puruṣe vartamānam ekadravyaṃ karma ityuktatvānniṣkriyatvāccākāśasya ākāśāvṛtti kathaṃ tad gamayed asaṃbandhāt //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 1.0 gurutvaṃ karmaṇo'samavāyikāraṇamuktam tad anumīyatām na tvākāśasyāsamavāyikāraṇatvaṃ yujyate nityatvadravyatvānāśritatvair ākāśasya gurutvādinā asamavāyikāraṇena vaidharmyāt //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 2.0 yaduktaṃ niṣkramaṇaṃ cākāśakṛtatvād dvārādinā iti etanna //
VaiSūVṛ zu VaiśSū, 2, 2, 18.1, 3.0 nanu guṇatvamasiddhaṃ śabdādīnāṃ siddhaṃ kṛtvocyate //
VaiSūVṛ zu VaiśSū, 2, 2, 20, 1.0 tu prāpto manuṣya ityukte kimimaṃ dṛṣṭaṃ paśyeyamadṛṣṭamiti śravaṇamātrādeva saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 3, 1.0 grāhyagrahaṇaprasiddhyākhyo grahītṛsadbhāve yo heturuktaḥ so'napadeśaḥ akāraṇamityarthaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 12.1, 4.0 prasaṅgādetaduktam //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 3.0 nimeṣonmeṣakriyāpi prayatnakāryā nimeṣonmeṣakriyāśabdavācyatvāt dāruyantranimeṣonmeṣakriyāvat //
VaiSūVṛ zu VaiśSū, 4, 1, 1, 1.0 adravyavattvādityanena yat sat kāraṇarahitaṃ tan nityamuktaṃ paramāṇvādi //
VaiSūVṛ zu VaiśSū, 4, 1, 4, 1.0 yadā khalu sarvaṃ kāryamanityam ityucyate tadānena nityatvasya viśeṣapratiṣedhena kāryaviṣayeṇa kiṃcit kāraṇaṃ nityamiti jñāyate //
VaiSūVṛ zu VaiśSū, 4, 1, 5, 3.0 tasmānnānityatā vaktuṃ śakyā //
VaiSūVṛ zu VaiśSū, 4, 1, 10, 1.0 etena anantaroktena nyāyena anekadravyeṇa dravyeṇa samavāyād rasatvādisāmānyaviśeṣebhyaśca rasādīnāmupalabdhiḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 4, 1.0 sasyānāṃ samṛddhaye vināśāya vā sarvajanānāmadṛṣṭena janitaṃ patanakarma adṛṣṭakāritam ucyate //
VaiSūVṛ zu VaiśSū, 5, 2, 15.1, 2.0 yataḥ saṃyogo yogaḥ sa ca karmakāryo'to yogāṅgaṃ karma yogamokṣau ca karmādhikāre'pyucyete //
VaiSūVṛ zu VaiśSū, 5, 2, 16.1, 1.0 yato hetorātmendriyamano'rthasannikarṣo jñānakāraṇatvena sukhaduḥkhe janayatyatastadanārambhaḥ tasya sannikarṣasyānārambho'nutpattirucyata iti /
VaiSūVṛ zu VaiśSū, 5, 2, 17.1, 2.0 yogāṅgaṃ prāṇāyāmakarma kiṃ noktam //
VaiSūVṛ zu VaiśSū, 5, 2, 22.1, 2.0 bāhyaṃ pradīpādinivartyam avidyātmakaṃ tu jñānajyotiṣā ityuktau yogamokṣau //
VaiSūVṛ zu VaiśSū, 5, 2, 26.1, 1.0 yasya guṇāḥ kāraṇamuktāstasyāsamavāyina eva kāraṇam //
VaiSūVṛ zu VaiśSū, 6, 1, 14.1, 1.0 aduṣṭo brāhmaṇo deśādiyukto viśiṣṭa ucyate //
VaiSūVṛ zu VaiśSū, 6, 1, 14.1, 4.0 tau tyaktvānyo duṣṭo vā kṣatriyādir vā prāṇimātraṃ vā hīna ucyate //
VaiSūVṛ zu VaiśSū, 6, 2, 18.1, 3.0 etadviparītakrameṇocyate tathāhi //
VaiSūVṛ zu VaiśSū, 7, 1, 3, 1.0 tathā hyuktaṃ rūparasagandhasparśavatī pṛthivī ityādi //
VaiSūVṛ zu VaiśSū, 7, 1, 7, 1.0 etena guṇāntaraprādurbhāvena nityeṣu paramāṇuṣu rūpādīnāmanityatvamuktaṃ pārthiveṣveva //
VaiSūVṛ zu VaiśSū, 7, 1, 14.1, 2.0 parimāṇamidānīṃ vakṣyāmaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 21.1, 1.0 daṇḍiviṣāṇinor dṛṣṭatvād adoṣaḥ iha tu śabdārthayoḥ sambandhasyoktanyāyenādṛṣṭatvādahetur arthapratyayaḥ sambandhe //
VaiSūVṛ zu VaiśSū, 7, 2, 29.1, 4.0 jātervyaktau viśeṣāṇāṃ ca nityadravyeṣu samavāyaḥ ityuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 8, 1, 3, 1.0 yata indriyasannikarṣeṇa jñānaniṣpattiruktā guṇādīnāṃ cendriyeṇa sannikarṣo nāstītyatastvidānīṃ jñānamucyate teṣām asaṃnikarṣe vijñānaṃ yataḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 3, 1.0 yata indriyasannikarṣeṇa jñānaniṣpattiruktā guṇādīnāṃ cendriyeṇa sannikarṣo nāstītyatastvidānīṃ jñānamucyate teṣām asaṃnikarṣe vijñānaṃ yataḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 2.0 kāryakāraṇabhāvo viśeṣaṇaviśeṣyatābhāvād ityasya pūrvoktasya kāraṇasyāviśeṣāt //
VaiSūVṛ zu VaiśSū, 8, 1, 13.1, 2.0 buddhīnām arthendriyāpekṣatve 'pyarthas tāvad ucyate //
VaiSūVṛ zu VaiśSū, 8, 1, 14.1, 3.0 indriyāṇyucyante tāni ca na pañcātmakāni yataḥ //
VaiSūVṛ zu VaiśSū, 9, 3, 1.0 pradhvaṃsāt pūrvam utpatter uttarakālam asato 'rthāntarabhūtaṃ vastu sat ityucyate kriyāguṇavyapadeśānāṃ bhāvāt //
VaiSūVṛ zu VaiśSū, 9, 9, 1.0 prākpradhvaṃsopādhyabhāvebhyo yadatyantābhāvarūpaṃ śaśaviṣāṇādi tad abhūtam nāsti iti paryāyaśabdābhyāmavyatiriktamucyate nāsya paryāyaśabdair arthāntaratā kathyate ato 'sya paryāyaśabdairevopadarśanaṃ lakṣaṇam nāsya deśakālādiniṣedhaḥ //
VaiSūVṛ zu VaiśSū, 9, 11.1, 1.0 nāsti dvitīyaś candramāḥ iti saṅkhyāpratiṣedhena sāmānyāccandratvākhyāccandramā nivartyate iti kṛtvā candratvaṃ sāmānyaṃ nāstītyuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 9, 19, 2.0 ato'numānenaikayogakṣematvād anumānam evetyuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 9, 19, 3.0 kaḥ śabdo 'rthasya cet taducyate //
VaiSūVṛ zu VaiśSū, 9, 21, 5.0 anumānāṅgaṃ smṛtirucyate //
VaiSūVṛ zu VaiśSū, 9, 27.1, 1.0 yadaduṣṭaṃ pratyakṣānumānākhyaṃ tadvidyetyucyate //
VaiSūVṛ zu VaiśSū, 9, 28.1, 1.0 tatra yalliṅganirapekṣam atītānāgatavartamāneṣu dharmādiṣvatīndriyeṣu granthairanupātteṣu devarṣīṇāṃ yat prātibhamutpadyate vijñānaṃ laukikānāṃ kadācideva śvo me bhrātā āgantā hṛdayaṃ me kathayati iti anavadhāraṇaphalaṃ kevalaṃ tarkeṇa nīyate tadārṣamityucyate //
VaiSūVṛ zu VaiśSū, 10, 15.1, 1.0 kāryarūpasya samavāyikāraṇe paṭādau yat samavāyikāraṇaṃ tantavasteṣu kāraṇakāraṇeṣu samavetatvāt kāraṇaṃ rūpādaya ityucyante caśabdādanutpanne'pi kāryarūpe kāraṇabuddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 19, 1.0 laiṅgikaṃ parokṣamucyate bhaviṣyati ityādi kāryāṇāṃ yenāvagamyate tadanumānaṃ pramāṇaṃ vyākhyātam //
VaiSūVṛ zu VaiśSū, 10, 19, 2.0 śāstrādau dharmo vyākhyeyatayā pratijñātaḥ atastasya pratyāmnāyānusaṃdhānārthaṃ sūtradvayaṃ gatamapi punarucyate //
VaiSūVṛ zu VaiśSū, 10, 20.1, 2.0 tasya cāmnāyāt samadhigama uktaḥ //
Varāhapurāṇa
VarPur, 27, 1.1 mahātapā uvāca /
VarPur, 27, 3.1 tān āgatāṃstadā brahmā uvāca surasattamān /
VarPur, 27, 4.1 devā ūcuḥ /
VarPur, 27, 5.1 brahmovāca /
VarPur, 27, 8.1 evam uktvā yayau brahmā sadevo bhavasannidhau /
VarPur, 27, 9.1 śaṃbhuruvāca /
VarPur, 27, 10.1 devā ūcuḥ /
Viṃśatikākārikā
ViṃKār, 1, 8.2 abhiprāyavaśāduktamupapādukasattvavat //
ViṃKār, 1, 17.1 uktaṃ yathā tadābhāsā vijñaptiḥ smaraṇaṃ tataḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 7.2, 5.0 yadi vijñānam evaṃrūpādi pratibhāsaṃ syānna rūpādiko'rthastadā rūpādyāyatanāstitvaṃ bhagavatā noktaṃ syāt //
ViṃVṛtti zu ViṃKār, 1, 8.2, 1.0 yathāsti sattva upapāduka ityuktaṃ bhagavatā //
ViṃVṛtti zu ViṃKār, 1, 9.1, 2.0 evaṃ rūpādyāyatanāstitvamapyuktaṃ bhagavatā taddeśanāvineyajanam adhikṛtyetyābhiprāyikaṃ tadvacanam //
ViṃVṛtti zu ViṃKār, 1, 10.2, 4.0 kathaṃ punaridaṃ pratyetavyamanenābhiprāyeṇa bhagavatā rūpādyāyatanāstitvam uktaṃ na punaḥ santyeva tāni yāni rūpādivijñaptīnāṃ pratyekaṃ viṣayībhavantīti //
ViṃVṛtti zu ViṃKār, 1, 13.2, 2.0 na tarhi paramāṇūnāṃ niravayavatvātsaṃyogo na sidhyatīti vaktavyam //
ViṃVṛtti zu ViṃKār, 1, 14.2, 6.0 asati ca pratighāte sarveṣāṃ samānadeśatvātsarvaḥ saṃghātaḥ paramāṇumātraḥ syādityuktam //
ViṃVṛtti zu ViṃKār, 1, 14.2, 10.0 anekatve doṣa uktaḥ //
ViṃVṛtti zu ViṃKār, 1, 17.1, 1.0 vināpyarthena yathārthābhāsā cakṣurvijñānādikā vijñaptir utpadyate tathoktam //
Viṣṇupurāṇa
ViPur, 1, 1, 3.2 vakṣyanti sarvaśāstreṣu prāyaśo ye 'pi vidviṣaḥ //
ViPur, 1, 1, 12.1 parāśara uvāca /
ViPur, 1, 1, 12.3 pituḥ pitā me bhagavān vasiṣṭho yad uvāca ha //
ViPur, 1, 1, 15.2 mām uvāca mahābhāgo vasiṣṭho 'smatpitāmahaḥ //
ViPur, 1, 1, 23.2 mām uvāca mahābhāgo maitreya pulahāgrajaḥ //
ViPur, 1, 1, 24.1 pulastya uvāca /
ViPur, 1, 1, 28.2 pulastyena yad uktaṃ te sarvam etad bhaviṣyati //
ViPur, 1, 1, 29.2 yad uktaṃ tat smṛtiṃ yātaṃ tvatpraśnād akhilaṃ mama //
ViPur, 1, 2, 1.1 parāśara uvāca /
ViPur, 1, 2, 9.1 taiś coktaṃ purukutsāya bhūbhuje narmadātaṭe /
ViPur, 1, 2, 11.2 varjitaḥ śakyate vaktuṃ yaḥ sadāstīti kevalam //
ViPur, 1, 2, 25.2 tasmāt prākṛtasaṃjño 'yam ucyate pratisaṃcaraḥ //
ViPur, 1, 2, 40.2 jyotir utpadyate vāyos tad rūpaguṇam ucyate //
ViPur, 1, 3, 1.1 maitreya uvāca /
ViPur, 1, 3, 2.1 parāśara uvāca /
ViPur, 1, 3, 6.1 kālasvarūpaṃ viṣṇoś ca yan mayoktaṃ tavānagha /
ViPur, 1, 4, 1.1 maitreya uvāca /
ViPur, 1, 4, 2.1 parāśara uvāca /
ViPur, 1, 4, 12.1 pṛthivy uvāca /
ViPur, 1, 4, 24.1 yaccoktaṃ yacca naivoktaṃ mayātra parameśvara /
ViPur, 1, 4, 24.1 yaccoktaṃ yacca naivoktaṃ mayātra parameśvara /
ViPur, 1, 4, 25.1 parāśara uvāca /
ViPur, 1, 4, 45.1 parāśara uvāca /
ViPur, 1, 5, 1.1 maitreya uvāca /
ViPur, 1, 5, 3.1 parāśara uvāca /
ViPur, 1, 5, 7.1 mukhyā nagā yataś coktā mukhyasargas tatas tv ayam //
ViPur, 1, 5, 22.1 pañcamas tu ca yaḥ proktas tairyagyonyaḥ sa ucyate /
ViPur, 1, 5, 27.1 maitreya uvāca /
ViPur, 1, 5, 28.1 parāśara uvāca /
ViPur, 1, 5, 43.1 maivaṃ bho rakṣyatām eṣa yair uktaṃ rākṣasās tu te /
ViPur, 1, 5, 43.2 ūcuḥ khādāma ity anye ye te yakṣās tu jakṣaṇāt //
ViPur, 1, 6, 1.1 maitreya uvāca /
ViPur, 1, 6, 2.2 yacca teṣāṃ smṛtaṃ karma viprādīnāṃ tad ucyatām //
ViPur, 1, 6, 3.1 parāśara uvāca /
ViPur, 1, 7, 1.1 parāśara uvāca /
ViPur, 1, 7, 11.1 vibhajātmānam ity uktvā taṃ brahmāntardadhe tataḥ //
ViPur, 1, 7, 12.1 tathokto 'sau dvidhā strītvaṃ puruṣatvaṃ tathākarot /
ViPur, 1, 7, 35.1 maitreya uvāca /
ViPur, 1, 7, 36.1 parāśara uvāca /
ViPur, 1, 8, 1.1 parāśara uvāca /
ViPur, 1, 8, 4.3 evam uktaḥ punaḥ so 'tha saptakṛtvo ruroda vai //
ViPur, 1, 8, 6.2 bhīmam ugraṃ mahādevam uvāca sa pitāmahaḥ //
ViPur, 1, 8, 15.1 maitreya uvāca /
ViPur, 1, 8, 16.1 parāśara uvāca /
ViPur, 1, 8, 33.1 kiṃ vātra bahunoktena saṃkṣepeṇedam ucyate //
ViPur, 1, 8, 33.1 kiṃ vātra bahunoktena saṃkṣepeṇedam ucyate //
ViPur, 1, 9, 1.1 parāśara uvāca /
ViPur, 1, 9, 11.2 maitreya devarājānaṃ kruddhaś caitad uvāca ha //
ViPur, 1, 9, 12.1 durvāsā uvāca /
ViPur, 1, 9, 13.1 prasāda iti noktaṃ te praṇipātapuraḥsaram /
ViPur, 1, 9, 18.1 parāśara uvāca /
ViPur, 1, 9, 20.1 durvāsā uvāca /
ViPur, 1, 9, 24.1 nāhaṃ kṣamiṣye bahunā kim uktena śatakrato /
ViPur, 1, 9, 25.1 parāśara uvāca /
ViPur, 1, 9, 25.2 ity uktvā prayayau vipro devarājo 'pi taṃ punaḥ /
ViPur, 1, 9, 37.1 parāśara uvāca /
ViPur, 1, 9, 37.2 evam uktvā surān sarvān brahmā lokapitāmahaḥ /
ViPur, 1, 9, 39.1 brahmovāca /
ViPur, 1, 9, 57.1 parāśara uvāca /
ViPur, 1, 9, 57.3 praṇamyocuḥ prasīdeti vraja no dṛṣṭigocaram //
ViPur, 1, 9, 59.2 ūcur devarṣayaḥ sarve bṛhaspatipurogamāḥ //
ViPur, 1, 9, 65.1 parāśara uvāca /
ViPur, 1, 9, 68.1 devā ūcuḥ /
ViPur, 1, 9, 74.1 parāśara uvāca /
ViPur, 1, 9, 75.1 bhagavān uvāca /
ViPur, 1, 9, 77.2 sāmānyaphalabhoktāro yūyaṃ vācyā bhaviṣyatha //
ViPur, 1, 9, 80.1 parāśara uvāca /
ViPur, 1, 9, 80.2 ity uktā devadevena sarva eva tataḥ surāḥ /
ViPur, 1, 9, 115.1 indra uvāca /
ViPur, 1, 9, 131.1 parāśara uvāca /
ViPur, 1, 9, 132.1 śrīr uvāca /
ViPur, 1, 9, 133.1 indra uvāca /
ViPur, 1, 9, 135.1 śrīr uvāca /
ViPur, 1, 9, 137.1 parāśara uvāca /
ViPur, 1, 10, 1.1 maitreya uvāca /
ViPur, 1, 10, 2.1 parāśara uvāca /
ViPur, 1, 11, 1.1 parāśara uvāca /
ViPur, 1, 11, 11.1 parāśara uvāca /
ViPur, 1, 11, 13.1 sunītir uvāca /
ViPur, 1, 11, 14.1 parāśara uvāca /
ViPur, 1, 11, 14.2 ity uktaḥ sakalaṃ mātre kathayāmāsa tad yathā /
ViPur, 1, 11, 16.1 sunītir uvāca /
ViPur, 1, 11, 16.3 na hi puṇyavatāṃ vatsa sapatnair evam ucyate //
ViPur, 1, 11, 24.1 dhruva uvāca /
ViPur, 1, 11, 29.1 parāśara uvāca /
ViPur, 1, 11, 29.2 nirjagāma gṛhān mātur ity uktvā mātaraṃ dhruvaḥ /
ViPur, 1, 11, 32.1 dhruva uvāca /
ViPur, 1, 11, 33.1 ṛṣaya ūcuḥ /
ViPur, 1, 11, 36.1 parāśara uvāca /
ViPur, 1, 11, 37.2 sapatnyā mātur uktasya hṛdayān nāpasarpati //
ViPur, 1, 11, 39.2 tad ucyatāṃ vivakṣus tvam asmābhir upalakṣyase //
ViPur, 1, 11, 40.1 dhruva uvāca /
ViPur, 1, 11, 42.1 marīcir uvāca /
ViPur, 1, 11, 43.1 atrir uvāca /
ViPur, 1, 11, 44.1 aṅgirā uvāca /
ViPur, 1, 11, 45.1 pulastya uvāca /
ViPur, 1, 11, 46.1 kratur uvāca /
ViPur, 1, 11, 47.1 pulaha uvāca /
ViPur, 1, 11, 48.1 vasiṣṭha uvāca /
ViPur, 1, 11, 49.1 dhruva uvāca /
ViPur, 1, 11, 49.3 mayā tatparitoṣāya yajjaptavyaṃ tad ucyatām //
ViPur, 1, 11, 51.1 ṛṣaya ūcuḥ /
ViPur, 1, 12, 1.1 parāśara uvāca /
ViPur, 1, 12, 22.1 parāśara uvāca /
ViPur, 1, 12, 24.1 ity uktvā prayayau sātha rakṣāṃsy āvirbabhus tataḥ /
ViPur, 1, 12, 27.2 bhakṣyatāṃ bhakṣyatāṃ cāyam ity ūcus te niśācarāḥ //
ViPur, 1, 12, 33.1 devā ūcuḥ /
ViPur, 1, 12, 38.1 śrībhagavān uvāca /
ViPur, 1, 12, 40.1 parāśara uvāca /
ViPur, 1, 12, 40.2 ity uktā devadevena praṇamya tridaśās tataḥ /
ViPur, 1, 12, 41.2 gatvā dhruvam uvācedaṃ caturbhujavapur hariḥ //
ViPur, 1, 12, 42.1 śrībhagavān uvāca /
ViPur, 1, 12, 44.1 parāśara uvāca /
ViPur, 1, 12, 47.1 kiṃ vadāmi stutāv asya kenoktenāsya saṃstutiḥ /
ViPur, 1, 12, 48.1 dhruva uvāca /
ViPur, 1, 12, 51.1 parāśara uvāca /
ViPur, 1, 12, 53.1 dhruva uvāca /
ViPur, 1, 12, 76.1 śrībhagavān uvāca /
ViPur, 1, 12, 78.1 dhruva uvāca /
ViPur, 1, 12, 81.2 iti garvād avocan māṃ sapatnī mātur uccakaiḥ //
ViPur, 1, 12, 83.1 śrībhagavān uvāca /
ViPur, 1, 12, 96.1 parāśara uvāca /
ViPur, 1, 13, 1.1 parāśara uvāca /
ViPur, 1, 13, 10.1 maitreya uvāca /
ViPur, 1, 13, 11.1 parāśara uvāca /
ViPur, 1, 13, 15.2 ūcuḥ sāmakalaṃ samyaṅ maitreya samupasthitāḥ //
ViPur, 1, 13, 16.1 ṛṣaya ūcuḥ /
ViPur, 1, 13, 20.1 vena uvāca /
ViPur, 1, 13, 25.1 ṛṣaya ūcuḥ /
ViPur, 1, 13, 26.1 parāśara uvāca /
ViPur, 1, 13, 27.2 hanyatāṃ hanyatāṃ pāpa ity ūcus te parasparam //
ViPur, 1, 13, 29.1 ity uktvā mantrapūtais taiḥ kuśair munigaṇā nṛpam /
ViPur, 1, 13, 35.2 niṣīdeti tam ūcus te niṣādas tena so 'bhavat //
ViPur, 1, 13, 54.1 tatas tāv ūcatur viprān sarvān eva kṛtāñjalī /
ViPur, 1, 13, 55.2 stotraṃ kimāśrayaṃ tv asya kāryam asmābhir ucyatām //
ViPur, 1, 13, 56.1 ṛṣaya ūcuḥ /
ViPur, 1, 13, 57.1 parāśara uvāca /
ViPur, 1, 13, 64.1 sūtenoktān guṇān itthaṃ sa tadā māgadhena ca /
ViPur, 1, 13, 66.3 tam ūcus tena tāḥ pṛṣṭās tatrāgamanakāraṇam //
ViPur, 1, 13, 67.1 prajā ūcuḥ /
ViPur, 1, 13, 69.1 parāśara uvāca /
ViPur, 1, 13, 73.1 pṛthivy uvāca /
ViPur, 1, 13, 74.1 pṛthur uvāca /
ViPur, 1, 13, 75.1 pṛthivy uvāca /
ViPur, 1, 13, 76.1 pṛthur uvāca /
ViPur, 1, 13, 77.1 parāśara uvāca /
ViPur, 1, 13, 78.1 pṛthivy uvāca /
ViPur, 1, 13, 82.1 parāśara uvāca /
ViPur, 1, 14, 1.1 parāśara uvāca /
ViPur, 1, 14, 8.1 maitreya uvāca /
ViPur, 1, 14, 9.1 parāśara uvāca /
ViPur, 1, 14, 10.1 prācīnabarhir uvāca /
ViPur, 1, 14, 10.3 prajāḥ saṃvardhanīyās te mayā coktaṃ tatheti tat //
ViPur, 1, 14, 12.1 parāśara uvāca /
ViPur, 1, 14, 12.3 tathety uktvā ca taṃ bhūyaḥ papracchuḥ pitaraṃ mune //
ViPur, 1, 14, 13.1 pracetasa ūcuḥ /
ViPur, 1, 14, 14.1 pitovāca /
ViPur, 1, 14, 18.1 parāśara uvāca /
ViPur, 1, 14, 18.2 ity evam uktās te pitrā putrāḥ pracetaso daśa /
ViPur, 1, 14, 21.1 maitreya uvāca /
ViPur, 1, 14, 21.3 cakrus taṃ me muniśreṣṭha supuṇyaṃ vaktum arhasi //
ViPur, 1, 14, 22.1 parāśara uvāca /
ViPur, 1, 14, 23.1 pracetasa ūcuḥ /
ViPur, 1, 14, 44.1 parāśara uvāca /
ViPur, 1, 14, 48.1 tatas tam ūcur varadaṃ praṇipatya pracetasaḥ /
ViPur, 1, 15, 1.1 parāśara uvāca /
ViPur, 1, 15, 15.1 tayaivam uktaḥ sa munis tasyām āsaktamānasaḥ /
ViPur, 1, 15, 16.1 evam uktā tatas tena sāgraṃ varṣaśataṃ punaḥ /
ViPur, 1, 15, 17.2 uktas tayeti sa muniḥ sthīyatām ity abhāṣata //
ViPur, 1, 15, 19.1 uktas tayaivaṃ sa munir upaguhyāyatekṣaṇām /
ViPur, 1, 15, 25.1 ity uktaḥ sa tayā prāha parivṛttam ahaḥ śubhe /
ViPur, 1, 15, 28.1 munir uvāca /
ViPur, 1, 15, 30.1 pramlocovāca /
ViPur, 1, 15, 31.1 soma uvāca /
ViPur, 1, 15, 32.1 pramlocovāca /
ViPur, 1, 15, 33.1 ṛṣir uvāca /
ViPur, 1, 15, 34.1 pramlocovāca /
ViPur, 1, 15, 35.1 soma uvāca /
ViPur, 1, 15, 36.1 munir uvāca /
ViPur, 1, 15, 44.1 soma uvāca /
ViPur, 1, 15, 45.2 gaccha gaccheti sakrodham uvāca munisattamaḥ //
ViPur, 1, 15, 54.1 pracetasa ūcuḥ /
ViPur, 1, 15, 55.1 soma uvāca /
ViPur, 1, 15, 59.1 soma uvāca /
ViPur, 1, 15, 66.1 soma uvāca /
ViPur, 1, 15, 66.2 tayaivam ukto deveśo hṛṣīkeśa uvāca tām /
ViPur, 1, 15, 66.2 tayaivam ukto deveśo hṛṣīkeśa uvāca tām /
ViPur, 1, 15, 67.1 deva uvāca /
ViPur, 1, 15, 71.1 ityuktvāntardadhe devastāṃ viśālavilocanām /
ViPur, 1, 15, 72.1 parāśara uvāca /
ViPur, 1, 15, 79.1 maitreya uvāca /
ViPur, 1, 15, 81.1 parāśara uvāca /
ViPur, 1, 15, 84.1 maitreya uvāca /
ViPur, 1, 15, 85.1 parāśara uvāca /
ViPur, 1, 15, 91.1 nārada uvāca /
ViPur, 1, 15, 94.1 parāśara uvāca /
ViPur, 1, 15, 96.2 pūrvoktaṃ vacanaṃ brahman nāradenaiva coditāḥ //
ViPur, 1, 15, 97.1 anyonyam ūcus te sarve samyag āha mahāmuniḥ /
ViPur, 1, 15, 109.2 vasavo 'ṣṭau samākhyātās teṣāṃ vakṣyāmi vistaram //
ViPur, 1, 15, 126.2 tuṣitā nāma te 'nyonyam ūcur vaivasvate 'ntare //
ViPur, 1, 15, 129.1 evam uktvā tu te sarve cākṣuṣasyāntare manoḥ /
ViPur, 1, 15, 138.3 teṣām apīha satataṃ nirodhotpattir ucyate //
ViPur, 1, 16, 1.1 maitreya uvāca /
ViPur, 1, 17, 1.1 parāśara uvāca /
ViPur, 1, 17, 13.1 hiraṇyakaśipur uvāca /
ViPur, 1, 17, 14.1 prahlāda uvāca /
ViPur, 1, 17, 14.2 śrūyatāṃ tāta vakṣyāmi sārabhūtaṃ tavājñayā /
ViPur, 1, 17, 16.1 parāśara uvāca /
ViPur, 1, 17, 17.1 hiraṇyakaśipur uvāca /
ViPur, 1, 17, 18.1 gurur uvāca /
ViPur, 1, 17, 19.1 hiraṇyakaśipur uvāca /
ViPur, 1, 17, 20.1 prahlāda uvāca /
ViPur, 1, 17, 21.1 hiraṇyakaśipur uvāca /
ViPur, 1, 17, 22.1 prahlāda uvāca /
ViPur, 1, 17, 23.1 hiraṇyakaśipur uvāca /
ViPur, 1, 17, 24.1 prahlāda uvāca /
ViPur, 1, 17, 25.1 hiraṇyakaśipur uvāca /
ViPur, 1, 17, 26.1 prahlāda uvāca /
ViPur, 1, 17, 27.1 hiraṇyakaśipur uvāca /
ViPur, 1, 17, 28.1 parāśara uvāca /
ViPur, 1, 17, 28.2 ityukte sa tadā daityair nīto gurugṛhaṃ punaḥ /
ViPur, 1, 17, 30.1 prahlāda uvāca /
ViPur, 1, 17, 31.1 hiraṇyakaśipur uvāca /
ViPur, 1, 17, 32.1 parāśara uvāca /
ViPur, 1, 17, 33.1 prahlāda uvāca /
ViPur, 1, 17, 34.1 parāśara uvāca /
ViPur, 1, 17, 35.1 hiraṇyakaśipur uvāca /
ViPur, 1, 17, 36.1 prahlāda uvāca /
ViPur, 1, 17, 37.1 hiraṇyakaśipur uvāca /
ViPur, 1, 17, 38.1 parāśara uvāca /
ViPur, 1, 17, 38.2 ityuktās tena te sarpāḥ kuhakās takṣakādayaḥ /
ViPur, 1, 17, 40.1 sarpā ūcuḥ /
ViPur, 1, 17, 41.1 hiraṇyakaśipur uvāca /
ViPur, 1, 17, 42.1 parāśara uvāca /
ViPur, 1, 17, 44.1 prahlāda uvāca /
ViPur, 1, 17, 45.1 hiraṇyakaśipur uvāca /
ViPur, 1, 17, 46.1 parāśara uvāca /
ViPur, 1, 17, 47.1 prahlāda uvāca /
ViPur, 1, 17, 48.1 parāśara uvāca /
ViPur, 1, 17, 49.1 purohitā ūcuḥ /
ViPur, 1, 17, 53.1 parāśara uvāca /
ViPur, 1, 17, 55.1 prahlāda uvāca /
ViPur, 1, 18, 1.1 parāśara uvāca /
ViPur, 1, 18, 1.3 ācacakṣuḥ sa covāca sūdān āhūya satvaraḥ //
ViPur, 1, 18, 2.1 hiraṇyakaśipur uvāca /
ViPur, 1, 18, 4.1 parāśara uvāca /
ViPur, 1, 18, 8.1 sūdā ūcuḥ /
ViPur, 1, 18, 9.1 hiraṇyakaśipur uvāca /
ViPur, 1, 18, 10.1 parāśara uvāca /
ViPur, 1, 18, 10.3 sāmapūrvam athocus te prahlādaṃ vinayānvitam //
ViPur, 1, 18, 11.1 purohitā ūcuḥ /
ViPur, 1, 18, 13.2 vācyaḥ pitā samastānāṃ gurūṇāṃ paramo guruḥ //
ViPur, 1, 18, 14.1 prahlāda uvāca /
ViPur, 1, 18, 16.2 yad uktaṃ bhrāntis tatrāpi svalpāpi hi na vidyate //
ViPur, 1, 18, 18.1 yat tvetat kim anantenetyuktaṃ yuṣmābhir īdṛśam /
ViPur, 1, 18, 19.1 ityuktvā so 'bhavan maunī teṣāṃ gauravayantritaḥ /
ViPur, 1, 18, 25.2 tenāpi hi kim ityevam anantena kim ucyate //
ViPur, 1, 18, 26.1 kiṃ vātra bahunoktena bhavanto guravo mama /
ViPur, 1, 18, 27.1 purohitā ūcuḥ /
ViPur, 1, 18, 27.3 bhūyo na vakṣyasīty evaṃ naivaṃ jñāto 'syabuddhimān //
ViPur, 1, 18, 29.1 prahlāda uvāca /
ViPur, 1, 18, 30.1 parāśara uvāca /
ViPur, 1, 18, 30.2 ity uktās tena te kruddhā daityarājapurohitāḥ /
ViPur, 1, 18, 36.1 prahlāda uvāca /
ViPur, 1, 18, 41.1 parāśara uvāca /
ViPur, 1, 18, 41.2 ityuktāstena te sarve saṃspṛṣṭāśca nirāmayāḥ /
ViPur, 1, 18, 41.3 samuttasthur dvijā bhūyas taṃ cocuḥ praśrayānvitam //
ViPur, 1, 18, 42.1 purohitā ūcuḥ /
ViPur, 1, 18, 43.1 parāśara uvāca /
ViPur, 1, 18, 43.2 ityuktvā taṃ tato gatvā yathāvṛttaṃ purohitāḥ /
ViPur, 1, 19, 1.1 parāśara uvāca /
ViPur, 1, 19, 2.1 hiraṇyakaśipur uvāca /
ViPur, 1, 19, 3.1 parāśara uvāca /
ViPur, 1, 19, 10.1 parāśara uvāca /
ViPur, 1, 19, 16.1 śambara uvāca /
ViPur, 1, 19, 17.1 parāśara uvāca /
ViPur, 1, 19, 22.1 tathety uktvātha so 'pyenaṃ viveśa pavano laghuḥ /
ViPur, 1, 19, 28.1 ācārya uvāca /
ViPur, 1, 19, 29.1 hiraṇyakaśipur uvāca /
ViPur, 1, 19, 33.1 parāśara uvāca /
ViPur, 1, 19, 34.1 prahlāda uvāca /
ViPur, 1, 19, 50.1 parāśara uvāca /
ViPur, 1, 19, 51.1 uvāca ca sa kopena sāmarṣaḥ prajvalanniva /
ViPur, 1, 19, 52.1 hiraṇyakaśipur uvāca /
ViPur, 1, 19, 55.1 parāśara uvāca /
ViPur, 1, 19, 58.1 hiraṇyakaśipur uvāca /
ViPur, 1, 19, 64.1 prahlāda uvāca /
ViPur, 1, 20, 1.1 parāśara uvāca /
ViPur, 1, 20, 9.1 prahlāda uvāca /
ViPur, 1, 20, 14.1 parāśara uvāca /
ViPur, 1, 20, 16.1 prahlāda uvāca /
ViPur, 1, 20, 17.1 śrībhagavān uvāca /
ViPur, 1, 20, 18.1 prahlāda uvāca /
ViPur, 1, 20, 20.1 śrībhagavān uvāca /
ViPur, 1, 20, 21.1 prahlāda uvāca /
ViPur, 1, 20, 25.1 śrībhagavān uvāca /
ViPur, 1, 20, 26.1 prahlāda uvāca /
ViPur, 1, 20, 28.1 śrībhagavān uvāca /
ViPur, 1, 20, 29.1 parāśara uvāca /
ViPur, 1, 20, 29.2 ity uktvāntardadhe viṣṇus tasya maitreya paśyataḥ /
ViPur, 1, 21, 1.1 parāśara uvāca /
ViPur, 1, 21, 28.1 juhvānasya brahmaṇo vai prajāsarga ihocyate /
ViPur, 1, 21, 32.2 dattvā ca varam avyagraḥ kaśyapastām uvāca ha //
ViPur, 1, 21, 34.1 ityevam uktvā tāṃ devīṃ sa gataḥ kaśyapo muniḥ /
ViPur, 1, 21, 41.1 yad uktaṃ vai maghavatā tenaiva maruto 'bhavan /
ViPur, 1, 22, 1.1 parāśara uvāca /
ViPur, 1, 22, 41.1 maitreya uvāca /
ViPur, 1, 22, 41.3 mamācakṣva yathānyāyaṃ yad uktaṃ paramaṃ padam //
ViPur, 1, 22, 42.1 parāśara uvāca /
ViPur, 1, 22, 49.2 viṣṇor jñānamayasyoktaṃ tajjñānaṃ paramaṃ padam //
ViPur, 1, 22, 64.1 maitreya uvāca /
ViPur, 1, 22, 65.1 parāśara uvāca /
ViPur, 2, 1, 1.1 maitreya uvāca /
ViPur, 2, 1, 4.1 priyavratasya naivoktā bhavatā dvija saṃtatiḥ /
ViPur, 2, 1, 4.2 tām ahaṃ śrotum icchāmi prasanno vaktum arhasi //
ViPur, 2, 1, 5.1 parāśara uvāca /
ViPur, 2, 2, 1.1 maitreya uvāca /
ViPur, 2, 2, 3.2 saṃsthānam asya ca mune yathāvad vaktum arhasi //
ViPur, 2, 2, 4.1 parāśara uvāca /
ViPur, 2, 2, 4.3 nāsya varṣaśatenāpi vaktuṃ śaknomi vistaram //
ViPur, 2, 2, 43.1 ityete munivaryoktā maryādāparvatās tava /
ViPur, 2, 3, 1.1 parāśara uvāca /
ViPur, 2, 4, 1.1 parāśara uvāca /
ViPur, 2, 4, 40.1 yathoktakarmakartṛtvāt svādhikārakṣayāya te /
ViPur, 2, 4, 70.2 yathoktairijyate samyakkarmabhirniyatātmabhiḥ //
ViPur, 2, 5, 1.1 parāśara uvāca /
ViPur, 2, 5, 13.2 śeṣākhyā yadguṇān vaktuṃ na śaktā daityadānavāḥ //
ViPur, 2, 6, 1.1 parāśara uvāca /
ViPur, 2, 6, 7.2 yaścānyadanṛtaṃ vakti sa naro yāti rauravam //
ViPur, 2, 7, 1.1 maitreya uvāca /
ViPur, 2, 7, 3.1 parāśara uvāca /
ViPur, 2, 7, 17.2 bhuvarlokastu so 'pyukto dvitīyo munisattama //
ViPur, 2, 8, 1.1 parāśara uvāca /
ViPur, 2, 8, 7.3 anuṣṭup paṅktirityuktāś chandāṃsi harayo raveḥ //
ViPur, 2, 8, 48.1 uṣā rātriḥ samākhyātā vyuṣṭiścāpyucyate dinam /
ViPur, 2, 8, 64.1 aparāhṇe vyatīte tu kālaḥ sāyāhna ucyate /
ViPur, 2, 8, 68.1 karkaṭāvasthite bhānau dakṣiṇāyanam ucyate /
ViPur, 2, 8, 68.2 uttarāyaṇamapyuktaṃ makarasthe divākare //
ViPur, 2, 8, 70.1 māsaḥ pakṣadvayenokto dvau māsau cārkajāvṛtuḥ /
ViPur, 2, 8, 82.1 lokālokastu yaḥ śailaḥ prāgukto bhavato mayā /
ViPur, 2, 8, 95.2 trailokyasthitikālo 'yam apunarmāra ucyate //
ViPur, 2, 8, 96.2 ābhūtasaṃplavāntāntaṃ phalam uktaṃ tayordvija //
ViPur, 2, 9, 1.1 parāśara uvāca /
ViPur, 2, 10, 1.1 parāśara uvāca /
ViPur, 2, 11, 1.1 maitreya uvāca /
ViPur, 2, 11, 3.2 kiṃ tvādityasya yatkarma tannātroktaṃ tvayā mune //
ViPur, 2, 11, 6.1 parāśara uvāca /
ViPur, 2, 12, 1.1 parāśara uvāca /
ViPur, 2, 12, 45.1 sadbhāva eṣo bhavato mayokto jñānaṃ yathā satyam asatyam anyat /
ViPur, 2, 12, 45.2 etattu yat saṃvyavahārabhūtaṃ tatrāpi coktaṃ bhuvanāśritaṃ te //
ViPur, 2, 12, 47.1 yaccaitad bhuvanagataṃ mayā tavoktaṃ sarvatra vrajati hi karmavaśya ekaḥ /
ViPur, 2, 13, 1.1 maitreya uvāca /
ViPur, 2, 13, 7.1 parāśara uvāca /
ViPur, 2, 13, 40.1 ukto 'pi bahuśaḥ kiṃcijjaḍavākyamabhāṣata /
ViPur, 2, 13, 57.1 rājovāca /
ViPur, 2, 13, 58.1 brāhmaṇa uvāca /
ViPur, 2, 13, 59.1 rājovāca /
ViPur, 2, 13, 60.1 brāhmaṇa uvāca /
ViPur, 2, 13, 60.3 balavānabalaśceti vācyaṃ paścādviśeṣaṇam //
ViPur, 2, 13, 73.1 parāśara uvāca /
ViPur, 2, 13, 73.2 evam uktvābhavanmaunī sa vahañchibikāṃ dvijaḥ /
ViPur, 2, 13, 74.1 rājovāca /
ViPur, 2, 13, 76.1 brāhmaṇa uvāca /
ViPur, 2, 13, 76.2 śrūyatāṃ ko 'hamityetadvaktuṃ bhūpa na śakyate /
ViPur, 2, 13, 79.1 rājovāca /
ViPur, 2, 13, 80.2 vaktuṃ na śakyate śrotuṃ tanmamecchā pravartate //
ViPur, 2, 13, 81.1 yo 'sti so 'hamiti brahmankathaṃ vaktuṃ na śakyate /
ViPur, 2, 13, 82.1 brāhmaṇa uvāca /
ViPur, 2, 13, 84.2 tathāpi vāṅnāham etadvaktum itthaṃ na yujyate //
ViPur, 2, 13, 86.2 tadaiṣo 'ham ayaṃ cānyo vaktumevamapīṣyate //
ViPur, 2, 13, 88.2 ayaṃ ca bhavato loko na sadetannṛpocyate //
ViPur, 2, 14, 1.1 parāśara uvāca /
ViPur, 2, 14, 2.1 rājovāca /
ViPur, 2, 14, 10.2 pratyakṣatāmatra gato yathaitadbhavatocyate //
ViPur, 2, 14, 12.1 brāhmaṇa uvāca /
ViPur, 2, 14, 20.1 rājyādiprāptiratroktā paramārthatayā yadi /
ViPur, 2, 15, 1.1 parāśara uvāca /
ViPur, 2, 15, 1.2 ityukte mauninaṃ bhūyaścintayānaṃ mahīpatim /
ViPur, 2, 15, 2.1 brāhmaṇa uvāca /
ViPur, 2, 15, 10.2 uvāca sa dvijaśreṣṭho bhujyatāmiti sādaram //
ViPur, 2, 15, 11.1 ṛbhuruvāca /
ViPur, 2, 15, 12.1 nidāgha uvāca /
ViPur, 2, 15, 13.1 ṛbhuruvāca /
ViPur, 2, 15, 14.1 nidāgha uvāca /
ViPur, 2, 15, 15.1 brāhmaṇa uvāca /
ViPur, 2, 15, 15.2 ityuktā tena sā patnī miṣṭamannaṃ dvijasya yat /
ViPur, 2, 15, 17.1 nidāgha uvāca /
ViPur, 2, 15, 18.2 āgamyate ca bhavatā yatas tacca dvijocyatām //
ViPur, 2, 15, 19.1 ṛbhuruvāca /
ViPur, 2, 15, 23.1 kva nivāsastavetyuktaṃ kva gantāsi ca yattvayā /
ViPur, 2, 15, 26.2 kiṃ vakṣyatīti tatrāpi śrūyatāṃ dvijasattama //
ViPur, 2, 15, 32.1 brāhmaṇa uvāca /
ViPur, 2, 15, 34.1 ṛbhuruvāca /
ViPur, 2, 15, 36.1 brāhmaṇa uvāca /
ViPur, 2, 15, 36.2 tathetyuktvā nidāghena praṇipātapuraḥsaram /
ViPur, 2, 16, 1.1 brāhmaṇa uvāca /
ViPur, 2, 16, 4.2 uvāca kasmādekānte sthīyate bhavatā dvija //
ViPur, 2, 16, 5.1 nidāgha uvāca /
ViPur, 2, 16, 6.1 ṛbhuruvāca /
ViPur, 2, 16, 7.1 nidāgha uvāca /
ViPur, 2, 16, 8.1 ṛbhuruvāca /
ViPur, 2, 16, 10.1 nidāgha uvāca /
ViPur, 2, 16, 11.1 ṛbhuruvāca /
ViPur, 2, 16, 12.1 brāhmaṇa uvāca /
ViPur, 2, 16, 12.2 ityuktaḥ sahasāruhya nidāghaḥ prāha tamṛbhum /
ViPur, 2, 16, 14.1 ṛbhuruvāca /
ViPur, 2, 16, 15.1 brāhmaṇa uvāca /
ViPur, 2, 16, 15.2 ityuktaḥ satvarastasya pragṛhya caraṇāvubhau /
ViPur, 2, 16, 17.1 ṛbhuruvāca /
ViPur, 2, 16, 19.1 brāhmaṇa uvāca /
ViPur, 2, 16, 19.2 evamuktvā yayau vidvānnidāghaṃ sa ṛbhurguruḥ /
ViPur, 2, 16, 24.1 parāśara uvāca /
ViPur, 3, 1, 1.1 maitreya uvāca /
ViPur, 3, 1, 5.1 parāśara uvāca /
ViPur, 3, 2, 1.1 maitreya uvāca /
ViPur, 3, 2, 2.1 parāśara uvāca /
ViPur, 3, 2, 16.2 saptarṣīnapi vakṣyāmi bhaviṣyānmunisattama //
ViPur, 3, 2, 50.2 sahasrayugaparyantaḥ kalpo niḥśeṣa ucyate //
ViPur, 3, 3, 1.1 maitreya uvāca /
ViPur, 3, 3, 4.1 parāśara uvāca /
ViPur, 3, 3, 4.3 na śakyo vistaro vaktuṃ saṃkṣepeṇa śṛṇuṣva tam //
ViPur, 3, 4, 1.1 parāśara uvāca /
ViPur, 3, 5, 1.1 parāśara uvāca /
ViPur, 3, 5, 12.1 parāśara uvāca /
ViPur, 3, 5, 12.2 ityuktvā rudhirāktāni sarūpāṇi yajūṃṣi saḥ /
ViPur, 3, 5, 16.1 yājñavalkya uvāca /
ViPur, 3, 5, 26.1 parāśara uvāca /
ViPur, 3, 5, 28.1 parāśara uvāca /
ViPur, 3, 5, 28.2 evamukto dadau tasmai yajūṃṣi bhagavānraviḥ /
ViPur, 3, 6, 1.1 parāśara uvāca /
ViPur, 3, 6, 5.2 gṛhītāste 'pi cocyante paṇḍitaiḥ prācyasāmagāḥ //
ViPur, 3, 6, 8.2 atharvaṇām atho vakṣye saṃhitānāṃ samuccayam /
ViPur, 3, 6, 20.1 ādyaṃ sarvapurāṇānāṃ purāṇaṃ brāhmamucyate /
ViPur, 3, 7, 1.1 maitreya uvāca /
ViPur, 3, 7, 8.1 parāśara uvāca /
ViPur, 3, 7, 9.1 bhīṣma uvāca /
ViPur, 3, 7, 9.3 māmuvāca sa pṛṣṭo vai mayā jātismaro muniḥ //
ViPur, 3, 7, 10.2 tathā ca tadabhūd vatsa yathoktaṃ tena dhīmatā //
ViPur, 3, 7, 14.1 kāliṅga uvāca /
ViPur, 3, 7, 19.1 iti yamavacanaṃ niśamya pāśī yamapuruṣastam uvāca dharmarājam /
ViPur, 3, 7, 20.1 yama uvāca /
ViPur, 3, 8, 1.1 maitreya uvāca /
ViPur, 3, 8, 3.1 parāśara uvāca /
ViPur, 3, 8, 6.1 aurva uvāca /
ViPur, 3, 8, 11.2 ārādhyate svavarṇoktadharmānuṣṭhānakāriṇā //
ViPur, 3, 8, 19.1 varṇāśrameṣu ye dharmāḥ śāstroktā nṛpasattama /
ViPur, 3, 8, 20.1 sagara uvāca /
ViPur, 3, 8, 21.1 aurva uvāca /
ViPur, 3, 8, 38.1 kṣātraṃ karma dvijasyoktaṃ vaiśyakarma tathāpadi /
ViPur, 3, 8, 38.2 rājanyasya ca vaiśyoktaṃ śūdrakarma na caitayoḥ //
ViPur, 3, 9, 1.1 aurva uvāca /
ViPur, 3, 9, 5.1 tenaivoktaḥ paṭhedvedaṃ nānyacittaḥ puraḥ sthitaḥ /
ViPur, 3, 9, 14.1 teṣāṃ svāgatadānādi vaktavyaṃ madhuraṃ nṛpa /
ViPur, 3, 10, 1.1 sagara uvāca /
ViPur, 3, 10, 3.1 aurva uvāca /
ViPur, 3, 10, 3.2 yadetaduktaṃ bhavatā nityanaimittikāśritam /
ViPur, 3, 10, 9.1 śarmeti brāhmaṇasyoktaṃ varmeti kṣatrasaṃśrayam /
ViPur, 3, 10, 12.2 yathoktaṃ vidhimāśritya kuryādvidyāparigraham //
ViPur, 3, 10, 25.1 eteṣāṃ yasya yo dharmo varṇasyokto maharṣibhiḥ /
ViPur, 3, 11, 1.1 sagara uvāca /
ViPur, 3, 11, 2.1 aurva uvāca /
ViPur, 3, 11, 3.2 teṣāmācaraṇaṃ yattu sadācāraḥ sa ucyate //
ViPur, 3, 11, 67.1 ityete 'tithayaḥ proktāḥ prāguktā bhikṣavaśca ye /
ViPur, 3, 11, 126.2 yathoktadoṣahīneṣu sakāmeṣvanṛtāvapi //
ViPur, 3, 12, 1.1 aurva uvāca /
ViPur, 3, 12, 44.1 priyamuktaṃ hitaṃ naitaditi matvā na tadvadet /
ViPur, 3, 13, 1.1 aurva uvāca /
ViPur, 3, 13, 25.2 akṣayyamamukasyeti vaktavyaṃ viratau tathā //
ViPur, 3, 14, 1.1 aurva uvāca /
ViPur, 3, 14, 12.1 sanatkumāra uvāca /
ViPur, 3, 14, 20.2 pātraṃ yathoktaṃ paramā ca bhaktirnṝṇāṃ prayacchatyabhivāñchitāni //
ViPur, 3, 14, 31.1 aurva uvāca /
ViPur, 3, 15, 1.1 aurva uvāca /
ViPur, 3, 15, 4.1 etānniyojayecchrāddhe pūrvoktānprathamaṃ nṛpa /
ViPur, 3, 15, 12.1 tasmātprathamam atroktaṃ dvijāgryāṇāṃ nimantraṇam /
ViPur, 3, 15, 28.2 dattvā juṣadhvamicchāto vācyametadaniṣṭhuram //
ViPur, 3, 15, 46.1 tatheti cokte tairvipraiḥ prārthanīyāstathāśiṣaḥ /
ViPur, 3, 16, 1.1 aurva uvāca /
ViPur, 3, 17, 1.1 parāśara uvāca /
ViPur, 3, 17, 3.1 maitreya uvāca /
ViPur, 3, 17, 5.1 parāśara uvāca /
ViPur, 3, 17, 11.1 devā ūcuḥ /
ViPur, 3, 17, 11.3 vakṣyāmo bhagavānādyastayā viṣṇuḥ prasīdatu //
ViPur, 3, 17, 35.1 parāśara uvāca /
ViPur, 3, 17, 36.1 tamūcuḥ sakalā devāḥ praṇipātapuraḥsaram /
ViPur, 3, 17, 41.1 parāśara uvāca /
ViPur, 3, 17, 41.2 ityukto bhagavāṃstebhyo māyāmohaṃ śarīrataḥ /
ViPur, 3, 17, 45.1 parāśara uvāca /
ViPur, 3, 17, 45.2 ityuktāḥ praṇipatyainaṃ yayurdevā yathāgatam /
ViPur, 3, 18, 1.1 parāśara uvāca /
ViPur, 3, 18, 3.1 māyāmoha uvāca /
ViPur, 3, 18, 4.1 asurā ūcuḥ /
ViPur, 3, 18, 5.1 māyāmoha uvāca /
ViPur, 3, 18, 8.1 parāśara uvāca /
ViPur, 3, 18, 17.1 māyāmoha uvāca /
ViPur, 3, 18, 20.1 parāśara uvāca /
ViPur, 3, 18, 22.1 te 'pyanyeṣāṃ tathaivocuranyairanye tathoditāḥ /
ViPur, 3, 18, 32.1 parāśara uvāca /
ViPur, 3, 18, 42.2 puṃso bhavati tasyoktā na śuddhiḥ pāpakarmaṇaḥ //
ViPur, 3, 18, 69.1 patnyuvāca /
ViPur, 3, 18, 71.1 parāśara uvāca /
ViPur, 3, 18, 75.1 patnyuvāca /
ViPur, 3, 18, 76.1 parāśara uvāca /
ViPur, 3, 18, 76.2 punastayoktaṃ tajjñātvā satyaṃ satyavatāṃ varaḥ /
ViPur, 3, 18, 79.1 parāśara uvāca /
ViPur, 3, 18, 81.2 uvāca tanvī bhartāramupalabhyātmayogataḥ //
ViPur, 4, 1, 1.1 maitreya uvāca /
ViPur, 4, 1, 3.1 parāśara uvāca /
ViPur, 4, 1, 4.1 tathā coktam /
ViPur, 4, 1, 60.1 brahmovāca /
ViPur, 4, 1, 70.1 parāśara uvāca /
ViPur, 4, 2, 1.1 parāśara uvāca /
ViPur, 4, 2, 12.1 tataś cāsau vikukṣir guruṇaivam uktaḥ śaśādasaṃjñām avāpa pitrā ca parityaktaḥ //
ViPur, 4, 2, 17.1 ūcuś cainaṃ bho bhoḥ kṣatriyavaryāsmābhir abhyarthitena bhavatāsmākam arātivadhodyatānāṃ sāhāyyaṃ kṛtam icchāmaḥ /
ViPur, 4, 2, 17.2 tad bhavatāsmākam abhyāgatānāṃ praṇayabhaṅgo na kārya ity uktaḥ puraṃjayaḥ prāha /
ViPur, 4, 2, 36.3 sarvaṃ tad yauvanāśvasya māndhātuḥ kṣetram ucyate //
ViPur, 4, 2, 43.1 āgamanaśravaṇasamanantaraṃ cotthāya tena rājñā samyag arghādinā pūjitaḥ kṛtāsanaparigrahaḥ saubhariruvāca //
ViPur, 4, 2, 44.1 saubhariruvāca /
ViPur, 4, 2, 47.1 parāśara uvāca /
ViPur, 4, 2, 48.1 saubhariruvāca /
ViPur, 4, 2, 48.3 aśakyam uktaṃ na mayātra kiṃcit /
ViPur, 4, 2, 49.1 parāśara uvāca /
ViPur, 4, 2, 49.2 atha tasya śāpabhītaḥ sapraśrayam uvācāsau rājā //
ViPur, 4, 2, 50.1 rājovāca /
ViPur, 4, 2, 50.4 aho 'yam anyo 'smatpratyākhyānopāyo vṛddho 'yam anabhimataḥ strīṇāṃ kimuta kanyānām ityamunā saṃcintyaivam abhihitam evam astu tathā kariṣyāmīti saṃcintya māndhātāram uvāca //
ViPur, 4, 2, 51.2 yadi kanyaiva kācin mām abhilaṣati tadāhaṃ dārasaṃgrahaṃ kariṣyāmi anyathā cet tad alam asmākam etenātītakālārambhaṇenety uktvā virarāma //
ViPur, 4, 2, 52.1 parāśara uvāca /
ViPur, 4, 2, 56.1 ūcuśca alaṃ bhaginyo 'ham imaṃ vṛṇomi vṛto mayā naiṣa tavānurūpaḥ /
ViPur, 4, 2, 59.1 parāśara uvāca /
ViPur, 4, 2, 67.1 apyatra vatse bhavatyāḥ sukham uta kiṃcid asukham api te maharṣiḥ snehavān uta saṃsmaryate 'smadgṛhavāsasyety uktā tattanayā pitaram āha //
ViPur, 4, 2, 71.1 evaṃ ca mama sodaryo duḥkhitā ityevam atiduḥkhakāraṇam ityuktastayā dvitīyaṃ prāsādam upetya svatanayāṃ pariṣvajyopaviṣṭas tathaiva pṛṣṭavān //
ViPur, 4, 2, 91.1 parāśara uvāca /
ViPur, 4, 3, 1.1 parāśara uvāca /
ViPur, 4, 3, 39.1 amba kathayātra vayaṃ kva tāto 'smākam ity evamādi pṛcchantaṃ mātā sarvam evāvocat //
ViPur, 4, 4, 1.1 parāśara uvāca /
ViPur, 4, 4, 3.1 ekā vaṃśakaram ekaṃ putram aparā ṣaṣṭiṃ putrasahasrāṇāṃ janayiṣyatīti yasyā yad abhimataṃ tad icchayā gṛhyatām ityukte keśinyekaṃ varayāmāsa //
ViPur, 4, 4, 5.1 tathetyukte alpair ahobhiḥ keśinī putram ekam asamañjasanāmānaṃ vaṃśakaram asūta //
ViPur, 4, 4, 12.1 tataścāsamañjasacaritānukāribhiḥ sāgarair apadhvastayajñaiḥ sanmārge jagati devāḥ sakalavidyāmayam asaṃspṛṣṭam aśeṣadoṣair bhagavataḥ puruṣottamasyāṃśabhūtaṃ kapilaṃ praṇamya tadartham ūcuḥ //
ViPur, 4, 4, 21.1 tataś codyatāyudhā durātmāno 'yam asmadapakārī yajñavighnakārī hanyatāṃ hayahartā hanyatām ity avocann abhyadhāvaṃś ca //
ViPur, 4, 4, 28.1 tad ākarṇya taṃ ca bhagavān āha uktam evaitan mayādya pautraste tridivād gaṅgāṃ bhuvam ānayiṣyatīti //
ViPur, 4, 4, 31.1 yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃdhitam apy asyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajam api patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatīty uktaḥ praṇamya bhagavate 'śvam ādāya pitāmahayajñam ājagāma //
ViPur, 4, 4, 44.1 dvitīyo 'pi pratikriyāṃ te kariṣyāmīty uktvāntardhānaṃ jagāma //
ViPur, 4, 4, 46.1 pariniṣṭhitayajñe ācārye vasiṣṭhe niṣkrānte tad rakṣo vasiṣṭharūpam āsthāya yajñāvasāne mama naramāṃsabhojanaṃ deyam iti tat saṃskriyatāṃ kṣaṇād āgamiṣyāmīty uktvā niṣkrāntaḥ //
ViPur, 4, 4, 54.1 anantaraṃ ca tenāpi bhagavataivābhihito 'smīty ukte kiṃ kiṃ mayābhihitam iti muniḥ punar api samādhau tasthau //
ViPur, 4, 4, 79.1 anantaraṃ ca tairuktaṃ muhūrtam ekaṃ pramāṇaṃ tavāyurityukto 'thāskhalitagatinā vimānena laghimādiguṇo martyalokam āgamyedam āha //
ViPur, 4, 4, 79.1 anantaraṃ ca tairuktaṃ muhūrtam ekaṃ pramāṇaṃ tavāyurityukto 'thāskhalitagatinā vimānena laghimādiguṇo martyalokam āgamyedam āha //
ViPur, 4, 4, 96.1 tataś cābhiṣekamaṅgalaṃ maitreya varṣaśatenāpi vaktuṃ na śakyate saṃkṣepeṇa śrūyatām //
ViPur, 4, 5, 1.1 parāśara uvāca /
ViPur, 4, 5, 4.1 tadanantaraṃ pratipālyatām āgatas tavāpi ṛtvik bhaviṣyāmītyukte sa pṛthivīpatir na kiṃcid uktavān //
ViPur, 4, 5, 4.1 tadanantaraṃ pratipālyatām āgatas tavāpi ṛtvik bhaviṣyāmītyukte sa pṛthivīpatir na kiṃcid uktavān //
ViPur, 4, 5, 14.1 yajñasamāptau bhāgagrahaṇāya devān āgatān ṛtvija ūcuḥ /
ViPur, 4, 5, 18.1 tad aham icchāmi sakalalokalocaneṣu vastuṃ na punaḥ śarīragrahaṇaṃ kartum ityevam uktair devair asāv aśeṣabhūtānāṃ netreṣv avatāritaḥ //
ViPur, 4, 6, 3.1 parāśara uvāca /
ViPur, 4, 6, 22.1 sā ca tenaivam uktātipativratā bhartṛvacanānantaraṃ tam iṣīkāstambe garbham utsasarja //
ViPur, 4, 6, 26.1 evaṃ tair uktā sā tārā hriyā kiṃcin novāca //
ViPur, 4, 6, 26.1 evaṃ tair uktā sā tārā hriyā kiṃcin novāca //
ViPur, 4, 6, 32.1 kathaya vatse kasyāyam ātmajaḥ somasya vā bṛhaspater vā ityuktā lajjamānāha somasyeti //
ViPur, 4, 6, 40.1 subhru tvām aham abhikāmo 'smi prasīdānurāgam udvahetyuktā lajjāvakhaṇḍitam urvaśī taṃ prāha //
ViPur, 4, 6, 53.1 evam uvāca ca mamānāthāyāḥ putraḥ kenāpahriyate kaṃ śaraṇam upayāmīti //
ViPur, 4, 6, 64.1 tataś conmattarūpo jāye he tiṣṭha manasi dhīre tiṣṭha vacasi kapaṭike tiṣṭhetyevam anekaprakāraṃ sūktam avocat //
ViPur, 4, 6, 67.1 antarvatnyaham abdānte bhavatātrāgantavyaṃ kumāras te bhaviṣyati ekāṃ ca niśām ahaṃ tvayā saha vatsyāmīty uktaḥ prahṛṣṭaḥ svapuraṃ jagāma //
ViPur, 4, 6, 70.1 evam uktās tāś cāpsarasa ūcuḥ //
ViPur, 4, 6, 70.1 evam uktās tāś cāpsarasa ūcuḥ //
ViPur, 4, 6, 75.1 uvāca cainaṃ rājānam asmatprītyā mahārājāya sarva eva gandharvā varadāḥ saṃvṛttāḥ vriyatāṃ ca vara iti //
ViPur, 4, 6, 77.1 vijitasakalārātir avihatendriyasāmarthyo bandhumān amitabalakośo 'smi nānyad asmākam urvaśīsālokyāt prāptavyam asti tad aham anayā sahorvaśyā kālaṃ netum abhilaṣāmītyukte gandharvā rājñe 'gnisthālīṃ daduḥ //
ViPur, 4, 6, 78.1 ūcuś cainam agnim āmnāyānusārī bhūtvā tridhā kṛtvorvaśīsalokatāmanoratham uddiśya samyag yajethāḥ tato 'vaśyam abhilaṣitam avāpsyatītyuktas tām agnisthālīm ādāya jagāma //
ViPur, 4, 6, 78.1 ūcuś cainam agnim āmnāyānusārī bhūtvā tridhā kṛtvorvaśīsalokatāmanoratham uddiśya samyag yajethāḥ tato 'vaśyam abhilaṣitam avāpsyatītyuktas tām agnisthālīm ādāya jagāma //
ViPur, 4, 7, 1.1 parāśara uvāca /
ViPur, 4, 7, 19.1 eṣa carur bhavatyā ayam aparaś carus tvanmātrā samyag upayojya ity uktvā vanaṃ jagāma //
ViPur, 4, 7, 23.1 matputreṇa hi sakalabhūmaṇḍalaparipālanaṃ kāryaṃ kiyad vā brāhmaṇasya balavīryasaṃpadety uktā sā svacaruṃ mātre dattavatī //
ViPur, 4, 7, 30.1 bhagavan mayaitad ajñānād anuṣṭhitaṃ prasādaṃ me kuru maivaṃvidhaḥ putro bhavatu kāmam evaṃvidhaḥ pautro bhavatv ity ukte munir apy āha //
ViPur, 4, 8, 1.1 parāśara uvāca /
ViPur, 4, 9, 1.1 parāśara uvāca /
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 9, 13.1 evam astv evam astv anatikramaṇīyā hi vairipakṣād apy anekavidhacāṭuvākyagarbhā praṇatir ity uktvā svapuraṃ jagāma //
ViPur, 4, 9, 17.1 tataś ca bahutithe kāle hy atīte bṛhaspatim ekānte dṛṣṭvā apahṛtatrailokyayajñabhāgaḥ śatakratur uvāca //
ViPur, 4, 9, 18.1 badarīphalamātram apy arhasi mamāpyāyanāya puroḍāśakhaṇḍaṃ dātum ity ukto bṛhaspatir uvāca //
ViPur, 4, 9, 18.1 badarīphalamātram apy arhasi mamāpyāyanāya puroḍāśakhaṇḍaṃ dātum ity ukto bṛhaspatir uvāca //
ViPur, 4, 10, 1.1 parāśara uvāca /
ViPur, 4, 10, 8.1 prasannaśukravacanāc ca svajarāṃ saṃkrāmayituṃ jyeṣṭhaṃ putraṃ yadum uvāca //
ViPur, 4, 10, 11.1 nātra bhavatā pratyākhyānaṃ kartavyam ity uktaḥ sa yadur naicchat tāṃ jarām ādātum //
ViPur, 4, 10, 30.1 parāśara uvāca /
ViPur, 4, 11, 1.1 parāśara uvāca /
ViPur, 4, 12, 1.1 parāśara uvāca /
ViPur, 4, 12, 25.1 sā cāvalokya rājñaḥ savyapārśvavartinīṃ kanyām īṣadudbhūtāmarṣasphuradadharapallavā rājānam avocat //
ViPur, 4, 12, 28.1 athainaṃ śaibyovāca //
ViPur, 4, 12, 30.1 parāśara uvāca /
ViPur, 4, 12, 33.1 anantaraṃ cātiśuddhalagnahorāṃśakāvayavoktakṛtaputrajanmalābhaguṇād vayasaḥ pariṇāmam upagatāpi śaibyā svalpair evāhobhir garbham avāpa //
ViPur, 4, 13, 1.1 parāśara uvāca /
ViPur, 4, 13, 14.1 yathaiva vyomni vahnipiṇḍopamaṃ tvām aham apaśyaṃ tathaivādyāgrato gatam apy atra bhagavatā kiṃcin na prasādīkṛtaṃ viśeṣam upalakṣayāmīty evam ukte bhagavatā sūryeṇa nijakaṇṭhād unmucya syamantakaṃ nāma mahāmaṇivaram avatāryaikānte nyastam //
ViPur, 4, 13, 21.1 bhagavan bhavantaṃ draṣṭuṃ nūnam ayam āditya āyātīty ukto bhagavān uvāca //
ViPur, 4, 13, 21.1 bhagavan bhavantaṃ draṣṭuṃ nūnam ayam āditya āyātīty ukto bhagavān uvāca //
ViPur, 4, 13, 23.1 tad enaṃ visrabdhāḥ paśyatety uktās te tathā eva dadṛśuḥ //
ViPur, 4, 13, 52.0 surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe //
ViPur, 4, 13, 66.1 akrūrakṛtavarmapramukhāś ca śatadhanvānam ūcuḥ //
ViPur, 4, 13, 68.0 tad alam anena jīvatā ghātayitvainaṃ tan mahāratnaṃ syamantakākhyaṃ tvayā kiṃ na gṛhyate vayam abhyupapatsyāmo yady acyutas tavopari vairānubandhaṃ kariṣyatīty evam uktas tathety asāvapyāha //
ViPur, 4, 13, 73.1 tayā caivam uktaḥ parituṣṭāntaḥkaraṇo 'pi kṛṣṇaḥ satyabhāmām amarṣatāmranayanaḥ prāha //
ViPur, 4, 13, 75.2 tad alam amunāsmatpurataḥ śokapreritavākyaparikareṇety uktvā dvārakām abhyetyaikānte baladevaṃ vāsudevaḥ prāha //
ViPur, 4, 13, 82.1 nāhaṃ baladevavāsudevābhyāṃ saha virodhāyālam ityuktaścākrūram acodayat //
ViPur, 4, 13, 85.1 kim utāhaṃ tadanyaḥ śaraṇam abhilaṣyatām ityuktaḥ śatadhanur āha //
ViPur, 4, 13, 87.1 evam uktaḥ so 'py āha //
ViPur, 4, 13, 89.1 tathetyukte cākrūras tan maṇiratnaṃ jagrāha //
ViPur, 4, 13, 96.1 tathety uktvā baladevo ratha eva tasthau //
ViPur, 4, 13, 113.1 bhagavān uragāriketanaḥ kim idam ekadaiva pracuropadravāgamanam etad ālocyatām ityukte 'ndhakanāmā yaduvṛddhaḥ prāha //
ViPur, 4, 13, 120.1 putri kasmān na jāyase niṣkramyatām āsyaṃ te draṣṭum icchāmi etāṃ ca mātaraṃ kim iti ciraṃ kleśayiṣyasīty uktā garbhasthaiva vyājahāra //
ViPur, 4, 13, 159.1 tvaddhṛtaṃ cāsya rāṣṭrasyopakārakaṃ tad bhavān aśeṣarāṣṭranimittam etat pūrvavad dhārayatvanyan na vaktavyam ity ukto dānapatis tathety āha jagrāha ca tan mahāratnam //
ViPur, 4, 13, 159.1 tvaddhṛtaṃ cāsya rāṣṭrasyopakārakaṃ tad bhavān aśeṣarāṣṭranimittam etat pūrvavad dhārayatvanyan na vaktavyam ity ukto dānapatis tathety āha jagrāha ca tan mahāratnam //
ViPur, 4, 14, 1.1 parāśara uvāca /
ViPur, 4, 15, 1.1 maitreya uvāca /
ViPur, 4, 15, 3.2 kautūhalapareṇaitat pṛṣṭo me vaktum arhasi //
ViPur, 4, 15, 4.1 parāśara uvāca /
ViPur, 4, 15, 43.1 evam anekaśatasahasrapuruṣasaṃkhyasya yadukulasya putrasaṃkhyā varṣaśatair api vaktuṃ na śakyate //
ViPur, 4, 16, 1.1 parāśara uvāca /
ViPur, 4, 17, 1.1 parāśara uvāca /
ViPur, 4, 18, 1.1 parāśara uvāca /
ViPur, 4, 19, 1.1 parāśara uvāca /
ViPur, 4, 19, 18.2 yātau yad uktvā pitarau bharadvājas tatas tv ayam /
ViPur, 4, 20, 1.1 parāśara uvāca /
ViPur, 4, 20, 16.1 tataś ca tam ūcur brāhmaṇāḥ //
ViPur, 4, 20, 17.1 agrajasya te hīyam avanis tvayā saṃbhujyate ataḥ parivettā tvam ity uktaḥ sa rājā punas tān apṛcchat //
ViPur, 4, 20, 19.1 tatas te punar apy ūcuḥ //
ViPur, 4, 20, 21.1 tad alam etena tu tasmai dīyatām ity ukte tasya mantripravareṇāśmarāviṇā tatrāraṇye tapasvino vedavādavirodhavaktāraḥ prayuktāḥ //
ViPur, 4, 20, 25.1 te brāhmaṇā vedavādānubandhīni vacāṃsi rājyam agrajena kartavyam ity arthavanti tam ūcuḥ //
ViPur, 4, 20, 27.1 tatas te brāhmaṇāḥ śaṃtanum ūcuḥ //
ViPur, 4, 20, 29.1 patite cāgraje naiva te parivettṛtvaṃ bhavatīty uktaḥ śaṃtanuḥ svapuram āgamya rājyam akarot //
ViPur, 4, 21, 1.1 parāśara uvāca /
ViPur, 4, 22, 1.1 parāśara uvāca /
ViPur, 4, 23, 1.1 parāśara uvāca /
ViPur, 4, 24, 1.1 parāśara uvāca /
ViPur, 4, 24, 102.1 atrocyate /
ViPur, 4, 24, 121.1 eṣa tūddeśato vaṃśas tavokto bhūbhujāṃ mayā /
ViPur, 4, 24, 127.1 pṛthivī uvāca /
ViPur, 4, 24, 136.1 parāśara uvāca /
ViPur, 5, 1, 1.1 atrocyate /
ViPur, 5, 1, 1.4 maitreya uvāca /
ViPur, 5, 1, 4.1 parāśara uvāca /
ViPur, 5, 1, 9.1 parāśara uvāca /
ViPur, 5, 1, 11.1 parāśara uvāca /
ViPur, 5, 1, 14.1 bhūmiruvāca /
ViPur, 5, 1, 29.1 parāśara uvāca /
ViPur, 5, 1, 30.1 brahmovāca /
ViPur, 5, 1, 34.1 parāśara uvāca /
ViPur, 5, 1, 34.2 ityuktvā prayayau tatra saha devaiḥ pitāmahaḥ /
ViPur, 5, 1, 35.1 brahmovāca /
ViPur, 5, 1, 52.1 parāśara uvāca /
ViPur, 5, 1, 53.1 bhagavānuvāca /
ViPur, 5, 1, 53.3 taducyatāmaśeṣaṃ ca siddham evāvadhāryatām //
ViPur, 5, 1, 54.1 parāśara uvāca /
ViPur, 5, 1, 55.1 brahmovāca /
ViPur, 5, 1, 60.1 parāśara uvāca /
ViPur, 5, 1, 61.1 uvāca ca surān etau matkeśau vasudhātale /
ViPur, 5, 1, 65.2 kālanemiṃ samudbhūtamityuktvāntardadhe hariḥ //
ViPur, 5, 1, 69.1 jātaṃ jātaṃ ca kaṃsāya tenaivoktaṃ yathā purā /
ViPur, 5, 1, 72.1 bhagavānuvāca /
ViPur, 5, 2, 1.1 parāśara uvāca /
ViPur, 5, 2, 1.2 yathoktaṃ sā jagaddhātrī devadevena vai tadā /
ViPur, 5, 2, 3.2 sambhūtā jaṭhare tadvadyathoktaṃ parameṣṭhinā //
ViPur, 5, 2, 7.1 devatā ūcuḥ /
ViPur, 5, 3, 1.1 parāśara uvāca /
ViPur, 5, 3, 10.1 vasudeva uvāca /
ViPur, 5, 3, 12.1 devakyuvāca /
ViPur, 5, 3, 14.1 bhagavānuvāca /
ViPur, 5, 3, 15.1 parāśara uvāca /
ViPur, 5, 3, 15.2 ityuktvā bhagavāṃstūṣṇīṃ babhūva munisattama /
ViPur, 5, 3, 29.1 ityuktvā prayayau devī divyasraggandhabhūṣaṇā /
ViPur, 5, 4, 1.1 parāśara uvāca /
ViPur, 5, 4, 2.1 kaṃsa uvāca /
ViPur, 5, 4, 15.1 kaṃsa uvāca /
ViPur, 5, 4, 17.1 parāśara uvāca /
ViPur, 5, 5, 1.1 parāśara uvāca /
ViPur, 5, 5, 6.1 ityuktāḥ prayayurgopā nandagopapurogamāḥ /
ViPur, 5, 5, 14.1 nandagopa uvāca /
ViPur, 5, 5, 22.1 parāśara uvāca /
ViPur, 5, 6, 1.1 parāśara uvāca /
ViPur, 5, 6, 15.2 ityuktvā ca nijaṃ karma sā cakāra kuṭumbinī //
ViPur, 5, 6, 25.2 ūcuḥ svaṃ svaṃ kulaṃ śīghraṃ gamyatāṃ mā vilambyatām //
ViPur, 5, 7, 11.1 parāśara uvāca /
ViPur, 5, 7, 19.1 gopā ūcuḥ /
ViPur, 5, 7, 33.1 parāśara uvāca /
ViPur, 5, 7, 35.1 balabhadra uvāca /
ViPur, 5, 7, 43.1 parāśara uvāca /
ViPur, 5, 7, 48.1 nāgapatnya ūcuḥ /
ViPur, 5, 7, 58.1 parāśara uvāca /
ViPur, 5, 7, 58.2 ityukte tābhirāśvasya klāntadeho 'pi pannagaḥ /
ViPur, 5, 7, 59.1 kāliya uvāca /
ViPur, 5, 7, 75.1 bhagavānuvāca /
ViPur, 5, 7, 77.1 parāśara uvāca /
ViPur, 5, 7, 77.2 ityuktvā sarparājānaṃ mumoca bhagavānhariḥ /
ViPur, 5, 8, 1.1 parāśara uvāca /
ViPur, 5, 8, 4.1 gopā ūcuḥ /
ViPur, 5, 8, 6.1 parāśara uvāca /
ViPur, 5, 9, 1.1 parāśara uvāca /
ViPur, 5, 9, 22.1 parāśara uvāca /
ViPur, 5, 9, 23.1 bhagavān uvāca /
ViPur, 5, 9, 34.1 parāśara uvāca /
ViPur, 5, 10, 1.1 parāśara uvāca /
ViPur, 5, 10, 25.1 parāśara uvāca /
ViPur, 5, 10, 42.1 parāśara uvāca /
ViPur, 5, 10, 44.1 parāśara uvāca /
ViPur, 5, 11, 1.1 parāśara uvāca /
ViPur, 5, 11, 6.1 parāśara uvāca /
ViPur, 5, 11, 12.2 trāhi trāhītyalpaśabdāḥ kṛṣṇamūcurivārtakāḥ //
ViPur, 5, 11, 16.1 parāśara uvāca /
ViPur, 5, 11, 19.1 ityuktāstena te gopā viviśurgodhanaiḥ saha /
ViPur, 5, 12, 1.1 parāśara uvāca /
ViPur, 5, 12, 6.1 indra uvāca /
ViPur, 5, 12, 13.1 parāśara uvāca /
ViPur, 5, 12, 19.1 bhagavānuvāca /
ViPur, 5, 12, 25.1 parāśara uvāca /
ViPur, 5, 12, 25.2 ityuktaḥ sampariṣvajya devarājo janārdanam /
ViPur, 5, 13, 1.1 parāśara uvāca /
ViPur, 5, 13, 1.3 ūcuḥ prītyā dhṛtaṃ dṛṣṭvā tena govardhanācalam //
ViPur, 5, 13, 9.1 parāśara uvāca /
ViPur, 5, 13, 9.3 ityevamuktastairgopaiḥ kṛṣṇo 'pyāha mahāmune //
ViPur, 5, 13, 10.1 bhagavānuvāca /
ViPur, 5, 13, 13.1 parāśara uvāca /
ViPur, 5, 13, 39.1 nūnamuktā tvarāmīti punareṣyāmi te 'ntikam /
ViPur, 5, 14, 1.1 parāśara uvāca /
ViPur, 5, 15, 1.1 parāśara uvāca /
ViPur, 5, 15, 12.1 parāśara uvāca /
ViPur, 5, 15, 13.1 kaṃsa uvāca /
ViPur, 5, 15, 22.2 gopāḥ samānayantyāśu tvayā vācyāstathā tathā //
ViPur, 5, 15, 23.1 parāśara uvāca /
ViPur, 5, 15, 24.1 tathetyuktvā ca rājānaṃ ratham āruhya śobhanam /
ViPur, 5, 16, 1.1 parāśara uvāca /
ViPur, 5, 16, 4.2 satoyajaladadhvānagambhīramidamuktavān //
ViPur, 5, 16, 5.1 bhagavān uvāca /
ViPur, 5, 16, 8.1 ityuktvāsphoṭya govindaḥ keśinaḥ saṃmukhaṃ yayau /
ViPur, 5, 17, 1.1 parāśara uvāca /
ViPur, 5, 17, 9.2 yo vitatyāvyayo vyāpī sa vakṣyati mayā saha //
ViPur, 5, 17, 12.2 so 'vatīrṇo jagatyarthe māmakrūreti vakṣyati //
ViPur, 5, 17, 18.1 parāśara uvāca /
ViPur, 5, 18, 1.1 parāśara uvāca /
ViPur, 5, 18, 7.2 uvācākhilamapyetajjñātaṃ dānapate mayā //
ViPur, 5, 18, 11.1 parāśara uvāca /
ViPur, 5, 18, 22.1 gurūṇāmagrato vaktuṃ kiṃ bravīṣi na naḥ kṣamam /
ViPur, 5, 18, 32.1 parāśara uvāca /
ViPur, 5, 18, 35.1 tathetyuktastataḥ snātaḥ svācāntaḥ sa mahāmatiḥ /
ViPur, 5, 18, 48.1 akrūra uvāca /
ViPur, 5, 19, 1.1 parāśara uvāca /
ViPur, 5, 19, 6.1 akrūra uvāca /
ViPur, 5, 19, 9.1 ityuktvā codayāmāsa tānhayānvātaraṃhasaḥ /
ViPur, 5, 19, 12.1 parāśara uvāca /
ViPur, 5, 19, 12.2 ityuktvā praviveśātha so 'krūro mathurāṃ purīm /
ViPur, 5, 19, 29.1 parāśara uvāca /
ViPur, 5, 19, 29.2 ityuktvā tadgṛhāt kṛṣṇo baladevasahāyavān /
ViPur, 5, 20, 1.1 parāśara uvāca /
ViPur, 5, 20, 6.1 śrīkṛṣṇa uvāca /
ViPur, 5, 20, 7.1 parāśara uvāca /
ViPur, 5, 20, 18.1 kaṃsa uvāca /
ViPur, 5, 20, 51.1 parāśara uvāca /
ViPur, 5, 20, 61.2 ityantardhānagā devāstadocuratiharṣitāḥ //
ViPur, 5, 20, 81.2 smṛtajanmoktavacanau tāveva praṇatau sthitau //
ViPur, 5, 20, 82.1 vasudeva uvāca /
ViPur, 5, 20, 87.2 kva me manuṣyakasyaiṣā jihvā putreti vakṣyati //
ViPur, 5, 21, 1.1 parāśara uvāca /
ViPur, 5, 21, 2.1 uvāca cāmba bhostāta cirādutkaṇṭhitena me /
ViPur, 5, 21, 6.1 parāśara uvāca /
ViPur, 5, 21, 6.2 ityuktvātha praṇamyobhau yaduvṛddhānanukramāt /
ViPur, 5, 21, 11.2 uvācājñāpaya vibho yatkāryam aviśaṅkitaḥ //
ViPur, 5, 21, 13.1 parāśara uvāca /
ViPur, 5, 21, 13.2 ityuktvā so 'smaradvāyumājagāma ca tatkṣaṇāt /
ViPur, 5, 21, 13.3 uvāca cainaṃ bhagavānkeśavaḥ kāryamānuṣaḥ //
ViPur, 5, 21, 16.1 parāśara uvāca /
ViPur, 5, 21, 16.2 ityuktaḥ pavano gatvā sarvamāha śacīpatim /
ViPur, 5, 21, 23.2 ūcaturvriyatāṃ yā te dātavyā gurudakṣiṇā //
ViPur, 5, 21, 25.2 uvāca na mayā putro hṛtaḥ sāṃdīpaneriti //
ViPur, 5, 21, 27.1 parāśara uvāca /
ViPur, 5, 21, 27.2 ityukto 'ntarjalaṃ gatvā hatvā pañcajanaṃ ca tam /
ViPur, 5, 22, 1.1 parāśara uvāca /
ViPur, 5, 23, 1.1 parāśara uvāca /
ViPur, 5, 23, 1.2 gārgyaṃ goṣṭhyāṃ dvijaṃ śyālaḥ ṣaṇḍa ityuktavāndvija /
ViPur, 5, 24, 1.1 parāśara uvāca /
ViPur, 5, 24, 4.1 parāśara uvāca /
ViPur, 5, 24, 4.2 ityuktaḥ praṇipatyeśaṃ jagatāmacyutaṃ nṛpaḥ /
ViPur, 5, 24, 17.2 karoti kṛṣṇo vaktavyaṃ bhavatā rāma nānṛtam //
ViPur, 5, 24, 19.1 parāśara uvāca /
ViPur, 5, 25, 1.1 parāśara uvāca /
ViPur, 5, 25, 4.1 ityuktā vāruṇī tena saṃnidhānamathākarot /
ViPur, 5, 25, 9.1 tasya vācaṃ nadī sā tu mattoktāmavamanya vai /
ViPur, 5, 25, 14.1 parāśara uvāca /
ViPur, 5, 25, 14.2 ityuktayātisaṃtrāsāt tayā nadyā prasāditaḥ /
ViPur, 5, 26, 1.1 parāśara uvāca /
ViPur, 5, 27, 1.1 maitreya uvāca /
ViPur, 5, 27, 2.1 parāśara uvāca /
ViPur, 5, 27, 11.1 parāśara uvāca /
ViPur, 5, 27, 11.2 nāradenaivam uktā sā pālayāmāsa taṃ śiśum /
ViPur, 5, 27, 17.1 parāśara uvāca /
ViPur, 5, 27, 17.2 ityuktaḥ śambaraṃ yuddhe pradyumnaḥ sa samāhvayat /
ViPur, 5, 27, 24.1 parāśara uvāca /
ViPur, 5, 28, 1.1 parāśara uvāca /
ViPur, 5, 28, 12.1 parāśara uvāca /
ViPur, 5, 28, 20.1 tvayokto 'yaṃ glahaḥ satyaṃ na mayaiṣo 'numoditaḥ /
ViPur, 5, 28, 21.1 parāśara uvāca /
ViPur, 5, 28, 22.2 anuktvāpi vacaḥ kiṃcitkṛtaṃ bhavati karmaṇā //
ViPur, 5, 28, 27.2 novāca kiṃcinmaitreya rukmiṇībalayorbhayāt //
ViPur, 5, 29, 1.1 parāśara uvāca /
ViPur, 5, 29, 13.1 parāśara uvāca /
ViPur, 5, 29, 30.1 parāśara uvāca /
ViPur, 5, 29, 30.2 tatheti coktvā dharaṇīṃ bhagavānbhūtabhāvanaḥ /
ViPur, 5, 30, 1.1 parāśara uvāca /
ViPur, 5, 30, 6.1 aditir uvāca /
ViPur, 5, 30, 24.1 parāśara uvāca /
ViPur, 5, 30, 25.1 aditir uvāca /
ViPur, 5, 30, 26.1 parāśara uvāca /
ViPur, 5, 30, 27.1 aditiruvāca /
ViPur, 5, 30, 28.1 parāśara uvāca /
ViPur, 5, 30, 34.2 satye yathā tvamityuktaṃ tvayā kṛṣṇāsakṛt priyam //
ViPur, 5, 30, 37.1 parāśara uvāca /
ViPur, 5, 30, 37.2 ityuktaḥ sa prahasyaināṃ pārijātaṃ garutmati /
ViPur, 5, 30, 37.3 āropayāmāsa haristamūcurvanarakṣiṇaḥ //
ViPur, 5, 30, 43.1 parāśara uvāca /
ViPur, 5, 30, 43.2 ityukte tairuvācaitān satyabhāmātikopinī /
ViPur, 5, 30, 43.2 ityukte tairuvācaitān satyabhāmātikopinī /
ViPur, 5, 30, 50.1 parāśara uvāca /
ViPur, 5, 30, 50.2 ityuktā rakṣiṇo gatvā śacyā ūcuryathoditam /
ViPur, 5, 30, 50.2 ityuktā rakṣiṇo gatvā śacyā ūcuryathoditam /
ViPur, 5, 30, 75.1 parāśara uvāca /
ViPur, 5, 30, 75.2 ityukto vai nivavṛte devarājastayā dvija /
ViPur, 5, 31, 1.1 parāśara uvāca /
ViPur, 5, 31, 1.3 prahasya bhāvagambhīramuvācendraṃ dvijottama //
ViPur, 5, 31, 2.1 bhagavān uvāca /
ViPur, 5, 31, 5.1 śakra uvāca /
ViPur, 5, 31, 8.1 parāśara uvāca /
ViPur, 5, 31, 8.2 tathetyuktvā ca devendramājagāma bhuvaṃ hariḥ /
ViPur, 5, 32, 1.1 parāśara uvāca /
ViPur, 5, 32, 9.1 maitreya uvāca /
ViPur, 5, 32, 11.1 parāśara uvāca /
ViPur, 5, 32, 13.1 ityukte sā tadā cakre kadeti matimātmanaḥ /
ViPur, 5, 32, 15.1 parāśara uvāca /
ViPur, 5, 32, 16.2 kva gato 'sīti nirlajjā maitreyoktavatī sakhīm //
ViPur, 5, 32, 17.2 tasyāḥ sakhyabhavatsā ca prāha ko 'yaṃ tvayocyate //
ViPur, 5, 32, 20.1 parāśara uvāca /
ViPur, 5, 32, 24.1 so 'yaṃ so 'yamitītyukte tayā sā yogagāminī /
ViPur, 5, 33, 1.1 parāśara uvāca /
ViPur, 5, 33, 3.1 śaṃkara uvāca /
ViPur, 5, 33, 4.1 parāśara uvāca /
ViPur, 5, 33, 19.2 vijvarāste bhaviṣyantītyuktvā cainaṃ yayau jvaraḥ //
ViPur, 5, 33, 41.1 śaṃkara uvāca /
ViPur, 5, 33, 45.1 parāśara uvāca /
ViPur, 5, 33, 45.2 ityuktaḥ prāha govindaḥ śūlapāṇim umāpatim /
ViPur, 5, 33, 46.1 bhagavān uvāca /
ViPur, 5, 33, 49.1 parāśara uvāca /
ViPur, 5, 33, 49.2 ityuktvā prayayau kṛṣṇaḥ prādyumniryatra tiṣṭhati /
ViPur, 5, 34, 1.1 maitreya uvāca /
ViPur, 5, 34, 3.1 parāśara uvāca /
ViPur, 5, 34, 4.2 avatīrṇastvamityukto janairajñānamohitaiḥ //
ViPur, 5, 34, 8.1 ityuktaḥ samprahasyainaṃ dūtaṃ prāha janārdanaḥ /
ViPur, 5, 34, 9.1 vācyaśca pauṇḍrako gatvā tvayā dūta vaco mama /
ViPur, 5, 34, 13.1 parāśara uvāca /
ViPur, 5, 34, 13.2 ityukte 'pagate dūte saṃsmṛtyābhyāgataṃ hariḥ /
ViPur, 5, 34, 21.2 uvāca pauṇḍrakaṃ mūḍham ātmacihnopalakṣaṇam //
ViPur, 5, 34, 22.1 bhagavānuvāca /
ViPur, 5, 34, 22.2 pauṇḍrakoktaṃ tvayā yattu dūtavaktreṇa māṃ prati /
ViPur, 5, 34, 24.1 parāśara uvāca /
ViPur, 5, 34, 32.1 parāśara uvāca /
ViPur, 5, 34, 32.2 evaṃ bhaviṣyatītyukte dakṣiṇāgneranantaram /
ViPur, 5, 35, 1.1 maitreya uvāca /
ViPur, 5, 35, 3.1 parāśara uvāca /
ViPur, 5, 35, 12.1 ūcuśca kupitāḥ sarve bāhlikādyāśca kauravāḥ /
ViPur, 5, 35, 19.1 parāśara uvāca /
ViPur, 5, 35, 19.2 ityuktvā kuravaḥ sarve na muñcāmo hareḥ sutam /
ViPur, 5, 35, 22.1 uvāca cātitāmrākṣo bhṛkuṭīkuṭilānanaḥ //
ViPur, 5, 35, 31.1 parāśara uvāca /
ViPur, 5, 35, 31.2 ityuktvā madaraktākṣaḥ karṣaṇādhomukhaṃ halam /
ViPur, 5, 35, 35.1 parāśara uvāca /
ViPur, 5, 36, 1.1 parāśara uvāca /
ViPur, 5, 36, 23.1 parāśara uvāca /
ViPur, 5, 37, 1.1 parāśara uvāca /
ViPur, 5, 37, 5.1 maitreya uvāca /
ViPur, 5, 37, 6.1 parāśara uvāca /
ViPur, 5, 37, 8.1 prasṛtāstānmunīnūcuḥ praṇipātapuraḥsaram /
ViPur, 5, 37, 9.1 parāśara uvāca /
ViPur, 5, 37, 10.1 ityuktāstaiḥ kumārāste ācacakṣuryathātatham /
ViPur, 5, 37, 21.1 bhagavān uvāca /
ViPur, 5, 37, 27.1 parāśara uvāca /
ViPur, 5, 37, 27.2 ityukto vāsudevena devadūtaḥ praṇamya tam /
ViPur, 5, 37, 30.1 parāśara uvāca /
ViPur, 5, 37, 32.1 bhagavān uvāca /
ViPur, 5, 37, 35.1 parāśara uvāca /
ViPur, 5, 37, 35.2 ityuktaḥ praṇipatyainaṃ jagāma sa tadoddhavaḥ /
ViPur, 5, 37, 54.1 vācyaśca dvārakāvāsī janaḥ sarvastathāhukaḥ /
ViPur, 5, 37, 59.1 parāśara uvāca /
ViPur, 5, 37, 59.2 ityukto dārukaḥ kṛṣṇaṃ praṇipatya punaḥ punaḥ /
ViPur, 5, 37, 62.1 saṃmānayandvijavaco durvāsā yaduvāca ha /
ViPur, 5, 37, 67.1 parāśara uvāca /
ViPur, 5, 37, 68.1 parāśara uvāca /
ViPur, 5, 38, 1.1 parāśara uvāca /
ViPur, 5, 38, 18.1 parāśara uvāca /
ViPur, 5, 38, 34.1 parāśara uvāca /
ViPur, 5, 38, 36.2 uvāca pārthaṃ vicchāyaḥ kathamatyantamīdṛśaḥ //
ViPur, 5, 38, 42.1 parāśara uvāca /
ViPur, 5, 38, 43.1 arjuna uvāca /
ViPur, 5, 38, 54.1 vyāsa uvāca /
ViPur, 5, 38, 76.1 aṣṭāvakra uvāca /
ViPur, 5, 38, 79.1 vyāsa uvāca /
ViPur, 5, 38, 79.2 evaṃ bhaviṣyatītyuktvā uttatāra jalānmuniḥ /
ViPur, 5, 38, 83.1 vyāsa uvāca /
ViPur, 5, 38, 91.1 parāśara uvāca /
ViPur, 5, 38, 91.2 ityukto 'bhyetya pārthābhyāṃ yamābhyāṃ ca sahārjunaḥ /
ViPur, 6, 1, 1.1 maitreya uvāca /
ViPur, 6, 1, 3.1 parāśara uvāca /
ViPur, 6, 1, 5.2 divyair varṣasahasrais tu tad dvādaśabhir ucyate //
ViPur, 6, 1, 8.1 maitreya uvāca /
ViPur, 6, 1, 8.2 kaleḥ svarūpaṃ bhagavan vistarād vaktum arhasi /
ViPur, 6, 1, 9.1 parāśara uvāca /
ViPur, 6, 1, 50.2 ity evaṃ vipra vakṣyanti pāṣaṇḍopahatā narāḥ //
ViPur, 6, 2, 1.1 parāśara uvāca /
ViPur, 6, 2, 11.1 tam ūcuḥ saṃśayaṃ praṣṭuṃ bhavantaṃ vayam āgatāḥ /
ViPur, 6, 2, 14.1 ity ukto munibhir vyāsaḥ prahasyedam athābravīt /
ViPur, 6, 2, 14.2 śrūyatāṃ bho muniśreṣṭhā yad uktaṃ sādhu sādhv iti //
ViPur, 6, 2, 30.2 tat pṛcchata yathākāmaṃ ahaṃ vakṣyāmi vaḥ sphuṭam //
ViPur, 6, 2, 31.1 parāśara uvāca /
ViPur, 6, 2, 38.1 parāśara uvāca /
ViPur, 6, 3, 1.1 parāśara uvāca /
ViPur, 6, 3, 3.1 maitreya uvāca /
ViPur, 6, 3, 4.1 parāśara uvāca /
ViPur, 6, 3, 13.2 śṛṇuṣva prākṛtaṃ bhūyas tava vakṣyāmy ahaṃ layam //
ViPur, 6, 4, 1.1 parāśara uvāca /
ViPur, 6, 4, 49.2 upacāras tathāpyeṣa tasyeśasya dvijocyate //
ViPur, 6, 5, 1.1 parāśara uvāca /
ViPur, 6, 5, 22.2 kiṃ kāryaṃ kim akāryaṃ vā kiṃ vācyaṃ kiṃ ca nocyate //
ViPur, 6, 5, 22.2 kiṃ kāryaṃ kim akāryaṃ vā kiṃ vācyaṃ kiṃ ca nocyate //
ViPur, 6, 5, 60.2 tatprāptihetur jñānaṃ ca karma coktaṃ mahāmune //
ViPur, 6, 5, 61.1 āgamotthaṃ vivekācca dvidhā jñānaṃ tathocyate /
ViPur, 6, 5, 69.1 tad eva bhagavadvācyaṃ svarūpaṃ paramātmanaḥ /
ViPur, 6, 5, 78.2 vetti vidyām avidyāṃ ca sa vācyo bhagavān iti //
ViPur, 6, 5, 79.2 bhagavacchabdavācyāni vinā heyair guṇādibhiḥ //
ViPur, 6, 5, 87.2 saṃdṛśyate vāpyavagamyate vā tajjñānam ajñānam ato 'nyad uktam //
ViPur, 6, 6, 1.1 parāśara uvāca /
ViPur, 6, 6, 4.1 maitreya uvāca /
ViPur, 6, 6, 5.1 parāśara uvāca /
ViPur, 6, 6, 6.1 maitreya uvāca /
ViPur, 6, 6, 7.1 parāśara uvāca /
ViPur, 6, 6, 15.1 te cocur na vayaṃ vidmaḥ kaśeruḥ pṛcchatām iti /
ViPur, 6, 6, 15.2 kaśerur api tenoktas tatheti prāha bhārgavam //
ViPur, 6, 6, 20.1 parāśara uvāca /
ViPur, 6, 6, 20.2 ity uktvā ratham āruhya kṛṣṇājinadharo nṛpaḥ /
ViPur, 6, 6, 22.1 khāṇḍikya uvāca /
ViPur, 6, 6, 25.1 keśidhvaja uvāca /
ViPur, 6, 6, 26.1 parāśara uvāca /
ViPur, 6, 6, 27.1 tam ūcur mantriṇo vadhyo ripur eṣa vaśaṃ gataḥ /
ViPur, 6, 6, 31.1 parāśara uvāca /
ViPur, 6, 6, 43.1 parāśara uvāca /
ViPur, 6, 6, 44.1 tam ūcur mantriṇo rājyam aśeṣaṃ prārthyatām ayam /
ViPur, 6, 6, 47.1 parāśara uvāca /
ViPur, 6, 6, 47.2 ity uktvā samupetyainaṃ sa tu keśidhvajaṃ nṛpam /
ViPur, 6, 6, 47.3 uvāca kim avaśyaṃ tvaṃ dadāsi gurudakṣiṇām //
ViPur, 6, 6, 48.1 bāḍham ity eva tenoktaḥ khāṇḍikyas tam athābravīt /
ViPur, 6, 7, 1.1 keśidhvaja uvāca /
ViPur, 6, 7, 2.1 khāṇḍikya uvāca /
ViPur, 6, 7, 8.1 parāśara uvāca /
ViPur, 6, 7, 26.1 khāṇḍikya uvāca /
ViPur, 6, 7, 27.1 keśidhvaja uvāca /
ViPur, 6, 7, 46.1 khāṇḍikya uvāca /
ViPur, 6, 7, 47.1 keśidhvaja uvāca /
ViPur, 6, 7, 69.2 amūrtaṃ brahmaṇo rūpaṃ yat sad ity ucyate budhaiḥ //
ViPur, 6, 7, 96.1 ity uktas te mayā yogaḥ khāṇḍikya paripṛcchataḥ /
ViPur, 6, 7, 97.1 khāṇḍikya uvāca /
ViPur, 6, 7, 98.1 mameti yan mayā coktam asad etan na cānyathā /
ViPur, 6, 7, 101.1 parāśara uvāca /
ViPur, 6, 8, 1.1 parāśara uvāca /
ViPur, 6, 8, 4.2 yad anyad api vaktavyaṃ tat pṛcchādya vadāmi te //
ViPur, 6, 8, 5.1 maitreya uvāca /
ViPur, 6, 8, 12.1 parāśara uvāca /
ViPur, 6, 8, 35.2 etat kilocur anyeṣām pitaraḥ sapitāmahāḥ //
ViPur, 6, 8, 43.1 bhāguriḥ stambhamitrāya dadhīcāya sa coktavān /
ViPur, 6, 8, 43.2 sārasvatāya tenoktaṃ bhṛguḥ sārasvatād api //
ViPur, 6, 8, 44.1 bhṛguṇā purukutsāya narmadāyai sa coktavān /
ViPur, 6, 8, 46.1 kambalāya ca tenoktam elāpatrāya tena vai //
ViPur, 6, 8, 48.2 jātūkarṇena caivoktam anyeṣāṃ puṇyaśālinām //
Viṣṇusmṛti
ViSmṛ, 1, 20.1 pṛcchāmi kaśyapaṃ gatvā sa me vakṣyaty asaṃśayam /
ViSmṛ, 1, 30.2 uvāca tāṃ varārohe vijñātaṃ hṛdgataṃ mayā //
ViSmṛ, 1, 31.2 sa te vakṣyaty aśeṣeṇa bhāvinī te yathā dhṛtiḥ //
ViSmṛ, 1, 33.1 ity evam uktā sampūjya kaśyapaṃ vasudhā tataḥ /
ViSmṛ, 1, 46.2 evam uktas tayā devyā devo vacanam abravīt //
ViSmṛ, 1, 48.1 evam uktā vasumatī devadevam abhāṣata /
ViSmṛ, 1, 62.2 evam uktas tu deveśaḥ kṣoṇyā kṣoṇīm abhāṣata //
ViSmṛ, 2, 17.2 anabhyasūyā ca tathā dharmaḥ sāmānya ucyate //
ViSmṛ, 5, 73.1 ekaṃ bahūnāṃ nighnatāṃ pratyekam uktād daṇḍād dviguṇaḥ //
ViSmṛ, 5, 96.1 nimantritas tathety uktvā cābhuñjānaḥ suvarṇamāṣakam //
ViSmṛ, 8, 38.1 yasyocuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet /
ViSmṛ, 20, 53.1 avyakto 'yam acintyo 'yam avikāryo 'yam ucyate /
ViSmṛ, 22, 31.1 tataḥ paraṃ yathoktakālena //
ViSmṛ, 29, 8.2 tatra vidyā na vaktavyā śubhaṃ bījam ivoṣare //
ViSmṛ, 32, 7.1 asaṃstutāpi parapatnī bhaginīti vācyā putrīti māteti vā //
ViSmṛ, 54, 26.1 yeṣāṃ dvijānāṃ sāvitrī nānūcyeta yathāvidhi /
ViSmṛ, 55, 9.2 triḥ paṭhed āyataprāṇaḥ prāṇāyāmaḥ sa ucyate //
ViSmṛ, 55, 21.2 kuryād anyanna vā kuryān maitro brāhmaṇa ucyate //
ViSmṛ, 67, 34.2 anityaṃ hi sthito yasmāt tasmād atithir ucyate //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 26.1 tataḥ prāṅmukhāgrato yan me rāma iti pradakṣiṇaṃ kṛtvā pratyetya ca yathāśaktidakṣiṇābhiḥ samabhyarcya abhiramantu bhavanta ityuktvā tair ukte 'bhiratāḥ sma iti devāśca pitaraścetyabhijapet //
ViSmṛ, 73, 26.1 tataḥ prāṅmukhāgrato yan me rāma iti pradakṣiṇaṃ kṛtvā pratyetya ca yathāśaktidakṣiṇābhiḥ samabhyarcya abhiramantu bhavanta ityuktvā tair ukte 'bhiratāḥ sma iti devāśca pitaraścetyabhijapet //
ViSmṛ, 81, 21.2 tāvad aśnanti pitaro yāvan noktā havirguṇāḥ //
ViSmṛ, 97, 20.1 jyotiṣām api tajjyotis tamasaḥ param ucyate /
ViSmṛ, 97, 21.1 iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ /
ViSmṛ, 98, 1.1 ityevam uktā vasumatī jānubhyāṃ śirasā ca namaskāraṃ kṛtvovāca //
ViSmṛ, 98, 1.1 ityevam uktā vasumatī jānubhyāṃ śirasā ca namaskāraṃ kṛtvovāca //
ViSmṛ, 98, 3.1 ityevam ukto bhagavāṃs tathetyuvāca //
ViSmṛ, 98, 3.1 ityevam ukto bhagavāṃs tathetyuvāca //
ViSmṛ, 98, 102.2 uvāca saṃmukhaṃ devīṃ labdhakāmā vasuṃdharā //
ViSmṛ, 99, 7.1 ityevam uktā vasudhāṃ babhāṣe lakṣmīs tadā devavarāgrataḥsthā /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 25.1, 1.7 tathā coktam /
YSBhā zu YS, 1, 27.1, 1.1 vācya īśvaraḥ praṇavasya /
YSBhā zu YS, 1, 27.1, 1.2 kim asya saṃketakṛtaṃ vācyavācakatvam atha pradīpaprakāśavad avasthitam iti /
YSBhā zu YS, 1, 27.1, 1.5 yathāvasthitaḥ pitāputrayoḥ saṃbandhaḥ saṃketenāvadyotyate ayam asya pitā ayam asya putra iti sargāntareṣv api vācyavācakaśaktyapekṣas tathaiva saṃketaḥ kriyate /
YSBhā zu YS, 1, 27.1, 2.1 vijñātavācyavācakatvasya yoginaḥ //
YSBhā zu YS, 1, 28.1, 1.3 tathā coktam /
YSBhā zu YS, 1, 30.1, 1.2 eteṣām abhāve na bhavanti pūrvoktāś cittavṛttayaḥ /
YSBhā zu YS, 1, 36.1, 1.4 yatredam uktam /
YSBhā zu YS, 1, 36.1, 1.6 eṣā dvayī viśokā viṣayavatī asmitāmātrā ca pravṛttir jyotiṣmatīty ucyate yayā yoginaścittaṃ sthitipadaṃ labhata iti //
YSBhā zu YS, 2, 4.1, 5.1 prasaṃkhyānavato dagdhakleśabījasya saṃmukhībhūte 'py ālambane nāsau punar asti dagdhabījasya kutaḥ praroha iti ataḥ kṣīṇakleśaḥ kuśalaścaramadeha ity ucyate //
YSBhā zu YS, 2, 4.1, 8.1 viṣayasya saṃmukhībhāve 'pi sati na bhavaty eṣāṃ prabodha iti uktā prasuptiḥ dagdhabījānām aprarohaśca //
YSBhā zu YS, 2, 4.1, 9.1 tanutvam ucyate pratipakṣabhāvanopahatāḥ kleśās tanavo bhavanti //
YSBhā zu YS, 2, 4.1, 19.1 ucyate satyam evaitat //
YSBhā zu YS, 2, 4.1, 26.1 tatrāvidyāsvarūpam ucyate //
YSBhā zu YS, 2, 5.1, 4.1 uktaṃ ca //
YSBhā zu YS, 2, 5.1, 10.1 tathā duḥkhe sukhakhyātiṃ vakṣyati //
YSBhā zu YS, 2, 5.1, 14.1 tathaitad atroktam //
YSBhā zu YS, 2, 6.1, 1.1 puruṣo dṛkśaktir buddhir darśanaśaktir ity etayor ekasvarūpāpattir ivāsmitā kleśa ucyate //
YSBhā zu YS, 2, 13.1, 15.1 tad anekaṃ janma yugapan na sambhavati iti krameṇaiva vācyam tathā ca pūrvadoṣānuṣaṅgaḥ //
YSBhā zu YS, 2, 13.1, 19.1 ata ekabhavikaḥ karmāśaya ukta iti //
YSBhā zu YS, 2, 13.1, 22.1 yas tvayaṃ karmāśaya eṣa evaikabhavika ukta iti //
YSBhā zu YS, 2, 13.1, 30.1 yatredam uktam //
YSBhā zu YS, 2, 13.1, 34.1 yatredam uktam //
YSBhā zu YS, 2, 15.1, 4.1 tathā coktam //
YSBhā zu YS, 2, 15.1, 7.1 viṣayasukhaṃ cāvidyety uktam //
YSBhā zu YS, 2, 15.1, 21.1 sa karmāśayo lobhān mohācca bhavatīty eṣā tāpaduḥkhatocyate //
YSBhā zu YS, 2, 15.1, 33.1 calaṃ ca guṇavṛttam iti kṣiprapariṇāmi cittam uktam //
YSBhā zu YS, 2, 16.1, 5.1 tasmād yad eva heyam ity ucyate tasyaiva kāraṇaṃ pratinirdiśyate //
YSBhā zu YS, 2, 17.1, 5.1 tathā coktam /
YSBhā zu YS, 2, 17.1, 16.1 darśitaviṣayatvāt sattve tu tapyamāne tadākārānurodhī puruṣo 'nutapyata iti dṛśyasvarūpam ucyate //
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
YSBhā zu YS, 2, 18.1, 5.1 etad dṛśyam ity ucyate //
YSBhā zu YS, 2, 18.1, 10.1 tathā coktam /
YSBhā zu YS, 2, 19.1, 21.1 tathā teṣv aviśeṣeṣu bhūtendriyāṇi saṃsṛṣṭāni vivicyante tathā coktaṃ purastāt //
YSBhā zu YS, 2, 20.1, 20.1 tathā coktam /
YSBhā zu YS, 2, 22.1, 4.1 tathā coktam /
YSBhā zu YS, 2, 23.1, 3.1 darśanakāryāvasānaḥ saṃyoga iti darśanaṃ viyogasya kāraṇam uktam //
YSBhā zu YS, 2, 23.1, 4.1 darśanam adarśanasya pratidvaṃdvīty adarśanaṃ saṃyoganimittam uktam //
YSBhā zu YS, 2, 23.1, 6.1 darśanasya bhāve bandhakāraṇasyādarśanasya nāśa ity ato darśanajñānaṃ kaivalyakāraṇam uktam //
YSBhā zu YS, 2, 23.1, 13.1 yatredam uktam //
YSBhā zu YS, 2, 24.1, 10.1 tatrācāryadeśīyo vakti //
YSBhā zu YS, 2, 24.1, 15.1 heyaṃ duḥkham uktam //
YSBhā zu YS, 2, 24.1, 16.1 heyakāraṇaṃ ca saṃyogākhyaṃ sanimittam uktam //
YSBhā zu YS, 2, 24.1, 17.1 ataḥ paraṃ hānaṃ vaktavyam //
YSBhā zu YS, 2, 25.1, 4.1 duḥkhakāraṇanivṛttau duḥkhoparamo hānaṃ tadā svarūpapratiṣṭhaḥ puruṣa ityuktam //
YSBhā zu YS, 2, 29.1, 1.1 yathākramam eṣām anuṣṭhānaṃ svarūpaṃ ca vakṣyāmaḥ //
YSBhā zu YS, 2, 30.1, 2.1 tathā coktam //
YSBhā zu YS, 2, 30.1, 6.1 paratra svabodhasaṃkrāntaye vāg uktā sā yadi na vañcitā bhrāntā vā pratipattibandhyā vā bhaved iti //
YSBhā zu YS, 2, 31.1, 11.1 sarvabhūmiṣu sarvaviṣayeṣu sarvathaivāviditavyabhicārāḥ sārvabhaumā mahāvratam ity ucyante //
YSBhā zu YS, 2, 32.1, 13.1 yatredam uktam //
YSBhā zu YS, 2, 33.1, 1.1 yadāsya brāhmaṇasya hiṃsādayo vitarkā jāyeran haniṣyāmy aham apakāriṇam nṛtam api vakṣyāmi dravyam apy asya svīkariṣyāmi dāreṣu cāsya vyavāyī bhaviṣyāmi parigraheṣu cāsya svāmī bhaviṣyāmīti //
YSBhā zu YS, 2, 39.1, 4.1 niyameṣu vakṣyāmaḥ //
YSBhā zu YS, 2, 42.1, 1.1 tathā coktam /
YSBhā zu YS, 2, 45.1, 3.1 uktāḥ saha siddhibhir yamaniyamāḥ //
YSBhā zu YS, 2, 45.1, 4.1 āsanādīni vakṣyāmaḥ //
YSBhā zu YS, 2, 52.1, 5.1 tathā coktam //
YSBhā zu YS, 3, 35.1, 7.1 tathā hyuktam /
YSBhā zu YS, 3, 41.1, 3.1 tac caitad ākāśasya liṅgam anāvaraṇaṃ coktam //
YSBhā zu YS, 3, 43.1, 2.1 sā yadi śarīrapratiṣṭhasya manaso bahirvṛttimātreṇa bhavati sā kalpitety ucyate //
YSBhā zu YS, 3, 44.1, 3.1 dvitīyaṃ rūpaṃ svasāmānyaṃ mūrtir bhūmiḥ sneho jalaṃ vahnir uṣṇatā vāyuḥ praṇāmī sarvatogatir ākāśa ity etat svarūpaśabdenocyate //
YSBhā zu YS, 3, 44.1, 5.1 tathā coktaṃ /
YSBhā zu YS, 3, 44.1, 18.1 etat svarūpam ityuktam //
YSBhā zu YS, 3, 44.1, 22.1 atha bhūtānāṃ caturthaṃ rūpaṃ khyātikriyāsthitiśīlā guṇāḥ kāryasvabhāvānupātino 'nvayaśabdenoktāḥ //
YSBhā zu YS, 3, 45.1, 13.1 kāyasaṃpad vakṣyamāṇā //
YSBhā zu YS, 3, 48.1, 4.1 etās tisraḥ siddhayo madhupratīkā ucyante //
YSBhā zu YS, 4, 10.1, 13.1 tathā coktaṃ /
YSBhā zu YS, 4, 30.1, 4.1 jñānasyānantyājjñeyam alpaṃ sampadyate yathā yatredam uktam /
Yājñavalkyasmṛti
YāSmṛ, 1, 35.1 ekadeśam upādhyāya ṛtvig yajñakṛd ucyate /
YāSmṛ, 1, 56.1 yad ucyate dvijātīnāṃ śūdrād dāropasaṃgrahaḥ /
YāSmṛ, 1, 60.1 ity uktvā caratāṃ dharmaṃ saha yā dīyate 'rthine /
YāSmṛ, 1, 239.2 japtvā yathāsukhaṃ vācyaṃ bhuñjīraṃs te 'pi vāgyatāḥ //
YāSmṛ, 1, 244.2 vācyatām ity anujñātaḥ prakṛtebhyaḥ svadhocyatām //
YāSmṛ, 1, 245.1 brūyur astu svadhety ukte bhūmau siñcet tato jalam /
YāSmṛ, 1, 245.2 viśve devāś ca prīyantāṃ vipraiś cokta idaṃ japet //
YāSmṛ, 1, 247.1 ity uktvoktvā priyā vācaḥ praṇipatya visarjayet /
YāSmṛ, 1, 247.1 ity uktvoktvā priyā vācaḥ praṇipatya visarjayet /
YāSmṛ, 1, 317.2 agneḥ sakāśād viprāgnau hutaṃ śreṣṭham ihocyate //
YāSmṛ, 1, 354.2 mitrāṇy etāḥ prakṛtayo rājyaṃ saptāṅgam ucyate //
YāSmṛ, 1, 363.2 te 'ṣṭau likṣā tu tās tisro rājasarṣapa ucyate //
YāSmṛ, 2, 9.2 abhiyuktaṃ ca nānyena noktaṃ viprakṛtiṃ nayet //
YāSmṛ, 2, 22.2 eṣām anyatamābhāve divyānyatamam ucyate //
YāSmṛ, 2, 40.1 prapannaṃ sādhayann arthaṃ na vācyo nṛpater bhavet /
YāSmṛ, 2, 79.1 yasyocuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet /
YāSmṛ, 2, 80.1 ukte 'pi sākṣibhiḥ sākṣye yady anye guṇavattamāḥ /
YāSmṛ, 2, 105.1 tasyety uktavato lauhaṃ pañcāśatpalikaṃ samam /
YāSmṛ, 2, 111.1 evam uktvā viṣaṃ śārṅgaṃ bhakṣayeddhimaśailajam /
YāSmṛ, 2, 160.1 bhakṣayitvopaviṣṭānāṃ yathoktād dviguṇo damaḥ /
YāSmṛ, 2, 161.2 gopas tāḍyaś ca gomī tu pūrvoktaṃ daṇḍam arhati //
YāSmṛ, 2, 221.1 ekaṃ ghnatāṃ bahūnāṃ ca yathoktād dviguṇo damaḥ /
YāSmṛ, 2, 229.2 pūrvasmṛtād ardhadaṇḍaḥ sthāneṣūkteṣu kartane //
YāSmṛ, 2, 231.2 yaś caivam uktvāhaṃ dātā kārayet sa caturguṇam //
YāSmṛ, 2, 248.1 bhinne paṇe ca pañcāśatpaṇe tu śatam ucyate /
YāSmṛ, 3, 33.2 japaḥ pracchannapānānāṃ manasaḥ satyam ucyate //
YāSmṛ, 3, 216.1 pradarśanārtham etat tu mayoktaṃ steyakarmaṇi /
YāSmṛ, 3, 294.2 prāyaścittaṃ prakalpyaṃ syād yatra coktā na niṣkṛtiḥ //
YāSmṛ, 3, 320.1 yathākathaṃcit triguṇaḥ prājāpatyo 'yam ucyate /
YāSmṛ, 3, 322.2 ekarātropavāsaś ca kṛcchraḥ saumyo 'yam ucyate //
YāSmṛ, 3, 329.2 idam ūcur mahātmānaṃ yogīndram amitaujasam //
YāSmṛ, 3, 335.2 evam astviti hovāca namaskṛtya svayaṃbhuve //
Śatakatraya
ŚTr, 1, 50.2 kim ambhodavarāsmākaṃ kārpaṇyoktaṃ pratīkṣase //
ŚTr, 2, 41.1 satyaṃ janā vacmi na pakṣapātāllokeṣu saptasvapi tathyam etat /
ŚTr, 3, 46.2 vyāpāraiḥ punaruktabhūtaviṣayair itthaṃvidhenāmunā saṃsāreṇa kadarthitā vayam aho mohān na lajjāmahe //
ŚTr, 3, 90.2 suhṛdā kālo 'yaṃ vratam idam adainyavratam idaṃ kiyad vā vakṣyāmo vaṭaviṭapa evāstu dayitā //
Śikṣāsamuccaya
ŚiSam, 1, 4.2 tad dharmaratnam atidurlabham apyalabdhaṃ labdhakṣaṇāḥ śṛṇvata sādaram ucyamānam //
ŚiSam, 1, 7.1 na ca kiṃcid apūrvam atra vācyaṃ na ca saṃgranthanakauśalaṃ mamāsti /
ŚiSam, 1, 10.1 yathoktam āryagaṇḍavyūhasūtre /
ŚiSam, 1, 15.1 uktaṃ hi ratnolkādhāraṇyām //
ŚiSam, 1, 44.3 kṣaṇam akṣaṇaṃ varjayati ity uktam //
ŚiSam, 1, 54.1 yathoktaṃ /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 4.2 āyuṣi ca parijñāte śubham aśubhaṃ vā phalaṃ vācyam //
Ṭikanikayātrā, 1, 7.2 yady aste hibuke vā tathāpi śatrur hato vācyaḥ //
Ṭikanikayātrā, 9, 5.2 manasaś cāgamaśuddhiḥ ślokaś cāyaṃ munibhir uktaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 168.1 sūtraṃ sūcanakṛdbhāṣyaṃ sūtroktārthaprapañcakam /
AbhCint, 2, 170.1 uktānuktaduruktārthacintākāri tu vārttikam /
AbhCint, 2, 181.2 āmreḍitaṃ dvistriruktamabaddhaṃ tu nirarthakam //
AbhCint, 2, 193.2 saṃgītaṃ prekṣaṇārthe 'smiñśāstrokte nāṭyadharmikā //
Acintyastava
Acintyastava, 1, 6.2 tadvat pratyayajaṃ viśvaṃ tvayoktaṃ nātha sāṃvṛtam //
Acintyastava, 1, 15.2 para ity ucyate yo 'yaṃ na vinā svasvabhāvataḥ //
Acintyastava, 1, 20.2 viparītaparijñānam indriyānāṃ tvam ūcivān //
Acintyastava, 1, 25.2 na cotpannaḥ sthito naṣṭa ukto loko 'rthatas tvayā //
Acintyastava, 1, 33.2 vastuśūnyaṃ jagat sarvaṃ tvayoktaṃ kārakas tathā //
Acintyastava, 1, 41.2 bhūtaṃ tad avisaṃvādi tadbodhād buddha ucyate //
Acintyastava, 1, 51.1 iti māyādidṛṣṭāntaiḥ sphuṭam uktvā bhiṣagvaraḥ /
Amaraughaśāsana
AmarŚās, 1, 56.1 uktaṃ ca bhagavatā maheśvareṇa //
AmarŚās, 1, 60.1 athādhāraṇakarmoditaśaṅkhinībhedavyavasthāvyākhyā gudameḍhrāntare trikoṇatridhāvartabhagamaṇḍalam ucyate tatra ādhāragranthaya ekadvitrayaś ceti ekadvitrayāṇāṃ madhye granthīnām upāntare catuṣpattraṃ padmam adhomukhaṃ tiṣṭhati tatra karṇikāmadhye mṛṇālasūtraparimāṇā śaṅkhāvartā tatra pravālāṅkurasannibhā dvitrināḍībhūtā kuṇḍalinī śaktiḥ caitanyabījamukhaṃ gatvā suptā //
AmarŚās, 1, 70.1 ekaṃ mukharandhraṃ rājadantāntare etad eva śaṅkhinīmukhaṃ daśamadvāram ity ucyate //
AmarŚās, 1, 77.1 udgamāvartavāto 'yaṃ prāṇa ity ucyate budhaiḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 4.0 etenaiva rasādyāśrayo dravyamityuktaṃ bhavati //
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 3.0 kāryakāraṇayor abhedopacārāt bhūtaśabdena bhautikamucyate //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 6.0 vakṣyati hi dvayolbaṇaiḥ kramād bhūtair madhurādirasodbhavaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 2.0 evam uktena prakāreṇa tasya tasya dravyasya tattadguṇayogatvāt jagati na kiṃcid dravyamanauṣadhaṃ vidyate sarvameva dravyam auṣadham //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 4.0 etaduktaṃ bhavati yadekasminnarthe nopayujyate tad evānyasminn upayujyate //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 10.0 śamanaṃ tu doṣaviparītaguṇamuktaṃ prāk //
Ayurvedarasāyana zu AHS, Sū., 9, 12.1, 2.0 uttaratra uttarasminnadhyāye upadekṣyate vakṣyate yato'sau bahubhirbhedairviśiṣṭaḥ bahubhedatvena bahuvaktavyatvāt pṛthagadhyāyakaraṇamityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 12.1, 2.0 uttaratra uttarasminnadhyāye upadekṣyate vakṣyate yato'sau bahubhirbhedairviśiṣṭaḥ bahubhedatvena bahuvaktavyatvāt pṛthagadhyāyakaraṇamityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 1.0 uktamatasyopapattim āha api ceti nānātmakam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 20.2, 5.0 ityādyuktānāṃ madhurāmlakaṭupākānāṃ vyāvṛttyartham āha pariṇāmānte āhārapariṇāmānte //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 7.0 madhurarasasyāpi vrīhervipāke'mlatvāt lavaṇasyāpi sauvarcalasya kaṭuvipākatvāt amlatiktoṣaṇānām api dāḍimapaṭolapippalīnāṃ madhuratvāt kaṣāyasyāpi kulatthasyāmlavipākatvāt prāyaśa ityuktam matāntarasaṃgrahārthaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 33.0 ity etan nidarśanamātram uktam //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 6.0 evaṃ vīryādiṣvapi vācyam //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 10.1 guṇā dravyeṣu ye coktāsta eva tanudoṣayoḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 17.1 gurvādyā vīryamucyante śaktimanto'nyathā guṇāḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 2.1 rasādaya uktāś carakeṇa kaṭukaḥ kaṭukaḥ pāke vīryoṣṇaś citrako mataḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 10.2 tacca prabhāvajaṃ sarvamato'cintyaḥ sa ucyate //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 3.0 sāmānyoktaṃ karmāpavadati punaśca tad iti //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 4.0 tat sāmānyoktaṃ karma bhidyate viśiṣyate anyathākriyata ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 6.0 pārthivād yavāntarasāmānyabhedasya pūrvamuktatvāt punastad ityuktam //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 6.0 pārthivād yavāntarasāmānyabhedasya pūrvamuktatvāt punastad ityuktam //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 7.0 etaduktaṃ bhavati kvaciddravye yādṛgeva bhūtasaṃghāto dravyasyārambhakaḥ tādṛgeva rasādīnām //
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 27.0 uktaṃ ca suśrutena samastaṃ vargamardhaṃ vā yathālābhamathāpi vā //
Ayurvedarasāyana zu AHS, Sū., 15, 2.2, 13.1 saṃgrahe tv adhikam uktam trivṛcchyāmādantīdravantīśaṅkhinīsaptalājagandhājaśṛṅgīvacāgavākṣīchagalāntrīsuvarṇakṣīrīcitrakakiṇihīhrasvapañcamūlavṛścīvapunarnavāpalaṅkaṣāvāstukaśākasālamūlāni /
Ayurvedarasāyana zu AHS, Sū., 15, 3.2, 11.0 saṃgrahe tv adhikam uktam //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 8.0 saṃgrahe tv adhikamuktam apāmārgaviḍaṅgamaricapippalīśirīṣabilvājājyajamodāvārttākapṛthvīkailāhareṇuphalāni //
Ayurvedarasāyana zu AHS, Sū., 15, 5.2, 4.0 vīratarādividāryādī vakṣyamāṇau gaṇau //
Ayurvedarasāyana zu AHS, Sū., 15, 5.2, 5.0 tayoryāni punaruktāni tāni dviguṇaṃ yojyāni //
Ayurvedarasāyana zu AHS, Sū., 15, 5.2, 6.0 saṃgrahe tu bhadradārukuṣṭhatagaravaruṇabalātibalārtagalakacchurābāhlīkakuberākṣivatsādanyarkālarkakiṃśukakatakabhārṅgīkārpāsīvṛścikālīpattūraprabhṛtīni vidāryādir vakṣyamāṇagaṇo vīratarādis tṛṇākhyavarjyāni ṣaṭ pañcamūlāni ceti vātaśamanāni //
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 7.0 nyagrodhādipadmakādisārivādayo vakṣyamāṇā gaṇāḥ //
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 8.0 atrāpi punaruktāni dviguṇāni //
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 2.0 ete sapta gaṇā vakṣyamāṇāḥ //
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 3.0 atrāpi punaruktāni dviguṇāni //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 2.0 yataḥ pūrve 'dhyāye bheṣajānyuktāni //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 3.0 teṣāṃ prayogo vaktavyaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 3.2, 4.0 snehanasādhye pittaroge 'pi tailasyābhyanujñārthaṃ pittaghnatvam uktam //
Ayurvedarasāyana zu AHS, Sū., 16, 4.1, 2.0 idānīṃ yamakaḥ snehas trivṛtaḥ sneho mahāsneha iti ca tatrocyante tatra na ca te jñāyanta ity āha //
Ayurvedarasāyana zu AHS, Sū., 16, 4.2, 2.0 taiḥ gurutvoktakramaiḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 8.2, 2.0 ādiśabdād ghṛtaguṇoktā agnyādayaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 12.2, 1.0 yo yasminn ṛtāv uktaḥ sa tasmin sādhāraṇabhāge vimale ravau nirabhre divase śastaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 14.1, 2.0 yeṣāṃ divā snehanam uktaṃ teṣāṃ niśi karaṇe vātakaphajā rogāḥ syuḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 14.1, 3.0 yeṣāṃ niśi snehanamuktaṃ teṣāṃ divā karaṇe pittarogāḥ syuḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 1.0 uktānāṃ prakārāṇāṃ saṃjñāmāha rasabhedaikakatvābhyām iti //
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 2.0 uktaprakāraḥ sneho vicāraṇāsaṃjñaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 16.2, 1.0 acchapeyamāha yathokteti //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 5.1 tatra heturuktaḥ saṅgrahe ajñātakoṣṭhe hi bahuḥ kuryājjīvitasaṃśayam /
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 6.1 mātrāṇāṃ viṣayaścoktastatraiva /
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 6.0 śamanabṛṃhaṇau tu svayaṃ sādhanatvācchamanabṛṃhaṇaśabdābhyāmuktau //
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 7.0 svayaṃ śodhanasya tu snehasya virecanoktaiva mātrā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 1.1 janaka uvāca /
Aṣṭāvakragīta, 1, 2.1 aṣṭāvakra uvāca /
Aṣṭāvakragīta, 2, 1.1 janaka uvāca /
Aṣṭāvakragīta, 3, 1.1 aṣṭāvakra uvāca /
Aṣṭāvakragīta, 4, 1.1 aṣṭāvakra uvāca /
Aṣṭāvakragīta, 5, 1.1 aṣṭāvakra uvāca //
Aṣṭāvakragīta, 6, 1.1 aṣṭāvakra uvāca /
Aṣṭāvakragīta, 7, 1.1 janaka uvāca /
Aṣṭāvakragīta, 8, 1.1 aṣṭāvakra uvāca //
Aṣṭāvakragīta, 9, 1.1 aṣṭāvakra uvāca //
Aṣṭāvakragīta, 10, 1.1 aṣṭāvakra uvāca /
Aṣṭāvakragīta, 10, 4.1 tṛṣṇāmātrātmako bandhas tannāśo mokṣa ucyate /
Aṣṭāvakragīta, 11, 1.1 aṣṭāvakra uvāca /
Aṣṭāvakragīta, 12, 1.1 janaka uvāca /
Aṣṭāvakragīta, 13, 1.1 janaka uvāca /
Aṣṭāvakragīta, 14, 1.1 janaka uvāca /
Aṣṭāvakragīta, 15, 1.1 aṣṭāvakra uvāca /
Aṣṭāvakragīta, 16, 1.1 aṣṭāvakra uvāca /
Aṣṭāvakragīta, 17, 1.1 aṣṭāvakra uvāca //
Aṣṭāvakragīta, 18, 1.1 aṣṭāvakra uvāca /
Aṣṭāvakragīta, 18, 59.2 sukhaṃ vakti sukhaṃ bhuṅkte vyavahāre 'pi śāntadhīḥ //
Aṣṭāvakragīta, 18, 68.1 bahunātra kim uktena jñātatattvo mahāśayaḥ /
Aṣṭāvakragīta, 18, 77.2 nāpnoty avasaraṃ kartuṃ vaktum eva na kiṃcana //
Aṣṭāvakragīta, 18, 80.2 bahunātra kim uktena yogadṛṣṭyā na kiṃcana //
Aṣṭāvakragīta, 19, 1.1 janaka uvāca //
Aṣṭāvakragīta, 20, 1.1 janaka uvāca /
Aṣṭāvakragīta, 20, 14.2 bahunātra kim uktena kiṃcin nottiṣṭhate mama //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 1.2 aṣṭāṅgasaṃgrahoktānāṃ nighaṇṭur abhidhīyate //
AṣṭNigh, 1, 24.1 sārivādigaṇaṃ vakṣye purā proktā tu sārivā /
AṣṭNigh, 1, 43.1 padmakādigaṇaṃ vakṣye hemapadmaṃ tu padmakam /
AṣṭNigh, 1, 44.1 vṛddhis tu śrāvaṇī puṣṭiḥ mahāvṛddhiḥ parocyate /
AṣṭNigh, 1, 49.1 paruṣādigaṇaṃ vakṣye purā proktaṃ paruṣakam /
AṣṭNigh, 1, 152.1 haridrādigaṇaṃ vakṣye gaurī śyāmā ca nirviṣā /
AṣṭNigh, 1, 181.1 elādike pūrvam uktā sūkṣmailānyā tu kathyate /
AṣṭNigh, 1, 202.2 tāny uktāny abhidhīyante viprakīrṇāny ataḥ param //
AṣṭNigh, 1, 320.2 mallikoktā vicakilā dvipuṣpī puṣpaṭī tathā //
AṣṭNigh, 1, 342.1 trikaṭu tryūṣaṇaṃ vyoṣaṃ kaṭutrayam ihocyate /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 6.1 śaktyā hīno 'pi vakṣye 'haṃ gurubhaktyā praṇoditaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 6.1 ṛṣaya ūcuḥ /
BhāgPur, 1, 2, 1.1 vyāsa uvāca /
BhāgPur, 1, 2, 2.1 sūta uvāca /
BhāgPur, 1, 3, 1.1 sūta uvāca /
BhāgPur, 1, 4, 1.1 vyāsa uvāca /
BhāgPur, 1, 4, 2.1 śaunaka uvāca /
BhāgPur, 1, 4, 14.1 sūta uvāca /
BhāgPur, 1, 4, 20.2 itihāsapurāṇaṃ ca pañcamo veda ucyate //
BhāgPur, 1, 4, 27.2 vitarkayan viviktastha idaṃ covāca dharmavit //
BhāgPur, 1, 5, 1.1 sūta uvāca /
BhāgPur, 1, 5, 2.1 nārada uvāca /
BhāgPur, 1, 5, 5.1 vyāsa uvāca /
BhāgPur, 1, 5, 5.2 astyeva me sarvam idaṃ tvayoktaṃ tathāpi nātmā parituṣyate me /
BhāgPur, 1, 5, 8.1 śrīnārada uvāca /
BhāgPur, 1, 6, 1.1 sūta uvāca /
BhāgPur, 1, 6, 2.1 vyāsa uvāca /
BhāgPur, 1, 6, 5.1 nārada uvāca /
BhāgPur, 1, 6, 38.1 sūta uvāca /
BhāgPur, 1, 7, 1.1 śaunaka uvāca /
BhāgPur, 1, 7, 2.1 sūta uvāca /
BhāgPur, 1, 7, 9.1 śaunaka uvāca /
BhāgPur, 1, 7, 10.1 sūta uvāca /
BhāgPur, 1, 7, 12.2 saṃsthāṃ ca pāṇḍuputrāṇāṃ vakṣye kṛṣṇakathodayam //
BhāgPur, 1, 7, 21.2 prāṇāpadam abhiprekṣya viṣṇuṃ jiṣṇuruvāca ha //
BhāgPur, 1, 7, 22.1 arjuna uvāca /
BhāgPur, 1, 7, 27.1 śrībhagavān uvāca /
BhāgPur, 1, 7, 29.1 sūta uvāca /
BhāgPur, 1, 7, 40.1 sūta uvāca /
BhāgPur, 1, 7, 43.1 uvāca cāsahanty asya bandhanānayanaṃ satī /
BhāgPur, 1, 7, 49.1 sūta uvāca /
BhāgPur, 1, 7, 53.1 śrībhagavān uvāca /
BhāgPur, 1, 7, 55.1 sūta uvāca /
BhāgPur, 1, 8, 1.1 sūta uvāca /
BhāgPur, 1, 8, 9.1 uttarovāca /
BhāgPur, 1, 8, 11.1 sūta uvāca /
BhāgPur, 1, 8, 18.1 kuntyuvāca /
BhāgPur, 1, 8, 44.1 sūta uvāca /
BhāgPur, 1, 9, 1.1 sūta uvāca /
BhāgPur, 1, 9, 25.1 sūta uvāca /
BhāgPur, 1, 9, 32.1 śrībhīṣma uvāca /
BhāgPur, 1, 9, 43.1 sūta uvāca /
BhāgPur, 1, 10, 1.1 śaunaka uvāca /
BhāgPur, 1, 10, 2.1 sūta uvāca /
BhāgPur, 1, 10, 3.1 niśamya bhīṣmoktam athācyutoktaṃ pravṛttavijñānavidhūtavibhramaḥ /
BhāgPur, 1, 10, 3.1 niśamya bhīṣmoktam athācyutoktaṃ pravṛttavijñānavidhūtavibhramaḥ /
BhāgPur, 1, 11, 1.1 sūta uvāca /
BhāgPur, 1, 12, 1.1 śaunaka uvāca /
BhāgPur, 1, 12, 4.1 sūta uvāca /
BhāgPur, 1, 12, 16.1 tam ūcurbrāhmaṇāstuṣṭā rājānaṃ praśrayānvitam /
BhāgPur, 1, 12, 19.1 śrīrājovāca /
BhāgPur, 1, 12, 20.1 brāhmaṇā ūcuḥ /
BhāgPur, 1, 13, 1.1 sūta uvāca /
BhāgPur, 1, 13, 8.1 yudhiṣṭhira uvāca /
BhāgPur, 1, 13, 12.1 ityukto dharmarājena sarvaṃ tat samavarṇayat /
BhāgPur, 1, 14, 1.1 sūta uvāca /
BhāgPur, 1, 14, 5.2 lobhādyadharmaprakṛtiṃ dṛṣṭvovācānujaṃ nṛpaḥ //
BhāgPur, 1, 14, 6.1 yudhiṣṭhira uvāca /
BhāgPur, 1, 14, 25.1 yudhiṣṭhira uvāca /
BhāgPur, 1, 14, 40.2 na dattam uktam arthibhya āśayā yat pratiśrutam //
BhāgPur, 1, 15, 1.1 sūta uvāca /
BhāgPur, 1, 15, 5.1 arjuna uvāca /
BhāgPur, 1, 15, 28.1 sūta uvāca /
BhāgPur, 1, 16, 1.1 sūta uvāca /
BhāgPur, 1, 16, 5.1 śaunaka uvāca /
BhāgPur, 1, 16, 10.1 sūta uvāca /
BhāgPur, 1, 16, 21.1 dharma uvāca /
BhāgPur, 1, 16, 27.1 dharaṇyuvāca /
BhāgPur, 1, 17, 1.1 sūta uvāca /
BhāgPur, 1, 17, 17.1 dharma uvāca /
BhāgPur, 1, 17, 21.1 sūta uvāca /
BhāgPur, 1, 17, 22.1 rājovāca /
BhāgPur, 1, 17, 31.1 rājovāca /
BhāgPur, 1, 17, 35.1 sūta uvāca /
BhāgPur, 1, 17, 36.1 kaliruvāca /
BhāgPur, 1, 17, 38.1 sūta uvāca /
BhāgPur, 1, 18, 1.1 sūta uvāca /
BhāgPur, 1, 18, 11.1 ṛṣaya ūcuḥ /
BhāgPur, 1, 18, 18.1 sūta uvāca /
BhāgPur, 1, 18, 36.1 ityuktvā roṣatāmrākṣo vayasyān ṛṣibālakaḥ /
BhāgPur, 1, 18, 40.2 kena vā te 'pakṛtam ityuktaḥ sa nyavedayat //
BhāgPur, 1, 19, 1.1 sūta uvāca /
BhāgPur, 1, 19, 4.1 sa cintayann ittham athāśṛṇodyathā muneḥ sutokto nirṛtistakṣakākhyaḥ /
BhāgPur, 1, 19, 13.1 rājovāca /
BhāgPur, 1, 19, 19.2 ūcuḥ prajānugrahaśīlasārā yaduttamaślokaguṇābhirūpam //
BhāgPur, 1, 19, 32.1 parīkṣiduvāca /
BhāgPur, 1, 19, 40.1 sūta uvāca /
BhāgPur, 2, 1, 1.1 śrīśuka uvāca /
BhāgPur, 2, 1, 22.1 rājovāca /
BhāgPur, 2, 1, 23.1 śrīśuka uvāca /
BhāgPur, 2, 2, 1.1 śrīśuka uvāca /
BhāgPur, 2, 3, 1.1 śrīśuka uvāca /
BhāgPur, 2, 3, 13.1 śaunaka uvāca /
BhāgPur, 2, 4, 1.1 sūta uvāca /
BhāgPur, 2, 4, 5.1 rājovāca /
BhāgPur, 2, 4, 11.1 sūta uvāca /
BhāgPur, 2, 4, 12.1 śrīśuka uvāca /
BhāgPur, 2, 5, 1.1 nārada uvāca /
BhāgPur, 2, 5, 9.1 brahmovāca /
BhāgPur, 2, 6, 1.1 brahmovāca /
BhāgPur, 2, 7, 1.1 brahmovāca /
BhāgPur, 2, 7, 3.2 ūce yayātmaśamalaṃ guṇasaṅgapaṅkamasmin vidhūya kapilasya gatiṃ prapede //
BhāgPur, 2, 7, 19.1 tubhyaṃ ca nārada bhṛśaṃ bhagavān vivṛddhabhāvena sādhu parituṣṭa uvāca yogam /
BhāgPur, 2, 8, 1.1 rājovāca /
BhāgPur, 2, 8, 27.1 sūta uvāca /
BhāgPur, 2, 9, 1.1 śrīśuka uvāca /
BhāgPur, 2, 9, 19.1 śrībhagavān uvāca /
BhāgPur, 2, 9, 24.1 brahmovāca /
BhāgPur, 2, 9, 30.1 śrībhagavān uvāca /
BhāgPur, 2, 9, 37.1 śrīśuka uvāca /
BhāgPur, 2, 10, 1.1 śrīśuka uvāca /
BhāgPur, 2, 10, 36.1 sa vācyavācakatayā bhagavān brahmarūpadhṛk /
BhāgPur, 2, 10, 48.1 śaunaka uvāca /
BhāgPur, 2, 10, 49.2 yadvā sa bhagavāṃstasmai pṛṣṭastattvam uvāca ha //
BhāgPur, 2, 10, 51.1 sūta uvāca /
BhāgPur, 2, 10, 51.2 rājñā parīkṣitā pṛṣṭo yadavocan mahāmuniḥ /
BhāgPur, 3, 1, 1.1 śrīśuka uvāca /
BhāgPur, 3, 1, 3.1 rājovāca /
BhāgPur, 3, 1, 5.1 sūta uvāca /
BhāgPur, 3, 1, 6.1 śrīśuka uvāca /
BhāgPur, 3, 1, 14.1 ity ūcivāṃs tatra suyodhanena pravṛddhakopasphuritādhareṇa /
BhāgPur, 3, 2, 1.1 śrīśuka uvāca /
BhāgPur, 3, 2, 7.1 uddhava uvāca /
BhāgPur, 3, 3, 1.1 uddhava uvāca /
BhāgPur, 3, 4, 1.1 uddhava uvāca /
BhāgPur, 3, 4, 4.1 ahaṃ cokto bhagavatā prapannārtihareṇa ha /
BhāgPur, 3, 4, 10.2 āśṛṇvato mām anurāgahāsasamīkṣayā viśramayann uvāca //
BhāgPur, 3, 4, 11.1 śrībhagavān uvāca /
BhāgPur, 3, 4, 14.1 ity ādṛtoktaḥ paramasya puṃsaḥ pratikṣaṇānugrahabhājano 'ham /
BhāgPur, 3, 4, 23.1 śrīśuka uvāca /
BhāgPur, 3, 4, 25.1 vidura uvāca /
BhāgPur, 3, 4, 25.3 vaktuṃ bhavān no 'rhati yaddhi viṣṇor bhṛtyāḥ svabhṛtyārthakṛtaś caranti //
BhāgPur, 3, 4, 26.1 uddhava uvāca /
BhāgPur, 3, 4, 27.1 śrīśuka uvāca /
BhāgPur, 3, 4, 28.1 rājovāca /
BhāgPur, 3, 4, 29.1 śrīśuka uvāca /
BhāgPur, 3, 5, 1.1 śrīśuka uvāca /
BhāgPur, 3, 5, 2.1 vidura uvāca /
BhāgPur, 3, 5, 17.1 śrīśuka uvāca /
BhāgPur, 3, 5, 18.1 maitreya uvāca /
BhāgPur, 3, 5, 38.1 devā ūcuḥ /
BhāgPur, 3, 6, 1.1 ṛṣir uvāca /
BhāgPur, 3, 6, 12.2 vācā svāṃśena vaktavyaṃ yayāsau pratipadyate //
BhāgPur, 3, 7, 1.1 śrīśuka uvāca /
BhāgPur, 3, 7, 2.1 vidura uvāca /
BhāgPur, 3, 7, 8.1 śrīśuka uvāca /
BhāgPur, 3, 7, 9.1 maitreya uvāca /
BhāgPur, 3, 7, 15.1 vidura uvāca /
BhāgPur, 3, 7, 42.1 śrīśuka uvāca /
BhāgPur, 3, 8, 1.1 maitreya uvāca /
BhāgPur, 3, 8, 9.1 provāca mahyaṃ sa dayālur ukto muniḥ pulastyena purāṇam ādyam /
BhāgPur, 3, 9, 1.1 brahmovāca /
BhāgPur, 3, 9, 26.1 maitreya uvāca /
BhāgPur, 3, 9, 29.1 śrībhagavān uvāca /
BhāgPur, 3, 9, 44.1 maitreya uvāca /
BhāgPur, 3, 10, 1.1 vidura uvāca /
BhāgPur, 3, 10, 3.1 sūta uvāca /
BhāgPur, 3, 10, 4.1 maitreya uvāca /
BhāgPur, 3, 10, 10.1 vidura uvāca /
BhāgPur, 3, 10, 11.1 maitreya uvāca /
BhāgPur, 3, 11, 1.1 maitreya uvāca /
BhāgPur, 3, 11, 17.1 vidura uvāca /
BhāgPur, 3, 11, 19.1 maitreya uvāca /
BhāgPur, 3, 12, 1.1 maitreya uvāca /
BhāgPur, 3, 12, 20.1 maitreya uvāca /
BhāgPur, 3, 12, 36.1 vidura uvāca /
BhāgPur, 3, 12, 37.1 maitreya uvāca /
BhāgPur, 3, 13, 1.1 śrīśuka uvāca /
BhāgPur, 3, 13, 2.1 vidura uvāca /
BhāgPur, 3, 13, 5.1 śrīśuka uvāca /
BhāgPur, 3, 13, 6.1 maitreya uvāca /
BhāgPur, 3, 13, 9.1 brahmovāca /
BhāgPur, 3, 13, 14.1 manur uvāca /
BhāgPur, 3, 13, 16.1 maitreya uvāca /
BhāgPur, 3, 13, 35.1 ṛṣaya ūcuḥ /
BhāgPur, 3, 13, 47.1 maitreya uvāca /
BhāgPur, 3, 14, 1.1 śrīśuka uvāca /
BhāgPur, 3, 14, 2.1 vidura uvāca /
BhāgPur, 3, 14, 5.1 maitreya uvāca /
BhāgPur, 3, 14, 10.1 ditir uvāca /
BhāgPur, 3, 14, 30.1 maitreya uvāca /
BhāgPur, 3, 14, 34.1 ditir uvāca /
BhāgPur, 3, 14, 37.1 maitreya uvāca /
BhāgPur, 3, 14, 38.1 kaśyapa uvāca /
BhāgPur, 3, 14, 42.1 ditir uvāca /
BhāgPur, 3, 14, 44.1 kaśyapa uvāca /
BhāgPur, 3, 14, 51.1 maitreya uvāca /
BhāgPur, 3, 15, 1.1 maitreya uvāca /
BhāgPur, 3, 15, 3.1 devā ūcuḥ /
BhāgPur, 3, 15, 11.1 maitreya uvāca /
BhāgPur, 3, 15, 12.1 brahmovāca /
BhāgPur, 3, 15, 31.2 ūcuḥ suhṛttamadidṛkṣitabhaṅga īṣat kāmānujena sahasā ta upaplutākṣāḥ //
BhāgPur, 3, 15, 32.1 munaya ūcuḥ /
BhāgPur, 3, 15, 46.1 kumārā ūcuḥ /
BhāgPur, 3, 16, 1.1 brahmovāca /
BhāgPur, 3, 16, 2.1 śrībhagavān uvāca /
BhāgPur, 3, 16, 13.1 brahmovāca /
BhāgPur, 3, 16, 16.1 ṛṣaya ūcuḥ /
BhāgPur, 3, 16, 26.1 śrībhagavān uvāca /
BhāgPur, 3, 16, 27.1 brahmovāca /
BhāgPur, 3, 17, 1.1 maitreya uvāca /
BhāgPur, 3, 18, 1.1 maitreya uvāca /
BhāgPur, 3, 18, 10.1 śrībhagavān uvāca /
BhāgPur, 3, 18, 13.1 maitreya uvāca /
BhāgPur, 3, 18, 22.1 brahmovāca /
BhāgPur, 3, 19, 1.1 maitreya uvāca /
BhāgPur, 3, 19, 10.2 ity uktaḥ sa tadā bhūyas tāḍayan vyanadad bhṛśam //
BhāgPur, 3, 19, 30.1 devā ūcuḥ /
BhāgPur, 3, 19, 31.1 maitreya uvāca /
BhāgPur, 3, 19, 33.1 sūta uvāca /
BhāgPur, 3, 20, 1.1 śaunaka uvāca /
BhāgPur, 3, 20, 8.1 sūta uvāca /
BhāgPur, 3, 20, 9.1 vidura uvāca /
BhāgPur, 3, 20, 12.1 maitreya uvāca /
BhāgPur, 3, 20, 20.2 mā rakṣatainaṃ jakṣadhvam ity ūcuḥ kṣuttṛḍarditāḥ //
BhāgPur, 3, 20, 28.2 vimuñcātmatanuṃ ghorām ity ukto vimumoca ha //
BhāgPur, 3, 21, 1.1 vidura uvāca /
BhāgPur, 3, 21, 3.2 patnī prajāpater uktā kardamasya tvayānagha //
BhāgPur, 3, 21, 6.1 maitreya uvāca /
BhāgPur, 3, 21, 13.1 ṛṣir uvāca /
BhāgPur, 3, 21, 22.1 ṛṣir uvāca /
BhāgPur, 3, 21, 23.1 śrībhagavān uvāca /
BhāgPur, 3, 21, 33.1 maitreya uvāca /
BhāgPur, 3, 22, 1.1 maitreya uvāca /
BhāgPur, 3, 22, 1.3 savrīḍa iva taṃ samrāḍ upāratam uvāca ha //
BhāgPur, 3, 22, 2.1 manur uvāca /
BhāgPur, 3, 22, 15.1 ṛṣir uvāca /
BhāgPur, 3, 22, 21.1 maitreya uvāca /
BhāgPur, 3, 23, 1.1 maitreya uvāca /
BhāgPur, 3, 23, 6.1 kardama uvāca /
BhāgPur, 3, 23, 10.1 devahūtir uvāca /
BhāgPur, 3, 23, 12.1 maitreya uvāca /
BhāgPur, 3, 23, 50.2 uvāca lalitāṃ vācaṃ nirudhyāśrukalāṃ śanaiḥ //
BhāgPur, 3, 23, 51.1 devahūtir uvāca /
BhāgPur, 3, 24, 1.1 maitreya uvāca /
BhāgPur, 3, 24, 2.1 ṛṣir uvāca /
BhāgPur, 3, 24, 5.1 maitreya uvāca /
BhāgPur, 3, 24, 12.1 brahmovāca /
BhāgPur, 3, 24, 20.1 maitreya uvāca /
BhāgPur, 3, 24, 35.1 śrībhagavān uvāca /
BhāgPur, 3, 24, 35.3 athājani mayā tubhyaṃ yad avocam ṛtaṃ mune //
BhāgPur, 3, 24, 41.1 maitreya uvāca /
BhāgPur, 3, 25, 1.1 śaunaka uvāca /
BhāgPur, 3, 25, 4.1 sūta uvāca /
BhāgPur, 3, 25, 5.1 maitreya uvāca /
BhāgPur, 3, 25, 7.1 devahūtir uvāca /
BhāgPur, 3, 25, 12.1 maitreya uvāca /
BhāgPur, 3, 25, 13.1 śrībhagavān uvāca /
BhāgPur, 3, 25, 14.1 tam imaṃ te pravakṣyāmi yam avocaṃ purānaghe /
BhāgPur, 3, 25, 28.1 devahūtir uvāca /
BhāgPur, 3, 25, 31.1 maitreya uvāca /
BhāgPur, 3, 25, 33.1 śrībhagavān uvāca /
BhāgPur, 3, 26, 1.1 śrībhagavān uvāca /
BhāgPur, 3, 26, 9.1 devahūtir uvāca /
BhāgPur, 3, 26, 10.1 śrībhagavān uvāca /
BhāgPur, 3, 26, 13.2 vāk karau caraṇau meḍhraṃ pāyur daśama ucyate //
BhāgPur, 3, 26, 30.2 svāpa ity ucyate buddher lakṣaṇaṃ vṛttitaḥ pṛthak //
BhāgPur, 3, 26, 47.1 nabhoguṇaviśeṣo 'rtho yasya tac chrotram ucyate /
BhāgPur, 3, 26, 48.1 tejoguṇaviśeṣo 'rtho yasya tac cakṣur ucyate /
BhāgPur, 3, 26, 48.3 bhūmer guṇaviśeṣo 'rtho yasya sa ghrāṇa ucyate //
BhāgPur, 3, 27, 1.1 śrībhagavān uvāca /
BhāgPur, 3, 27, 17.1 devahūtir uvāca /
BhāgPur, 3, 27, 21.1 śrībhagavān uvāca /
BhāgPur, 3, 28, 1.1 śrībhagavān uvāca /
BhāgPur, 3, 28, 1.2 yogasya lakṣaṇaṃ vakṣye sabījasya nṛpātmaje /
BhāgPur, 3, 29, 1.1 devahūtir uvāca /
BhāgPur, 3, 29, 6.1 maitreya uvāca /
BhāgPur, 3, 29, 7.1 śrībhagavān uvāca /
BhāgPur, 3, 30, 1.1 kapila uvāca /
BhāgPur, 3, 31, 1.1 śrībhagavān uvāca /
BhāgPur, 3, 31, 12.1 jantur uvāca /
BhāgPur, 3, 31, 22.1 kapila uvāca /
BhāgPur, 3, 32, 1.1 kapila uvāca /
BhāgPur, 3, 33, 1.1 maitreya uvāca /
BhāgPur, 3, 33, 2.1 devahūtir uvāca /
BhāgPur, 3, 33, 9.1 maitreya uvāca /
BhāgPur, 3, 33, 10.1 kapila uvāca /
BhāgPur, 3, 33, 12.1 maitreya uvāca /
BhāgPur, 3, 33, 13.1 sā cāpi tanayoktena yogādeśena yogayuk /
BhāgPur, 3, 33, 30.1 evaṃ sā kapiloktena mārgeṇācirataḥ param /
BhāgPur, 4, 1, 1.1 maitreya uvāca /
BhāgPur, 4, 1, 16.1 vidura uvāca /
BhāgPur, 4, 1, 17.1 maitreya uvāca /
BhāgPur, 4, 1, 26.2 ślakṣṇayā sūktayā vācā sarvalokagarīyasaḥ //
BhāgPur, 4, 1, 27.1 atrir uvāca /
BhāgPur, 4, 1, 29.1 maitreya uvāca /
BhāgPur, 4, 1, 30.1 devā ūcuḥ /
BhāgPur, 4, 1, 55.1 devā ūcuḥ /
BhāgPur, 4, 2, 1.1 vidura uvāca /
BhāgPur, 4, 2, 4.1 maitreya uvāca /
BhāgPur, 4, 2, 8.2 uvāca vāmaṃ cakṣurbhyām abhivīkṣya dahann iva //
BhāgPur, 4, 2, 17.1 maitreya uvāca /
BhāgPur, 4, 2, 33.1 maitreya uvāca /
BhāgPur, 4, 3, 1.1 maitreya uvāca /
BhāgPur, 4, 3, 8.1 saty uvāca /
BhāgPur, 4, 3, 15.1 ṛṣir uvāca /
BhāgPur, 4, 3, 16.1 śrībhagavān uvāca /
BhāgPur, 4, 4, 1.1 maitreya uvāca /
BhāgPur, 4, 4, 1.2 etāvad uktvā virarāma śaṅkaraḥ patnyaṅganāśaṃ hy ubhayatra cintayan /
BhāgPur, 4, 4, 11.1 devy uvāca /
BhāgPur, 4, 4, 24.1 maitreya uvāca /
BhāgPur, 4, 5, 1.1 maitreya uvāca /
BhāgPur, 4, 5, 9.1 prasūtimiśrāḥ striya udvignacittā ūcur vipāko vṛjinasyaiva tasya /
BhāgPur, 4, 5, 12.1 bahv evam udvignadṛśocyamāne janena dakṣasya muhur mahātmanaḥ /
BhāgPur, 4, 6, 1.1 maitreya uvāca /
BhāgPur, 4, 6, 42.1 brahmovāca /
BhāgPur, 4, 7, 1.1 maitreya uvāca /
BhāgPur, 4, 7, 2.1 mahādeva uvāca /
BhāgPur, 4, 7, 6.1 maitreya uvāca /
BhāgPur, 4, 7, 13.1 dakṣa uvāca /
BhāgPur, 4, 7, 16.1 maitreya uvāca /
BhāgPur, 4, 7, 26.1 dakṣa uvāca /
BhāgPur, 4, 7, 27.1 ṛtvija ūcuḥ /
BhāgPur, 4, 7, 28.1 sadasyā ūcuḥ /
BhāgPur, 4, 7, 29.1 rudra uvāca /
BhāgPur, 4, 7, 30.1 bhṛgur uvāca /
BhāgPur, 4, 7, 31.1 brahmovāca /
BhāgPur, 4, 7, 32.1 indra uvāca /
BhāgPur, 4, 7, 33.1 patnya ūcuḥ /
BhāgPur, 4, 7, 34.1 ṛṣaya ūcuḥ /
BhāgPur, 4, 7, 35.1 siddhā ūcuḥ /
BhāgPur, 4, 7, 36.1 yajamāny uvāca /
BhāgPur, 4, 7, 37.1 lokapālā ūcuḥ /
BhāgPur, 4, 7, 38.1 yogeśvarā ūcuḥ /
BhāgPur, 4, 7, 40.1 brahmovāca /
BhāgPur, 4, 7, 41.1 agnir uvāca /
BhāgPur, 4, 7, 42.1 devā ūcuḥ /
BhāgPur, 4, 7, 43.1 gandharvā ūcuḥ /
BhāgPur, 4, 7, 44.1 vidyādharā ūcuḥ /
BhāgPur, 4, 7, 45.1 brāhmaṇā ūcuḥ /
BhāgPur, 4, 7, 48.1 maitreya uvāca /
BhāgPur, 4, 7, 50.1 śrībhagavān uvāca /
BhāgPur, 4, 7, 55.1 maitreya uvāca /
BhāgPur, 4, 8, 1.1 maitreya uvāca /
BhāgPur, 4, 8, 14.1 maitreya uvāca /
BhāgPur, 4, 8, 19.1 ātiṣṭha tat tāta vimatsaras tvam uktaṃ samātrāpi yad avyalīkam /
BhāgPur, 4, 8, 24.1 maitreya uvāca /
BhāgPur, 4, 8, 27.1 nārada uvāca /
BhāgPur, 4, 8, 35.1 dhruva uvāca /
BhāgPur, 4, 8, 39.1 maitreya uvāca /
BhāgPur, 4, 8, 40.1 nārada uvāca /
BhāgPur, 4, 8, 62.1 ity uktas taṃ parikramya praṇamya ca nṛpārbhakaḥ /
BhāgPur, 4, 8, 63.2 arhitārhaṇako rājñā sukhāsīna uvāca tam //
BhāgPur, 4, 8, 64.1 nārada uvāca /
BhāgPur, 4, 8, 65.1 rājovāca /
BhāgPur, 4, 8, 68.1 nārada uvāca /
BhāgPur, 4, 8, 70.1 maitreya uvāca /
BhāgPur, 4, 8, 81.1 devā ūcuḥ /
BhāgPur, 4, 8, 82.1 śrībhagavān uvāca /
BhāgPur, 4, 9, 1.1 maitreya uvāca /
BhāgPur, 4, 9, 6.1 dhruva uvāca /
BhāgPur, 4, 9, 18.1 maitreya uvāca /
BhāgPur, 4, 9, 19.1 śrībhagavān uvāca /
BhāgPur, 4, 9, 26.1 maitreya uvāca /
BhāgPur, 4, 9, 28.1 vidura uvāca /
BhāgPur, 4, 9, 29.1 maitreya uvāca /
BhāgPur, 4, 9, 30.1 dhruva uvāca /
BhāgPur, 4, 9, 36.1 maitreya uvāca /
BhāgPur, 4, 10, 1.1 maitreya uvāca /
BhāgPur, 4, 10, 30.1 munaya ūcuḥ /
BhāgPur, 4, 12, 1.1 maitreya uvāca /
BhāgPur, 4, 12, 2.1 dhanada uvāca /
BhāgPur, 4, 12, 8.1 maitreya uvāca /
BhāgPur, 4, 12, 23.1 sunandanandāvūcatuḥ /
BhāgPur, 4, 12, 28.1 maitreya uvāca /
BhāgPur, 4, 12, 41.1 nārada uvāca /
BhāgPur, 4, 12, 44.1 maitreya uvāca /
BhāgPur, 4, 13, 1.1 sūta uvāca /
BhāgPur, 4, 13, 2.1 vidura uvāca /
BhāgPur, 4, 13, 6.1 maitreya uvāca /
BhāgPur, 4, 13, 21.1 vidura uvāca /
BhāgPur, 4, 13, 25.1 maitreya uvāca /
BhāgPur, 4, 13, 26.1 tamūcurvismitāstatra yajamānamathartvijaḥ /
BhāgPur, 4, 13, 29.1 maitreya uvāca /
BhāgPur, 4, 13, 31.1 sadasaspataya ūcuḥ /
BhāgPur, 4, 14, 1.1 maitreya uvāca /
BhāgPur, 4, 14, 7.2 vimṛśya lokavyasanaṃ kṛpayocuḥ sma satriṇaḥ //
BhāgPur, 4, 14, 14.1 munaya ūcuḥ /
BhāgPur, 4, 14, 23.1 vena uvāca /
BhāgPur, 4, 14, 29.1 maitreya uvāca /
BhāgPur, 4, 15, 1.1 maitreya uvāca /
BhāgPur, 4, 15, 2.2 ūcuḥ paramasaṃtuṣṭā viditvā bhagavatkalām //
BhāgPur, 4, 15, 3.1 ṛṣaya ūcuḥ /
BhāgPur, 4, 15, 7.1 maitreya uvāca /
BhāgPur, 4, 15, 22.1 pṛthuruvāca /
BhāgPur, 4, 16, 1.1 maitreya uvāca /
BhāgPur, 4, 17, 1.1 maitreya uvāca /
BhāgPur, 4, 17, 3.1 vidura uvāca /
BhāgPur, 4, 17, 7.2 vaktumarhasi yo 'duhyadvainyarūpeṇa gāmimām //
BhāgPur, 4, 17, 8.1 sūta uvāca /
BhāgPur, 4, 17, 9.1 maitreya uvāca /
BhāgPur, 4, 17, 12.1 maitreya uvāca /
BhāgPur, 4, 17, 18.1 uvāca ca mahābhāgaṃ dharmajñāpannavatsala /
BhāgPur, 4, 17, 22.1 pṛthuruvāca /
BhāgPur, 4, 17, 29.1 dharovāca /
BhāgPur, 4, 18, 1.1 maitreya uvāca /
BhāgPur, 4, 19, 1.1 maitreya uvāca /
BhāgPur, 4, 19, 23.2 tāni pāpasya khaṇḍāni liṅgaṃ khaṇḍamihocyate //
BhāgPur, 4, 19, 39.1 maitreya uvāca /
BhāgPur, 4, 20, 1.1 maitreya uvāca /
BhāgPur, 4, 20, 2.1 śrībhagavānuvāca /
BhāgPur, 4, 20, 17.1 maitreya uvāca /
BhāgPur, 4, 20, 21.2 na kiṃcanovāca sa bāṣpaviklavo hṛdopaguhyāmumadhādavasthitaḥ //
BhāgPur, 4, 20, 23.1 pṛthuruvāca /
BhāgPur, 4, 20, 32.1 maitreya uvāca /
BhāgPur, 4, 20, 34.1 maitreya uvāca /
BhāgPur, 4, 21, 1.1 maitreya uvāca /
BhāgPur, 4, 21, 8.1 sūta uvāca /
BhāgPur, 4, 21, 9.1 vidura uvāca /
BhāgPur, 4, 21, 11.1 maitreya uvāca /
BhāgPur, 4, 21, 19.2 ūcivānidamurvīśaḥ sadaḥ saṃharṣayanniva //
BhāgPur, 4, 21, 21.1 rājovāca /
BhāgPur, 4, 21, 45.1 maitreya uvāca /
BhāgPur, 4, 22, 1.1 maitreya uvāca /
BhāgPur, 4, 22, 7.1 pṛthuruvāca /
BhāgPur, 4, 22, 17.1 maitreya uvāca /
BhāgPur, 4, 22, 18.1 sanatkumāra uvāca /
BhāgPur, 4, 22, 38.2 taṃ nityamuktapariśuddhaviśuddhatattvaṃ pratyūḍhakarmakalilaprakṛtiṃ prapadye //
BhāgPur, 4, 22, 41.1 maitreya uvāca /
BhāgPur, 4, 22, 41.3 darśitātmagatiḥ samyak praśasyovāca taṃ nṛpaḥ //
BhāgPur, 4, 22, 42.1 rājovāca /
BhāgPur, 4, 22, 48.1 maitreya uvāca /
BhāgPur, 4, 23, 1.1 maitreya uvāca /
BhāgPur, 4, 23, 25.1 devya ūcuḥ /
BhāgPur, 4, 23, 29.1 maitreya uvāca /
BhāgPur, 4, 24, 1.1 maitreya uvāca /
BhāgPur, 4, 24, 11.1 sāmudrīṃ devadevoktāmupayeme śatadrutim /
BhāgPur, 4, 24, 15.1 yaduktaṃ pathi dṛṣṭena giriśena prasīdatā /
BhāgPur, 4, 24, 16.1 vidura uvāca /
BhāgPur, 4, 24, 19.1 maitreya uvāca /
BhāgPur, 4, 24, 26.2 dharmajñānśīlasampannānprītaḥ prītānuvāca ha //
BhāgPur, 4, 24, 27.1 śrīrudra uvāca /
BhāgPur, 4, 24, 32.1 maitreya uvāca /
BhāgPur, 4, 24, 33.1 śrīrudra uvāca /
BhāgPur, 4, 25, 1.1 maitreya uvāca /
BhāgPur, 4, 25, 5.1 rājovāca /
BhāgPur, 4, 25, 7.1 nārada uvāca /
BhāgPur, 4, 25, 32.1 nārada uvāca /
BhāgPur, 4, 25, 43.1 nārada uvāca /
BhāgPur, 4, 26, 1.1 nārada uvāca /
BhāgPur, 4, 26, 17.1 rāmā ūcuḥ /
BhāgPur, 4, 26, 18.1 nārada uvāca /
BhāgPur, 4, 26, 21.1 purañjana uvāca /
BhāgPur, 4, 27, 1.1 nārada uvāca /
BhāgPur, 8, 6, 1.1 śrīśuka uvāca /
BhāgPur, 8, 6, 8.1 śrībrahmovāca /
BhāgPur, 8, 6, 16.1 śrīśuka uvāca /
BhāgPur, 8, 6, 18.1 śrībhagavān uvāca /
BhāgPur, 8, 6, 26.1 śrīśuka uvāca /
BhāgPur, 8, 7, 1.1 śrīśuka uvāca /
BhāgPur, 8, 7, 21.1 śrīprajāpataya ūcuḥ /
BhāgPur, 8, 7, 36.1 śrīśuka uvāca /
BhāgPur, 8, 7, 37.1 śrīśiva uvāca /
BhāgPur, 8, 7, 41.1 śrīśuka uvāca /
BhāgPur, 8, 8, 1.1 śrīśuka uvāca /
BhāgPur, 10, 1, 1.1 śrīrājovāca /
BhāgPur, 10, 1, 12.2 vaktumarhasi sarvajña śraddadhānāya vistṛtam //
BhāgPur, 10, 1, 14.1 sūta uvāca /
BhāgPur, 10, 1, 15.1 śrīśuka uvāca /
BhāgPur, 10, 1, 21.1 giraṃ samādhau gagane samīritāṃ niśamya vedhāstridaśānuvāca ha /
BhāgPur, 10, 1, 26.1 śrīśuka uvāca /
BhāgPur, 10, 1, 35.1 ityuktaḥ sa khalaḥ pāpo bhojānāṃ kulapāṃsanaḥ /
BhāgPur, 10, 1, 36.2 vasudevo mahābhāga uvāca parisāntvayan //
BhāgPur, 10, 1, 37.1 śrīvasudeva uvāca /
BhāgPur, 10, 1, 46.1 śrīśuka uvāca /
BhāgPur, 10, 1, 54.1 śrīvasudeva uvāca /
BhāgPur, 10, 1, 55.1 śrīśuka uvāca /
BhāgPur, 10, 2, 1.1 śrīśuka uvāca /
BhāgPur, 10, 2, 42.1 śrīśuka uvāca /
BhāgPur, 10, 3, 1.1 śrīśuka uvāca /
BhāgPur, 10, 3, 13.1 śrīvasudeva uvāca /
BhāgPur, 10, 3, 23.1 śrīśuka uvāca /
BhāgPur, 10, 3, 24.1 śrīdevakyuvāca /
BhāgPur, 10, 3, 32.1 śrībhagavānuvāca /
BhāgPur, 10, 3, 38.2 vriyatāṃ vara ityukte mādṛśo vāṃ vṛtaḥ sutaḥ //
BhāgPur, 10, 3, 46.1 śrīśuka uvāca /
BhāgPur, 10, 3, 46.2 ityuktvāsīddharistūṣṇīṃ bhagavānātmamāyayā /
BhāgPur, 10, 4, 1.1 śrīśuka uvāca /
BhāgPur, 10, 4, 7.1 śrīśuka uvāca /
BhāgPur, 10, 4, 17.1 daivamapyanṛtaṃ vakti na martyā eva kevalam /
BhāgPur, 10, 4, 23.2 ityuktvāśrumukhaḥ pādau śyālaḥ svasrorathāgrahīt //
BhāgPur, 10, 4, 25.2 vyasṛjadvasudevaśca prahasya tamuvāca ha //
BhāgPur, 10, 4, 28.1 śrīśuka uvāca /
BhāgPur, 10, 4, 29.2 tebhya ācaṣṭa tatsarvaṃ yaduktaṃ yoganidrayā //
BhāgPur, 10, 4, 30.1 ākarṇya bharturgaditaṃ tamūcurdevaśatravaḥ /
BhāgPur, 10, 4, 43.1 śrīśuka uvāca /
BhāgPur, 10, 5, 1.1 śrīśuka uvāca /
BhāgPur, 11, 1, 1.1 śrīśuka uvāca /
BhāgPur, 11, 1, 8.1 śrīrājovāca /
BhāgPur, 11, 1, 10.1 śrībādarāyaṇir uvāca /
BhāgPur, 11, 1, 16.1 evaṃ pralabdhā munayas tān ūcuḥ kupitā nṛpa /
BhāgPur, 11, 2, 1.1 śrīśuka uvāca /
BhāgPur, 11, 2, 4.1 śrīvasudeva uvāca /
BhāgPur, 11, 2, 10.1 śrīśuka uvāca /
BhāgPur, 11, 2, 11.1 śrīnārada uvāca /
BhāgPur, 11, 2, 28.1 śrīvideha uvāca /
BhāgPur, 11, 2, 32.1 śrīnārada uvāca /
BhāgPur, 11, 2, 33.1 śrīkavir uvāca /
BhāgPur, 11, 2, 44.1 śrīrājovāca /
BhāgPur, 11, 2, 45.1 śrīhavir uvāca /
BhāgPur, 11, 2, 55.2 praṇayaraśanayā dhṛtāṅghripadmaḥ sa bhavati bhāgavatapradhāna uktaḥ //
BhāgPur, 11, 3, 1.1 śrīrājovāca /
BhāgPur, 11, 3, 3.1 śrīantarīkṣa uvāca /
BhāgPur, 11, 3, 17.1 śrīrājovāca /
BhāgPur, 11, 3, 17.3 taranty añjaḥ sthūladhiyo maharṣa idam ucyatām //
BhāgPur, 11, 3, 18.1 śrīprabuddha uvāca /
BhāgPur, 11, 3, 34.1 śrīrājovāca /
BhāgPur, 11, 3, 34.3 niṣṭhām arhatha no vaktuṃ yūyaṃ hi brahmavittamāḥ //
BhāgPur, 11, 3, 35.1 śrīpippalāyana uvāca /
BhāgPur, 11, 3, 36.4 arthoktam āha yadṛte na niṣedhasiddhiḥ //
BhāgPur, 11, 3, 41.1 śrīrājovāca /
BhāgPur, 11, 3, 42.2 nābruvan brahmaṇaḥ putrās tatra kāraṇam ucyatām //
BhāgPur, 11, 3, 43.1 śrīāvirhotra uvāca /
BhāgPur, 11, 3, 45.1 nācared yas tu vedoktaṃ svayam ajño 'jitendriyaḥ /
BhāgPur, 11, 3, 46.1 vedoktam eva kurvāṇo niḥsaṅgo 'rpitam īśvare /
BhāgPur, 11, 3, 47.2 vidhinopacared devaṃ tantroktena ca keśavam //
BhāgPur, 11, 4, 1.1 śrīrājovāca /
BhāgPur, 11, 4, 2.1 śrīdrumila uvāca /
BhāgPur, 11, 4, 6.2 naiṣkarmyalakṣaṇam uvāca cacāra karma yo 'dyāpi cāsta ṛṣivaryaniṣevitāṅghriḥ //
BhāgPur, 11, 4, 9.1 itthaṃ bruvaty abhayade naradeva devāḥ savrīḍanamraśirasaḥ saghṛṇaṃ tam ūcuḥ /
BhāgPur, 11, 4, 16.2 ūcur nārāyaṇabalaṃ śakras tatrāsa vismitaḥ //
BhāgPur, 11, 5, 1.1 śrīrājovāca /
BhāgPur, 11, 5, 2.1 śrīcamasa uvāca /
BhāgPur, 11, 5, 19.1 śrī rājovāca /
BhāgPur, 11, 5, 19.3 nāmnā vā kena vidhinā pūjyate tad ihocyatām //
BhāgPur, 11, 5, 20.1 śrīkarabhājana uvāca /
BhāgPur, 11, 5, 43.1 śrīnārada uvāca /
BhāgPur, 11, 5, 51.1 śrīśuka uvāca /
BhāgPur, 11, 6, 1.1 śrīśuka uvāca /
BhāgPur, 11, 6, 7.1 śrīdevā ūcuḥ /
BhāgPur, 11, 6, 20.1 śrībādarāyaṇir uvāca /
BhāgPur, 11, 6, 21.1 śrībrahmovāca /
BhāgPur, 11, 6, 28.1 śrībhagavān uvāca /
BhāgPur, 11, 6, 32.1 śrīśuka uvāca /
BhāgPur, 11, 6, 32.2 ity ukto lokanāthena svayambhūḥ praṇipatya tam /
BhāgPur, 11, 6, 34.1 śrībhagavān uvāca /
BhāgPur, 11, 6, 39.1 śrīśuka uvāca /
BhāgPur, 11, 6, 42.1 śrīuddhava uvāca /
BhāgPur, 11, 6, 50.1 śrīśuka uvāca /
BhāgPur, 11, 7, 1.1 śrībhagavān uvāca /
BhāgPur, 11, 7, 13.1 śrīśuka uvāca /
BhāgPur, 11, 7, 14.1 śrīuddhava uvāca /
BhāgPur, 11, 7, 19.1 śrībhagavān uvāca /
BhāgPur, 11, 7, 26.1 śrīyadur uvāca /
BhāgPur, 11, 7, 31.1 śrībhagavān uvāca /
BhāgPur, 11, 7, 32.1 śrībrāhmaṇa uvāca /
BhāgPur, 11, 8, 1.1 śrībrāhmaṇa uvāca /
BhāgPur, 11, 8, 30.1 piṅgalovāca /
BhāgPur, 11, 8, 43.1 śrībrāhmaṇa uvāca /
BhāgPur, 11, 9, 1.1 śrībrāhmaṇa uvāca /
BhāgPur, 11, 9, 32.1 śrībhagavān uvāca /
BhāgPur, 11, 9, 32.2 ity uktvā sa yaduṃ vipras tam āmantrya gabhīradhīḥ /
BhāgPur, 11, 10, 1.1 śrībhagavān uvāca /
BhāgPur, 11, 10, 35.1 śrīuddhava uvāca /
BhāgPur, 11, 11, 1.1 śrībhagavān uvāca /
BhāgPur, 11, 11, 25.1 śrīuddhava uvāca /
BhāgPur, 11, 11, 28.1 śrībhagavān uvāca /
BhāgPur, 11, 11, 48.2 sugopyam api vakṣyāmi tvaṃ me bhṛtyaḥ suhṛt sakhā //
BhāgPur, 11, 12, 1.1 śrībhagavān uvāca /
BhāgPur, 11, 12, 16.1 śrīuddhava uvāca /
BhāgPur, 11, 12, 17.1 śrībhagavān uvāca /
BhāgPur, 11, 13, 1.1 śrībhagavān uvāca /
BhāgPur, 11, 13, 8.1 śrīuddhava uvāca /
BhāgPur, 11, 13, 9.1 śrībhagavān uvāca /
BhāgPur, 11, 13, 15.1 śrīuddhava uvāca /
BhāgPur, 11, 13, 16.1 śrībhagavān uvāca /
BhāgPur, 11, 13, 17.1 sanakādaya ūcuḥ /
BhāgPur, 11, 13, 18.1 śrībhagavān uvāca /
BhāgPur, 11, 13, 21.2 yad avocam ahaṃ tebhyas tad uddhava nibodha me //
BhāgPur, 11, 13, 38.1 mayaitad uktaṃ vo viprā guhyaṃ yat sāṃkhyayogayoḥ /
BhāgPur, 11, 14, 1.1 śrīuddhava uvāca /
BhāgPur, 11, 14, 3.1 śrībhagavān uvāca /
BhāgPur, 11, 14, 31.1 śrīuddhava uvāca /
BhāgPur, 11, 14, 31.3 dhyāyen mumukṣur etan me dhyānaṃ tvaṃ vaktum arhasi //
BhāgPur, 11, 14, 32.1 śrībhagavān uvāca /
BhāgPur, 11, 15, 1.1 śrībhagavān uvāca /
BhāgPur, 11, 15, 2.1 śrīuddhava uvāca /
BhāgPur, 11, 15, 3.1 śrībhagavān uvāca /
BhāgPur, 11, 16, 1.1 śrīuddhava uvāca /
BhāgPur, 11, 16, 6.1 śrībhagavān uvāca /
BhāgPur, 11, 17, 1.1 śryuddhava uvāca /
BhāgPur, 11, 17, 8.1 śrīśuka uvāca /
BhāgPur, 11, 17, 9.1 śrībhagavān uvāca /
BhāgPur, 11, 18, 1.1 śrībhagavān uvāca /
BhāgPur, 11, 19, 1.1 śrībhagavān uvāca /
BhāgPur, 11, 19, 8.1 śrīuddhava uvāca /
BhāgPur, 11, 19, 11.1 śrībhagavān uvāca /
BhāgPur, 11, 19, 19.1 bhaktiyogaḥ puraivoktaḥ prīyamāṇāya te 'nagha /
BhāgPur, 11, 19, 28.1 śrīuddhava uvāca /
BhāgPur, 11, 19, 29.2 kim satyam ṛtam ucyate kas tyāgaḥ kiṃ dhanaṃ ceṣṭam //
BhāgPur, 11, 19, 32.3 viparītāṃś ca satpate śrībhagavān uvāca //
BhāgPur, 11, 19, 38.2 karmasv asaṃgamaḥ śaucaṃ tyāgaḥ saṃnyāsa ucyate //
BhāgPur, 11, 19, 43.2 gṛhaṃ śarīraṃ mānuṣyaṃ guṇāḍhyo hy āḍhya ucyate //
BhāgPur, 11, 20, 1.1 śrīuddhava uvāca /
BhāgPur, 11, 20, 6.1 śrībhagavān uvāca /
BhāgPur, 11, 20, 23.1 nirviṇṇasya viraktasya puruṣasyoktavedinaḥ /
BhāgPur, 11, 21, 1.1 śrībhagavān uvāca /
Bhāratamañjarī
BhāMañj, 1, 21.1 ratho gajo narāḥ pañca trayo 'śvāḥ pattirucyate /
BhāMañj, 1, 43.2 ṛtau guruvadāgacchetyūcire taṃ gurustriyaḥ //
BhāMañj, 1, 51.2 bhakṣite na mayācāntamucchiṣṭo 'smītyuvāca tam //
BhāMañj, 1, 54.2 apramattena gantavyamityuttaṅkamuvāca sā //
BhāMañj, 1, 56.2 andho bhaviṣyasītyukte tena pauṣyaḥ samabhyadhāt /
BhāMañj, 1, 57.1 ityuktvānnaṃ tadanviṣya pauṣyaḥ punaruvāca tam /
BhāMañj, 1, 57.1 ityuktvānnaṃ tadanviṣya pauṣyaḥ punaruvāca tam /
BhāMañj, 1, 60.1 uttaṅko 'thābravītpauṣyaṃ tvaduktaṃ mā na bādhate /
BhāMañj, 1, 61.1 uktveti tūrṇaṃ prayayau vrajatastasya vartmani /
BhāMañj, 1, 108.2 kiṃvarṇo 'sāviti svairamūcatuste parasparam //
BhāMañj, 1, 153.1 uktveti gatvā bhujagāndattvā tebhyaḥ sudhāṃ khagaḥ /
BhāMañj, 1, 163.2 uvāca pāpaniratādandaśūkāḥ pramādinaḥ //
BhāMañj, 1, 169.1 iti pṛṣṭo yadā kiṃcinnovāca sa munistadā /
BhāMañj, 1, 176.1 tasya vyavasitaṃ sarvaṃ śrutvovāca bhujaṃgamaḥ /
BhāMañj, 1, 178.1 ityuktvā viṣavegena nyagrodhaṃ so 'dahatkṣaṇāt /
BhāMañj, 1, 251.1 ityukte lajjayā tasyāḥ pronmiṣatkucapātinī /
BhāMañj, 1, 266.1 ityuktvā tāṃ mahīpālo bālaṃ kamalalocanam /
BhāMañj, 1, 277.1 ityuktvā hīnatāduḥkhātpraruroda manasvinī /
BhāMañj, 1, 288.2 kacaṃ vinā na jīvāmītyuktvābhūtsāsrulocanā //
BhāMañj, 1, 299.1 tacchrutvā śukratanayāmuvāca vyākulaḥ kacaḥ /
BhāMañj, 1, 301.1 ityuktvā śukrabhavanāttvaritaḥ prayayau kacaḥ /
BhāMañj, 1, 309.1 uktveti kūpe śarmiṣṭhā devayānīmapātayat /
BhāMañj, 1, 316.1 uktvetyuśanasā svairaṃ māninīṃ sātha kanyakā /
BhāMañj, 1, 348.1 te tamūcurgataprāṇo dhanyo na tu jarārditaḥ /
BhāMañj, 1, 359.1 satāṃ madhye patetyuktaḥ sa surendreṇa pārthivaḥ /
BhāMañj, 1, 362.2 uvāca janmavṛttāntaṃ pātanaṃ ca divo bhuvi //
BhāMañj, 1, 401.2 ūruṃ dakṣiṇamāruhya sovāca bhaja māmiti //
BhāMañj, 1, 402.1 sa tāmuvāca nājñātāṃ nāvarṇāṃ na parastriyam /
BhāMañj, 1, 404.1 iti rājño vacaḥ śrutvā tathetyuktvā trimārgagā /
BhāMañj, 1, 407.2 uktveti rājyaṃ dattvāsmai pratipastapase yayau //
BhāMañj, 1, 415.2 jaghāna salile kṣiptvā noce kiṃcicca tāṃ nṛpaḥ //
BhāMañj, 1, 428.1 ityuktvā prayayau gaṅgā tūrṇamādāya taṃ śiśum /
BhāMañj, 1, 443.2 ityukte dāśarājena vīraḥ śāṃtanavo 'bravīt //
BhāMañj, 1, 447.1 ityukte rājaputreṇa gaganātpuṣpavarṣiṇaḥ /
BhāMañj, 1, 450.2 kimadeyaṃ kṛtajñānām anuktvaivopakāriṇām //
BhāMañj, 1, 486.1 maunavrataḥ sa taiḥ pṛṣṭo yadā novāca kiṃcana /
BhāMañj, 1, 506.1 tacchrutvā lajjitā bālā tamuvāca kṛtāñjaliḥ /
BhāMañj, 1, 508.1 ityukto bhāskaraḥ kuntyā provācāmoghadarśanaḥ /
BhāMañj, 1, 536.2 ūce nabhobhavā vāṇī bhadre 'nena gatāsunā //
BhāMañj, 1, 560.1 putraṃ tava pradāsyāmītyuktaḥ sākṣādbaladviṣā /
BhāMañj, 1, 580.2 mādrīmuvāca śocantī martumāhitamānasā //
BhāMañj, 1, 585.2 ityuktvā pādayoḥ kuntyāḥ papātāyatalocanā //
BhāMañj, 1, 619.1 ityuktvāsmai sa saṃhāraṃ sarahasyavrataṃ vibhuḥ /
BhāMañj, 1, 660.1 iti kumbhodbhavenokte viveśa śvetavāhanaḥ /
BhāMañj, 1, 676.1 arājeti yadapyuktaṃ tatrācāryaḥ śṛṇotu me /
BhāMañj, 1, 678.1 uktveti taṃ ratnaghaṭaiḥ salājakusumāmbubhiḥ /
BhāMañj, 1, 700.1 sarve praṇāmamityuktvā virarāma śanairguruḥ /
BhāMañj, 1, 713.2 dhṛtarāṣṭraḥ kṣaṇaṃ dhyātvā dhīmānvaktuṃ pracakrame //
BhāMañj, 1, 732.1 iti duryodhanenokte jātaharṣaḥ prarocanaḥ /
BhāMañj, 1, 738.1 ityuktvā viduraḥ prāyāttūrṇamudbāṣpalocanaḥ /
BhāMañj, 1, 739.2 tajjñeyamityanenoktamiti dharmātmajo 'bravīt //
BhāMañj, 1, 745.1 ityuktvā śaṅkitastatra ciraṃ tasthau yudhiṣṭhiraḥ /
BhāMañj, 1, 770.2 uvāca mārutasutaṃ sācīkṛtavilocanā //
BhāMañj, 1, 781.1 ityuktvā dahanajvālākarālaśmaśrumūrdhajaḥ /
BhāMañj, 1, 784.1 ityuktvā bhīmasenastaṃ krodhādhmātasamākulaḥ /
BhāMañj, 1, 805.1 kāryeṣu smaraṇīyo 'hamuktveti diśamuttarām /
BhāMañj, 1, 810.2 māsena punareṣyāmītyuktvā tānprayayau muniḥ //
BhāMañj, 1, 813.1 sā niśamya kṛpāviṣṭā bhīmamūce puraḥsthitam /
BhāMañj, 1, 820.1 tacchrutvā kanyakovāca pitarau peśalasvanā /
BhāMañj, 1, 822.1 tacchrutvovāca bālo 'pi gadāmudyamya pāṇinā /
BhāMañj, 1, 847.1 ayaṃ na bhavasītyuktvā karābhyāṃ kālasaṃnibhaḥ /
BhāMañj, 1, 860.2 ūce kathānte pāñcāle svasti śrīmānnareśvaraḥ //
BhāMañj, 1, 866.1 tacchrutvā drupadenoktamupayājastamabravīt /
BhāMañj, 1, 880.2 uvāca sarvaṃ sarvajñaḥ purābhūnmunikanyakā //
BhāMañj, 1, 884.1 ityuktvāntarhite vyāse dvijānāmantrya pāṇḍavāḥ /
BhāMañj, 1, 887.1 sa tārahāramasakṛtpunaruktaṃ stanasthale /
BhāMañj, 1, 891.2 vilokya kāntāḥ krodhāndha uvācāgre sthitaṃ jayam //
BhāMañj, 1, 910.1 ityuktvā sa dadau vidyāṃ pāvakāstraṃ vilokya ca /
BhāMañj, 1, 936.1 ityuktvākāśamaviśattapatī taralekṣaṇā /
BhāMañj, 1, 942.1 tamūce bhagavānsūryo mamaivābhūdayaṃ ciram /
BhāMañj, 1, 943.1 ityuktvā tapatīṃ hṛṣṭaḥ pradadau vāsareśvaraḥ /
BhāMañj, 1, 970.1 punaruktena śāpena taṃ narendramathāvṛtam /
BhāMañj, 1, 972.2 uvāca śaktiṃ tvaddattaḥ śāpo 'yaṃ samupasthitaḥ //
BhāMañj, 1, 974.1 ityuktvā bhakṣayitvā taṃ ghoro rudhirasaṃplutaḥ /
BhāMañj, 1, 995.2 uvāca sarvabhūteṣu kāruṇyasnigdhalocanaḥ //
BhāMañj, 1, 1011.2 śrutvā purohito 'smākaṃ kathyatāmityuvāca tam //
BhāMañj, 1, 1012.1 uktvocakābhidhe tīrthe devalasyānujo muniḥ /
BhāMañj, 1, 1038.1 ityuktvā rājatanayo māninaḥ pṛthivībhujaḥ /
BhāMañj, 1, 1051.1 ityuktavati pāñcāle rājaputre nareśvarāḥ /
BhāMañj, 1, 1072.1 ūcire kṛtakasmeracchāyādhautādharaśriyaḥ /
BhāMañj, 1, 1078.1 ityuktvā pārṣataṃ sarve bhāsvatkanakakaṅkakāḥ /
BhāMañj, 1, 1085.1 iti karṇavacaḥ śrutvā hasannūce dhanaṃjayaḥ /
BhāMañj, 1, 1087.1 uktveti caṇḍakodaṇḍamaṇḍalāntaranirgataḥ /
BhāMañj, 1, 1092.1 bhīmārjunāvūcatustāṃ bhaikṣyamānītamityatha /
BhāMañj, 1, 1092.2 niśi kuntī ca tāvūce samaṃ saṃbhujyatāmiti //
BhāMañj, 1, 1094.2 sarveṣāmeva naḥ kṛṣṇetyūcurvihitasaṃvidaḥ //
BhāMañj, 1, 1113.2 tacchrutvovāca kaunteyo mātuḥ satyāṃ giraṃ smaran //
BhāMañj, 1, 1118.1 tacchrutvovāca taṃ pārtho mā rājanvimanā bhava /
BhāMañj, 1, 1129.1 sāpi taṃ jñāsyasītyuktvā jagāma gajagāminī /
BhāMañj, 1, 1133.2 uvāca hāsakiraṇaiḥ kurvāṇaḥ sphāṭikaṃ jagat /
BhāMañj, 1, 1134.1 ityuktvā tena nākastrīstabdhaṃ pasparśa vajriṇam /
BhāMañj, 1, 1138.1 tamuvācātha bhagavānbhargaḥ kāryārthamastu vaḥ /
BhāMañj, 1, 1139.2 ūcurdharmādayo devāḥ santu no janakā iti //
BhāMañj, 1, 1144.2 ityuktvāsmai dadau vyāsaḥ kṣaṇaṃ dhyānamayīṃ dṛśam //
BhāMañj, 1, 1151.2 uvāca diṣṭyā tvatputraiḥ prāptā kṛṣṇā balāditi //
BhāMañj, 1, 1154.2 uvāca putrābhyadhikā diṣṭyā jīvanti te mama //
BhāMañj, 1, 1155.2 uvāca vidure yāte pitaraṃ manyumūrchitaḥ //
BhāMañj, 1, 1163.1 iti duryodhanenokte vīrastapanasaṃbhavaḥ /
BhāMañj, 1, 1163.2 ūce dantāṃśubhiḥ kurvanmukhābje kesarāvalīm //
BhāMañj, 1, 1167.1 upāyā yuktayo māyāḥ kālayāpanamucyate /
BhāMañj, 1, 1175.1 ityuktavati gāṅgeye bhāradvājo 'bhyabhāṣata /
BhāMañj, 1, 1175.2 śreyaḥ śāntanavenoktaṃ rājansvakulabhūtaye //
BhāMañj, 1, 1178.2 uvāca bata jīvanti nijaiḥ puṇyaiḥ kṣitīśvarāḥ //
BhāMañj, 1, 1186.1 bhīṣmo droṇaśca yadvakti śreyase sunayocitam /
BhāMañj, 1, 1192.2 uvāca sādhu yuṣmābhiruktaṃ kīrtyai kulasya naḥ //
BhāMañj, 1, 1192.2 uvāca sādhu yuṣmābhiruktaṃ kīrtyai kulasya naḥ //
BhāMañj, 1, 1216.2 mamaiveyaṃ mamaiveyamityuktvā bhedamāpatuḥ //
BhāMañj, 1, 1236.1 ityuktvā nṛpamāmantrya pratasthe pāṇḍunandanaḥ /
BhāMañj, 1, 1244.2 tavāpi purato vacmi pragalbhalalaneva yat //
BhāMañj, 1, 1245.2 kiṃtviyaṃ tvatpuretyuktvā yatkimuktena tena vā //
BhāMañj, 1, 1245.2 kiṃtviyaṃ tvatpuretyuktvā yatkimuktena tena vā //
BhāMañj, 1, 1294.2 ūce harṣakṣaṇe ko 'yaṃ yuṣmākaṃ kopaviplavaḥ //
BhāMañj, 1, 1326.2 uvāca bahubhugvipraḥ kṣudhito 'lpāśanādaham //
BhāMañj, 1, 1327.2 ūcatuḥ pārthavārṣṇeyau priyaṃ bhojanamucyatām //
BhāMañj, 1, 1327.2 ūcatuḥ pārthavārṣṇeyau priyaṃ bhojanamucyatām //
BhāMañj, 1, 1376.1 tamuvāca nabhovāṇī śakra mā sāhasaṃ kṛthāḥ /
BhāMañj, 5, 8.1 viditaṃ rājasiṃhānāṃ yadetatpunarucyate /
BhāMañj, 5, 11.1 śrutvaitadūce halabhṛtkailāsadhavalacchaviḥ /
BhāMañj, 5, 20.1 ityukte rauhiṇeyena sātyakiḥ satyapauruṣaḥ /
BhāMañj, 5, 21.1 uvācāsivraṇaluṭhanmuktāhāre 'tha vakṣasi /
BhāMañj, 5, 22.1 aho dūraparibhraṣṭamānaṃ masṛṇamucyate /
BhāMañj, 5, 32.1 uktveti sātyakistūrṇaṃ babhūva bhrakuṭīmukhaḥ /
BhāMañj, 5, 39.1 ityuktvā drupado rājā virarāma dhiyā nidhiḥ /
BhāMañj, 5, 42.1 vaktuṃ tvameva jānīṣe vicitraṃ laghu sāravat /
BhāMañj, 5, 55.1 ityuktaḥ śauriṇā hṛṣṭastathetyūce smitānanaḥ /
BhāMañj, 5, 55.1 ityuktaḥ śauriṇā hṛṣṭastathetyūce smitānanaḥ /
BhāMañj, 5, 77.2 uvāca jñānavṛttāntastāmasrululitekṣaṇām //
BhāMañj, 5, 86.1 ityuktaṃ madrarājena niśamya vijayaiṣiṇā /
BhāMañj, 5, 97.1 yathāsya sā hṛtā naiva tadvaktuṃ matameti naḥ /
BhāMañj, 5, 100.1 tataḥ śāntanavo dhīmānuvācānandanirbharaḥ /
BhāMañj, 5, 108.2 vimṛṣyovāca vinayādanumānya pitāmaham //
BhāMañj, 5, 109.2 śreyaḥ śāntanavenoktaṃ satyamāyatidarśinā //
BhāMañj, 5, 111.2 sa dhīmāndharmatanayastattadvācyastvayocitam //
BhāMañj, 5, 116.1 kuśalaṃ bāndhavakule pṛṣṭvovāca tato nṛpaḥ /
BhāMañj, 5, 121.2 uvāca sādhu sarvatra vartate kauraveśvaraḥ //
BhāMañj, 5, 130.1 ityukte dharmarājena babhāṣe kamalādhavaḥ /
BhāMañj, 5, 135.2 prātarvaktāsmi tadvākyamityuktvā svagṛhaṃ yayau //
BhāMañj, 5, 135.2 prātarvaktāsmi tadvākyamityuktvā svagṛhaṃ yayau //
BhāMañj, 5, 137.2 jāne naitadvacaḥ prātaḥ sabhāyāṃ kiṃ nu vakṣyati //
BhāMañj, 5, 160.1 ityukte daityarājena praśaṃsansatyaśīlatām /
BhāMañj, 5, 167.2 uvāca saṃpadāṃ pātraṃ dhīrā vijitamanyavaḥ //
BhāMañj, 5, 173.1 vidureṇetyabhihite niḥśvasyovāca bhūpatiḥ /
BhāMañj, 5, 176.2 vaktuṃ guhyavidāṃ guhyaṃ śrutigarbhamavaidikaḥ //
BhāMañj, 5, 187.1 uktveti bhāsvarākāraḥ pīyūṣakiraṇānanaḥ /
BhāMañj, 5, 195.1 pratyāgataḥ pāṇḍavebhyaḥ kiṃ nu vakṣyati saṃjayaḥ /
BhāMañj, 5, 225.1 iti śāntanavenokte śvasanvaikartano 'bravīt /
BhāMañj, 5, 225.2 samaye 'sminna me vaktuṃ yujyate kṣamamātmanaḥ //
BhāMañj, 5, 227.1 ityuktvā caraṇāgreṇa saṃrambhānmaṇikuṭṭimam /
BhāMañj, 5, 228.2 bhīṣma yotsye tadetyuktvā niryayāvaṅgabhūpatiḥ //
BhāMañj, 5, 232.1 ityuktvā mohamagamatsaṃjayo vihvalāśayaḥ /
BhāMañj, 5, 241.1 vaktuṃ na yuktamucitaṃ nindyaṃ hyātmapraśaṃsanam /
BhāMañj, 5, 246.1 ityukte dhārtarāṣṭreṇa sakhedo viduro 'vadat /
BhāMañj, 5, 250.2 kimucyate kālarātryāḥ pratyāsanno mahotsavaḥ //
BhāMañj, 5, 251.2 uvācābhyetya kāruṇyādgāndhārīṃ ca suyodhanam //
BhāMañj, 5, 254.2 ityuktvāntardadhe tūrṇaṃ paśyatāṃ bhūbhujāṃ muniḥ //
BhāMañj, 5, 260.1 viśvātmanastava vibho yadagre kiṃciducyate /
BhāMañj, 5, 261.1 tadā yatsaṃjayo 'bhyetya bahvarthaṃ svalpamuktavān /
BhāMañj, 5, 275.1 ityukto dharmarājena kaiṭabhārirabhāṣata /
BhāMañj, 5, 277.2 kuleṣu na bhaviṣyāmo vācyāḥ saddharmavartinaḥ //
BhāMañj, 5, 282.1 ityuktavati saṃrambhād viśvaksene yudhiṣṭhiraḥ /
BhāMañj, 5, 285.1 ityukte bhūbhujā bhīmaphalgunau nakulastathā /
BhāMañj, 5, 287.1 etacchrutvāgrajairuktaṃ sahadevo 'bhyabhāṣata /
BhāMañj, 5, 289.1 ityukte sahadevena kṛṣṇā kṛṣṇamabhāṣata /
BhāMañj, 5, 294.1 uktvetyudagraduḥkhāgnidhūmenevākulekṣaṇā /
BhāMañj, 5, 307.2 uvāca bhīṣmo nāstyeva bharatānāmidaṃ kulam //
BhāMañj, 5, 309.1 ityuktvā bhrakuṭībhīmavyaktakopāgnivibhramaḥ /
BhāMañj, 5, 340.2 kiṃ vakṣyatīti sotkeṣu bhūpāleṣu jagadguruḥ //
BhāMañj, 5, 343.2 jagadvināśacakitairyadasmābhirihocyate //
BhāMañj, 5, 362.2 bāndhavānāṃ sasuhṛdāṃ saṃgraho dhanamucyate //
BhāMañj, 5, 376.2 saha yāsyāva ityuktaḥ pātālaṃ tatsakho 'viśat //
BhāMañj, 5, 393.1 ityuktvā taṃ samādāya mātalirnāradānugaḥ /
BhāMañj, 5, 394.2 uvāca śakraṃ vātsalyādviṣṇuḥ kāruṇyanirbharaḥ //
BhāMañj, 5, 396.1 ityukto viṣṇunā śakrastaṃ cakāra girāmaram /
BhāMañj, 5, 403.1 ityuktvāsya bhujaṃ skandhe nidadhe sa hi līlayā /
BhāMañj, 5, 409.2 pādenovāca vilikhanpādapīṭhaṃ suyodhanaḥ //
BhāMañj, 5, 411.1 ityukte dhārtarāṣṭreṇa viṣaṇṇo nārado 'vadat /
BhāMañj, 5, 413.2 dadāmi dakṣiṇāṃ tubhyamityavocatpunaḥ punaḥ //
BhāMañj, 5, 419.1 ityuktaḥ pakṣirājena tamevāruhya gālavaḥ /
BhāMañj, 5, 431.1 ityuktvā kauśike yāte gālavaṃ bhṛśaduḥkhitam /
BhāMañj, 5, 431.2 uvāca garuḍo dhyātvā tasya kāryasya niścayam //
BhāMañj, 5, 434.1 ityuktvā garuḍo gatvā yayātiṃ muninā saha /
BhāMañj, 5, 437.2 uvāca rājankanyeyaṃ tvayā śulkena gṛhyatām //
BhāMañj, 5, 443.2 uvāca ṣaṭ śatānyeva pṛthivyāṃ santi vājinām //
BhāMañj, 5, 456.2 kṛṣṇaśca bhīṣmadroṇau ca gāndhārī cedamūcire //
BhāMañj, 5, 463.1 ityuktvā kauravaḥ kṛṣṇagrahaṇe jātaniścayaḥ /
BhāMañj, 5, 470.1 kṛṣṇa madvayasā vācyastvayā dharmasuto ghṛṇī /
BhāMañj, 5, 473.2 uvācārambhavimukhaṃ na rājābharaṇaṃ kṣamā //
BhāMañj, 5, 476.1 mātrā vidurayetyuktaḥ saṃjayo nāma bhūpatiḥ /
BhāMañj, 5, 477.1 gāṇḍīvadhanvā bhagavānvācyastadrakṣaṇocitam /
BhāMañj, 5, 482.2 anumānya muhuḥ karṇamidamūce janārdanaḥ //
BhāMañj, 5, 489.1 matkathāṃ naiva vācyo 'sau jñātvā māṃ bhrātaraṃ hi saḥ /
BhāMañj, 5, 498.2 uvācābhyetya kuṭilaṃ duryodhanaviceṣṭitam //
BhāMañj, 5, 501.1 śrutvaitadvidureṇoktaṃ kuntī cintākulāśayā /
BhāMañj, 5, 512.1 ukte vaikartaneneti muhuḥ kampitamānasā /
BhāMañj, 5, 534.2 uvāca bhūmipānsarvānanujāṃśca hareḥ puraḥ //
BhāMañj, 5, 537.1 yudhi dhairyanidhirvaktuṃ dhaureyaḥ sarvadhanvinām /
BhāMañj, 5, 537.2 ityuktvā vidadhe dhīmānkṛṣṇasyānumate nṛpaḥ //
BhāMañj, 5, 547.1 yathāgataṃ vrajetyuktaḥ sa sāvajñaṃ kirīṭinā /
BhāMañj, 5, 553.1 iti duryodhanenokto gatvā saubalasaṃbhavaḥ /
BhāMañj, 5, 553.2 tadevovāca bhūpālamadhye bhīmārjunāgrajam //
BhāMañj, 5, 554.1 tamūcatuḥ krudhā tāmranetrau kṛṣṇadhanaṃjayau /
BhāMañj, 5, 557.2 uvāca kalpayanvīravaktreṣu pulakaśriyam //
BhāMañj, 5, 559.2 ātmanaśca guṇānvaktuṃ pragalbhante na mādṛśaḥ //
BhāMañj, 5, 570.2 uvāca bata vṛddho 'pi bhīṣma bālāyase dhiyā //
BhāMañj, 5, 574.1 na taccitramidaṃ manye rathasaṃkhyā yaducyate /
BhāMañj, 5, 578.1 ityukte sūtaputreṇa vīraḥ śāntanavo 'bravīt /
BhāMañj, 5, 580.2 uvāca pāṇḍavabale rathānāṃ sāraphalgutām //
BhāMañj, 5, 594.2 uvācāmbābhidhā jyeṣṭhā tāsāṃ kamalalocanā //
BhāMañj, 5, 597.2 uvāca bhaja māṃ nātha praṇayātsvayamāgatām //
BhāMañj, 5, 598.1 ityukto mṛgaśāvākṣyā tayā sālvamahīpatiḥ /
BhāMañj, 5, 603.1 ityukte jāmadagnyasya jyeṣṭhaḥ śiṣyaḥ kṛtavrataḥ /
BhāMañj, 5, 604.2 uvāca prātarāgantā rāmaḥ svayamidaṃ vanam //
BhāMañj, 5, 605.1 ukte kṛtavrateneti tasminyāte 'tha vāsare /
BhāMañj, 5, 609.1 ityuktvā śiṣyasahitastāṃ samādāya bhārgavaḥ /
BhāMañj, 5, 611.2 uvāca bhīṣma kanyeyaṃ hṛtā tyaktā ca kiṃ tvayā //
BhāMañj, 5, 615.1 prasīda bhagavannaitadvaktumarhasyasāṃpratam /
BhāMañj, 5, 618.2 avocaṃ kiṃcid udbhinnakopasvedārdravigrahaḥ //
BhāMañj, 5, 619.1 upadeṣṭā satāṃ vṛtte gururityucyate budhaiḥ /
BhāMañj, 5, 623.1 mayetyukte gururgarvāt tejasvī bhṛgunandanaḥ /
BhāMañj, 5, 633.2 kāśirājasutāmūce kiṃcidābhugnakandharaḥ //
BhāMañj, 5, 638.1 dṛṣṭvā tīvratapaḥkṣāmāṃ tāmuvāca surāpagā /
BhāMañj, 5, 639.2 ityuktā svargasaritā kālena vṛṣabhadhvajam //
BhāMañj, 5, 663.1 ityuktaḥ kururājena hasañśāntanavo 'bravīt /
BhāMañj, 5, 663.3 śakto'hamiti tenokte tadeva gururabhyadhāt //
BhāMañj, 5, 669.1 ityuktavati kaunteye praharṣādbhujaśālinām /
BhāMañj, 6, 9.2 ityukte muninā rājā jagādākulitāśayaḥ //
BhāMañj, 6, 11.1 ityuktavati bhūpāle saṃjayaṃ varado muniḥ /
BhāMañj, 6, 18.1 ityuktvāntarhite kṣipraṃ munīndre saṃjayaṃ nṛpaḥ /
BhāMañj, 6, 26.2 divaspṛśastarestasya nāmnedaṃ dvīpamucyate //
BhāMañj, 6, 27.1 ityuktvā saṃjayo gatvā kurukṣetre raṇāṅgaṇe /
BhāMañj, 6, 36.1 ityuktvā sāsrunayano bībhatsuḥ kṛpayā rathe /
BhāMañj, 6, 54.1 śrutvaitadarjunaḥ kṛṣṇamuvācākulitāśayaḥ /
BhāMañj, 6, 55.1 karmaṇaḥ śreyasī buddhirityuktvāpi svayaṃ vibho /
BhāMañj, 6, 56.1 śreyo vadetyuktavati śvetāśve keśavo 'bravīt /
BhāMañj, 6, 56.2 niṣṭhā prajñānakarmabhyāṃ mayoktā sāṃkhyayogayoḥ //
BhāMañj, 6, 108.2 kimetadbrahma bhagavannadhiyajñaḥ kimucyate //
BhāMañj, 6, 126.1 ityuktaḥ pāṇḍuputreṇa bhagavānkaiṭabhāntakaḥ /
BhāMañj, 6, 128.2 dṛṣṭvā pulakitaḥ pārthastamuvāca kṛtāñjaliḥ //
BhāMañj, 6, 133.1 ityuktavati kaunteye jagāda madhusūdanaḥ /
BhāMañj, 6, 135.2 uvāca kampitamanāḥ praṇato gadgadasvanaḥ //
BhāMañj, 6, 138.2 ukto 'si kṛṣṇa govinda yādaveti purā mayā //
BhāMañj, 6, 142.2 ityuktvāśvāsayāmāsa kaunteyaṃ kamalādhavaḥ //
BhāMañj, 6, 171.1 ākarṇyaitadathovāca phalgunaḥ punaracyutam /
BhāMañj, 6, 172.1 ukte pāṇḍusuteneti bhagavānabhyabhāṣata /
BhāMañj, 6, 174.1 nityakarmaparityāgo mohāttāmasa ucyate /
BhāMañj, 6, 176.1 yathoktasevī niḥsaṅgaḥ kuru karma nijaṃ sakhe /
BhāMañj, 6, 179.2 uktveti vīro gāṇḍīvamācakarṣa raṇotsukaḥ //
BhāMañj, 6, 182.2 yācñā kṛtāñjalirupaiti parānyadeṣa śūrāstadiṅgitajaḍāḥ pṛthagityavocan //
BhāMañj, 6, 216.1 sa rājamadhye govindamuvāca karuṇākulaḥ /
BhāMañj, 6, 218.1 iti bruvāṇaṃ rājānamuvāca madhusūdanaḥ /
BhāMañj, 6, 220.1 ukte janārdaneneti tīvraṃ bhīṣmaparākramam /
BhāMañj, 6, 257.1 etatsuyodhanenoktaṃ śrutvā surasaritsutaḥ /
BhāMañj, 6, 258.1 ukto 'si bahuśo rājannajeyāḥ pāṇḍavā iti /
BhāMañj, 6, 259.1 ityuktvā cāpamākṛṣya tālamātraṃ mahābhujaḥ /
BhāMañj, 6, 273.1 ityuktvā tānsamālokya vidrutāneva keśavaḥ /
BhāMañj, 6, 273.2 uvāca sātyakiṃ vīraṃ yudhyamānaṃ prayatnataḥ //
BhāMañj, 6, 275.1 ityuktvā caṇḍamārtaṇḍamaṇḍalāgraṃ sudarśanam /
BhāMañj, 6, 282.2 uvāca saṃhara vibho kopaṃ viśvakṣayocitam //
BhāMañj, 6, 318.1 tamabravīcchāntanavo rājannukto 'si sarvadā /
BhāMañj, 6, 343.2 ityuktvā te śaraśatairvajravegairavākiran //
BhāMañj, 6, 372.2 uktaḥ purā surapure tāṃ yuddhabhuvamāyayau //
BhāMañj, 6, 396.1 etadākarṇya karṇoktaṃ harṣātkarmaśatairiva /
BhāMañj, 6, 405.1 ityuktaḥ kururājena marmaṇīva samāhataḥ /
BhāMañj, 6, 405.2 prabhāte drakṣyasītyuktvā niḥśvasankṣmāmalokayat //
BhāMañj, 6, 431.2 uvāca dhanyatāmānī pulakālaṃkṛtākṛtiḥ //
BhāMañj, 6, 439.2 uvāca śauriryotsye 'haṃ svayaṃ śantanunandanam //
BhāMañj, 6, 441.1 etadākarṇya kṛṣṇoktaṃ babhāṣe pāṇḍavāgrajaḥ /
BhāMañj, 6, 447.1 ukte devavrateneti lajjāvinamitānanaḥ /
BhāMañj, 6, 453.1 uktvaitadbāṇajālena pārṣataḥ samapūrayat /
BhāMañj, 6, 475.2 ityuktvā pāṇḍuputrāya śaktiṃ cikṣepa śaktimān //
BhāMañj, 6, 481.2 ākampamāne bhuvane vāguvācāśarīriṇī //
BhāMañj, 6, 486.1 aśrupūrṇekṣaṇānūce saṃbhāvya kurupuṃgavaḥ /
BhāMañj, 6, 488.2 pāṇḍavaiḥ kriyatāṃ saṃdhirityuvāca ca kauravam //
BhāMañj, 6, 493.1 tamuvāca prasannātmā vītamanyuḥ pitāmahaḥ /
BhāMañj, 7, 37.1 uktameva mayā rājanrahitaṃ savyasācinā /
BhāMañj, 7, 41.1 ityukte śapathaṃ kṛtvā trigartā vahnisākṣiṇaḥ /
BhāMañj, 7, 46.1 ityuktvā caṇḍagāṇḍīvaghoṣaghaṇṭitadiktaṭaḥ /
BhāMañj, 7, 100.2 vailakṣyādarjunaḥ kṛṣṇamuvācāsphālayandhanuḥ //
BhāMañj, 7, 104.1 ukte janārdaneneti savyasācī sakuñjaram /
BhāMañj, 7, 137.1 śrutvā suyodhanenoktaṃ jagāda kalaśodbhavaḥ /
BhāMañj, 7, 148.1 śrutvaitadūce saubhadraḥ praharṣotphullalocanaḥ /
BhāMañj, 7, 149.2 ukte 'rjunasuteneti yudhiṣṭhiramukhairnṛpaiḥ //
BhāMañj, 7, 229.1 uktveti śokadahanakvāthyamāno dhanaṃjayaḥ /
BhāMañj, 7, 230.1 ityucyamānaḥ kṛṣṇena labdhasaṃjño jagāda saḥ /
BhāMañj, 7, 236.1 ityuktvā mūlanirlūno bhuvi tāla ivāpatat /
BhāMañj, 7, 243.1 ityuktvā kopatāmrākṣaḥ samaṃ kāliyavidviṣā /
BhāMañj, 7, 247.1 iti duryodhanenokte bhāradvājastamabravīt /
BhāMañj, 7, 249.1 ukte śoṇahayeneti prahṛṣṭāḥ kurupuṃgavāḥ /
BhāMañj, 7, 309.1 ityukte kururājena bhāradvājo jagāda tam /
BhāMañj, 7, 314.1 ityuktvā tasya mantreṇa bhāsvatkanakakaṅkaṭam /
BhāMañj, 7, 331.1 uktveti so 'vatīryāśu pādacārī nareśvarān /
BhāMañj, 7, 338.2 uvāca kaiṭabhārātirnivātakavacāntakam //
BhāMañj, 7, 340.1 ityukte puṣkarākṣeṇa vīrau jiṣṇusuyodhanau /
BhāMañj, 7, 345.1 ityuktvāstraṃ mahaddivyaṃ kavacocchittaye vyadhāt /
BhāMañj, 7, 346.1 dviṣprayojyaṃ na divyāstramityuktvā pāṇḍunandanaḥ /
BhāMañj, 7, 370.2 uvāca sātyakiṃ matvā sa dhuryaṃ sarvadhanvinām //
BhāMañj, 7, 377.1 ukte yudhiṣṭhireṇeti sātyakiḥ satvasāgaraḥ /
BhāMañj, 7, 377.2 sajjo 'bhavattathetyuktvā parānīkabibhitsayā //
BhāMañj, 7, 403.1 iti rukmarathenokto vailakṣyātkṣmāṃ vilokayan /
BhāMañj, 7, 422.1 ukte yudhiṣṭhireṇeti taṃ jagāda vṛkodaraḥ /
BhāMañj, 7, 425.1 ityuktvā mārutasutaḥ syandanenābhranādinā /
BhāMañj, 7, 428.2 ityuktvā pāṇḍavaṃ droṇaḥ śaravarṣairavākirat //
BhāMañj, 7, 430.2 ityuktvā prāhiṇottasmai gadāmaśanigauravām //
BhāMañj, 7, 448.1 uvāca droṇamāgatya mlānamānaḥ suyodhanaḥ /
BhāMañj, 7, 450.2 ityuktaḥ kururājena babhāṣe kumbhasaṃbhavaḥ //
BhāMañj, 7, 455.1 ityukto guruṇā rājā gatvā pāñcālanandanau /
BhāMañj, 7, 510.2 uvāca sahasā pārthaṃ saṃbhrāntaḥ kaiṭabhāntakaḥ //
BhāMañj, 7, 514.1 ukte janārdaneneti prahārābhimukhaṃ bhujam /
BhāMañj, 7, 518.2 uvācānalpasaṃkalpo yūpaketurdhanaṃjayam //
BhāMañj, 7, 521.1 ityuktvā vāmahastena śaraśayyāṃ vidhāya saḥ /
BhāMañj, 7, 526.1 ityuktavati kaunteye labdhasaṃjño 'tha sātyakiḥ /
BhāMañj, 7, 542.1 ityukte śauriṇā jiṣṇuśchittvā sindhuśiro javāt /
BhāMañj, 7, 547.2 nūnaṃ na durgaṃ daivasya kiṃcidityūcire janāḥ //
BhāMañj, 7, 553.2 ūce tvayā kṛtāśvāso nihataḥ sa jayadrathaḥ //
BhāMañj, 7, 586.2 mṛdyamānāṃ camūṃ dṛṣṭvā karṇamūce suyodhanaḥ //
BhāMañj, 7, 589.2 uvāca pāṇḍusenāsu kṣipanniva śarāvalīḥ //
BhāMañj, 7, 590.2 rājanbhāraḥ kramāyāto mamaivāyaṃ kimucyate //
BhāMañj, 7, 592.1 ityukte sūtaputreṇa provāca prahasankṛpaḥ /
BhāMañj, 7, 596.1 iti śāradvatenokte kopādvaikartano 'bravīt /
BhāMañj, 7, 641.1 tamuvāca hato 'yaṃ te mayā bandhurniśācaraḥ /
BhāMañj, 7, 642.1 uktvaitatkarṇamabhyāyādvinadanrajanīcaraḥ /
BhāMañj, 7, 677.1 svastītyuktvā prayāteṣu vyomnaḥ siddhasurarṣiṣu /
BhāMañj, 7, 687.1 tamūce nindayanpārtho haiḍimbavadhaduḥkhitaḥ /
BhāMañj, 7, 692.1 ityuktavati dāśārhe siddhavīravadhārditāḥ /
BhāMañj, 7, 697.1 ityuktvāntarhite vyāse bhīmārjunayudhiṣṭhirāḥ /
BhāMañj, 7, 701.1 ityukte sainikāḥ sarve praśaṃsanto dhanaṃjayam /
BhāMañj, 7, 711.2 saṃhartumudyato lokānityūcurvyomacāriṇaḥ //
BhāMañj, 7, 730.2 yudhiṣṭhirastadevoktvā svairaṃ hastītyabhāṣata //
BhāMañj, 7, 740.1 tasmin adhomukhe duḥkhādghoraṃ vaktumanīśvare /
BhāMañj, 7, 748.1 ityuktvā saṃdadhe dīptaṃ tadastraṃ niyataḥ śuciḥ /
BhāMañj, 7, 752.1 na nāma munivatpārtha kṣattriyo vaktumarhasi /
BhāMañj, 7, 754.1 ityukte bhīmasenena pārṣato 'rjunamabravīt /
BhāMañj, 7, 760.1 ityuktavati śaineye jagāda drupadātmajaḥ /
BhāMañj, 7, 762.1 naitadvācyaṃ tvayā bhūpo bāṇaistvāmanyathā śitaiḥ /
BhāMañj, 7, 767.1 uvāca pārṣatamukhānvīkṣamāṇaḥ kirīṭinam /
BhāMañj, 7, 771.1 ityukte dharmarājena bhujāvutkṣipya keśavaḥ /
BhāMañj, 7, 771.2 uccairuvāca bhūpālāñjvalitānastratejasā //
BhāMañj, 7, 775.2 hasanmūḍho 'yamityuktvā śarajālairapūrayat //
BhāMañj, 7, 782.2 ūce duryodhano drauṇiṃ punarastraṃ prayujyatām //
BhāMañj, 7, 783.1 dviṣprayojyaṃ na divyāstramityuktvā drauṇirākulaḥ /
BhāMañj, 7, 792.1 pṛṣṭaḥ kopākuleneti tamuvāca munīśvaraḥ /
BhāMañj, 8, 26.2 ūce duryodhanaṃ karṇaḥ pāṇḍusenāṃ vyalokayan //
BhāMañj, 8, 32.1 iti vaikartanenokte hṛṣṭo rājā suyodhanaḥ /
BhāMañj, 8, 36.1 uktveti sahasā śalye sānuge hantumudyate /
BhāMañj, 8, 36.2 prasādya taṃ kurupatirvaktuṃ samupacakrame //
BhāMañj, 8, 42.1 uvāca devānsaṃnaddhaḥ sārathiḥ kalpyatāṃ mama /
BhāMañj, 8, 47.1 ukte duryodhaneneti madrarājaḥ smitānanaḥ /
BhāMañj, 8, 71.2 uvāca mūḍha bahuśo hitamuktaṃ na budhyase //
BhāMañj, 8, 71.2 uvāca mūḍha bahuśo hitamuktaṃ na budhyase //
BhāMañj, 8, 77.2 āhūtā vihasanto 'ntarvīrā no kiṃcidūcire //
BhāMañj, 8, 82.2 ūce vaikartano vīraḥ pṛthukopo 'pyavikriyaḥ //
BhāMañj, 8, 87.2 tīrthācāravihīnānāmadhipo 'si kimucyate //
BhāMañj, 8, 91.2 tasminpraṇetā viṣaye naivaṃ me vaktumarhasi //
BhāMañj, 8, 92.1 ityukte madrarājena coditāste turaṅgamāḥ /
BhāMañj, 8, 95.1 uvāca śalyo rādheyaṃ dhanaṃjayaraṇotsukam /
BhāMañj, 8, 98.1 iti madrādhipenokte kva yāsyati dhanaṃjayaḥ /
BhāMañj, 8, 102.2 ityuktvā dharmatanayaḥ śaraiḥ karṇamapūrayat //
BhāMañj, 8, 125.1 ityuktvā keśavastūrṇaṃ rathena ghananādinā /
BhāMañj, 8, 137.1 uvāca sāyakākīrṇaḥ kopatapto yudhiṣṭhiraḥ /
BhāMañj, 8, 158.1 ityuktavati dāśārhe tathetyuktvā dhanaṃjayaḥ /
BhāMañj, 8, 158.1 ityuktavati dāśārhe tathetyuktvā dhanaṃjayaḥ /
BhāMañj, 8, 158.2 bhīruḥ pramādī krūrastvamityuvāca yudhiṣṭhiram //
BhāMañj, 8, 159.2 dhuryo 'haṃ kārmukabhṛtāmityātmānamuvāca ca //
BhāMañj, 8, 178.2 kṛṣṇo yatra jayastatretyūcaturniścitaṃ purā //
BhāMañj, 8, 193.1 iti tejovadhāyoktaḥ śalyena tapanātmajaḥ /
BhāMañj, 8, 193.2 uvāca dvirna saṃdhatte karṇa ityamalāśayaḥ //
BhāMañj, 8, 204.2 uvāca karṇaḥ kaunteyaṃ muhūrtaṃ kṣamatāṃ bhavān //
BhāMañj, 8, 207.2 gaṇyatāṃ tacca yatkṛṣṇāṃ sabhāyāmuktavānasi //
BhāMañj, 8, 209.1 ukte janārdaneneti manyunā prajvalanniva /
BhāMañj, 8, 213.2 tadanena ripuṃ hanyāmityuktvāsṛjadarjunaḥ //
BhāMañj, 8, 216.2 hato duryodhanaḥ karṇo jīvatītyūcire nṛpāḥ //
BhāMañj, 9, 65.2 ūce saṃjayarājānaṃ brūyāstvaṃ janakaṃ mama //
BhāMañj, 9, 67.1 māmityuktvā sa saṃstambhya salilaṃ daityamāyayā /
BhāMañj, 10, 2.2 hradaṃ praviṣṭaṃ rājānamūcurmānadhanaṃ śaraiḥ //
BhāMañj, 10, 4.2 ūce prātaḥ samāśvāsya mama kṣatrocitā gatiḥ //
BhāMañj, 10, 8.2 tataḥ sa salilāntaḥsthamuvāca kṣmābhṛtāṃ varaḥ //
BhāMañj, 10, 76.1 so 'bravīdbalavānbhīmo bhīmavīryaḥ kimucyate /
BhāMañj, 10, 81.1 ukte janārdaneneti bhīmaścikṣepa bhīṣaṇām /
BhāMañj, 10, 90.2 ūce rājaṃstavaivāyamanayātsuhṛdāṃ kṣayaḥ //
BhāMañj, 10, 93.1 ityuktvā krodhaśikhinā taṃ bhīmaṃ dagdhumudyatam /
BhāMañj, 10, 104.2 yuvābhyāmeva coktaṃ prāgyato dharmastato jayaḥ //
BhāMañj, 10, 106.2 māmūce paśya sūdena māyayāhaṃ nipātitaḥ //
BhāMañj, 11, 9.2 uvāca niḥśvasandīrghaṃ dahyamāna iva krudhā //
BhāMañj, 11, 19.2 tatkiṃ na viditaṃ loke śeṣaṃ vaktuṃ na pāryate //
BhāMañj, 11, 21.1 drauṇirdāruṇasaṃkalpamityuktvā kṛtaniścayaḥ /
BhāMañj, 11, 34.2 tamuvāca svamevāṃśamuttiṣṭhāṅgirasāṃ vara //
BhāMañj, 11, 37.1 ityuktvā bhairave dīptaṃ khaḍgaṃ dattvā tirohite /
BhāMañj, 11, 41.2 uttiṣṭha re gurughneti drauṇiruktvā padāspṛśat //
BhāMañj, 11, 47.1 ityuktvā caraṇāghātairjarjaraṃ tamapothayat /
BhāMañj, 11, 70.1 ityuktvā draupadī duḥkhādvīkṣamāṇā vṛkodaram /
BhāMañj, 11, 70.2 novāca kiṃcitsaṃtāpānmaraṇe kṛtaniścayā //
BhāMañj, 11, 73.2 gacchāmaḥ pṛṣṭhatastasmādityūce pāṇḍavānhariḥ //
BhāMañj, 11, 81.1 ityukte muninā kṣipraṃ saṃjahārāstramarjunaḥ /
BhāMañj, 11, 86.2 uvāca droṇatanayaṃ vyāso devarṣiṇā saha //
BhāMañj, 11, 91.1 ityuktvāstropahārāya cūḍāratnaṃ vitīrya saḥ /
BhāMañj, 11, 95.1 taṃ śītasalilāpūrairāśvāsyovāca saṃjayaḥ /
BhāMañj, 11, 101.2 helāvalatkalabhacañcalakarṇatālalolāṃ bhavasthitikathāmasakṛttamūcuḥ //
BhāMañj, 12, 4.2 vidureṇa sahovāca kṛṣṇena ca kṛpākulaḥ //
BhāMañj, 12, 13.2 eṣaivoktavatī pūrvaṃ jaye dharmo nibandhanam //
BhāMañj, 12, 28.2 sajīva iva vaktuṃ tvaṃ nātha kiṃcitsamīhate //
BhāMañj, 12, 38.1 ayi nātha tathā tattaduktvā praṇayapeśalam /
BhāMañj, 12, 65.1 iti pralāpinī vakti vihvalā kamaleśvaram /
BhāMañj, 12, 76.2 ityuktvā tārakaruṇaṃ ruroda subalātmajā //
BhāMañj, 12, 77.1 tāmuvāca hasankṛṣṇaḥ svecchāsṛṣṭalayodayaḥ /
BhāMañj, 12, 77.2 vidhinaitatpurādiṣṭaṃ punaruktaṃ tvayoditam //
BhāMañj, 12, 79.1 ityuktavati dāśārhe dhṛtarāṣṭro yudhiṣṭhiram /
BhāMañj, 12, 84.1 ityuktvā dharmatanayo hatānāṃ jagatībhujām /
BhāMañj, 13, 6.1 ityukte divyamuninā niḥśvasyovāca dharmajaḥ /
BhāMañj, 13, 6.1 ityukte divyamuninā niḥśvasyovāca dharmajaḥ /
BhāMañj, 13, 15.1 jñātavyaṃ brāhmaṇenaitadityuktastena duḥkhitaḥ /
BhāMañj, 13, 27.1 ityuktvā rākṣase yāte karṇaṃ papraccha bhārgavaḥ /
BhāMañj, 13, 38.2 uvāca kuntī dhairyeṇa vidhūya tanayavyathām //
BhāMañj, 13, 47.2 ityuktavati saṃtapte dharmaputre dhanaṃjayaḥ //
BhāMañj, 13, 48.1 uvāca kopatāmrākṣaḥ kṣaṇamālokayankṣitim /
BhāMañj, 13, 56.2 iti śakrasutenokto dharmasūnurabhāṣata //
BhāMañj, 13, 63.1 tyajatastava sāvajñaṃ mohādanyatkimucyate /
BhāMañj, 13, 69.2 ityukte bhīmasenena punarūce dhanaṃjayaḥ //
BhāMañj, 13, 69.2 ityukte bhīmasenena punarūce dhanaṃjayaḥ //
BhāMañj, 13, 79.1 arjuneneti kathite mādrīputrāvathocatuḥ /
BhāMañj, 13, 85.2 ityukte kṛṣṇayā jiṣṇuḥ punarnṛpamabhāṣata //
BhāMañj, 13, 90.1 uvāca patnī praṇayānmadhuraṃ dharmavādinī /
BhāMañj, 13, 93.2 ityukto maithilaḥ patnyā jīvanmuktadaśāṃ śritaḥ //
BhāMañj, 13, 101.1 ityukto likhitastena sudyumnaṃ vasudhādhipam /
BhāMañj, 13, 103.1 ityucyamāno rājñāpi daṇḍameva punaḥ punaḥ /
BhāMañj, 13, 109.1 uktaṃ senajitā rājñā purā rājanvivekinā /
BhāMañj, 13, 131.2 kṛpayāśvāsayannūce putraśokākulaṃ purā //
BhāMañj, 13, 151.1 ityuktvā nārado rājñaḥ kanakaṣṭhīvinaṃ sutam /
BhāMañj, 13, 152.2 pṛṣṭo dharmasuteneti punarūce caturbhujaḥ //
BhāMañj, 13, 154.1 vaktavyaṃ hṛdgataṃ sarvaṃ mithastāviti saṃvidam /
BhāMañj, 13, 164.2 ityuktvā virate kṛṣṇe tamapṛcchadyudhiṣṭhiraḥ //
BhāMañj, 13, 174.2 uvāca lokasthitaye parāśarasuto muniḥ //
BhāMañj, 13, 179.2 uvāca sarvapāpānāṃ praśāntiṃ śāntaviplavaḥ //
BhāMañj, 13, 188.1 iti dvaipāyanenoktaḥ kṛṣṇena ca vibodhitaḥ /
BhāMañj, 13, 192.1 so 'bravīddharmajaṃ rājanvacmi tvāṃ brāhmaṇājñayā /
BhāMañj, 13, 194.2 uktveti taṃ dvijāścakrur huṃkāreṇaiva bhasmasāt //
BhāMañj, 13, 195.2 uvāca vihasañśauriramṛtaṃ vikiranniva //
BhāMañj, 13, 197.2 ityuktavati govinde sabhāyāmutsavo 'bhavat //
BhāMañj, 13, 213.1 ityuktaḥ kamalākāntaḥ kimapi dhyānamāsthitaḥ /
BhāMañj, 13, 219.2 uvāca bhagavanbhīṣmastvatsaṃdarśanamarhati //
BhāMañj, 13, 221.1 ityukto dharmarājena sahitaḥ phalguṇena ca /
BhāMañj, 13, 238.1 ityuktvā nirbharānandaḥ praṇamya manasā harim /
BhāMañj, 13, 249.1 kṣīrodaśāyī bhagavānityuktvā garuḍadhvajaḥ /
BhāMañj, 13, 251.1 śvo vaktāsmyakhilāndharmānityukte 'tha janārdanaḥ /
BhāMañj, 13, 251.1 śvo vaktāsmyakhilāndharmānityukte 'tha janārdanaḥ /
BhāMañj, 13, 254.2 uvāca kathyatāṃ vidvan svadharmān dharmasūnave //
BhāMañj, 13, 255.1 bhavatprasādātsvartho 'haṃ vakṣyāmi tava śāsanāt /
BhāMañj, 13, 256.2 ukte pitāmaheneti kṛṣṇavākyādyudhiṣṭhiraḥ //
BhāMañj, 13, 286.2 sa tairukto niṣīdeti niṣādajanako 'bhavat //
BhāMañj, 13, 295.2 uvāca sarvadharmāṇāṃ pratiṣṭhāṃ rājaśāntaye //
BhāMañj, 13, 330.1 viprāḥ pūjyāḥ sadā rājñā yathoktācāravartinaḥ /
BhāMañj, 13, 341.2 śrutvaitannāradenoktaṃ tatheti harirabhyadhāt //
BhāMañj, 13, 349.3 vibhedya pātayāmātyānityuktvā virarāma saḥ //
BhāMañj, 13, 362.1 uvāca kosalādhīśaṃ vāmadevaḥ purā muniḥ /
BhāMañj, 13, 366.1 ityuktaṃ vāmadevena śrutvā sa vasudhādhipaḥ /
BhāMañj, 13, 379.2 uvāca śrīryathā rājñāṃ na karoti taḍidbhramam //
BhāMañj, 13, 395.1 ityukte muninā rājā kutsitācārakūṇitaḥ /
BhāMañj, 13, 411.2 ūcurgomāyavaḥ sarve nindantastadviceṣṭitam //
BhāMañj, 13, 416.2 nocuḥ kiṃcid amarṣena kiṃtvatapyanta kevalam //
BhāMañj, 13, 417.2 uvāca mama sācivyaṃ śuddhātmā bhajatāṃ bhavān //
BhāMañj, 13, 422.1 evamuktvā śamamayaṃ niṣkāmaḥ pūjyagauravāt /
BhāMañj, 13, 424.3 ūcuścauryeṇa tannītaṃ śucinā tava mantriṇā //
BhāMañj, 13, 431.2 satyapratijñairdoṣe 'pi na sa vācyo 'nyathā punaḥ //
BhāMañj, 13, 432.2 ityuktvā vyāghramāmantrya gomāyustapase yayau //
BhāMañj, 13, 439.1 etadgāṅgaṃ vacaḥ śrutvā tathetyūce saritpatiḥ /
BhāMañj, 13, 446.1 pāhi pāhīti tenoktaḥ sa muniḥ karuṇānidhiḥ /
BhāMañj, 13, 446.2 etattulyo bhavetyuktvā taṃ cakre dvīpivigraham //
BhāMañj, 13, 462.1 ityuktam aṅgarājena māṃdhātā pṛthivīpatiḥ /
BhāMañj, 13, 476.1 ityukto dānavendreṇa tuṣṭaḥ provāca vṛtrahā /
BhāMañj, 13, 480.1 uktveti śakraṃ yāte 'smin aparo niragāttataḥ /
BhāMañj, 13, 481.1 viniḥsṛtastṛtīyo 'pi satyam asmītyuvāca tām /
BhāMañj, 13, 486.1 ityuktvā śakrasadanaṃ yayau lakṣmīrvihāya tam /
BhāMañj, 13, 487.1 ityukto 'pyāmbikeyena na śaśāma suyodhanaḥ /
BhāMañj, 13, 488.1 etatpitāmahenoktaṃ śrutvā sarvaṃ nṛpocitam /
BhāMañj, 13, 488.2 smṛtvā duryodhanakathāṃ niḥśvasyovāca dharmajaḥ //
BhāMañj, 13, 508.1 ityuktvā tanayaṃ rājñe sa munirdivyalocanaḥ /
BhāMañj, 13, 524.2 dīrghadarśī parānūce gacchāmo mānasāntaram //
BhāMañj, 13, 540.2 taṃ tūrṇaṃ tūrṇamityūce mārjāraścirakāriṇam //
BhāMañj, 13, 550.1 yadbhavānmadhuraṃ vakti tanmahyaṃ nādya rocate /
BhāMañj, 13, 562.1 tacchrutvovāca vihagī nedānīmasti saṃgatam /
BhāMañj, 13, 602.2 viśvāmitro niśamyaitattamūce durbalasvaraḥ //
BhāMañj, 13, 605.2 ityukto muninā vṛddhaḥ samutthāya jagāda saḥ //
BhāMañj, 13, 608.1 vaktāsi sarvadharmāṇāṃ mohānmā nirayaṃ gamaḥ /
BhāMañj, 13, 611.1 ityuktvā tāṃ samādāya yayau tūrṇaṃ śvajāghanīm /
BhāMañj, 13, 618.1 sā tamūce sukṛtino na prayānti viṣaṇṇatām /
BhāMañj, 13, 635.2 uvāca jambuko 'bhyetya dhigyuṣmānnirghṛṇāśayān //
BhāMañj, 13, 645.1 ityuktvā virate gṛdhre gomāyuḥ punarabravīt /
BhāMañj, 13, 648.1 bhāṣite jambukeneti gṛdhraḥ punaruvāca tān /
BhāMañj, 13, 651.2 uvācābhyetya gomāyuḥ punaḥ svārthaikapaṇḍitaḥ //
BhāMañj, 13, 654.1 ityūcatustau bhakṣyārthaṃ kṣutkṣāmau gṛdhrajambukau /
BhāMañj, 13, 662.1 śrutvaitadūce darpāndhaḥ śalmaliḥ skandabandhuraḥ /
BhāMañj, 13, 667.2 ityuktvā vigatakrodho vāyuḥ prāyādyathāgatam //
BhāMañj, 13, 708.2 pṛṣṭo yudhiṣṭhireṇeti punarūce pitāmahaḥ //
BhāMañj, 13, 709.2 uvācādhyayanaṃ kṛtvā brahmacārī tato gṛhī //
BhāMañj, 13, 711.1 tacchrutvovāca tanayaḥ sarvametadaninditam /
BhāMañj, 13, 735.1 ityuktvā jātanirvedagāḍhavairāgyavāsanaḥ /
BhāMañj, 13, 746.2 nityānandaṃ purā vipramūce svacchandacāriṇām //
BhāMañj, 13, 762.2 śakraḥ śṛgālarūpeṇa kṛpayā vaktumāyayau //
BhāMañj, 13, 775.1 śrutvaitadūce kaunteyaḥ kena sṛṣṭamidaṃ jagat /
BhāMañj, 13, 783.2 ūce śāntanavastattvaṃ dhyātvā hṛdi sanātanam //
BhāMañj, 13, 801.1 ityukte tena bhagavānyamo mṛtyuśca tāṃ bhuvam /
BhāMañj, 13, 801.2 kālaścābhyetya jagadurvipraṃ dharmo yaduktavān //
BhāMañj, 13, 806.2 ityukto bhūbhujā vipro gṛhāṇeti tamabhyadhāt //
BhāMañj, 13, 810.2 dattaṃ mayā punargrāhyaṃ netyuvāca tathā paraḥ //
BhāMañj, 13, 811.2 uvāca dīyamānaṃ yo na gṛhṇāsi jito 'tha saḥ //
BhāMañj, 13, 813.2 saha bhoktavyamityuktvā jagrāha nṛpatiḥ phalam //
BhāMañj, 13, 819.1 prajāpatirmanuḥ pūrvametadūce bṛhaspatim /
BhāMañj, 13, 827.2 uvāca jñānanayanaiḥ kathitaṃ nāradādibhiḥ //
BhāMañj, 13, 842.1 sa rājānamuvācedamācāryaśatasaṃnidhau /
BhāMañj, 13, 872.1 dṛṣṭvā tamūce trailokyanātho bhūtvaikaśāsanaḥ /
BhāMañj, 13, 893.1 etaduktvā caturbhiḥ śrīrbhūmyambhovahnivāyuṣu /
BhāMañj, 13, 905.2 sa tamūce kālavaśaṃ tvaṃ yathāttha tathaiva tat //
BhāMañj, 13, 922.1 rājñā brahmapadaṃ pṛṣṭaḥ punarūce pitāmahaḥ /
BhāMañj, 13, 924.2 uvāca śāntamanasaḥ satyaṃ jātamidaṃ mama //
BhāMañj, 13, 936.2 brāhmaṃ karmeti kathitaṃ jñānināṃ vṛttirucyate //
BhāMañj, 13, 945.1 uvāca tāṃ tato brahmā tvaṃ śanaiḥ saṃhara prajāḥ /
BhāMañj, 13, 948.1 ityuktvā vipulaṃ cakre duṣkaraṃ vividhaṃ tapaḥ /
BhāMañj, 13, 954.2 babhūva dharmasaṃmattastamūcuratha rākṣasāḥ //
BhāMañj, 13, 966.2 uvāca cirakārīti babhūvāṅgiraso muniḥ //
BhāMañj, 13, 1005.1 ityuktvā dānavapatiryadṛcchopagatānmuneḥ /
BhāMañj, 13, 1027.2 sarvavedamayoṅkāravācyāya vṛṣaketave //
BhāMañj, 13, 1042.1 ko hi janmasahasroktāṃ vāsanābhyāsajāṃ nijām /
BhāMañj, 13, 1055.2 purā videhādhipatiṃ yaduvāca parāśaraḥ //
BhāMañj, 13, 1070.2 pṛṣṭo babhāṣe sulabhā yadūce janakaṃ purā //
BhāMañj, 13, 1084.2 kāraṇaṃ brūhi subhage na mithyā vaktumarhasi //
BhāMañj, 13, 1099.2 vṛthā tadadhunā jātaṃ yattvayoktaṃ nareśvara //
BhāMañj, 13, 1100.2 viṣayeṣviti tadrājansvayamuktaṃ na paśyasi //
BhāMañj, 13, 1106.2 yaduvāca śukaṃ putraṃ parāśarasuto muniḥ //
BhāMañj, 13, 1150.2 karma caiṣāṃ bahuvidhaṃ nāmnā sadṛśamucyate //
BhāMañj, 13, 1155.2 etaduktvā nabhogaṅgāṃ kṛṣṇadvaipāyane gate //
BhāMañj, 13, 1171.2 prīṇāmi nirbharaṃ cetastamityūce pitā tataḥ //
BhāMañj, 13, 1178.1 ityuktvā sa samullaṅghya kṣipramaṣṭavidhaṃ tamaḥ /
BhāMañj, 13, 1223.1 śrutvā yudhiṣṭhireṇaitadvaktuṃ śantanunandanaḥ /
BhāMañj, 13, 1223.2 tamūce mā kṛthāḥ putra mithyaivānuśayavyathām //
BhāMañj, 13, 1231.1 ityukto 'pyasakṛdvyādhastayā sarpavadhe matim /
BhāMañj, 13, 1238.1 ityukte mṛtyunā kālaḥ svayametya tamabhyadhāt /
BhāMañj, 13, 1255.2 ityūce sa sadā jāyāṃ dharmasabrahmacāriṇīm //
BhāMañj, 13, 1259.2 tvāṃ vinā nārthaye kiṃcidityuvācāsakṛddvijaḥ //
BhāMañj, 13, 1260.2 tathetyuktvākarotsarvaṃ brāhmaṇasya samīhitam //
BhāMañj, 13, 1264.2 kimatra manyase yuktamityuktvā virarāma saḥ //
BhāMañj, 13, 1265.2 labdho 'vakāśa ityuktvā babhūvānandanirbharaḥ //
BhāMañj, 13, 1266.1 tataḥ sudarśano vipramuvācāvikṛtāśayaḥ /
BhāMañj, 13, 1267.1 ityukte vahniputreṇa gaganātsādhu sādhviti /
BhāMañj, 13, 1268.2 uvāca mahasāṃ rāśiḥ prītyābhyetya sudarśanam //
BhāMañj, 13, 1271.1 ityuktvāntardadhe dharmo mṛtyuśca vimukho yayau /
BhāMañj, 13, 1278.1 tacca jñātvā munirjāyāmuvāca jñānalocanaḥ /
BhāMañj, 13, 1280.1 evamastviti tenokte lebhe satyavatī sutam /
BhāMañj, 13, 1282.2 uvāca kānane pūrvaṃ ghanacchāyo 'bhavaddrumaḥ //
BhāMañj, 13, 1287.1 athovāca śukaḥ śakraṃ nedaṃ sadṛśamucyate /
BhāMañj, 13, 1287.1 athovāca śukaḥ śakraṃ nedaṃ sadṛśamucyate /
BhāMañj, 13, 1296.1 tatroce vānaraḥ premṇā śṛgālaṃ svinnamānasaḥ /
BhāMañj, 13, 1325.1 pūrvaputrānathābhyetya puṃstvajātānuvāca saḥ /
BhāMañj, 13, 1330.2 pralīnamanyuḥ kāruṇyāduvāca vihasanmuhuḥ //
BhāMañj, 13, 1333.1 ityukte devarājena bhṛṅgāśvastamayācata /
BhāMañj, 13, 1337.1 ityuktaḥ pārthivo 'vādītstrītvaṃ naiva tyajāmyaham /
BhāMañj, 13, 1340.1 yathārthamiti tenoktaṃ niśamya vibudhādhipaḥ /
BhāMañj, 13, 1342.2 māhātmyaṃ devadevasya vaktumarhati keśavaḥ //
BhāMañj, 13, 1344.1 iti devavratenokte murārirdharmajanmanā /
BhāMañj, 13, 1346.1 ityukto 'haṃ dayitayā tayā bālamṛgīdṛśā /
BhāMañj, 13, 1351.1 sa māmuvāca praṇataṃ prītyā jñānavilocanaḥ /
BhāMañj, 13, 1359.1 ityukto bahuśaḥ śakro mayā bhargānurāgiṇā /
BhāMañj, 13, 1363.1 uktvaivamupamanyurmāṃ dīkṣitaṃ śivaśāsane /
BhāMañj, 13, 1380.2 ityuktaḥ sa vadanyena pratasthe tāṃ diśaṃ śanaiḥ //
BhāMañj, 13, 1387.2 prāpto 'hamatithirdūrādityūce saṃśrayāśayā //
BhāMañj, 13, 1392.1 ityukte muninā sarvāḥ prayayustāḥ sulocanāḥ /
BhāMañj, 13, 1397.2 uvāca bhogasaṃkalpabhaṅgaṃ mā me kṛthāḥ prabho //
BhāMañj, 13, 1405.2 ityuktvā nirvikāraṃ taṃ sā dṛṣṭvā punarabravīt //
BhāMañj, 13, 1420.2 uvāca puṇyaṃ tīrthānāṃ tapoyogena sasmitam //
BhāMañj, 13, 1424.1 gaṅgā tu sarvatīrthānāṃ pravaraṃ tīrthamucyate /
BhāMañj, 13, 1432.1 gardabhī vyathitaṃ dṛṣṭvā putraṃ duḥkhāduvāca tam /
BhāMañj, 13, 1445.2 ityuvāca bhṛgurbhītastato 'satyādakampata //
BhāMañj, 13, 1453.1 strī satī strīsvabhāvaṃ ca mādṛśī vaktumarhati /
BhāMañj, 13, 1453.2 śāsanāttava bhītāhaṃ kiṃtu vakṣyāmi tattvataḥ //
BhāMañj, 13, 1475.1 vaktuṃ vipulasaṃruddhā na śaśāka sulocanā /
BhāMañj, 13, 1482.1 gurustamūce mithunamahorātraṃ taducyate /
BhāMañj, 13, 1482.1 gurustamūce mithunamahorātraṃ taducyate /
BhāMañj, 13, 1487.1 aśāstroktaiḥ pariṇayairjāyate varṇasaṃkaraḥ /
BhāMañj, 13, 1496.1 ityukte muninā dāśāstūrṇaṃ gatvā mahībhuje /
BhāMañj, 13, 1500.2 nṛpaṃ dāśeṣu kāruṇyādityuvācāsakṛnmuniḥ //
BhāMañj, 13, 1518.1 ityuktvā dampatī dhṛtvā tau rathe vicacāra saḥ /
BhāMañj, 13, 1525.1 ityuktvāntarhite tasmiṃstasya kālena bhūpateḥ /
BhāMañj, 13, 1557.1 ityukte nāsiketena munirmuniśatairvṛtaḥ /
BhāMañj, 13, 1559.2 ityuvāca purā pṛṣṭaḥ śakreṇa kamalāsanaḥ //
BhāMañj, 13, 1587.2 vyagrānmunīnviṣaṇṇātmā tānuvāca kṛtāñjaliḥ //
BhāMañj, 13, 1589.1 ityukte bhūmipālena pratyūcurmunipuṃgavāḥ /
BhāMañj, 13, 1591.1 etaduktvā parityajya sthālīṃ te kānanaṃ yayuḥ /
BhāMañj, 13, 1596.2 ūcurmunivarā nāyaṃ kriyāvyagro yathā vayam //
BhāMañj, 13, 1599.1 ityuktvā tena saṃjātasauhārdā munayo vane /
BhāMañj, 13, 1610.1 ityukte munibhiḥ paścāttānuvāca śunaḥsakhaḥ /
BhāMañj, 13, 1610.1 ityukte munibhiḥ paścāttānuvāca śunaḥsakhaḥ /
BhāMañj, 13, 1611.2 śrutvaitadūcurmunayastvayā bhāṣitamīpsitam //
BhāMañj, 13, 1614.1 ityuktvā nijamāsthāya rūpaṃ saptarṣibhiḥ saha /
BhāMañj, 13, 1619.2 uvāceha paraṃ puṇyaṃ paratra trāṇamiṣyate //
BhāMañj, 13, 1632.2 ūce śāntanavo rājanbrahmasvaṃ viṣamaṃ viṣam //
BhāMañj, 13, 1638.1 ityuktvā kṣatriyagirā brāhmaṇārthe raṇānale /
BhāMañj, 13, 1639.2 uvāca karmavaicitryātte te lokāḥ śarīriṇām //
BhāMañj, 13, 1653.1 ityuktvā kuñjaraṃ tasmai dattvā divyāṃ tathā gatim /
BhāMañj, 13, 1682.1 ityuktvā bhagavānsākṣātpūjyamāno maharṣibhiḥ /
BhāMañj, 13, 1690.2 tadgatiṃ kathayetyukto rājñā bhīṣmo 'vadatpunaḥ //
BhāMañj, 13, 1708.2 ityuktvā munimāmantrya jagāma munipuṃgavaḥ //
BhāMañj, 13, 1709.2 uvāca satataṃ strīṇāṃ sadācāraḥ satīvratam //
BhāMañj, 13, 1716.1 ityuktvā śāṇḍilī prāyāttato niṣadhamunnatam /
BhāMañj, 13, 1720.1 viprastamūce nūnaṃ te dūrībhūtaḥ suhṛjjanaḥ /
BhāMañj, 13, 1725.1 śrutvaitadāśayagrāhī brāhmaṇoktaṃ niśācaraḥ /
BhāMañj, 13, 1733.2 devyā kathānte bhagavānūce dharmārthanirṇayam //
BhāMañj, 13, 1741.2 ūce munisabhāmadhye śanakairdharmanandanaḥ //
BhāMañj, 13, 1743.1 ityukte dharmaputreṇa babhāṣe jāhnavīsutaḥ /
BhāMañj, 13, 1750.1 ityuktvā vaidikairdivyairgauṇamukhyaiśca nāmabhiḥ /
BhāMañj, 13, 1766.1 sa māmūce tavocchiṣṭaliptaṃ vajramayaṃ vapuḥ /
BhāMañj, 13, 1776.1 ityuktvā satyadugdhābdhiḥ kiṃcidāvṛttakaṃdharaḥ /
BhāMañj, 13, 1776.2 uvāca vidurasyāgre dhṛtarāṣṭraṃ pitāmahaḥ //
BhāMañj, 13, 1779.1 etaduktvā hṛṣīkeśaṃ stutvā mūrdhnā praṇamya ca /
BhāMañj, 13, 1795.2 śanairāśvāsayannūce meghagambhīraniḥsvanaḥ //
BhāMañj, 14, 7.1 ityukte dhṛtarāṣṭreṇa kṛṣṇaḥ kṣmāpālamabhyadhāt /
BhāMañj, 14, 12.1 uvāca karuṇāsindhurvyāso nirvāpayanniva /
BhāMañj, 14, 18.2 ityarthito maghavatā tathetyūce bṛhaspatiḥ //
BhāMañj, 14, 23.1 uvāca tyaja saṃtāpaṃ mā rājanvimanā bhava /
BhāMañj, 14, 26.2 ityuktvā prārthayethāstaṃ yājakaṃ yajvanāṃ varaḥ //
BhāMañj, 14, 27.2 taduktaṃ vidadhe sarvaṃ gatvā vārāṇasīṃ svayam //
BhāMañj, 14, 33.2 uvāca vahnimāhūya maruttaṃ vraja pārthivam //
BhāMañj, 14, 34.1 gatvā madvacasā vācyaḥ sa ca rājā tvayā kratau /
BhāMañj, 14, 35.1 ityuktaḥ surarājena gatvā vahnirnarādhipam /
BhāMañj, 14, 37.1 sa tatra brahmacārī māmūce saṃvartakaḥ krudhā /
BhāMañj, 14, 41.2 ukte hutāśaneneti na śaktaḥ kiṃcidabravīt //
BhāMañj, 14, 42.2 ūce guruṃ bhajasveti na ca rājā tamagrahīt //
BhāMañj, 14, 49.2 prayataḥ prāpnuhītyuktvā virarāma munīśvaraḥ //
BhāMañj, 14, 53.2 yuddhārambhe tvayoktaṃ yatsarvaṃ tanmama vismṛtam //
BhāMañj, 14, 54.1 visṛṣṭaṃ paramārthajña jñānaṃ tatpunarucyatām /
BhāMañj, 14, 54.2 ityuktaḥ pāṇḍuputreṇa viṣaṇṇaḥ keśavo 'bravīt //
BhāMañj, 14, 55.2 na śakyate punarvaktuṃ tathāpi śrūyatāmidam //
BhāMañj, 14, 68.1 ityuktvā brāhmaṇaṃ siddhaḥ sahasāntaradhīyata /
BhāMañj, 14, 69.1 uvāca brāhmaṇī kācidbhartāraṃ vijane purā /
BhāMañj, 14, 70.1 iti pṛṣṭastayā viprastāmuvāca smitānanaḥ /
BhāMañj, 14, 79.1 ityuktaḥ kaiṭabhārātiḥ punarūce dhanaṃjayam /
BhāMañj, 14, 79.1 ityuktaḥ kaiṭabhārātiḥ punarūce dhanaṃjayam /
BhāMañj, 14, 87.2 ityuktvā jñānasarvasvaṃ virarāma janārdanaḥ //
BhāMañj, 14, 93.2 ūce kaccittvayā sāmnā rakṣitaṃ bhārataṃ kulam //
BhāMañj, 14, 96.1 hitamukto 'pi bahuśaḥ kauravo vidurādibhiḥ /
BhāMañj, 14, 98.2 tamūce vakramanasā te tvayaiva nipātitāḥ //
BhāMañj, 14, 103.2 ityukte puṣkarākṣeṇa śāntakopo 'bravīnmuniḥ //
BhāMañj, 14, 107.2 ityuktvā taṃ samāmantrya prāyādgaruḍaketanaḥ //
BhāMañj, 14, 128.2 bāṣpasaṃdigdhayā vācā rukmiṇīpatimūcatuḥ //
BhāMañj, 14, 147.2 rakṣyaḥ sarvātmanetyuktvā ruroda dhṛtarāṣṭrajā //
BhāMañj, 14, 151.2 dhiktvām akṣatriyaṃ bhīrumityūce taṃ dhanaṃjayaḥ //
BhāMañj, 14, 154.1 ityuktaḥ sa tayā dhanvī rathaṃ hemaharidhvajam /
BhāMañj, 14, 165.1 ityuktvā gāḍhamāliṅgya sā patiṃ bāṣpagadgadā /
BhāMañj, 14, 171.2 ūcustvacchāpanirvāṇaṃ ratnametanmahāprabham //
BhāMañj, 14, 193.2 uvāca saktuprasthasya māhātmyaṃ śrūyatāṃ dvijāḥ //
BhāMañj, 14, 200.1 ityuktvāntarhite tasminvimānaistaraṇiprabhaiḥ /
BhāMañj, 14, 205.2 ityuktvā nakulaḥ prāyāccitrakāntiradarśanam //
BhāMañj, 15, 14.2 uvāca niyamakṣāmo damopaśamamanthanam //
BhāMañj, 15, 19.1 ityuktvā mūrdhnyupāghrāya nirāhāraḥ kṛśo nṛpam /
BhāMañj, 15, 26.1 ityuktvāntarhite vyāse viṣaṇṇena mahībhujā /
BhāMañj, 15, 26.2 kṛcchrādiva tathetyukto jaharṣa kurupuṃgavaḥ //
BhāMañj, 15, 31.2 naitadvācyaṃ punariti provāca śvetavāhanaḥ //
BhāMañj, 15, 43.1 ityukte dhṛtarāṣṭreṇa samabhyāyādyadṛcchayā /
BhāMañj, 15, 46.2 ukto yudhiṣṭhiro 'smīti rājñā saṃbhāṣaṇārthinā //
BhāMañj, 15, 59.2 uvāca rājanyāto 'sau rājarṣiḥ paramāṃ gatim //
BhāMañj, 16, 5.1 musalaṃ brahmadaṇḍākhyamityuktvādarśanaṃ yayuḥ /
BhāMañj, 16, 17.1 sa tamūce tvayā prāyagato bhūriśravā hataḥ /
BhāMañj, 16, 45.2 puruṣānugataṃ sarvamityūce duḥkhito janaḥ //
BhāMañj, 16, 71.1 ityukto muninā pārthaḥ prayayau hastināpuram /
BhāMañj, 17, 15.1 ityukte bhūmipālena sahadevo 'patadbhuvi /
BhāMañj, 17, 15.2 tasminnipatite pṛṣṭo bhīmenoce nṛpaḥ punaḥ //
BhāMañj, 17, 16.2 iti dharmasutenokte papāta nakulaḥ kṣitau //
BhāMañj, 17, 18.1 ityukte vrajatā rājñā nipapāta dhanaṃjayaḥ /
BhāMañj, 17, 20.1 bhīmastato nipatitaḥ patito 'smītyuvāca tam /
BhāMañj, 17, 22.1 rājanmatpuramehīti śakreṇokto jagāda saḥ /
BhāMañj, 17, 24.1 tatastamūce nṛpatirbhaktatyāgaṃ kathaṃ sahe /
BhāMañj, 17, 27.1 ityukte dharmarājena dharmastyaktvā śvavigraham /
BhāMañj, 17, 27.2 tamūce putra tuṣṭo 'smi sadvṛttena tavāmunā //
BhāMañj, 17, 33.1 ityukto 'pyasakṛdyatnādvajriṇā dharmanandanaḥ /
BhāMañj, 18, 3.2 uvāca svasti devebhyaḥ svargāyāstvayamañjaliḥ //
BhāMañj, 18, 20.2 ityukto dharmarājena devadūtaḥ surādhipam //
BhāMañj, 18, 25.2 ityukte devarājena vītaśoko yudhiṣṭhiraḥ //
BhāMañj, 19, 13.1 niṣīdetyatriṇokto 'sau niṣādajanako 'bhavat /
BhāMañj, 19, 20.1 paritrāṇam apaśyantī sā tamūce kṛtāñjaliḥ /
Bījanighaṇṭu
BījaN, 1, 1.1 kilbiṣaṃ ca kṣayaṃ nītvā ruciraṃ caiva cintayet atha vakṣye mantrakośaṃ yad uktaṃ bhūtaḍāmare /
BījaN, 1, 1.1 kilbiṣaṃ ca kṣayaṃ nītvā ruciraṃ caiva cintayet atha vakṣye mantrakośaṃ yad uktaṃ bhūtaḍāmare /
BījaN, 1, 2.1 śrīśiva uvāca /
BījaN, 1, 20.2 kampinībījam ity uktaṃ dviṭhenoktā manoharī klīṃ svāhā //
BījaN, 1, 20.2 kampinībījam ity uktaṃ dviṭhenoktā manoharī klīṃ svāhā //
BījaN, 1, 36.0 visargo nādaḥ sakalāḥ ṣaḍdaśoktāḥ svarā matāḥ //
BījaN, 1, 79.2 bījaṃ vaitālikaṃ proktaṃ dviṭhenoktā manoharī pleṃ svāhā //
Devīkālottarāgama
DevīĀgama, 1, 2.1 īśvara uvāca /
DevīĀgama, 1, 13.2 asmitārahitaṃ cetaś caitanyaṃ śaktirucyate //
DevīĀgama, 1, 14.2 sarvālambavinirmuktaṃ niṣkalaṃ jñānamucyate //
DevīĀgama, 1, 18.2 kevalaṃ jñānamityuktaṃ veditavyaṃ na kiṃcana //
DevīĀgama, 1, 44.1 āśrayo dvandvamityuktaṃ dvandvatyāgāt parodayaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 2.1 saivoktā somavallī ca kuṇḍalī cakralakṣaṇā /
DhanvNigh, 1, 5.1 piṇḍāmṛtā bahucchinnā sā coktā kandarohiṇī /
DhanvNigh, 1, 116.1 pāṭaloktā tu kumbhīkā tāmrapuṣpāmbuvāsinī /
DhanvNigh, 1, 158.2 gopakanyā latāsphotā śvetoktā kāṣṭhasārivā //
DhanvNigh, 1, 186.2 karkoṭakī pītapuṣpā mahājālinirucyate //
DhanvNigh, 1, 196.2 carmaraṅgā pītapuṣpā mahājālinirucyate //
DhanvNigh, 1, 198.2 śaṇapuṣpī bṛhatpuṣpī sā coktā śaṇaghaṇṭikā /
DhanvNigh, 2, 3.1 śatapuṣpādalaṃ coktaṃ vṛṣyaṃ rudhiragulmajit /
DhanvNigh, 2, 19.2 pittāsradūṣaṇo hṛdyo yavajaḥ kṣāra ucyate //
DhanvNigh, 2, 24.2 agnidīptikarastīkṣṇaṣṭaṅkaṇakṣāra ucyate //
DhanvNigh, 6, 25.2 mṛdu kaṇṭaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate //
DhanvNigh, 6, 26.2 kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate //
Garuḍapurāṇa
GarPur, 1, 1, 6.1 ṛṣaya ūcuḥ /
GarPur, 1, 1, 11.1 sūta uvāca /
GarPur, 1, 1, 11.2 purāṇaṃ gāruḍaṃ vakṣye sāraṃ viṣṇukathāśrayam /
GarPur, 1, 1, 11.3 garuḍoktaṃ kaśyapāya purā vyāsācchrutaṃ mayā //
GarPur, 1, 1, 19.2 ānvīkṣikīmalarkāya prahlādādibhya ūcivān //
GarPur, 1, 2, 1.1 ṛṣaya ūcuḥ /
GarPur, 1, 2, 2.1 sūta uvāca /
GarPur, 1, 2, 3.2 sūta uvāca /
GarPur, 1, 2, 5.1 vyāsa uvāca /
GarPur, 1, 2, 5.3 saha nāradadakṣādyairbrahmā māmuktavānyathā //
GarPur, 1, 2, 6.1 sūta uvāca /
GarPur, 1, 2, 6.2 dakṣanāradamukhyaistu yuktaṃ tvāṃ kathamuktavān /
GarPur, 1, 2, 7.1 vyāsa uvāca /
GarPur, 1, 2, 8.1 brahmovāca /
GarPur, 1, 2, 8.3 suraiḥ sahābravīdviṣṇustathāhaṃ vyāsa vacmi te //
GarPur, 1, 2, 9.1 vyāsa uvāca /
GarPur, 1, 2, 10.1 brahmovāca /
GarPur, 1, 2, 12.2 rudra uvāca /
GarPur, 1, 2, 30.1 brahmovāca /
GarPur, 1, 2, 30.2 ityukto 'haṃ purā rudraḥ śvetadvīpanivāsinam /
GarPur, 1, 2, 31.1 asmākaṃ madhyato rudra uvāca parameśvaram /
GarPur, 1, 2, 32.1 brahmovāca /
GarPur, 1, 2, 33.1 rudra uvāca /
GarPur, 1, 2, 38.2 hariruvāca /
GarPur, 1, 2, 44.1 jñātā śrotā tathā mantā vaktā vaktavyameva ca /
GarPur, 1, 2, 49.2 tuṣṭa ūce varaṃ brūhi matto vavre varaṃ sa tu //
GarPur, 1, 2, 50.1 garuḍa uvāca /
GarPur, 1, 2, 52.2 viṣṇuruvāca /
GarPur, 1, 2, 52.3 yathā tvayoktaṃ garuḍa tathā sarvaṃ bhaviṣyati //
GarPur, 1, 2, 55.1 yaduktaṃ matsvarūpaṃ ca tava cāvirbhaviṣyati /
GarPur, 1, 2, 58.1 ityukto garuḍo rudra kaśyapāyāha pṛcchate /
GarPur, 1, 2, 59.3 garuḍoktaṃ gāruḍaṃ hi śṛṇu rudra madātmakam //
GarPur, 1, 3, 1.1 sūta uvāca /
GarPur, 1, 3, 1.3 vyāso vyāsādahaṃ vakṣye 'haṃ te śaunaka naimiṣe //
GarPur, 1, 3, 2.2 tīrthaṃ bhuvanakośaṃ ca manvantaramihocyate //
GarPur, 1, 3, 9.2 vakṣye vyāsaṃ namaskṛtya śṛṇu śaunaka tadyathā //
GarPur, 1, 4, 1.1 rudra uvāca /
GarPur, 1, 4, 2.1 hariruvāca /
GarPur, 1, 4, 13.2 devādisargānvakṣye 'haṃ saṃkṣepācchṛṇu śaṅkara //
GarPur, 1, 4, 16.2 tiryaksrotāstu yaḥ proktastiryagyonyaḥ sa ucyate //
GarPur, 1, 5, 1.1 irir uvāca /
GarPur, 1, 5, 34.2 kāmasya ca ratirbhāryā tatputro harṣa ucyate //
GarPur, 1, 6, 1.1 hariruvāca /
GarPur, 1, 6, 16.2 nāradoktā bhuvaścāntaṃ gatā jñātuṃ ca nāgatāḥ //
GarPur, 1, 7, 1.1 rudra uvāca /
GarPur, 1, 7, 2.1 hariruvāca /
GarPur, 1, 7, 2.2 sūryādipūjāṃ vakṣyāmi dharmakāmādikārikām //
GarPur, 1, 8, 1.1 hariruvāca /
GarPur, 1, 9, 1.1 hariruvāca /
GarPur, 1, 10, 1.1 hariruvāca /
GarPur, 1, 10, 5.1 anena pūjayellakṣmīṃ pūrvoktaparivārakaiḥ /
GarPur, 1, 11, 1.1 hariruvāca /
GarPur, 1, 11, 1.2 navavyūhārcanaṃ vakṣye yaduktaṃ kaśyapāya hi /
GarPur, 1, 11, 1.2 navavyūhārcanaṃ vakṣye yaduktaṃ kaśyapāya hi /
GarPur, 1, 11, 5.2 dvādaśākṣarabījena uktabījairanantaram //
GarPur, 1, 11, 33.2 utkuñcayet sarvamuktā aṅgamudreyamucyate //
GarPur, 1, 11, 43.2 vidyudrūpāṇi cāstrāṇi yāni noktāni varṇataḥ //
GarPur, 1, 12, 1.1 hariruvāca /
GarPur, 1, 12, 1.2 pūjānukramasiddhyarthaṃ pūjānukrama ucyate /
GarPur, 1, 13, 1.1 hariruvāca /
GarPur, 1, 13, 12.2 etaduktaṃ śaṅkarāya vaiṣṇavaṃ pañjaraṃ mahat //
GarPur, 1, 14, 1.1 hariruvāca /
GarPur, 1, 15, 1.1 rudra uvāca /
GarPur, 1, 15, 2.1 hariruvāca /
GarPur, 1, 15, 123.2 pūjyo vāk karaṇaṃ caiva vācyaṃ caiva tu vācakaḥ //
GarPur, 1, 15, 136.2 vākstho vaktā ca vaktavyo vacanaṃ vāṅniyāmakaḥ //
GarPur, 1, 16, 1.1 rudra uvāca /
GarPur, 1, 16, 2.1 hariruvāca /
GarPur, 1, 16, 9.2 hariruvāca /
GarPur, 1, 16, 9.3 punaḥ sūryarcanaṃ vakṣye yaduktaṃ bhṛgave purā //
GarPur, 1, 16, 9.3 punaḥ sūryarcanaṃ vakṣye yaduktaṃ bhṛgave purā //
GarPur, 1, 17, 1.1 hariruvāca /
GarPur, 1, 17, 1.2 punaḥ sūryārcanaṃ vakṣye yaduktaṃ dhanadāya hi /
GarPur, 1, 17, 1.2 punaḥ sūryārcanaṃ vakṣye yaduktaṃ dhanadāya hi /
GarPur, 1, 17, 8.2 tvaṣṭā pūṣā tathā cendro dvādaśo viṣṇurucyate //
GarPur, 1, 18, 1.1 sūta uvāca /
GarPur, 1, 18, 1.2 garuḍoktaṃ kaśyapāya vakṣye mṛtyuñjayārcanam /
GarPur, 1, 18, 1.2 garuḍoktaṃ kaśyapāya vakṣye mṛtyuñjayārcanam /
GarPur, 1, 19, 1.1 sūta uvāca /
GarPur, 1, 19, 1.2 prāṇeśvaraṃ gāruḍaṃ ca śivoktaṃ pravadāmyaham /
GarPur, 1, 19, 14.2 bindupañcasvarayutam ādyam uktaṃ dvitīyakam /
GarPur, 1, 20, 1.1 sūta uvāca /
GarPur, 1, 20, 1.2 vakṣye tatparamaṃ guhyaṃ śivoktaṃ mantravṛndakam /
GarPur, 1, 20, 1.2 vakṣye tatparamaṃ guhyaṃ śivoktaṃ mantravṛndakam /
GarPur, 1, 20, 9.1 garuḍoktairmahāmantraiḥ kīlakānaṣṭa mantrayet /
GarPur, 1, 21, 1.1 sūta uvāca /
GarPur, 1, 21, 1.2 pañcavaktrārcanaṃ vakṣye pṛthag yad bhuktimuktidam /
GarPur, 1, 22, 1.1 sūta uvāca /
GarPur, 1, 22, 7.2 agnikāryavidhiṃ vakṣye astreṇollekhanaṃ caret //
GarPur, 1, 22, 12.1 agniśāstraparāyustho hṛdayādigaṇocyate /
GarPur, 1, 22, 13.1 dīkṣāṃ vakṣye pañcatattve sthitāṃ bhūmyādikāṃ pare /
GarPur, 1, 23, 1.1 sūta uvāca /
GarPur, 1, 24, 1.1 sūta uvāca /
GarPur, 1, 24, 1.2 vakṣye gaṇādikāḥ pūjāḥ sarvadā svargadāḥ parāḥ /
GarPur, 1, 25, 1.1 sūta uvāca /
GarPur, 1, 26, 1.1 sūta uvāca /
GarPur, 1, 27, 1.1 sūta uvāca /
GarPur, 1, 28, 1.1 sūta uvāca /
GarPur, 1, 28, 1.2 gopālapūjāṃ vakṣyāmi bhuktimuktipradāyinīm /
GarPur, 1, 28, 9.1 gopījanavallabhāya svāhānto manurucyate /
GarPur, 1, 29, 1.1 hariruvāca /
GarPur, 1, 29, 1.2 trailokyamohinīṃ vakṣye puruṣottamamukhyakām /
GarPur, 1, 30, 1.1 sūta uvāca /
GarPur, 1, 31, 1.1 rudra uvāca /
GarPur, 1, 31, 2.1 hariruvāca /
GarPur, 1, 31, 2.2 arcanaṃ viṣṇudevasya vakṣyāmi vṛṣabhadhvaja /
GarPur, 1, 31, 12.2 tatra pūrvoktarūpaṃ tu bhāvayitvā vṛṣadhvaja //
GarPur, 1, 32, 1.1 maheśvara uvāca /
GarPur, 1, 32, 2.1 hariruvāca /
GarPur, 1, 32, 2.2 pañcatattvārcanaṃ vakṣye tava śaṅkara suvrata /
GarPur, 1, 33, 1.1 rudra uvāca /
GarPur, 1, 33, 2.1 hariruvāca /
GarPur, 1, 33, 5.2 āvāhya maṇḍale devaṃ pūrvoktavidhinā hara //
GarPur, 1, 34, 1.1 rudra uvāca /
GarPur, 1, 34, 2.1 hariruvāca /
GarPur, 1, 35, 1.1 hariruvāca /
GarPur, 1, 36, 1.1 hariruvāca /
GarPur, 1, 36, 2.2 triḥ paṭhed āyatapraṇaḥ prāṇāyāmaḥ sa ucyate //
GarPur, 1, 36, 4.1 sāyamagniśca metyuktā prātaḥ sūryetyapaḥ pibet /
GarPur, 1, 37, 1.1 hariruvāca /
GarPur, 1, 38, 1.1 hariruvāca /
GarPur, 1, 39, 1.1 rudra uvāca /
GarPur, 1, 39, 2.1 vāsudeva uvāca /
GarPur, 1, 39, 2.2 śṛṇu sūryasya rudra tvaṃ punarvakṣyāmi pūjanam /
GarPur, 1, 40, 1.1 śaṅkara uvāca /
GarPur, 1, 40, 2.1 hariruvāca /
GarPur, 1, 41, 1.1 vāsudeva uvāca /
GarPur, 1, 41, 3.4 śukre naṣṭe mahādeva vakṣye 'haṃ dvijapādiha //
GarPur, 1, 42, 1.1 hariruvāca /
GarPur, 1, 42, 1.2 pavitrāropaṇaṃ vakṣye śivasyāśivanāśanam /
GarPur, 1, 43, 1.1 hariruvāca /
GarPur, 1, 43, 1.2 pavitrāropaṇaṃ vakṣye bhuktimuktipradaṃ hareḥ /
GarPur, 1, 43, 3.1 viṣṇūkte hyabravīnnāgo vāsukeranujastadā /
GarPur, 1, 43, 4.2 ityukte tena te devāstannāmnā tadvaraṃ viduḥ //
GarPur, 1, 43, 6.2 pratipatpaurṇamāsyāntā yasya yā tithirucyate //
GarPur, 1, 44, 1.1 hariruvāca /
GarPur, 1, 44, 10.1 āsanaṃ padmakādyuktaṃ prāṇāyāmo marujjayaḥ /
GarPur, 1, 45, 1.1 hariruvāca /
GarPur, 1, 46, 1.1 hariruvāca /
GarPur, 1, 46, 1.2 vāstuṃ saṃkṣepato vakṣye gṛhādau vighnanāśanam /
GarPur, 1, 46, 11.2 īśānakoṇādārabhya durge car vaṃśa ucyate //
GarPur, 1, 46, 35.1 dvārāṇyuttarasaṃjñāni pūrvadvārāṇi vacmyaham /
GarPur, 1, 47, 1.1 sūta uvāca /
GarPur, 1, 47, 1.2 prāsādānāṃ lakṣaṇaṃ ca vakṣye śaunaka tacchṛṇu /
GarPur, 1, 47, 11.2 liṅgamānamatho vakṣye pīṭho liṅgasamo bhavet //
GarPur, 1, 47, 14.2 liṅgamānaṃ smṛtaṃ hyetad dvāramānam athocyate //
GarPur, 1, 47, 21.1 prāsādānāṃ ca vakṣyāmi mānaṃ yoniṃ ca mānataḥ /
GarPur, 1, 48, 1.1 sūta uvāca /
GarPur, 1, 48, 2.2 svaśākhoktavidhānena athavā praṇavena tu //
GarPur, 1, 48, 59.2 svaśāstravihitairmantrair vedoktairvātha vā guruḥ //
GarPur, 1, 48, 71.2 agnestu rakṣaṇārthāya yaduktaṃ karma ntravit //
GarPur, 1, 49, 1.2 brahmovāca /
GarPur, 1, 49, 15.2 samyak ca damasampannaḥ sa yogī bhikṣurucyate //
GarPur, 1, 49, 33.2 āsanaṃ padmakādyuktaṃ prāṇāyāmo marujjayaḥ //
GarPur, 1, 49, 34.2 evaṃ dvidhā tridhāpyuktaṃ puraṇāt pūrakaḥ sa ca //
GarPur, 1, 49, 40.1 nityaṃ śuddhaṃ buddhamuktaṃ satyamānandamadvayam /
GarPur, 1, 50, 1.1 brahmovāca /
GarPur, 1, 50, 11.2 yattu sātapavarṣeṇa snānaṃ taddivyamucyate //
GarPur, 1, 50, 60.1 pitṝndevānmunīn bhaktyā svasūtroktavidhānataḥ //
GarPur, 1, 50, 76.2 puṣkalaṃ hantakāraṃ tu taccaturguṇamucyate //
GarPur, 1, 51, 1.1 brahmovāca /
GarPur, 1, 52, 1.1 brahmovāca /
GarPur, 1, 53, 1.1 sūta uvāca /
GarPur, 1, 53, 14.2 nidhīnāṃ rūpamuktaṃ tu hariṇāpi harādike /
GarPur, 1, 53, 14.3 harirbhuvanakośādi yathovāca tathā vade //
GarPur, 1, 54, 1.1 hariruvāca /
GarPur, 1, 55, 1.1 hariruvāca /
GarPur, 1, 56, 1.1 hariruvāca /
GarPur, 1, 57, 1.1 hariruvāca /
GarPur, 1, 58, 1.1 hariruvāca /
GarPur, 1, 58, 1.2 vakṣye pramāṇasaṃsthāne sūryādīnāṃ śṛṇuṣva me /
GarPur, 1, 58, 7.2 anuṣṭuppaṅktir ityuktāśchandāṃsi harayo raveḥ //
GarPur, 1, 59, 1.1 sūta uvāca /
GarPur, 1, 59, 1.2 jyotiścakraṃ bhuvo mānamuktvā provāca keśavaḥ /
GarPur, 1, 59, 2.1 hariruvāca /
GarPur, 1, 59, 15.2 puṣyā hastā tathā jyeṣṭhā prasthāne śreṣṭhamucyate //
GarPur, 1, 60, 1.1 hariruvāca /
GarPur, 1, 60, 15.1 hakrāya lakṣaṇaṃ vakṣye labhatpūrve mahāphalam /
GarPur, 1, 61, 1.1 hariruvāca /
GarPur, 1, 63, 1.1 hariruvāca /
GarPur, 1, 63, 1.2 narastrīlakṣaṇaṃ vakṣye saṃkṣepācchṛṇu śaṅkara /
GarPur, 1, 63, 10.1 sarpodarā daridrāḥ syū rekhābhiścāyurucyate /
GarPur, 1, 64, 1.1 hariruvāca /
GarPur, 1, 65, 1.1 hariruvāca /
GarPur, 1, 65, 1.2 samudroktaṃ pravakṣyāmi narastrīlakṣaṇaṃ śubham /
GarPur, 1, 65, 121.2 narastrīlakṣaṇaṃ proktaṃ vakṣye tajjñānadāyakam //
GarPur, 1, 66, 1.1 hariruvāca /
GarPur, 1, 66, 15.1 kālaṃ vakṣyāmi saṃsiddhyai rudra pañcasvarodayāt /
GarPur, 1, 67, 1.1 sūta uvāca /
GarPur, 1, 68, 1.1 sūta uvāca /
GarPur, 1, 68, 1.2 parīkṣāṃ vacmi ratnānāṃ balo nāmāsuro 'bhavat /
GarPur, 1, 69, 1.1 sūta uvāca /
GarPur, 1, 70, 1.1 sūta uvāca /
GarPur, 1, 70, 33.1 vajrasya yattaṇḍulasaṃkhyayoktaṃ mūlyaṃ samutpāditagauravasya /
GarPur, 1, 71, 1.1 sūta uvāca /
GarPur, 1, 72, 1.1 sūta uvāca /
GarPur, 1, 72, 18.2 nīlatāṃ tannayetsarvaṃ mahānīlaḥ sa ucyate //
GarPur, 1, 73, 1.1 sūta uvāca /
GarPur, 1, 74, 1.1 sūta uvāca /
GarPur, 1, 74, 3.1 ālohitastu pītaḥ svacchaḥ kāṣāyakaḥ sa ekoktaḥ /
GarPur, 1, 75, 1.1 sūta uvāca /
GarPur, 1, 76, 1.1 sūta uvāca /
GarPur, 1, 77, 1.1 sūta uvāca /
GarPur, 1, 78, 1.1 sūta uvāca /
GarPur, 1, 79, 1.1 sūta uvāca /
GarPur, 1, 80, 1.1 sūta uvāca /
GarPur, 1, 80, 4.2 parīkṣā pulakasyoktā rudhirākṣasya vai maṇeḥ /
GarPur, 1, 81, 1.1 sūta uvāca /
GarPur, 1, 81, 1.2 sarvatīrthāni vakṣyāmi gaṅgā tīrthottamottamā /
GarPur, 1, 81, 30.2 sūta uvāca /
GarPur, 1, 81, 31.2 etānyuktvā ca tīrthāni punas tīrthottamottamam /
GarPur, 1, 82, 1.3 brahmovāca /
GarPur, 1, 82, 3.2 śaraṇaṃ harirūce tān bhavitavyaṃ śivātmabhaiḥ //
GarPur, 1, 82, 4.1 pātyate 'sya mahādehas tathetyūcuḥ surā harim /
GarPur, 1, 82, 19.2 na tacchakyaṃ mayā vaktuṃ varṣakoṭiśatairapi //
GarPur, 1, 83, 1.1 brahmovāca /
GarPur, 1, 83, 4.2 etadgayāśiraḥ proktaṃ phalgutīrthaṃ taducyate //
GarPur, 1, 83, 44.2 brahmāraṇyaṃ mahānadyāḥ paścimo bhāga ucyate //
GarPur, 1, 84, 1.1 brahmovāca /
GarPur, 1, 85, 1.1 brahmovāca /
GarPur, 1, 86, 1.1 brahmovāca /
GarPur, 1, 87, 1.1 hariruvāca /
GarPur, 1, 87, 1.2 caturdaśa manūnvakṣye tatsutāśca sukādikān /
GarPur, 1, 87, 33.1 vakṣye manorbhaviṣyasya sāvarṇyākhyasya vai sutān /
GarPur, 1, 87, 46.1 rudraputrasya te putrānvakṣyāmyekādaśasya tu /
GarPur, 1, 88, 1.1 sūta uvāca /
GarPur, 1, 88, 2.1 mārkaṇḍeya uvāca /
GarPur, 1, 88, 4.1 pitara ūcuḥ /
GarPur, 1, 88, 10.1 ruciruvāca /
GarPur, 1, 88, 14.1 pitara ūcuḥ /
GarPur, 1, 88, 19.1 ruciruvāca /
GarPur, 1, 88, 20.1 pitara ūcuḥ /
GarPur, 1, 88, 25.1 ruciruvāca /
GarPur, 1, 88, 26.1 pitara ūcuḥ /
GarPur, 1, 88, 27.1 ityuktvā pitarastasya paśyato munisattama /
GarPur, 1, 89, 1.1 sūta uvāca /
GarPur, 1, 89, 1.2 pṛṣṭaḥ krauñcukinovāca mārkaṇḍeyaḥ punaśca tam /
GarPur, 1, 89, 6.2 uvācātha prasanno 'smītyucyatāmabhivāñchitam //
GarPur, 1, 89, 6.2 uvācātha prasanno 'smītyucyatāmabhivāñchitam //
GarPur, 1, 89, 8.1 brahmovāca /
GarPur, 1, 89, 9.2 satvaṃ yathoktaṃ pitṛbhiḥ kuru dāraparigraham //
GarPur, 1, 89, 11.1 mārkaṇḍeya uvāca /
GarPur, 1, 89, 13.1 ruciruvāca /
GarPur, 1, 89, 49.1 mārkaṇḍeya uvāca /
GarPur, 1, 89, 51.1 ruciruvāca /
GarPur, 1, 89, 61.1 mārkaṇḍeya uvāca /
GarPur, 1, 89, 64.1 tataḥ prasannāḥ pitarastamūcurmunisattamam /
GarPur, 1, 89, 64.2 varaṃ vṛṇīṣveti sa tānuvācānatakandharaḥ //
GarPur, 1, 89, 65.1 ruciruvāca /
GarPur, 1, 89, 66.1 pitara ūcuḥ /
GarPur, 1, 91, 1.1 sūta uvāca /
GarPur, 1, 92, 1.1 rudra uvāca /
GarPur, 1, 92, 2.1 hariruvāca /
GarPur, 1, 93, 1.1 maheśvara uvāca /
GarPur, 1, 93, 2.1 hariruvāca /
GarPur, 1, 93, 3.1 yājñavalkya uvāca /
GarPur, 1, 94, 1.1 yājñavalkya uvāca /
GarPur, 1, 94, 20.2 ekadeśamupādhyāya ṛtvigyajñakṛducyate //
GarPur, 1, 95, 1.1 yājñavalkya uvāca /
GarPur, 1, 95, 5.1 yaducyate dvijātīnāṃ śūdrāddāropasaṃgrahaḥ /
GarPur, 1, 95, 9.1 ityuktvā caratāṃ dharmaṃ saha yā dīyate 'rthine /
GarPur, 1, 96, 1.1 yājñavalkya uvāca /
GarPur, 1, 96, 1.2 vakṣye saṃkarajātyādigṛhasthādividhiṃ param /
GarPur, 1, 96, 57.1 śrutismṛtyuktamācāraṃ kuryānmarmaṇi na spṛśet /
GarPur, 1, 97, 1.1 yājñavalkya uvāca /
GarPur, 1, 98, 1.1 yājñavalkya uvāca /
GarPur, 1, 98, 1.2 atha dānavidhiṃ vakṣye tanme śṛṇuta suvratāḥ /
GarPur, 1, 99, 1.1 yājñavalkya uvāca /
GarPur, 1, 99, 1.2 atha śrāddhavidhiṃ vakṣye sarvapāpapraṇāśanam /
GarPur, 1, 99, 17.1 kuruṣveti tathokto 'sau hutvāgnau pitṛyajñavat /
GarPur, 1, 99, 20.1 japtvā yathāsukhaṃ vācyaṃ bhuñjīraṃste 'pi vāgyatāḥ /
GarPur, 1, 99, 24.1 svasti vācyaṃ tato dadyādakṣayyodakameva ca /
GarPur, 1, 99, 25.1 vācyatāminyanujñātaḥ pitṛbhyaśca svadhocyatām /
GarPur, 1, 99, 25.2 viprairastu svadhetyukto bhūmau siñcettato jalam //
GarPur, 1, 100, 1.1 yājñavalkya uvāca /
GarPur, 1, 100, 4.2 bhadrāsanopaviṣṭasya svasti vācyaṃ dvijāñchubhān //
GarPur, 1, 101, 1.1 yājñavalkya uvāca /
GarPur, 1, 102, 1.1 yājñavalkya uvāca /
GarPur, 1, 102, 1.2 vānaprasthāśramaṃ vakṣye tacchṛṇvantu maharṣayaḥ /
GarPur, 1, 103, 1.1 yājñavalkya uvāca /
GarPur, 1, 104, 1.1 yājñavalkya uvāca /
GarPur, 1, 105, 18.1 upapāpāni coktāni prāyaścittaṃ nibodhata /
GarPur, 1, 105, 65.1 yathā kathañcittriguṇaḥ prājāpatyo 'yamucyate /
GarPur, 1, 105, 67.2 ekaikamupavāsaśca kṛcchraḥ saumyo 'yamucyate //
GarPur, 1, 106, 1.1 yājñavalkya uvāca /
GarPur, 1, 106, 14.1 trirātraṃ daśarātraṃ vā śāvamāśaucamucyate /
GarPur, 1, 107, 1.1 sūta uvāca /
GarPur, 1, 108, 1.1 sūta uvāca /
GarPur, 1, 108, 10.1 nītisāraṃ surendrāya imamūca bṛhaspatiḥ /
GarPur, 1, 109, 1.1 sūta uvāca /
GarPur, 1, 109, 36.1 brahmacarye 'pi vaktavyaṃ prāptaṃ manmathaceṣṭitam /
GarPur, 1, 110, 1.1 sūta uvāca /
GarPur, 1, 111, 1.1 sūta uvāca /
GarPur, 1, 111, 1.2 pārthivasya tu vakṣyāmi bhṛtyānāṃ caiva lakṣaṇam /
GarPur, 1, 112, 1.1 sūta uvāca /
GarPur, 1, 112, 2.1 bhṛtye parīkṣaṇaṃ vakṣye yasya yasya hi yo guṇaḥ /
GarPur, 1, 112, 6.2 apramādī pramāthī ca pratīhāraḥ sa ucyate //
GarPur, 1, 112, 8.2 krūro yathoktavādī ca eṣa dūto vidhīyate //
GarPur, 1, 112, 10.2 śuciśca kaṭhinaścaiva sūpakāraḥ sa ucyate //
GarPur, 1, 112, 26.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhaspatyuktanītisāre dvādaśottarakaśatatamo 'dhyāyaḥ //
GarPur, 1, 113, 1.1 sūta uvāca /
GarPur, 1, 114, 1.1 sūta uvāca /
GarPur, 1, 115, 1.1 sūta uvāca /
GarPur, 1, 116, 1.1 brahmovāca /
GarPur, 1, 116, 1.2 vratāni vyāsa vakṣyāmi hariryaiḥ sarvado bhavet /
GarPur, 1, 117, 1.1 brahmovāca /
GarPur, 1, 118, 1.1 brahmovāca /
GarPur, 1, 119, 1.1 brahmovāca /
GarPur, 1, 119, 1.2 agastyārghyavrataṃ vakṣye bhuktimuktipradāyakam /
GarPur, 1, 120, 1.1 brahmovāca /
GarPur, 1, 120, 1.2 rambhātṛtīyāṃ vakṣye ca saubhāgyaśrīsutādidām /
GarPur, 1, 121, 1.1 brahmovāca /
GarPur, 1, 121, 1.2 cāturmāsyavratānyūce ekādaśyāṃ samācaret /
GarPur, 1, 122, 1.1 brahmovāca /
GarPur, 1, 123, 1.1 brahmovāca /
GarPur, 1, 123, 1.2 vratāni kārtike vakṣye snātvā viṣṇuṃ prapūjayet /
GarPur, 1, 124, 1.1 brahmovāca /
GarPur, 1, 124, 1.2 śivarātrivrataṃ vakṣye kathāṃ vai sarvakāmadām /
GarPur, 1, 124, 2.1 īśvara uvāca /
GarPur, 1, 125, 1.1 pitāmaha uvāca /
GarPur, 1, 127, 1.1 brahmovāca /
GarPur, 1, 128, 1.1 brahmovāca /
GarPur, 1, 128, 1.2 vratāni vyāsa vakṣyāmi yaistuṣṭaḥ sarvado hariḥ /
GarPur, 1, 129, 1.1 brahmovāca /
GarPur, 1, 129, 1.2 vakṣye pratipadādīni vratāni vyāsa śṛṇvatha /
GarPur, 1, 130, 1.1 brahmovāca /
GarPur, 1, 130, 1.3 snānadānādikaṃ sarvamasyāmakṣayyamucyate //
GarPur, 1, 131, 1.1 brahmovāca /
GarPur, 1, 132, 1.1 brahmovāca /
GarPur, 1, 132, 1.3 paurandarapadaṃ yāti sadgativratamucyate //
GarPur, 1, 132, 20.1 athodvignā kośikoktaṃ jñātvā muktipradaṃ vratam /
GarPur, 1, 133, 1.1 brahmovāca /
GarPur, 1, 133, 3.1 brahmovāca /
GarPur, 1, 133, 3.3 sā mahānavamītyuktā snānadānādi cākṣayam //
GarPur, 1, 134, 1.1 brahmovāca /
GarPur, 1, 135, 1.1 brahmovāca /
GarPur, 1, 135, 2.1 brahmovāca /
GarPur, 1, 135, 3.1 brahmovāca /
GarPur, 1, 135, 4.1 brahmovāca /
GarPur, 1, 136, 1.1 brahmovāca /
GarPur, 1, 136, 1.2 śravaṇadvādaśīṃ vakṣye bhuktimuktipradāyinīm /
GarPur, 1, 137, 1.1 brahmovāca /
GarPur, 1, 137, 8.1 arvāgvisarjanāddravyaṃ naivedyaṃ sarvamucyate /
GarPur, 1, 138, 1.1 hariruvāca /
GarPur, 1, 138, 60.1 janakasya dvaye vaṃśe ukto yogasamāśrayaḥ //
GarPur, 1, 139, 1.1 hariruvāca /
GarPur, 1, 140, 1.1 hariruvāca /
GarPur, 1, 141, 1.1 hariruvāca /
GarPur, 1, 142, 1.1 brahmovāca /
GarPur, 1, 142, 5.1 āyurvedamathāṣṭāṅgaṃ suśrutāya sa uktavān /
GarPur, 1, 142, 20.2 bhartroktā sānayadveśyāṃ śulkamādāya cādhikam //
GarPur, 1, 142, 22.2 pādāvamarśanāt kruddho māṇḍavyastamuvāca ha //
GarPur, 1, 142, 25.1 brahmāṇaṃ śaraṇaṃ jagmustāmūce padmasambhavaḥ /
GarPur, 1, 143, 1.1 brahmovāca /
GarPur, 1, 143, 1.2 rāmāyaṇamato vakṣye śrutaṃ pāpavināśanam /
GarPur, 1, 143, 20.2 sītokto lakṣmaṇo 'thāgādrāmaś cānudadarśa tam //
GarPur, 1, 143, 21.1 uvāca rākṣasī māyā nūnaṃ sītā hṛteti saḥ /
GarPur, 1, 143, 24.1 jaṭāyuṣaṃ ca saṃskṛtya tadukto dakṣiṇāṃ diśam /
GarPur, 1, 143, 34.1 yathā rāmo nayecchīghraṃ tathā vācyaṃ tvayā kape /
GarPur, 1, 143, 34.2 tathetyuktvā tu hanumānvanaṃ divyaṃ babhañja ha //
GarPur, 1, 144, 1.1 brahmovāca /
GarPur, 1, 145, 1.1 brahmovāca /
GarPur, 1, 145, 27.1 uktvā dharmānbahuvidhāṃstarpayitvā pitṝnbahūn /
GarPur, 1, 145, 42.2 devādīnāṃ jīvanāya hyāyurvedamuvāca ha //
GarPur, 1, 146, 1.1 dhanvantariruvāca /
GarPur, 1, 146, 1.2 sarvaroganidānaṃ ca vakṣye suśruta tattvataḥ /
GarPur, 1, 146, 10.2 sā bhidyate yathātraiva vakṣyante 'ṣṭau jvarā iti //
GarPur, 1, 146, 19.2 pūrvāhne pūrvarātre ca śleṣmā vakṣyāmi saṅkarān //
GarPur, 1, 147, 1.1 dhanvantariruvāca /
GarPur, 1, 147, 1.2 vakṣye jvaranidānaṃ hi sarvajvaravibuddhaye /
GarPur, 1, 147, 5.2 nidānokto 'nupaśayo viparītopaśāyitā //
GarPur, 1, 148, 1.1 dhanvantariruvāca /
GarPur, 1, 148, 2.1 kodravoddālakaiścānyaistaduktair atisevitaiḥ /
GarPur, 1, 149, 1.1 dhanvantariruvāca /
GarPur, 1, 150, 1.1 dhanvantariruvāca /
GarPur, 1, 151, 1.1 dhanvantariruvāca /
GarPur, 1, 151, 1.2 hikkāroganidānaṃ ca vakṣye suśruta tacchṛṇu /
GarPur, 1, 152, 1.1 dhanvantariruvāca /
GarPur, 1, 153, 1.1 dhanvantariruvāca /
GarPur, 1, 153, 1.2 arocakanidānaṃ te vakṣye 'haṃ suśrutādhunā /
GarPur, 1, 154, 1.1 dhanvantariruvāca /
GarPur, 1, 154, 1.2 hṛdrogādinidānaṃ te vakṣye 'haṃ suśrutādhunā /
GarPur, 1, 154, 19.2 tṛṣṇārasakṣayoktena lakṣaṇena kṣayātmikā //
GarPur, 1, 155, 1.1 dhanvantariruvāca /
GarPur, 1, 155, 1.2 vakṣye madātyayādeśca nidānaṃ munibhāṣitam /
GarPur, 1, 155, 2.2 tīkṣṇodayāśca divyuktāścittopaplavino guṇāḥ //
GarPur, 1, 155, 13.1 svapnenevābhibhavati na coktaśca sa bhāṣate /
GarPur, 1, 156, 1.1 dhanvantariruvāca /
GarPur, 1, 156, 2.1 arśāṃsi tasmāducyante gudamārganirodhanāt /
GarPur, 1, 156, 10.2 doṣaprakopahetustu prāgukte vastrasādini //
GarPur, 1, 156, 24.2 kṛcchrairugradravairgrasto yakṣmoktairmarmapīḍanaiḥ //
GarPur, 1, 156, 56.2 meḍhrādiṣvapi vakṣyante yathāsvaṃ nābhijāni tu //
GarPur, 1, 157, 1.1 dhanvantariruvāca /
GarPur, 1, 157, 1.2 atīsāragrahaṇyośca nidānaṃ vacmi suśruta /
GarPur, 1, 158, 1.1 dhanvantariruvāca /
GarPur, 1, 158, 32.1 aśmarītulyaruggranthir mūtragranthiḥ sa ucyate /
GarPur, 1, 158, 33.2 bhasmodakapratīkāśaṃ mūtraśukraṃ taducyate //
GarPur, 1, 159, 1.1 dhanvantariruvāca /
GarPur, 1, 159, 1.2 pramehāṇāṃ nidānaṃ te vakṣye 'haṃ śṛṇu suśruta /
GarPur, 1, 160, 1.1 dhanvantariruvāca /
GarPur, 1, 160, 1.2 nidānaṃ vidradhervakṣye gulmasya śṛṇu suśruta /
GarPur, 1, 160, 41.1 gulma ityucyate bastinābhihṛtpārśvasaṃśrayaḥ /
GarPur, 1, 160, 52.2 raktasya kurute tasyā vātapittoktagulmajān //
GarPur, 1, 161, 1.1 dhanvantariruvāca /
GarPur, 1, 161, 1.2 udarāṇāṃ nidānaṃ ca vakṣye suśruta tacchṛṇu /
GarPur, 1, 161, 44.1 śirāntardhānamudare sarvalakṣaṇamucyate /
GarPur, 1, 162, 1.1 dhanvantariruvāca /
GarPur, 1, 162, 1.2 pāṇḍuśothanidānaṃ ca śṛṇu suśruta vacmi te /
GarPur, 1, 162, 1.3 pittapradhānāḥ kupitā yathoktaiḥ kopanairmalāḥ //
GarPur, 1, 163, 1.1 dhanvantariruvāca /
GarPur, 1, 163, 1.2 visarpādinidānaṃ te vakṣye suśruta tacchṛṇu /
GarPur, 1, 163, 13.2 duṣprabodho 'śnute nidrāṃ so 'gnivīsarpa ucyate //
GarPur, 1, 164, 1.1 dhanvantariruvāca /
GarPur, 1, 164, 19.2 hasticarmakharasparśaṃ carmākhyaṃ kuṣṭhamucyate //
GarPur, 1, 164, 31.1 kuṣṭhoktaṃ yacca yaccāsthimajjāśukrasamāśrayam /
GarPur, 1, 165, 1.1 dhanvantariruvāca /
GarPur, 1, 166, 1.1 dhanvantariruvāca /
GarPur, 1, 166, 1.2 vātavyādhinidānaṃ te vakṣye suśruta tacchṛṇu /
GarPur, 1, 166, 3.2 tadvaduktaṃ ca yatnena yatitavyamataḥ sadā //
GarPur, 1, 166, 4.1 tasyokte doṣavijñāne karma prākṛtavaikṛtam /
GarPur, 1, 166, 5.2 tasyocyate vibhāgena sanidānaṃ salakṣaṇam //
GarPur, 1, 166, 37.1 pakṣamanyataraṃ hanti pakṣāghātaḥ sa ucyate /
GarPur, 1, 166, 42.2 bāhvoḥ karmakṣayakarī viṣūcī veti socyate //
GarPur, 1, 167, 1.1 dhanvantarir uvāca /
GarPur, 1, 167, 1.2 vātaraktanidānaṃ te vakṣye suśruta tacchṛṇu /
GarPur, 1, 167, 53.2 viśeṣājjīvitaṃ prāṇa udāno balamucyate /
GarPur, 1, 167, 56.1 nidānaṃ suśruta mayā ātreyoktaṃ samīritam /
GarPur, 1, 167, 61.1 pūrvoktaśca yathālābhayuktaiścūrṇaṃ ca modakaḥ /
GarPur, 1, 168, 1.1 dhanvantariruvāca /
GarPur, 1, 168, 14.1 doṣadhātumalādhāro dehināṃ deha ucyate /
GarPur, 1, 168, 27.2 bāla ā ṣoḍaśānmadhyaḥ saptatervṛddha ucyate //
GarPur, 1, 168, 34.2 svapne 'pi dīptimatprekṣī pittaprakṛtirucyate //
GarPur, 1, 169, 1.1 dhanvantariruvāca /
Gītagovinda
GītGov, 1, 31.2 amandam kandarpajvarajanitacintākulatayā valadbādhām rādhām sarasam idam ūce sahacarī //
GītGov, 2, 1.2 kvacit api latākuñje guñjanmadhuvratamaṇḍalī mukharaśikhare līnā dīnā api uvāca rahaḥ sakhīm //
GītGov, 9, 1.2 anucintitaharicaritām kalahāntaritām uvāca sakhī //
GītGov, 10, 1.2 savrīḍam īkṣitasakhīvadanām dinānte sānandagadgadapadam hariḥ iti uvāca //
GītGov, 11, 18.1 sā mām drakṣyati vakṣyati smarakathām pratyaṅgam āliṅganaiḥ prītim yāsyati raṃsyate sakhi samāgatya iti cintākulaḥ /
GītGov, 12, 1.2 sarasamanasam dṛṣṭvā rādhām muhuḥ navapallavaprasavaśayane nikṣiptākṣīm uvāca hariḥ priyām //
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 11.0 maithune mithunaśabdavācyastrīpuṃsasādhye svāśramādikarmmaṇi na kevalaṃ strīsādhyapākādikarmmaṇi api tūbhayasādhye 'pīti kalpataruḥ /
GṛRĀ, Vivāhabhedāḥ, 9.0 atra nāradoktārṣaprājāpatyapadayor mānuṣakṣātraśabdenopādānam ityavirodhaḥ //
GṛRĀ, Vivāhabhedāḥ, 12.0 atra yadyapyekatameneti sarvaṃ pratyaviśiṣṭaṃ tathāpi yo yasya vivāha uktastena tasya dharmmapatnī bhavatīti vākyārtho neyaḥ //
GṛRĀ, Vivāhabhedāḥ, 13.4 yadvā paiśācāsuravivāhād utkṛṣṭavibhāgo'yaṃ ṣaṭpratipādakapadena eva kenacillakṣaṇayā sākṣād anuktayor api pratipādanamiti vā evamanye'pi vibhāgā manvādyuktāṣṭadhānurodhena neyāḥ //
GṛRĀ, Vivāhabhedāḥ, 14.1 brāhmadaivārṣagāndharvāsurarākṣasān uktvā āpastambaḥ /
GṛRĀ, Vivāhabhedāḥ, 21.0 prasave apatyotpattau aguṇān doṣān ānupūrvvyā yathoktakrameṇa avarān adhastanān āsurarākṣasagāndharvvapaiśācān adṛṣṭajanakān //
GṛRĀ, Brāhmalakṣaṇa, 2.4 alaṃkṛtyārhate dadyād vivāho brāhma ucyate //
GṛRĀ, Brāhmalakṣaṇa, 3.1 kalyāṇīṃ pūrvoktadoṣaśūnyām /
GṛRĀ, Brāhmalakṣaṇa, 3.2 arhate pūrvoktaguṇayuktāya //
GṛRĀ, Brāhmalakṣaṇa, 12.0 vidhivat madhuparkādipuraḥsaraṃ saha dharmmaṃ caryatām ityuktvā yatra vivāhe kanyāṃ dadyāt sa brāhma ityarthaḥ //
GṛRĀ, Āsuralakṣaṇa, 1.3 kanyāpradānaṃ svācchandyādāsuro dharmma ucyate //
GṛRĀ, Āsuralakṣaṇa, 5.3 vittaheturvivāho'yamāsuraḥ ṣaṣṭha ucyate //
GṛRĀ, Āsuralakṣaṇa, 23.1 ārṣāsurayorvivāhayordhanagrahaṇamuktaṃ na ca tadvinā tadasaṃbhavaḥ //
GṛRĀ, Āsuralakṣaṇa, 26.0 strīdhanānīti prasaṅgād atroktaṃ upajīvanti upabhuñjate etena kanyāyā arhaṇārthadattadhanopayogān kurvāṇānāṃ na niṣedha ityuktam //
GṛRĀ, Āsuralakṣaṇa, 26.0 strīdhanānīti prasaṅgād atroktaṃ upajīvanti upabhuñjate etena kanyāyā arhaṇārthadattadhanopayogān kurvāṇānāṃ na niṣedha ityuktam //
GṛRĀ, Rākṣasalakṣaṇa, 1.3 prasahya kanyāṃ harato rākṣaso vidhirucyate //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 17.2 śobhāṃ vakṣyaty adhikalalitāṃ śobhamānām atīndor devasyāder upajanayato mānasād indubimbam //
Hitopadeśa
Hitop, 0, 20.1 tathā coktam /
Hitop, 0, 27.1 yac cocyate /
Hitop, 0, 37.1 tathā coktam /
Hitop, 0, 40.2 rājovāca bho bhoḥ paṇḍitāḥ śrūyatāṃ mama vacanam /
Hitop, 0, 41.1 uktaṃ ca /
Hitop, 0, 44.2 rājā savinayaṃ punar uvāca /
Hitop, 0, 47.1 tad eteṣām asmatputrāṇāṃ nītiśāstropadeśāya bhavantaḥ pramāṇam ity uktvā tasya viṣṇuśarmaṇo bahumānapuraḥsaraṃ putrān samarpitavān //
Hitop, 1, 2.2 rājaputrair uktamārya kathyatām /
Hitop, 1, 2.3 viṣṇuśarmovāca śṛṇuta yūyam /
Hitop, 1, 3.1 rājaputrā ūcuḥ katham etat /
Hitop, 1, 3.10 ity uktvā tad anusaraṇakrameṇa vyākulaś calati /
Hitop, 1, 6.1 kapotā ūcuḥ /
Hitop, 1, 7.2 tathā coktam /
Hitop, 1, 8.5 vyāghra uvāca śṛṇu re pāntha prāg eva yauvanadaśāyām aham atīva durvṛtta āsam /
Hitop, 1, 8.11 uktaṃ ca /
Hitop, 1, 15.3 tathā coktam /
Hitop, 1, 17.5 ity uktvā śanaiḥ śanair upagamya tena vyāghreṇa dhṛtaḥ sa pāntho 'cintayat /
Hitop, 1, 19.3 tathā coktam /
Hitop, 1, 22.6 sucintya coktaṃ suvicārya yat kṛtaṃ sudīrghakāle'pi na yāti vikriyām //
Hitop, 1, 23.1 etad vacanaṃ śrutvā kaścit kapotaḥ sadarpam āhāḥ kim evam ucyate vṛddhasya vacanaṃ grāhyam āpatkāle hy upasthite /
Hitop, 1, 25.1 yathā coktam /
Hitop, 1, 30.1 tasya tiraskāraṃ śrutvā citragrīva uvāca nāyam asya doṣaḥ /
Hitop, 1, 38.2 atha lubdhakaṃ nivṛttaṃ dṛṣṭvā kapotā ūcuḥ svāmin kim idānīṃ kartum ucitam /
Hitop, 1, 38.3 citragrīva uvāca /
Hitop, 1, 39.5 citragrīva uvāca sakhe hiraṇyaka katham asmān na sambhāṣase /
Hitop, 1, 40.1 atha pāśabaddhāṃś caitān dṛṣṭvā savismayaḥ kṣaṇaṃ sthitvā uvāca sakhe kim etat /
Hitop, 1, 40.2 citragrīva uvāca sakhe asmākaṃ prāktanajanmakarmaṇaḥ phalam etat /
Hitop, 1, 42.2 tatra citragrīva uvāca mitra mā maivaṃ kuru /
Hitop, 1, 42.9 citragrīva uvācāstv evam /
Hitop, 1, 42.11 hiraṇyakenoktamātmaparityāgena yadāśritānāṃ parirakṣaṇaṃ tan na nītivedināṃ saṃmatam /
Hitop, 1, 44.1 citragrīva uvāca sakhe nītis tāvad īdṛśy eva kiṃtv aham asmadāśritānāṃ duḥkhaṃ soḍhuṃ sarvathāsamarthas tenedaṃ bravīmi /
Hitop, 1, 50.3 evam uktvā tena sarveṣāṃ kapotānāṃ bandhanāni chinnāni /
Hitop, 1, 56.7 mṛgeṇoktaṃ kas tvam /
Hitop, 1, 56.12 mṛgeṇoktamevam astu /
Hitop, 1, 56.18 tathā coktam /
Hitop, 1, 57.7 tac chrutvā jaradgavena uktaṃ ko 'yam āyāti dīrghakarṇo gṛdhram avalokya sabhayam āha hā hato 'smi yato 'yaṃ māṃ vyāpādayiṣyati /
Hitop, 1, 73.1 kākena uktamevam astu /
Hitop, 1, 75.3 tad adya bhaṭṭārakavāre katham etān dantaiḥ spṛśāmi mitra yadi citte na anyathā manyase tadā prabhāte yat tvayā vaktavyaṃ tat kartavyam iti /
Hitop, 1, 75.4 anantaraṃ sa kākaḥ pradoṣakāle mṛgamanāgatam avalokya itas tato 'nviṣyan tathāvidhaṃ taṃ dṛṣṭvā uvāca sakhe kim etat mṛgeṇoktam avadhīritasuhṛdvākyasya phalam etat /
Hitop, 1, 75.4 anantaraṃ sa kākaḥ pradoṣakāle mṛgamanāgatam avalokya itas tato 'nviṣyan tathāvidhaṃ taṃ dṛṣṭvā uvāca sakhe kim etat mṛgeṇoktam avadhīritasuhṛdvākyasya phalam etat /
Hitop, 1, 75.5 tathā coktam /
Hitop, 1, 76.3 mṛgeṇoktaṃ manmāṃsārthī tiṣṭhaty atraiva /
Hitop, 1, 76.4 kāko brūte mitra uktam eva mayā pūrvam /
Hitop, 1, 79.1 tataḥ kāko dīrghaṃ niḥśvasya uvācāre vañcaka kiṃ tvayā pāpakarmaṇā kṛtam /
Hitop, 1, 84.2 tam avalokya kākenoktam /
Hitop, 1, 84.7 athāsau āḥ svayaṃ mṛto 'si ity uktvā mṛgaṃ bandhanāt mocayitvā pāśān saṃvarītuṃ satvaro babhūva /
Hitop, 1, 84.10 tathā coktam /
Hitop, 1, 88.3 tathā coktam /
Hitop, 1, 89.4 uktaṃ caitat /
Hitop, 1, 98.3 tathā coktam /
Hitop, 1, 103.2 ity uktvā hiraṇyako maitryaṃ vidhāya bhojanaviśeṣair vāyasaṃ saṃtoṣya vivaraṃ praviṣṭaḥ /
Hitop, 1, 106.1 hiraṇyako brūte mitra kva gantavyam tathā coktam /
Hitop, 1, 115.2 etasya guṇastutiṃ jihvāsahasradvayenāpi yadi sarparājaḥ kadācit kartuṃ samarthaḥ syāt ity uktvā citragrīvopākhyānaṃ varṇitavān /
Hitop, 1, 115.11 taṃ tathāvidhaṃ dṛṣṭvā vīṇākarṇa uvāca sakhe kim iti mama kathāvirakto 'nyāsakto bhavān /
Hitop, 1, 117.1 cūḍākarṇenoktam /
Hitop, 1, 117.4 kṣaṇaṃ vicintya parivrājakenoktam /
Hitop, 1, 118.3 tatas tenoktam /
Hitop, 1, 124.2 tathā coktam /
Hitop, 1, 130.2 varaṃ maunaṃ kāryaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ klaibyaṃ puṃsāṃ na ca parakalatrābhigamanam /
Hitop, 1, 134.2 tathā coktam /
Hitop, 1, 148.1 manthara uvāca /
Hitop, 1, 152.1 tathā coktam /
Hitop, 1, 156.1 tathā coktam /
Hitop, 1, 157.1 uktaṃ ca /
Hitop, 1, 158.9 tathā coktam /
Hitop, 1, 161.1 tataḥ prathamabubhukṣāyām idaṃ niḥsvādu kodaṇḍalagnaṃ snāyubandhanaṃ khādāmi ity uktvā tathākarot /
Hitop, 1, 184.7 manthareṇoktaṃ bhadra mṛga kuśalaṃ te svecchayā udakādyāhāro 'nubhūyatām /
Hitop, 1, 186.4 mṛgeṇoktamasti kaliṅgaviṣaye rukmāṅgado nāma nṛpatiḥ /
Hitop, 1, 186.9 kākamṛgāv api uktavantau mitra evam astu /
Hitop, 1, 188.7 anantaraṃ sa vañcakaḥ karpūratilakasamīpaṃ gatvā sāṣṭāṅgapātaṃ praṇamyovāca deva dṛṣṭiprasādaṃ kuru /
Hitop, 1, 192.2 ity uktvā utthāya calitaḥ /
Hitop, 1, 192.4 hastinoktam /
Hitop, 1, 192.7 śṛgālena vihasyoktaṃ deva mama pucchāgre hastaṃ dattvā uttiṣṭha /
Hitop, 1, 192.10 tathā coktam /
Hitop, 1, 200.2 tāv ūcatuḥ satvaraṃ yathākāryam upadiśa /
Hitop, 1, 201.3 atha rājaputraiḥ sānandam uktaṃ sarve śrutavantaḥ sukhino vayam /
Hitop, 1, 201.5 viṣṇuśarmovāca /
Hitop, 2, 1.1 atha rājaputrā ūcur ārya mitralābhaḥ śrutas tāvad asmābhiḥ /
Hitop, 2, 1.3 viṣṇuśarmovāca suhṛdbhedaṃ tāvac chṛṇuta /
Hitop, 2, 2.1 rājaputrair uktaṃ katham etat /
Hitop, 2, 8.1 tathā coktam /
Hitop, 2, 9.6 tathā coktam /
Hitop, 2, 19.3 tathā coktam /
Hitop, 2, 35.1 ity uktvātīva cītkāraśabdaṃ kṛtavān /
Hitop, 2, 35.9 damanakaḥ saroṣam āha katham āhārārthī bhavān kevalaṃ rājānaṃ sevate etad ayuktam uktaṃ tvayā /
Hitop, 2, 40.1 tathā coktam /
Hitop, 2, 59.1 karaṭako brūte atha tatra gatvā kiṃ vakṣyati bhavān /
Hitop, 2, 63.1 karaṭako brūte tathāpy aprāpte prastāve na vaktum arhasi /
Hitop, 2, 65.1 yadi ca prāptāvasareṇāpi mayā mantro na vaktavyas tadā mantritvam eva mamānupapannam /
Hitop, 2, 79.2 bālād api gṛhītavyaṃ yuktam uktaṃ manīṣibhiḥ /
Hitop, 2, 80.5 ucyatām /
Hitop, 2, 80.7 piṅgalako 'vadadbhadram uktaṃ tvayā /
Hitop, 2, 80.8 kiṃtv etad rahasyaṃ vaktuṃ kācid viśvāsabhūmir nāsti /
Hitop, 2, 86.2 tathā coktam /
Hitop, 2, 89.9 tathā coktam /
Hitop, 2, 90.9 anantaraṃ ghaṇṭākarṇaḥ kupito manuṣyān khādati ghaṇṭāṃ ca vādayatīty uktvā sarve janā nagarāt palāyitāḥ /
Hitop, 2, 90.31 tathā coktam /
Hitop, 2, 94.3 moṣaṇaṃ dūrasaṃsthānāṃ kośavyasanam ucyate //
Hitop, 2, 110.9 tathā coktam /
Hitop, 2, 111.4 tasya dharmādhikāriṇā kaścin nāpito vadhyabhūmiṃ nīyamānaḥ kandarpaketunāmnā parivrājakena sādhudvitīyakena nāyaṃ hantavyaḥ ity uktvā vastrāñcalena dhṛtaḥ /
Hitop, 2, 111.5 rājapuruṣā ūcuḥ kim iti nāyaṃ vadhyaḥ /
Hitop, 2, 111.20 tata ekadā rahasi tayoktaṃ svāmin svecchayā sarvam idam upabhoktavyam /
Hitop, 2, 111.29 tathā coktam /
Hitop, 2, 112.5 tato yadāsau na kiṃcid api brūte tadā kruddho gopaḥ darpānmama vacasi pratyuttaram api na dadāsi ity uktvā kopena tena kartarikāmādāyāsyā nāsikā chinnā /
Hitop, 2, 112.8 dūtyoktam paśya mām /
Hitop, 2, 112.14 atha kṛtārtarāyeyaṃ me nāsikānena chinnety uktvā dharmādhikārisamīpam etam ānītavatī /
Hitop, 2, 112.15 sā ca gopī tena gopena punaḥ pṛṣṭovāca are pāpa ko māṃ mahāsatī virūpayituṃ samarthaḥ /
Hitop, 2, 115.4 tathā coktam /
Hitop, 2, 119.5 tam avalokya gopyoktaṃ daṇḍanāyaka tvaṃ laguḍaṃ gṛhītvā kopaṃ darśayan satvaraṃ gaccha /
Hitop, 2, 119.12 tathā coktam /
Hitop, 2, 120.5 tathā coktam /
Hitop, 2, 123.7 tataḥ siṃhenoktam yady etad abhimataṃ bhavatāṃ tarhi bhavatu tat /
Hitop, 2, 124.2 tataḥ siṃho 'pi kṣudhāpīḍitaḥ kopāt tam uvāca kutas tvaṃ vilambya samāgato 'si /
Hitop, 2, 124.9 tatrāgatya svayam eva paśyatu svāmīty uktvā tasmin kūpajale tasya siṃhasyaiva pratibimbaṃ darśitavān /
Hitop, 2, 124.21 tato damanakaḥ piṅgalakasamīpaṃ gatvā praṇamyovāca deva ātyantikaṃ kimapi mahābhayakāri kāryaṃ manyamānaḥ samāgato 'smi /
Hitop, 2, 127.1 piṅgalakaḥ sādaram āha atha bhavān kiṃ vaktum icchati /
Hitop, 2, 141.1 tathā coktam /
Hitop, 2, 144.1 tathā coktam /
Hitop, 2, 145.4 tathā hy uktam /
Hitop, 2, 152.5 ṭiṭṭibho 'vadatpriye mā bhaiṣīḥ ity uktvā pakṣiṇāṃ melakaṃ kṛtvā pakṣisvāmino garuḍasya samīpaṃ gataḥ /
Hitop, 2, 152.13 evam uktvā saṃjīvakasamīpaṃ gataḥ /
Hitop, 2, 152.15 saṃjīvakena sādaram uktaṃ bhadra kuśalaṃ te /
Hitop, 2, 154.1 saṃjīvakenoktaṃ sakhe brūhi kim etat /
Hitop, 2, 156.1 ity uktvā dīrghaḥ niḥśvasyopaviṣṭaḥ /
Hitop, 2, 156.2 saṃjīvako brūte mitra tathāpi savistaraṃ manogatam ucyatām /
Hitop, 2, 156.5 śṛṇu ayaṃ svāmī tavopari vikṛtabuddhī rahasy uktavān saṃjīvakam eva hatvā svaparivāraṃ tarpayāmi /
Hitop, 2, 156.9 saṃjīvakaḥ kṣaṇaṃ vimṛśyāha svagataṃ suṣṭhu khalv idam ucyate /
Hitop, 2, 169.2 tathā coktam /
Hitop, 2, 175.2 damanakaḥ prahṛṣṭamanāḥ vijayatāṃ mahārājaḥ śubham astu sarvajagatām ity uktvā yathāsukham avasthitaḥ /
Hitop, 2, 175.3 viṣṇuśarmovāca suhṛdbhedaḥ śrutas tāvad bhavadbhiḥ /
Hitop, 2, 175.4 rājaputrā ūcuḥ bhavatprasādācchrutaḥ /
Hitop, 3, 1.1 atha punaḥ kathārambhakāle rājaputrā ūcuḥ ārya rājaputrā vayam /
Hitop, 3, 1.3 viṣṇuśarmaṇoktaṃ yad evaṃ bhavadbhyo rocate tat kathayāmi /
Hitop, 3, 2.1 rājaputrā ūcuḥ katham etat viṣṇuśarmā kathayati /
Hitop, 3, 4.3 rājovāca dīrghamukha daśāntarād āgato 'si /
Hitop, 3, 4.12 tadā mayoktaṃ karpūradvīpasya rājacakravartino hiraṇyagarbhasya rājahaṃsasyānucaro 'haṃ kautukād deśāntaraṃ draṣṭum āgato 'smi /
Hitop, 3, 4.13 etacchrutvā pakṣibhir uktamanayor deśayoḥ ko deśo bhadrataro rājā ca /
Hitop, 3, 4.14 tato mayoktam āḥ kim evam ucyate mahad antaram /
Hitop, 3, 4.14 tato mayoktam āḥ kim evam ucyate mahad antaram /
Hitop, 3, 4.20 tathā coktam /
Hitop, 3, 6.1 rājovāca katham etat /
Hitop, 3, 6.7 tato vānarāṃś ca tarutale'vasthitān śītākulān kampamānān avalokya kṛpayā pakṣibhir uktaṃ bho bho vānarāḥ śṛṇuta /
Hitop, 3, 7.5 rājovāca tatas taiḥ pakṣibhiḥ kiṃ kṛtam /
Hitop, 3, 7.6 bakaḥ kathayati tatas taiḥ pakṣibhiḥ kopād uktaṃ kenāsau rājahaṃso rājā kṛtaḥ /
Hitop, 3, 7.7 tato mayopajātakopenoktamayaṃ yuṣmadīyo mayūraḥ kena rājā kṛtaḥ /
Hitop, 3, 10.11 dīrghamukho brūte tataḥ paścāt taiḥ pakṣibhir uktamare pāpā duṣṭabaka asmākaṃ bhūmau carann asmākaṃ svāminam adhikṣipasi /
Hitop, 3, 10.13 ity uktvā sarve māṃ cañcubhir hatvā sakopā ūcuḥ paśya re mūrkha sa haṃsas tava rājā sarvathā mṛduḥ /
Hitop, 3, 10.13 ity uktvā sarve māṃ cañcubhir hatvā sakopā ūcuḥ paśya re mūrkha sa haṃsas tava rājā sarvathā mṛduḥ /
Hitop, 3, 15.1 mayoktam katham etat pakṣiṇaḥ kathayanti /
Hitop, 3, 15.12 gacchatā ca tenālocitam kathaṃ mayā gajayūthanāthasamīpe sthitvā vaktavyam /
Hitop, 3, 16.2 tathānuṣṭhite sati yūthanātha uvāca kas tvam kutaḥ samāyātaḥ /
Hitop, 3, 16.5 yūthapatir āha kāryam ucyatām /
Hitop, 3, 17.5 evam uktavati dūte yūthapatir bhayād idam āha praṇidhe idam ajñānataḥ kṛtam /
Hitop, 3, 17.7 dūta uvāca yady evaṃ tad atra sarasi kopāt kampamānaṃ bhagavantaṃ śaśāṅkaṃ praṇamya prasādya ca gaccha /
Hitop, 3, 17.9 uktaṃ ca tena deva ajñānād anenāparādhaḥ kṛtaḥ /
Hitop, 3, 17.12 ity uktvā prasthāpitaḥ /
Hitop, 3, 17.14 tato mayoktam sa evāsmatprabhū rājahaṃso mahāpratāpo 'tisamarthaḥ /
Hitop, 3, 17.17 tato rājñaḥ puro māṃ pradarśya taiḥ praṇamyoktam deva avadhīyatām /
Hitop, 3, 17.20 te ūcuḥ hiraṇyagarbhanāmno rājahaṃsasyānucaraḥ karpūradvīpād āgataḥ /
Hitop, 3, 17.22 mayoktam sarvaśāstrārthapāragaḥ śarvajño nāma cakravākaḥ /
Hitop, 3, 19.1 atrāntare śukenoktam deva karpūradvīpādayo laghudvīpā jambūdvīpāntargatā eva /
Hitop, 3, 19.3 tato rājñāpy uktamevam eva /
Hitop, 3, 20.1 tato mayoktam yadi vacanamātreṇaivādhipatyaṃ sidhyati /
Hitop, 3, 20.4 mayoktaṃ saṅgrāma eva /
Hitop, 3, 20.5 rājñā vihasyoktam svasvāminaṃ gatvā sajjīkuru /
Hitop, 3, 20.6 tadā mayoktam svadūto 'pi prasthāpyatām /
Hitop, 3, 20.7 rājovāca kaḥ prayāsyati dautyena yata evambhūto dūtaḥ kāryaḥ /
Hitop, 3, 22.6 tathā coktam /
Hitop, 3, 24.1 rājovāca katham etat /
Hitop, 3, 24.22 tato mayoktam bhrātaḥ śuka kim evaṃ bravīṣi māṃ prati yathā śrīmaddevapādās tathā bhavān api /
Hitop, 3, 24.23 śukenoktamastv evam /
Hitop, 3, 24.25 durjanair ucyamānāni saṃmatāni priyāṇy api /
Hitop, 3, 26.1 rājñoktam katham etat /
Hitop, 3, 26.6 tato 'sau rathakāraḥ aham anyaṃ grāmaṃ gacchāmīty uktvā calitaḥ /
Hitop, 3, 26.10 tato jāreṇoktam kim iti tvam adya mayā saha nirbharaṃ na ramase vismiteva pratibhāsi me tvam /
Hitop, 3, 26.11 atha tayoktamanabhijño 'si /
Hitop, 3, 37.3 tathā coktaṃ /
Hitop, 3, 40.1 rājā vimṛśyovāca prāptas tāvan mayottamaḥ pratinidhiḥ /
Hitop, 3, 40.3 atrāntare pratīhāraḥ praviśya praṇamyovāca deva jambūdvīpād āgato dvāri śukas tiṣṭhati /
Hitop, 3, 40.5 cakravākenoktaṃ kṛtāvāse tāvad gatvā tiṣṭhatu paścād ānīya draṣṭavyaḥ /
Hitop, 3, 57.2 tathānuṣṭhite sati samāgataṃ sārasam avalokya rājovāca bhoḥ sārasa tvaṃ satvaraṃ durgam anusaṃdhehi /
Hitop, 3, 57.3 sārasaḥ praṇamyovāca deva durgaṃ tāvad idam eva cirāt sunirūpitam āste mahat saraḥ /
Hitop, 3, 59.7 tenāsmadvipakṣapakṣe niyuktaḥ kathaṃ saṃgṛhyate tathā coktam /
Hitop, 3, 60.1 rājovāca katham etat /
Hitop, 3, 60.8 tad ahaṃ svakīyotkarṣaṃ kiṃ na sādhayāmi ity ālocya śṛgālān āhūya tenoktam ahaṃ bhagavatyā vanadevatayā svahastenāraṇyarājye sarvauṣadhirasenābhiṣiktaḥ /
Hitop, 3, 60.11 śṛgālāś ca taṃ viśiṣṭavarṇam avalokya sāṣṭāṅgapātaṃ praṇamyocuḥ yathājñāpayati devaḥ iti /
Hitop, 3, 61.3 tathā coktam /
Hitop, 3, 66.5 taṃ vilokya rājovāca śuka kā vārtā kīdṛśo 'sau deśaḥ /
Hitop, 3, 66.12 tathā coktam /
Hitop, 3, 70.5 tathā coktam /
Hitop, 3, 87.1 tathā coktam /
Hitop, 3, 99.1 rājñā vihasyoktaṃ sarvam etad viśeṣataś cocyate /
Hitop, 3, 99.1 rājñā vihasyoktaṃ sarvam etad viśeṣataś cocyate /
Hitop, 3, 100.2 atha prahitapraṇidhiś caro hiraṇyagarbham āgatya praṇamyovāca deva samāgataprāyo rājā citravarṇaḥ /
Hitop, 3, 102.4 vīravaro nāma rājaputraḥ kutaścid deśād āgatya rājadvāram upagamya pratīhāram uvāca ahaṃ tāvad vartanārthī rājaputraḥ /
Hitop, 3, 102.7 śūdraka uvāca kiṃ te vartanam /
Hitop, 3, 102.14 atha mantribhir uktaṃ deva dinacatuṣṭayasya vartanaṃ dattvā jñāyatām asya svarūpam /
Hitop, 3, 102.25 tadā tenoktaṃ deva ahaṃ vīravaraḥ /
Hitop, 3, 102.26 rājovāca krandanānusaraṇaṃ kriyatām /
Hitop, 3, 102.27 vīravaro 'pi yathājñāpayati devaḥ ity uktvā calitaḥ /
Hitop, 3, 102.33 striyoktamaham etasya śūdrakasya rājalakṣmīḥ /
Hitop, 3, 102.38 lakṣmīr uvāca yadi tvam ātmanaḥ putraṃ śaktidharaṃ dvātriṃśallakṣaṇopetaṃ bhagavatyāḥ sarvamaṅgalāyā upahārīkaroṣi tadāhaṃ punar atra suciraṃ nivasāmi /
Hitop, 3, 102.39 ity uktvādṛśyābhavat /
Hitop, 3, 102.42 vīravaras tat sarvaṃ lakṣmīvacanam uktavān /
Hitop, 3, 103.1 śaktidharamātovāca yady etan na kartavyaṃ tat kenānyena karmaṇā gṛhītasya mahāvartanasya niṣkrayo bhaviṣyati /
Hitop, 3, 103.6 ity uktvā putrasya śiraś cicheda /
Hitop, 3, 104.4 uktaṃ ca putra prasanno 'smi te etāvatā sāhasenālam /
Hitop, 3, 104.6 rājā ca sāṣṭāṅgapātaṃ praṇamyovāca devi kiṃ me rājyena jīvitena vā mama kiṃ prayojanam yady aham anukampanīyas tadā mamāyuḥśeṣeṇāpy ayaṃ sadāraputro vīravaro jīvatu /
Hitop, 3, 104.8 bhagavaty uvāca putra anena te sattvotkarṣeṇa bhṛtyavātsalyena ca sarvathā saṃtuṣṭāsmi /
Hitop, 3, 104.11 ity uktvā devy adṛśyābhavat /
Hitop, 3, 109.3 tathā coktam /
Hitop, 3, 110.2 tathā coktam /
Hitop, 3, 114.3 tataś citravarṇo viṣaṇṇaḥ svamantriṇaṃ dūradarśinam āha tāta kim ity asmadupekṣā kriyate kiṃ kvāpy avinayo mamāsti tathā coktam /
Hitop, 3, 119.3 tathā coktam /
Hitop, 3, 128.1 rājāha katham iha samaye'tivyayo yujyate uktaṃ cāpadarthe dhanaṃ rakṣed iti /
Hitop, 3, 128.6 tathā coktam /
Hitop, 3, 132.2 tathā coktam /
Hitop, 3, 138.2 aparedyuś citravarṇo rājā gṛdhram uvāca tāta svapratijñātam adhunā nirvāhaya /
Hitop, 3, 139.3 aguptaṃ bhīruyodhaṃ ca durgavyasanam ucyate //
Hitop, 3, 142.8 sāraso brūte deva na vaktavyam evaṃ duḥsahaṃ vacaḥ yāvac candrārkau divi tiṣṭhatas tāvad vijayatāṃ devaḥ /
Hitop, 3, 148.7 atha rājaputrair uktaṃ tasmin rājahaṃsapakṣe puṇyavān sa sārasa eva yena svadehatyāgena svāmī rakṣitaḥ /
Hitop, 3, 149.1 viṣṇuśarmovāca sa tāvat sattvakrītān akṣayalokān vidyādharīparivṛtto 'nubhavatu mahāsattvaḥ /
Hitop, 3, 149.2 tathā coktam /
Hitop, 3, 151.2 rājaputrair uktaṃ śrutvā sukhino bhūtā vayam /
Hitop, 4, 1.1 punaḥ kathārambhakāle rājaputrair uktam ārya vigrahaḥ śruto 'smābhiḥ /
Hitop, 4, 2.1 rājaputrā ūcuḥ katham etat /
Hitop, 4, 2.2 viṣṇuśarmā kathayati tatas tena rājahaṃsena uktam kenāsmaddurge nikṣipto 'gniḥ kiṃ pārakyeṇa kiṃ vāsmaddurgavāsinā kenāpi vipakṣaprayuktena /
Hitop, 4, 2.7 tathā coktam /
Hitop, 4, 6.6 athaikadā dhīvarair āgatya tathoktaṃ yatatrāsmābhir adyoṣitvā prātar matsyakūrmādayo vyāpādayitavyāḥ /
Hitop, 4, 6.13 yathā coktam /
Hitop, 4, 7.1 tāv ūcatuḥ katham etat /
Hitop, 4, 7.5 tenoktam ahaṃ tāvajjalāśayāntaraṃ gacchāmi /
Hitop, 4, 7.6 ity uktvā sa hradāntaraṃ gataḥ /
Hitop, 4, 7.8 tathā coktam /
Hitop, 4, 9.5 tathā coktam /
Hitop, 4, 10.1 tacchrutvā sevakenāpi prakupyoktaṃ nātha yasya svāmino gṛhe etādṛśī bhāryā tatra sevakena kathaṃ sthātavyam yatra ca pratikṣaṇaṃ gṛhiṇī sevakasya mukhaṃ jighrati /
Hitop, 4, 10.5 tato yadbhaviṣyeṇoktam /
Hitop, 4, 12.14 āvābhyāṃ nīyamānaṃ tvām avalokya lokaiḥ kiṃcid vaktavyam eva /
Hitop, 4, 12.18 na kimapi mayā vaktavyam /
Hitop, 4, 12.26 atha praṇidhir bakas tatrāgatyovāca deva prāg eva mayā nigaditaṃ durgaśodha hi pratikṣaṇaṃ kartavyam iti /
Hitop, 4, 13.1 atha praṇidhir uvāca ito durgadāhaṃ vidhāya yadā yato meghavarṇas tadā citravarṇena prasāditenoktam ayaṃ meghavarṇo 'tra karpūradvīparājye'bhiṣicyatām /
Hitop, 4, 13.1 atha praṇidhir uvāca ito durgadāhaṃ vidhāya yadā yato meghavarṇas tadā citravarṇena prasāditenoktam ayaṃ meghavarṇo 'tra karpūradvīparājye'bhiṣicyatām /
Hitop, 4, 13.2 tathā coktam /
Hitop, 4, 14.3 praṇidhir uvāca tataḥ pradhānamantriṇā gṛdhreṇābhihitaṃ deva nedam ucitam /
Hitop, 4, 15.2 tathā coktam /
Hitop, 4, 16.8 tato muninoktaṃ mūṣika tvaṃ mārjāro bhava /
Hitop, 4, 16.10 tato muninoktaṃ kukkurād bibheṣi tvam eva kukkuro bhava /
Hitop, 4, 16.15 tato muninā taj jñātvāpunar mūṣiko bhava ity uktvā mūṣika eva kṛtaḥ /
Hitop, 4, 18.7 bakenoktaṃ matsyā mama jīvanahetavaḥ /
Hitop, 4, 18.12 tathā coktam /
Hitop, 4, 19.1 matsyā ūcuḥ bho baka ko 'tra asmākaṃ rakṣaṇopāyaḥ /
Hitop, 4, 19.6 anantaraṃ kulīras tam uvāca bho baka mām api tatra naya /
Hitop, 4, 22.12 tato rājā rahasi gṛdhram uvāca tāta yathā kartavyaṃ tathopadiśa /
Hitop, 4, 25.3 nahi saṃśayitaṃ kuryād ity uvāca bṛhaspatiḥ //
Hitop, 4, 27.1 rājovāca katham etat /
Hitop, 4, 27.4 tatas tayor bhagavān parituṣṭaḥ san varaṃ varayatam ity uvāca /
Hitop, 4, 28.2 yuddha eva yuvayor niyama ity abhihite sati sādhūktam aneneti kṛtvānyonyatulyavīryau samakālam anyonyaghātena vināśam upāgatau /
Hitop, 4, 28.7 tathā coktam /
Hitop, 4, 56.1 yathā coktam /
Hitop, 4, 58.2 atha praṇidhiḥ punar āgatyovāca deva śrūyatāṃ tāvat tatratyaprastāvaḥ /
Hitop, 4, 58.3 evaṃ tatra gṛdhreṇoktaṃ deva meghavarṇas tatra ciram uṣitaḥ /
Hitop, 4, 58.6 vāyasa uvāca deva sa hiraṇyagarbho rājā yudhiṣṭhirasamo mahāśayaḥ satyavāk /
Hitop, 4, 59.2 tathā coktam /
Hitop, 4, 60.1 rājovāca katham etat /
Hitop, 4, 60.7 vipreṇoktaṃ nāyaṃ śvā kintu yajñacchāgaḥ /
Hitop, 4, 60.8 athāntarasthitenānyena dhūrtena tathaivoktam /
Hitop, 4, 61.14 vyāghra uvāca svāminābhayavācaṃ dattvānugṛhīto 'yaṃ tat katham evaṃ sambhavati /
Hitop, 4, 63.2 siṃhenoktamāhārārthaṃ kiṃcit prāptam /
Hitop, 4, 63.3 tair uktam deva yatnād api prāptaṃ kiṃcit /
Hitop, 4, 63.4 siṃhenoktaṃ ko 'dhunā jīvanopāyaḥ /
Hitop, 4, 63.6 siṃhenoktamatrāhāraḥ kaḥ svādhīnaḥ /
Hitop, 4, 65.5 atha kākenoktaṃ deva yatnād apy āhāro na prāptaḥ /
Hitop, 4, 66.1 siṃhenoktaṃ bhadra varaṃ prāṇaparityāgo na punar īdṛśe karmaṇi pravṛttiḥ /
Hitop, 4, 66.2 jambukenāpi tathoktam /
Hitop, 4, 66.3 tataḥ siṃhenoktaṃ maivam /
Hitop, 4, 66.4 atha vyāghreṇoktaṃ maddehena jīvatu svāmī /
Hitop, 4, 66.5 siṃhenoktaṃ na kadācid evam ucitam /
Hitop, 4, 66.13 meghavarṇa uvāca deva svāmikāryārthitayā svaprayojanavaśād vā kiṃ kiṃ na kriyate paśya /
Hitop, 4, 67.1 tathā coktam /
Hitop, 4, 68.10 tathā coktam /
Hitop, 4, 93.1 uktaṃ ca /
Hitop, 4, 99.9 tataḥ gṛhīto 'yaṃ mahāprasāda ity uktvā kramaśo maṇḍūkān khāditavān /
Hitop, 4, 99.13 rājovāca ko 'yaṃ bhavato vicāraḥ yato jitas tāvad ayam asmābhiḥ /
Hitop, 4, 99.16 atrāntare jambūdvīpād āgatya śukenoktaṃ deva siṃhaladvīpasya sāraso rājā samprati jambūdvīpam ākramyāvatiṣṭhate /
Hitop, 4, 99.18 śukaḥ pūrvoktaṃ kathayati /
Hitop, 4, 99.19 gṛdhraḥ svagatam uvāca sādhu re cakravāka mantrin sādhu /
Hitop, 4, 110.2 etan mantrayitvā gṛdhro mahāmantrītatra yathārhaṃ kartavyam ity uktvā durgābhyantaraṃ calitaḥ /
Hitop, 4, 112.3 cakravāka uvāca mantrin yuṣmadāyattaṃ sarvaṃ svecchayopabhujyatām idaṃ rājyam /
Hitop, 4, 114.4 tad apy ucyatām /
Hitop, 4, 118.2 sampradānād bhavati ya upahāraḥ sa ucyate //
Hitop, 4, 123.2 iti yaḥ kriyate sandhiḥ pratīkāraḥ sa ucyate //
Hitop, 4, 125.2 susaṃhitaprayāṇas tu sandhiḥ saṃyoga ucyate //
Hitop, 4, 131.1 bhuvāṃ sāravatīnāṃ tu dānād ucchinna ucyate /
Hitop, 4, 136.3 dūradarśī brūte āḥ kim evam ucyate /
Hitop, 4, 141.9 viṣṇuśarmenoktam aparaṃ kiṃ kathayāmi tad ucyatām /
Hitop, 4, 141.10 rājaputrā ūcuḥ ārya tava prasādāt sakalarājyavyavahārāṅgaṃ jātam /
Hitop, 4, 141.12 viṣṇuśarmovāca yadyapy evaṃ tathāpy aparam apīdam astu /
Kathāsaritsāgara
KSS, 1, 1, 24.2 bhavatī yan na jānīyād iti śarvo 'py uvāca tām //
KSS, 1, 1, 29.2 āvirbhūya mayā coktau varaḥ ko 'pyarthyatāmiti //
KSS, 1, 1, 33.1 kiṃ ca me pūrvajāyā tvamityuktavati śaṃkare /
KSS, 1, 1, 33.2 kathaṃ te pūrvajāyāhamiti vakti sma pārvatī //
KSS, 1, 1, 36.2 kiṃ na bhartā mamāhūtastvayā tātocyatāmiti //
KSS, 1, 1, 37.2 ityuvāca giraṃ so 'tha tvatkarṇaviṣasūcikām //
KSS, 1, 1, 43.2 ityuktvā virate śaṃbhau devī kopākulābravīt //
KSS, 1, 1, 46.1 neha kaiścit praveṣṭavyam ity uktena tayā svayam /
KSS, 1, 1, 46.2 niruddhe nandinā dvāre haro vaktuṃ pracakrame //
KSS, 1, 1, 48.2 iti devyā haro yāvad vakti tāvad upāgamat //
KSS, 1, 1, 62.1 ityuktvā śailatanayā vyaramattau ca tatkṣaṇāt /
KSS, 1, 2, 15.2 pūrvoktāṇḍakapāle dve rodasī kīrtite yataḥ //
KSS, 1, 2, 16.1 ityukte śaṃbhunā tatra śroṣyāmīti sakautuke /
KSS, 1, 2, 21.2 uktvā mālyavate tāṃ ca śāpātprāptāya martyatām //
KSS, 1, 2, 24.2 ity uktvā virate tasmin kāṇabhūtau ca tatkṣaṇam //
KSS, 1, 2, 26.1 ityuktvā granthalakṣāṇi sapta sapta mahākathāḥ /
KSS, 1, 2, 37.1 avocattau ca manmātā he putrau nātra saṃśayaḥ /
KSS, 1, 2, 53.2 ityuktvā sāvayoḥ sādhvī kathāmetāmavarṇayat //
KSS, 1, 2, 70.2 yad yad varaṃ bhavet kiṃcid ity uktvā vāg upāramat //
KSS, 1, 2, 80.2 triśrutaṃ cendradattena guruṇoktamagṛhyata //
KSS, 1, 3, 1.1 evamuktvā vararuciḥ śṛṇvatyekāgramānase /
KSS, 1, 3, 18.2 ityuktaḥ priyayā devo varadaḥ sa jagāda tām //
KSS, 1, 3, 21.1 ityuktvā sa vibhuḥ svapne sādhvīstisro jagāda tāḥ /
KSS, 1, 3, 32.1 vyaktavācau tatastau ca haṃsau rājānamūcatuḥ /
KSS, 1, 3, 35.2 ityukto yajñadattena putrakastattathākarot //
KSS, 1, 3, 39.2 tam ūcuḥ pūrvam ekas tvaṃ paśya devīṃ vrajāntaram //
KSS, 1, 3, 43.2 hataḥ putraka ityūcus tatpitṝṇāṃ puro mṛṣā //
KSS, 1, 4, 11.2 tvadduḥkhaṃ notsahe draṣṭum ity uktvāntarhitābhavat //
KSS, 1, 4, 27.1 uktvā taccopakośāyai gatavānasmi śaṃkaram /
KSS, 1, 4, 32.2 agrahīdatha sāpyenamavocatpratibhāvatī //
KSS, 1, 4, 36.1 ityuktvā kṛtasaṃdhā sā tena kṣiptā vidhervaśāt /
KSS, 1, 4, 55.2 tadiha praviśetyuktvā ceṭyastāstaṃ tathāvidham //
KSS, 1, 4, 65.2 uktaṃ mayā dadāmyeva yadbhartrā sthāpitaṃ dhanam //
KSS, 1, 4, 67.1 ity uktvā caiva nirvāpya dīpaṃ so 'py anyavadvaṇik /
KSS, 1, 4, 68.1 atha gaccha gatā rātrir ity uktaḥ sa niśākṣaye /
KSS, 1, 4, 77.1 athopakośā vakti sma satyaṃ vadata devatāḥ /
KSS, 1, 4, 77.2 yaduktaṃ vaṇijānena tato yāta nijaṃ gṛham //
KSS, 1, 4, 85.1 bhaginī me tvamityuktvā dattvā prītyā dhanaṃ bahu /
KSS, 1, 4, 94.1 aṅgīkṛtya gurorvākyaṃ tau ca māmityavocatām /
KSS, 1, 4, 99.1 avocadindradatto 'tha tatkṣaṇaṃ yogasiddhimān /
KSS, 1, 4, 101.1 ityuktvā nandadehāntarindradattaḥ samāviśat /
KSS, 1, 4, 106.1 deva dīyata ityuktvā sa ca mantrītyacintayat /
KSS, 1, 4, 118.1 ityuktaiva gate vyāḍau dātuṃ tāṃ gurudakṣiṇām /
KSS, 1, 4, 119.1 athoktaḥ sa mayā rājā brāhmaṇye hārite 'pi te /
KSS, 1, 4, 123.1 sa covāca tataḥ putrānamībhiḥ saktubhiḥ sutāḥ /
KSS, 1, 4, 134.2 ityuktvaiva sa tatkālaṃ tapase niścito yayau //
KSS, 1, 5, 1.1 evamuktvā vararuciḥ punaretadavarṇayat /
KSS, 1, 5, 11.2 ityuktavānasau hastaḥ svāṅgulīḥ pañca darśayan //
KSS, 1, 5, 13.1 ityukte gūḍhavijñāne samatuṣyattato nṛpaḥ /
KSS, 1, 5, 18.1 nirūpya kathayāmyetadityuktvā nirgataṃ ca mām /
KSS, 1, 5, 23.2 avocadrākṣasī rājñaḥ sarvā rājñyo 'pi viplutāḥ //
KSS, 1, 5, 39.1 yathā jñāpayasītyuktvā śakaṭālo 'gamadbahiḥ /
KSS, 1, 5, 44.1 evaṃ prayuktanītiṃ taṃ prītyāvocamahaṃ tadā /
KSS, 1, 5, 54.1 ityuktvāntarhite tasminyathāgatamagāmaham /
KSS, 1, 5, 55.1 ityuktavānahaṃ bhūyaḥ śakaṭālena cārthitaḥ /
KSS, 1, 5, 62.1 athocuste praveśo 'tra puṃso 'nyasyāsti na prabho /
KSS, 1, 5, 70.1 śivavarmāpy avocat taṃ sāmantaṃ mantrisattamaḥ /
KSS, 1, 5, 71.2 kimetadbrūhi me vipra śāpito 'si na vakṣi cet //
KSS, 1, 5, 72.1 atha vakti sma taṃ mantrī hanyeyaṃ yatra bhūpate /
KSS, 1, 5, 78.1 ityuktaḥ śakaṭālena channo 'haṃ tasya veśmani /
KSS, 1, 5, 82.2 mā bhaiṣīrmama mittraṃ tvamityuktvā nirbhayaṃ vyadhāt //
KSS, 1, 5, 94.1 mittradrohaḥ kṛto 'nena devetyuktvā tathaiva saḥ /
KSS, 1, 5, 110.1 kiṃ bhuvaṃ khanasītyukte tena vipro 'tha so 'bravīt /
KSS, 1, 5, 114.1 ityuktvā śakaṭālastaṃ cāṇakyamanayadgṛham /
KSS, 1, 5, 117.2 na me 'parādha ityuktvā cāṇakyāya nyavedayat //
KSS, 1, 5, 120.1 ityuktavantaṃ kupite yoganande palāyitam /
KSS, 1, 5, 128.1 prāptaṃ divyaṃ ca vijñānaṃ mayoktā te mahākathā /
KSS, 1, 5, 131.1 tasmai maheśvaroktaiṣā kathanīyā mahākathā /
KSS, 1, 6, 6.1 tacchrutvā praṇato hṛṣṭaḥ kāṇabhūtiruvāca tam /
KSS, 1, 6, 7.2 iti tenārthito vaktuṃ guṇāḍhyo 'tha pracakrame //
KSS, 1, 6, 15.2 śrutvā kaḥ pratyayo 'treti vatsagulmāvavocatām //
KSS, 1, 6, 19.1 ityuktvāntarhitaḥ so 'bhūttataḥ stokaiśca vāsaraiḥ /
KSS, 1, 6, 35.2 ity avocat krudhā kaṃcid vaṇikputraṃ viśākhilaḥ //
KSS, 1, 6, 38.1 tacchrutvā sahasaivāhaṃ tamavocaṃ viśākhilam /
KSS, 1, 6, 39.1 ityuktvā mūṣakaṃ haste gṛhītvā saṃpuṭe ca tam /
KSS, 1, 6, 51.2 chandogaḥ kaścidityukto viṭaprāyeṇa kenacit //
KSS, 1, 6, 53.1 ko māṃ śikṣayatītyukte tena mugdhena so 'bravīt /
KSS, 1, 6, 54.1 tatra kiṃ karavāṇīti dvijenokto viṭo 'bravīt /
KSS, 1, 6, 59.1 te cāvocañ śṛgālo 'yaṃ praviṣṭo 'tra kuto 'nyathā /
KSS, 1, 6, 62.1 sāma sāntvaṃ mayoktaṃ te vedasyāvasaro 'tra kaḥ /
KSS, 1, 6, 63.1 evaṃ vihasya gatvā ca tenoktā sā vilāsinī /
KSS, 1, 6, 84.1 ityuktvā saiva me bījaṃ divyaṃ prādāttato mayā /
KSS, 1, 6, 85.1 pālyametacca yuṣmākamityuktvā sa tirodadhe /
KSS, 1, 6, 87.1 evamukte guṇāḍhyena kāṇabhūtirabhāṣata /
KSS, 1, 6, 104.1 ityuktvāntarhite tasminsātanāmani guhyake /
KSS, 1, 6, 107.1 evamuktvā kathāṃ madhye kāṇabhūtyanuyogataḥ /
KSS, 1, 6, 116.2 udakaiḥ siñca mā tvaṃ māmityuktaṃ hi mayā tava //
KSS, 1, 6, 118.1 ityuktaḥ sa tayā rājā śabdaśāstravidā nṛpaḥ /
KSS, 1, 6, 137.1 śrutaṃ mama syāt kvāpīti prāguktaṃ deva me tvayā /
KSS, 1, 6, 147.1 śrutvaivaitad asaṃbhāvyaṃ tam avocam ahaṃ ruṣā /
KSS, 1, 6, 150.1 ityuktvā nirgate tasminn ahamapyagamaṃ gṛham /
KSS, 1, 6, 152.1 sāpi taṃ duḥkhitāvocatsaṃkaṭe 'smiṃstava prabho /
KSS, 1, 6, 158.1 ityuktvā nṛpamāmantrya satvaraṃ śarvavarmaṇaḥ /
KSS, 1, 7, 14.1 ityuktvā śabdaśāstraṃ tatprakāśyābhinavaṃ laghu /
KSS, 1, 7, 20.1 ityuktvāntarhite deve niragacchamahaṃ bahiḥ /
KSS, 1, 7, 22.1 evamuktvā svavṛttāntaṃ virate śarvavarmaṇi /
KSS, 1, 7, 30.1 evamukte guṇāḍhyena kāṇabhūtiruvāca tam /
KSS, 1, 7, 30.1 evamukte guṇāḍhyena kāṇabhūtiruvāca tam /
KSS, 1, 7, 34.1 purā viriñcasaṃvāde yaduktaṃ śaṃkareṇa tat /
KSS, 1, 7, 34.2 śṛṇu vacmīti māmuktvā bhūtivarmātha so 'bravīt //
KSS, 1, 7, 34.2 śṛṇu vacmīti māmuktvā bhūtivarmātha so 'bravīt //
KSS, 1, 7, 38.1 ityuktvā me sa tatkālaṃ bhūtivarmābravītpunaḥ /
KSS, 1, 7, 49.1 atha govindadattastamuvāca śapathottaram /
KSS, 1, 7, 50.1 tadbhāryāpi tathaivaitya tamuvācātithipriyā /
KSS, 1, 7, 66.1 luloṭha tatra dharaṇau na kiṃcidvaktumīśvaraḥ /
KSS, 1, 7, 74.1 muñca māmavidagdhastvamityuktvā tatkṣaṇātkrudhā /
KSS, 1, 7, 92.1 tataḥ śibiruvācainameṣa me śaraṇāgataḥ /
KSS, 1, 7, 98.1 ityuktvā sacivānsvairaṃ sa suśarmā mahīpatiḥ /
KSS, 1, 7, 98.2 tamuvāca bhayaprahvo viprarūpaṃ gaṇottamam //
KSS, 1, 8, 9.2 tamūcaturupādhyāyaṃ śiṣyāvanugatāvubhau //
KSS, 1, 8, 25.1 pṛṣṭāśca lubdhakā ūcurnātidūre girāvitaḥ /
KSS, 1, 8, 32.1 athovāca sa taṃ bhūpaṃ guṇāḍhyaḥ sātavāhanam /
KSS, 1, 8, 34.1 ityuktvā nṛpamāmantrya tyaktvā yogena tāṃ tanum /
KSS, 1, 8, 37.2 tadbhāṣayāvatāraṃ vaktuṃ cakre kathāpīṭham //
KSS, 2, 1, 21.1 vijñāyaitamabhiprāyaṃ tamuvācātha vāsavaḥ /
KSS, 2, 1, 32.1 gacchantaṃ cāpsarāḥ prītyā tamuvāca tilottamā /
KSS, 2, 1, 32.2 rājanvakṣyāmi te kiṃcitpratīkṣasva manāgiti //
KSS, 2, 1, 67.1 ityuktā muninā sādhvī sā jagrāha mṛgāvatī /
KSS, 2, 1, 75.2 uvāca mucyatāmeṣa sarpo madvacanāditi //
KSS, 2, 2, 13.1 ityuktvāntardadhe lakṣmīḥ kālanemirapi kramāt /
KSS, 2, 2, 74.2 tatkṣaṇaṃ divyarūpatvaṃ samprāptā tamuvāca sā //
KSS, 2, 2, 93.1 ityuktaśceṅgitajñena suhṛdā bāhuśālinā /
KSS, 2, 2, 103.1 uvāca cainaṃ matsakhyās tasyāḥ subhaga sāṃpratam /
KSS, 2, 2, 104.1 ityukte bhāvanikayā śrīdattaḥ sa ca sāpi ca /
KSS, 2, 2, 136.1 ityuktvā preṣitastena śabareṇa sa cotsukaḥ /
KSS, 2, 2, 137.1 śramaṃ tāvadvimuñceti tatroktaḥ puruṣaiśca taiḥ /
KSS, 2, 2, 140.1 ekadā tamuvācaitya ceṭī mocanikābhidhā /
KSS, 2, 2, 146.1 tayetyukto vimuktyarthī sa śrīdattastatheti tām /
KSS, 2, 2, 150.1 ityuktvā mocitaḥ śvaśrvā khaḍgaṃ śrīcaṇḍahastagam /
KSS, 2, 2, 154.1 kiṃ śrīdattastvamityukto lubdhakena ca tatra saḥ /
KSS, 2, 2, 154.2 sa eva mandabhāgyo 'hamityuvāca viniḥśvasan //
KSS, 2, 2, 155.1 tataḥ sa lubdhako 'vādīttarhi vacmi sakhe śṛṇu /
KSS, 2, 2, 160.1 ityukto lubdhakenāśu sa śrīdattastato yayau /
KSS, 2, 2, 165.1 ityukto viśvadattena sa nītvātraiva tāṃ niśām /
KSS, 2, 2, 180.1 ityuktvā sa pitṛvyastāṃ śrīdattāyārpayatpriyām /
KSS, 2, 3, 19.1 ityuktvā preṣitastena dūto gatvā nyavedayat /
KSS, 2, 3, 22.1 ityukto vatsarājena tadā yaugandharāyaṇaḥ /
KSS, 2, 3, 22.2 uvācainaṃ mahāmantrī sa svāmihitaniṣṭhuraḥ //
KSS, 2, 3, 26.1 ity ukto mantriṇā dhīraḥ pratidūtaṃ vyasarjayat /
KSS, 2, 3, 29.1 tacchrutvā tam uvācāgryo mantrī yaugandharāyaṇaḥ /
KSS, 2, 3, 41.1 ityuktvā dattakhaḍgā sā devī tasya tiro 'bhavat /
KSS, 2, 3, 50.2 ityuktaḥ sa tayā rājā yathātattvamavarṇayat //
KSS, 2, 3, 60.2 etadduḥkhaṃ mametyevaṃ sa ca vācyastvayā tataḥ //
KSS, 2, 3, 61.2 ityuktā tena sā rājñā tathetyaṅgīcakāra tam //
KSS, 2, 3, 73.1 ityuktvā pañcatāṃ prāpa sa daityaḥ so 'pi tatsutām /
KSS, 2, 3, 76.1 tatastaṃ nṛpatiṃ svapne tuṣṭo vakti sma vāsavaḥ /
KSS, 2, 4, 13.2 yadūcurgaṇakāstasya tatsa naiva vyacārayat //
KSS, 2, 4, 28.1 uvāca cainaṃ gāndharvaṃ tvametāṃ śikṣaya prabho /
KSS, 2, 4, 43.1 ityuktvā prakṛtīḥ kṛtvā hastanyastā rumaṇvataḥ /
KSS, 2, 4, 62.2 tacchrutvā sā tathetyuktvā savayasyā viniryayau //
KSS, 2, 4, 66.2 tadā vakṣyāmi yadahaṃ tatkuryāstiṣṭha sāṃpratam //
KSS, 2, 4, 67.1 ityuktvā niryayau śīghraṃ tato yaugandharāyaṇaḥ /
KSS, 2, 4, 72.1 mahān prasādo deveti sa covāca vasantakaḥ /
KSS, 2, 4, 96.2 tadamba naiva vaktavyā bhūyo 'pyevamahaṃ tvayā //
KSS, 2, 4, 129.1 kvāhaṃ vibhīṣaṇaḥ kveti mayokte sa punaḥ prabhuḥ /
KSS, 2, 4, 130.1 ityuktaḥ prabhuṇā sadyaḥ prabuddho 'hamihāmbudheḥ /
KSS, 2, 4, 131.1 ityukto lohajaṅghena laṅkāmālokya durgamām /
KSS, 2, 4, 132.1 tiṣṭha dāsyāmi te vittam ity uktvā brāhmaṇaṃ ca tam /
KSS, 2, 4, 137.1 tacchrutvā sa ca tadvṛttaṃ tamuvāca vibhīṣaṇaḥ /
KSS, 2, 4, 137.2 yadi te kautukaṃ brahmaṃstadidaṃ śṛṇu vacmi te //
KSS, 2, 4, 155.2 uktā praṇamya vakti sma dayāṃ devaḥ karotviti //
KSS, 2, 4, 155.2 uktā praṇamya vakti sma dayāṃ devaḥ karotviti //
KSS, 2, 4, 170.2 ityuktvā sa kṣaṇaṃ sthitvā lohajaṅghastato 'gamat //
KSS, 2, 4, 176.2 gatvā karomīty uktvā ca tasyā dṛṣṭipathād yayau //
KSS, 2, 4, 183.2 devi mā mā patetyūcuste devāgragatā janāḥ //
KSS, 2, 5, 11.2 mārgarakṣārthamityuktvā yayau yaugandharāyaṇaḥ //
KSS, 2, 5, 13.2 yaugandharāyaṇoktaṃ ca tasyai rājā śaśaṃsa saḥ //
KSS, 2, 5, 18.2 ityuvāca sa coddāmamadaviskhalitākṣaram //
KSS, 2, 5, 38.2 pulindakāya suhṛde vaktuṃ svāgamanaṃ nṛpaḥ //
KSS, 2, 5, 56.1 tatas tam ūcur viprāste naitat kiṃcana duṣkaram /
KSS, 2, 5, 66.1 ityuktvā dhanadattaṃ te brāhmaṇāḥ kᄆptadakṣiṇam /
KSS, 2, 5, 89.1 prītipūrvaṃ ca tām ūcur bhagavaty asmadīpsitam /
KSS, 2, 5, 90.1 sāpyuvāca dhruvaṃ yūnāṃ kāpi strī vāñchiteha vaḥ /
KSS, 2, 5, 101.2 itthaṃ kriyata ityuktvā svakaṇṭhe pāśamarpayat //
KSS, 2, 5, 108.1 ityuktvāliṅgya cumbantī sāsya siddhikarī mukham /
KSS, 2, 5, 113.1 ityuktvā tānvaṇikputrānatha pravrājikā nijām /
KSS, 2, 5, 115.1 tacchrutvā te ca tāmūcuryaiṣā devasmitābhidhā /
KSS, 2, 5, 139.1 ityuktvā sā pramuditā yayau pravrājikā gṛham /
KSS, 2, 5, 143.1 iti devasmitoktāstāśceṭyaścakrustathaiva tat /
KSS, 2, 5, 154.1 so 'pyetya nagno vakti sma tatraivābharaṇānyaham /
KSS, 2, 5, 163.1 tato devasmitāvocadyathā śaktimatī patim /
KSS, 2, 5, 164.1 kathaṃ śaktimatī putri rarakṣa patimucyatām /
KSS, 2, 5, 173.2 dadau praveśamudghāṭya dvāramuktvā purādhipam //
KSS, 2, 5, 179.1 iti devasmitā śvaśrūṃ raha uktvā tapasvinī /
KSS, 2, 5, 184.2 kā te vijñaptir astīti vaṇigveṣām uvāca tām //
KSS, 2, 5, 188.2 iti kruddhāśca tāmūcustatrasthā vaṇijastadā //
KSS, 2, 6, 10.1 ityuktvā sthāpayāmāsa sa tatraiva mahīpatiḥ /
KSS, 2, 6, 54.1 tathetyuktvā tayā ceṭī niyuktā rudraśarmaṇaḥ /
KSS, 2, 6, 58.1 ityuktvā sarumaṇvatkaḥ so 'tha yaugandharāyaṇaḥ /
KSS, 2, 6, 86.2 ity uktvāntarhite tasmin bhūyas tān nāvadhīd guruḥ //
KSS, 3, 1, 15.2 mṛtā te deva devīti mithyā vakti sma taṃ nṛpam //
KSS, 3, 1, 22.2 etadarthaṃ sa hi mayā prārthitaḥ pūrvamuktavān //
KSS, 3, 1, 35.1 kimadyaivamakasmāttvaṃ maunaṃ tyaktvoktavāniti /
KSS, 3, 1, 37.2 tenaivam uktavān asmi tyaktvā maunaṃ bhavatkṛte //
KSS, 3, 1, 40.1 pravrājako 'pi tatkālamuvācānucarānnijān /
KSS, 3, 1, 49.1 ity uktvā tāṃ sa mañjūṣām āropya maṭhikopari /
KSS, 3, 1, 55.2 evaṃ rumaṇvatoktaḥ sannāha yaugandharāyaṇaḥ //
KSS, 3, 1, 61.1 ity uktavantaṃ dhīrāṇāṃ dhuryaṃ yaugandharāyaṇam /
KSS, 3, 1, 81.2 uvāca sahyate kleśo rājabhiḥ kāryadarśibhiḥ //
KSS, 3, 1, 95.1 ity uktvā virate tasmin baddhāśaṅke rumaṇvati /
KSS, 3, 1, 101.1 tathetyuktavatastasya ripostuṣṭasya te tataḥ /
KSS, 3, 1, 106.1 evamastviti vakti sma tato yaugandharāyaṇaḥ /
KSS, 3, 1, 114.1 iti bhūyo 'pi tatkālamukte tatra rumaṇvatā /
KSS, 3, 1, 114.2 uvācālocitāśeṣakāryo yaugandharāyaṇaḥ //
KSS, 3, 1, 131.1 tataścovāca vatseśaṃ sthite yaugandharāyaṇe /
KSS, 3, 1, 145.2 tvāṃ draṣṭumiha vatseśa tadidaṃ śṛṇu vacmi te //
KSS, 3, 2, 1.1 tataḥ pūrvoktayā yuktyā vatsarājaṃ savallabham /
KSS, 3, 2, 24.1 ityuktvā rājatanayāmaṅgīkṛtavacāstayā /
KSS, 3, 2, 33.1 ūce padmāvatī caināmatra manmandire sthitā /
KSS, 3, 2, 39.1 ityuktvā tvaritaṃ snātvā sa carṣirbhoktumāyayau /
KSS, 3, 2, 52.2 etanme nāradamunirvakti sma na ca tanmṛṣā //
KSS, 3, 2, 102.1 sāvocadatha madgehe nyastā vipreṇa kenacit /
KSS, 3, 2, 113.2 ityuvācātha vatseśaṃ dhīro yaugandharāyaṇaḥ //
KSS, 3, 2, 119.1 ityuktvā virate tasmindivyā vāgudabhūdiyam /
KSS, 3, 2, 120.2 na doṣaḥ kaścid etasyā ity uktvā vāg upāramat //
KSS, 3, 3, 13.1 ityuktvāśvāsitenātha sa purūravasā saha /
KSS, 3, 3, 22.2 yuṣmadgururapītyenāmuvācātha purūravāḥ //
KSS, 3, 3, 31.1 ityuktvā virate rājñi śrutorvaśyanurāgayā /
KSS, 3, 3, 41.2 tāṃ pracchādya tamūcuśca mṛtā devīti bhūpatim //
KSS, 3, 3, 50.1 uvāca caitaj jāne 'haṃ devyā yuṣmatprayuktayā /
KSS, 3, 3, 51.1 kiṃ tvatipraṇayādetanmayoktamasamañjasam /
KSS, 3, 3, 58.1 ityuktapitṛsaṃdeśaṃ dūtaṃ padmāvatī tadā /
KSS, 3, 3, 61.1 ityukte pratisaṃdeśe padmāvatyā yathocite /
KSS, 3, 3, 63.1 tatastasya vinodārthamukto vāsavadattayā /
KSS, 3, 3, 70.1 ityuktaḥ sa tayā bhīto dharmaguptaḥ svamandire /
KSS, 3, 3, 74.2 nirbandhapṛṣṭo vakti sma svavayasyamukhena saḥ //
KSS, 3, 3, 84.1 ityuktaḥ sa tayā putryā dātuṃ tāṃ pratyapadyata /
KSS, 3, 3, 100.2 ityuktvā guhacandraṃ sa brāhmaṇastadgṛhaṃ yayau //
KSS, 3, 3, 103.2 ehi svabhāryāvṛttāntaṃ paśyety enam uvāca ca //
KSS, 3, 3, 116.1 ityuktvā tāmathāmantrya dvitīyāṃ divyakanyakām /
KSS, 3, 3, 123.1 ityuktvā guhacandrāya dattvā mantraṃ dvijottamaḥ /
KSS, 3, 3, 128.2 dṛṣṭvā nivārya vāmena kareṇa tamuvāca sā //
KSS, 3, 3, 130.1 ityuktaḥ pulakotkampasaṃkṣobhākulayā tayā /
KSS, 3, 3, 136.1 ityuktvā rājaputryāḥ sa punarāha vasantakaḥ /
KSS, 3, 3, 142.1 satyaṃ tvajjāra ityuktvā vihasansa tato muniḥ /
KSS, 3, 4, 22.1 ityūcuraparāste dve dṛṣṭvā devyau parasparam /
KSS, 3, 4, 32.2 rājā yuṣmākamasmīti vaktyasmānanuśāsti ca //
KSS, 3, 4, 40.1 ity ukto mantriṇā rājā kṛtvā gopālakān puraḥ /
KSS, 3, 4, 43.1 iti vatseśamuktvā ca tatpūjāṃ pratigṛhya ca /
KSS, 3, 4, 55.1 ityūcivānnarapatirnāruroha sa saṃprati /
KSS, 3, 4, 65.1 ityuktvā virate tatra tasminyaugandharāyaṇe /
KSS, 3, 4, 68.1 evamuktvā sa vatseśaḥ sacivābhyarthitaḥ śubhām /
KSS, 3, 4, 115.2 ityuvāca ca taṃ śrāntamāstīrṇaśayanaṃ nṛpam //
KSS, 3, 4, 117.2 anukta eva turagaṃ sajjīcakre vidūṣakaḥ //
KSS, 3, 4, 141.1 iti cakradhareṇoktānviprāṃstānantikasthitaḥ /
KSS, 3, 4, 141.2 kurudhvam etat ko doṣa ity uvāca vidūṣakaḥ //
KSS, 3, 4, 162.1 ityuktavantaṃ taṃ tīvramantrasādhanagarvitam /
KSS, 3, 4, 174.1 ityuktvākṛṣya keśeṣu śirastasya vivellataḥ /
KSS, 3, 4, 184.1 tacchrutvā sa tathetyuktvā sadyo devīprasādataḥ /
KSS, 3, 4, 185.2 prāveśayadrājasutāṃ samāśvastāmuvāca ca //
KSS, 3, 4, 206.2 tamuvāca niśāyāṃ sā rājaputrī vidūṣakam //
KSS, 3, 4, 207.2 māsānte tvamihāgaccherityuktaṃ divyayā girā //
KSS, 3, 4, 208.2 ity uktaḥ priyayā smṛtvā sa jaharṣa vidūṣakaḥ //
KSS, 3, 4, 209.2 ityuktvāliṅganaṃ cāsyai sa dadau pāritoṣakam //
KSS, 3, 4, 220.1 ityukto bhadrayā bhavyo vidyādharyā vidūṣakaḥ /
KSS, 3, 4, 226.2 ityukte rājasutayā rājā tatra svayaṃ yayau //
KSS, 3, 4, 237.1 ityuktā sā tayā sakhyā bhadrā bhayavaśīkṛtā /
KSS, 3, 4, 238.1 uktvā ca tasya tadyuktyā dattvā ca svāṅgulīyakam /
KSS, 3, 4, 247.1 tatra snehākulairyadyadukto 'bhūdbhṛtyabāndhavaiḥ /
KSS, 3, 4, 258.1 kasmādevaṃ bravīṣīti tenoktā vismitena sā /
KSS, 3, 4, 258.2 śrūyatāṃ kathayāmyetadityuktvā punarabravīt //
KSS, 3, 4, 272.1 evamuktavatīṃ dhīrastāmavocadvidūṣakaḥ /
KSS, 3, 4, 272.1 evamuktavatīṃ dhīrastāmavocadvidūṣakaḥ /
KSS, 3, 4, 274.2 evaṃ vidūṣakeṇoktā brāhmaṇī sā jagāda tam //
KSS, 3, 4, 308.1 kimidaṃ vaṇijā tena kṛtaṃ kimathavocyate /
KSS, 3, 4, 312.2 balavantamuvācaivamantarikṣātsarasvatī //
KSS, 3, 4, 316.2 tadgaccha siddhyai visrabdhamityuktvā virarāma vāk //
KSS, 3, 4, 324.1 ūcustaṃ maṭhaviprāste brahmanmā sāhasaṃ kṛthāḥ /
KSS, 3, 4, 326.1 ityukto 'pi sa tair viprair anaṅgīkṛtatadvacāḥ /
KSS, 3, 4, 334.1 tatkṣaṇaṃ bhītabhītaśca tamuvāca sa rākṣasaḥ /
KSS, 3, 4, 349.1 tathetyuktavatastasya skandhamāruhya rakṣasaḥ /
KSS, 3, 4, 352.1 ity uktvā rākṣase tasmin prāptānujñe tirohite /
KSS, 3, 4, 360.1 yadekā sahasaiva strī tāsāṃ madhyāduvāca tam /
KSS, 3, 4, 367.1 ityukte bhadrayā gatvā yathāvastu nivedya ca /
KSS, 3, 4, 372.2 paripṛṣṭaḥ sa tatkālamuvācedaṃ vidūṣakaḥ //
KSS, 3, 4, 373.2 subahūnāgato 'smīha kimanyadvacmi sundari //
KSS, 3, 4, 380.1 smṛtamātrāgatasyoktvā gantavyādhvakramaṃ nijam /
KSS, 3, 5, 3.1 ity ukte mantrimukhyena rājā vatseśvaro 'bravīt /
KSS, 3, 5, 34.2 tadbhāryā cāntakāle sā snuṣāyai tad avocata //
KSS, 3, 5, 38.1 evam uktaḥ kuṭilayā sa tayopapatir vaṇik /
KSS, 3, 5, 44.2 alabdhanidhir abhyetya devadāsam uvāca tam //
KSS, 3, 5, 56.1 ity ukto mantrimukhyena tatheti vijayodyataḥ /
KSS, 3, 5, 72.1 namatātha palāyadhvam ity ūce vidviṣām iva /
KSS, 3, 5, 77.1 yad uvācāgnidāhādi sa jñānī bhāvi pṛcchatām /
KSS, 3, 6, 1.2 rahasy uvāca vatseśo rājā yaugandharāyaṇam //
KSS, 3, 6, 4.1 iti vatseśvareṇokta āha yaugandharāyaṇaḥ /
KSS, 3, 6, 35.1 phalabhūtir ahaṃ nāmnā vipraḥ śṛṇuta vacmi yat /
KSS, 3, 6, 37.1 ahaṃ ca yakṣa ityuktvā svaprabhāveṇa tatkṣaṇam /
KSS, 3, 6, 46.1 sadā tad eva ca vadan pūrvoktaṃ prāpa bhūpateḥ /
KSS, 3, 6, 52.2 tena pṛṣṭā kṣaṇād evam avocad yācitābhayā //
KSS, 3, 6, 54.2 evam uktā vayasyābhiḥ sametyodyānavartinī //
KSS, 3, 6, 58.1 atha tāḥ pratyavocan māṃ kim etāvat tvayocyate /
KSS, 3, 6, 59.2 ityuktvā ca vayasyā me kathām akathayann imām //
KSS, 3, 6, 66.1 itthaṃ ca vedhasokto 'pi saṃkṣobhāyāgataḥ śaṭhaḥ /
KSS, 3, 6, 82.2 khedakopākulāṃ devīm ityuvāca tato haraḥ //
KSS, 3, 6, 84.1 ityuktā śaṃbhunā devī cakre vighneśvarārcanam /
KSS, 3, 6, 101.1 ityuktāhaṃ vayasyābhir udyānaikāntavartinam /
KSS, 3, 6, 105.1 evaṃ sakhībhir uktāhaṃ khecarīsiddhilolubhā /
KSS, 3, 6, 106.1 atha tatsiddhilubdhatvād avocaṃ tāḥ sakhīr aham /
KSS, 3, 6, 152.1 evam uktas tayā so 'tha sādhuḥ sundarako 'bravīt /
KSS, 3, 6, 156.2 ityuvāca patiṃ tatra darśayitvottarīyakam //
KSS, 3, 6, 169.1 hanti pratyuta pāṣāṇair ityuktas taiḥ śaṭhair nṛpaḥ /
KSS, 3, 6, 186.1 ityuktvā tatra bhartāram ādityaprabhabhūpatim /
KSS, 3, 6, 191.2 kva ca rājatvam ityuktvā sa rājā niṣiṣedha tat //
KSS, 3, 6, 197.1 ityuktaḥ priyayā rājā pāpabhīto 'pi tat punaḥ /
KSS, 3, 6, 198.2 viśvāsya dīkṣitaṃ kṛtvā daṃpatī tau sahocatuḥ //
KSS, 3, 6, 200.2 iti sūpakṛd ādiṣṭas tathetyuktvā gṛhaṃ yayau //
KSS, 3, 6, 205.1 ityukto rājaputreṇa phalabhūtis tadaiva saḥ /
KSS, 3, 6, 207.1 tatroktarājādeśaṃ taṃ sthitasaṃvit sa sūpakṛt /
KSS, 3, 6, 212.1 uvāca caitad uktaṃ tat pratyahaṃ phalabhūtinā /
KSS, 3, 6, 212.1 uvāca caitad uktaṃ tat pratyahaṃ phalabhūtinā /
KSS, 3, 6, 215.1 ityuktvā bodhayitvā ca mantriṇaḥ svān adhomukhān /
KSS, 3, 6, 220.1 ityukto mantrimukhyena tadvākyam abhinandya saḥ /
KSS, 4, 1, 36.1 ityuktenādṛtavacā rājñā pṛthvīṃ tadarpitām /
KSS, 4, 1, 53.2 tacchrutvā sā tathetyuktvā kathāṃ vaktuṃ pracakrame //
KSS, 4, 1, 53.2 tacchrutvā sā tathetyuktvā kathāṃ vaktuṃ pracakrame //
KSS, 4, 1, 66.2 ityuktaḥ sa tadā mātrā rājaputro jagāda tām //
KSS, 4, 1, 105.2 tacchrutvā brāhmaṇī bhūyaḥ sātha vaktuṃ pracakrame //
KSS, 4, 1, 124.1 evam uktasvavṛttāntāṃ kulīnety avadhārya tām /
KSS, 4, 1, 126.1 ityuktvā brāhmaṇīm utkāṃ nītvā rātriṃ tadaiva tām /
KSS, 4, 1, 127.1 uktānvayāya tasmai ca sā saṃjātasuniścayā /
KSS, 4, 1, 139.1 iti piṅgalikoktāpi sotsukā sutajanmani /
KSS, 4, 1, 141.1 ityuktā vatsarājena tatkālaṃ cāgatena sā /
KSS, 4, 2, 34.1 ityuktastena dhīreṇa kalpavṛkṣo vavarṣa saḥ /
KSS, 4, 2, 39.2 pitaraṃ tam uvācaivaṃ dhīro jīmūtavāhanaḥ //
KSS, 4, 2, 43.1 ityuktavantaṃ jīmūtavāhanaṃ sa pitā tataḥ /
KSS, 4, 2, 45.1 evam uktavatā sākaṃ sabhāryeṇa tatheti saḥ /
KSS, 4, 2, 54.1 ityuktavantaṃ tatkālaṃ mittrāvasur uvāca tam /
KSS, 4, 2, 54.1 ityuktavantaṃ tatkālaṃ mittrāvasur uvāca tam /
KSS, 4, 2, 59.1 evaṃ niśamya śāpāntam uktvā śarve tirohite /
KSS, 4, 2, 65.2 vakti janmāntaraprītiṃ manaḥ snihyad akāraṇam //
KSS, 4, 2, 67.2 ityukto divyayā vācā prahṛṣṭaś ca jagāda saḥ //
KSS, 4, 2, 94.1 uvāca taṃ ca śabaraṃ preryamāṇā manobhuvā /
KSS, 4, 2, 95.1 tacchrutvā ca tathetyuktvā tām āmantrya tadaiva saḥ /
KSS, 4, 2, 99.1 ehi tatraiva gacchāva ityuktvā ca samutsukam /
KSS, 4, 2, 110.2 praṇamyātmānam āvedya tām avocat kṛtādarām //
KSS, 4, 2, 112.1 tacchrutvā darśayetyukte tayā sa śabarastataḥ /
KSS, 4, 2, 115.1 tad ākarṇyoktavān asmi tāṃ pratyāyayituṃ svayam /
KSS, 4, 2, 118.2 rahasyaṃ paramaṃ caitad alam uktvātra vistaram //
KSS, 4, 2, 121.1 eṣa me tattvasaṃkṣepa ityuktvā virate mayi /
KSS, 4, 2, 144.2 ityuktvā so 'bhyudapatat sadyo vidyādharo nabhaḥ //
KSS, 4, 2, 164.2 anyajanmanyapītyuktvā hṛdi kṛtvā ca śaṃkaram //
KSS, 4, 2, 193.1 etacchrutvā tathetyuktvā sa vaiṣṇavavaroddhuraḥ /
KSS, 4, 2, 196.1 tathetyukte ca tair nāgaiḥ sa pavitre kuśāstare /
KSS, 4, 2, 215.1 tacchrutvā śaṅkhacūḍo 'pi dhairyād etad uvāca tam /
KSS, 4, 2, 217.1 ityuktvā taṃ niṣidhyaiva sādhur jīmūtavāhanam /
KSS, 4, 2, 244.1 ityuktastena sa prītastārkṣyo bhūtānukampinā /
KSS, 4, 3, 6.2 kiṃcānyacchṛṇu vacmyeva tava pratyayakāraṇam //
KSS, 4, 3, 11.1 evam ukte tayā devyā śarvānugrahavādinaḥ /
KSS, 4, 3, 19.1 ityuktavatyāṃ tasyāṃ ca sa tadbhartā vyajijñapat /
KSS, 4, 3, 29.2 vasantakaḥ sthitaḥ pārśve kathāpaṭur avocata //
KSS, 4, 3, 44.1 evam uktaśca devyā sa prabuddhaḥ kṛtapāraṇaḥ /
KSS, 4, 3, 75.1 ityuktvā virataṃ vācā tatkṣaṇaṃ nabhasaḥ kramāt /
KSS, 5, 1, 13.1 ityuktavantaṃ taṃ dṛṣṭabhaviṣyaccakravartinam /
KSS, 5, 1, 18.1 evam uktvā svasaṃbaddhāṃ śaktivegaḥ sa saṃnidhau /
KSS, 5, 1, 32.1 evaṃ tayoktā tvatpārśvaṃ rājan vignāham āgatā /
KSS, 5, 1, 37.1 ityuktaḥ sa tayā rājā duhitrā dhīmatāṃ varaḥ /
KSS, 5, 1, 40.2 vṛṣalī sā varaścāsyā vṛṣalīpatirucyate //
KSS, 5, 1, 44.1 evaṃ tayokte sutayā sa rājā samacintayat /
KSS, 5, 1, 46.1 iti saṃcintya tatkālaṃ tathetyuktvā ca tāṃ sutām /
KSS, 5, 1, 63.2 uktavadbhiśca taiḥ sākaṃ sa pratīhāram abhyagāt //
KSS, 5, 1, 81.1 śivamādhavavṛttāntaṃ tathā hi śṛṇu vacmi te /
KSS, 5, 1, 81.2 ityuktvā rājakanyā sā vyājahāra kathām imām //
KSS, 5, 1, 116.2 iti tvayā savinayaṃ sa ca vācyaḥ purohitaḥ //
KSS, 5, 1, 117.1 evaṃ sa mādhavenoktvā dhūrtaḥ saṃpreṣitastadā /
KSS, 5, 1, 124.2 bhūyo 'pi tam upāgacchat purohitam uvāca ca //
KSS, 5, 1, 136.2 purohitaṃ sa vakti sma dhūrtarājo 'lpayā girā //
KSS, 5, 1, 139.1 ityuktaḥ sa purodhāśca tena dānopajīvakaḥ /
KSS, 5, 1, 144.1 ityuktastena ca yayau sa śivasyāntikaṃ tataḥ /
KSS, 5, 1, 146.1 tataḥ praṇamya taṃ prahvaḥ sa uvāca purohitaḥ /
KSS, 5, 1, 165.2 nāhaṃ vedmi tvam evaitad vetsītyuktvā samarpayat //
KSS, 5, 1, 166.2 ityuktvā tacca jagrāha tatkṣaṇaṃ sa purohitaḥ //
KSS, 5, 1, 168.2 rogopaśāntiṃ vakti sma mahādānaprabhāvataḥ //
KSS, 5, 1, 181.2 ūcire ca sa tacchrutvā vajrāhata ivābhavat //
KSS, 5, 1, 191.2 evaṃ śive samāptoktāvuvāca sa ca mādhavaḥ //
KSS, 5, 1, 196.1 ityabhinnamukhacchāyam uktavatyatra mādhave /
KSS, 5, 1, 203.1 ityuktaḥ sutayā rājā tayā kanakarekhayā /
KSS, 5, 1, 210.1 tacchrutvā ca dvitīyo 'tra tatrāvocata tādṛśaḥ /
KSS, 5, 1, 210.2 satyaṃ śrutaṃ mayāpyetad ucyamānaṃ janairiti //
KSS, 5, 1, 215.2 yadā tasyāśakan vaktuṃ dūtān visasṛjustadā //
KSS, 5, 1, 217.2 punar ūcustvam aśnāsi bāladarśam iheti tam //
KSS, 5, 1, 225.1 ityuktavatsu sarveṣu harasvāmī tadaiva saḥ /
KSS, 5, 1, 230.1 ityuktā narapatinā pitrā prāyeṇa kanakarekhā sā /
KSS, 5, 2, 17.2 kutaḥ prāpto 'si gantāsi kva ca bhadrocyatām iti //
KSS, 5, 2, 22.2 yadi te niścayastarhi yad ahaṃ vacmi tat kuru //
KSS, 5, 2, 25.1 etacchrutvā tathetyuktvā jātāsthastatra tāṃ niśām /
KSS, 5, 2, 30.1 ityuktavantaṃ taṃ śaktidevaṃ so 'pyabravīnmuniḥ /
KSS, 5, 2, 32.2 bhāvyaṃ dvīpāntare vatsa tatropāyaṃ ca vacmi te //
KSS, 5, 2, 37.1 ityuktastena muninā śaktidevaḥ sa tatkṣaṇam /
KSS, 5, 2, 37.2 tathetyuktvā tam āmantrya prayāti sma tadāśramāt //
KSS, 5, 2, 59.1 ityuktavantaṃ taṃ śaktidevaṃ satyavrato 'bravīt /
KSS, 5, 2, 61.1 ityuktvā śaktidevaṃ ca viṣaṇṇaṃ vīkṣya tatkṣaṇam /
KSS, 5, 2, 69.1 ityuktvānvayam āvedya viṣṇudatto yathocitaiḥ /
KSS, 5, 2, 76.2 durbhikṣaṃ tena govindasvāmī bhāryām uvāca saḥ //
KSS, 5, 2, 79.2 ityuktayā so 'numato bhāryayānnam adānnijam //
KSS, 5, 2, 85.1 ityuktastena govindasvāmī sa jñāninā tadā /
KSS, 5, 2, 91.1 śītārtaśca prabodhyaiva pitaraṃ svam uvāca tam /
KSS, 5, 2, 95.2 ityuktastena putreṇa punar vipro 'pi so 'bravīt //
KSS, 5, 2, 132.1 tacchrutvā kṛpayā rājā sa pārśvastham uvāca tam /
KSS, 5, 2, 133.2 ityuktvāśokadattaḥ sa gṛhītvāmbhastato yayau //
KSS, 5, 2, 145.1 iti tasyā vacaḥ śrutvā sa pravīro 'pyuvāca tām /
KSS, 5, 2, 156.2 rājñe sa ca tathetyuktvā taṃ nūpuram upānayat //
KSS, 5, 2, 166.2 suptā jāne striyā svapne kayāpyuktāsmi divyayā //
KSS, 5, 2, 170.1 ityuktaḥ priyayā prītaḥ sa rājā racitotsavaḥ /
KSS, 5, 2, 187.2 nṛmāṃsam asmi vikrīṇe gṛhyatām ityuvāca saḥ //
KSS, 5, 2, 193.1 tat kiṃ māṃsena yad ahaṃ vacmi te tat karoṣi cet /
KSS, 5, 2, 194.1 ityuktaḥ sa tadā vīraḥ pratipadya tad abravīt /
KSS, 5, 2, 206.1 ityuktaḥ sa niśācaryā tathetyuktvā tayā saha /
KSS, 5, 2, 206.1 ityuktaḥ sa niśācaryā tathetyuktvā tayā saha /
KSS, 5, 2, 212.1 ityuktā tena sā śvaśrūr dvitīyaṃ taṃ svanūpuram /
KSS, 5, 2, 217.1 etacchrutvā tathetyuktvā tām āmantrya niśācarīm /
KSS, 5, 2, 245.1 evaṃ tayokte so 'vādīt tarhi tanmāṃ sarovaram /
KSS, 5, 2, 261.2 ityuktvā dattavidyo 'sau tayor dyām udyayau guruḥ //
KSS, 5, 2, 290.1 ityuktvā pitarau ca tau priyatamāṃ tāṃ cātmajāṃ bhūpateḥ sadyaḥ śāpatamovimokṣamudito vidyāviśeṣair nijaiḥ /
KSS, 5, 3, 6.1 iti satyavratenoktaḥ śaktidevastatheti saḥ /
KSS, 5, 3, 41.2 puṣpoccayastadartho 'yam iti te ca tam ūcatuḥ //
KSS, 5, 3, 43.1 etacchrutvā tathetyuktvā nītavatyāvubhe ca te /
KSS, 5, 3, 50.1 ityuktaḥ sa tayā candraprabhayā sakutūhalam /
KSS, 5, 3, 53.1 śrūyatāṃ vacmi te kiṃcid idaṃ subhaga saṃprati /
KSS, 5, 3, 59.2 pṛthak pṛthak sa śāpāntam uktvā tāsāṃ yathāyatham //
KSS, 5, 3, 68.1 tat tiṣṭha tāvad ityuktvā sā taṃ vidyādharocitaiḥ /
KSS, 5, 3, 73.1 ityuktvā sā yuvānaṃ taṃ nyastacittā tadantike /
KSS, 5, 3, 97.1 mithyā ced vacmi na mayā dṛṣṭā sā nagarī yadi /
KSS, 5, 3, 99.2 tāta mithyaiva bhūyo 'pi kiṃcid vakṣyatyasāviti //
KSS, 5, 3, 100.2 vacmi rājasute tvaṃ tu vadaivaṃ mama kautukam //
KSS, 5, 3, 102.1 ityuktā śaktidevena sābhijñānaṃ nṛpātmajā /
KSS, 5, 3, 109.1 ityuktvā rājaputrī sā tanuṃ tyaktvā tirodadhe /
KSS, 5, 3, 112.1 abhīṣṭaṃ bhāvi me tāvad uktaṃ kanakarekhayā /
KSS, 5, 3, 128.1 evaṃ mayoktastāto māṃ sopālambham abhāṣata /
KSS, 5, 3, 130.1 ityuktvāśvāsya tenaiva vahanena nijaṃ gṛham /
KSS, 5, 3, 134.1 ityuktastena vaṇijā sa taistadvyavahāribhiḥ /
KSS, 5, 3, 143.1 ityuktvā dāśaputrāste bhṛtyān baddhvaiva taṃ tadā /
KSS, 5, 3, 155.1 ityuktaḥ sa tayā bindumatyā dāśendrakanyayā /
KSS, 5, 3, 160.2 acintyam āryaputraitat pāpam atra kim ucyate //
KSS, 5, 3, 162.1 evam uktavatīm eva śaktidevo jagāda tām /
KSS, 5, 3, 163.1 atinirbandhataścaivaṃ pṛcchantaṃ tam uvāca sā /
KSS, 5, 3, 164.1 bāḍhaṃ priye karomīti tenokte śapathottaram /
KSS, 5, 3, 167.1 evam uktavatī tasmin kim etad iti vismite /
KSS, 5, 3, 183.1 tacchrutvā śaktidevastām ūce kastarhi saṃbhramaḥ /
KSS, 5, 3, 188.2 ādyā bindumatī bhāryā śaktidevam uvāca sā //
KSS, 5, 3, 191.1 evam uktastayā śaktidevaḥ snehakṛpākulaḥ /
KSS, 5, 3, 204.1 ityukto vratinā tena pratiśrutya tatheti tat /
KSS, 5, 3, 206.2 taṃ pārśvavartinaṃ vipram uvāca sa mahāvratī //
KSS, 5, 3, 208.2 ityuktvā sa yayau tena samaṃ svanilayaṃ vratī //
KSS, 5, 3, 211.1 ehyasmatsvāminī bhadra vakti tvām iti vādinī /
KSS, 5, 3, 217.2 ityuktaḥ sa tayā cakre devadattastatheti tat //
KSS, 5, 3, 221.1 ityuktvā smārayitvā ca vratinā pūrvasaṃgaram /
KSS, 5, 3, 225.1 evaṃ tayoktaḥ sa yadā kartuṃ tannāśakad dvijaḥ /
KSS, 5, 3, 241.2 ityuktavantaṃ vetālaṃ sa vīraḥ pratyuvāca tam //
KSS, 5, 3, 243.1 tathetyuktavatā tena vetālena sa tatkṣaṇāt /
KSS, 5, 3, 253.2 ityuktvārpitavidyā sā devī sadyastiro 'bhavat //
KSS, 5, 3, 270.1 iti nijaparamārtham uktavatyā samam anayā punareva bindumatyā /
KSS, 5, 3, 283.1 ity ūcivāṃśca visasarja mahāprabhāvo vidyādharādhipatirātmatapovanāt tam /
KSS, 5, 3, 289.1 ityuktvā racitāñjalau ca vadati prāptābhyanujñe tatastasminn utpatite mṛgāṅkamahasi dyāṃ śaktivege kṣaṇāt /
KSS, 6, 1, 30.1 ity ūcivāṃstataḥ pitrā kṛtavijñāpanaḥ kila /
KSS, 6, 1, 38.1 ityuktavantaṃ taṃ rājā sa vaṇikputram abravīt /
KSS, 6, 1, 46.1 evaṃ kiloktvā vyasṛjat taṃ bhrāmāya vaṇiksutam /
KSS, 6, 1, 51.1 evaṃ vaṇiksutenokte sa rājā nijagāda tam /
KSS, 6, 1, 54.1 ityuktvā prahito rājñā patitvā tasya pādayoḥ /
KSS, 6, 1, 78.1 ityuktā bhūbhṛtā rājñī sā prasaṅgād uvāca tam /
KSS, 6, 1, 78.1 ityuktā bhūbhṛtā rājñī sā prasaṅgād uvāca tam /
KSS, 6, 1, 79.1 tathā cedam upodghātaṃ śrutaṃ vacmyatra te śṛṇu /
KSS, 6, 1, 85.1 ityuktaḥ sa tayā patnyā rājā tāṃ pratyabhāṣata /
KSS, 6, 1, 100.1 ityuktaḥ sa tayā rājñā dharmadatto nṛpo 'bravīt /
KSS, 6, 1, 102.1 ityuktvā svānyabhijñānānyudīrya sa tayā saha /
KSS, 6, 1, 117.2 śāstroktavidhinā dhenuṃ tāṃ paśūkṛtya tatra te //
KSS, 6, 1, 122.2 phalatyaniṣṭam atredaṃ vacmyanyad api tacchṛṇu //
KSS, 6, 1, 133.1 ityetad uktvā devīṃ tāṃ tārādattāṃ sa bhūpatiḥ /
KSS, 6, 1, 133.2 kaliṅgadattaḥ punarapyuvācaināṃ prasaṅgataḥ //
KSS, 6, 1, 149.1 ityukto 'maraguptena mantriṇā sa sumedhasā /
KSS, 6, 1, 162.2 yācitābhayayoreko yuvā vaktuṃ pracakrame //
KSS, 6, 1, 182.2 evaṃ tayoktastad ahaṃ tatheti pratipannavān //
KSS, 6, 1, 194.1 ityuktvā mām ayaṃ vipro gatvā tasyāstadā rahaḥ /
KSS, 6, 1, 207.1 ityuktvā sa dadau rājā yatheṣṭaṃ jīvanaṃ tayoḥ /
KSS, 6, 2, 16.1 ekaṃ parihitaṃ tvatra saṃsāre sāram ucyate /
KSS, 6, 2, 22.1 ūce ca haste kṛtvā tanmātaḥ paśyedamīdṛśam /
KSS, 6, 2, 23.2 ityuktā tena tad dṛṣṭvā vyaṣīdat sā vaṇigvadhūḥ //
KSS, 6, 2, 24.1 uvāca ca hahā pāpaṃ mayā kṛtam abhavyayā /
KSS, 6, 2, 33.2 akruddhaṃ prakaṭībhūya kāpyuvācātra devatā //
KSS, 6, 2, 38.1 ityuktā muninā sātha tapasā tasya toṣitā /
KSS, 6, 2, 40.1 ityuktvā sa vaśī bhikṣur vinamrāṃ tāṃ vaṇigvadhūm /
KSS, 6, 2, 43.1 ityuktvā parivāraṃ tāḥ sapta rājakumārikāḥ /
KSS, 6, 2, 46.2 sa rājā gṛhavṛddhena kenāpyūce dvijanmanā //
KSS, 6, 2, 50.2 sulocanākathām atra kiṃca vacmi niśamyatām //
KSS, 6, 2, 70.1 evam uktvāpsarā rambhā vivaśā sā tirodadhe /
Kālikāpurāṇa
KālPur, 52, 1.1 aurvva uvāca /
KālPur, 52, 2.1 vetālabhairavāvūcatuḥ /
KālPur, 52, 2.3 kathamārādhayiṣyāvo bhagavan samyagucyatām //
KālPur, 52, 3.1 śrībhagavānuvāca /
KālPur, 52, 4.1 aurvva uvāca /
KālPur, 52, 4.2 ityuktvā sa mahāmāyādhyānaṃ mantraṃ vidhiṃ tathā /
KālPur, 52, 6.1 sagara uvāca /
KālPur, 52, 6.2 kīdṛṅ mantraṃ purā śambhuravocadubhayostayoḥ /
KālPur, 52, 8.1 aurvva uvāca /
KālPur, 52, 10.1 śrībhagavānuvāca /
KālPur, 52, 15.2 oṃkārākṣarabījaṃ ca yakāraḥ śaktirucyate //
KālPur, 52, 25.2 āśābandhanamantreṇa pūrvoktena yathākramam //
KālPur, 53, 1.1 śrībhagavānuvāca /
KālPur, 54, 1.1 bhagavānuvāca /
KālPur, 54, 16.1 etaduktvā tataḥ paścād dhiyo yo naḥ pracodayāt /
KālPur, 55, 1.1 śrībhagavānuvāca /
KālPur, 55, 28.2 bhruvorupari nāḍīnāṃ trayāṇāṃ prānta ucyate //
KālPur, 55, 59.1 vakṣye yuvāṃ mahābhāgau sarvasiddhipradāyakam /
KālPur, 55, 74.2 pūrvoktaṃ cānyadapyasyai pradadyātpāyasaṃ tathā //
KālPur, 56, 1.1 śrībhagavānuvāca /
Kṛṣiparāśara
KṛṣiPar, 1, 52.2 iti parāśareṇoktaṃ bhaviṣyadvṛṣṭilakṣaṇam //
KṛṣiPar, 1, 79.3 kṛṣiḥ kṛṣipurāṇajña ityuvāca parāśaraḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 2.2 vakṣyāmi śāntaye hy asya kṛṣṇāmṛtamahārṇavam //
KAM, 1, 34.3 prāyaścittaṃ tu tasyoktaṃ harisaṃsmaraṇaṃ param //
KAM, 1, 71.1 brahmovāca /
KAM, 1, 78.2 rogo nāma na sā jihvā yā na vakti harer guṇān //
KAM, 1, 120.1 sūta uvāca /
KAM, 1, 131.1 catasro ghaṭikāḥ prātar aruṇodaya ucyate /
KAM, 1, 170.1 śrī vedavyāsa uvāca /
KAM, 1, 212.2 tathā karoti pūjādi samabuddhiḥ sa ucyate //
KAM, 1, 229.1 niṣkāmaṃ jñānapūrvaṃ tu nivṛttam iha cocyate /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 7.2 atasta eva vakṣyante tajjñāne hi kriyākramaḥ //
MPālNigh, Abhayādivarga, 13.2 tryaṅgī cetakī jñeyā karma tāsāmathocyate //
MPālNigh, Abhayādivarga, 29.2 sambhāvanāvaśāduktā rasāderapi hetutā //
MPālNigh, Abhayādivarga, 315.1 raktabinduyutaṃ patraṃ lakṣmaṇākāra ucyate /
MPālNigh, 4, 6.2 vayasaḥ sthāpanaṃ snigdhaṃ dhātūnāṃ hitamucyate //
MPālNigh, 4, 23.1 mākṣikaṃ dhātumākṣīkaṃ tāpyaṃ tāpījamucyate /
MPālNigh, 4, 30.1 tutthaṃ karpūrikātuttham amṛtāsaṅgam ucyate /
Mahācīnatantra
Mahācīnatantra, 7, 1.1 devy uvāca /
Mahācīnatantra, 7, 3.1 śiva uvāca /
Mahācīnatantra, 7, 8.2 ūcuḥ prāñjalayaścaite devāḥ śakrapurogamāḥ //
Mahācīnatantra, 7, 22.1 tasmai tat paramaṃ jñānam dattvāvocam idaṃ vacaḥ /
Mahācīnatantra, 7, 26.2 ity evam uktaḥ sa mayā prāñjaliś cedam abravīt //
Mahācīnatantra, 7, 27.1 śakra uvāca /
Mahācīnatantra, 7, 29.1 śrīśiva uvāca /
Maṇimāhātmya
MaṇiMāh, 1, 2.1 pārvaty uvāca /
MaṇiMāh, 1, 6.1 uvāca śaṃkaro devi yat tvayā paripṛcchyate /
MaṇiMāh, 1, 19.1 śrīdevy uvāca /
MaṇiMāh, 1, 21.1 śrībhairava uvāca /
Mukundamālā
MukMā, 1, 14.2 vaktuṃ samartho 'pi na vakti kaścidaho janānāṃ vyasanāni mokṣe //
MukMā, 1, 14.2 vaktuṃ samartho 'pi na vakti kaścidaho janānāṃ vyasanāni mokṣe //
Mātṛkābhedatantra
MBhT, 1, 2.1 śrīcaṇḍikovāca /
MBhT, 1, 4.1 yan noktaṃ sarvatantreṣu tad vadasva dayānidhe //
MBhT, 1, 5.1 śrīśaṅkara uvāca /
MBhT, 1, 7.3 kālītantroktavidhinā saptāhaṃ japapūjanam //
MBhT, 1, 17.1 śrīcaṇḍikovāca /
MBhT, 1, 18.1 śrīśaṅkara uvāca /
MBhT, 1, 21.1 śrīcaṇḍikovāca /
MBhT, 1, 22.1 śrīśaṅkara uvāca /
MBhT, 2, 1.1 śrīdevy uvāca /
MBhT, 2, 4.1 śrīśaṅkara uvāca /
MBhT, 2, 17.1 śrīdevy uvāca /
MBhT, 2, 18.1 śrīśaṅkara uvāca /
MBhT, 2, 18.2 asya puṣpasya māhātmyaṃ kiṃ vaktuṃ śakyate mayā /
MBhT, 3, 1.1 śrīdevy uvāca /
MBhT, 3, 2.1 śrīśaṅkara uvāca /
MBhT, 3, 5.2 saiva sākṣād guṇamayo nirguṇo jīva ucyate //
MBhT, 3, 17.1 śrīdevy uvāca /
MBhT, 3, 18.1 śrīśiva uvāca /
MBhT, 3, 29.2 na vaktavyaṃ paśor agre śapatho me tvayi priye //
MBhT, 3, 30.1 śrīdevy uvāca /
MBhT, 3, 31.1 śrīśaṅkara uvāca /
MBhT, 3, 39.2 brahmajñānaṃ yadā devi tadā brāhmaṇa ucyate //
MBhT, 4, 1.1 śrīcaṇḍikovāca /
MBhT, 4, 5.1 śrīcaṇḍikovāca /
MBhT, 4, 7.1 śrīśaṃkara uvāca /
MBhT, 4, 16.2 na vaktavyaṃ paśor agre prāṇānte parameśvari //
MBhT, 5, 1.1 śrīcaṇḍikovāca /
MBhT, 5, 2.1 śrīśaṃkara uvāca /
MBhT, 5, 3.1 varayet karmakartāraṃ vakṣyamāṇavidhānataḥ /
MBhT, 5, 4.1 ṣoḍaśenopacāreṇa toḍaloktavidhānataḥ /
MBhT, 5, 16.1 śrīcaṇḍikovāca /
MBhT, 5, 17.1 śrīśaṃkara uvāca /
MBhT, 5, 27.1 śrīcaṇḍikovāca /
MBhT, 5, 28.1 śrīśaṃkara uvāca /
MBhT, 6, 1.1 śrīcaṇḍikovāca /
MBhT, 6, 4.1 śrīśaṃkara uvāca /
MBhT, 6, 6.1 śrīcaṇḍikovāca /
MBhT, 6, 8.1 śrīśaṃkara uvāca /
MBhT, 6, 19.2 na vaktavyaṃ paśor agre na vaktavyaṃ sureśvari //
MBhT, 6, 19.2 na vaktavyaṃ paśor agre na vaktavyaṃ sureśvari //
MBhT, 6, 21.1 śrīcaṇḍikovāca /
MBhT, 6, 22.1 śrīśaṃkara uvāca /
MBhT, 6, 51.1 māhātmyaṃ tasya pāṭhasya kiṃ vaktuṃ śakyate mayā /
MBhT, 6, 51.2 śatavaktraṃ yadi bhavet tadā vaktuṃ na śakyate //
MBhT, 6, 52.1 pañcavaktreṇa deveśi kiṃ vaktuṃ śakyate 'dhunā /
MBhT, 7, 1.1 śrīśiva uvāca /
MBhT, 7, 3.1 śrīdevy uvāca /
MBhT, 7, 4.1 śrīśiva uvāca /
MBhT, 7, 4.3 pūrvoktadhyānam uccārya pūjayed bahuyatnataḥ //
MBhT, 7, 12.1 śrīdevy uvāca /
MBhT, 7, 14.1 śrīśiva uvāca /
MBhT, 7, 25.1 śrīśaṅkara uvāca /
MBhT, 7, 48.1 śrīdevy uvāca /
MBhT, 7, 49.1 śrīśiva uvāca /
MBhT, 7, 57.1 śrīdevy uvāca /
MBhT, 7, 58.1 śrīśaṃkara uvāca /
MBhT, 7, 64.2 tato vedoktavidhinā saṃskāram ācaret sudhīḥ //
MBhT, 7, 65.1 śrīcaṇḍikovāca /
MBhT, 7, 66.1 śrīśiva uvāca /
MBhT, 8, 1.1 śrīdevy uvāca /
MBhT, 8, 4.1 śrīśiva uvāca /
MBhT, 8, 11.1 śrīdevy uvāca /
MBhT, 8, 12.1 śrīśiva uvāca /
MBhT, 8, 13.1 śrīdevy uvāca /
MBhT, 8, 14.1 śrīśiva uvāca /
MBhT, 8, 18.1 toḍaloktena vidhinā pratyekenāyutaṃ japet /
MBhT, 8, 26.2 varayet karmakartāraṃ yathoktavibhavāvadhi //
MBhT, 9, 1.1 śrīśiva uvāca /
MBhT, 9, 1.3 kartāraṃ varayed ādau yathoktavibhavāvadhi //
MBhT, 9, 15.1 homayed bilvapattreṇa yathoktena sureśvari /
MBhT, 9, 16.1 tatas tu dakṣiṇā kāryā yathoktavibhavāvadhi /
MBhT, 9, 31.2 pūrvoktavidhinā mantrī caturguṇaṃ samācaret //
MBhT, 10, 1.1 śrīdevy uvāca /
MBhT, 10, 2.1 śrīśiva uvāca /
MBhT, 10, 5.1 śrīdevy uvāca /
MBhT, 10, 6.1 śrīśiva uvāca /
MBhT, 10, 8.1 śrīdevy uvāca /
MBhT, 10, 9.1 śrīśiva uvāca /
MBhT, 11, 1.1 śrīcaṇḍikovāca /
MBhT, 11, 3.1 śrīśaṅkara uvāca /
MBhT, 11, 8.2 āgamoktena vidhinā kuryāt tatra kuśaṇḍikām //
MBhT, 11, 22.1 vedoktaṃ caiva smṛtyuktaṃ mantraṃ na yojayet sudhīḥ /
MBhT, 11, 22.1 vedoktaṃ caiva smṛtyuktaṃ mantraṃ na yojayet sudhīḥ /
MBhT, 11, 37.1 śrīcaṇḍikovāca /
MBhT, 11, 38.1 śrīśaṃkara uvāca /
MBhT, 12, 1.1 śrīśaṃkara uvāca /
MBhT, 12, 36.1 śrīcaṇḍikovāca /
MBhT, 12, 37.1 śrīśaṃkara uvāca /
MBhT, 12, 41.1 śrīcaṇḍikovāca /
MBhT, 12, 42.1 śrīśaṃkara uvāca /
MBhT, 12, 50.1 śrīcaṇḍikovāca /
MBhT, 12, 51.1 śrīśaṃkara uvāca /
MBhT, 12, 56.2 uktamārgeṇa deveśi japel lakṣacatuṣṭayam //
MBhT, 12, 60.2 uktamārgeṇa deveśi japel lakṣaṃ catuṣṭayam //
MBhT, 12, 62.1 caturguṇaṃ hi kartavyaṃ pūrvoktaṃ pūjanaṃ caret /
MBhT, 12, 63.1 śmaśānasādhanaṃ vakṣye śṛṇu caikāgracetasā /
MBhT, 13, 1.1 śrīcaṇḍikovāca /
MBhT, 13, 2.1 śrīśaṃkara uvāca /
MBhT, 14, 1.1 śrīcaṇḍikovāca /
MBhT, 14, 3.1 śrīśaṃkara uvāca /
MBhT, 14, 11.1 śrīcaṇḍikovāca /
MBhT, 14, 12.1 śrīśaṃkara uvāca /
MBhT, 14, 33.1 śrīcaṇḍikovāca /
MBhT, 14, 34.1 śrīśaṃkara uvāca /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 5.1 ta ūcur nanv ayaṃ dharmaś codanāvihito mune /
MṛgT, Vidyāpāda, 1, 6.1 vede 'sti saṃhitā raudrī vācyā rudraś ca devatā /
MṛgT, Vidyāpāda, 1, 7.1 ity ukte 'pi paraṃ bhāvaṃ jijñāsuḥ prahasan prabhuḥ /
MṛgT, Vidyāpāda, 1, 19.2 so 'bravīd ucyatāṃ kāmo jagatsu pravaro 'pi yaḥ //
MṛgT, Vidyāpāda, 1, 24.1 tadvartivācakavrātavācyān aṣṭau maheśvarān /
MṛgT, Vidyāpāda, 1, 29.2 vakṣye nirākulaṃ jñānaṃ taduktair eva bhūyasā //
MṛgT, Vidyāpāda, 1, 29.2 vakṣye nirākulaṃ jñānaṃ taduktair eva bhūyasā //
MṛgT, Vidyāpāda, 3, 14.1 itthaṃ śaktiḥ kurvatī dehakṛtyaṃ dehābhāvāducyate dehaśabdaiḥ /
MṛgT, Vidyāpāda, 5, 10.2 sa yad vyapāsya kriyate tadvidho yo 'ṇur ucyate //
MṛgT, Vidyāpāda, 6, 1.2 tadīśoktau gataprāyaṃ tathāpyuddeśa ucyate //
MṛgT, Vidyāpāda, 7, 2.1 pāśābhāve pāratantryaṃ vaktavyaṃ kiṃnibandhanam /
MṛgT, Vidyāpāda, 7, 12.2 yadonmīlanamādhatte tadānugrāhikocyate //
MṛgT, Vidyāpāda, 7, 23.2 māyāyāḥ sādhikārāyāḥ karmaṇaścokta eva te //
MṛgT, Vidyāpāda, 8, 3.1 īśavidyādyapekṣitvāt sahakāri taducyate /
MṛgT, Vidyāpāda, 9, 18.2 tayor viśeṣaṇaṃ vācyaṃ naitat paśyāmi kiṃcana //
MṛgT, Vidyāpāda, 10, 2.2 yathā yunakti yaddhetos tādṛk tad adhunocyate //
MṛgT, Vidyāpāda, 10, 23.2 paraṃ tadātmano bhogyaṃ vakṣyamāṇārthasaṃskṛtam //
MṛgT, Vidyāpāda, 10, 26.1 bhāvāḥ sapratyayāsteṣāṃ leśāllakṣaṇamucyate /
MṛgT, Vidyāpāda, 11, 8.2 bodha ityucyate bodhavyaktibhūmitayā paśoḥ //
MṛgT, Vidyāpāda, 11, 17.1 karmaṇaḥ kevalasyoktaṃ niyatāveva dūṣaṇam /
MṛgT, Vidyāpāda, 11, 22.1 vṛttiḥ praṇayanaṃ nāma yattajjīvanamucyate /
MṛgT, Vidyāpāda, 11, 23.1 tatkurvannucyate prāṇaḥ prāṇo vā prāṇayogataḥ /
MṛgT, Vidyāpāda, 11, 25.2 kurvansamāna ityukto vyāno vinamanāttanoḥ //
MṛgT, Vidyāpāda, 12, 10.1 tattvāntaroktavṛttibhyo vailakṣaṇyādvilakṣaṇaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 2.0 yad vakṣyaty upasaṃhāre bhavatsu śivaśītāṃśujyotsnāpāṇḍuṣv idaṃ mayā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 3.0 tadicchayā mayaivoktam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 11.1 tathā hi purastād ihaiva munīnām indro vakṣyati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 23.0 yathā caitad indrasyomāpatinā upadiṣṭaṃ tadgranthaparisamāptau yady api granthe evāsti tathāpi vyākhyānopakrame sambandhāder avaśyābhidheyatvāt kiṃcid ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 28.0 yathaitat saṃnaddhadehas tvam uttarakuruṣu bhagavantaṃ pinākinam ārādhaya varṣasahasrānte ca taṃ dṛṣṭvābhimatam āsādayiṣyasi ity uktvā antarhite surārau sarvaṃ tad indreṇa kṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 33.0 tathāhi sargādau parameśvaraḥ ūrdhvaprāgdakṣiṇottarapaścimasrotaḥpañcakabhedabhinnaṃ jñānaṃ svecchānugṛhītavidyeśvarāṣṭakaprabodhanānantaraṃ tad abhivyaktaṃ mantreśvarādibhyo vakṣyamāṇavad ādideśa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 34.1 tathā coktaṃ śrīmatkiraṇe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 41.2 parameśvarasadbhāvaprasādhakapramāṇopanyāsas tadbādhakanirākaraṇaṃ ca yady api tatpraṇītāgamaprāmāṇy asādhanāya prathamam evopayujyate tathāpi śāstrakāreṇaiva agre tad vivecitam atas tatraiva vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 46.0 etac ca yathāvasaraṃ vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 50.0 yathā kaścid evaṃ vakti devadatto 'ham āyāta iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 53.0 tadukteṣu ca dṛṣṭārtheṣu viṣabhūtarasavādādiṣu tadāgamasya phalavattvam upalabhyādṛṣṭārthasyāpi tacchāsanasyāvitathatvam anumīyate ity alam anena prakṛtam anusarāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 6.2 tathātikrāntavedoktamaryādāvyavahāriṇām /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 1.0 te bharadvājādayaḥ indraṃ tāpasarūpatvān muniśabdenāmantrya nanv iti prativacanam avocan //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 6.0 tathā coktaṃ tasmāc chrutismṛtī eva pramāṇaṃ dharmagocare //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 8.0 na caitāvat yāvatkālpika iti kalpo vedāṅgaṃ tadukto vidhiḥ bhagavataḥ sāṃnidhyakalpanāya śrūyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 9.2 triṣavaṇam udakopasparśanam ity uktvoktaṃ darbheṣv āsīno darbhamuṣṭiṃ dhārayamāṇo rakṣobhyo 'pyavijñeyo bhavati śākayāvakapayobhaikṣabhakṣaḥ ṣaḍbhir māsaiḥ pratyakṣībhavantaṃ bhagavantaṃ paśyati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 9.2 triṣavaṇam udakopasparśanam ity uktvoktaṃ darbheṣv āsīno darbhamuṣṭiṃ dhārayamāṇo rakṣobhyo 'pyavijñeyo bhavati śākayāvakapayobhaikṣabhakṣaḥ ṣaḍbhir māsaiḥ pratyakṣībhavantaṃ bhagavantaṃ paśyati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 38.0 dehendriyarahitasya na kvacit kiṃcit kāryaṃ dṛṣṭam ity uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 41.0 athocyate vākyam āgamalakṣaṇaṃ pramāṇam asti yad atyantātīndriyārthaniścāyakaṃ tataḥ pravartamānasyābhipretasampatter dṛṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 2.3 sendrādiṣu ca deveṣu tasyaivaiśvaryam ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.1 ity anenoktena krameṇa īśvaranirākaraṇavacanāny eva nimnamārgānusaraṇād vārīṇi teṣāṃ velā samullāso jalavṛddhir iti yāvat tayā nunnaḥ prerito 'py eṣāṃ bharadvājādīnāṃ sambandhī matiparvataḥ sāravattvāt gurutvāc ca hetoḥ na cacāla na cakampe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 8.1 tathā coktaṃ siddhacūḍāmaṇinā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 10.0 yathā cāśarīradevatāviśeṣasambhavo 'saṃbhavadbādhas tatheśvarasiddhiprakaraṇe vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.1, 1.2 indrādiśabdānāṃ nānyo vācyo 'rtho vidyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 7.0 yad apy uktaṃ lokavādāḥ kva sādhavaḥ iti tad ayuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 5.1 athocyate mithyaitad upamanyunātmaprabhāvakathanāyoktam atra hi kiṃ pramāṇaṃ yad evam asau bhagavatānugṛhīta iti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 5.1 athocyate mithyaitad upamanyunātmaprabhāvakathanāyoktam atra hi kiṃ pramāṇaṃ yad evam asau bhagavatānugṛhīta iti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 2.0 atrāpi trikāladarśibhir devaiś ca pravartite pravāde yady asamāśvāsas tarhi āgamam eva na sahata iti vaktavyaṃ tathā ca sati śrutir api asahanasya bhavataḥ prāmāṇyalābhe dainyena bhītabhītā mukham anvīkṣata iti tadanukampayā saṃrakṣyatām atisāhasam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 17.2, 1.0 uktavaddevatāstitvaprastāvāyāyātaparameśvarapraśaṃsāharṣapravṛttānandāśruvaśād avispaṣṭagirastān bharadvājādīn dṛṣṭvā indras tān prati paraṃ tutoṣa ity evaṃ hārītamuniḥ svaśiṣyān āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.3 te tadaivam uktāḥ pārameśvaraṃ jñānaṃ śāstraṃ vṛtavantaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 2.0 evaṃ bhagavatā śakreṇokte sati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 1.0 mantroddhāraprakaraṇābhidhāsyamānajñānamadhyavartino vācakavrātasya mantragaṇasya ye vācyā anantādayo 'ṣṭau vidyeśās tāṃs tathā māyīyasyāśuddhasyādhvanas tatkālam anāvirbhāvāc chuddhavidyābhuvane kṛtasthitīn saptakoṭisaṃkhyātān mantrān parameśvaro vidhatta iti pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 4.0 ubhayeṣām apy eṣāṃ parameśvarāj jñānakriyāśaktyor uddīpanaṃ jñeyam na punar muktāṇuvan nirmalīkaraṇam adhikāramalenāparatvān mukter asyā iti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 5.0 tad evaṃ mantramaheśvarān mantrāṃś coktvā mantreśvarān vaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 5.0 tad evaṃ mantramaheśvarān mantrāṃś coktvā mantreśvarān vaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 25.2, 2.0 tatra maṇḍalino 'ṣṭau vakṣyamāṇāḥ krodhādyāś cāṣṭāv eva rudrāṇāṃ ca brahmāṇḍadhārakāṇāṃ śataṃ śrīkaṇṭhavīrabhadrau cety evam aṣṭādaśottaraṃ śataṃ prāgvan mantreśvaratve śivena niyuktam ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.2 kasmin viṣaye kim arthaṃ prakāśayatīty āha yogyeṣu siddhaye paripakvāñjanatvān niratiśayaśreyaḥprepsuṣu bhuktyarthaṃ muktyarthaṃ ca vaktīty arthaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.3 ato 'nyeṣv iti etacchāstrārhebhyo ye 'nye aparipakvāñjanatayā paśuśāstrānuvartinas teṣu viṣayeṣu yaḥ kāpilapāñcarātrādi prāpyo 'rthaḥ samyag iti taduktayogyatānusāreṇopapadyate anuguṇo bhavati taṃ prakāśayati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 29.2, 1.0 tatrāpi arthavādānuvādarūpaṃ vistaraṃ tyaktvā sārārthābhidhāyibhir bāhulyena kvacit taduktaiḥ kvacic cātmīyair nirākulaṃ kramaṃ jñānaṃ śāstram abhidhāsye itīndro munīn āheti hārītaḥ svaśiṣyān brūte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 14.0 yasya ca yathā cāpohati tat sarvaṃ yathāvasaram agre vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 21.0 tathā cehaiva vyākhyānāvasare vakṣyati yatra bīja ivārūḍho mahātantrārthapādapaḥ ābhāti mūlasūtraṃ tad athaśabdādyalaṃkṛtam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 1.0 pāśasadbhāve hy ātmanāṃ janmasthitidhvaṃsatirobhāvānugrahakṛt bhagavān bhavatīti patipaśupāśātmavyatiriktaṃ na kiṃcit padārthāntaraṃ prayojanavad eṣv evānyeṣām antarbhāvād iti tripadārthatvam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 1.1 jagato janmavaj jantucakrasya bhogopayogiparikarasahitasya paunaḥpunyena tattadvividhayoniṣu udbhāvanaṃ janma sthitis tadicchāniruddhasya sarvalokasya svagocare niyogaḥ sthāpanaṃ dhvaṃsa ādānaṃ jagadyonāv upasaṃhāraḥ tirobhāvo yathānurūpād bhogād apracyāvaḥ saṃrakṣaṇākhyayāny atroktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 1.0 jñānakriyātmakaṃ yac caitanyaṃ tad ātmany asti na tu śarīrasamavetam iti cārvākanirākaraṇe vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 3.1 tathā hy agre vakṣyati tāsāṃ māheśvarī śaktiḥ sarvānugrāhikā śivā dharmānuvartanād eva pāśa ity upacaryate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 7.1 yathoktaṃ śrīmatsaurabheye /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 9.0 etad ātmanāṃ sahajasāmarthyapratibandhakatvāt pāśānāṃ jālam iva jālaṃ samāsataḥ saṃkṣepād uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 10.0 yeṣāṃ ca ye dharmā vyāpārās te nāmnaiva pradarśitāḥ anvarthena svābhidhānena sūcitās tathāpi yathāvasaraṃ vakṣyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 8.2, 1.0 ittham asyaiva padārthatrayasya vidyāpāde sthitasya caryādipādatrayeṇa viniyogo vibhajanam abhidhāsyate vakṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 1.0 tasya ca viniyogasya vibhajanasya muktiḥ phalam anuṣaṅgataḥ anuniṣpannatayā muktir api vakṣyamāṇā bhautikadīkṣādibhiḥ samabhilaṣitabhogopabhogāt parataḥ parakaivalyāvirbhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 2.0 tathā coktaṃ rurusaṃhitāyām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 8.0 āsāṃ ca yathā bahubhedatvaṃ tathāgre vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 2.1 tad uktaṃ svabhāvapuruṣāvyaktakarmakālātmavādibhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 7.1 ye cātropāyāḥ puṃsprakṛtivivekajñānabrahmādvaitābhyāsaṣoḍaśapadārthajñānādayaḥ phalāni ca svargāpavargalakṣaṇāni tat sarvaṃ tadvad aspaṣṭam eva tathātathāvakṣyamāṇanirvāhāsahatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 10.1 tad śuddhiṃ vrajati uktaṃ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 13.1 uktaṃ hi śrīmanmataṃgake agnihotrādibhiḥ pūtās tathā cāndrāyaṇādibhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 19.1 uktaṃ ca śrīmadbhārgavottare /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 20.0 ye 'pi ca grāhakatvena svasaṃvedanasiddhā ātmāno bhoktāras tata utpannā ity ucyante te 'py utpādyatvāt ghaṭādivad acetanāḥ prasajyanta ity anekadoṣāśrayasya paramātmādvaitasyānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 21.0 athaivaṃ vedāntavādināṃ mate nirākṛte kāpiloktāt prakṛtipuruṣavivekajñānān niḥśreyasāvāptir bhaviṣyati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 2.0 uktaṃ ca kvacid guṇatattvordhvabhogyasya karmaṇo 'nupalabdhitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 7.0 idaṃ ca te praṣṭavyāḥ draṣṭṛdṛśyayoḥ saṃyogaḥ saṃsārahetus tatpūrvakaś ca viyogo 'pavargakāraṇam iti yad ucyate tatra saṃyogas tāvat puṃspradhānayor draṣṭṛdṛśyalakṣaṇa eva na parasparāśleṣarūpaḥ ubhayor apy amūrtatvena tādṛśasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 4.0 idānīm anekāntavādinirākaraṇāya saṃkhyātas tanmataṃ pūrvapakṣayitum ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 15.0 taptaśilāśayanakeśolluñcanāditapaḥsaṃcayanirjīrṇavīryaṃ karma nirjaraśabdenocyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 17.0 uktaṃ ca mohādiko gaṇaś caiṣa bandho jīvasya kalpitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 28.0 tatra vācyatayāvācyatayāpi ca virodhahānis tu ghaṭanīyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 1.0 syād asti syān nāsti ceti yad uktaṃ tad asaṃgatam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 6.0 nanu ghaṭarūpeṇa svātmanāsti ghaṭaḥ parātmanā paṭarūpeṇa nāstīti sadasattvam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 7.0 ādye pakṣe ghaṭaś cāghaṭaś ca syād ity ukte ghaṭāghaṭayor avyatirekād ghaṭasyābhāva eva ghaṭa ity abhipretam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 2.0 na hi yad evāśreṣṭhaṃ tad eva śreṣṭham iti vaktuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 12.0 tad idam uktam apekṣā na satāṃ siddher asiddher api nāsatām iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 42.0 sa viruddha ucyate yaḥ sapakṣanivṛtto'pi vipakṣameva vyāpnoti yathā nityaḥ śabdaḥ kṛtakatvāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 45.0 tathā hi nityaḥ śabdaḥ kṛtakatvāt ghaṭādivad ityatrāpi śabdasya kumbhakārakāryatvarauhityapārivartulyādayo ghaṭadharmāḥ kimiti na bhavantīti bhavadbhirvaktavyamiti na kiṃcidetat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.1, 3.0 atha kiṃ tatkaraṇamityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.2, 1.0 śaktirevāsya viśveśituḥ karaṇaṃ tayaitatkriyāniṣpādanāt sā cec chādirūpeti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.2, 2.0 uktaṃ ca śrīmatkiraṇe //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 16.0 yaduktaṃ siddhagurubhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 10.1 tadidam uktaṃ tatrabhavadbṛhaspatipādaiḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 13.0 ityādinā dehavirahiṇaḥ kartṛtvāyogasyoktatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 2.0 kāryaṃ śarīrayuktena kartrā vyāptam ity uktam abhyupagamyāpi brūmaḥ śarīravattve'pi bhagavato na prāguktadoṣaprasaṅgaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 1.0 yathākramam anugrahatirobhāvādānarakṣaṇotpattilakṣaṇakṛtyapañcake 'vaśyam upayogo yeṣāṃ tair īśānādibhiḥ pañcabhir mantraistat mūrdhādi vapuḥ devasyocyate ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 3.1 tathā coktaṃ śrīmatpauṣkare /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 7.0 aghorahṛdayatvaṃ vaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 3.0 nanu ghoram aśreyorūpaṃ yaducyate tadghorarūpatā kathaṃ devasyetyāha parigrahasya ghoratvād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 4.0 yeyaṃ parameśvarasya ghorarūpoktiḥ sā na vāstavī kiṃtu parigrahasya svaśaktyuttejitasāmarthyasyāśuddhādhvādhikārinikurambasya ghoratvād ghoraśaktirdeva upacārāducyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 2.1 yadvakṣyati dīkṣāprakaraṇe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 14.2, 1.0 paramārthataḥ parameśvarasyāśarīratvāc chaktireva dehakāryaṃ kurvatī dehākhyayoktā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 1.0 ittham ityanenoktaprakāreṇa mantrātmako vigraho yasya sa bhagavān itthaṃvigrahaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 2.0 ekasyā eva śakter vāmādikṛtyavaśād vāmādibhedabhinnatvam ityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 4.0 anyeṣāmapi saptakoṭisaṃkhyātānāṃ mantrāṇām ananteśādaya evāṣṭāv īśitāra iti vaktumārabhate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 2.1 taduktaṃ tatrabhavadbhiḥ sadyojyotiḥpādaiḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 4.0 itthaṃ mantrānuktvā mantreśvarānvaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 4.0 itthaṃ mantrānuktvā mantreśvarānvaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 2.0 iti antarviśrāntāṇusaṃghātaṃ māyātattvaṃ vakṣyamāṇaṃ tasmād granthitattvatas tadgarbhādhikāriṇāṃ kalādyārabdhaśarīrāṇāṃ maṇḍalyādīnāṃ patīnāmaṣṭādaśādhikaṃ śatam ananteśādyabhivyaktaḥ parameśvaraḥ karoti kalādyārabdhadehatvam eṣāṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 4.0 ityādinā sākṣāt parameśvarānugṛhītatvam eṣāmuktam iha tv anantādyabhivyaktasya bhagavatas tatkaraṇamucyata iti virodhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 4.0 ityādinā sākṣāt parameśvarānugṛhītatvam eṣāmuktam iha tv anantādyabhivyaktasya bhagavatas tatkaraṇamucyata iti virodhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 3.0 tadiyatā sṛṣṭisthitī uktvā saṃhāraṃ vaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 3.0 tadiyatā sṛṣṭisthitī uktvā saṃhāraṃ vaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.2, 1.0 vakṣyamāṇakālaparimāṇasya svāpasyānte bhūyaḥ pūrvavad aharmukhe parameśvaraśceṣṭate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 2.0 yadyatheti na tv asmadādivat ayathāvastvavabhāso 'pyasya bhavatīti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 3.0 tadiyatā jagatsṛṣṭisthitidhvaṃsalakṣaṇaṃ kṛtyatrayamihoktamiti prakaraṇopasaṃhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 1.1 tamaso malasya śakteśca bhagavatsambandhinyā vāmākhyāyā yo 'sāv adhikāro nyagbhāvanavyāpṛtatvaṃ tasya nivṛttervirāmāt yāsau paricyutiḥ kaivalyābhimukhībhāvaḥ tathā coktaṃ śrīmatsvāyambhuve /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 3.0 satyorevānantayor dṛkkriyayor malāvacchannatvād āvṛtānantyayos tatpariṇaterāvaraṇāpagamādabhivyaktiḥ kriyate na tv apūrvotpāda ityuktaṃ vakṣyāmaśca satkāryavāde //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 3.0 satyorevānantayor dṛkkriyayor malāvacchannatvād āvṛtānantyayos tatpariṇaterāvaraṇāpagamādabhivyaktiḥ kriyate na tv apūrvotpāda ityuktaṃ vakṣyāmaśca satkāryavāde //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 6.0 athaivaṃ sargasaṃhārasvāpakāleṣu anugṛhītānāṃ muktiviśeṣamuktvā sthitikālānugṛhītānāṃ tadviśeṣamāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 1.0 paśudṛgbhiḥ pāśavair jñānaistaduktena ca patañjaliprabhṛtipraṇītena yogena ye siddhāḥ sattvaguṇaprasādān mādhyasthyaṃ prāptāsteṣāṃ yatkarmabhyām upakārāpakārarūpābhyāṃ ceṣṭābhyāṃ prasādakrodhalakṣaṇaṃ vyaktidvayaṃ samamiti nāpakāriṇi krodhavyaktir nāpyupakāriṇi prītivyaktir mādhyasthyād evaitadbhavatu nāsmābhir niṣidhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 4.1 ityādinā vakṣyamāṇād vaiśiṣṭyād ādarasya ca tattatpadaprāptiprītiśraddhātmanovailakṣaṇyāt yathoktaṃ śrīmatsūkṣmasvāyambhuve /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.1, 1.0 bhaviṣyati sargārambhe saṃhāropānte vakṣyamāṇalakṣaṇāyāṃ tṛtīyasyāṃ ca bhūtasaṃhṛtau yānanugṛhṇāti te śivāḥ sampadyante svāpāvasthānugṛhītāṇuvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 1.0 sa ityanantaroktaḥ sargādau tṛtīye ca bhūtasaṃhāre svāpe ca yo 'nugrāhyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 2.0 yo yad vyapāsyāpanīya tādṛgvidhaḥ kriyate abhivyaktaśivabhāvaḥ sampadyate so 'ṇuśabdavācyo jñeyaḥ aṇuḥ sann apavṛjyata iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 5.0 idānīṃ tu pācayankarmikarma ityuktaṃ nirvarṇayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 4.0 na caiṣāṃ malamāyākarmaṇāṃ pariṇāmakatvamanīśena suśakamityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 15.2, 3.1 tathā coktaṃ śrīkiraṇe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 7.1 yaduktaṃ śrīmatpauṣkare /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 10.0 ityanena pañcavidhaṃ vidheyamuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 12.0 etābhiḥ sattāsvarūpakaraṇārthavidheyadṛgbhiḥ saṃkṣepoktābhir īśatattvaṃ ye viduḥ jānanti te puruṣāḥ saṃsārakardamanimagnān saṃsāriṇo mocayanti na tu vistareṇa paśurūpaṃ pāśarūpaṃ vā īśvaraṃ ye viduḥ yathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 1.0 athedānīṃ pāścātyapaṭalāntasūcitābhidhānasyātmano lakṣaṇamucyata iti pāṭalikaprākaraṇikau sambandhau jñeyau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 2.0 sautrādayastu prāgvadunneyāḥ pratipaṭalamucyamānā atipaunaruktyamāvahanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 8.0 ityādinoktaprāyaṃ kathitakalpaṃ tathāpyuddeśaḥ sopapattikatatsvarūpasaṃkṣepa ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 8.0 ityādinoktaprāyaṃ kathitakalpaṃ tathāpyuddeśaḥ sopapattikatatsvarūpasaṃkṣepa ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 3.0 na ca vācyaṃ kimebhiḥ parānumānāsahiṣṇor vyarthair hetvādibhiriti yataś cārvākasyānicchorapi durgatasya daurgatyamiva balād evānumānaṃ khyātimanubadhnāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 16.0 evaṃ paśupadārthaṃ prasādhya tadviśeṣān vaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 3.2, 3.0 tathā hi loke'pi bandharahito vaśī baddhaśca vaśya ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 6.2, 1.0 asyātmanas tadāvaraṇam añjanaṃ pañcasrotasi śaive śāstre vakṣyamāṇair nāmabhir abhihitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 6.2, 3.0 atha kair nāmabhis tacchāstreṣūktam ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 2.0 kasmād ityatraiva viśeṣaṇadvāreṇa hetumāha anādīti yasmād vakṣyamāṇayopapattyā tat sarvabhūtānām anādi na māyīyabandhanavad āgantukam ata evaikam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 4.1 na ca kāraṇāntarapūrvakatve'pi kalādivat pāramparyeṇa bandhakatvād anāditvaṃ bhaviṣyatīti vācyaṃ yathoktaṃ śrīmatkiraṇe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 4.1 na ca kāraṇāntarapūrvakatve'pi kalādivat pāramparyeṇa bandhakatvād anāditvaṃ bhaviṣyatīti vācyaṃ yathoktaṃ śrīmatkiraṇe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 7.0 tatsadbhāve vā na malarahitatvamiti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 11.1 tathā coktaṃ tattvatrayanirṇaye /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 2.0 atraiva yuktimāha arvāgveti yadi hy ādimattvenātmasusthitaṃ tadabhyupagamyate tadā tadyoge hetuḥ vācyaḥ ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 7.1 tathā coktaṃ śrīmatsvāyambhuvādau /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.1, 4.2 iti yaduktaṃ tad upapādayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 2.0 etāśca sarvabhūtagatās tasya sambandhinī śaktiḥ rodhāntaṃ tadadhikārakālaṃ yāvat pariṇāmena yojayatī patiśaktiḥ kārkacittviṣā hetubhūtayonmīlanaṃ yadā karoti tadānugrāhiketyucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 5.0 tatkathaṃ sarvānugrāhikā śaktiruktā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 2.0 yatra yatra kartavyaṃ kimapyasti tatra tatra ca tādarthyam etyāpi tattatkartur adhiṣṭhānena sarvadaiva sarvaṃ karotītyuktam īśvarasiddhau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 1.0 ityevam uktayā yuktyā yaugapadyena cidacitor anugraho na viruddhaḥ kramāt sughaṭa eva na durupapādaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 2.1 malavac ca māyāyāśca kalādikṣityantasvādhikārasahitāyāḥ kalādyāvirbhāvalakṣaṇas tadupasaṃhārātmakaśca karmaṇastu phaladānaunmukhyāpādanātmakaḥ so 'yamanugraho māyākarmaṇor anukto 'pyukta eva jñeyaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 1.2, 2.0 itthaṃ sāmānyena kāraṇamātraṃ prasādhya tadviśeṣaṃ vaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 1.0 īśaśabdanalakṣaṇayoktām aiśvarīṃ rodhaśaktim avidyāṃ ca malalakṣaṇām ādigrahaṇānmāyāṃ ca yasmād avaśyaṃ phaladāne 'pekṣate tasmāt sahakāritvam asya karmaṇaḥ na tu svātantryam ācaitanyādityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 1.0 īśaśabdanalakṣaṇayoktām aiśvarīṃ rodhaśaktim avidyāṃ ca malalakṣaṇām ādigrahaṇānmāyāṃ ca yasmād avaśyaṃ phaladāne 'pekṣate tasmāt sahakāritvam asya karmaṇaḥ na tu svātantryam ācaitanyādityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 4.0 kiṃca vyāpāreṇa yajjanyam ataḥ kriyata iti karma saukṣmyāccādṛṣṭam ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 5.0 tatrādhyātmaśabdenāntaḥkaraṇatayā saṃnikarṣeṇātmānam adhikṛtya yadvartate tanmana ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 5.0 nanu sadyanna muktaye ityayuktam uktaṃ satyapi karmaṇi tatsāmyānmukter āmnātatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 6.1 yaduktaṃ śrīmatkiraṇe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 9.1 yaduktaṃ kheṭakanandanena /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 3.0 padārthādisambandhacatuṣṭayaṃ tu prāg uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 4.0 sarvajñavākyena pratipannasyeti prāvṛtīśabale karma māyā ityādinoddeśasūtreṇa vaktum abhyupagatasya kiṃcid iti nahi sakalaṃ māyālakṣaṇaṃ saṃkṣepeṇāpyabhidhātuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 5.1 tathā coktaṃ tatrabhavadbṛhaspatipādaiḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 7.0 yuktyāpi leśata iti nāgamamātreṇa kevalena api tu stokād anumānopapannam api tallakṣaṇam ucyata ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 3.1 tad uktaṃ tattvatrayanirṇaye /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 5.0 yuktyāpi leśata ityuktam atas tāṃ yuktiṃ darśayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 3.1 athocyate sargādāv upādānam api devaḥ srakṣyatīti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 1.0 yat tadbhavatānekatantvātmakaṃ kāraṇaṃ paṭasyoktaṃ tad anekam apyekasmāt tūlakārpāsādidravyād utpannatvād ekam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 2.0 atha sakrama eva sarvabhāvānāṃ nāśaḥ natu yugapatsarvasaṃhāra ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 1.0 yad etacchaktirūpatayā māyākhye paramakāraṇe jagato 'vasthānakāraṇam uktaṃ tannopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 3.0 vaktavyaṃ hy atra viśeṣaṇaṃ bhavatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 9.0 nanu kīlamūlādeḥ prāksattve pramāṇam asti na tu mṛtpiṇḍe ghaṭasya tasmād ghaṭas tato bhavati na tv abhivyajyata iti yuktam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 10.0 evaṃ cet tadatrāpi sattve pramāṇam asadakaraṇād upādānagrahaṇāt ityādi sambhavet ityabhivyaktivāda evam uktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 1.2, 1.0 māyātattvātprathamataḥ kalābhidheyayoḥ kalāniyatyoḥ kālasya nṛśabdenoktasya puṃsaśca puṃspratyayahetos tattvaviśeṣasyābhivyaktiḥ kalātattvāt tu vidyārāgāvyaktānāṃ mātṛśabdena ca prakṛtir avyaktākhyā tatsakāśād guṇāḥ tebhyo buddhiḥ tasyā ahaṃkāraḥ tasmāttaijasādbuddhīndriyāṇi manaśca vaikārikāt karmendriyāṇi bhūtādisaṃjñāt mātrāśabdenoddiṣṭāni tanmātrāṇi tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 5.2, 3.0 tayośca kalāniyatyoranvarthakalāśabdābhidheyatāṃ vaktumāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 2.0 tair hi bhoktṛtayā kartṛtvenātmoktaḥ tasya kartṛśakter upodbalakatvāt kārakaṃ hetuḥ kartrī kalā prayoktryādi mahīprāntam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 5.1 uktaṃ ca bṛhaspatipādaiḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 7.0 vidyātattvasya vyāpāraṃ vaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 1.0 uktena prakāreṇa vyaktā kriyāśaktir yasya sa tathāvidho 'ṇur gocaraṃ pratibimbitaviṣayaṃ buddhyākhyaṃ draṣṭumicchurdṛśo jñānasyānugrahāpekṣāṃ bhajate jñānaśaktyanugraham apekṣata iti tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 5.1 uktaṃ ca kheṭakanandanena /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 2.0 sa muhūrtamāste praharaṃ bhrāmyati ityādipratītir ajasraparivartino yasmād bhavati sa māyāta utpannaḥ paśutvena malena yuktam ātmānaṃ kalayan kāla ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 1.0 avaśyaṃ tāvad bhogas tatsādhanāni ca bhoktuḥ karmādhīnāni tadapekṣāṃ vinā bhogavaicitryasyānupapatter ityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 2.0 puṃspratyayanibandhanamiti puṃspratīter hetuḥ anena māyāgarbhasthebhyo 'dhikārirudrāṇubhyas tattadbhuvananivāsibhyaś ca vailakṣaṇyam uktaṃ teṣāṃ puṃspratyayāyogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 6.1 tathā coktaṃ śrīmatsvatantre /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 9.1 yathoktaṃ śrīmatkiraṇe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 20.2, 1.0 tata iti tasmāt prādhānikāt tattvād vakṣyamāṇabhāvapratyayasahitāyā buddher udbhavahetur gauṇaṃ tattvaṃ sattvarajastamorūpamajījanaditi pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 20.2, 2.0 teṣāṃ ca sattvādīnāṃ prakāśapravṛttiniyamātmikās tisro vṛttayo bāhulyena prathitā itīha noktāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 22.2, 3.0 evaṃ guṇatattvam uktvā buddhitattvaṃ vaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 22.2, 3.0 evaṃ guṇatattvam uktvā buddhitattvaṃ vaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 1.0 vakṣyamāṇalakṣaṇā dharmādayo bhāvāstathā viparyayāśaktyādayaḥ pratyayāḥ ta eva liṅgaṃ sattāgamakaṃ yasya tat abhidhāsyamānair arthair viṣayaiḥ saṃskṛtam uparaktaṃ buddhitattvaṃ paraṃ prakṛṣṭam avyavahitam ātmano bhogyaṃ viṣayāṇāṃ bhogyatve 'pi tatpratibimbitatvenāsaṃnikṛṣṭatvād apakṛṣṭatvaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 2.1 uktaṃ ca tatrabhavatsadyojyotiḥpādaiḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 2.0 kiyanta ityāha aṣṭau navetyādi aṣṭavidhā siddhirnavavidhā tuṣṭir vakṣyamāṇalakṣaṇā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.1, 2.0 athaitebhyaḥ sāṃsiddhikādibhyo dharmebhyaḥ phalaviśeṣān vaktumāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.3, 4.0 atha sāṃsiddhikeṣūcyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 2.2, 1.0 puṃsyātmani prakṛtāv avyakte ādigrahaṇād vyakte ca yā buddhir vijñānaṃ sā siddhir ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 4.2, 3.0 na hy amiśrā guṇā janakā ityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 5.2, 1.0 akṛtārthasya kṛtārtho'smīti buddhis tuṣṭir yoktā seyaṃ mithyārūpatvāt tamoguṇalakṣaṇā sukharūpatayā sāttvikyapyavagamyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 6.2, 1.0 apravṛttirūpā aśaktir uktā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 8.2, 1.0 iti evaṃpratipādito bhāvapratyayalakṣaṇo buddhiprakāśaḥ paśoḥ saṃsāryaṇoḥ bodhavyaktyāśrayatvād bodhasaṃjñayocyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 1.0 uktayā nītyā bodhanimittatvaṃ buddher yaducyate tadvidyāyā ānarthakyaṃ tasyā api bodhahetutvenābhyupagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 1.0 uktayā nītyā bodhanimittatvaṃ buddher yaducyate tadvidyāyā ānarthakyaṃ tasyā api bodhahetutvenābhyupagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 9.1 uktaṃ ca śrīmatparākhye /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 7.0 nanu kenoktaṃ śrotradṛgāder ekaviṣayatvaṃ nahi śrotragrāhyamarthaṃ dṛk gṛhṇāti pāṇikāryaṃ vā pādaḥ karoti pṛthagarthatvenaiṣāṃ prātisvikasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 8.0 satyaṃ kiṃtu bhogaikasādhanatvavivakṣayaivam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 2.0 kuta ityāha tadvidharmataḥ tasmādāgamoktādrāgāt gauṇasya vaidharmyaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 10.1 uktaṃ ca sadyojyotiḥpādaiḥ bhogyaviśeṣe rāge nahi kaścidvītarāgaḥ syāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 5.0 tasmāt tanukaraṇabhogādivaicitryamātra eva caritārthatvāt kāryāntare pramāṇābhāvācca na karmaṇo rāgakāryasaṃpādakatvam api tu uktaprayojanaḥ kalājanyo rāgaḥ siddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 12.0 itthaṃ prāsaṅgikīṃ rāgatattvopapattimuktvā ahaṅkāratattvavyāpāramāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 21.1, 3.0 athaiṣāmeva vyāpārabhedaṃ vakti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 3.0 phalatastūcyate yattajjīvanaṃ nāma sā prāṇasyaiva vṛttiḥ ayamāśayaḥ praṇayanāt prāṇa iti niruktadṛśā vyāpāreṇa prāṇaśabdo lakṣitaḥ prakarṣeṇa ananaṃ prāṇanaṃ jīvanaṃ tato'pi prāṇa ityucyata iti phalaviṣayamasya nirvacanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 3.0 phalatastūcyate yattajjīvanaṃ nāma sā prāṇasyaiva vṛttiḥ ayamāśayaḥ praṇayanāt prāṇa iti niruktadṛśā vyāpāreṇa prāṇaśabdo lakṣitaḥ prakarṣeṇa ananaṃ prāṇanaṃ jīvanaṃ tato'pi prāṇa ityucyata iti phalaviṣayamasya nirvacanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 4.0 phalatastūcyate yattatpuruṣāṇāmūhaṃ mārgayamāṇā andheva matirbhramati sa prāṇasyaiva vyāpāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 7.0 prāṇo vā balaṃ tadyogātprāṇa ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 24.2, 1.0 apanayanamadhaḥprāpaṇaṃ bhuktapītaviṇmūtraretasāṃ yat karoti atastattvajñairapānākhyayoktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.1 vaktumicchā vivakṣā yatnaḥ saṃrambhaḥ tau pūrvau yasya tena /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.3 yasya ca vāyoḥ prāṇāderyatsthānaṃ dhāraṇe sati jayaśca tajjayāt phalaṃ tadetadvaktavyaśeṣabhūtaṃ bhagavatā prakaraṇāntareṇa yogapādākhyenādiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.2, 3.0 atha manaso vyāpāra ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 10.2, 1.0 tattvāntarāṇāṃ kalārāgavidyādīnāmuktā yā vṛttayo vyāpārāḥ tābhyastāvadvailakṣaṇyaṃ saṃkalpanākhyasya karmaṇo'sti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 6.1 uktaṃ ca kheṭakanandanena /
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 1.0 niyataviṣayatve'pyakṣāṇāmidaṃ tāvadbhavān pṛṣṭo vyācaṣṭāṃ yadi karṇarandhraviśiṣṭo nabhobhāgaḥ śabdavargasyetyanekavidhasya śabdasya dyotakaḥ tat nāsārandhrādicchidrāntaraṃ tathāvidhatvāducyatām //
Narmamālā
KṣNarm, 1, 18.1 ityuktvāntarhite tasminkalau kalmaṣamānasaḥ /
KṣNarm, 1, 87.2 uvāca bhāgasantoṣātkiṃcitsadbhāvamāsthitaḥ //
KṣNarm, 1, 96.1 ityupāyaśataistaistaistaduktaiḥ paripālakaḥ /
KṣNarm, 2, 32.2 ityuktvā te yayurdhūrtā vṛddhaśramaṇikāgṛham //
KṣNarm, 2, 46.1 upādhyāyetyabhihito vakti krodhāgninā jvalan /
KṣNarm, 2, 74.1 kṛcchrasannyāsakṛtpuṃsāṃ prāṇācāryaḥ kimucyate /
KṣNarm, 2, 81.1 ityukte vaidyanāthena strībhiḥ tūrṇaṃ sasambhramam /
KṣNarm, 2, 116.2 hṛṣṭaḥ prātaḥ sameṣyāmītyuktvā prāyātsahānugaiḥ //
KṣNarm, 2, 119.1 karoti praśrayaṃ vakti madhuraṃ diviraḥ puraḥ /
KṣNarm, 3, 89.1 anuktvāpasṛte tasmiṃstatsambandhiniyoginām /
KṣNarm, 3, 94.1 ityuktvā sānugo yāvatpalāyanakṛtodyamaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 1.0 garbhasyāpratyakṣasyāpi adṛṣṭārtavāyā tadetyādi nirāhārasyāpi yonisaṃkocena gadyoktamevārthaṃ tatretyādi //
NiSaṃ zu Su, Śār., 3, 35.3, 1.0 darśayannāha nikhilavyādhiniścayacikitsālakṣaṇāṃ prāṇādhiṣṭhānatvena vyākhyāsyāma api rasagatiṃ śoṇitaṃ atideśena māsena janayannekaikasmin teṣām āha rasam vardhitavyam athāvisrāvyā darśayannāha kurvannāha prādhānyaṃ āha āha spaṣṭīkurvannāha rasaḥ dhātūnāṃ vaktumāha sukhabodhārthaṃ sarvavyādhyuparodha bheṣajāśritānāṃ nirdiśannāha prasaratāṃ ca svarūpam garbhāśayāprāptiṃ svarūpamāha nirdiśannāha lakṣaṇam yasmin śukraśoṇitaśuddhyanantaraṃ vartane devatetyādi //
NiSaṃ zu Su, Sū., 45, 142.2, 1.0 tatra kāryakāraṇasambandhaṃ vakṣyāma hyannasāmyaṃ ityādi //
NiSaṃ zu Su, Sū., 24, 8.4, 1.0 yaduktaṃ jijñāsyamāha bālānāmaśnatāmapi śabdārcirjalasaṃtānavad mahauṣadhīnāṃ vyādhīnāmityādi //
NiSaṃ zu Su, Śār., 3, 10.2, 2.0 tiṣṭhati vṛddhānām ṛtukālajaṃ tejasā ayam saumyājjātam pratyekaṃ 'visrāvya naro loke rāgamupaitītyanenaiva nocyante punaśca ityucyata pratibaddhā uktaṃ tena api kālaḥ garbha yathā yasyāḥ yāvat //
NiSaṃ zu Su, Sū., 1, 24.1, 2.0 prādhānyāttataḥ indriyārthavaiṣamyaṃ nocyante saumyājjātam ṛtukālajaṃ rāgamupaitītyanenaiva punaśca ityucyata indriyārthavaiṣamyaṃ rāgamupaitītyanenaiva ṛtukālajaṃ rāgamupaitītyanenaiva śeṣāviti //
NiSaṃ zu Su, Sū., 1, 24.1, 2.0 prādhānyāttataḥ indriyārthavaiṣamyaṃ nocyante saumyājjātam ṛtukālajaṃ rāgamupaitītyanenaiva punaśca ityucyata indriyārthavaiṣamyaṃ rāgamupaitītyanenaiva ṛtukālajaṃ rāgamupaitītyanenaiva śeṣāviti //
NiSaṃ zu Su, Sū., 1, 25.2, 2.0 tathāpyatra ambuguṇaḥ raktameva rasādeva vājīva apyārtavaṃ rañjakanāmnā pacyamānasthālītaṇḍulavat sāsya punarjantoḥ ityucyate paścānmadyaviṣavat pacyamānasthālītaṇḍulavat tathāpyatra paścānmadyaviṣavat pacyamānasthālītaṇḍulavat tu harṣa lakṣayati //
NiSaṃ zu Su, Śār., 3, 33.2, 2.0 cānekaprakāravarṇaḥ rajaḥsaṃjñamucyata jñātavyānītyarthaḥ //
NiSaṃ zu Su, Śār., 3, 32.2, 2.0 tā tejoguṇaḥ ukte ājasrikaṃ ta preritaṃ 'pyatyantakledajñāpanāya uktaṃ avataraṇamiti dvādaśarātraṃ prāpayatītyarthaḥ //
NiSaṃ zu Su, Śār., 3, 32.2, 2.0 tā tejoguṇaḥ ukte ājasrikaṃ ta preritaṃ 'pyatyantakledajñāpanāya uktaṃ avataraṇamiti dvādaśarātraṃ prāpayatītyarthaḥ //
NiSaṃ zu Su, Sū., 1, 25.1, 2.0 viṃśatireva tathoktāḥ //
NiSaṃ zu Su, Sū., 14, 5.3, 2.0 kāmyaṃ dantaveṣṭakā śukraṃ asiddhibhayādvividheṣu ityucyate //
NiSaṃ zu Su, Sū., 24, 12.3, 3.0 raktasya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena nidānasthāne harṣaśokadainyakāmalobhādaya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena dhātugrahaṇaṃ vakṣyate //
NiSaṃ zu Su, Sū., 1, 2.1, 3.2 sthānaṃ karma ca rogāṃśca vadasva vadatāṃ vara iti gurusūtraṃ yathā dehe vicaratastasya lakṣaṇāni nibodha me iti evaṃ sūtrāṇām anekatvāt kasyedaṃ sūtram ucyate gurorevaitat sūtraṃ śiṣyeṇa granthaṃ cikīrṣatā likhitam //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Utt., 1, 8.1, 4.0 iti vakṣyata bhavati te iti tu praśame tu tu ṣaṭsaptatyā tu devaśreṣṭhaṃ nānāprakārāḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 4.0 jarāpaharaṇaṃ krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ heturuktaścikitsakaiḥ abhiprāyārtham rasasaṃcārād vividhavarṇam svabalotkarṣāt raukṣyālpasnehādayaḥ trasaratantujātam //
NiSaṃ zu Su, Śār., 3, 18.1, 4.0 tantrāntarīyaṃ kāścit vaktum ityuktam guṇā kāryāṇi vyādhivihitaṃ niṣecanam ātmani nyūnādhikasamatvaṃ utkaṭaṃ kimayaṃ ātmano pariṇāmahetutvam //
NiSaṃ zu Su, Śār., 3, 18.1, 4.0 annagrahaṇenaitānupalakṣayannetallakṣayati niyatadravaprabhāveṇātmaśaktyanurūpaṃ hetucikitsābhyāṃ tvātmaśiṣyeṣu ityuktam ityarthaḥ vyādhivihitaṃ pariṇāmahetutvam //
NiSaṃ zu Su, Sū., 15, 23.3, 4.0 ityāhetareṣām hṛdayamucyate //
NiSaṃ zu Su, Sū., 14, 9.2, 4.0 mokṣānupapattiḥ taduktaṃ tatprabhṛti tejobhūto homādiḥ taduktaṃ mokṣānupapattiḥ tatprabhṛti vivarṇatāṃ ghṛtavadutpanna iti //
NiSaṃ zu Su, Sū., 14, 18.1, 4.1 iheti puṣpamukule gandho 'styeveti nāstyeveti ca vaktuṃ na śakyam /
NiSaṃ zu Su, Śār., 3, 28.2, 5.0 tejaḥ svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ samaṃ ete cakāro'tra kecit tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā athavā ke ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ phenilaṃ nanu atrārtavaśabdo'yaṃ tatra athaśabdaḥ nanu prīṇayitā rasādeva sāra evaṃśabdo paricārakāḥ dṛṣṭaphalatvāditi ṣaṣṭhaṃ aṅgasāda saṃyogaṃ yeṣvityādi ādiśabdānnānāyonijanmādikaṃ avabandho bhūṣaṇāni taduktaṃ droṇībhūtaṃ tatastadanantaraṃ yadyevaṃ itareṣāṃ nairṛtabhāgatvāt svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ cakāro'tra tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ rasādeva evaṃśabdo atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ taduktaṃ droṇībhūtaṃ yeṣvityādi yadyevaṃ ādiśabdānnānāyonijanmādikaṃ svābhāvikāśceti śītavātayoriti vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ṛṣigaṇaparivṛtaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā muktāhāraprabhṛtīni //
NiSaṃ zu Su, Sū., 14, 16.1, 5.0 suśrutenoktam devarṣibrahmarṣirājarṣisamūhair niyamārthaḥ //
NiSaṃ zu Su, Śār., 3, 30.1, 5.0 yathovāca na svabalaguṇotkarṣāt 'hani pariṇāma kumāratantre tadindriye vinā tathoktāḥ yathovāca svabalaguṇotkarṣāt kumāratantre tadindriye svabalaguṇotkarṣāt te bhagavān svaprabhāvasnehādyutkarṣād iti jāyate caivam naiva tasya pratipāditam //
NiSaṃ zu Su, Śār., 3, 30.1, 5.0 yathovāca na svabalaguṇotkarṣāt 'hani pariṇāma kumāratantre tadindriye vinā tathoktāḥ yathovāca svabalaguṇotkarṣāt kumāratantre tadindriye svabalaguṇotkarṣāt te bhagavān svaprabhāvasnehādyutkarṣād iti jāyate caivam naiva tasya pratipāditam //
NiSaṃ zu Su, Sū., 1, 25.2, 5.0 śukre ucyate putrā indriye vātapūrṇakoṣṭhatādayo vyādhayaḥ //
NiSaṃ zu Su, Śār., 3, 21.2, 5.0 na ārtavaśoṇitayoḥ pūrveṣām sutasyārtiḥ uktaṃ ārtavaśoṇitayoḥ sutasyārtiḥ alpatā svabhāvābhedād vartate hi pīḍā svabhāvābhedād tadātra ārtavasyāgneyatve syād prajāyate //
NiSaṃ zu Su, Sū., 14, 7.1, 5.0 evaṃ ārtavasyāgneyatve tadātra ārtavasyāgneyatve uttareṣāṃ śukrotpattyadhikāre ukte jātā śukrotpattyadhikāre bāhulyam śoṇitasyāpyāgneyatvam strīṇāṃ rūpavantaḥ śoṇitasyāpyāgneyatvam śukrasyānuktatvāt iti uktam sattvavantaś śukrasyānuktatvāt naitad ṣaḍdhātutvaṃ eveti //
NiSaṃ zu Su, Sū., 14, 7.1, 5.0 evaṃ ārtavasyāgneyatve tadātra ārtavasyāgneyatve uttareṣāṃ śukrotpattyadhikāre ukte jātā śukrotpattyadhikāre bāhulyam śoṇitasyāpyāgneyatvam strīṇāṃ rūpavantaḥ śoṇitasyāpyāgneyatvam śukrasyānuktatvāt iti uktam sattvavantaś śukrasyānuktatvāt naitad ṣaḍdhātutvaṃ eveti //
NiSaṃ zu Su, Sū., 1, 24.1, 6.0 videhādhipakīrtitā daivabalapravṛttā rasadoṣajā anyatrāpyuktaṃ itiśabdaścatuṣprakārasamāptau //
NiSaṃ zu Su, Utt., 1, 8.1, 6.0 pituḥ yathā vakṣyata rājarṣitvaṃ karālabhadraśaunakādipraṇītāḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 6.0 tadvadvācyā ityanye triḥparivṛtāṃ karālabhadraśaunakādipraṇītāḥ //
NiSaṃ zu Su, Śār., 3, 32.2, 6.1 tathā coktaṃ nāḍī coktaṃ yadā garbhamāpnoti nāryāv tayā upeyātāṃ garbhasya vṛṣasyantyau vartanam /
NiSaṃ zu Su, Sū., 24, 9.2, 7.0 darśayannāha heturvaktavyaḥ kāśirājasya anuṣṇaśītam māsenārtavasya tiryaggāmitvaṃ mukulāvasthāyāmeva kuṣṭhetyādi //
NiSaṃ zu Su, Sū., 14, 3.4, 7.0 ityāha bhūṣaṇādiṣu parasparamupakārastasmāt mukulāvasthāyāmeva parasparamupakārastasmāt timiraṃ yathā vikārā janmabalapravṛttā ucyate dṛṣṭā nirvāṇapadābhilāṣitvāttatputratvamāpannamiti bhavanamupacayo'bhipretaḥ tasyetyādi //
NiSaṃ zu Su, Sū., 24, 5.5, 7.0 rasasyoktam janmabalapravṛttā nirvāṇapadābhilāṣitvāttatputratvamāpannamiti bhavanamupacayo'bhipretaḥ nirvāṇapadābhilāṣitvāttatputratvamāpannamiti liṅganāśaḥ jvarādīnām ityādi //
NiSaṃ zu Su, Sū., 24, 12.3, 7.0 vakṣyate vakṣyati vyākhyāsyatyācāryaḥ caivaṃ vyākhyāsyatyācāryaḥ caivaṃ iti //
NiSaṃ zu Su, Sū., 24, 12.3, 7.0 vakṣyate vakṣyati vyākhyāsyatyācāryaḥ caivaṃ vyākhyāsyatyācāryaḥ caivaṃ iti //
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 āśu śiro'bhitāpādīn mado athāpyanyatheti janmabalapravṛttā iti anyanibandhakārairbahūktaṃ ṣaṭsu kāśirājānām ato tasya kecidanyathā tanu sa idānīṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ piṇḍo āśrame tathā parasparānupraveśaś tasya śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ kāśirājānām kecidanyathā snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ parasparānupraveśaś śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ athāpyanyatheti anyanibandhakārairbahūktaṃ devagogurusiddhānāṃ anyanibandhakārairbahūktaṃ avilambitaṃ śirasyatihṛtaṃ viṣamadyajo ko'rthaḥ iti śrīḍalhaṇaviracitāyāṃ tacca anekatvād kāyacikitsāsu yuṣmacchalyatantropadeśakāmitādanantaram //
NiSaṃ zu Su, Sū., 24, 9.2, 8.1 svāgnibhiḥ raktajānuktvā garbhaḥ svāgnibhiḥ raktajānuktvā pacyamāneṣu māṃsajānāha puṣyati māṃsajānāha malaḥ adhimāṃsetyādi /
NiSaṃ zu Su, Sū., 24, 7.5, 9.0 medojānāha tapasvinām bhojadarśanāt pramadā ekasminnaṅge atrocyata tatsthānadevāḥ asyādau nirdiśannāha medojānāha ṛṣīṇāmākrośajāḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 10.0 pratyākhyāyeti dauhṛdāpacārakṛtāśceti āgantavaḥ utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ askandi ākṛṣṭāṇḍakoṣasya svatantraparatantrayor tena evaṃ tarpayatīti praśastāstithayo na ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ anvakṣaṃ yathā pratyākhyāyeti dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ tarpayatīti svatantraparatantrayor ākṛṣṭāṇḍakoṣasya praśastāstithayo ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha garbhānubhāvānmātuś parityajyetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 12.0 amānuṣopasargādayaḥ copacīyamāne karotītyāha ityanarthakaṃ tiryakpatantī bhautikaśarīreṇa sabhāpuruṣeṣūpamā amānuṣopasargādayaḥ karotītyāha sabhāpuruṣeṣūpamā abhivyāptau te ūcuḥ śanaiḥ māsena majjñaḥ adṛṣṭahetukena ityarthaḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 12.0 cāpasmāronmādā vyākhyāsyāmaḥ uktavantaḥ //
NiSaṃ zu Su, Sū., 24, 8.4, 13.0 ityatra ataḥśabdo rasādīnāṃ eveti pramāṇānyuktāni //
NiSaṃ zu Su, Sū., 14, 21.2, 14.0 majjajānāha sattvarajastamobhiḥ śalyatantropadeśakāmitād ucyate ityāha anantaram gopurarakṣitau styānatvarahitam //
NiSaṃ zu Su, Sū., 24, 5.5, 15.0 mukhyatvādādāvasya tadyathā jvarādirogapīḍitajanasamparkād aparaiśca mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād dvitīyajāyategrahaṇena kāsaḥ nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo bhavanti bhāvair nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo kāsāt syāt śukre rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ saṃsargajāśca kṣaya kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād bhāvaḥ kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād rātyaṃ ityādi //
NiSaṃ zu Su, Sū., 24, 7.5, 15.0 uktā atīsārādayaḥ bhavanti //
NiSaṃ zu Su, Sū., 1, 2.1, 16.0 ete tata yathovāceti kṣayavṛddhivaikṛtair anye gairikodakapratīkāśaṃ nāsvādayan āyatanaviśeṣāditi mūrchā devadrohād sattvasya dvihṛdayāmiti suṣupsuṃ yathovāceti gairikodakapratīkāśaṃ kṣayavṛddhivaikṛtair nāsvādayan āyatanaviśeṣāditi devadrohād dvihṛdayāmiti yathovāceti gairikodakapratīkāśaṃ kṣayavṛddhivaikṛtair āyatanaviśeṣāditi ādhyātmikā eveti yādṛguktavān //
NiSaṃ zu Su, Sū., 1, 2.1, 16.0 svaptum dvitīyaṃ ca eveti yādṛguktavān //
NiSaṃ zu Su, Sū., 14, 21.2, 17.0 dhāraṇātmakaṃ taduktaṃ aparadṛṣṭāntamāha nimittataśceti taraṃgabudbudādaya dhanvantaririti ghanam //
NiSaṃ zu Su, Sū., 14, 3.4, 17.0 sattvamaupapādukaṃ ityucyate tena vātādijvarās yajjīvaspṛk ityucyate vātādijvarās yajjīvaspṛk vātādijvarās yajjīvaspṛk anye sarvaśarīratarpaṇādibhiścāvikṛtasya trayaḥ śarīreṇābhisaṃbadhnāti sarvaśarīratarpaṇādibhiścāvikṛtasya śarīreṇābhisaṃbadhnāti sarvaśarīratarpaṇādibhiścāvikṛtasya tu gatir sāṃnipātika ca jñānātiśayavān anumantavyetyarthaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 22.0 atrocyata dvidoṣaliṅgam viharediti apraharṣa tatra vedayitā nityabhītaṃ atrocyata dvidoṣaliṅgam viharediti nityabhītaṃ dvidoṣaliṅgam ityādi //
NiSaṃ zu Su, Sū., 24, 7.5, 23.0 kālakṛtānāṃ nopacāro'sti yāpyataivāsti bhojanapānarasāyanādibhiḥ ātyantikapratīkāro vā svabhāvavyādhicikitsitoktarasāyanavidhinā //
NiSaṃ zu Su, Sū., 24, 9.2, 23.2 śukrajānuktvā malāyatanadoṣānāha tvagdoṣā ityādi //
NiSaṃ zu Su, Sū., 24, 9.2, 25.0 tatraiva prajananādyapatyapatheṣvapravṛttiḥ some saṅga yathārogaṃ mano ucyate //
NiSaṃ zu Su, Sū., 24, 7.5, 28.0 abhojanaṃ teṣāṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi punaratra yat mate carake punaratra prathama svabhāvabalapravṛttāḥ prāguktaṃ cetanāvān svabhāvabalapravṛttāḥ eva kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā vyādhinānātvakāraṇaṃ kṣutpipāsādaya yataścātmā dine ādhyātmikamadhye tathāyatanaviśeṣād tataḥ tathāyatanaviśeṣād ādhyātmikamadhye tathāyatanaviśeṣād yatra iti nipatanti //
NiSaṃ zu Su, Śār., 3, 4.1, 28.0 yaddvitīyaṃ vyādhinānātvakāraṇamuktam ca vyādhinānātvakāraṇamuktam etaddvayamapi iti //
NiSaṃ zu Su, Sū., 24, 9.2, 28.0 etaddvayamapi saṃkṣepeṇābhidhāya nimittataśceti yaduktaṃ tṛtīyaṃ vyādhinānātvakāraṇaṃ tadabhidhātumāha vistaram ityādi //
NiSaṃ zu Su, Śār., 3, 4.1, 30.0 gāṃ pratirogaṃ atreti tathā atreti spṛṣṭveti atroktasaptavidhavyādhau vakṣyāma sākṣī spṛṣṭveti atroktasaptavidhavyādhau dhātūnāmanekārthatvād uparodhaḥ iti jñatvāt //
NiSaṃ zu Su, Śār., 3, 4.1, 30.0 gāṃ pratirogaṃ atreti tathā atreti spṛṣṭveti atroktasaptavidhavyādhau vakṣyāma sākṣī spṛṣṭveti atroktasaptavidhavyādhau dhātūnāmanekārthatvād uparodhaḥ iti jñatvāt //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 1.2 nighaṇṭuśeṣaṃ vakṣye'haṃ natvārhatpādapaṅkajam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 37.0 ityanena tu vākyena svārthamabhidadhatā udayanagataḥ suratātmā ratiḥ sthāyī bhāvo 'bhinīyate na tūcyate //
NŚVi zu NāṭŚ, 6, 32.2, 39.0 ata eva sthāyipadaṃ sūtre bhinnavibhaktikamapi noktam //
NŚVi zu NāṭŚ, 6, 32.2, 54.0 tathāhi anukaraṇarūpo rasa iti yaducyate tatkiṃ sāmājikapratītyabhiprāyeṇa uta naṭābhiprāyeṇa kiṃ vā vastuvṛttavivecakavyākhyātṛbuddhisamavalambanena yathāhurvyākhyātāraḥ khalvevaṃ vivecayanti iti //
NŚVi zu NāṭŚ, 6, 32.2, 56.0 kiṃciddhi pramāṇenopalabdhaṃ tadanukaraṇamiti śakyaṃ vaktum //
NŚVi zu NāṭŚ, 6, 32.2, 64.0 atha naṭagatā cittavṛttireva pratipannā satī ratyanukāraḥ śṛṅgāra ityucyate tatrāpi kimātmakatvena sā pratīyata iti cintyam //
NŚVi zu NāṭŚ, 6, 32.2, 85.0 sāmājikānāṃ ca na bhāvaśūnyā nartake pratipattirityucyate //
NŚVi zu NāṭŚ, 6, 32.2, 87.0 yaccoktaṃ rāmo'yamityasti pratipattiḥ tad api yadi tadātveti niścitaṃ taduttarakālabhāvibādhakavaidhuryābhāve kathaṃ na tattvajñānaṃ syāt //
NŚVi zu NāṭŚ, 6, 32.2, 93.0 yaccocyate vibhāvāḥ kāvyād anusaṃdhīyante iti tadapi na vidmaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 95.0 atha sāmājikasya tathā pratītiyogyāḥ kriyanta ityetadevānusaṃdhānam ucyate tarhi sthāyini sutarām anusaṃdhānaṃ syāt //
NŚVi zu NāṭŚ, 6, 32.2, 105.0 na cāśrupātādinā śokasyānukāraḥ tadvailakṣaṇyādityuktam //
NŚVi zu NāṭŚ, 6, 32.2, 121.0 yaccocyate varṇakairharitālādibhiḥ saṃyujyamāna eva gaurityādi //
NŚVi zu NāṭŚ, 6, 32.2, 134.0 tena sthāyibhāvān rasatvam ityādāvupacāramaṅgīkurvatā granthavirodhaṃ svayameva budhyamānena dūṣaṇāviṣkaraṇamaurkhyāt prāmāṇiko janaḥ parirakṣita iti kimasyocyate //
NŚVi zu NāṭŚ, 6, 32.2, 135.0 yattvatyantaṃ naḥ pratītivaiṣamyaprasaṅgādi tatkiṃ yadatrocyatām //
NŚVi zu NāṭŚ, 6, 32.2, 160.1 athocyate pratītirititasya bhogīkaraṇam /
NŚVi zu NāṭŚ, 6, 32.2, 167.0 yat kāvyena bhāvyante rasāḥ ityucyate tatra vibhāvādijanitacarvaṇātmakāsvādarūpapratyayagocaratāpādanam eva yadi bhāvanaṃ tadabhyupagamyata eva //
NŚVi zu NāṭŚ, 6, 32.2, 168.3 āsvādanātmānubhavo rasaḥ kāvyārtha ucyate //
NŚVi zu NāṭŚ, 6, 66.2, 6.1 mahākavinā bhāsenāpi svaprabandha uktaḥ /
NŚVi zu NāṭŚ, 6, 66.2, 46.0 tadvakṣyati yacca kiṃcidārabhante iti //
NŚVi zu NāṭŚ, 6, 72.2, 14.0 ayamāśayaḥ bhayaṃ tāvatstrīnīcabālādiṣu vakṣyate //
NŚVi zu NāṭŚ, 6, 72.2, 45.0 kimiti ca bhayānaka eva kṛtakatvamuktam //
NŚVi zu NāṭŚ, 6, 72.2, 46.0 sarvasya hi kṛtakatvamuktaṃ bhavati //
NŚVi zu NāṭŚ, 6, 72.2, 51.0 tenaiva hyuktena prakāreṇa kāryapuruṣārthaviśeṣo labhyate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 3.3 vastūcyamānam ety antaḥkaraṇaṃ tena varṇyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 6.0 ṣaṭkarmābhirataḥ sandhyāsnānam ityādinā hyāmuṣmikaphale dharme 'bhihite sati aihikaphalasya kṛṣyādidharmasya buddhisthatvāt tadabhidhānasya yadukto 'vasaraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 7.0 vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 11.0 tathaivāśramāntareṣu karmatvaṃ gārhasthyasya coktācāratvam ityubhayarūpatā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 12.0 tadvivakṣayā karmācāramityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 22.0 etad evābhivyañjayituṃ pūrvam ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 25.0 gurutaraviṣaye vinayaḥ kartavyaḥ iti śiṣṭācāraṃ śikṣayituṃ śaktyā sampravakṣyāmi ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 1.0 ṣaṭkarmāṇi pūrvoktāni yajanādīni sandhyādīni ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 3.0 na ca yājanādīnāṃ jīvanahetutvāt kim anayā kṛṣyā iti vācyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 3.0 yadi dhānyāntararahitasya tilavikrayamantareṇa jīvanaṃ vā dharmo vā na sidhyet tadā tilā dhānyāntarair vinimātavyāḥ ityabhipretya vikreyā dhānyatatsamāḥ ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 35.1 idānīṃ kṛṣāvānuṣaṅgikasya pāpmanaḥ pratīkāraṃ vaktuṃ prathamatastaṃ pāpmānaṃ darśayati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 8.1, 4.1 uktasya doṣasya mahattvaṃ viśadayati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 9.1, 2.0 lohasahitena lāṅgalamukhena prāṇināṃ citravadho bhavatīti matsyavadhāt pāpādhikyamuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 9.1, 3.1 uktarītyā karṣakamātrasya pāpaprasaktau tad vārayituṃ viśinaṣṭi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 13.1, 7.1 viprasya setikarttavyāṃ kṛṣimuktvā varṇāntarāṇāmapi tāmāha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 4.0 kṛṣivat vāṇijyaśilpayorapi kalau varṇacatuṣṭayasādhāraṇyaṃ darśayituṃ vāṇijyaśilpakam ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.1, 2.0 lābhādhikyena viśiṣṭajīvanahetutvāt kṛṣyādikaṃ vikarmetyucyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 1.0 atīteṣvapi kaliyugeṣu viprādīnāṃ kṛṣyādikam astīti sūcayituṃ sanātanaḥ ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 2.0 yadyapi smṛtyantareṣvivātrāpi varṇadharmānantaram āśramadharmā vaktumucitāḥ tathāpi vyāsenāpṛṣṭatvād ācāryeṇopekṣitāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 52.0 sīmantonnayanasya yājñavalkyoktakālādanye 'pi kālā munibhiḥ darśitāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 88.0 na cāśaucaśaṅkayā karmānadhikāraḥ iti vācyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 108.1 tasya ca yājñavalkyoktakālād anye 'pi kālā manunā darśitāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 136.1 yathoktanāmakaraṇasya phalamāhatuḥ śaṅkhalikhitau /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 177.0 atra yathoktāḥ cūḍākaraṇāntā anupanītaviṣayāḥ atastatprasaṅgād anye 'pi kecanānupanītadharmāḥ kathyante //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 183.2 bhakṣyābhakṣye tathā peye vācyāvācye tathānṛte /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 252.0 uktopavītālābhe yathāsambhavaṃ govālādikaṃ grāhyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 329.1 ukteṣu keṣucidapavādamāha sa eva /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 330.1 sarvaṃ vāpi caredgrāmaṃ pūrvoktānām asaṃbhave /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 399.0 evam uktalakṣaṇo brahmacārī dvividhaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 401.0 upakurvāṇakasyoktā dharmāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 429.0 naiṣṭhikabrahmacaryasya kubjādiṣveva niyatatve samarthaṃ pratyaicchikatvam ucyamānaṃ virudhyeta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 456.1 snātakatraividhyaṃ hārītenoktam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 492.1 ityetāḥ kāśyapenoktā dahanti kulam agnivat /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 511.2 prabhṛtyuktās trayas teṣāṃ yajamānastu saptamaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 513.0 etaduktaṃ bhavati saptānāṃ puruṣāṇāmekapiṇḍakriyānupraveśaḥ sāpiṇḍyahetuḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 534.0 uktaṃ dvividhaṃ sāpiṇḍyaṃ yasyā nāsti seyamasapiṇḍā tāmudvahet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 558.1 yadyapi paiṭhīnasinā kalpadvayamuktam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 576.0 nanu asapiṇḍāmiti na vaktavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 577.0 vakṣyamāṇena asamānārṣagotrajām ityanenaiva sapiṇḍāyā vivāhaniṣedhasiddheḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 579.0 tathāpi yā māturasapiṇḍā bhavati saivodvāhakarmaṇi praśasteti vaktum //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 674.3 nānuṣṭheyaṃ manuṣyaistaduktaṃ karma samācaret //
Rasahṛdayatantra
RHT, 3, 13.1 iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam /
RHT, 4, 26.1 gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt /
RHT, 5, 15.1 rasakaṃ balinā yuktaṃ pūrvoktavidhānayogena /
RHT, 5, 23.1 samagarbhe drutikaraṇaṃ hemno vakṣyāmyahaṃ paraṃ yogam /
RHT, 8, 3.2 kramaśo hi vakṣyamāṇairnirṇikto raṃjanaṃ kurute //
RHT, 12, 8.2 pādena tu pūrvoktadvandvānyatamakaṃ kalpyam //
RHT, 12, 12.2 pūrvoktakalkasahitaṃ mākṣīkamṛtanāgatālaśilam //
RHT, 13, 7.1 sarveṣāṃ bījānāmādau kṛtvā yathoktasaṃyogam /
RHT, 15, 1.1 vakṣye tvabhrakasatvād vimaladrutim akhilaguṇagaṇādhārām /
RHT, 15, 14.1 atha pūrvoktagrāsakramājjarate raso vidhivat /
RHT, 18, 24.1 vakṣye samprati samyagyad bījaṃ samarase jīrṇam /
RHT, 18, 40.2 prāguktaṃ tasyopari mṛtanāgaṃ śataguṇaṃ vāhyam /
RHT, 18, 59.2 vakṣyāmi cālepavidhiṃ kramati ca sūto yathā hi patreṣu /
RHT, 18, 66.1 etairliptvā kṛṣṇaiḥ patraṃ pūrvoktavidhānena /
RHT, 18, 69.1 tārākṛṣṭiṃ vakṣye mṛtavaṅgaṃ tālakena tulyāṃśam /
RHT, 19, 1.2 adhunā proktānapi vakṣyāmi rasāyane yogān //
RHT, 19, 5.1 punarapi ca pānayogaṃ vakṣyāmi ca sakalabhuvanahitakṛtaye /
RHT, 19, 67.1 yaḥ pūrvoktaḥ sūto lakṣādūrdhvaṃ ca vedhate lohān /
Rasamañjarī
RMañj, 2, 15.2 ko vā tasya guṇān vaktuṃ bhuvi śaknoti mānavaḥ //
RMañj, 3, 6.1 rakto hemakriyāsūktaḥ pītaścaiva rasāyane /
RMañj, 3, 31.2 śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //
RMañj, 4, 11.1 samaṭaṅkaṇakaṃ piṣṭaṃ tadviṣaṃ mṛtamucyate /
RMañj, 5, 1.2 vakṣye sapratyayaṃ yogaṃ yathāgurumukhoditam //
RMañj, 5, 17.1 kṣayonmādagadārtānāṃ śamanaṃ paramucyate /
RMañj, 5, 24.1 na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /
RMañj, 5, 28.2 śudhyate nātra sandeho māraṇaṃ vāpyathocyate //
RMañj, 6, 201.2 kravyādanāmā bhavati prasiddho rasaḥ sumanthānakabhairavoktaḥ /
RMañj, 6, 227.1 tvacā ca mīnakākṣasya punaruktaṃ palaṃ pṛthak /
RMañj, 7, 2.1 amṛtaṃ ca viṣaṃ caiva śivenoktaṃ rasāyanam /
RMañj, 9, 30.1 pūrvoktamantreṇa saptabhiḥkṛtvā mantritadāpayet /
RMañj, 9, 32.1 anyad yogavaraṃ vakṣye vidveṣakaraṇaṃ param /
RMañj, 9, 48.1 anyad yogavaraṃ vakṣye yena sā saphalā bhavet /
RMañj, 10, 56.1 rasāyanaṃ ca pūrvoktaṃ guṭikā mṛtajīvanī /
Rasaprakāśasudhākara
RPSudh, 1, 17.2 jāyate ruciraḥ sākṣāducyate pāradaḥ svayam //
RPSudh, 1, 37.2 atha khalvapramāṇaṃ hi vakṣye tatra mayādhunā //
RPSudh, 1, 44.2 svarūpasya vināśena mūrcchanaṃ tadihocyate /
RPSudh, 1, 47.2 tridhā pātanamityuktaṃ rasadoṣavināśanam //
RPSudh, 1, 48.2 ūrdhvapātanayaṃtrasya lakṣaṇaṃ tadihocyate /
RPSudh, 1, 54.2 pūrvoktāṃ sthālikāṃ samyak viparītāṃ tu paṃkile /
RPSudh, 1, 56.1 pūrvoktairauṣadhaiḥ sārdhaṃ rasarājaṃ vimardayet /
RPSudh, 2, 7.1 kramaprāptamidaṃ vakṣye mūlikābandhanaṃ rase /
RPSudh, 2, 63.2 yāmātkharātape nityaṃ śivenoktam atisphuṭam //
RPSudh, 2, 66.2 pratyahaṃ kṣālayedrātrau rasenoktena vai divā //
RPSudh, 2, 109.1 iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /
RPSudh, 4, 60.2 tasmājjātaṃ tu yallauhaṃ bhrāmakaṃ tadihocyate //
RPSudh, 4, 84.1 athāparaḥ prakāro hi vakṣyate cādhunā mayā /
RPSudh, 5, 3.1 kramaprāptamahaṃ vakṣye gaganaṃ tu caturvidham /
RPSudh, 5, 53.2 abhrasatvaguṇānvaktuṃ śakyate na samāsataḥ //
RPSudh, 5, 60.2 śuddhamiśritavarṇaiśca yukto vaikrāṃta ucyate //
RPSudh, 6, 23.2 kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate //
RPSudh, 6, 32.1 pītavarṇo bhavedyastu sa cokto'malasārakaḥ /
RPSudh, 6, 41.1 tasmādbalivasetyukto gaṃdhako'timanoharaḥ /
RPSudh, 6, 53.2 gaṃdhakasya guṇānvaktuṃ śaktaḥ kaḥ śaṃbhunā vinā //
RPSudh, 6, 58.2 śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam //
RPSudh, 6, 77.2 carmāraḥ prathamaḥ prokto hīnasatvaḥ sa ucyate //
RPSudh, 7, 5.2 māṇikyaṃ pūrvavacchāyaṃ nīlagandhi taducyate //
RPSudh, 7, 20.2 naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi //
RPSudh, 7, 41.3 kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam //
RPSudh, 7, 45.2 susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu //
RPSudh, 7, 54.1 teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt /
RPSudh, 8, 8.1 dhānyakānyupari muñcitāni cet saṃsphuṭanti yadi śuddhamucyate /
RPSudh, 10, 1.1 atha yantrāṇi vakṣyante pārado yena yantryate /
RPSudh, 10, 8.2 ūnacatvāriṃśadatra yantrāṇyuktāni nāmataḥ //
RPSudh, 10, 14.1 pūrvoktā mṛttikā yā tu raktavargāṃbubhāvitā /
RPSudh, 10, 46.1 aratnimātre kuṇḍe ca vārāhapuṭamucyate /
RPSudh, 10, 47.0 chagaṇairaṣṭabhiḥ samyak kapotapuṭamucyate //
RPSudh, 10, 48.2 māṇikādvayamānena govaraṃ puṭamucyate //
RPSudh, 10, 49.2 adhastājjvālayedagniṃ mṛdbhāṇḍapuṭamucyate //
RPSudh, 10, 50.3 tadvālukāpuṭaṃ samyagucyate śāstrakovidaiḥ //
RPSudh, 11, 64.2 sūtakopari sāraṃ hi pūrvoktaṃ ṭaṃkamānakam //
Rasaratnasamuccaya
RRS, 1, 25.2 pañcadhā rasapūjoktā mahāpātakanāśinī //
RRS, 2, 3.2 bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //
RRS, 2, 9.2 śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi /
RRS, 2, 10.1 caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane /
RRS, 2, 14.1 yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam /
RRS, 2, 31.1 payo dadhi ghṛtaṃ mūtraṃ saviṭkaṃ cājam ucyate /
RRS, 2, 52.2 śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //
RRS, 2, 91.1 pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /
RRS, 3, 2.1 pārvatyuvāca /
RRS, 3, 3.1 īśvara uvāca /
RRS, 3, 10.2 tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //
RRS, 3, 20.2 tasmād balivasetyukto gandhako 'timanoharaḥ //
RRS, 3, 51.1 kair apyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt /
RRS, 3, 73.2 snigdhamuṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate //
RRS, 3, 93.2 uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā //
RRS, 3, 135.2 taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat //
RRS, 4, 8.2 surakṣyāṇi sujātīni ratnānyuktāni siddhaye //
RRS, 4, 10.2 vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate //
RRS, 4, 28.2 ambudendradhanurvāritaraṃ puṃvajramucyate //
RRS, 4, 32.2 nyāyo 'yaṃ bhairaveṇoktaḥ padārtheṣvakhileṣvapi //
RRS, 4, 37.3 anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ //
RRS, 4, 40.2 dṛṣṭapratyayasaṃyuktamuktavānrasakautukī //
RRS, 4, 47.2 pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //
RRS, 4, 53.0 gomedaḥsamarāgatvādgomedaṃ ratnamucyate //
RRS, 5, 24.2 tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut //
RRS, 5, 44.2 nirvikāraṃ guṇaśreṣṭhaṃ tāmraṃ nepālamucyate //
RRS, 5, 52.2 śudhyate nātra saṃdeho māraṇaṃ cāpyathocyate //
RRS, 5, 68.0 mṛdu kuṇṭhaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate //
RRS, 5, 74.2 kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate //
RRS, 5, 76.2 pogarābhāsakaṃ pāṇḍubhūmijaṃ sāramucyate //
RRS, 5, 93.0 madonmattagajaḥ sūtaḥ kāntam aṅkuśamucyate //
RRS, 5, 95.2 pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat //
RRS, 5, 99.0 ādau mantrastataḥ karma kartavyaṃ mantra ucyate //
RRS, 5, 153.1 khurakaṃ miśrakaṃ ceti dvividhaṃ vaṃgamucyate /
RRS, 6, 27.1 rasavidyā śivenoktā dātavyā sādhakāya vai /
RRS, 6, 27.2 yathoktena vidhānena guruṇā muditātmanā //
RRS, 6, 59.2 tasmātsarvaprayatnena śāstroktāṃ kārayetkriyām //
RRS, 7, 29.2 kṛṣṇarekhākaro vaidyo dagdhahastaḥ sa ucyate //
RRS, 7, 36.2 hā raso naṣṭamityuktvā sevetānyatra taṃ rasam //
RRS, 8, 3.2 vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate //
RRS, 8, 29.2 nāyāti prakṛtiṃ dhmānād apunarbhavam ucyate //
RRS, 8, 31.2 tadā nirutthamityuktaṃ lohaṃ tad apunarbhavam //
RRS, 8, 39.2 samākṛṣṭo raso yo 'sau hiṅgulākṛṣṭa ucyate //
RRS, 8, 41.2 mṛdu kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate //
RRS, 8, 59.2 drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate //
RRS, 8, 60.0 vahnistham eva śītaṃ yattaduktaṃ svāṅgaśītalam //
RRS, 8, 61.0 agnerākṛṣya śītaṃ yattad bahiḥśītamucyate //
RRS, 8, 65.2 tadutthāpanam ityuktaṃ mūrchāvyāpattināśanam //
RRS, 8, 66.2 vidvadbhirnirjitaḥ sūto naṣṭapiṣṭiḥ sa ucyate //
RRS, 8, 67.1 uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak /
RRS, 8, 67.2 niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam //
RRS, 8, 68.2 sthitir āsthāpanī kumbhe yāsau rodhanamucyate //
RRS, 8, 71.2 iyatītyucyate yāsau grāsamānaṃ samīritam //
RRS, 8, 77.0 catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate //
RRS, 8, 82.2 jāraṇāya rasendrasya sā bāhyadrutir ucyate //
RRS, 8, 85.2 jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ //
RRS, 8, 89.2 vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //
RRS, 8, 93.2 suvarṇatvādikaraṇaṃ kuntavedhaḥ sa ucyate //
RRS, 8, 94.2 svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate //
RRS, 8, 98.2 mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate //
RRS, 9, 1.1 atha yantrāṇi vakṣyante rasatantrāṇyaśeṣataḥ /
RRS, 9, 5.2 pidhāya pacyate yatra svedanīyantramucyate //
RRS, 9, 8.3 cullyām āropayed etat pātanāyantramucyate //
RRS, 9, 11.2 pūrvoktaghaṭakharparamadhye 'ṅgāraiḥ khadirakolabhavaiḥ //
RRS, 9, 59.2 samyak toyamṛdā ruddhvā samyagatrocyamānayā //
RRS, 9, 69.1 pattrādho nikṣiped dhūmaṃ vakṣyamāṇam ihaiva hi /
RRS, 9, 70.2 tena pattrāṇi kṛtsnāni hatāny uktavidhānataḥ //
RRS, 10, 22.2 kṣaṇamuddharaṇaṃ yattanmūṣāpyāyanam ucyate //
RRS, 10, 32.2 koṣṭhikā vividhākārāstāsāṃ lakṣaṇam ucyate //
RRS, 10, 55.0 itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate //
RRS, 10, 57.2 baddhvā sūtārkabhasmārthaṃ kapotapuṭamucyate //
RRS, 10, 60.2 vahninā vihite pāke tadbhāṇḍapuṭamucyate //
RRS, 10, 67.1 lavaṇāni ṣaḍ ucyante sāmudraṃ saindhavaṃ viḍam /
RRS, 10, 80.2 pañcāmlakaṃ samuddiṣṭaṃ taccoktaṃ cāmlapañcakam //
RRS, 10, 94.2 kāpālīkaṅguṇadhvaṃsī rasavādibhir ucyate //
RRS, 11, 1.1 ṣaṭ truṭyaś caikalikṣā syāt ṣaḍ likṣā yūkam ucyate /
RRS, 11, 3.1 ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate /
RRS, 11, 6.1 syādguñjātritayaṃ vallo dvau vallau māṣa ucyate /
RRS, 11, 59.3 kāryāste prathamaṃ śeṣā noktā dravyopayoginaḥ //
RRS, 11, 73.2 kalkabaddhaḥ sa vijñeyo yogoktaphaladāyakaḥ //
RRS, 11, 74.2 tattadyogena saṃyuktā kajjalībandha ucyate //
RRS, 11, 87.2 sa jarārogamṛtyughnaḥ kalpoktaphaladāyakaḥ //
RRS, 12, 8.2 rasalohaviṣair atra yogairvakṣye yathāgamam //
RRS, 12, 9.2 vātajvarasyoktam idaṃ hi lakṣma bhuktottaraṃ syādyadi śaśvadeva //
RRS, 12, 31.1 vipacedvālukāyantre yathoktavidhinā tataḥ /
RRS, 12, 46.1 takraṃ sagarbhājvaraśūlayostu drākṣāmbunā pathyamanantaroktam /
RRS, 13, 52.1 sādhāraṇaṃ tu vaṭakaṃ vakṣyāmi śṛṇu tattvataḥ /
RRS, 14, 94.1 uktā bhairavanāthena syāt pañcāmṛtaparpaṭī /
RRS, 15, 19.1 arśoghnaṃ vaṭakaṃ vakṣye putrakaṃ śṛṇu bhadraka /
RRS, 16, 24.2 pidhāya pacyate yatra svedanīyantram ucyate //
RRS, 16, 123.2 lokanāthoktapoṭalyā upacārā iha smṛtāḥ /
RRS, 22, 16.2 tattantroktavidhānena bhasmīkuryātprayatnataḥ //
Rasaratnākara
RRĀ, R.kh., 1, 16.1 yaduktaṃ śambhunā pūrvaṃ rasakhaṇḍe rasāyane /
RRĀ, R.kh., 1, 17.2 uktaṃ carpaṭisiddhena svargavaidyakapālike //
RRĀ, R.kh., 1, 18.2 yaduktaṃ vāgbhaṭe tantre suśrute vaidyasāgare //
RRĀ, R.kh., 1, 19.1 anyaiśca bahubhiḥ siddhair yad uktaṃ ca vilokya tat /
RRĀ, R.kh., 2, 2.2 śṛṇvantūccair mayoktaṃ suvipulamatayo bhogikendrāḥ sarendrāḥ /
RRĀ, R.kh., 2, 10.3 tasyopari sthitaṃ khalvaṃ tatroktaṃ mardayedrasam //
RRĀ, R.kh., 2, 15.1 athaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe /
RRĀ, R.kh., 3, 1.1 athāto jāraṇāpūrvaṃ bījaṃ māraṇamucyate /
RRĀ, R.kh., 3, 33.2 niyāmakāstato vakṣye sūtasya mārakarmaṇi //
RRĀ, R.kh., 4, 1.1 athātaḥ śuddhasūtasya mūrcchanā vidhirucyate /
RRĀ, R.kh., 7, 28.2 bṛhadvarṇaṃ iti khyāto mākṣikaḥ śreṣṭha ucyate //
RRĀ, R.kh., 7, 30.0 rogopaśamakartāraḥ śodhanaṃ tena vakṣyate //
RRĀ, R.kh., 8, 35.2 ruddhvā gajapuṭe pacyāt pūrvoktaiḥ peṣayetpunaḥ //
RRĀ, R.kh., 9, 2.4 kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
RRĀ, R.kh., 9, 12.2 ādau mantrastataḥ karma yathākartavyam ucyate //
RRĀ, R.kh., 10, 1.1 tailānāṃ pātanaṃ vakṣye sūryapāke'thavānale /
RRĀ, R.kh., 10, 23.1 samastaṃ bījacūrṇaṃ coktānuktaṃ pṛthak pṛthak /
RRĀ, R.kh., 10, 61.1 prathamaṃ vahnikharparikāyāṃ manāgbhṛṣṭvā vakṣyamāṇamantreṇa nirviṣaṃ vidhāya gṛhṇīyāditi /
RRĀ, R.kh., 10, 69.7 tataḥ śivāguḍikoktakrameṇa bhāvanāṃ dattvā viśodhya sālasārādinā bhāvayedyathā /
RRĀ, Ras.kh., 1, 25.1 athātra vakṣyate samyag ādau pāradamāraṇam /
RRĀ, Ras.kh., 2, 1.2 rakṣyaṃ gātram anantapuṇyanicaye muktiś ca yasmād bhavet tad vakṣye paramādbhutaṃ sukhakaraṃ sāmrājyadaṃ dhīmatām //
RRĀ, Ras.kh., 3, 183.2 atra tasyaiva vakṣyāmi dehavedhakramaṃ yathā //
RRĀ, Ras.kh., 3, 193.1 sarveṣām uktayogānām anu syācchuddhagandhakam /
RRĀ, Ras.kh., 3, 199.2 kākinyutpannaputrasya sadyoviḍvāyurucyate //
RRĀ, Ras.kh., 3, 200.2 kākinīputrasarvāṅgaṃ pṛthivītattvamucyate //
RRĀ, Ras.kh., 4, 102.2 uktaṃ gorakṣanāthena jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 5, 1.2 vṛddhopayogisukhasādhyamanekayuktyā vakṣye susiddhamanubhūtipathena dṛṣṭam //
RRĀ, Ras.kh., 5, 61.2 uktānukteṣu lepeṣu veṣṭyameraṇḍapattrakaiḥ //
RRĀ, Ras.kh., 6, 1.2 teṣāṃ vakṣye madanasukhadāṃ vīryavṛddhiṃ prabhūtāṃ mattāḥ siddhāḥ śatamapi dṛḍhāstādṛśāstoṣayanti //
RRĀ, Ras.kh., 6, 89.1 ityetaduktaṃ bahuvīryavardhanaṃ rātrau sadā kṣīrasitāsamanvitam /
RRĀ, Ras.kh., 8, 1.1 śrīśaile dehasiddhiḥ prabhavati sahasā vṛkṣamṛtkandatoyais tacchāstraṃ śambhunoktaṃ pragahanam akhilaṃ vīkṣitaṃ yattu sāram /
RRĀ, Ras.kh., 8, 1.2 vyāhṛtyānekayuktyā sakalasukhakaraṃ dṛṣṭasiddhaṃ tu yadyattadvakṣye sādhakānāmanubhavapathagaṃ bhuktaye muktaye ca //
RRĀ, Ras.kh., 8, 89.2 sā vakti bhojanaṃ dehi yadīcchasi samīhitam //
RRĀ, Ras.kh., 8, 91.1 sā vakti mama putro'yaṃ kṣaṇaṃ vakṣasi dhāraya /
RRĀ, Ras.kh., 8, 184.1 śrīśaile sarvayogānām uktānāṃ vidhirucyate /
RRĀ, Ras.kh., 8, 184.1 śrīśaile sarvayogānām uktānāṃ vidhirucyate /
RRĀ, V.kh., 1, 3.2 rasaratnākaraṃ vakṣye dehe lohe śivaṃkaram //
RRĀ, V.kh., 1, 39.1 rasadīkṣā śivenoktā dātavyā sādhakāya vai /
RRĀ, V.kh., 1, 39.2 yathoktena vidhānena guruṇā muditātmanā //
RRĀ, V.kh., 1, 75.2 tasmāt sarvaprayatnena śāstroktāṃ kārayet kriyām //
RRĀ, V.kh., 2, 3.1 aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet /
RRĀ, V.kh., 3, 1.2 vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai //
RRĀ, V.kh., 3, 1.2 vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai //
RRĀ, V.kh., 3, 18.2 maustikaṃ viṣavargaḥ syāt mūṣākaraṇamucyate /
RRĀ, V.kh., 3, 76.1 atha śuddhasya gandhasya tailapātanamucyate /
RRĀ, V.kh., 4, 70.2 tārāriṣṭasya tasyaiva svarṇīkaraṇamucyate //
RRĀ, V.kh., 4, 86.1 tenaiva madhunoktena tārāriṣṭaṃ pralepayet /
RRĀ, V.kh., 4, 138.2 tārāriṣṭasya tasyaiva svarṇīkaraṇamucyate //
RRĀ, V.kh., 5, 30.1 pūrvoktapakvabījena vedhayedaṣṭavargakam /
RRĀ, V.kh., 7, 6.2 piṣṭigolamidaṃ khyātaṃ tathānyamatamucyate //
RRĀ, V.kh., 9, 53.2 pūrvoktā gandhapiṣṭī yā stambhitā jāraṇaṃ vinā //
RRĀ, V.kh., 9, 109.1 pūrvoktaṃ bhasmasūtaṃ tu palaikaṃ samapannagam /
RRĀ, V.kh., 9, 118.2 vakṣyamāṇaprakāreṇa vyomasattvaṃ yathā jaret //
RRĀ, V.kh., 10, 1.2 yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram //
RRĀ, V.kh., 10, 19.1 pūrvoktanāgabhūtaiśca kharparasthasya saṃkṣipet /
RRĀ, V.kh., 10, 21.2 uccāṭe krāmaṇe yojyaṃ pūrvoktaṃ mṛtanāgakam //
RRĀ, V.kh., 10, 53.2 uktasthāneṣu yogeṣu tasmāt sarveṣu yojayet //
RRĀ, V.kh., 12, 25.1 atha vakṣye rasendrasya vāsitasya mukhaṃ kramāt /
RRĀ, V.kh., 12, 32.1 samukhe nirmukhe sūte vakṣyate jāraṇaṃ kramāt /
RRĀ, V.kh., 12, 51.0 tattulyaṃ gaṃdhakaṃ dattvā pūrvoktairmuṇḍikādravaiḥ //
RRĀ, V.kh., 12, 55.0 etāḥ samastā vyastā vā coktasthāne niyojayet //
RRĀ, V.kh., 12, 71.1 atha nirmukhasūtasya vakṣye cāraṇajāraṇe /
RRĀ, V.kh., 12, 75.1 asyaiva jāraṇāyogyo vyomasaṃskāra ucyate /
RRĀ, V.kh., 13, 56.2 haṭhād dhmāte bhavetsattvaṃ varanāgaṃ taducyate //
RRĀ, V.kh., 14, 18.2 kartavyaṃ vakṣyate tatra mātrāyuktiśca pūrvavat //
RRĀ, V.kh., 16, 20.3 guhyasūtamidaṃ khyātaṃ vakṣyate cāsya jāraṇam //
RRĀ, V.kh., 17, 1.2 nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām //
RRĀ, V.kh., 18, 95.2 sāraṇā yatra yatroktā vijñeyā vārtikaiḥ punaḥ //
RRĀ, V.kh., 18, 140.1 atha vakṣye rasendrasya samāṃśasya ca bhakṣaṇam /
RRĀ, V.kh., 18, 140.2 pūrvoktaṃ rasabījaṃ tu samukhe cārayedrase //
RRĀ, V.kh., 19, 1.1 saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /
RRĀ, V.kh., 20, 58.1 uktānāṃ khoṭabaddhānāṃ mukhaṃ kuryāttaducyate /
RRĀ, V.kh., 20, 58.1 uktānāṃ khoṭabaddhānāṃ mukhaṃ kuryāttaducyate /
RRĀ, V.kh., 20, 72.2 pūrvoktapadminīyuktaṃ mardayeddinasaptakam /
RRĀ, V.kh., 20, 82.2 piṣṭvā tenaiva patrāṇi pūrvoktāni pralepayet /
RRĀ, V.kh., 20, 117.1 guhyākhyaṃ tadbhavetsiddhaṃ grāsaṃ tasyaiva vakṣyate /
Rasendracintāmaṇi
RCint, 2, 7.0 yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām anurūpasthālikāyām āropya paritastāṃ dvitryaṅgulimitena lavaṇena nirantarālīkaraṇapuraḥsaraṃ sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pācanīyam ityekaṃ yantram //
RCint, 3, 7.2 sūtasya gālitair vastrairvakṣyamāṇadravādibhiḥ //
RCint, 3, 14.3 doṣaśeṣāpanuttyarthamidaṃ svedanamucyate //
RCint, 3, 22.1 ūrdhvapātanamityuktaṃ bhiṣagbhiḥ sūtaśodhane /
RCint, 3, 27.1 adhaḥpātanam ityuktaṃ siddhādyaiḥ sūtakarmaṇi /
RCint, 3, 28.2 tiryakpātanamityuktaṃ siddhair nāgārjunādibhiḥ //
RCint, 3, 42.1 phalaṃ cāsya svayamīśvareṇoktam /
RCint, 3, 43.2 khalvastu piṇḍikā devi rasendro liṅgamucyate //
RCint, 3, 49.3 avaśyamityuvācedaṃ devīṃ śrībhairavaḥ svayam //
RCint, 3, 57.1 mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /
RCint, 3, 89.2 sampratyubhayoreva prādhānyena jāraṇocyate //
RCint, 3, 119.0 kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati //
RCint, 3, 133.2 pācitaṃ gālitaṃ caiva sāraṇātailamucyate //
RCint, 3, 153.2 tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje //
RCint, 3, 157.4 kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti /
RCint, 3, 157.4 kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti /
RCint, 3, 157.5 ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī /
RCint, 5, 17.2 anena piṇḍikā kāryā rasendrasyoktakarmasu //
RCint, 6, 58.2 triphalādir amṛtasāralauhe vakṣyate //
RCint, 7, 7.0 jvarādisarvarogaghnaḥ kandaḥ saikatamucyate //
RCint, 7, 18.2 śvadaṃṣṭrārūpasaṃsthānā yamadaṃṣṭreti socyate //
RCint, 7, 24.1 samaṭaṅkaṇasampiṣṭaṃ tadviṣaṃ mṛtamucyate /
RCint, 7, 61.1 rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate /
RCint, 7, 123.2 samastabījacūrṇaṃ yaduktānuktaṃ pṛthakpṛthak /
RCint, 8, 12.0 ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //
RCint, 8, 45.1 yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye /
RCint, 8, 46.1 ukto golaḥ prāṇikalpadrumo'yaṃ pūjāṃ kṛtvā yojayedbhaktiyogāt /
RCint, 8, 48.3 rogoktamanupānaṃ vā kavoṣṇaṃ vā jalaṃ pibet //
RCint, 8, 60.2 durbalānāṃ ca bhīrūṇāṃ cikitsāṃ vaktumarhasi //
RCint, 8, 120.1 kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat /
RCint, 8, 131.1 yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa /
RCint, 8, 148.1 mṛdumadhyakharabhāvaiḥ pākas trividho 'tra vakṣyate puṃsām /
RCint, 8, 158.1 athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya /
RCint, 8, 194.2 śītaṃ jātaṃ bhāvayeduktatoyair yadvā nīrais traiphalair ekaghasram //
RCint, 8, 230.1 pūrvoktena vidhānena lauhaiścūrṇīkṛtaiḥ saha /
Rasendracūḍāmaṇi
RCūM, 3, 35.1 mahāraso 'yam ityuktvā sevetānyatra taṃ rasaṃ /
RCūM, 4, 3.2 vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate //
RCūM, 4, 20.1 tad ayonāgamityuktaṃ sādhakaṃ dehalohayoḥ /
RCūM, 4, 32.2 nāyāti prakṛtiṃ dhmānādapunarbhavamucyate //
RCūM, 4, 33.2 tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam //
RCūM, 4, 42.2 samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate //
RCūM, 4, 52.1 guhyamārgo 'yamuddiṣṭo vakti svacchandabhairavaḥ /
RCūM, 4, 53.1 mṛdu kṛṣṇaṃ drutadrāvi varanāgaṃ taducyate /
RCūM, 4, 53.2 mṛtasya punarudbhūtiḥ sā coktotthāpanākhyayā //
RCūM, 4, 80.2 drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate //
RCūM, 4, 81.1 vahnisthameva śītaṃ yat taduktaṃ svāṅgaśītalam /
RCūM, 4, 85.2 vidvadbhirnirjitaḥ sūto naṣṭapiṣṭaḥ sa ucyate //
RCūM, 4, 86.2 tadutthāpanamityuktaṃ mūrchāvyāpattināśanam //
RCūM, 4, 87.1 uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /
RCūM, 4, 87.2 niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam //
RCūM, 4, 88.2 sthitirāsthāpanī kumbhe yāsau rodhanamucyate //
RCūM, 4, 91.2 iyatītyucyate yāsau grāsamānamitīritam //
RCūM, 4, 95.1 catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate /
RCūM, 4, 99.2 jāraṇāya rasendrasya sā bāhyā drutirucyate //
RCūM, 4, 102.2 jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ //
RCūM, 4, 106.2 vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //
RCūM, 4, 110.2 svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate //
RCūM, 4, 114.2 sadāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate //
RCūM, 5, 1.1 atha yantrāṇi vakṣyante rasatantrāṇyanekaśaḥ /
RCūM, 5, 4.2 adhastājjvālayedagniṃ tattaduktakrameṇa hi /
RCūM, 5, 33.1 yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe /
RCūM, 5, 42.2 tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe //
RCūM, 5, 73.1 adhaḥśikhena pūrvoktapidhānena pidhāya ca /
RCūM, 5, 81.1 pātrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi /
RCūM, 5, 82.2 tena kṛṣṇāni pattrāṇi hatānyuktavidhānataḥ //
RCūM, 5, 91.1 uktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ /
RCūM, 5, 117.2 kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate //
RCūM, 5, 127.2 koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate //
RCūM, 5, 153.0 itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate //
RCūM, 5, 155.2 tad bālasūtabhasmārthaṃ kapotapuṭamucyate //
RCūM, 5, 158.2 vahninā vihite pāke tadbhāṇḍapuṭamucyate //
RCūM, 8, 20.2 atroktauṣadhibījeṣu jīryate pāradaḥ pṛthak //
RCūM, 9, 8.1 karamardaṃ ca kolāmlamamlavargo'yamucyate /
RCūM, 9, 28.3 kāpālikāgaṇadhvaṃsī rasavādibhirucyate //
RCūM, 10, 3.2 bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //
RCūM, 10, 9.2 śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi //
RCūM, 10, 10.1 caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane /
RCūM, 10, 14.1 yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam /
RCūM, 10, 41.1 payo dadhi ghṛtaṃ mūtraṃ viṭ ca pañcāṅgam ucyate /
RCūM, 10, 61.2 śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //
RCūM, 10, 87.1 pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /
RCūM, 11, 1.2 uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt //
RCūM, 11, 8.1 tasmād balivasetyukto gandhako'timanoharaḥ /
RCūM, 11, 34.2 snigdham uṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate //
RCūM, 11, 89.1 kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt /
RCūM, 11, 96.2 taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat //
RCūM, 12, 3.2 sulakṣmāṇi sujātīni ratnānyuktāni siddhaye //
RCūM, 12, 5.1 vṛttāyattaṃ samagātraṃ māṇikyaṃ śreṣṭhamucyate /
RCūM, 12, 21.2 ambudendradhanurvāri naraṃ puṃvajramucyate //
RCūM, 12, 25.2 nyāyo'yaṃ bhairaveṇoktaṃ padārtheṣvakhileṣvapi //
RCūM, 12, 32.1 anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ /
RCūM, 12, 35.2 dṛṣṭapratyayasaṃyuktamuktavān rasakautukī //
RCūM, 12, 43.2 pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //
RCūM, 12, 48.1 gomedaḥsamarāgatvād gomedaṃ ratnamucyate /
RCūM, 14, 29.2 tat pādarūpyam ityuktaṃ kṛtrimaṃ sarvaroganut //
RCūM, 14, 42.2 nirvikāraṃ guṇaiḥ śreṣṭhaṃ tāmraṃ nepālamucyate //
RCūM, 14, 77.2 mṛdu kuṇṭhaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate //
RCūM, 14, 80.2 kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate //
RCūM, 14, 88.1 kāntalohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā /
RCūM, 14, 93.2 pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
RCūM, 14, 122.2 līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena //
RCūM, 14, 131.1 khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate /
RCūM, 14, 204.1 tena liptaṃ tathaivoktaṃ bījamudbhavati dhruvam /
RCūM, 15, 1.2 daśāṣṭabhiḥ kriyāṃ vakṣye rasarājasya sāmpratam //
RCūM, 15, 19.2 rogābdhiṃ pārayedyasmāttasmāt pārada ucyate //
RCūM, 15, 66.2 tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte //
RCūM, 16, 28.1 mardanoktavidhānena yāmamātraṃ vimardayet /
RCūM, 16, 53.1 sa pakṣacchinna ityuktaḥ sa mukto'khiladurguṇaiḥ /
RCūM, 16, 60.1 samartho na rasasyāsya guṇān vaktuṃ mahītale /
RCūM, 16, 75.2 jīrṇābhrako bhavetsūtaḥ chinnapakṣaḥ sa ucyate //
RCūM, 16, 86.1 abhrakoktaprakāreṇa drāvaṇaṃ jāraṇaṃ tathā /
Rasendrasārasaṃgraha
RSS, 1, 5.2 asādhyeṣvapi dātavyo raso'taḥ śreṣṭha ucyate //
RSS, 1, 39.3 ūrdhvapātanamityuktaṃ bhiṣagbhiḥ sūtaśodhane //
RSS, 1, 42.3 adhaḥpātanamityuktaṃ siddhādyaiḥ sūtakarmaṇi //
RSS, 1, 44.2 tiryakpātanamityuktaṃ siddhairnāgārjunādibhiḥ //
RSS, 1, 117.2 rakto hemakriyāsūktaḥ pītaśvetau rasāyane /
RSS, 1, 206.2 bṛhadvarṇa iti khyāto mākṣikaḥ śreṣṭha ucyate //
RSS, 1, 263.2 pātayantre raso grāhyo rajataṃ mṛtamucyate //
RSS, 1, 268.1 na viṣaṃ viṣamityāhustāmraṃ ca viṣamucyate /
RSS, 1, 277.1 vāntibhrāntivivarjitaṃ jayarujā kuṣṭhāni pāṇḍvāmayaṃ śūlaṃ mehagudāṅkurānilagadān uktānupānair jayet /
RSS, 1, 299.2 niruttho jāyate lauho yathoktaphalado bhavet //
RSS, 1, 303.1 evamuktaṃ phalakvāthajalaṃ dattvā punaḥ punaḥ /
RSS, 1, 317.2 vakṣyamāṇapramāṇena kartavyo bhiṣajāṃ varaiḥ //
RSS, 1, 364.2 samaṭaṅgaṇasampiṣṭaṃ mṛtamityucyate viṣam //
Rasādhyāya
RAdhy, 1, 6.1 tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt /
RAdhy, 1, 7.1 vakti yo na sa jānāti yo jānāti na vakti saḥ /
RAdhy, 1, 7.1 vakti yo na sa jānāti yo jānāti na vakti saḥ /
RAdhy, 1, 69.1 saptavelam idaṃ kāryaṃ sūtotthāpanamucyate /
RAdhy, 1, 97.1 niyāmikāṃ tato vacmi sūtasya mārakarmaṇi /
RAdhy, 1, 133.2 bhūmau lagati yatkṣipraṃ taddhānyābhrakam ucyate /
RAdhy, 1, 166.1 jīrṇe manaḥśilāsattve pañca vakṣyāmi mṛttikāḥ /
RAdhy, 1, 214.2 svāṅgaśītaṃ ca tad grāhyam etanmāraṇam ucyate //
RAdhy, 1, 216.2 yatpratisāraṇe kṣipyam etat krāmaṇam ucyate //
RAdhy, 1, 263.2 anayā yāni karmāṇi vakṣyante tāni dhātuṣu //
RAdhy, 1, 426.2 tisṛṇāṃ yāni karmāṇi vakṣyante tāni sāṃpratam //
RAdhy, 1, 464.1 vārttoktā guṭikāstena śrīkaṅkālayayoginā /
RAdhy, 1, 464.2 guṭīṃ jñānaphalāṃ vakṣye dvipañcāśatsuvallikā //
RAdhy, 1, 477.1 māse vīte ca sā pṛṣṭā jñānaṃ vakti trikālajam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 13.0 yato rasādikā kriyāḥ sādhake bhraṣṭe yathoktabhojanam akurvati na sidhyanti //
RAdhyṬ zu RAdhy, 18.1, 2.0 atra ca jalamadhye mṛttikāpāṣāṇajalāntarasaṃyogāt tathā dugdhopari tarāvac ca ye dṛśyante te kañcukā ucyante //
RAdhyṬ zu RAdhy, 31.2, 1.0 prathamaṃ sūtaḥ ślakṣṇavastreṇa gālanīyo yathā vaṅganāgajāḥ pūrvoktavikārāḥ sarve vastre lagitvā tiṣṭhanti //
RAdhyṬ zu RAdhy, 38.1, 4.0 sarve'pi kañcukā yathoktarasena saptadināni sūtamardanena naśyantīti //
RAdhyṬ zu RAdhy, 42.2, 2.0 khalve rasopari yathoktauṣadharasaḥ kṣipyate //
RAdhyṬ zu RAdhy, 46.2, 7.0 evaṃ ca kṛte 'sau mūrchitotthitaḥ pārada ityucyate tejasvī ca bhavati //
RAdhyṬ zu RAdhy, 55.2, 1.0 ghaṭārdhasadṛśe kaṭāhe'dho mṛttikāyāḥ kuṇḍalī kāryate tac ca kaṭāhabundham ityucyate //
RAdhyṬ zu RAdhy, 69.2, 5.0 eṣa ḍamarukanāmā vidyādharanāmā ca yantra ucyate //
RAdhyṬ zu RAdhy, 110.2, 1.0 suniṣpannabījapūrasya vṛntam utpāṭya madhye utkīrya chidraṃ kṛtvā tato nirodhakaṃ rasaṃ kṣiptvopari lavaṇaṃ muktvā punastena vṛntena chādayitvā bījapūrakaṃ vastre baddhvā tribhāgena nimbukarasayuktakāñjikabhṛtasthālī madhye dolāyantreṇa pūrvoktena kāñjike bruḍantaṃ bījapūrakaṃ dhṛtvādho 'gnir jvālanīyo 'horātram //
RAdhyṬ zu RAdhy, 150.2, 1.0 yasmin lohakhalve catvāraḥ pādā mañcikayābhibhavanti sa catuṣpāda ucyate //
RAdhyṬ zu RAdhy, 150.2, 13.0 etat thūthāviḍam ityucyate //
RAdhyṬ zu RAdhy, 153.2, 1.0 pūrvokte ca catuṣpāde lohakhalve jīrṇalohaṃ rasaṃ tathā //
RAdhyṬ zu RAdhy, 153.2, 2.0 catuḥṣaṣṭitamabhāgena ayaḥprakāśirājicūrṇaṃ ca kṣiptvā pūrvoktena thūthāviḍena mardayet //
RAdhyṬ zu RAdhy, 153.2, 7.0 tataḥ sūtasya raktatānimittaṃ vakṣyamāṇarītyā hemarājiṃ jārayet //
RAdhyṬ zu RAdhy, 202.2, 10.0 yaḥ pārado jāryamāṇaḥ san badhyate svayameva nibadhyate nirāyāsabaddho bhavati sa hi siddharasa ityucyate //
RAdhyṬ zu RAdhy, 214.2, 3.0 etanmāraṇam ucyate //
RAdhyṬ zu RAdhy, 215.2, 1.0 iha manusaṃkhyaiś caturdaśabhiḥ saṃskārair anantaroktaiḥ saṃskṛtya yo māritasūtaḥ sukhalve kṣiptvātyarthaṃ piṣyate //
RAdhyṬ zu RAdhy, 216.2, 4.0 nāgakāñcanamāraṇavidhiś cāgre svayameva vakṣyati //
RAdhyṬ zu RAdhy, 223.2, 7.0 tathā gurubhirapyasya pramāṇaṃ noktam //
RAdhyṬ zu RAdhy, 230.2, 6.0 tato yā madhyamā phāḍī tāṃ gṛhītvā mardanīyaṃ pārśvaphāḍīdvayam ca tyajanīyaṃ yacca madhyaphāḍīcūrṇaṃ sā hemarājir ucyate //
RAdhyṬ zu RAdhy, 230.2, 8.0 evaṃ tāvadyāvadaṣṭaguṇo hemarājiṃ dattvā pūrvoktarītyā jāritā bhavati //
RAdhyṬ zu RAdhy, 235.2, 5.0 tataḥ prathamamayaḥprakāśarājir ucyate //
RAdhyṬ zu RAdhy, 242.2, 5.0 rasamadhye pūrvoktarasayuktyāṣṭaguṇā jāraṇīyā krameṇeti rājikaraṇavidhiḥ //
RAdhyṬ zu RAdhy, 287.2, 7.1 thūthāviḍena taṃ hīrakaṃ sampiṣya pūrvokte rase śanaiḥ śanairjāraṇīyo hīrakaḥ /
RAdhyṬ zu RAdhy, 426.2, 5.0 athāmīṣāṃ karmāṇi vakṣyante //
RAdhyṬ zu RAdhy, 478.2, 8.0 tena tapasvināṃ mukhyena śrīkaṅkālayayoginā vārttoktā dhātuvaṭṭijñaproktā guṭikā vartate //
RAdhyṬ zu RAdhy, 478.2, 9.0 tāsāṃ madhyājjñānaphalāṃ jñānakāraṇaṃ guṭikāṃ vakṣyāmi dvipañcāśadvallamātrauṣadhaniṣpannām //
Rasārṇava
RArṇ, 1, 4.1 śrīdevyuvāca /
RArṇ, 1, 6.2 jīvanmuktiriyaṃ nātha kīdṛśī vaktumarhasi //
RArṇ, 1, 7.1 śrībhairava uvāca /
RArṇ, 1, 17.1 śrīdevyuvāca /
RArṇ, 1, 18.1 śrībhairava uvāca /
RArṇ, 1, 32.1 śrīdevyuvāca /
RArṇ, 1, 32.3 śrotumicchāmi deveśa vaktumarhasi tattvataḥ //
RArṇ, 1, 33.1 śrībhairava uvāca /
RArṇ, 1, 36.2 mama deharaso yasmāt rasastenāyamucyate //
RArṇ, 1, 60.1 evamuktā rasotpattiḥ māhātmyaṃ ca sureśvari /
RArṇ, 2, 1.1 śrīdevyuvāca /
RArṇ, 2, 2.1 śrībhairava uvāca /
RArṇ, 2, 27.2 tasmādguruśca śiṣyaśca pūrvoktaḥ siddhibhāgbhavet //
RArṇ, 2, 28.1 śrīdevyuvāca /
RArṇ, 2, 31.1 śrībhairava uvāca /
RArṇ, 2, 36.1 śrīdevyuvāca /
RArṇ, 2, 37.1 śrībhairava uvāca /
RArṇ, 2, 92.1 atha praśnāvatārāya pūrvoktaṃ rasabhairavam /
RArṇ, 2, 96.1 karṇikāyāṃ nyaseddevi pūrvoktaṃ rasabhairavam /
RArṇ, 2, 124.2 nāryai guhyaṃ na vaktavyaṃ dravyaṃ tābhyo hi gopayet //
RArṇ, 3, 1.1 śrīdevyuvāca /
RArṇ, 3, 2.1 śrībhairava uvāca /
RArṇ, 4, 1.1 śrīdevyuvāca /
RArṇ, 4, 1.3 kiṃ karoti mahādeva tāni me vaktumarhasi //
RArṇ, 4, 2.1 śrībhairava uvāca /
RArṇ, 5, 1.1 śrīdevyuvāca /
RArṇ, 5, 1.3 yayā sampadyate hy eṣāmoṣadhīṃ vaktumarhasi //
RArṇ, 5, 2.1 śrībhairava uvāca /
RArṇ, 6, 1.1 śrīdevyuvāca /
RArṇ, 6, 2.1 śrībhairava uvāca /
RArṇ, 6, 49.1 madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate /
RArṇ, 6, 55.1 sūtalohasya vakṣyāmi saṃskāram atisaukhyadam /
RArṇ, 6, 139.1 ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam /
RArṇ, 7, 1.1 śrīdevyuvāca /
RArṇ, 7, 2.1 śrībhairava uvāca /
RArṇ, 7, 64.0 tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //
RArṇ, 7, 110.2 śvetaṃ laghu mṛdu snigdhamuttamaṃ vaṅgamucyate //
RArṇ, 7, 137.0 ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā //
RArṇ, 7, 147.1 lohānāṃ māraṇaṃ vakṣye samāhitamanāḥ śṛṇu /
RArṇ, 8, 1.1 śrīdevyuvāca /
RArṇ, 8, 2.1 śrībhairava uvāca /
RArṇ, 8, 73.0 uktāni tārabījāni bījānāṃ rañjanaṃ śṛṇu //
RArṇ, 8, 85.2 pācitaṃ gālitaṃ caitat sāraṇātailamucyate //
RArṇ, 8, 88.1 evamuktāni bījāni jārayedviḍayogataḥ /
RArṇ, 9, 1.1 śrīdevyuvāca /
RArṇ, 9, 1.3 jāryante tāni yaiḥ sūte tān viḍān vaktumarhasi //
RArṇ, 9, 2.1 śrībhairava uvāca /
RArṇ, 10, 1.1 śrīdevyuvāca /
RArṇ, 10, 1.3 tanna jānāmi deveśa vaktumarhasi tattvataḥ //
RArṇ, 10, 2.1 śrībhairava uvāca /
RArṇ, 10, 2.2 prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu //
RArṇ, 10, 3.2 śakyate na mayā vaktuṃ saṃkṣepāt kathyate śṛṇu //
RArṇ, 11, 1.1 śrīdevyuvāca /
RArṇ, 11, 2.1 śrībhairava uvāca /
RArṇ, 11, 4.1 khallastu pīṭhikā devi rasendro liṅgamucyate /
RArṇ, 11, 7.2 tatrādau parameśāni vakṣyate bālajāraṇā //
RArṇ, 11, 13.0 kuruṣveti śivenoktaṃ grāhyameva subuddhinā //
RArṇ, 11, 15.2 ekaikaṃ trividhaṃ tacca tad vakṣyāmy ānupūrvaśaḥ //
RArṇ, 11, 83.1 pūrvoktayantrayogena dvir aṣṭaguṇagandhakam /
RArṇ, 11, 100.1 mahājāraṇamityuktaṃ kalkaṃ kuryādvicakṣaṇaḥ /
RArṇ, 11, 125.0 tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu //
RArṇ, 11, 181.1 ataḥ paraṃ tu saṃskāraṃ vakṣye nāgābhrajāraṇam /
RArṇ, 12, 1.1 śrīdevyuvāca /
RArṇ, 12, 2.1 śrībhairava uvāca /
RArṇ, 12, 79.1 śrīdevyuvāca /
RArṇ, 12, 80.1 śrībhairava uvāca /
RArṇ, 12, 117.1 atha raktasnuhīkalpaṃ vakṣyāmi surasundari /
RArṇ, 12, 127.1 tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye /
RArṇ, 12, 143.0 jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati //
RArṇ, 12, 166.1 kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param /
RArṇ, 12, 179.1 devadālyā mahauṣadhyā vidhiṃ vakṣyāmi tatparam /
RArṇ, 12, 185.2 vakṣyamāṇena mantreṇa kuryāt saṃgrahaṇaṃ tathā //
RArṇ, 12, 189.0 candrodakena deveśi vakṣyāmi rasabandhanam //
RArṇ, 12, 229.3 viṣatṛṇavidhiṃ vakṣye samāhitamanāḥ śṛṇu //
RArṇ, 12, 232.0 saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati //
RArṇ, 12, 259.1 uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu /
RArṇ, 12, 295.2 kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam //
RArṇ, 13, 1.1 śrīdevyuvāca /
RArṇ, 13, 2.1 śrībhairava uvāca /
RArṇ, 13, 8.1 mūlabandhastu yo bandho vāsanābandha ucyate /
RArṇ, 13, 10.2 divyābhiroṣadhībhiśca prāguktaṃ śuddhabandhanam //
RArṇ, 14, 1.1 śrībhairava uvāca /
RArṇ, 14, 9.1 ekaguṇena sūtena ekā saṃkalikocyate /
RArṇ, 14, 171.0 na teṣāṃ krāmaṇaṃ śakyaṃ vaktuṃ varṣaśatairapi //
RArṇ, 15, 1.1 śrīdevyuvāca /
RArṇ, 15, 2.1 śrībhairava uvāca /
RArṇ, 15, 16.2 bhakṣite vakṣyamāṇena jarādāridranāśanam //
RArṇ, 15, 17.1 raktasya vakṣyate karma jarādāridranāśanam /
RArṇ, 15, 62.2 pūrvoktaṃ vedhayedetaṃ nirbījaṃ kanakaṃ bhavet //
RArṇ, 15, 169.0 ukto nigalabandho 'yaṃ putrasyāpi na kathyate //
RArṇ, 15, 186.0 dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam //
RArṇ, 16, 1.2 śrīdevyuvāca /
RArṇ, 16, 2.1 śrībhairava uvāca /
RArṇ, 16, 77.2 kalkavedhamato vakṣye sukhasādhyaṃ sureśvari //
RArṇ, 16, 81.1 prāguktavālukāyantre tailaṃ dattvā vicakṣaṇaḥ /
RArṇ, 17, 1.1 śrīdevyuvāca /
RArṇ, 17, 2.1 śrībhairava uvāca /
RArṇ, 17, 65.2 surāyāṃ prathamoktāyāṃ dinamekaṃ tu pācayet //
RArṇ, 17, 89.0 uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu //
RArṇ, 18, 1.1 śrīdevyuvāca /
RArṇ, 18, 2.1 śrībhairava uvāca /
RArṇ, 18, 135.1 sukhavāsitvamevoktaṃ krāmaṇaṃ sūtakasya tu /
RArṇ, 18, 145.3 yathoktadivasaiḥ siddhiṃ prāpnuyānnātra saṃśayaḥ //
RArṇ, 18, 199.1 sūtagolakajātasya phalaṃ vaktuṃ na śakyate /
RArṇ, 18, 205.2 ghṛtāni mukhamadhye tu teṣu vakṣyāmi ye guṇāḥ //
Ratnadīpikā
Ratnadīpikā, 1, 27.2 aṣṭābhiḥ sitasiddhārthaiḥ yavataṇḍulamucyate //
Ratnadīpikā, 4, 10.1 chāyāṃ caiṣāṃ pravakṣyāmi yathāpyuktā purātanaiḥ /
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 1.0 śarīrād bahir yā manasaḥ śarīranairapekṣyeṇa vṛttiḥ sā mahāvidehā nāma vigataśarīrāhaṃkāradārḍhyadvāreṇocyate //
RājMār zu YS, 3, 43.1, 4.0 śarīrāhaṃkāre sati yā manaso bahirvṛttiḥ sā kalpitetyucyate //
RājMār zu YS, 3, 44.1, 6.0 tadevaṃ bhūteṣu pañcasu uktalakṣaṇāvasthāpanneṣu pratyavasthaṃ saṃyamaṃ kurvan yogī bhūtajayī bhavati //
RājMār zu YS, 3, 45.1, 7.0 sarvatra prabhaviṣṇutā vaśitvaṃ sarvāṇy eva bhūtāṇi anurāgitvāt taduktaṃ nātikrāmanti //
RājMār zu YS, 3, 45.1, 12.0 ete'ṇimādayo'ṣṭau guṇā mahāsiddhaya ityucyante //
RājMār zu YS, 3, 45.1, 13.0 kāyasampad vakṣyamāṇā tāṃ prāpnoti //
RājMār zu YS, 3, 48.1, 5.0 tāśca asmin śāstre madhupratīkā ityucyante //
RājMār zu YS, 3, 49.1, 5.0 eṣā ca asmin śāstre parasyāṃ vaśīkārasaṃjñāyāṃ prāptāyāṃ viśokā nāma siddhir ityucyate //
Rājanighaṇṭu
RājNigh, Gr., 13.2 arthā nānārthatantroktās tyaktās te 'sminn apārthakāḥ //
RājNigh, Gr., 19.2 vṛthā vistarabhītyā ca nokto guṇagaṇo mayā //
RājNigh, 2, 2.1 tac coktakṛtsnanijalakṣaṇadhāribhūrichāyāvṛtāntaravahad bahuvārimukhyam /
RājNigh, 2, 14.2 proktās tatra prāg umāvallabhena pratyekaṃ te pañca bhūtāni vakṣye //
RājNigh, 2, 16.2 nadīnadajalākīrṇam āpyaṃ tat kṣetram ucyate //
RājNigh, 2, 24.2 yadi vā lakṣaṇaṃ vakṣyāmy amohāya manīṣiṇām //
RājNigh, 2, 30.2 śṛṇu vakṣyāmi tallakṣma vyaktam atra yathākramam //
RājNigh, 2, 32.2 sthūlaṃ paruṣam ity eṣa pumān ukto manīṣibhiḥ //
RājNigh, Dharaṇyādivarga, 6.2 khilam aprahataṃ prāhur dhanvā tu marur ucyate //
RājNigh, Dharaṇyādivarga, 7.1 maruprāyas tu yo deśaḥ sa cokto jāṅgalābhidhaḥ /
RājNigh, Dharaṇyādivarga, 10.1 nadyambujair bhṛto dhānyair nadīmātraka ucyate /
RājNigh, Dharaṇyādivarga, 11.2 deśo dvayānugamanāt sa dvaimātṛka ucyate //
RājNigh, Dharaṇyādivarga, 19.2 ākaraḥ khanir ity ukto dhātavo gairikādayaḥ //
RājNigh, Dharaṇyādivarga, 26.2 uktau prāg ātmanā bhinnau vānaspatyavanaspatī //
RājNigh, Guḍ, 9.1 ā pānīyāt parigaṇanayaivāprasiddhābhidhānā nāmnām uktā parimitikathāpy atra sarvauṣadhīnām /
RājNigh, Guḍ, 9.2 sāpi kvāpi sphuṭam abhidhayā kvāpi ca prauḍhibhaṅgyā proktā noktā prathitaviṣaye sāpi naṣṭāṅkavākye //
RājNigh, Guḍ, 10.1 tasmād iha na yatroktā nāmnām aṅkādinirmitiḥ /
RājNigh, Guḍ, 11.2 tatra sphuṭatvabuddhyaiva noktā saṃkhyeti budhyatām //
RājNigh, Guḍ, 12.1 dravyāṇāṃ gaṇayaśo niyogavaśato vīryaṃ pare procire prācīnair na ca tadvaśena nigameṣūktaś cikitsākramaḥ /
RājNigh, Guḍ, 132.2 ity eṣā śaṅkhapuṣpī syād uktā dvādaśanāmabhiḥ //
RājNigh, Guḍ, 141.1 uktāmṛtasravā pathyā īṣat tiktā rasāyanī /
RājNigh, Parp., 12.1 hrasvāṅgo vṛddhidaś cokto hy āyuṣmān jīvadas tathā /
RājNigh, Parp., 105.2 nāmnāṃ viṃśatir ity uktā lajjāyās tu bhiṣagvaraiḥ //
RājNigh, Parp., 144.3 teṣāṃ kṣupāṇāṃ vargo 'yam ādāne dhātur ucyate //
RājNigh, Pipp., 87.1 elādvayaṃ śītalatiktam uktaṃ sugandhi pittārtikaphāpahāri /
RājNigh, Pipp., 106.1 romakam audbhidam uktaṃ vasukaṃ vasu pāṃśulavaṇam ūṣarajam /
RājNigh, Pipp., 146.1 anyat klītanam uktaṃ klītanakaṃ klītanīyakaṃ madhukam /
RājNigh, Pipp., 164.1 kumbhībījaṃ kumbhinībījasaṃjñaṃ ghaṇṭābījaṃ dantinībījam uktam /
RājNigh, Pipp., 166.1 uktā trivṛn mālavikā masūrā śyāmārdhacandrā vidalā suṣeṇī /
RājNigh, Pipp., 216.2 samudraphalam ityādi nāma vācyaṃ bhiṣagvaraiḥ //
RājNigh, Pipp., 225.2 tad atra noktam asmābhir granthagauravabhīrubhiḥ //
RājNigh, Pipp., 228.2 kaphāsrakaṇḍūvraṇadoṣahantrī vaktrāmayadhvaṃsakarī ca soktā //
RājNigh, Pipp., 235.2 dhāraṇaṃ sāraṇaṃ caiva kramād vakṣye tu lakṣaṇam //
RājNigh, Śat., 124.2 elāphalaṃ ca vijñeyaṃ dviḥsaptāhvayam ucyate //
RājNigh, Śat., 170.2 kālaḥ kanaka ity ukto jāraṇo dīpakaś ca saḥ //
RājNigh, Mūl., 1.1 mūlakaṃ pañcadhā proktaṃ caturdhā śigrur ucyate /
RājNigh, Mūl., 3.1 viṃśatyekottaraṃ mūlaṃ śaraṇaṃ dvaṃdvam ucyate /
RājNigh, Mūl., 6.1 eṣu nāgakarāhvā ca pattraśākam athocyate /
RājNigh, Mūl., 61.1 vakṣyate nṛpapalāṇḍulakṣaṇaṃ kṣāratīkṣṇamadhuro rucipradaḥ /
RājNigh, Mūl., 110.1 atha tailakanda ukto drāvakakandas tilāṅkitadalaś ca /
RājNigh, Śālm., 44.2 gauras tūktaḥ supattraś ca śūlāris tāpasadrumaḥ //
RājNigh, Śālm., 52.2 pūrvoktaguṇavaty eṣā viśeṣād rasasiddhidā //
RājNigh, Śālm., 76.2 nikuñjikā budhair uktā śrīvallīsadṛśī guṇaiḥ //
RājNigh, Prabh, 40.2 pāṣāṇāntaka ity ukto vahnicandramitāhvayaḥ //
RājNigh, Prabh, 123.2 kauśikyo 'jakṣīranāśaś ca sūktas tiktoṣṇo 'yaṃ pittakṛd vātahārī //
RājNigh, Kar., 92.1 saivātimuktakākhyā puṇḍrakanāmnī ca kācid uktānyā /
RājNigh, Kar., 165.1 bālakaṃ vāriparyāyair uktaṃ hrīverakaṃ tathā /
RājNigh, Kar., 182.1 īṣat śvetaṃ padmaṃ nalinaṃ ca tad uktam īṣad āraktam /
RājNigh, Āmr, 8.2 uktā āmrādike varge śūnyacandrendusaṅkhyayā //
RājNigh, Āmr, 35.2 rucidaṃ lavaṇādy uktaṃ panasasya phalaṃ smṛtam //
RājNigh, Āmr, 50.2 pakvam etad api kiṃcid ihoktaṃ pittakāri rucidaṃ madhuraṃ ca dīpanaṃ balakaraṃ guru vṛṣyaṃ vīryavardhanam idaṃ tu vadanti //
RājNigh, Āmr, 53.1 madhuraṃ madhunārikelam uktaṃ śiśiraṃ dāhatṛṣārtipittahāri /
RājNigh, Āmr, 90.2 vṛṣyaṃ mūrchājvaraghnaṃ ca pūrvoktād adhikaṃ guṇaiḥ //
RājNigh, Āmr, 161.2 śītaṃ pittāsradoṣaghnaṃ pūrvoktam adhikaṃ guṇaiḥ //
RājNigh, Āmr, 209.1 tejaḥphalo bahuphalas tathoktaḥ śālmalīphalaḥ /
RājNigh, Āmr, 218.2 tasyā nāmāni varṇāṃś ca vakṣyāmy atha yathākramam //
RājNigh, 12, 3.2 jātīphalaṃ ca kakkolaṃ lavaṅgaṃ svādur ucyate //
RājNigh, 12, 11.2 tajjātaṃ candanaṃ yat tu beṭṭavācyaṃ kvacin mate //
RājNigh, 13, 5.3 atha ratnaṃ navaṃ vakṣye padmarāgādikaṃ kramāt //
RājNigh, 13, 55.2 rasasya jāraṇe tūktaṃ tat sattvaṃ tu rasāyanam //
RājNigh, 13, 154.1 nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca /
RājNigh, 13, 172.2 tena khalu puṣparāgo jātyatayāyaṃ parīkṣakair uktaḥ //
RājNigh, 13, 184.2 yaḥ pātraṃ rañjayatyāśu sa jātyo nīla ucyate //
RājNigh, 13, 194.2 sphuṭaṃ pradarśayed etad vaiḍūryaṃ jātyamucyate //
RājNigh, Pānīyādivarga, 15.2 parīkṣyeta yathā coktaṃ jñātavyaṃ jalavedibhiḥ //
RājNigh, Pānīyādivarga, 70.2 tadāmbu jaladairmuktaṃ gāṅgamuktaṃ manīṣibhiḥ //
RājNigh, Pānīyādivarga, 78.2 tatra nābhasamevoktam uttamaṃ doṣavarjitam //
RājNigh, Pānīyādivarga, 90.1 kṛṣṇekṣur ukto madhuraś ca pāke svāduḥ suhṛdyaḥ kaṭuko rasāḍhyaḥ /
RājNigh, Pānīyādivarga, 103.1 śarkaroktā tu mīnāṇḍī śvetā matsyaṇḍikā ca sā /
RājNigh, Pānīyādivarga, 116.2 yāḥ sthūlāstābhirutpannaṃ madhu mākṣikamucyate //
RājNigh, Pānīyādivarga, 124.2 atha vakṣyāmyahaṃ teṣāṃ varṇavīryādikaṃ kramāt //
RājNigh, Pānīyādivarga, 125.1 mākṣikaṃ tailavarṇaṃ syāt śvetaṃ bhrāmaramucyate /
RājNigh, Pānīyādivarga, 126.2 auddālaṃ svarṇasadṛśam āpītaṃ dālamucyate //
RājNigh, Pānīyādivarga, 154.2 ukteṣvantarbhavantīti nānyaistu pṛthagīritāḥ //
RājNigh, Kṣīrādivarga, 7.1 takraṃ tribhāgadadhisaṃyutamambu dhīrairuktaṃ dadhidviguṇavāriyutaṃ tu mastu /
RājNigh, Kṣīrādivarga, 9.2 kṣīrādikaguṇadoṣau vakṣye kramato yathāyogam //
RājNigh, Kṣīrādivarga, 13.2 sukṣīṇadeheṣu ca pathyam uktaṃ sthūlājadugdhaṃ kila kiṃcidūnam //
RājNigh, Kṣīrādivarga, 20.2 taccettaptaṃ vartitaṃ pathyamuktaṃ nārīkṣīraṃ tv āmam evāmayaghnam //
RājNigh, Kṣīrādivarga, 21.1 uktaṃ gavyādikaṃ dugdhaṃ dhāroṣṇamamṛtopamam /
RājNigh, Kṣīrādivarga, 44.2 dīptidaṃ khalu balāsagadaghnaṃ vīryavardhanabalapradam uktam //
RājNigh, Kṣīrādivarga, 50.2 yāvadyāvanmadhuraṃ doṣaharaṃ tāvad uktam idam //
RājNigh, Kṣīrādivarga, 54.1 uktaṃ śleṣmasamīrahāri mathitaṃ tat śleṣmapittāpahaṃ rucyaṃ prāhur udaśvidākhyam adhikaṃ takraṃ tridoṣāpaham /
RājNigh, Śālyādivarga, 102.2 sā śyāmā ced dīpanī pittadāhadhvaṃsā balyaṃ cāḍhakīyūṣam uktam //
RājNigh, Māṃsādivarga, 1.2 palalaṃ jāṅgalaṃ kīram āmiṣaṃ ca tad ucyate //
RājNigh, Māṃsādivarga, 9.1 athaiṣāṃ kramaśo lakṣmaguṇān vakṣyāmi vargaśaḥ /
RājNigh, Māṃsādivarga, 19.2 sarvasthānaviśeṣeṇa saṃkhyā ca gatir ucyate //
RājNigh, Māṃsādivarga, 69.2 jñeyaḥ śalkī matsyako bhīruruktaḥ snigdho vṛṣyo durjaro vātakārī //
RājNigh, Māṃsādivarga, 73.1 yo raktāṅgo nātidīrgho na cālpo nātisthūlo raktamatsyaḥ sa coktaḥ /
RājNigh, Manuṣyādivargaḥ, 42.0 hanūs tadūrdhvaṃ daśanāśca dantā dvijā radāste radanāstathoktāḥ //
RājNigh, Manuṣyādivargaḥ, 43.0 jihvā rasajñā rasanā ca soktā syātkākudaṃ tālu ca tālukaṃ ca //
RājNigh, Manuṣyādivargaḥ, 65.1 nābhiḥ syād udarāvartas tato 'dho vastirucyate /
RājNigh, Manuṣyādivargaḥ, 87.0 jīvasthānaṃ tu marma syājjīvāgāraṃ tad ucyate //
RājNigh, Manuṣyādivargaḥ, 98.2 palalaṃ jāṅgalaṃ kīram āmiṣaṃ ca tad ucyate //
RājNigh, Manuṣyādivargaḥ, 106.1 vasā tu vasnasā snāyurvatsoktā dehavalkalam /
RājNigh, Siṃhādivarga, 16.1 sa bālaḥ kalabho jñeyo durdānto vyāla ucyate /
RājNigh, Siṃhādivarga, 27.0 bālo vatsataraḥ prokto durdānto gaḍir ucyate //
RājNigh, Siṃhādivarga, 38.2 śubhrairnetrairmallikākṣo nidiṣṭaḥ kṛṣṇairuktaḥ so 'yam indrāyudhākhyaḥ //
RājNigh, Siṃhādivarga, 55.0 śalyo'nyaḥ śvāvidityuktaḥ śalī ca śalalī ca saḥ //
RājNigh, Siṃhādivarga, 63.0 gonaso maṇḍalītyuktaścitrāṅgo vyantaro bhavet //
RājNigh, Siṃhādivarga, 86.2 tatrātikrūrakarmā yaḥ sa jalavyāla ucyate //
RājNigh, Siṃhādivarga, 121.0 durgā bhagavatī caiva saivoktā satyapāṇḍavī //
RājNigh, Siṃhādivarga, 139.2 raktekṣaṇo madanamohanavāgvilāsī kaṇṭhīravo gṛhakapotaka eṣa uktaḥ //
RājNigh, Rogādivarga, 3.2 śophaḥ śothastu śvayathuḥ kāsaḥ kṣavathurucyate //
RājNigh, Rogādivarga, 14.1 hṛdrogo hṛdgado hṛdrug utprāṇaḥ śvāsa ucyate /
RājNigh, Rogādivarga, 22.1 tundaḥ sthaviṣṭha ityukto jaṭharaghno jalodaraḥ /
RājNigh, Rogādivarga, 27.2 pāṇipādāṃsamūleṣu śākhāpittaṃ taducyate //
RājNigh, Rogādivarga, 36.2 āyuryogo gadārātir amṛtaṃ ca taducyate //
RājNigh, Rogādivarga, 43.2 vilambya ca krāmaṇam etad īritaṃ rātrau punaḥ pācanam etad ūcire //
RājNigh, Rogādivarga, 51.2 yasminnauṣadhayas tathā samuditāḥ sidhyanti vīryādhikā vipro 'sau bhiṣag ucyate svayamiti śrutyāpi satyāpitam //
RājNigh, Sattvādivarga, 1.1 sattvaṃ rajastamaśceti puṃsām uktāstrayo guṇāḥ /
RājNigh, Sattvādivarga, 9.2 mayā vitatya noktāste granthagauravabhīruṇā //
RājNigh, Sattvādivarga, 24.2 dvivṛddhyaikakṣayād uktavyatyayācca punaśca ṣaṭ //
RājNigh, Sattvādivarga, 27.2 so 'pyeṣa bhūtaḥ kila vartamānastathā bhaviṣyanniti ca tridhoktaḥ //
RājNigh, Sattvādivarga, 30.3 turyaṃ pādaṃ caturthāṃśam īṣat kiṃcit tathocyate //
RājNigh, Sattvādivarga, 37.0 yāmaḥ prahara ityukto dinabhāgo dināṃśakaḥ //
RājNigh, Sattvādivarga, 66.0 āṣāḍhaḥ śuciruktaḥ śrāvaṇikaḥ śrāvaṇo nabhāścāpi //
RājNigh, Sattvādivarga, 75.2 māsadvikeneti vasantakādyā dhīmadbhir uktā ṛtavaḥ ṣaḍete //
RājNigh, Sattvādivarga, 84.0 karkaṭakramaṇād ūrdhvaṃ dakṣiṇāyanam ucyate //
RājNigh, Sattvādivarga, 94.2 yato nityam udīyante sā pūrvākhyā digucyate //
RājNigh, Sattvādivarga, 102.2 yojanaṃ syāditi hy eṣa deśasyokto mitikramaḥ //
RājNigh, Miśrakādivarga, 6.2 tribhāgakuṅkumopetaṃ taduktaṃ cādyapuṣpakam //
RājNigh, Miśrakādivarga, 9.2 samatritayamityuktaṃ trisamaṃ ca samatrayam //
RājNigh, Miśrakādivarga, 17.0 guḍūcyā militaṃ tacca cāturbhadrakamucyate //
RājNigh, Miśrakādivarga, 18.2 nāgakeśarasaṃyuktaṃ cāturjātakam ucyate //
RājNigh, Miśrakādivarga, 19.2 kaṭupūrvam idaṃ cānyaccāturjātakamucyate //
RājNigh, Miśrakādivarga, 24.2 sarvairekatra militaiḥ pañcakolakamucyate //
RājNigh, Miśrakādivarga, 25.2 sarvairekatra militaiḥ pañcavetasamucyate //
RājNigh, Miśrakādivarga, 35.2 samāṃśabhāgena tu melitairidaṃ dvitīyamuktaṃ ca phalāmlapañcakam //
RājNigh, Ekārthādivarga, Ekārthavarga, 9.2 śākaśreṣṭhastu vṛntāke śaṅgaraḥ śamir ucyate //
RājNigh, Ekārthādivarga, Ekārthavarga, 13.1 śamyāmīśāna ityāhurdivāndho ghūka ucyate /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 3.4 mama deharaso yasmād rasastenāyam ucyate /
SDS, Rāseśvaradarśana, 4.0 prakārāntareṇāpi jīvanmuktiyuktau neyaṃ vācoyuktiryuktimatīti cen na ṣaṭsvapi darśaneṣu dehapātānantaraṃ mukter uktatayā tatra viśvāsānupapattyā nirvicikitsapravṛtteranupapatteḥ //
SDS, Rāseśvaradarśana, 5.1 tadapyuktaṃ tathaiva /
SDS, Rāseśvaradarśana, 9.0 tasmājjīvanmuktiṃ samīhamānena yoginā prathamaṃ divyatanurvidheyā haragaurīsṛṣṭisaṃyogajanitatvaṃ ca rasasya harajatvenābhrakasya gaurīsambhavatvena tattadātmakatvamuktam //
SDS, Rāseśvaradarśana, 11.0 atyalpam idam ucyate devadaityamunimānavādiṣu bahavo rasasāmarthyād divyaṃ dehamāśritya jīvanmuktimāśritāḥ śrūyante raseśvarasiddhānte //
SDS, Rāseśvaradarśana, 15.1 mūrchitasvarūpamapyuktam /
SDS, Rāseśvaradarśana, 19.1 taduktamācāryaiḥ /
SDS, Rāseśvaradarśana, 24.1 taduktaṃ rasārṇave /
SDS, Rāseśvaradarśana, 27.1 taduktaṃ rasahṛdaye /
SDS, Rāseśvaradarśana, 31.1 taduktaṃ raseśvarasiddhānte /
SDS, Rāseśvaradarśana, 31.2 rasāṅkameyamārgokto jīvamokṣo 'sty adhomanāḥ /
SDS, Rāseśvaradarśana, 34.1 taduktam sākārasiddhau /
SDS, Rāseśvaradarśana, 41.1 taduktaṃ rasārṇave /
SDS, Rāseśvaradarśana, 45.0 tasmādasmaduktayā rītyā divyaṃ dehaṃ sampādya yogābhyāsavaśāt paratattve dṛṣṭe puruṣārthaprāptirbhavati //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 9.0 iti navadhā dravyamuktvā tallakṣaṇaṃ vyadhīta //
SarvSund zu AHS, Sū., 9, 1.2, 12.0 asyārthaḥ yatra karma pariṣyandalakṣaṇaṃ saṃyogaviyogakāraṇam samavetaśca guṇaḥ yatra śabdādayo gurvādayo vā buddhirvā parādayo vā samavetāḥ yacca kāraṇaṃ samavāyi taddravyamucyate //
SarvSund zu AHS, Sū., 9, 1.2, 18.0 nanu ākāśādīni kāraṇadravyāṇīti kathamuktaṃ yāvatākāśasya dravyatvam eva nāstīti kecit //
SarvSund zu AHS, Sū., 9, 1.2, 51.0 uktaṃ ca akṣarāt khaṃ tato vāyustasmāttejas tato jalam //
SarvSund zu AHS, Sū., 9, 1.2, 60.0 sparśopalabdher vāyor astitvamucyata iti cet tadapi na yato 'dhunaivoktaṃ khādvāyuriti //
SarvSund zu AHS, Sū., 9, 1.2, 60.0 sparśopalabdher vāyor astitvamucyata iti cet tadapi na yato 'dhunaivoktaṃ khādvāyuriti //
SarvSund zu AHS, Sū., 9, 1.2, 83.0 tathā cehaiva vakṣyati āgneyaṃ dāhabhāvarṇaprakāśapacanātmakam //
SarvSund zu AHS, Sū., 9, 1.2, 2.0 evaṃ pṛthvyākhyena bhūtenādhāratvenopakṛtya tena tadārabdhaṃ dravyam ityucyate //
SarvSund zu AHS, Sū., 9, 2.2, 2.0 evaṃ jalaṃ nāma mahābhūtaṃ rasavattvād yonitayopakṛtya tena tadārabdham ityucyate //
SarvSund zu AHS, Sū., 9, 2.2, 3.0 munināpyuktam rasanārtho rasastasya dravyamāpaḥ kṣitistathā //
SarvSund zu AHS, Sū., 9, 2.2, 9.0 evam agnipavananabhobhiḥ samavāyikāraṇatvenopakṛtya tair etad dravyamārabdham ityucyate //
SarvSund zu AHS, Sū., 9, 3.1, 16.2 muniścāta eva rasasya bhūtasaṃghātasambhavatvaṃ spaṣṭaṃ kṛtvovāca //
SarvSund zu AHS, Sū., 9, 4.1, 5.0 nanu yadi sarvo jvaraḥ saṃnipātajaḥ tatkimiti vakṣyati ayaṃ saṃnipātajvara iti //
SarvSund zu AHS, Sū., 9, 5.1, 9.0 yathā ghṛtasahacareṇa ghṛtasthenāgninā dagdho ghṛtadagdha ityucyate //
SarvSund zu AHS, Sū., 9, 11.2, 10.0 yattu vyāmiśrātmakaṃ tulyakālam ūrdhvādhodoṣaharaṇaṃ tadiha granthagauravabhayān noktamapi vyāmiśrabhūtotkaṭaṃ dravyaṃ vyāmiśrātmakamiti sāmarthyalabdha evāyamarthaḥ //
SarvSund zu AHS, Sū., 9, 12.1, 1.0 iti parisamāptau dravyaṃ prati yad vaktavyaṃ tan niṣpannam ityarthaḥ //
SarvSund zu AHS, Sū., 9, 12.1, 1.0 bahuvaktavyatvād uttaratra anantare 'dhyāye rasān bhedaiḥ triṣaṣṭisaṃkhyāvacchinnaiḥ upadekṣyate tantrakṛt //
SarvSund zu AHS, Sū., 9, 15.2, 12.0 ityuktam na madhurādayo guṇā iti //
SarvSund zu AHS, Sū., 9, 16.2, 6.0 prabhāvaḥ sarvātiśāyī dravyasvabhāvaḥ tasya ca kriyānirvartanasāmānye satyapi vīryasaṃjñā pūrvoktāddhetor na pravartate //
SarvSund zu AHS, Sū., 9, 21.2, 8.0 tathā coktam svāduramlavipāko'nyo vrīhiḥ iti //
SarvSund zu AHS, Sū., 9, 21.2, 11.0 tathā coktam kaṣāyā madhurā pāke iti //
SarvSund zu AHS, Sū., 9, 21.2, 19.0 vakṣyati hi rasaṃ vipākas tau vīryam iti //
SarvSund zu AHS, Sū., 9, 23.1, 2.0 etaduktaṃ bhavati abhyavahṛtasya madhurarasasya jāṭharāgnisaṃyogavaśāt yat rasāntaraṃ phalatayā niṣpannaṃ tat rasaiḥ sadṛśaphalam //
SarvSund zu AHS, Sū., 9, 24.2, 6.0 na hi guṇānāṃ saṃyogo vaktuṃ yujyate kiṃ tarhi dravyāṇām //
SarvSund zu AHS, Sū., 9, 25.2, 8.0 etaduktaṃ bhavati rasaṃ samabalamapi vipāko'pohati rasavipākau ca samabalāv api vīryaṃ svabhāvādapohati etāni ca samabalānyapi prabhāvo 'pohatīti //
SarvSund zu AHS, Sū., 9, 26.1, 3.0 nanu prabhāvaḥ ka ucyate iti cet brūmaḥ //
SarvSund zu AHS, Sū., 9, 27.1, 5.1 tantrāntare coktam /
SarvSund zu AHS, Sū., 9, 28.1, 3.0 ataḥ sāmānyataḥ karma dravyādīnām uktam //
SarvSund zu AHS, Sū., 9, 28.1, 4.0 sāmprataṃ viśiṣṭaṃ karma pratidravyaṃ vaktum idam āha punaśca taditi //
SarvSund zu AHS, Sū., 9, 28.1, 5.0 tatsāmānyoktaṃ karma dravyarasādīnāṃ sambandhi punarbhidyate viśiṣyate //
SarvSund zu AHS, Sū., 9, 28.1, 8.0 vicitrapratyayārabdhaṃ ca taddravyaṃ ca tasya bhedo viśeṣaḥ tena vicitrapratyayārabdhadravyabhedena tat sāmānyoktaṃ karma dravyādīnāṃ bhidyate nānātvena sampadyate //
SarvSund zu AHS, Sū., 9, 28.1, 17.0 yasya bhedena dravye rasavīryādīnāṃ yatsāmānyoktaṃ karma tad bhidyate //
SarvSund zu AHS, Sū., 9, 28.1, 21.0 tāni rasādisamānapratyayārabdhāny ucyante //
SarvSund zu AHS, Sū., 9, 28.1, 25.0 etaduktaṃ bhavati rasādīnāmārambhakāṇy anyāni dravyasya cārambhakāṇy anyathābhūtāni mahābhūtāni nobhayatraikarūpāṇīti //
SarvSund zu AHS, Sū., 9, 28.1, 32.0 rasopadeśamantareṇa hi bahutarāṇāṃ dravyāṇāṃ samānarūpāṇāṃ kṣīrekṣvādīnāṃ karma vaktuṃ sukhena śakyate //
SarvSund zu AHS, Sū., 9, 28.1, 33.0 yāni tu vicitrapratyayārabdhāni dravyāṇi teṣāṃ pratidravyaṃ karmopadeśaṃ vinā yathāyathaṃ karma vaktuṃ na śakyate //
SarvSund zu AHS, Sū., 9, 29, 8.3 tayoramlaṃ yaduṣṇaṃ ca yaccoktaṃ kaṭukaṃ tayoḥ //
SarvSund zu AHS, Sū., 9, 29, 12.1 bāhulyena ca rasādisamānapratyayārabdhānyeva dravyāṇīti cetasi kṛtvācāryo 'vocat /
SarvSund zu AHS, Sū., 9, 29, 16.1 munināpyayam artho yuktyaivoktaḥ /
SarvSund zu AHS, Sū., 9, 29, 17.2 arkāguruguḍūcīnāṃ tiktānāṃ coṣṇam ucyate //
SarvSund zu AHS, Sū., 9, 29, 19.1 pippalīnāgaraṃ vṛṣyaṃ kaṭu cāvṛṣyamucyate /
SarvSund zu AHS, Sū., 9, 29, 22.0 ye ca rasasaṃyogā vakṣyamāṇāste rasādisamānapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpair mithaḥ kalpanīyāḥ na tu vicitrapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpaiḥ //
SarvSund zu AHS, Sū., 9, 29, 30.0 tathā trayastriṃśadvargā ye vakṣyamāṇāsteṣu yadayaugikaṃ taj jahyāt yaugikaṃ tv anuktamapi yuñjyād iti yadvakṣyate tatra rasādisamānapratyayārabdham eva yojyam na vicitrapratyayārabdham //
SarvSund zu AHS, Sū., 9, 29, 30.0 tathā trayastriṃśadvargā ye vakṣyamāṇāsteṣu yadayaugikaṃ taj jahyāt yaugikaṃ tv anuktamapi yuñjyād iti yadvakṣyate tatra rasādisamānapratyayārabdham eva yojyam na vicitrapratyayārabdham //
SarvSund zu AHS, Sū., 15, 5.2, 6.0 etāni bhadradārvādīni cāparaṃ vakṣyamāṇo vīratarādir vidāryādiśca gaṇo vāyuṃ nāśayati //
SarvSund zu AHS, Sū., 15, 6.2, 10.0 eṣa dūrvādirgaṇaḥ tathā vakṣyamāṇo nyagrodhādiḥ padmakādiśca gaṇaḥ tathā śāliparṇīpṛśniparṇyau tathā padmaṃ jalajam vanyaṃ kuṭannaṭam tathā sārivādiśca gaṇa ete pittaṃ nāśayanti //
SarvSund zu AHS, Sū., 16, 3.2, 8.0 na hy anyaḥ kaścid asya pūrvo vidyate yad apekṣayaivottaratvam ātmana āsādayatīty uktam //
SarvSund zu AHS, Sū., 16, 3.2, 10.0 pittaghnatvaṃ vasāmajjasarpiṣāṃ sāmānyenoktam //
SarvSund zu AHS, Sū., 16, 4.2, 2.0 evaṃ tribhiḥ snehais trivṛtaḥ caturbhir ucyate mahāsnehaḥ iti śeṣaḥ //
SarvSund zu AHS, Sū., 16, 11.1, 2.0 vātakṣīṇadhātuṣu evam ātapakṣīṇadhātuṣv ityādi śeṣau ghṛtatailābhyām uktābhyām anyau vasāmajjānau śasyete //
SarvSund zu AHS, Sū., 16, 14.1, 1.0 anyathā uktaprakārād apareṇa prakāreṇa //
SarvSund zu AHS, Sū., 16, 14.1, 5.0 tathā coktam yathāsattvaṃ tu śaityoṣṇe vasāmajjños tu nirdiśet iti //
SarvSund zu AHS, Sū., 16, 15.1, 9.0 tathā akṣitarpaṇena tarpaṇapuṭapākavidhyuktena //
SarvSund zu AHS, Sū., 16, 15.1, 11.0 ādigrahaṇād odanādayo munyuktā gṛhyante //
SarvSund zu AHS, Sū., 16, 16.2, 2.0 tasya yathoktasya hetorabhāvād avidyamānatvāt yo'cchapeyasnehaḥ kevala eva na saṃyuktaḥ nāsau vicāraṇā kevalopayogitvād bahūpayogitvāccetyarthaḥ //
SarvSund zu AHS, Sū., 16, 16.2, 3.0 nanu iha kevalaḥ sneho na vicāraṇetyucyate //
SarvSund zu AHS, Sū., 16, 18.2, 5.0 hrasvā mātrā yāmadvayajaraṇalakṣaṇā uktā tato'pyarvākkālena yā jarāṃ yāti sā hrasīyasīti //
SarvSund zu AHS, Sū., 16, 18.2, 12.1 saṅgrahe'pyuktam ajñātakoṣṭhe hi bahuḥ kuryājjīvitasaṃśayam /
SarvSund zu AHS, Sū., 16, 18.2, 14.0 anyaistu paladvayapalacatuṣṭayapalaṣaṭkasaṅkhyāvacchinnā mātrā uktāḥ //
SarvSund zu AHS, Sū., 16, 18.2, 17.0 ato'smābhiḥ paladvayādisaṅkhyāvacchinnā noktāḥ //
SarvSund zu AHS, Sū., 16, 19.1, 3.0 vamanamapi bubhukṣitasya na sampadyate kaphāpaciteḥ pūrvoktācca hetoḥ //
SarvSund zu AHS, Sū., 16, 19.1, 4.0 tasmādyuktamuktaṃ hyastane jīrṇa evānne iti //
SarvSund zu AHS, Sū., 16, 19.2, 12.0 vakṣyati hi upacārastu śamane kāryaḥ snehe viriktavat //
SarvSund zu AHS, Utt., 39, 2.2, 3.0 yasmāt śreṣṭhānāṃ rasarudhirādīnāṃ yo lābhopāyaḥ sa rasāyanamucyate //
SarvSund zu AHS, Utt., 39, 10.2, 4.0 etac ca bāhulyenoktam //
SarvSund zu AHS, Utt., 39, 10.2, 6.0 tathā ca vakṣyati na so 'sti rogo bhuvi sādhyarūpo jatvaśmajaṃ yaṃ na jayet prasahya //
SarvSund zu AHS, Utt., 39, 10.2, 13.0 asaṃjātabalo hy utkṛṣṭavīryāṇāṃ rasāyanānāṃ vīryaṃ soḍhuṃ na kṣamata iti punarjātabala ityuktam //
SarvSund zu AHS, Utt., 39, 10.2, 14.0 brahmacārītyuktaṃ nivṛttastrīsaṅgaparam //
SarvSund zu AHS, Utt., 39, 13.2, 5.0 bahutaramalasya bahutarairevāhobhiḥ śuddhiḥ syād ityuktavān ā śuddheḥ purāṇaśakṛto 'thavā iti //
SarvSund zu AHS, Utt., 39, 14.2, 2.1 haraṇāt sarvarogāṇāṃ yāsāv uktā harītakī /
SarvSund zu AHS, Utt., 39, 23.2, 18.0 nanu āmayavarjitā ityanenaivoktārthatvāt tandrādigrahaṇam avācyameva //
SarvSund zu AHS, Utt., 39, 32.2, 6.0 rasāyanavidhau yānyuktāni kṣārādīni varjyāni tāni parihartavyāni yatnena //
SarvSund zu AHS, Utt., 39, 41.3, 11.0 medhādīṃśca vidadhyāt vidhinā rasāyanoktenopayukto 'yam //
SarvSund zu AHS, Utt., 39, 47.2, 1.0 naladādibhiḥ supiṣṭaiḥ sāmānyaparibhāṣoktapramāṇāt triguṇena śaṅkhapuṣpīrasena ghṛtasyāḍhakaṃ kṣīrasahitaṃ vipakvaṃ prāśya jaḍo'pi naro vāgmī śrutadharaḥ sapratibho nirāmayaśca syāt //
Skandapurāṇa
SkPur, 1, 13.1 evamuktastadā sūtaḥ saṃsiddhairmunipuṃgavaiḥ /
SkPur, 1, 27.1 sūta uvāca /
SkPur, 1, 27.3 uvāca sarvaṃ sarvajño vyāsāyākliṣṭakāriṇe /
SkPur, 2, 1.1 sanatkumāra uvāca /
SkPur, 2, 3.2 purāṇākhyānajijñāsorvakṣye skandodbhavaṃ śubham //
SkPur, 3, 1.1 sanatkumāra uvāca /
SkPur, 3, 6.1 putra putreti cāpyukto brahmā śarveṇa dhīmatā /
SkPur, 3, 12.1 darśanaṃ cāgamattasya varado 'smītyuvāca ha /
SkPur, 3, 21.1 yasmāc cāhaṃ pitetyuktastvayā buddhimatāṃ vara /
SkPur, 3, 23.1 evamuktvā sa deveśo mūrtimatyo 'sṛjatstriyaḥ /
SkPur, 3, 24.1 tānuvāca tato devaḥ patiryuktaḥ svatejasā /
SkPur, 4, 1.1 sanatkumāra uvāca /
SkPur, 4, 11.1 evamuktvā gate tasminnantardhānaṃ mahātmani /
SkPur, 4, 25.2 ūcur brahmāṇam abhyetya sahitāḥ karmaṇo 'ntare //
SkPur, 4, 31.1 evamuktastato brahmā sarveṣāmeva saṃnidhau /
SkPur, 4, 35.1 ṛṣaya ūcuḥ /
SkPur, 4, 36.1 pitāmaha uvāca /
SkPur, 4, 37.1 tato manomayaṃ cakraṃ sa sṛṣṭvā tānuvāca ha /
SkPur, 5, 1.1 sanatkumāra uvāca /
SkPur, 5, 17.1 uvāca sa mahātejā ṛṣīndharmānubhāvitān /
SkPur, 5, 20.1 ṛṣaya ūcuḥ /
SkPur, 5, 21.1 vāyuruvāca /
SkPur, 5, 27.2 uvāca cainaṃ dīptātmā maivaṃ maṃsthā mahāmate /
SkPur, 5, 30.1 tamuvāca tadā brahmā na tvaṃ dhārayitā vibho /
SkPur, 5, 31.2 uvāca caiva tau vedo naitadevamiti prabhuḥ //
SkPur, 5, 37.1 evamukte tadā tena mahāñchabdo babhūva ha /
SkPur, 5, 46.1 brahmovāca /
SkPur, 5, 61.1 vāyuruvāca /
SkPur, 5, 61.3 uvāca prāñjalirbhūtvā lakṣyālakṣyaṃ tamīśvaram //
SkPur, 5, 65.1 ityuktvā devadeveśastatraivāntaradhīyata /
SkPur, 5, 66.1 vāyuruvāca /
SkPur, 6, 1.1 sanatkumāra uvāca /
SkPur, 6, 6.3 tamuvāca tato devaḥ prahasya vacanaṃ śubham //
SkPur, 6, 9.1 viṣṇuruvāca /
SkPur, 6, 13.1 vāyuruvāca /
SkPur, 7, 1.1 vāyuruvāca /
SkPur, 7, 4.1 brahmovāca /
SkPur, 7, 7.1 tāmuvāca tadā devo vācā saṃjīvayanniva /
SkPur, 7, 25.1 sthāpitasya kapālasya yathoktamabhavattadā /
SkPur, 7, 31.1 vāyuruvāca /
SkPur, 8, 1.1 vāyuruvāca /
SkPur, 8, 2.1 sanatkumāra uvāca /
SkPur, 8, 3.1 brahmovāca /
SkPur, 8, 5.1 tathetyuktvā gate tasminsattrāṇy ājahrire tadā /
SkPur, 8, 9.1 ūcuścainaṃ mahābhāgā hṛtaḥ somo hi naḥ prabho /
SkPur, 8, 10.1 sa evamukto mṛgayanna tamāsādayatprabhuḥ /
SkPur, 8, 10.2 uvāca sa tadā viprānpraṇamya bhayapīḍitaḥ //
SkPur, 8, 12.2 ūcuḥ sarve susaṃrabdhā ilāputraṃ mahāmatim //
SkPur, 8, 17.2 rūpiṇī darśanaṃ prādāduvācedaṃ ca tāndvijān //
SkPur, 8, 19.1 ṛṣaya ūcuḥ /
SkPur, 8, 20.1 sanatkumāra uvāca /
SkPur, 8, 20.2 sā tathoktā viniścitya dṛṣṭvā divyena cakṣuṣā /
SkPur, 8, 28.2 uvāca meghanirhrādaḥ śatadundubhinisvanaḥ //
SkPur, 8, 30.1 sanatkumāra uvāca /
SkPur, 9, 1.1 sanatkumāra uvāca /
SkPur, 9, 2.1 pitāmaha uvāca /
SkPur, 9, 11.1 sanatkumāra uvāca /
SkPur, 9, 11.3 uvāca tuṣṭastāndevānṛṣīṃśca tapasaidhitān //
SkPur, 9, 12.2 varaṃ brūta pradāsyāmi suniścintya sa ucyatām //
SkPur, 9, 13.1 sanatkumāra uvāca /
SkPur, 9, 14.1 brahmovāca /
SkPur, 9, 17.1 sanatkumāra uvāca /
SkPur, 9, 17.2 evamuktaḥ sa bhagavānbrahmaṇā devasattamaḥ /
SkPur, 9, 30.1 evaṃ sa tānṛṣīnuktvā dṛṣṭvā saumyena cakṣuṣā /
SkPur, 9, 31.1 sanatkumāra uvāca /
SkPur, 10, 1.1 sanatkumāra uvāca /
SkPur, 10, 2.2 uvāca brūhi tuṣṭo 'smi devi kiṃ karavāṇi te //
SkPur, 10, 4.1 brahmovāca /
SkPur, 10, 10.2 tena coktaṃ sthito 'smīti sthāṇustena tataḥ smṛtaḥ //
SkPur, 10, 11.1 deva uvāca /
SkPur, 10, 11.3 sthito 'smi vacanātte 'dya vaktavyo nāsmi te punaḥ //
SkPur, 10, 13.1 sanatkumāra uvāca /
SkPur, 10, 20.1 sanatkumāra uvāca /
SkPur, 10, 20.3 pūjāmasaṃmatāṃ hīnāmidaṃ covāca taṃ śubhā //
SkPur, 10, 23.1 sanatkumāra uvāca /
SkPur, 10, 23.3 uvācedaṃ susaṃrabdhā vacanaṃ vacanāraṇiḥ //
SkPur, 10, 26.2 uvāca dakṣaṃ saṃgamya idaṃ vacanakovidaḥ //
SkPur, 10, 29.1 sanatkumāra uvāca /
SkPur, 10, 29.2 tamuvāca tadā dakṣo dūyatā hṛdayena vai /
SkPur, 10, 32.1 sanatkumāra uvāca /
SkPur, 10, 32.2 tataḥ sa devaḥ prahasaṃstamuvāca trilocanaḥ /
SkPur, 10, 32.3 sarveṣāmeva lokānāṃ mūlaṃ bhūrloka ucyate //
SkPur, 10, 38.1 sanatkumāra uvāca /
SkPur, 11, 1.1 sanatkumāra uvāca /
SkPur, 11, 3.1 kaśyapa uvāca /
SkPur, 11, 11.1 pitara ūcuḥ /
SkPur, 11, 19.1 sanatkumāra uvāca /
SkPur, 11, 19.2 sa evamukta ṛṣiṇā śailendro niyame sthitaḥ /
SkPur, 11, 21.1 himavānuvāca /
SkPur, 11, 22.1 brahmovāca /
SkPur, 11, 24.1 sanatkumāra uvāca /
SkPur, 11, 24.2 evamuktvā tato brahmā tatraivāntaradhīyata /
SkPur, 11, 28.1 sā tathoktā tadā mātrā devī duścaracāriṇī /
SkPur, 11, 36.1 brahmovāca /
SkPur, 11, 38.1 devyuvāca /
SkPur, 11, 39.1 brahmovāca /
SkPur, 12, 1.1 sanatkumāra uvāca /
SkPur, 12, 3.1 sā devī yuktamityevamuktvā svasyāśramasya ha /
SkPur, 12, 5.2 uvāca vikṛtāsyaśca devi tvāṃ varayāmyaham //
SkPur, 12, 7.1 tamuvācārghyamānāyya madhuparkeṇa caiva hi /
SkPur, 12, 8.1 devyuvāca /
SkPur, 12, 10.1 sanatkumāra uvāca /
SkPur, 12, 10.3 uvāca śailarājaṃ tamumāṃ me yaccha śailarāṭ //
SkPur, 12, 14.1 sanatkumāra uvāca /
SkPur, 12, 17.1 sanatkumāra uvāca /
SkPur, 12, 17.2 tenoktā sā tadā tatra bhāvayantī tadīritam /
SkPur, 12, 18.1 samprāpyovāca deveśaṃ mā te bhūd buddhir anyathā /
SkPur, 12, 20.1 sanatkumāra uvāca /
SkPur, 12, 21.2 uvāca tamaśokaṃ vai vācā saṃjīvayanniva //
SkPur, 12, 27.1 sanatkumāra uvāca /
SkPur, 12, 27.2 evamuktvā tadā deva āpṛcchya himavatsutām /
SkPur, 12, 36.1 sanatkumāra uvāca /
SkPur, 12, 41.1 grāha uvāca /
SkPur, 12, 43.1 devyuvāca /
SkPur, 12, 44.1 grāha uvāca /
SkPur, 12, 48.1 devyuvāca /
SkPur, 12, 49.1 grāha uvāca /
SkPur, 12, 50.1 devyuvāca /
SkPur, 12, 51.1 sanatkumāra uvāca /
SkPur, 12, 52.1 uvāca cedaṃ tuṣṭātmā devīṃ lokasya dhāriṇīm /
SkPur, 12, 54.1 sā tv evamuktā grāheṇa uvācedaṃ mahāvratā /
SkPur, 12, 54.1 sā tv evamuktā grāheṇa uvācedaṃ mahāvratā /
SkPur, 12, 57.1 tathoktastāṃ praśasyātha muktvā bālaṃ namasya ca /
SkPur, 13, 1.1 sanatkumāra uvāca /
SkPur, 13, 28.1 sanatkumāra uvāca /
SkPur, 13, 62.2 udvāhaḥ kriyatāṃ deva iti devamuvāca ha /
SkPur, 13, 133.1 yathoktavidhinā hutvā sarpistadamṛtaṃ ca hi /
SkPur, 14, 1.1 sanatkumāra uvāca /
SkPur, 14, 25.1 sanatkumāra uvāca /
SkPur, 14, 27.1 tataste praṇatāḥ sarve ūcuḥ sabrahmakāḥ surāḥ /
SkPur, 14, 28.1 evamastviti tānuktvā visṛjya ca surānharaḥ /
SkPur, 14, 30.1 sanatkumāra uvāca /
SkPur, 15, 1.1 sanatkumāra uvāca /
SkPur, 15, 9.2 ūcatustāṃ samālokya samāśvāsya ca duḥkhitām //
SkPur, 15, 12.1 sanatkumāra uvāca /
SkPur, 15, 13.1 sanatkumāra uvāca /
SkPur, 15, 15.1 evamuktvā sa devīṃ tu bhaktiprītyā tadā vibhuḥ /
SkPur, 15, 17.2 uvāca bhagavāngatvā brūhi kiṃ te dadāni te /
SkPur, 15, 19.1 vasiṣṭha uvāca /
SkPur, 15, 30.1 sanatkumāra uvāca /
SkPur, 15, 31.1 bhagavānuvāca /
SkPur, 15, 35.1 vasiṣṭha uvāca /
SkPur, 15, 36.1 deva uvāca /
SkPur, 15, 38.1 sanatkumāra uvāca /
SkPur, 15, 38.2 evamuktvā tato devaḥ kapardī nīlalohitaḥ /
SkPur, 16, 1.1 vyāsa uvāca /
SkPur, 16, 2.1 sanatkumāra uvāca /
SkPur, 16, 8.1 sanatkumāra uvāca /
SkPur, 16, 8.3 uvāca vacasā vyāsa diśaḥ sarvā vinādayan //
SkPur, 16, 12.1 sanatkumāra uvāca /
SkPur, 16, 12.2 evamuktvā tu taṃ devaḥ prahasya ca nirīkṣya ca /
SkPur, 17, 1.1 vyāsa uvāca /
SkPur, 17, 2.1 sanatkumāra uvāca /
SkPur, 17, 3.1 tam āgamyocivāñ śaktiś cariṣye dīkṣito vratam /
SkPur, 17, 5.1 evamastviti tenokto jagāma sa mahāmanāḥ /
SkPur, 17, 6.2 sūdamāhūya covāca ārtavatsa narādhipaḥ //
SkPur, 17, 7.1 saudāsa uvāca /
SkPur, 17, 10.1 rājovāca /
SkPur, 17, 11.1 sanatkumāra uvāca /
SkPur, 17, 11.2 evamukto 'mṛtavasuḥ prayatnaṃ mahadāsthitaḥ /
SkPur, 17, 12.1 yadā na labdhavānmāṃsaṃ tadovāca narādhipam /
SkPur, 17, 14.1 sanatkumāra uvāca /
SkPur, 17, 14.2 sa evamuktaḥ sūdena tasminkāle narādhipaḥ /
SkPur, 17, 14.3 novāca kiṃcittaṃ sūdaṃ tūṣṇīmeva babhūva ha //
SkPur, 17, 16.2 uvāca sūdaṃ śanakaiḥ karṇamūle mahādyutiḥ //
SkPur, 17, 19.1 sanatkumāra uvāca /
SkPur, 17, 19.2 sa evamuktastenātha mānuṣaṃ māṃsamādade /
SkPur, 17, 23.1 śaktiruvāca /
SkPur, 17, 25.1 sanatkumāra uvāca /
SkPur, 17, 25.2 evamuktastu tejasvī rājā saṃcintya tattadā /
SkPur, 17, 25.3 uvāca krodharaktākṣo rākṣasāviṣṭacetanaḥ //
SkPur, 17, 26.1 puruṣādo bhavetyevaṃ māmavocadbhavānyataḥ /
SkPur, 18, 1.1 sanatkumāra uvāca /
SkPur, 18, 9.1 tāmuvāca kutastvaṃ vai kasyaiṣa śrūyate dhvaniḥ /
SkPur, 18, 9.2 sovāca dīnayā vācā rudatī śvaśuraṃ tadā //
SkPur, 18, 10.1 adṛśyantyuvāca /
SkPur, 18, 12.1 sanatkumāra uvāca /
SkPur, 18, 15.1 uvāca cainaṃ duṣṭātmandaheyaṃ tvāṃ sabāndhavam /
SkPur, 18, 17.2 prasādayāmāsa tadā sa covācedamarthavat //
SkPur, 18, 20.1 rājovāca /
SkPur, 18, 21.1 sanatkumāra uvāca /
SkPur, 18, 21.2 evamastvityathoktvāsau tasyāṃ patnyāṃ mahāvrataḥ /
SkPur, 18, 28.1 brahmovāca /
SkPur, 18, 29.1 parāśara uvāca /
SkPur, 18, 30.1 sanatkumāra uvāca /
SkPur, 18, 30.3 uvāca ślakṣṇayā vācā sāntvayaṃstamidaṃ vacaḥ //
SkPur, 18, 31.1 pitāmaha uvāca /
SkPur, 18, 38.1 sanatkumāra uvāca /
SkPur, 18, 40.1 sanatkumāra uvāca /
SkPur, 19, 1.1 sanatkumāra uvāca /
SkPur, 19, 2.2 uvāca prītisampannamidamarthavadavyayaḥ //
SkPur, 19, 3.1 vasiṣṭha uvāca /
SkPur, 19, 7.1 sanatkumāra uvāca /
SkPur, 19, 7.2 sa evamuktastejasvī vasiṣṭhenāmitātmanā /
SkPur, 19, 14.1 vyāsa uvāca /
SkPur, 19, 15.1 sanatkumāra uvāca /
SkPur, 19, 18.1 saivamuktā tu taṃ gatvā vasiṣṭhaṃ prāha duḥkhitā /
SkPur, 19, 18.2 yaduktavāṃstu gādheyaḥ sa covāca mahānadīm //
SkPur, 19, 18.2 yaduktavāṃstu gādheyaḥ sa covāca mahānadīm //
SkPur, 19, 20.1 sanatkumāra uvāca /
SkPur, 19, 21.2 uvāca chadmanā yasmādvegenāpahṛtastvayā /
SkPur, 19, 26.1 sanatkumāra uvāca /
SkPur, 20, 1.1 vyāsa uvāca /
SkPur, 20, 2.1 sanatkumāra uvāca /
SkPur, 20, 4.1 vyāsa uvāca /
SkPur, 20, 5.1 sanatkumāra uvāca /
SkPur, 20, 7.1 tair ukto 'patyakāmaistu devaṃ lokeśamavyayam /
SkPur, 20, 21.1 sanatkumāra uvāca /
SkPur, 20, 22.2 uvāca varado 'smīti brūhi yatte manogatam //
SkPur, 20, 23.2 uvāca cedaṃ deveśaṃ sa vācā sajjamānayā //
SkPur, 20, 25.1 evamuktastato devaḥ prīyamāṇastrilocanaḥ /
SkPur, 20, 31.1 sa tātetyucyamāno 'pi yadā taṃ nābhyanandata /
SkPur, 20, 32.1 vāyuruvāca /
SkPur, 20, 34.1 sanatkumāra uvāca /
SkPur, 20, 45.1 sa evamuktastejasvī śilādaḥ putravatsalaḥ /
SkPur, 20, 45.2 uvāca guṇavānsamyakkulavaṃśavivardhanaḥ //
SkPur, 20, 48.1 sanatkumāra uvāca /
SkPur, 20, 49.1 śilāda uvāca /
SkPur, 20, 50.1 mitrāvaruṇāv ūcatuḥ /
SkPur, 20, 51.1 sanatkumāra uvāca /
SkPur, 20, 53.1 nandyuvāca /
SkPur, 20, 54.1 śilāda uvāca /
SkPur, 20, 54.3 ūcatustāv ṛṣītyevaṃ tato māṃ kṛcchramāviśat //
SkPur, 20, 55.1 nandyuvāca /
SkPur, 20, 55.2 satyaṃ devaṛṣī tāta na tāv anṛtam ūcatuḥ /
SkPur, 20, 56.1 śilāda uvāca /
SkPur, 20, 57.1 nandyuvāca /
SkPur, 20, 59.1 śilāda uvāca /
SkPur, 20, 61.1 nandyuvāca /
SkPur, 20, 67.1 sanatkumāra uvāca /
SkPur, 21, 1.1 sanatkumāra uvāca /
SkPur, 21, 5.1 uvāca praṇato bhūtvā praṇatārtiharaṃ haram /
SkPur, 21, 6.1 sanatkumāra uvāca /
SkPur, 21, 9.2 uktvā jagāma svaṃ veśma devyā saha mahādyutiḥ //
SkPur, 21, 13.1 deva uvāca /
SkPur, 21, 14.1 śailādiruvāca /
SkPur, 21, 15.1 bhagavānuvāca /
SkPur, 21, 17.1 sanatkumāra uvāca /
SkPur, 21, 18.1 nandyuvāca /
SkPur, 21, 55.1 sanatkumāra uvāca /
SkPur, 22, 1.1 sanatkumāra uvāca /
SkPur, 22, 3.1 uvāca cainaṃ tuṣṭātmā vacasāpyāyayanniva /
SkPur, 22, 4.1 deva uvāca /
SkPur, 22, 10.2 uvāca brūhi kiṃ te 'dya dadāni varamuttamam //
SkPur, 22, 15.2 uktvā nadī bhavasveti visasarja mahātapāḥ //
SkPur, 22, 18.1 tāmuvāca tato devo nadīṃ svayamupasthitām /
SkPur, 22, 20.1 sanatkumāra uvāca /
SkPur, 22, 24.2 tasmāḍ ḍhitkirikāṃ tāṃ vai uvāca vṛṣabhadhvajaḥ //
SkPur, 22, 28.2 prāvartata nadī puṇyā ūcur jambūnadīti tām //
SkPur, 23, 1.1 sanatkumāra uvāca /
SkPur, 23, 6.2 uvāca devaḥ sampūjya gaṇāngaṇapatirbhavaḥ //
SkPur, 23, 7.1 deva uvāca /
SkPur, 23, 11.1 sanatkumāra uvāca /
SkPur, 23, 11.2 evamukte bhagavatā gaṇapāḥ sarva eva te /
SkPur, 23, 49.1 viṣṇuruvāca /
SkPur, 23, 58.1 sanatkumāra uvāca /
SkPur, 23, 59.1 tato gaṇā jayety ūcus tato devāstato 'surāḥ /
SkPur, 23, 62.1 sanatkumāra uvāca /
SkPur, 25, 1.1 sanatkumāra uvāca /
SkPur, 25, 4.1 maruta ūcuḥ /
SkPur, 25, 7.1 sa evamukto deveśo marudbhir devasattamaiḥ /
SkPur, 25, 12.1 sanatkumāra uvāca /
SkPur, 25, 14.1 deva uvāca /
SkPur, 25, 15.1 nandyuvāca /
SkPur, 25, 17.1 deva uvāca /
SkPur, 25, 23.1 sanatkumāra uvāca /
SkPur, 25, 26.1 sanatkumāra uvāca /
SkPur, 25, 26.3 ūcaturmuditau devau snuṣāṃ tāṃ varavarṇinīm //
SkPur, 25, 29.1 gaṇā ūcuḥ /
SkPur, 25, 35.1 sanatkumāra uvāca /
SkPur, 25, 35.3 uvāca praṇataḥ sarvānbrūta kiṃ karavāṇi vaḥ //
SkPur, 25, 36.1 ta evamuktā gaṇapāḥ sarva eva mahābalāḥ /
SkPur, 25, 36.2 ūcustaṃ divyabhāvajñā devadevasya saṃnidhau //
SkPur, 25, 39.1 sanatkumāra uvāca /
SkPur, 25, 39.2 evamuktastadā sarvānpraṇamya bahumānataḥ /
SkPur, 25, 40.1 nandyuvāca /
SkPur, 25, 54.1 sanatkumāra uvāca /
SkPur, 25, 56.1 sanatkumāra uvāca /
Smaradīpikā
Smaradīpikā, 1, 5.1 gargeṇābhāṣitāṃ samyag vakṣyāmi smaradīpikām /
Smaradīpikā, 1, 58.2 ity uktaṃ kāmaśāstrajñair bhagacihnacatuṣṭayam //
Spandakārikā
SpandaKār, 1, 23.1 yāmavasthāṃ samālambya yadayaṃ mama vakṣyati /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 9.0 kāryapadena cedameva dhvanitaṃ kartuḥ kriyayā niṣpādyaṃ hi kāryamucyate na tu jaḍakāraṇānantarabhāvi jaḍasya kāraṇatvānupapatteḥ īśvarapratyabhijñoktanītyā //
SpandaKārNir zu SpandaKār, 1, 2.2, 25.0 etaduktaṃ bhavati na prasevakādivākṣoṭādi tat tasmān nirgatamapi tu sa eva bhagavān svasvātantryād anatiriktām apyatiriktāmiva jagadrūpatāṃ svabhittau darpaṇanagaravat prakāśayan sthitaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 27.1 yathoktaṃ śrīsvacchandaśāstre /
SpandaKārNir zu SpandaKār, 1, 2.2, 27.2 aśūnyaṃ śūnyamityuktaṃ śūnyaṃ cābhāva ucyate /
SpandaKārNir zu SpandaKār, 1, 2.2, 27.2 aśūnyaṃ śūnyamityuktaṃ śūnyaṃ cābhāva ucyate /
SpandaKārNir zu SpandaKār, 1, 2.2, 30.1 taduktamasmadgurubhis tantrāloke /
SpandaKārNir zu SpandaKār, 1, 2.2, 35.1 yathoktaṃ śrīmadutpaladevācāryaiḥ /
SpandaKārNir zu SpandaKār, 1, 2.2, 43.0 kutracidanātmavādini saugatādau pramātari kutracic ca bādhakābhimate pramāṇe sati na tasya nirodhaḥ pratiṣedho'sti yato yastasya pratiṣedhako yac ca tasya pratiṣedhakaṃ pramāṇaṃ tadyadi na siddham abhittikam etac citraṃ siddhiścāsya prakāśate iti tatsiddhyaiva bhagavān ādisiddhasvaprakāśamūrtir astīty etat pratiṣedhāyoditenāpy anakṣaramuktam //
SpandaKārNir zu SpandaKār, 1, 2.2, 50.0 evaṃ ca na kaścid uktacodyāvakāśaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 52.0 nanu jāgarādidaśasv īdṛśaḥ svabhāvo nānubhūyate yadi cāyamuktayuktibhirna kenacit nirudhyate tat jāgarādyavasthā svayameva nirotsyate iti śaṅkāta uktamapyartham apratipadyamānaṃ pratibodhayann upadiśati //
SpandaKārNir zu SpandaKār, 1, 2.2, 52.0 nanu jāgarādidaśasv īdṛśaḥ svabhāvo nānubhūyate yadi cāyamuktayuktibhirna kenacit nirudhyate tat jāgarādyavasthā svayameva nirotsyate iti śaṅkāta uktamapyartham apratipadyamānaṃ pratibodhayann upadiśati //
SpandaKārNir zu SpandaKār, 1, 3.2, 11.0 kiṃcāyaṃ jāgradādibhedaḥ pariṇāmo vivarto veti yat sāṃkhyapāñcarātraśābdikādayo manyante tadvyudāsāyāpyuktaṃ tadabhinna iti //
SpandaKārNir zu SpandaKār, 1, 4.2, 10.0 yadā tu nijāśuddhayā vakṣyamāṇayāyaṃ svasvarūpaṃ gūhayitvā tiṣṭhati tadā puryaṣṭakādyavasthāyāṃ sukhitvādirūpatāsya tatrāpi na nirodhas taiḥ sukhādibhir asyety uktam eveti na tattiraskṛto 'yaṃ kadācidapi //
SpandaKārNir zu SpandaKār, 1, 4.2, 10.0 yadā tu nijāśuddhayā vakṣyamāṇayāyaṃ svasvarūpaṃ gūhayitvā tiṣṭhati tadā puryaṣṭakādyavasthāyāṃ sukhitvādirūpatāsya tatrāpi na nirodhas taiḥ sukhādibhir asyety uktam eveti na tattiraskṛto 'yaṃ kadācidapi //
SpandaKārNir zu SpandaKār, 1, 4.2, 12.0 uktopapattisiddhāṃ samastavādānām anupapannatām anuvadann upapattisiddhaṃ spandatattvam evāstīti pratijānāti yuktyanubhavāgamajño rahasyagurupravaraḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 1.0 iha yatkiṃcidduḥkhasukhādyāntaraṃ nīlapītādikaṃ bāhyaṃ grāhyaṃ yac caitad grāhakaṃ puryaṣṭakaśarīrendriyādi tattāvatsauṣuptavad asaṃcetyamānaṃ sphuṭameva nāstīti vaktuṃ śakyam //
SpandaKārNir zu SpandaKār, 1, 5.2, 12.1 yathoktaṃ pratyabhijñāyām /
SpandaKārNir zu SpandaKār, 1, 5.2, 16.2 yathoktaṃ mahāgurubhiḥ /
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
SpandaKārNir zu SpandaKār, 1, 7.2, 7.0 yadyapi rahasyadṛṣṭau na kaścij jaḍaḥ karaṇavargo 'sti apitu vijñānadehāḥ karaṇeśvarya eva vijṛmbhante tathāpīha suprasiddhapratītyanusāreṇopadeśyaḥ krameṇa rahasyārthopadeśe 'nupraveśya ityevam uktam //
SpandaKārNir zu SpandaKār, 1, 7.2, 8.0 evaṃ ca golakādirūpakaraṇavargāpravṛttyādikrameṇa tadadhiṣṭhātṛrūpaṃ nijamarīcicakraṃ cinvānenaiva tadubhayapracodakaṃ śrīmacchaṃkarātmakaṃ svasvarūpaṃ parīkṣaṇīyaṃ yatas tatprāptau tadīyākṛtrimā svatantratāsya yoginaḥ syād ity apy anenaivoktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 7.2, 9.0 tadetadeva parīkṣaṇārhaṃ paramopādeyatvād etadeva ca parīkṣituṃ śakyamuktayuktyā sukhopāyatvāt ata evādareṇābhilaṣitaviṣayopabhogānirodhātmanā bahumānena //
SpandaKārNir zu SpandaKār, 1, 7.2, 11.1 yathoktaṃ rahasyagurubhiḥ /
SpandaKārNir zu SpandaKār, 1, 7.2, 15.0 atha kathamuktaṃ tatas tattvāc cetanatām ivāsādyendriyāṇi svayaṃ pravṛttyādi labhanta iti yāvatāyam eva grāhaka icchayā dātrādīnīva karaṇāni prerayati //
SpandaKārNir zu SpandaKār, 1, 7.2, 16.0 yad apyuktaṃ tat tattvaṃ prayatnena parīkṣyam iti tadapi kathaṃ yato 'smākam icchā bahir evānudhāvati na tu tattvaparīkṣāyāṃ pravartitum utsahata ity āśaṅkyāha //
SpandaKārNir zu SpandaKār, 1, 8.2, 5.0 yat tūktam asmākamicchā na tatra pravartitum utsahate iti tatrāpyādyaṃ ślokārdham abhyupagamena paraṃ tūttaratayā yojyam //
SpandaKārNir zu SpandaKār, 1, 8.2, 7.0 śaktibhūmeḥ sparśāpradhānatvād ātmabalasparśādity uktam //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 3.1 uktaṃ ca vijñānabhairave /
SpandaKārNir zu SpandaKār, 1, 10.2, 3.0 cakārāv atra yaugapadyam āhatuḥ na tu yathaike cakārābhyāṃ jñānakriyayor aikātmyaṃ sūcayatīti taddhi jñatvakartṛtvalakṣaṇa ity anenaivaikadharmaviśeṣaṇena sambandhinirdeśena vāstavasvarūpābhidhāyinoktam //
SpandaKārNir zu SpandaKār, 1, 11.2, 1.1 uktopapattyupalabdhyanuśīlanapratyabhijñātaṃ taṃ spandatattvātmakaṃ svabhāvam ātmīyam adhiṣṭhātṛbhāvena vyutthānadaśāyām api vyāpnuvantam avalokayaṃś cinvānaḥ /
SpandaKārNir zu SpandaKār, 1, 11.2, 6.1 yathoktaṃ śrīpūrvaśāstre /
SpandaKārNir zu SpandaKār, 1, 13.2, 4.1 tatrocyate tatrābhāvabhāvanāyāṃ nāmūḍhatā na ca tatrāsty amūḍhatā api tu moha evāsti /
SpandaKārNir zu SpandaKār, 1, 13.2, 7.0 iti nāgārjunoktam īdṛśaṃ tac chūnyamiti //
SpandaKārNir zu SpandaKār, 1, 13.2, 9.0 ityādinā pāramārthikīṃ bhittibhūtāṃ cidbhūmim avasthāpya śūnyabhāvanoktā anyathā na śūnyam iti śūnyaiveyam uktiḥ yadyad evātibhāvyate iti pratipāditatvāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 11.1 sāvasthā kāpy avijñeyā mādṛśāṃ śūnyatocyate /
SpandaKārNir zu SpandaKār, 1, 13.2, 12.0 ityālokamālāyām uktaṃ tat tu satyaṃ tvādṛśām avijñeyā avijñeyatvād vaktum aśakyety ucyatāṃ śūnyateti tu kutaḥ śūnyatāpi ca yāvad bhāvyate tāvad vikalpollikhitatvād asau vivejñaiya //
SpandaKārNir zu SpandaKār, 1, 13.2, 12.0 ityālokamālāyām uktaṃ tat tu satyaṃ tvādṛśām avijñeyā avijñeyatvād vaktum aśakyety ucyatāṃ śūnyateti tu kutaḥ śūnyatāpi ca yāvad bhāvyate tāvad vikalpollikhitatvād asau vivejñaiya //
SpandaKārNir zu SpandaKār, 1, 13.2, 12.0 ityālokamālāyām uktaṃ tat tu satyaṃ tvādṛśām avijñeyā avijñeyatvād vaktum aśakyety ucyatāṃ śūnyateti tu kutaḥ śūnyatāpi ca yāvad bhāvyate tāvad vikalpollikhitatvād asau vivejñaiya //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 16.0 nanu dṛṣṭaṃ niścitaṃ nīlādi smaryate na ca śūnyabhūtasya nyagbhūtabuddhivṛtter niścayo 'sti tat kathamuktaṃ tad āsīd ityauttarakālikān niścayān mūḍhatā seti //
SpandaKārNir zu SpandaKār, 1, 13.2, 17.0 ucyate vedyasyaiṣā gatiḥ yasmāt tadidaṃtāsāramidaṃtayā yāvatpramātrā svātmopāroheṇa na niścitaṃ tāvan na smaryate vedakastu kalpitaśūnyādyavasthāsu saṃkucito 'py asāṃketikāhaṃtāparamārtha eveti na tasya svātmani pṛthaktāstīti tanniścāyako vikalpaḥ ityahaṃvimṛśyam eva tadā svasaṃvedane naiva siddhaṃ śūnyapramātṛrūpaṃ viśvapratiyogitvāc ca saṃkocasāra //
SpandaKārNir zu SpandaKār, 1, 13.2, 18.2 iti taduktayaiva nītyā abhūtabhāvanayaivotthāpitaṃ parameśvareṇaiva jñānagopanāyai mūḍhānām upeyatayā tathā bhāsitamityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 29.0 saugateṣu dūṣiteṣu śrutyantavādādayo dūṣitā eva tulyanyāyatvād iti nābhyadhikam uktam //
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 2.1 yathoktaṃ śrīpratyabhijñāyām /
SpandaKārNir zu SpandaKār, 1, 16.2, 15.0 antarmukhe kāryatvapratiyogitām iva kartṛtvasya sambhāvyāvasthātvam uktaṃ vastutastu uktayuktyā tasyāvasthātṛtvam eva //
SpandaKārNir zu SpandaKār, 1, 16.2, 15.0 antarmukhe kāryatvapratiyogitām iva kartṛtvasya sambhāvyāvasthātvam uktaṃ vastutastu uktayuktyā tasyāvasthātṛtvam eva //
SpandaKārNir zu SpandaKār, 1, 17.2, 3.1 yaduktaṃ śrīśivadṛṣṭau /
SpandaKārNir zu SpandaKār, 1, 19.2, 2.1 yathoktaṃ śrīsvacchande māyāmasūrakavinyāse /
SpandaKārNir zu SpandaKār, 1, 19.2, 6.0 iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva //
SpandaKārNir zu SpandaKār, 1, 20.2, 2.1 yathoktaṃ śrīmālinīvijaye /
SpandaKārNir zu SpandaKār, 1, 21.2, 1.1 uktavakṣyamāṇarūpasya spandatattvasya viviktaye vimarśanāya satatam udyuktaḥ /
SpandaKārNir zu SpandaKār, 1, 21.2, 1.1 uktavakṣyamāṇarūpasya spandatattvasya viviktaye vimarśanāya satatam udyuktaḥ /
SpandaKārNir zu SpandaKār, 1, 21.2, 2.0 iti gītoktadṛśā satatam evāntarmukhasvarūpanibhālanapravaṇo yaḥ sa jāgradeva jāgarāvasthāsthita eva nijamātmīyaṃ śaṃkarātmakaṃ svasvabhāvam acireṇādhigacchati tathā asya śaṃkarātmā āntaraḥ svabhāvaḥ svayam evonmajjati yena prabuddho nityoditasamāveśāsādanāt suprabuddho jīvanmukto bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 22.2, 5.1 yathoktaṃ śrīvijñānabhairave /
SpandaKārNir zu SpandaKār, 1, 22.2, 10.0 evam etāsv avasthāsūktayuktyā prathamaṃ spandaśaktiṃ pariśīlya tadanu tām evānusaṃdadhat sarvāsvavasthāsu taddārḍhyānupraveśamayīṃ jīvanmuktatām āharet satatodyukta ityupadiśati //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 2.1 yathoktaṃ śrībhaṭṭakallaṭena /
SpandaKārNir zu SpandaKār, 1, 25.2, 4.0 yastu tatrāpi prayatnapāṭavād udyantṛtābalāt kṣaṇamapi na śithilībhavati sa tamasānabhibhūtatvāt cidākāśamayatvenaivāvasthitaḥ prabuddha ucyate ata eva satatodyogavataiva yoginā bhavitavyam ityādiṣṭaṃ gurubhiḥ iti śivam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 9.0 ucyate parameśvaro māyāśaktyā śarīrakaraṇāni bhedamayāni nirmimīte vidyāśaktyā tv ākāśīyavicitravācakaparāmarśaśarīrān mantrān //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 19.0 evaṃ ca daśāṣṭādaśādibhedena bhinne śaive mantrāṇāṃ spandatattvasārataivetyuktaṃ bhavati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 4.0 yathoktam śarīramapi ye ṣaṭtriṃśattattvamayaṃ śivarūpatayā paśyanti arcayanti ca te sidhyanti ghaṭādikam iva tathābhiniviśya paśyanti arcayanti ca te 'pīti nāstyatra vivādaḥ iti śrīpratyabhijñāṭīkāyām //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 1.0 vāśabdaḥ prathamaniḥṣyandoktanimīlanasamādhiprakāraṃ vikalpayan asyāḥ samāpatter durlabhatāṃ dhvanayati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 4.1 yathoktamasmatparameṣṭhipādaiḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 13.1 ayamevātmano graho jñānaṃ yaducyate ātmā jñātavya iti tatredam eva sarvajñasarvakartṛsvatantraśivasvarūpatayā pratyabhijñānam ātmano jñānaṃ na tu /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 1.0 yadyuktayuktyā nityaṃ nārādhyate dhātā tadā svasvarūpasthityabhāve satataṃ pratyahaṃ laukikasyeva cāsya yogino 'pi jāgarāyāṃ svapne ca sādhāraṇāsādhāraṇārthaprakāśanatanniścayanādisvabhāvā pārameśvarī sṛṣṭiḥ svatantrā syāllaukikavadyoginam api saṃsārāvaṭa evāsau pātayed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 4.0 yata evam uktasūtropapattikramānusāreṇedṛk siddhisamudāyo 'smād bhavatītyataḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 5.1 yathoktaṃ paramayoginyā madālasayā bāladārakān prayogīkurvatyā /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 3.0 evamunmeṣanibhālanodyuktasyāpi dehātmamānino yogino bindunādādayaḥ kṣobhakā bhavantītyuktam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 4.1 yathoktaṃ śrīpratyabhijñākāreṇa /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 5.0 tato 'nyena na pīḍyate iti yaduktaṃ tatra ko 'sāv anyaḥ pīḍakaḥ kaś ca pīḍyo yataḥ śivātmakam eva viśvamuktam ityāśaṅkya pāśānāṃ paśośca svarūpaṃ nirṇetum āha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 5.0 tato 'nyena na pīḍyate iti yaduktaṃ tatra ko 'sāv anyaḥ pīḍakaḥ kaś ca pīḍyo yataḥ śivātmakam eva viśvamuktam ityāśaṅkya pāśānāṃ paśośca svarūpaṃ nirṇetum āha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 1.1 iha yo 'yaṃ prakāśātmā svasvabhāvaḥ śāṃkara uktaḥ asau /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 5.0 eṣaiva bhagavata iyadviśvavaicitryacalattām iva svātmani prathayantī spandate ityarthānugamāt spanda iti ihocyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 10.1 jātā tadaiva tadvastu kurvatyatra kriyocyate /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 23.0 evaṃ śabdarāśeḥ samutthito varganavakarūpo yo brāhmyādidevatāvargaḥ śivasahitastasya bhogyatāṃ pāśyatāṃ gataḥ sansa eva śaṃkarātmā svabhāvaḥ paśuḥ smṛtaḥ āgameṣu tathoktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 2.0 uditeṣu bhinnārtheṣu pratyayeṣu cidbhūmiḥ sthitāpy aparāmṛśyamānatvād asthiteva lakṣyate tata evam uktam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 4.0 yaduktaṃ śrīśivasūtreṣu jñānaṃ bandhaḥ iti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 10.0 anenedamāha yāvadiyaṃ bhinnavedyaprathā tāvad baddha eva yadā tūktopadeśayuktyā sarvam ātmamayam evāvicalapratipattyā pratipadyate tadā jīvanmukta iti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 11.0 yathoktam iti vā yasya saṃvittiḥ ityādi //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 12.0 evaṃ ca yat pūrvam uktaṃ tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ ityādi na tena saha parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ ityasya vaiṣamyaṃ kiṃcit //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 13.0 nanu yadi pratyayodbhavo 'pyasya parāmṛtarasāpāyaḥ tatkatham uktaṃ śaktivargasya bhogyatāṃ gata ityāśaṅkāṃ pariharati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 4.0 ślokatrayoktam artham upasaṃharanniyataḥ prameyasya sāmānyaspandatattvādabhinnatāṃ prāguktām anubadhnan tatpratyabhijñānāpratyabhijñānamayau bandhamokṣau iti lakṣayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 2.3 tadāsau śivarūpī syācchaivī mukham ihocyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 6.0 etat pratipādayan ādyasūtroktamarthaṃ nigamayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 1.0 tāmasāmānyāṃ bhagavatīṃ guruṃ śaivī mukham ihocyate iti sthityā śivadhāmaprāptihetutvād ācāryarūpām //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 3.0 yathā cakṣuḥ evaṃ śrotramapi vaktavyam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 6.0 etaduktaṃ bhavati ye svargasthāste udayarāgabhṛtas tān avalokyairāvaṇakumbhasthaṃ sindūrareṇuṃ dadhata iva manyante //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 12.0 mukulaśabdena kuḍmalamucyate //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 9.0 oṣadhiśabde nauṣadhisthaṃ teja ucyate //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 14.0 tasminnoṣadhīnāṃ bhartarīndau muṣitaruci muṣitā rugyasya sa tasminmuṣitaruci hatabhāsi śuceva śokeneva proṣitābhāḥ proṣitā ābhā yāsāmoṣadhīnāṃ tāstathoktāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 15.0 śīrṇā ghrāṇāṅghripāṇayo yeṣāṃ sāmarthyādaṅgināṃ te tathoktān //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 27.0 antardviguṇā cāsau ghanaghṛṇā ca tayā nighnā paravaśā nirvighnā antarāyarahitā vṛttiryasya sa tathoktaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 12.2 krāntaṃ vyāptam ākāśāntarālam ambaramadhyaṃ yaiste tathoktāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 10.0 śirasi mastake natirnamaskārastatra rasastenābaddho viracitaḥ saṃdhyāñjaliryaiste tathoktāsteṣām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 10.0 āvṛttyā paunaḥpunyena bhrāntaṃ paryaṭitaṃ viśvaṃ jagadyaiste tathoktāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 22.0 tenotkalito vardhitaḥ kapilimā kapilatvaṃ yasyāḥ sā tathoktā //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 26.0 ujjṛmbhā vikāsinyambhojanetradyutiryatra tattathoktaṃ tatreti //
Tantrasāra
TantraS, 1, 5.0 pauruṣaṃ tu vikalpasvabhāvaṃ saṃkucitaprathātmakaṃ tad eva ca mūlakāraṇaṃ saṃsārasya iti vakṣyāmo malanirṇaye //
TantraS, 1, 11.0 aparaśāstroktānām arthānāṃ tatra vaiviktyena abhyupagamāt tadarthātiriktayuktisiddhanirūpaṇāc ca tena aparāgamoktaṃ jñānaṃ tāvata eva bandhāt vimocakam na sarvasmāt sarvasmāt tu vimocakaṃ parameśvaraśāstraṃ pañcasrotomayaṃ daśāṣṭādaśavasvaṣṭabhedabhinnam //
TantraS, 1, 11.0 aparaśāstroktānām arthānāṃ tatra vaiviktyena abhyupagamāt tadarthātiriktayuktisiddhanirūpaṇāc ca tena aparāgamoktaṃ jñānaṃ tāvata eva bandhāt vimocakam na sarvasmāt sarvasmāt tu vimocakaṃ parameśvaraśāstraṃ pañcasrotomayaṃ daśāṣṭādaśavasvaṣṭabhedabhinnam //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 2, 3.0 atra ca tarka eva yogāṅgam iti kathaṃ vivecayati iti cet ucyate yo 'yaṃ parameśvaraḥ svaprakāśarūpaḥ svātmā tatra kim upāyena kriyate na svarūpalābho nityatvāt na jñaptiḥ svayaṃprakāśamānatvāt nāvaraṇavigamaḥ āvaraṇasya kasyacid api asaṃbhavāt na tadanupraveśaḥ anupraveṣṭuḥ vyatiriktasya abhāvāt //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 5.0 śabdo 'pi na mukhyaḥ ko 'pi vakti iti āgacchantyā iva pratiśrutkāyāḥ śravaṇāt //
TantraS, 3, 9.0 svarūpānāmarśane hi vastuto jaḍataiva syāt āmarśaś ca ayaṃ na sāketikaḥ api tu citsvabhāvatāmātranāntarīyakaḥ paranādagarbha uktaḥ sa ca yāvān viśvavyavasthāpakaḥ parameśvarasya śaktikalāpaḥ tāvantam āmṛśati //
TantraS, 3, 12.0 yadā tu icchāyām īśane ca karma anupraviśati yat tat iṣyamāṇam īśyamāṇam iti ca ucyate tadā asya dvau bhedau prakāśamātreṇa raśrutiḥ viśrāntyā laśrutiḥ ralayoḥ prakāśastambhasvabhāvatvāt iṣyamāṇaṃ ca na bāhyavat sphuṭam sphuṭarūpatve tad eva nirmāṇaṃ syāt na icchā īśanaṃ vā ataḥ asphuṭatvāt eva śrutimātraṃ ralayoḥ na vyañjanavat sthitiḥ //
TantraS, 3, 19.0 evaṃ ṣoḍaśakaṃ parāmarśānāṃ bījasvarūpam ucyate //
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 4, 1.0 tatra yadā vikalpaṃ krameṇa saṃskurute samanantaroktasvarūpapraveśāya tadā bhāvanākramasya sattarkasadāgamasadgurūpadeśapūrvakasya asti upayogaḥ //
TantraS, 4, 6.1 yathoktaṃ pārameśvare /
TantraS, 4, 9.0 tatra atidṛḍhaśaktipātāviddhasya svayam eva sāṃsiddhikatayā sattarka udeti yo 'sau devībhiḥ dīkṣita iti ucyate //
TantraS, 4, 10.0 anyasya āgamakrameṇa ityādi savistaraṃ śaktipātaprakāśane vakṣyāmaḥ //
TantraS, 4, 11.0 kiṃ tu guror āgamanirūpaṇe vyāpāraḥ āgamasya ca niḥśaṅkasajātīyatatprabandhaprasavanibandhanasamucitavikalpodaye vyāpāraḥ tathāvidhavikalpaprabandha eva sattarka iti uktaḥ sa eva ca bhāvanā bhaṇyate asphuṭatvāt bhūtam api artham abhūtam iva sphuṭatvāpādanena bhāvyate yayā iti //
TantraS, 4, 16.0 kiṃ tarkeṇāpi iti cet uktam atra dvaitādhivāsanirāsaprakāra eva ayaṃ na tu anyat kiṃcid iti //
TantraS, 4, 18.0 paratattve tu na kiṃcit apāsyam iti uktam //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 4, 25.0 yathoktaṃ śrīnandiśikhāyām sarvasāmyaṃ paraṃ vratam iti //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 42.0 tad evam yad uktaṃ yāgahomādi tat evaṃvidhe maheśvara eva mantavyam //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 44.0 tasmāt vaidikāt prabhṛti pārameśvarasiddhāntatantrakulocchuṣmādiśāstrokto 'pi yo niyamo vidhiḥ vā niṣedho vā so 'tra yāvad akiṃcitkara eva iti siddham //
TantraS, 4, 45.0 tathaiva ca uktaṃ śrīpūrvādau vitatya tantrālokāt anveṣyam //
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 23.0 evam uccāraviśrāntau yat paraṃ spandanaṃ galitāśeṣavedyaṃ yac ca unmiṣad vedyaṃ yac ca unmiṣitavedyaṃ tad eva liṅgatrayam iti vakṣyāmaḥ svāvasare //
TantraS, 5, 34.1 vācyaviraheṇa saṃvitspandād indvarkagatinirodhābhyām /
TantraS, 5, 37.0 karaṇaṃ tu mudrāprakāśane vakṣyāmaḥ //
TantraS, 6, 1.1 sa eva sthānaprakalpanaśabdena uktaḥ tatra tridhā sthānaṃ prāṇavāyuḥ śarīraṃ bāhyaṃ ca tatra prāṇe tāvat vidhiḥ sarvaḥ asau vakṣyamāṇaḥ adhvā prāṇasthaḥ kalyate tasya kramākramakalanaiva kālaḥ sa ca parameśvara eva antarbhāti tadbhāsanaṃ ca devasya kālī nāma śaktiḥ bhedena tu tadābhāsanaṃ kramākramayoḥ prāṇavṛttiḥ //
TantraS, 6, 1.1 sa eva sthānaprakalpanaśabdena uktaḥ tatra tridhā sthānaṃ prāṇavāyuḥ śarīraṃ bāhyaṃ ca tatra prāṇe tāvat vidhiḥ sarvaḥ asau vakṣyamāṇaḥ adhvā prāṇasthaḥ kalyate tasya kramākramakalanaiva kālaḥ sa ca parameśvara eva antarbhāti tadbhāsanaṃ ca devasya kālī nāma śaktiḥ bhedena tu tadābhāsanaṃ kramākramayoḥ prāṇavṛttiḥ //
TantraS, 6, 11.0 sapādam aṅguladvayaṃ tuṭiḥ ucyate tāsu catasṛṣu praharaḥ tuṭyardhaṃ tuṭyardhaṃ tatra saṃdhyā evaṃ nirgame dinaṃ praveśe rātriḥ iti tithyudayaḥ //
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
TantraS, 6, 36.0 tatra rudrasya tadavasitau śivatvagatiḥ rudrasya uktādhikārāvadhiḥ brahmāṇḍadhārakāṇāṃ tat dinaṃ śatarudrāṇāṃ niśā tāvatī teṣām api ca śatam āyuḥ //
TantraS, 7, 2.0 tad uktaṃ na prakriyāparaṃ jñānam iti //
TantraS, 8, 1.0 yad idaṃ vibhavātmakaṃ bhuvanajātam uktaṃ garbhīkṛtānantavicitrabhoktṛbhogyaṃ tatra yad anugataṃ mahāprakāśarūpaṃ tat mahāsāmānyakalpaṃ paramaśivarūpam //
TantraS, 8, 15.0 tatra parameśvaraḥ pañcabhiḥ śaktibhiḥ nirbhara ity uktam sa svātantryāt śaktiṃ tāṃ tāṃ mukhyatayā prakaṭayan pañcadhā tiṣṭhati //
TantraS, 8, 21.0 karma tu tatra karmamātraṃ buddhidharmas tu rāgaḥ karmabhedacitra iti vibhāgo vakṣyate //
TantraS, 8, 24.0 pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma saṃsāravaicitryabhoge nimittam iti tadbhogavāsanānuviddhānām aṇūnāṃ bhogasiddhaye śrīmān aghoreśaḥ sṛjati iti yuktam uktaṃ malasya ca prakṣobha īśvarecchābalād eva jaḍasya svataḥ kutracid api asāmarthyāt //
TantraS, 8, 32.0 sa ca yady api akramam eva tathāpi uktadṛśā kramo 'vabhāsate iti //
TantraS, 8, 33.0 so 'pi ucyate tatra pratyātma kalādivargo bhinnaḥ //
TantraS, 8, 35.0 sa ca parameśvaraśaktipātavaśāt tathā bhavati iti vakṣyāmas tatprakāśane //
TantraS, 8, 54.0 kāryakāraṇabhāve 'pi asyā eva vyāpāraḥ tena kalāta eva etac catuṣkaṃ jātam idam eva kiṃcid adhunā jānan abhiṣvaktaḥ karomi ity evaṃrūpā saṃvid dehapuryaṣṭakādigatā paśur ity ucyate //
TantraS, 8, 55.0 tad idaṃ māyādiṣaṭkaṃ kañcukaṣaṭkam ucyate //
TantraS, 8, 58.0 idānīṃ viśeṣaṇabhāgo yaḥ kiṃcid ity ukto jñeyaḥ kāryaś ca taṃ yāvat sā kalā svātmanaḥ pṛthak kurute tāvat eṣa eva sukhaduḥkhamohātmakabhogyaviśeṣānusyūtasya sāmānyamātrasya tadguṇasāmyāparanāmnaḥ prakṛtitattvasya sargaḥ iti bhoktṛbhogyayugalasya samam eva kalātattvāyattā sṛṣṭiḥ //
TantraS, 8, 59.0 atra caiṣāṃ vāstavena pathā kramavandhyaiva sṛṣṭir ity uktaṃ kramāvabhāso 'pi cāstīty api uktam eva //
TantraS, 8, 59.0 atra caiṣāṃ vāstavena pathā kramavandhyaiva sṛṣṭir ity uktaṃ kramāvabhāso 'pi cāstīty api uktam eva //
TantraS, 8, 69.0 ata eva kāra ity anena kṛtakatvam asya uktaṃ sāṃkhyasya tu tat na yujyate sa hi na ātmano 'haṃvimarśamayatām icchati vayaṃ tu kartṛtvam api tasya icchāmaḥ //
TantraS, 8, 84.0 evaṃ gandhānte 'pi vācyam //
TantraS, 8, 85.0 tatra śabdatanmātrāt kṣubhitāt avakāśadānavyāpāraṃ nabhaḥ śabdasya vācyādhyāsāvakāśasahatvāt //
TantraS, 9, 1.0 sa ca saptadhā ṣaḍardhaśāstra eva paraṃ parameśena uktaḥ //
TantraS, 9, 6.0 pramātṝṇāṃ śivāt prabhṛti sakalāntānāṃ tāvatām uktatvāt //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 9, 14.0 nanu bhāvasya cet vedyatā svaṃ vapuḥ tat sarvān prati vedyatvaṃ vedyatvam api vedyam ity anavasthā tayā ca jagato 'ndhasuptatvaṃ suprakāśam eva tayā ca vedyatvāvedyatve viruddhadharmayoga iti doṣaḥ atra ucyate //
TantraS, 9, 15.0 na tat svaṃ vapuḥ svarūpasya pṛthaguktatvāt kiṃ tarhi tat pramātṛśaktau pramātari ca yat viśrāntibhājanaṃ yat rūpaṃ tat khalu tat tat svaprakāśam eva tat prakāśate na tu kiṃcid api prati iti sarvajñatvam anavasthāviruddhadharmayogaś ca iti dūrāpāstam //
TantraS, 9, 26.0 evam ayaṃ tattvabheda eva parameśvarānuttaranayaikākhye nirūpitaḥ bhuvanabhedavaicitryaṃ karoti narakasvargarudrabhuvanānāṃ pārthivatve samāne 'pi dūratarasya svabhāvabhedasya uktatvāt //
TantraS, 9, 36.0 svakāryakartṛtā tu grāhakarūpatā iti uktaṃ na sā bhūyo gaṇyate ity evaṃ vivekadhanā gurūpaveśānuśīlinaḥ sarvatra pāñcadaśyaṃ pravibhāgena viviñcate //
TantraS, 9, 46.0 imā eva tisraḥ prameyapramāṇapramātravasthāḥ pratyekaṃ jāgradādibhedāt caturvidhā uktāḥ //
TantraS, 10, 1.0 uktas tāvat tattvādhvā //
TantraS, 10, 2.0 kalādyadhvā tu nirūpyate tatra yathā bhuvaneṣu anugāmi kiṃcid rūpaṃ tattvam ity uktam tathā tattveṣu vargaśo yat anugāmi rūpaṃ tat kalā ekarūpakalanāsahiṣṇutvāt //
TantraS, 11, 1.0 tatra yāvat idam uktam tat sākṣāt kasyacit apavargāptaye yathoktasaṃgrahanītyā bhavati kasyacit vakṣyamāṇadīkṣāyām upayogagamanāt iti dīkṣādikaṃ vaktavyam //
TantraS, 11, 1.0 tatra yāvat idam uktam tat sākṣāt kasyacit apavargāptaye yathoktasaṃgrahanītyā bhavati kasyacit vakṣyamāṇadīkṣāyām upayogagamanāt iti dīkṣādikaṃ vaktavyam //
TantraS, 11, 1.0 tatra yāvat idam uktam tat sākṣāt kasyacit apavargāptaye yathoktasaṃgrahanītyā bhavati kasyacit vakṣyamāṇadīkṣāyām upayogagamanāt iti dīkṣādikaṃ vaktavyam //
TantraS, 11, 1.0 tatra yāvat idam uktam tat sākṣāt kasyacit apavargāptaye yathoktasaṃgrahanītyā bhavati kasyacit vakṣyamāṇadīkṣāyām upayogagamanāt iti dīkṣādikaṃ vaktavyam //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 6.0 na ca vācyaṃ kasmāt kasmiṃścid eva puṃsi śaktipāta iti sa eva parameśvaraḥ tathā bhāti iti satattve ko 'sau pumān nāma yaduddeśena viṣayakṛtā codanā iyam //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 12.0 abhyāsavato vā tadānīṃ sadya eva prāṇaviyojikāṃ dīkṣāṃ labhate sā tu maraṇakṣaṇa eva kāryā iti vakṣyāma iti //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 12, 1.0 dīkṣādikaṃ vaktavyam iti uktam ato dīkṣāsvarūpanirūpaṇārthaṃ prāk kartavyaṃ snānam upadiśyate //
TantraS, 12, 1.0 dīkṣādikaṃ vaktavyam iti uktam ato dīkṣāsvarūpanirūpaṇārthaṃ prāk kartavyaṃ snānam upadiśyate //
TantraS, 12, 2.0 snānaṃ ca śuddhatā ucyate śuddhatā ca parameśvarasvarūpasamāveśaḥ //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, 12, 8.0 punar api bāhyābhyantaratayā dvitvam bahir upāsyamantratādātmyena tanmayīkṛte tatra tatra nimajjanam ity uktam //
TantraS, Trayodaśam āhnikam, 15.1 agupte tu bahiḥsthāne sati praviśya maṇḍalasthaṇḍilāgra eva bāhyaparivāradvāradevatācakrapūjāṃ pūrvoktaṃ ca nyāsādi kuryāt na bahiḥ //
TantraS, Trayodaśam āhnikam, 22.1 yathā yathā ca svacchāyā laṅghayitum iṣṭā satī puraḥ puro bhavati tathā parameśvaramadhyatām eti sarvādhiṣṭhātṛtaiva mādhyasthyam ity uktam //
TantraS, Trayodaśam āhnikam, 23.1 evaṃ yathā bhagavān digvibhāgakārī tathā sūryo 'pi sa hi pārameśvary eva jñānaśaktir ity uktaṃ tatra tatra tatra pūrvaṃ vyakteḥ pūrvā yatraiva ca tathā tatraiva evaṃ svātmādhīnāpi svasammukhīnasya deśasya purastāttvāt //
TantraS, Trayodaśam āhnikam, 46.0 tata uktāstrajaptāni yathāsambhavaṃ siddhārthadhānyākṣatalājādīni tejorūpāṇi vikīrya aiśānyāṃ diśi krameṇa saṃghaṭṭayet iti bhūparigrahaḥ //
TantraS, Caturdaśam āhnikam, 3.0 saṃkṣiptas tu ucyate //
TantraS, Caturdaśam āhnikam, 26.0 evaṃ śivāntatattvaśuddhiḥ tato yojanikoktakrameṇa pūrṇāhutiḥ //
TantraS, 15, 3.1 tataḥ pūrvoktakrameṇa yojanikārthaṃ pūrṇāhutiṃ dadyāt yathā pūrṇāhutyante jīvo niṣkrāntaḥ paramaśivābhinno bhavati //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
TantraS, 19, 7.1 sarvatra ca atra śrāddhādividhau mūrtiyāgaḥ pradhānam iti śrīsiddhāmatam tadvidhiś ca vakṣyate naimittikaprakāśane //
TantraS, Viṃśam āhnikam, 16.0 iti ślokadvayoktam artham antar bhāvayan devatācakraṃ bhāvayet //
TantraS, Viṃśam āhnikam, 38.0 adṛṣṭamaṇḍalo 'pi mūrtiyāgena parvadināni pūjayan varṣād eva putrakoktaṃ phalam eti vinā saṃdhyānuṣṭhānādibhiḥ iti vṛddhānāṃ bhogināṃ strīṇāṃ vidhir ayam śaktipāte sati upadeṣṭavyo guruṇā //
TantraS, Viṃśam āhnikam, 40.0 sa ca śrīratnamālātriśiromataśrīsiddhāmatādau vidhipūrvakaḥ pārameśvarājñāpūrakaś ca uktaṃ caitat śrītantrāloke vinā pavitrakeṇa sarvaṃ niṣphalam iti //
TantraS, Viṃśam āhnikam, 59.0 atattvajñānī tu caryaikāyattabhogamokṣaḥ samayollaṅghane kṛte prāyaścittam akurvan varṣaśataṃ kravyādo bhavatīti iti prāyaścittavidhiḥ vaktavyaḥ tatra strīvadhe prāyaścittaṃ nāsti anyatra tu balābalaṃ jñātvā akhaṇḍāṃ bhagavatīṃ mālinīm ekavārāt prabhṛti trilakṣāntam āvartayet yāvat śaṅkāvicyutiḥ bhavati tadante viśeṣapūjā tatrāpi cakrayāgaḥ sa hi sarvatra śeṣabhūtaḥ //
TantraS, 21, 2.0 adhunā asyaiva āgamasya prāmāṇyam ucyate //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, Dvāviṃśam āhnikam, 1.0 atha samastā iyam upāsā samunmiṣattādṛśadṛḍhavāsanārūḍhān adhikāriṇaḥ prati śrīmatkaulikaprakriyayā nirūpyate tatra uktaṃ yogasaṃcārādau ānandaṃ brahma taddehe tridhauṣṭyāntyavyavasthitam //
TantraS, Dvāviṃśam āhnikam, 10.0 tathāhi māyāpuṃprakṛtiguṇadhīprabhṛti dharāntaṃ saptaviṃśatitattvāni kalādīnāṃ tatraiva antarbhāvāt vidyāśaktāv api parāparatve brahmapañcakasya sadyastvājātatvabhavodbhavatvādīnāṃ dharmāṇāṃ saptaviṃśatirūpatvam eva uktaṃ śrīmallakuleśādipādaiḥ //
TantraS, Dvāviṃśam āhnikam, 12.0 tad uktam sṛṣṭiṃ tu saṃpuṭīkṛtya iti //
TantraS, Dvāviṃśam āhnikam, 42.1 jyotir dhvaniś ca yasmāt sā māntrī vyāptir ucyate paramā /
TantraS, Dvāviṃśam āhnikam, 50.0 uktavyāptike prāṇe viśvamaye proktasaṃvidvyāptyā tarpaṇānnagandhadhūpādisamarpaṇena upodbalanaṃ prāṇayāgaḥ //
Tantrāloka
TĀ, 1, 29.2 bruvatā tasya cinmātrarūpasya dvaitamucyate //
TĀ, 1, 30.1 dvaitaprathā tadajñānaṃ tucchatvādbandha ucyate /
TĀ, 1, 36.1 jñānājñānasvarūpaṃ yaduktaṃ pratyekamapyadaḥ /
TĀ, 1, 36.2 dvidhā pauruṣabauddhatvabhidoktaṃ śivaśāsane //
TĀ, 1, 50.2 tadaiva mokṣa ityuktaṃ dhātrā śrīmanniśāṭane //
TĀ, 1, 59.1 kāmike tata evoktaṃ hetuvādavivarjitam /
TĀ, 1, 62.2 tato 'sya bahurūpatvamuktaṃ dīkṣottarādike //
TĀ, 1, 63.2 bindunādādisaṃbhinnaḥ ṣaḍvidhaḥ śiva ucyate //
TĀ, 1, 66.1 uktaṃ ca kāmike devaḥ sarvākṛtirnirākṛtiḥ /
TĀ, 1, 78.1 bahuśaktitvamasyoktaṃ śivasya yadato mahān /
TĀ, 1, 82.2 ātmaiva hi svabhāvātmetyuktaṃ śrītriśiromate //
TĀ, 1, 84.1 ātmaiva dharma ityuktaḥ śivāmṛtapariplutaḥ /
TĀ, 1, 86.1 grāmadharmavṛttiruktastasya sarvaṃ prasidhyati /
TĀ, 1, 95.1 devo hyanvarthaśāstroktaiḥ śabdaiḥ samupadiśyate /
TĀ, 1, 108.1 tāvānpūrṇasvabhāvo 'sau paramaḥ śiva ucyate /
TĀ, 1, 114.2 ṣaṭcakreśvaratā nāthasyoktā citranijākṛteḥ //
TĀ, 1, 129.2 taduktaṃ na vidurmāṃ tu tattvenātaścalanti te //
TĀ, 1, 134.1 vidhiśca noktaḥ ko 'pyatra mantrādi vṛttidhāma vā /
TĀ, 1, 136.2 taduktaṃ triśiraḥśāstre saṃbuddha iti vetti yaḥ /
TĀ, 1, 139.1 tadvistareṇa vakṣyāmaḥ śaktipātavinirṇaye /
TĀ, 1, 144.1 jñānasya cābhyupāyo yo na tadajñānamucyate /
TĀ, 1, 170.2 yo bhavetsa samāveśaḥ samyagāṇava ucyate //
TĀ, 1, 194.1 ucyate dvaitaśāstreṣu parameśādvibheditā /
TĀ, 1, 201.1 ūcivānata eva śrīvidyādhipatirādarāt /
TĀ, 1, 202.1 taduktaṃ śrīmataṅgādau svaśaktikiraṇātmakam /
TĀ, 1, 202.2 atha patyuradhiṣṭhānamityādyuktaṃ viśeṣaṇaiḥ //
TĀ, 1, 210.2 iha tūkto yatastasmāt pratiyogyavikalpakam //
TĀ, 1, 220.1 uccāraśabdenātroktā bahvantena tadādayaḥ /
TĀ, 1, 223.1 ucyate vastuto 'smākaṃ śiva eva tathāvidhaḥ /
TĀ, 1, 230.1 abhedopāyamatroktaṃ śāmbhavaṃ śāktamucyate /
TĀ, 1, 230.1 abhedopāyamatroktaṃ śāmbhavaṃ śāktamucyate /
TĀ, 1, 242.2 ānandaśaktiviśrāntamanuttaramihocyate //
TĀ, 1, 243.2 api durlabhasadbhāvaṃ śrīsiddhātantra ucyate //
TĀ, 1, 269.2 anūdyamāne dharme sā saṃvillakṣaṇamucyate //
TĀ, 1, 274.1 yathoktaṃ ratnamālāyāṃ sarvaḥ parakalātmakaḥ /
TĀ, 1, 275.1 bhinnayoḥ praṣṭṛtadvaktroścaikātmyaṃ yatsa ucyate /
TĀ, 1, 276.2 śāstravācyaṃ phalādīnāṃ paripūrṇatvayogataḥ //
TĀ, 1, 278.1 tatrocyate puroddeśaḥ pūrvajānujabhedavān /
TĀ, 1, 299.2 śaktipātaparīkṣāyāmetāvānvācyasaṃgrahaḥ //
TĀ, 1, 312.2 brahmavidyāvidhiścaivamuktaṃ sadyaḥsamutkrame //
TĀ, 1, 313.2 ityetadvācyasarvasvaṃ syādviṃśatitamāhnike //
TĀ, 1, 315.2 śaṅkācheda iti spaṣṭaṃ vācyaṃ liṅgoddhṛtikrame //
TĀ, 1, 317.2 caturviṃśe 'ntyayāgākhye vaktavyaṃ paricarcyate //
TĀ, 1, 320.1 pūjābheda iti vācyaṃ liṅgārcāsaṃprakāśane /
TĀ, 1, 328.1 na bhedo 'sti tato noktamuddeśāntaramatra tat /
TĀ, 2, 2.2 sakṛtsyāddeśanā paścād anupāyatvamucyate //
TĀ, 2, 9.1 jñaptāvupāya eva syāditi cejjñaptirucyate /
TĀ, 2, 21.1 aprakāśe 'tha tasminvā vastutā kathamucyate /
TĀ, 2, 48.2 idamuktaṃ tathā śrīmatsomānandādidaiśikaiḥ //
TĀ, 3, 19.1 tasmāttu naiṣa bhedena yadbhāti tata ucyate /
TĀ, 3, 27.2 yathādarśe tathā kenāpyuktam ākarṇaye tviti //
TĀ, 3, 30.1 sāṃmukhyaṃ cocyate tādṛgdarpaṇābhedasaṃsthiteḥ //
TĀ, 3, 52.2 kiṃ kurmo dṛśyate taddhi nanu tadbimbamucyatām //
TĀ, 3, 53.1 naivaṃ tallakṣaṇābhāvādbimbaṃ kila kimucyate /
TĀ, 3, 55.1 uktaṃ ca sati bāhye 'pi dhīrekānekavedanāt /
TĀ, 3, 56.1 nanvitthaṃ pratibimbasya lakṣaṇaṃ kiṃ taducyate /
TĀ, 3, 58.1 lakṣaṇasya vyavasthaiṣākasmācced bimbamucyatām /
TĀ, 3, 68.2 ānandaśaktiḥ saivoktā yato viśvaṃ visṛjyate //
TĀ, 3, 76.2 rūḍhaṃ tajjñeyavargasya sthitiprārambha ucyate //
TĀ, 3, 78.1 icchāśaktir dvirūpoktā kṣubhitākṣubhitā ca yā /
TĀ, 3, 86.2 tasya bījasya saivoktā visisṛkṣā ya udbhavaḥ /
TĀ, 3, 90.2 śrīmanmaheśvareṇoktaṃ guruṇā yatprasādataḥ //
TĀ, 3, 105.2 nirañjanamidaṃ coktaṃ gurubhistattvadarśibhiḥ //
TĀ, 3, 112.1 tattvarakṣāvidhāne ca taduktaṃ parameśinā /
TĀ, 3, 120.1 prakāśamātraṃ suvyaktaṃ sūrya ityucyate sphuṭam /
TĀ, 3, 120.2 prakāśyavastusārāṃśavarṣi tatsoma ucyate //
TĀ, 3, 124.1 svatantratvātpramātoktā vicitro jñeyabhedataḥ /
TĀ, 3, 127.2 tasyāṃ daśāyāṃ jñātṛtvamucyate yogyatāvaśāt //
TĀ, 3, 131.2 eṣāṃ yatprathamaṃ rūpaṃ hrasvaṃ tatsūrya ucyate //
TĀ, 3, 132.1 kṣobhānandavaśāddīrghaviśrāntyā soma ucyate /
TĀ, 3, 134.1 uktaṃ bindutayā śāstre śivabindurasau mataḥ /
TĀ, 3, 137.2 uktaṃ ca triśiraḥśāstre kalāvyāptyantacarcane //
TĀ, 3, 140.2 śivavyometi paramaṃ brahmātmasthānamucyate //
TĀ, 3, 143.1 anuttaraṃ paraṃ dhāma tadevākulamucyate /
TĀ, 3, 143.2 visargastasya nāthasya kaulikī śaktirucyate //
TĀ, 3, 146.2 kāmatattvamiti śrīmatkulaguhvara ucyate //
TĀ, 3, 151.2 yā tūktā jñeyakāluṣyabhākkṣipracarayogataḥ //
TĀ, 3, 157.2 vāyurityucyate vahnirbhāsanātsthairyato dharā //
TĀ, 3, 168.1 uvāca bhagavāneva tacchrīmatkulaguhvare /
TĀ, 3, 173.1 etattrayasamāveśaḥ śivo bhairava ucyate /
TĀ, 3, 175.1 nanvatra ṣaṇṭhavarṇebhyo janmoktaṃ tena ṣaṇṭhatā /
TĀ, 3, 188.1 ato mātari yā rūḍhiḥ sāsya bhogyatvamucyate /
TĀ, 3, 203.1 parāmarśaḥ sa evokto dvayasaṃpattilakṣaṇaḥ /
TĀ, 3, 204.1 parāmarśo nirbharatvādahamityucyate vibhoḥ /
TĀ, 3, 210.2 ānandaśaktiḥ saivoktā yataḥ sahṛdayo janaḥ //
TĀ, 3, 212.2 cittasaṃbodhanāmoktaḥ śāktollāsabharātmakaḥ //
TĀ, 3, 215.1 tattvarakṣāvidhāne 'to visargatraidhamucyate /
TĀ, 3, 232.1 śabdarāśiḥ sa evokto mātṛkā sāca kīrtitā /
TĀ, 3, 238.2 avibhāgaikarūpatvaṃ mādhuryaṃ śaktirucyate //
TĀ, 3, 250.1 kṣobharūpātpunastāsāmuktāḥ ṣaṭ saṃvido 'malāḥ /
TĀ, 3, 253.2 śrīsāraśāstre cāpyuktaṃ madhya ekākṣarāṃ parām //
TĀ, 4, 2.1 anantarāhnikokte 'sminsvabhāve pārameśvare /
TĀ, 4, 9.1 ucyate svātmasaṃvittiḥ svabhāvādeva nirbharā /
TĀ, 4, 12.1 tathābhāsanamevāsya dvaitamuktaṃ maheśituḥ /
TĀ, 4, 18.1 rāgatattvaṃ tayoktaṃ yat tena tatrānurajyate /
TĀ, 4, 19.2 sa evāṃśaka ityuktaḥ svabhāvākhyaḥ sa tu sphuṭam //
TĀ, 4, 35.1 śrīpūrvaśāstre tenoktaṃ sa yiyāsuḥ śivecchayā /
TĀ, 4, 38.1 uktaṃ svacchandaśāstre tat vaiṣṇavādyānpravādinaḥ /
TĀ, 4, 41.2 kiraṇāyāṃ yadapyuktaṃ gurutaḥ śāstrataḥ svataḥ //
TĀ, 4, 60.2 tatraiva coktaṃ sevāyāṃ kṛtāyāmavikalpataḥ //
TĀ, 4, 63.1 uktaṃ mukhyatayācāryo bhavedyadi na sasphuraḥ /
TĀ, 4, 64.1 vidhiṃ proktaṃ sadā kurvanmāsenācārya ucyate /
TĀ, 4, 66.2 ukto yastena taddoṣābhāve 'sau na niṣiddhatā //
TĀ, 4, 69.1 pūrvaṃ padayugaṃ vācyamanyonyaṃ hetuhetumat /
TĀ, 4, 70.1 guroḥ sa śāstram anvicchus taduktaṃ kramamācaret /
TĀ, 4, 78.2 tena śrīkiraṇoktaṃ yadgurutaḥ śāstrataḥ svataḥ //
TĀ, 4, 81.2 itthameva mitau vācyaṃ karaṇasya svakaṃ vapuḥ //
TĀ, 4, 82.2 pramātrāśvāsaparyanto yato 'dhigama ucyate //
TĀ, 4, 89.1 śrīmadvīrāvalau coktaṃ bodhamātre śivātmake /
TĀ, 4, 106.1 uktaṃ śrīpūrvaśastre ca na dvaitaṃ nāpi cādvayam /
TĀ, 4, 112.1 bhāvaughe bhedasaṃdhātṛ svātmano naiśamucyate /
TĀ, 4, 117.1 sitabhasmani dehasya majjanaṃ snānamucyate /
TĀ, 4, 128.1 prativāraṇavadrakte tadbahirye taducyate /
TĀ, 4, 148.2 sṛṣṭiṃ kalayate devī tannāmnāgama ucyate //
TĀ, 4, 173.1 imāḥ prāguktakalanāstadvijṛmbhocyate yataḥ /
TĀ, 4, 173.1 imāḥ prāguktakalanāstadvijṛmbhocyate yataḥ /
TĀ, 4, 177.1 mātṛsadbhāvasaṃjñāsyāstenoktā yatpramātṛṣu /
TĀ, 4, 182.1 sadoditaḥ sa evoktaḥ paramaṃ hṛdayaṃ mahat /
TĀ, 4, 187.1 icchājñānakriyārohaṃ vinā naiva saducyate /
TĀ, 4, 203.2 purobhāvya svayaṃ tiṣṭhed uktavad dīkṣitastu saḥ //
TĀ, 4, 210.2 akalpite hi pūrṇatve phalamanyatkimucyatām //
TĀ, 4, 241.2 śrīmadvīrāvalau coktaṃ śuddhyaśuddhinirūpaṇe //
TĀ, 4, 251.2 nānyaśāstrasamuddiṣṭaṃ srotasyuktaṃ nije caret //
TĀ, 4, 255.1 uktaṃ bhargaśikhāyāṃ ca mṛtyukālakalādikam /
TĀ, 4, 256.1 siddhānte liṅgapūjoktā viśvādhvamayatāvide /
TĀ, 5, 4.2 upāyāntarasāpekṣastatroktaḥ pūrvako vidhiḥ //
TĀ, 5, 6.2 aṇuśabdena te coktā dūrāntikavibhedataḥ //
TĀ, 5, 9.1 uktaṃ traiśirase caitaddevyai candrārdhamaulinā /
TĀ, 5, 19.2 tatra dhyānamayaṃ tāvadanuttaramihocyate //
TĀ, 5, 52.1 tadeva jagadānandamasmabhyaṃ śaṃbhurūcivān /
TĀ, 5, 54.1 ṣaṭprāṇoccārajaṃ rūpamatha vyāptyā taducyate /
TĀ, 5, 68.2 paro visargaviśleṣastanmayaṃ viśvamucyate //
TĀ, 5, 86.1 taduktaṃ parameśena triśirobhairavāgame /
TĀ, 5, 97.2 śrībrahmayāmale coktaṃ śrīmān rāvo daśātmakaḥ //
TĀ, 5, 108.1 ityuktamata eva śrīmālinīvijayottare /
TĀ, 5, 111.1 ānandacakraṃ vahnyaśri kanda udbhava ucyate /
TĀ, 5, 112.1 etacca sphuṭamevoktaṃ śrīmattraiśirase mate /
TĀ, 5, 131.2 ukto ya eṣa uccārastatra yo 'sau sphuran sthitaḥ //
TĀ, 5, 135.2 taduktaṃ parameśena bhairavo vyāpako 'khile //
TĀ, 5, 136.2 śrīmattraiśirase 'pyuktaṃ mantroddhārasya pūrvataḥ //
TĀ, 5, 141.1 vācyābhāvād udāsīnasaṃvitspandāt svadhāmataḥ /
TĀ, 6, 5.2 yo vakṣyate sa ekatra prāṇe tāvatpratiṣṭhitaḥ //
TĀ, 6, 31.2 uktaṃ śrīmanniśācāre saṃjñātra trividhā matā //
TĀ, 6, 33.1 ato 'dhvaśabdasyokteyaṃ niruktirnoditāpi cet /
TĀ, 6, 34.1 tatra kriyābhāsanaṃ yatso 'dhvā kālāhva ucyate /
TĀ, 6, 36.2 yato 'sti tena sarvo 'yamadhvā ṣaḍvidha ucyate //
TĀ, 6, 38.1 tattvamadhyasthitātkālādanyo 'yaṃ kāla ucyate /
TĀ, 6, 39.2 etadīśvaratattvaṃ tacchivasya vapurucyate //
TĀ, 6, 43.1 īśvaraḥ kālaniyatī sadvidyā rāga ucyate /
TĀ, 6, 46.1 yena rūpeṇa tadvacmaḥ sadbhistadavadhīyatām /
TĀ, 6, 58.2 uktaṃ ca śrīyogacāre mokṣaḥ sarvaprakāśanāt //
TĀ, 6, 65.1 śvāsapraśvāsayornālī proktāhorātra ucyate /
TĀ, 6, 74.1 te coktāḥ parameśena śrīmadvīrāvalīkule /
TĀ, 6, 75.2 ahorātraḥ prāṇacāre kathito māsa ucyate //
TĀ, 6, 76.2 yāḥ ṣoḍaśoktāstithayastāsu ye pūrvapaścime //
TĀ, 6, 94.2 uktaṃ śrīkāmikāyāṃ ca nordhve 'dhaḥ prakṛtiḥ parā /
TĀ, 6, 113.2 prāgvadanyadayaṃ māsaḥ prāṇacāre 'bda ucyate //
TĀ, 6, 125.1 caitre mantroditiḥ so 'pi tālunyukto 'dhunā punaḥ /
TĀ, 6, 127.2 vibhāgaḥ prāṇagaḥ ṣaṣṭivarṣāhorātra ucyate //
TĀ, 6, 131.2 pitṝṇāṃ yatsvamānena varṣaṃ taddivyamucyate //
TĀ, 6, 134.2 uktaṃ ca gurubhiḥ śrīmadrauravādisvavṛttiṣu //
TĀ, 6, 138.1 pitryaṃ varṣaṃ divyadinamūcurbhrāntā hi te mudhā /
TĀ, 6, 151.2 sa eṣo 'vāntaralayastatkṣaye sṛṣṭirucyate //
TĀ, 6, 206.2 vyāptau viṣer yato vṛttiḥ sāmyaṃ ca vyāptirucyate //
TĀ, 6, 211.2 uktaḥ samānagaḥ kāla udāne tu nirūpyate //
TĀ, 6, 212.1 prāṇavyāptau yaduktaṃ tadudāne 'pyatra kevalam /
TĀ, 6, 224.1 uktaḥ paro 'yamudayo varṇānāṃ sūkṣma ucyate /
TĀ, 6, 224.1 uktaḥ paro 'yamudayo varṇānāṃ sūkṣma ucyate /
TĀ, 6, 225.2 kālo 'rdhamātraḥ kādīnāṃ trayastriṃśata ucyate //
TĀ, 6, 230.1 tāvattatpadamuktaṃ no suptiṅniyamayantritam /
TĀ, 6, 240.1 uktaḥ sūkṣmodayastraidhaṃ dvidhoktastu parodayaḥ /
TĀ, 6, 240.1 uktaḥ sūkṣmodayastraidhaṃ dvidhoktastu parodayaḥ /
TĀ, 6, 244.2 satribhāgaiva saṃkrāntirvarge pratyekamucyate //
TĀ, 6, 245.2 sthūlo vargodayaḥ so 'yamathārṇodaya ucyate //
TĀ, 7, 40.2 uktaṃ ca yoginīkaule tadetatparameśinā //
TĀ, 7, 45.1 mālāmantreṣu sarveṣu mānaso japa ucyate /
TĀ, 7, 54.2 traya ityata evoktaḥ siddhau madhyodayo varaḥ //
TĀ, 7, 61.1 viśeccārdhardhikāyogāt tadoktārdhodayo bhavet /
TĀ, 7, 64.2 uktaṃ śrīmālinītantre gātre yatraiva kutracit //
TĀ, 7, 67.2 śrīsvacchande 'ta evoktaṃ yathā parṇaṃ svatantubhiḥ //
TĀ, 7, 71.2 ityeṣa sūkṣmaparimarśanaśīlanīyaścakrodayo 'nubhavaśāstradṛśā mayoktaḥ //
TĀ, 8, 6.2 tadā kiṃ bahunoktena ityuktaṃ spandaśāsane //
TĀ, 8, 6.2 tadā kiṃ bahunoktena ityuktaṃ spandaśāsane //
TĀ, 8, 16.2 śrīdevyāyāmale coktaṃ ṣaṭtriṃśattattvasundaram //
TĀ, 8, 168.2 aṇḍasvarūpaṃ gurubhiścoktaṃ śrīrauravādiṣu //
TĀ, 8, 169.2 āvāpavān anirbhakto vastupiṇḍo 'ṇḍa ucyate //
TĀ, 8, 171.2 aṇḍaḥ syāditi tadvyaktau saṃmukhībhāva ucyate //
TĀ, 8, 176.2 ucyate vastuśabdena tanvakṣabhuvanātmakam //
TĀ, 8, 177.1 rūpamuktaṃ yatastena tatsamūho 'ṇḍa ucyate /
TĀ, 8, 177.1 rūpamuktaṃ yatastena tatsamūho 'ṇḍa ucyate /
TĀ, 8, 179.2 itthamuktaviriñcāṇḍabhṛto rudrāḥ śataṃ hi yat //
TĀ, 8, 212.2 punaḥ punaridaṃ coktaṃ śrīmaddevyākhyayāmale //
TĀ, 8, 213.1 śrīkāmikāyāṃ kaśmīravarṇane coktavānvibhuḥ /
TĀ, 8, 230.1 uktaṃ ca śivatanāvidam adhikārapadasthitena guruṇā naḥ /
TĀ, 8, 232.1 sādhanabhedātkevalamaṣṭakapañcakatayoktāni /
TĀ, 8, 239.1 tena dvitīyaṃ bhuvanaṃ tayoḥ pratyekamucyate /
TĀ, 8, 241.1 śrīkaṇṭha eva parayā mūrtyomāpatirucyate /
TĀ, 8, 248.2 tato bhogaphalāvāptibhedādbhedo 'yamucyate //
TĀ, 8, 252.2 tatra śraikaṇṭhamuktaṃ yat tasyaivomāpatistathā //
TĀ, 8, 279.2 heye 'pyādeyadhīḥ siddhiḥ tathā coktaṃ hi kāpilaiḥ //
TĀ, 8, 286.2 nāḍyaṣṭakordhve kathitaṃ vigrahāṣṭakamucyate //
TĀ, 8, 292.2 parācchivāduktarūpādanyattatpāśa ucyate //
TĀ, 8, 292.2 parācchivāduktarūpādanyattatpāśa ucyate //
TĀ, 8, 294.1 uktānuktāstu ye pāśāḥ paratantroktalakṣaṇāḥ /
TĀ, 8, 294.1 uktānuktāstu ye pāśāḥ paratantroktalakṣaṇāḥ /
TĀ, 8, 301.1 te māyātattva evoktāstanau śaivyāmanantataḥ /
TĀ, 8, 302.2 kramāttattattvamāyānti yatreśo 'nanta ucyate //
TĀ, 8, 303.1 uktaṃ ca tasya parataḥ sthānamanantādhipasya devasya /
TĀ, 8, 308.1 māyābilamidamuktaṃ paratastu guhā jagadyoniḥ /
TĀ, 8, 314.2 na punaryonyānantyāducyante srotasāṃ saṃkhyāḥ //
TĀ, 8, 320.2 madhyato 'ṣṭābhirdiksthairvyāpto granthir mataṅgaśāstroktaḥ //
TĀ, 8, 324.1 tena kalādidharāntaṃ yaduktamāvaraṇajālamakhilaṃ tat /
TĀ, 8, 325.1 uktaṃ śrīpūrvaśāstre ca dharāvyaktātmakaṃ dvayam /
TĀ, 8, 326.1 pāśāḥ puroktāḥ praṇavāḥ pañca mānāṣṭakaṃ muneḥ /
TĀ, 8, 345.1 uktaṃ ca gurubhiritthaṃ śivatanvādyeṣu śāsaneṣvetat /
TĀ, 8, 352.2 māyādiravīcyanto bhavastvanantādirucyate 'pyabhavaḥ //
TĀ, 8, 358.1 śuddhāvaraṇamityāhuruktā śuddhāvṛteḥ param /
TĀ, 8, 363.2 īśvarecchāgṛhāntasthāstatpuraṃ caikamucyate //
TĀ, 8, 379.2 pāribhāṣikamityetannāmnā bindurihocyate //
TĀ, 8, 396.1 śaktiḥ suptāhisadṛśī sā viśvādhāra ucyate /
TĀ, 8, 402.2 anāśritaṃ tu vyāpāre nimittaṃ heturucyate //
TĀ, 8, 407.1 tadvakṣyate samāsādbuddhau yenāśu saṃkrāmet /
TĀ, 8, 437.1 tadiha pradhānamadhikaṃ saṃkṣepeṇocyate śodhyam /
TĀ, 8, 446.1 dhiyi yonyaṣṭakamuktaṃ prakṛtau yogāṣṭakaṃ kilākṛtaprabhṛti /
TĀ, 9, 2.1 yānyuktāni purāṇyamūni vividhair bhedair yadeṣvanvitaṃ rūpaṃ bhāti paraṃ prakāśaniviḍaṃ devaḥ sa ekaḥ śivaḥ /
TĀ, 9, 4.1 evaṃ jalāditattveṣu vācyaṃ yāvatsadāśive /
TĀ, 9, 6.2 śrīmanmataṅgaśāstrādau taduktaṃ parameśinā //
TĀ, 9, 30.1 ata eva ghaṭodbhūtau sāmagrī heturucyate /
TĀ, 11, 1.1 kalādhvā vakṣyate śrīmacchāṃbhavājñānusārataḥ //
TĀ, 11, 2.1 yathā pūrvoktabhuvanamadhye nijanijaṃ gaṇam /
TĀ, 11, 4.2 tattvānāṃ sā kaletyuktā dharaṇyāṃ dhārikā yathā //
TĀ, 11, 12.1 yato 'taḥ śivatattve 'pi kalāsaṃgatirucyate /
TĀ, 11, 14.1 uktā tathāpyapratighe nāsmin āvṛtisaṃbhavaḥ /
TĀ, 11, 22.2 tasyāpyuktanayādvedyabhāve 'tra parikalpite //
TĀ, 11, 23.1 yadāste hyanavacchinnaṃ tadaṣṭātriṃśamucyate /
TĀ, 11, 32.2 ityuktaṃ kṣobhakatvena spande sparśastu no tathā //
TĀ, 11, 34.2 pañcatattvavidhiḥ proktastritattvamadhunocyate //
TĀ, 11, 44.2 padaṃ hyavagamātmatvasamāveśāt tad ucyate //
TĀ, 11, 47.1 mantrāṇāṃ ca padānāṃ ca tenoktaṃ trikaśāsane /
TĀ, 11, 51.1 saṃkalayyocyate sarvamadhunā sukhasaṃvide /
TĀ, 11, 53.2 abhinavaguptenāryātrayamuktaṃ saṃgrahāya śiṣyebhyaḥ //
TĀ, 11, 55.2 tathāhi cidvimarśena grastā vācyadaśā yadā //
TĀ, 11, 81.2 taduktaṃ varadena śrīsiddhayogīśvarīmate //
TĀ, 11, 89.2 parāparādimantrāṇāmadhvanyuktā vyavasthitiḥ //
TĀ, 11, 92.2 sā svātantryācchivābhede yuktetyuktaṃ ca śāsane //
TĀ, 11, 117.1 uktaṃ caitatpuraiveti na bhūyaḥ pravivicyate /
TĀ, 12, 9.2 tathā sampūrṇarūpatvānusaṃdhir dhyānamucyate //
TĀ, 12, 15.2 uktaṃ śrītrikasūtre ca jāyate yajanaṃ prati //
TĀ, 12, 24.1 śāstreṣu vitataṃ caitattatra tatrocyate yataḥ /
TĀ, 12, 25.1 uvācotpaladevaśca śrīmānasmadgurorguruḥ /
TĀ, 16, 33.2 prālabdha uktatritayasaṃskṛtaḥ so 'pi dhūnayet //
TĀ, 16, 53.1 cakrajuṣṭaśca tatraiva sa vīrapaśurucyate /
TĀ, 16, 61.1 tenaitanmāraṇaṃ noktaṃ dīkṣeyaṃ citrarūpiṇī /
TĀ, 16, 65.1 uktaṃ tvānandaśāstre yo mantrasaṃskāravāṃstyajet /
TĀ, 16, 70.2 tāvatastānpaśūndadyāttathācoktaṃ maheśinā //
TĀ, 16, 108.2 mayatantre tathācoktaṃ tattatsvaphalavāñchayā //
TĀ, 16, 110.2 uktaṃ ca triśirastantre svādhārasthaṃ yathāsthitam //
TĀ, 16, 113.2 iti nirṇetumatraitaduktamaṣṭottaraṃ śatam //
TĀ, 16, 120.1 śrīpūrvaśāstre taccoktaṃ parameśena śaṃbhunā /
TĀ, 16, 132.2 pūrvaṃ daśapadī coktā svatantrā nyasyate yadā //
TĀ, 16, 139.1 vyāptimātraṃ hi bhidyetetyuktaṃ prāgeva tattathā /
TĀ, 16, 143.1 śrīpūrvaśāstre tenādau tattveṣūktaṃ vidhitrayam /
TĀ, 16, 144.1 dvividho 'pi hi varṇānāṃ ṣaḍvidho bheda ucyate /
TĀ, 16, 145.1 upadeśātideśābhyāṃ yaduktaṃ tatpadādiṣu /
TĀ, 16, 146.2 tritayatvaṃ prakurvīta tattvavarṇoktavartmanā //
TĀ, 16, 147.1 uktaṃ tatpadamantreṣu kalāsvatha nirūpyate /
TĀ, 16, 150.1 kalācatuṣkavattena tasminvācyaṃ vidhitrayam /
TĀ, 16, 163.2 śodhyabhedo 'tha vaktavyaḥ saṃkṣepātso 'pi kathyate //
TĀ, 16, 174.2 śiṣyāṇāṃ ca guroścoktamabhinne 'pi kriyādike //
TĀ, 16, 179.1 prāktanāṣṭabhidā yogāddvātriṃśadbheda ucyate /
TĀ, 16, 183.2 uktadvaividhyakalanātsaptatiḥ parikīrtitāḥ //
TĀ, 16, 184.1 etairbhedaiḥ puroktāṃstānbhedāndīkṣāgatānguruḥ /
TĀ, 16, 191.2 śyodhyasya ca tattvādeḥ pañcadaśādyuktabhedaparigaṇanāt //
TĀ, 16, 210.1 uvāca sadyojyotiśca vṛttau svāyambhuvasya tat /
TĀ, 16, 211.2 śrīpūrvaśāstre cāpyuktaṃ te tairāliṅgitā iti //
TĀ, 16, 215.1 kalāmāyādvaye caikaṃ padamuktamiha kramāt /
TĀ, 16, 219.2 māyāntaṃ haltataḥ śaktiparyante svara ucyate //
TĀ, 16, 226.1 anyaprakaraṇoktaṃ yadyuktaṃ prakaraṇāntare /
TĀ, 16, 233.2 dvidhā padānītyuktvākhyannyāsamanyādṛśaṃ vibhuḥ //
TĀ, 16, 236.2 evaṃ parāparādevyāḥ svatantro nyāsa ucyate //
TĀ, 16, 254.2 uktaṃ śrīpauṣkare 'nye ca brahmaviṣṇvādayo 'ṇḍagāḥ //
TĀ, 16, 266.2 yaccāpi bījapiṇḍāderuktaṃ prāgbodharūpakam //
TĀ, 16, 271.1 gurorbhavettadā sarvasāmye ko bheda ucyatām /
TĀ, 16, 273.2 sa yadvakti tadeva syānmantro bhogāpavargadaḥ //
TĀ, 16, 278.2 viṣāpahārimantrādītyuktaṃ śrīpūrvaśāsane //
TĀ, 16, 286.1 tadvimarśasvabhāvā hi sā vācyā mantradevatā /
TĀ, 16, 286.2 mahāsaṃvitsamāsannetyuktaṃ śrīgamaśāsane //
TĀ, 16, 288.1 uktābhiprāyagarbhaṃ taduktaṃ śrīmālinīmate /
TĀ, 16, 288.1 uktābhiprāyagarbhaṃ taduktaṃ śrīmālinīmate /
TĀ, 16, 288.2 mantrāṇāṃ lakṣaṇaṃ kasmādityukte munibhiḥ kila //
TĀ, 16, 289.2 tadvastu jñeyamityuktaṃ heyatvādiprasiddhaye //
TĀ, 16, 290.1 tatprasiddhyai śivenoktaṃ jñānaṃ yadupavarṇitam /
TĀ, 17, 6.1 vaktuṃ tristriguṇaṃ sūtraṃ granthaye parikalpayet /
TĀ, 17, 15.1 śāktī bhūmiśca saivoktā yasyāṃ mukhyāsti pūjyatā /
TĀ, 17, 78.2 tataḥ prāguktasakalaprameyaṃ paricintayan //
TĀ, 17, 80.1 uktaprakriyayā caivaṃ dṛḍhabuddhir ananyadhīḥ /
TĀ, 17, 83.1 uktaṃ traiśirase tantre sarvasaṃpūraṇātmakam /
TĀ, 17, 87.2 khamivātiṣṭhate yāvatpraśāntaṃ tāvaducyate //
TĀ, 17, 88.1 uktaṃ śrīpūrvaśāstre ca srucamāpūrya sarpiṣā /
TĀ, 17, 97.2 śrīmaddīkṣottare coktaṃ cāre ṣaṭtriṃśadaṅgule //
TĀ, 18, 1.1 atha saṃkṣiptadīkṣeyaṃ śivatāpattidocyate /
TĀ, 18, 4.2 evaṃ mantrāntaraiḥ kuryātsamastairathavoktavat //
TĀ, 18, 9.1 śrībrahmayāmale coktaṃ saṃkṣipte 'pi hi bhāvayet /
TĀ, 18, 11.1 saṃkṣipto vidhirukto 'yaṃ kṛpayā yaḥ śivoditaḥ /
TĀ, 19, 9.2 pūrvoktamarthajātaṃ śrīśambhunātra nirūpitam //
TĀ, 19, 13.1 tamutkṛṣya tato 'ṅguṣṭhādūrdhvāntaṃ vakṣyamāṇayā /
TĀ, 19, 15.2 kvacidanyataratrātha prāguktapaśukarmavat //
TĀ, 19, 24.2 vakṣyamāṇāṃ brahmavidyāṃ sakalāṃ niṣkalombhitām //
TĀ, 19, 32.1 tatpāṭhāttu samayyuktāṃ rudrāṃśāpattimaśnute /
TĀ, 19, 45.2 prabuddhaḥ sa ca saṃjāto na cādīkṣita ucyate //
TĀ, 19, 51.2 itthaṃ sadyaḥsamutkrāntiryoktā tāmājñayā guroḥ //
TĀ, 19, 56.1 ukteyaṃ sadya utkrāntiryā gopyā prāṇavadbudhaiḥ //
TĀ, 20, 15.2 karmāṇi tatrāśeṣāṇi pūrvoktānyācaredguruḥ //
TĀ, 20, 16.1 uktā seyaṃ tulāśuddhidīkṣā pratyayadāyinī //
TĀ, 21, 11.2 śrīmṛtyuñjayasiddhādau taduktaṃ parameśinā //
TĀ, 21, 13.1 vidhiḥ sarvaḥ pūrvamuktaḥ sa tu saṃkṣipta iṣyate /
TĀ, 21, 20.2 taduktaṃ mālinītantre siddhaṃ samayamaṇḍalam //
TĀ, 21, 25.1 cittamākṛṣya tatrasthaṃ kuryāttadvidhirucyate /
TĀ, 21, 26.2 ākṛṣṭāvuddhṛtau vā mṛtajanaviṣaye karṣaṇīye 'tha jīve yogaḥ śrīśaṃbhunāthāgamaparigamito jālanāmā mayoktaḥ //
TĀ, 21, 36.2 antarbahirdvayaucityāttadatrotkṛṣṭamucyate //
TĀ, 21, 38.1 na spandate na jānāti na vakti na kilecchati /
TĀ, 21, 42.1 sābhyāsasya tadapyuktaṃ balāśvāsi na tatkṛte /
TĀ, 21, 49.1 uktaṃ hi svānyasaṃvittyoḥ svasaṃvidbalavattarā /
TĀ, 26, 1.1 athocyate śeṣavṛttirjīvatāmupayoginī //
TĀ, 26, 4.2 vaktavyaṃ putrakādīnāṃ tanmayatvaprasiddhaye //
TĀ, 26, 6.2 taduktavastvanuṣṭhānaṃ bhuktyai muktyai ca sevate //
TĀ, 26, 23.1 pustakādhītavidyāścetyuktaṃ siddhāmate tataḥ /
TĀ, 26, 44.1 catuṣkapañcāśikayā tadetattattvamucyate /
TĀ, 26, 54.1 haratyardhaśarīraṃ sa ityuktaṃ kila śambhunā /
TĀ, 26, 68.2 taccoktaṃ kartṛtātattvanirūpaṇavidhau purā //
TĀ, 26, 74.1 śrīmanmatamahāśāstre taduktaṃ vibhunā svayam /
TĀ, 26, 76.2 uktaḥ sthaṇḍilayāgo 'yaṃ nityakarmaṇi śambhunā //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 24.2 śatavaktraṃ yadi bhavet tadā vaktuṃ na śakyate //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 8.1 śrīpārvatī uvāca /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 32.2 kālikāyāśca tārāyā ārādhanam ihocyate //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 56.2 sūtrākāreṇa deveśi pūjāvidhirihocyate //
ToḍalT, Caturthaḥ paṭalaḥ, 21.2 tatra devīṃ cintayecca yathoktadhyānayogataḥ //
ToḍalT, Caturthaḥ paṭalaḥ, 22.1 yogasāre yathoktaistu upacāraiḥ prapūjayet /
ToḍalT, Caturthaḥ paṭalaḥ, 26.1 vāmadehaṃ tridhā coktvā khecarīṃ daśadhā japet /
ToḍalT, Caturthaḥ paṭalaḥ, 45.1 atroktamācaredatra nānyat saṃcārayet sudhīḥ /
ToḍalT, Pañcamaḥ paṭalaḥ, 2.2 śṛṇu pārvati vakṣyāmi yanmāṃ tvaṃ paripṛcchasi /
ToḍalT, Pañcamaḥ paṭalaḥ, 16.2 śakāraṃ bindusaṃyuktaṃ dīrghamuktaṃ ṣaḍaṅgakam //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 16.2 māhātmyaṃ devadeveśi kiṃ vaktuṃ śakyate mayā //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 18.1 vidhivallakṣajāpena puraścaraṇam ucyate /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 21.1 atha vakṣye mahāvidyāpuraścaraṇam uttamam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 39.1 vihitaṃ ca mahāpuṇyaṃ yaduktaṃ śāstravedibhiḥ /
ToḍalT, Saptamaḥ paṭalaḥ, 38.2 na vaktavyaṃ paśor agre prāṇānte'pi kadācana //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 8.2 yogapadmasya māhātmyaṃ mayā vaktuṃ na śakyate /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 12.2 pramāṇaṃ cāsya devasya kiṃ vaktuṃ śakyate mayā //
ToḍalT, Navamaḥ paṭalaḥ, 2.3 ardhacandraśca binduśca navārṇo merurucyate //
ToḍalT, Navamaḥ paṭalaḥ, 25.1 athavā parameśāni ḍāmaroktavidhānataḥ /
ToḍalT, Navamaḥ paṭalaḥ, 33.1 māhātmyaṃ tasya deveśi kiṃ vaktuṃ śakyate mayā /
ToḍalT, Daśamaḥ paṭalaḥ, 3.2 bahuyonyuktavidhinā sarvakarmāṇi sādhayet //
ToḍalT, Daśamaḥ paṭalaḥ, 5.2 bahuyonyuktavidhinā cānyat sarvaṃ samāpayet //
Vetālapañcaviṃśatikā
VetPV, Intro, 18.1 tadā rājā sāścaryo babhūva rājñoktam bho digambara mahad ratnaṃ tvayā kena kāraṇenānītam //
VetPV, Intro, 19.1 tadā digambareṇoktam mahārāja śrūyatām śāstre kathitam asti /
VetPV, Intro, 22.1 rājñoktam bho bhāṇḍāgārika anena digambareṇa dattāni yāni phalāni tvayā bhāṇḍāgāre kṣiptāni tāni sarvāṇyānaya //
VetPV, Intro, 25.1 yoginoktam /
VetPV, Intro, 25.3 sabhāmadhye na vaktavyaṃ provācedaṃ bṛhaspatiḥ //
VetPV, Intro, 30.1 rājñā nirjanaṃ kṛtam yoginoktam deva asyāṃ kṛṣṇacaturdaśyāṃ godānadītīre mahāśmaśāne mantrasādhanaṃ kariṣyāmi //
VetPV, Intro, 40.1 yoginoktam bho rājan yojanārdhe mahāśmaśānam asti tatra śiṃśipāvṛkṣe mṛtakam avalambitam āste tatra gatvā tan mṛtakaṃ gṛhītvā śīghram āgaccha //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 2.0 mahāsāhasavṛttyānupraveśaś ca vakṣyamāṇakathitakrameṇādhigantavyaḥ //
VNSūtraV zu VNSūtra, 2.1, 1.0 vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ yugapat tulyakālaṃ kramaparipāṭyullaṅghanena akramapravṛttyā tallābhācchuritā tat tena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣṭā svasvarūpatāṃ nītā pravṛttiḥ prakarṣeṇa vartamānā vṛttiḥ satatam acyutatayā tatsamāveśenāvasthānam ity arthaḥ //
VNSūtraV zu VNSūtra, 2.1, 3.0 ity anayā uktibhaṅgyā tulyakālakathanopadeśam uktvā idānīṃ pustakakathāṃ nirūpayanti //
VNSūtraV zu VNSūtra, 3.1, 5.0 itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇatvād avācyaṃ kim api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśasarvāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedya idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatayā upavarṇyate //
VNSūtraV zu VNSūtra, 3.1, 5.0 itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇatvād avācyaṃ kim api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśasarvāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedya idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatayā upavarṇyate //
VNSūtraV zu VNSūtra, 4.1, 12.0 evam uktayuktyā pratyekaṃ pṛthivyādimahābhūtapañcakaṃ yugmena dvayavibhūtyā anārataṃ prollasatīty abhiprāyaḥ //
VNSūtraV zu VNSūtra, 4.1, 16.0 ittham aprameyatvān niruttaraparamādvayasvabhāvatvāc ca niravakāśasaṃvidi hocyate //
VNSūtraV zu VNSūtra, 4.1, 19.0 dvayavigalanena paratattvāvasthitiṃ yugmacarcāgamanikayā iha uktvā tadanu saṃghaṭṭakathāsākṣātkāro nirūpyate //
VNSūtraV zu VNSūtra, 5.1, 4.0 vedyavedakadvayāprathanapravṛttyā paramādvayasamāveśaḥ sarvatrāvasthita ity uktaṃ bhavati //
VNSūtraV zu VNSūtra, 5.1, 5.0 ubhayavigalanena sadaiva mahāmelāpodayam uktvā tadanu kañcukatrayollaṅghanena niruttarapadaprāptiṃ kaṭākṣayanti //
VNSūtraV zu VNSūtra, 6.1, 4.0 athavā bhāvikaṃ svapnāvasthā sṛṣṭir ucyate bhautikaṃ jāgratprathā sthitir nigadyate śūnyaṃ suṣuptadaśāsaṃhāro 'bhidhīyate //
VNSūtraV zu VNSūtra, 7.1, 4.0 saiva hṛtkaṇṭhatālvādisthānakaraṇakrameṇāhatā satī varṇavibhavamayaślokādivat bhedarūpaṃ prakaṭayantī rūpādisamastaviśvaprathāṃ ca vyaktatām āpādayantī vaikharīty uktā //
VNSūtraV zu VNSūtra, 7.1, 7.0 itthaṃ nānābhedollāsaprakāśarūpeṣu varṇanivahodayeṣu madhyāt prativarṇāntare vākcatuṣṭayakrameṇa akhaṇḍitavṛttyā svasvarūpam aparityajya yathāmukhopadiṣṭanītyā svara eva prathate ity uktaṃ bhavati //
VNSūtraV zu VNSūtra, 8.1, 3.0 etad eva rahasyakrameṇocyate //
VNSūtraV zu VNSūtra, 12.1, 4.0 svasvarūpaprāptipūrvakaṃ puṇyapāpatiraskāracarcākramam uktvā idānīṃ svarasiddhamaunakathām udghāṭayanti //
Ānandakanda
ĀK, 1, 1, 6.1 īśvara uvāca /
ĀK, 1, 2, 63.1 vakṣye'haṃ mūlamantrasya śṛṇūddhārakramaṃ priye /
ĀK, 1, 2, 68.1 rasāṅkuśāmantramahaṃ vakṣyāmi śṛṇu bhairavi /
ĀK, 1, 2, 72.2 rasaliṅgārcanaṃ vakṣye bhairavi śṛṇu tattvataḥ //
ĀK, 1, 2, 137.2 pūrvoktaṃ sakalaṃ liṅgaṃ niṣkalaṃ kevalo rasaḥ //
ĀK, 1, 2, 143.2 uktāni rasaliṅgāni mānavāḥ phalakāṅkṣiṇaḥ //
ĀK, 1, 2, 144.2 uktānāṃ rasaliṅgānāṃ prāṇasaṃsthāpanaṃ śṛṇu //
ĀK, 1, 2, 203.1 aṣṭādaśabhujaṃ tryakṣaṃ pūrvoktaṃ cintayedrasam /
ĀK, 1, 3, 3.2 pūrvoktalakṣaṇopetaḥ śiṣyo bhaktinataḥ śuciḥ //
ĀK, 1, 3, 16.2 śaktirūpaṃ ca pūrvoktasarvadravyasamanvitam //
ĀK, 1, 3, 41.2 pūrvoktācāramārgeṇa nirato bhava saṃtatam //
ĀK, 1, 3, 55.2 dhyātvā pūrvoktavattau dvau raktapuṣpaiḥ samarcayet //
ĀK, 1, 3, 57.1 ityuktā samayā dīkṣā sādhakā kathyate'dhunā /
ĀK, 1, 3, 67.2 pūrvoktāṃ rasagāyatrīṃ japellakṣaṃ ca tarpaṇam //
ĀK, 1, 3, 69.1 pūrvoktācāravān bhūtvā rasaliṅgaṃ samarcayet /
ĀK, 1, 3, 71.1 ityuktā sādhakā dīkṣā nirvāṇākhyā praśasyate /
ĀK, 1, 3, 77.1 ṛṣiśchando devatā ca nyāsaṃ pūrvoktavatpriye /
ĀK, 1, 3, 107.1 mantrasyāsya ṛṣirjīvaś chandetyuktāḥ prakīrtitāḥ /
ĀK, 1, 3, 116.2 yatra tvaṃ kṣaṇamātre ca puṇyakṣetraṃ taducyate //
ĀK, 1, 3, 124.1 ityuktvācāryavaryo'pi siddhamāliṅgya ca kṣaṇam /
ĀK, 1, 4, 7.1 atha vakṣyāmi saṃskārān rasarājasya pārvati /
ĀK, 1, 4, 24.2 athāto mardanaṃ karma vakṣyāmi śṛṇu bhairavi //
ĀK, 1, 4, 37.2 ūrdhvapātamadhaḥpātaṃ tiryakpātanamucyate //
ĀK, 1, 4, 38.1 rasasya pātanaṃ vakṣye pāṭhā brāhmī ca citrakam /
ĀK, 1, 4, 44.2 athādhaḥpātanaṃ vakṣye tryūṣaṇaṃ lavaṇaṃ varām //
ĀK, 1, 4, 48.1 vakṣyāmi tiryakpatanaṃ sūtaṃ dhānyābhrakaṃ samam /
ĀK, 1, 4, 69.3 athābhracāraṇaṃ karma vakṣyāmi parameśvari //
ĀK, 1, 4, 118.1 prāguktamuṇḍīsvarasair bījapūrarasena ca /
ĀK, 1, 4, 129.2 tattulyaṃ gandhakaṃ dattvā pūrvoktairauṣadhadravaiḥ //
ĀK, 1, 4, 132.2 samastametatpūrvoktaprakāreṇaiva kārayet //
ĀK, 1, 4, 134.2 divyābhiṣekayogoktaṃ śatadhā ḍhālayedahim //
ĀK, 1, 4, 174.1 jāraṇārhaṃ vyomasatvaṃ rasarājasya vakṣyate /
ĀK, 1, 4, 188.1 dvandvamelāpane mūṣālepaṃ vakṣyāmi pārvati //
ĀK, 1, 4, 228.1 athāto melanaṃ vakṣye vajrahemnoḥ sureśvari /
ĀK, 1, 4, 360.1 athābhrajāraṇaṃ karma vakṣyāmi śṛṇu pārvati /
ĀK, 1, 4, 384.2 khalvaṃ tu pīṭhikā devi rasendro liṅga ucyate //
ĀK, 1, 4, 422.2 śive vakṣyāmi te bāhyadrutikarma yathākramam //
ĀK, 1, 4, 423.2 athābhrakadrutiṃ vakṣye kañcukīkandameva ca //
ĀK, 1, 4, 429.2 drutīnāṃ melanaṃ vakṣye śṛṇu bhairavi tattvataḥ //
ĀK, 1, 4, 504.2 krāmaṇaṃ lohavedhasya vakṣyāmi śṛṇu bhairavi //
ĀK, 1, 5, 2.2 śṛṇu devi vakṣyāmi bhūcarākhyaṃ tu jāraṇam /
ĀK, 1, 5, 33.2 tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu //
ĀK, 1, 6, 29.1 dvitīyamāsi pūrvoktaṃ tat pibet taccatuḥpalam /
ĀK, 1, 6, 40.1 pūrvoktakhoṭabaddhasya sūtasya vidhim uttamam /
ĀK, 1, 6, 40.2 krāmaṇaṃ ca kramādvakṣye tathā vidhiniṣedhanam //
ĀK, 1, 7, 4.2 pūrvoktānāṃ samastānāṃ vajraṃ śreṣṭhatamaṃ mahat //
ĀK, 1, 7, 5.2 kramādvakṣyāmi te devi sāvadhānaṃ śṛṇu priye //
ĀK, 1, 7, 20.1 rasāyanārhaṃ vakṣyāmi vajrabhasma sureśvari /
ĀK, 1, 7, 25.1 śṛṇu rudrāṇi vakṣyāmi divyaṃ vajrarasāyanam /
ĀK, 1, 7, 25.2 pūrvoktavatprakurvīta dehaśuddhyādikaṃ vidhim //
ĀK, 1, 7, 30.2 pūrvoktavadvidhiṃ tyājyaṃ prakuryānmama vallabhe //
ĀK, 1, 7, 39.2 vajraudanam idaṃ proktaṃ vajradrutir athocyate //
ĀK, 1, 7, 49.2 atha vakṣye śreṣṭhatamaṃ śṛṇu hemarasāyanam //
ĀK, 1, 7, 68.1 pūrvoktavad vajramāsaṣoḍaśikāvadhi /
ĀK, 1, 7, 68.2 pūrvoktavad vidhiṃ tyājyaṃ prakurvīta rasāyanī //
ĀK, 1, 7, 91.2 bhrāmakaṃ lakṣaṇaṃ vacmi lohaṃ tu bhrāmayettataḥ //
ĀK, 1, 7, 92.1 tasmādbhrāmakamityuktaṃ cumbakaṃ lohacumbakam /
ĀK, 1, 7, 111.2 ādau mantrastataḥ karma kartavyo mantra ucyate //
ĀK, 1, 7, 115.1 dviruktaṃ suruśabdasya mahāvidyābalāya ca /
ĀK, 1, 7, 125.1 amṛtīkaraṇamityuktaṃ sarvayogavahaṃ param /
ĀK, 1, 7, 134.2 pūrvoktavadvidhiṃ tyājyaṃ kuryātsiddhimavāpnuyāt //
ĀK, 1, 7, 151.1 ityūcire surāḥ sarve sākṣādamṛtasaṃmitam /
ĀK, 1, 7, 161.1 pūrvoktalakṣaṇayutaṃ vajrābhraṃ dhamayed dṛḍham /
ĀK, 1, 7, 174.1 pūrvoktavat syād amṛtīkaraṇaṃ kāntasatvavat /
ĀK, 1, 7, 178.1 pūrvoktavadvidhiṃ tyājyaṃ prakurvīta sureśvari /
ĀK, 1, 7, 183.2 athābhrakadrutiṃ vakṣye kañcukīkanda eva ca //
ĀK, 1, 8, 6.1 yathoktakāle siddhiḥ syātkumārasya rasāyanāt /
ĀK, 1, 8, 21.2 ekaikauṣadhasevāyāṃ yathoktaṃ krāmaṇaṃ bhavet //
ĀK, 1, 9, 21.1 atha vakṣyāmi deveśi jāritaṃ rasamāraṇam /
ĀK, 1, 9, 41.2 kramādvakṣyāmi deveśi tatrāpyabhrakasevanam //
ĀK, 1, 9, 94.2 bhasmayet svarṇakāntābhravajrāṇi ca yathoktavat //
ĀK, 1, 9, 135.1 pūrvoktavatsūtabhasma palaṃ svarṇapaladvayam /
ĀK, 1, 9, 139.2 samukhe pārade kāntasatvaṃ jāryaṃ yathoktavat //
ĀK, 1, 9, 163.1 pūrvoktavidhinā kānte etatpāradabhasma ca /
ĀK, 1, 10, 1.2 uvāca vinayenedaṃ lokānāṃ hitakāṃkṣiṇī //
ĀK, 1, 10, 5.1 sthitvetyuvāca vacanaṃ tadvakṣyāmi rasāyanam /
ĀK, 1, 10, 5.1 sthitvetyuvāca vacanaṃ tadvakṣyāmi rasāyanam /
ĀK, 1, 10, 88.2 mukhasthā siddhidā divyā pūrvoktaṃ krāmaṇaṃ pibet //
ĀK, 1, 10, 140.2 vakṣyate mantrarājo'yaṃ sarvasiddhipradāyakaḥ //
ĀK, 1, 11, 10.2 tatsūtasya vapuḥ sarvaṃ pārthivaṃ tattvamucyate //
ĀK, 1, 11, 42.2 vakṣyate mantrarājo'yaṃ rasasiddhipradāyakaḥ //
ĀK, 1, 12, 2.2 vakṣyāmi śṛṇu tatsarvaṃ sadyaḥ siddhikaraṃ priye /
ĀK, 1, 12, 105.1 devi dāsyāmyahaṃ bhuktiṃ vaktavyamiha cāmunā /
ĀK, 1, 12, 106.1 sā yakṣiṇī punarvakti yāvadbhuñje sutaṃ mama /
ĀK, 1, 12, 186.1 atratyānāṃ ca sarveṣāṃ sparśānāṃ vidhirucyate /
ĀK, 1, 12, 199.2 śrīśaile sarvasiddhīnāmuktānāṃ vidhirucyate //
ĀK, 1, 12, 199.2 śrīśaile sarvasiddhīnāmuktānāṃ vidhirucyate //
ĀK, 1, 13, 11.1 tenaiva nāmnā ūcuste śakrādyāḥ surapuṅgavāḥ /
ĀK, 1, 13, 13.2 ityūcur indrapramukhā hṛṣṭā gandhakagandhataḥ //
ĀK, 1, 13, 17.1 atha vakṣye gandhakasya śodhanaṃ siddhidāyakam /
ĀK, 1, 13, 25.2 pūrvoktavad dehaśuddhiṃ kuryādvāntivirecanaiḥ //
ĀK, 1, 13, 34.2 vidhiṃ ca pratiṣedhaṃ ca kuryātpūrvoktavatsudhīḥ //
ĀK, 1, 14, 44.1 pūrvoktamātrāsevī yo mahāvyādhervimucyate /
ĀK, 1, 15, 3.3 vakṣyāmi brahmavṛkṣādi divyauṣadhirasāyanam //
ĀK, 1, 15, 56.2 vakṣyāmi brahmavṛkṣasya kalpasiddhiṃ manum //
ĀK, 1, 15, 70.2 atha vakṣyāmyahaṃ devi devadālīrasāyanam //
ĀK, 1, 15, 92.1 atha śvetārkamūlasya kalpaṃ vakṣyāmyahaṃ śṛṇu /
ĀK, 1, 15, 102.7 atha vakṣyāmyahaṃ divyaṃ rudantīkalpamuttamam /
ĀK, 1, 15, 111.2 atha vacmi śubhaṃ divyaṃ nirguṇḍīkalpamuttamam //
ĀK, 1, 15, 131.3 atha vakṣyāmi deveśi kalpaṃ śunakaśālmaleḥ /
ĀK, 1, 15, 156.2 atha vakṣyāmi deveśi kalpamāmalakībhavam //
ĀK, 1, 15, 177.2 atha vakṣyāmi girije divyaṃ śuṇṭhīrasāyanam //
ĀK, 1, 15, 191.2 atha citrakakalpaṃ te vakṣyāmi śṛṇu pārvati //
ĀK, 1, 15, 202.1 atha bhallātakīkalpaṃ śṛṇu vakṣyāmi pārvati /
ĀK, 1, 15, 205.2 atha bhūmikadambasya kalpaṃ vakṣyāmi pārvati //
ĀK, 1, 15, 209.2 divyaṃ punarnavākalpaṃ vakṣyāmi śṛṇu pārvati //
ĀK, 1, 15, 219.1 atha śrībhṛṅgarājasya kalpaṃ vacmi maheśvari /
ĀK, 1, 15, 227.2 pūrvoktavadvidhiḥ proktaḥ svarṇabhṛṅgasya pārvati //
ĀK, 1, 15, 228.7 atha vakṣyāmyahaṃ devi kumārīkalpamuttamam /
ĀK, 1, 15, 266.2 atha jyotiṣmatīkalpaṃ vakṣyāmi śṛṇu pārvati //
ĀK, 1, 15, 284.2 phalaṃ dvitīyamāsasya śṛṇu vakṣyāmi bhairavi //
ĀK, 1, 15, 287.1 phalaṃ tṛtīyamāsasya śṛṇu pārvati vakṣyate /
ĀK, 1, 15, 294.1 atha saptamamāsasya phalaṃ kalyāṇi vakṣyate /
ĀK, 1, 15, 296.1 aṣṭamāsaphalaṃ vacmi śṛṇu tvaṃ sarvamaṅgale /
ĀK, 1, 15, 316.3 devi vakṣyāmyahaṃ kalpaṃ spṛhaṇīyaṃ surāsuraiḥ //
ĀK, 1, 15, 380.1 asya mantraṃ punarvacmi sarvasiddhipradāyakam /
ĀK, 1, 15, 500.1 atha vakṣyāmi deveśi kañcukīkalpamuttamam /
ĀK, 1, 15, 511.1 atha vakṣyāmi te devi kukkuṭīkalpamuttamam /
ĀK, 1, 15, 522.2 atha somalatākalpaṃ divyaṃ vakṣyāmi śaṅkari //
ĀK, 1, 15, 579.2 athāmṛtalatākalpaṃ vakṣyāmi śṛṇu bhairavi //
ĀK, 1, 15, 588.1 atha vakṣyāmyahaṃ devi kalpaṃ tuvarakasya ca /
ĀK, 1, 15, 597.1 atha vakṣyāmyahaṃ devi somarājīrasāyanam /
ĀK, 1, 15, 627.1 atha vakṣyāmi deveśi brāhmīkalpamanuttamam /
ĀK, 1, 16, 13.2 mṛtasaṃjīvanī vidyā pūrvoktā kathitānaghe //
ĀK, 1, 16, 20.2 tailapramāṇamityuktam abdāñjīvecchatatrayam //
ĀK, 1, 17, 10.1 tasmāddevi śivaṃ vacmi śṛṇu toyarasāyanam /
ĀK, 1, 19, 7.1 sa kālo lava ityuktastruṭī triṃśallavair bhavet /
ĀK, 1, 19, 46.2 prāvṛṭśaradṛtū jñeyau varṣākālaḥ sa ucyate //
ĀK, 1, 19, 119.1 sa ca vastreṇa saṃśuddhaḥ peyaṣāḍava ucyate /
ĀK, 1, 19, 145.2 athāto vārṣikīṃ caryāṃ śṛṇu vakṣyāmi bhairavi //
ĀK, 1, 19, 162.1 athātaḥ śāradīṃ caryāṃ vakṣyāmi śṛṇu vāṅmayi /
ĀK, 1, 19, 175.1 atha sādhāraṇī caryā saṃkṣepādvakṣyate śive /
ĀK, 1, 19, 179.1 tattadṛtūktān adhikān rasān seveta cānvaham /
ĀK, 1, 19, 183.2 annapākakramaṃ vakṣye samāsena surārcite //
ĀK, 1, 19, 195.1 prasādaśeṣajānvakṣye rasātstanyamasṛktataḥ /
ĀK, 1, 20, 13.2 uvāca devīṃ kalyāṇīṃ parvatādhipanandinīm //
ĀK, 1, 20, 16.1 śṛṇu vakṣyāmi deveśi jīvanmuktasya lakṣaṇam /
ĀK, 1, 20, 38.2 vahniḥ śabdasparśarūpamayaḥ salilamucyate //
ĀK, 1, 20, 61.1 nābher adhastānmeḍhrasyopariṣṭāt kanda ucyate /
ĀK, 1, 20, 83.2 eṣāṃ vakṣye lakṣaṇāni gopyāni tava śāmbhavi //
ĀK, 1, 20, 105.1 śeṣaṃ pūrvoktavat kuryādevaṃ savyāpasavyayoḥ /
ĀK, 1, 20, 142.1 uktāsanasamārūḍhaḥ prāṇāyāmarataḥ sadā /
ĀK, 1, 20, 176.1 dhāraṇā pañcaghaṭikā ṣaṇṇāḍī dhyānamucyate /
ĀK, 1, 21, 2.2 vakṣyāmi tāṃ kuṭīṃ samyak śṛṇu tripurasundari /
ĀK, 1, 21, 8.1 dvārāṇāṃ ca pramāṇaṃ hi vitastidvayamucyate /
ĀK, 1, 21, 50.2 vaśyārthaṃ taptahemābhaṃ pūrvoktākṛtisaṃyutam //
ĀK, 1, 21, 51.1 muktau mṛtyuñjayārthe tu śvetaṃ pūrvoktavigraham /
ĀK, 1, 22, 57.1 sā durbhagā bhavetsatyamuddhṛte mokṣa ucyate /
ĀK, 1, 23, 5.3 tasmāllokahitaṃ pṛṣṭaṃ tadvakṣyāmyahamīśvari //
ĀK, 1, 23, 13.2 pūrvoktavatsūtapūjāṃ kuryādādau śucisthale //
ĀK, 1, 23, 50.2 pūrvoktavandhyāmukhyābhir aṣṭābhir mardayed rasam //
ĀK, 1, 23, 57.1 punaḥ kaṭhinatāṃ prāpte dhametpūrvoktavanmuhuḥ /
ĀK, 1, 23, 149.2 piṣṭīnāṃ stambhanaṃ vakṣye tiktakośātakībhavam //
ĀK, 1, 23, 154.2 piṣṭīnāṃ stambhitānāṃ ca jāraṇā vakṣyate śive //
ĀK, 1, 23, 164.2 vakṣyāmi rasabandhāni śṛṇu bhairavi samprati //
ĀK, 1, 23, 172.1 pūrvoktāṃ gandhapiṣṭīṃ tāṃ vastre baddhvātha saṃpuṭe /
ĀK, 1, 23, 212.1 atha śuddhasya sūtasya mūrcchanāvidhirucyate /
ĀK, 1, 23, 353.1 tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye /
ĀK, 1, 23, 364.2 jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati //
ĀK, 1, 23, 386.1 kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ tathā /
ĀK, 1, 23, 398.1 devadālyā mahauṣadhyā vidhiṃ vakṣyāmyataḥ param /
ĀK, 1, 23, 404.1 vakṣyamāṇena yogena kuryāt saṃgrahaṇaṃ tathā /
ĀK, 1, 23, 416.2 atha candrodakeneśi vakṣyāmi rasabandhanam //
ĀK, 1, 23, 445.5 saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati //
ĀK, 1, 23, 466.1 uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu /
ĀK, 1, 23, 498.1 kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam /
ĀK, 1, 23, 527.2 amṛte kandake vātha uktakandauṣadhīṣu ca //
ĀK, 1, 23, 589.2 sārabandhastu yo bandho vāsanābandha ucyate //
ĀK, 1, 23, 592.1 divyābhirauṣadhībhiḥ prāguktaṃ saṃkocabandhanam /
ĀK, 1, 23, 606.1 ekaguṇena sūtena ekā saṅkalikocyate /
ĀK, 1, 23, 606.2 triguṇena tu sūtena dvitīyā saṃkalocyate //
ĀK, 1, 23, 746.2 na teṣāṃ krāmaṇe śaktirvaktuṃ vaktraśatairapi //
ĀK, 1, 24, 15.2 raktasya vakṣyate karma jarādāridryanāśanam //
ĀK, 1, 24, 52.2 pūrvoktaṃ vedhayedetannirbījaṃ kanakaṃ bhavet //
ĀK, 1, 24, 159.2 ukto nigalabandho'yaṃ putrasyāpi na kathyate //
ĀK, 1, 24, 174.2 dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam //
ĀK, 1, 24, 190.1 sphuṭanaḥ punarāvarto baddhaḥ sūtaḥ sa ucyate /
ĀK, 1, 25, 17.2 tadayonāgamityuktaṃ sādhakaṃ dehalohayoḥ //
ĀK, 1, 25, 30.1 na yāti prakṛtiṃ dhmānādapunarbhavamucyate /
ĀK, 1, 25, 31.1 tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam /
ĀK, 1, 25, 40.2 samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate //
ĀK, 1, 25, 51.1 mṛdu kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate /
ĀK, 1, 25, 77.1 uktadravye taddravatāḍanametaddhi so'bhiṣekastu /
ĀK, 1, 25, 80.2 vahnisthameva śītaṃ yattaduktaṃ svāṅgaśītalam //
ĀK, 1, 25, 85.1 vivṛddhir jitasūtena naṣṭapiṣṭiḥ sa ucyate /
ĀK, 1, 25, 86.1 tadutthāpanamityuktaṃ mūrcchāvyāpattināśanam /
ĀK, 1, 25, 86.2 uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /
ĀK, 1, 25, 86.3 niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam //
ĀK, 1, 25, 88.1 sthitirāpyāyinī kumbhe yo'sau rodhanamucyate /
ĀK, 1, 25, 91.1 iyatītyucyate yo'sau grāsamānamitīritam /
ĀK, 1, 25, 94.2 catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate //
ĀK, 1, 25, 99.1 jāraṇāya rasendrasya sā bāhyadrutir ucyate /
ĀK, 1, 25, 102.1 jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ /
ĀK, 1, 25, 106.1 vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ /
ĀK, 1, 25, 109.1 suvarṇatvādikaraṇaḥ kuntavedhaḥ sa ucyate /
ĀK, 1, 25, 114.1 sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate /
ĀK, 1, 26, 27.1 pātanātritayasyoktaṃ yantrāṇāṃ tritayaṃ khalu /
ĀK, 1, 26, 33.1 yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe /
ĀK, 1, 26, 42.2 tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe //
ĀK, 1, 26, 55.2 samyaktoyamṛdā ruddhvā samyagatrocyamānayā //
ĀK, 1, 26, 71.2 adhaḥśikhena pūrvoktapidhānena pidhāya ca //
ĀK, 1, 26, 79.2 pātrādho nikṣipeddhūpaṃ vakṣyamāṇamihaiva hi //
ĀK, 1, 26, 81.1 tena kṛṣṇāni patrāṇi hatānyuktavidhānataḥ /
ĀK, 1, 26, 134.1 adho'gniṃ jvālayedetannālikāyantramucyate /
ĀK, 1, 26, 160.1 krauñcikā vakṣyamāṇā hi bahudhā parikīrtitā /
ĀK, 1, 26, 168.2 kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate //
ĀK, 1, 26, 202.1 koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate /
ĀK, 1, 26, 228.2 itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate //
ĀK, 1, 26, 230.2 tadbālasūtabhasmārthaṃ kapotapuṭamucyate //
ĀK, 1, 26, 233.2 vahninā vihite pāke tadbhāṇḍapuṭamucyate //
ĀK, 2, 1, 77.1 uttaroktā guṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā /
ĀK, 2, 1, 291.2 dhāraṇaṃ sāraṇaṃ caiva kramādvakṣyāmi lakṣaṇam //
ĀK, 2, 3, 6.1 tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut /
ĀK, 2, 3, 18.1 ruddhvā gajapuṭe paktvā pūrvoktaiḥ pācayetpunaḥ /
ĀK, 2, 4, 4.1 nirvikāraṃ guru śreṣṭhaṃ tāmraṃ nepālamucyate /
ĀK, 2, 4, 21.1 śudhyate nātra sandeho māraṇaṃ cāpyathocyate /
ĀK, 2, 5, 1.2 kāntāyastīkṣṇamuṇḍākhyalohotpattir athocyate /
ĀK, 2, 5, 9.2 madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate //
ĀK, 2, 5, 27.1 dviruktasaruśabdaḥ syān mahāvidyābalāya ca /
ĀK, 2, 5, 28.1 anenaiva baliṃ kṛtvā yathoktāmācaretkriyām /
ĀK, 2, 5, 36.1 uktadrāvaistato mardyaṃ kramāddeyaṃ puṭaṃ puṭam /
ĀK, 2, 5, 66.3 pāke dugdhaṃ bhavati śikharākāratā naiva bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
ĀK, 2, 6, 1.2 khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate /
ĀK, 2, 6, 4.2 ruṅnāśe rūpyakaraṇe tadvaṅgaṃ śreṣṭhamucyate //
ĀK, 2, 7, 29.1 vajrābhrakasya satsatvaṃ vakṣyāmi śṛṇu bhairavi /
ĀK, 2, 7, 60.2 nirmalīkaraṇaṃ vakṣye ghanasatvasya pārvati //
ĀK, 2, 7, 90.2 vakṣyāmi paramaṃ guhyamamṛtīkaraṇaṃ śṛṇu //
ĀK, 2, 8, 7.1 vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭham ucyate /
ĀK, 2, 8, 8.2 tatastu śāstratasteṣāṃ parīkṣādikamucyate //
ĀK, 2, 8, 18.1 nakṣatrābhaṃ śuddhamatyantamuktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca /
ĀK, 2, 8, 26.1 raṅgagātraṃ dṛḍhaṃ piṇḍaṃ pravālaṃ śreṣṭhamucyate /
ĀK, 2, 8, 35.1 asnigdhaṃ rūkṣamityuktaṃ visphoṭaṃ piṭakaṃ tathā /
ĀK, 2, 8, 57.1 hṛtpārśvapīḍāṃ pāṇḍuṃ ca tatastacchuddhirucyate /
ĀK, 2, 8, 67.1 vakṣyate viprajātyādeḥ śuddhavajrasya māraṇam /
ĀK, 2, 8, 75.2 strīpuṃvajraṃ tu pūrvoktairmriyate tattadauṣadhaiḥ //
ĀK, 2, 8, 76.2 sāmānyaḥ sarvavajrāṇāṃ vakṣyate māraṇakramaḥ //
ĀK, 2, 8, 168.1 nirmalaṃ ca prabhāyuktaṃ sphaṭikaṃ śreṣṭhamucyate /
ĀK, 2, 8, 179.2 śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //
ĀK, 2, 8, 212.1 pūrvo hemakriyāsūkto dvitīyo vṛṣyakarmaṇi /
ĀK, 2, 9, 35.2 īśvarītyucyate kācidīśvarītulyarūpiṇī //
ĀK, 2, 9, 42.2 sukṣīrā romaśā soktā vārāhī rasabandhanī //
ĀK, 2, 9, 55.2 sā pītavalliketyuktā rasabandhavidhau hitā //
ĀK, 2, 9, 60.2 uktā gāruḍavallīti śīghraṃ badhnāti pāradam //
ĀK, 2, 9, 68.2 rutasī valliketyuktā girijā rasabandhanī //
ĀK, 2, 9, 72.2 karavīralatetyuktā nitarāṃ sūtabandhinī //
ĀK, 2, 9, 89.2 uktā bodhilatā bodhipattradugdhena saṃyutā //
ĀK, 2, 9, 91.2 uktā kūrmalatā kūrmarūpakandā payo'nvitā //
ĀK, 2, 9, 97.1 sodumbaralatetyuktā sūtarājasya bandhinī /
ĀK, 2, 10, 33.2 māhendravāruṇī jñeyā pūrvoktā guṇavāhinī //
Āryāsaptaśatī
Āsapt, 1, 2.1 mā vama saṃvṛṇu viṣam idam iti sātaṅkaṃ pitāmahenoktaḥ /
Āsapt, 1, 33.2 kair nocyeta guṇāḍhyaḥ sa eva janmāntarāpannaḥ //
Āsapt, 2, 103.2 na tu śīlaśītaleyaṃ priyetarad vaktum api veda //
Āsapt, 2, 154.1 kiṃcinna bālayoktaṃ na saprasādā niveśitā dṛṣṭiḥ /
Āsapt, 2, 359.2 vakṣyanti sāṅgarāgāḥ pathi taravas tava samādhānam //
Āsapt, 2, 362.2 capalāntara ghana kiṃ tava vacanīyaṃ pavanavaśyo 'si //
Āsapt, 2, 422.2 āliṅgitayā sasmitamuktam anācāra kiṃ kuruṣe //
Āsapt, 2, 434.2 yady ucyase taruvara bhraṣṭo bhraṃśo 'pi te ślāghyaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 10.0 nanu prayojanābhidhānaṃ śāstrapravṛttyarthamiti yaduktaṃ tanna yuktaṃ yato na prayojanābhidhānamātreṇa prayojanavattāvadhāraṇaṃ vipralambhakasaṃsāramocanapratipādakādiśāstreṣu prayojanābhidhāne'pi niṣprayojanatvadarśanāt //
ĀVDīp zu Ca, Sū., 1, 1, 14.0 tadevaṃ yaducyate prayojanābhidhāyivākyapravṛttāv api prayojanamabhidhātavyaṃ tathā cānavasthā iti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 1, 25.0 ataḥśabdo 'dhikāraprāgavadhyupadarśakaḥ ata ūrdhvaṃ yad upadekṣyāmo dīrghaṃjīvitīyaṃ taditi yadi vā hetau yena brahmādipraṇītāyurvedatantrāṇām uktena nyāyenotsambandhatvam iva ato hetor dīrghaṃjīvitīyaṃ vyākhyāsyāma iti yojanīyam //
ĀVDīp zu Ca, Sū., 1, 1, 33.0 ataśca yaducyate akṛtatantrapratijñasyādhyāyapratijñā ūnakāyamāneti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 1, 39.0 vakṣyati hi adhikṛtyeyamadhyāyanāmasaṃjñā pratiṣṭhitā iti nāmasaṃjñā yogarūḍhasaṃjñetyarthaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 43.0 atiprasaktiniṣedhas tūktanyāyaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 2.1 atra itiśabdo vakṣyamāṇārthaparāmarśakaḥ haśabdo'vadhāraṇe yathā na ha vai saśarīrasya priyāpriyayorapahatirastīti atra na heti naivetyarthaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 5.0 bhagaṃ pūjitaṃ jñānaṃ tadvān yathoktam utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim //
ĀVDīp zu Ca, Sū., 1, 2, 6.0 vetti vidyāmavidyāṃ ca sa vācyo bhagavāniti yadi vā bhagaśabdaḥ samastaiśvaryamāhātmyādivacanaḥ yathoktam aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 6.0 vetti vidyāmavidyāṃ ca sa vācyo bhagavāniti yadi vā bhagaśabdaḥ samastaiśvaryamāhātmyādivacanaḥ yathoktam aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 10.0 tatra gurusūtraṃ yathā naitad buddhimatā draṣṭavyam agniveśa ityādi pratisaṃskartṛsūtraṃ yathā tamuvāca bhagavānātreyaḥ ityādi śiṣyasūtraṃ yathā naitāni bhagavan pañcakaṣāyaśatāni pūryante ityādi ekīyasūtraṃ yathā kumārasya śiraḥ pūrvamabhinirvartata iti kumāraśirā bharadvājaḥ ityādi //
ĀVDīp zu Ca, Sū., 1, 2, 13.0 anena ca nyāyena tamuvāca bhagavānātreya ityādāv api liḍvidhir upapanno bhavati //
ĀVDīp zu Ca, Sū., 1, 2, 14.0 suśrute ca yathovāca bhagavān dhanvantariḥ iti pratisaṃskartṛsūtramiti kṛtvā ṭīkākṛtā liḍvidhir upapāditaḥ iti //
ĀVDīp zu Ca, Sū., 1, 2, 15.0 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 1, 2, 17.0 kiṃca jatūkarṇādau pratisaṃskartṛśrutigandho 'pi nāsti tat kathaṃ nānāśrutaparipūrṇakaṇṭhaḥ śiṣyo jatūkarṇaḥ prāñjalir adhigamyovāca ityādau liḍvidhiḥ //
ĀVDīp zu Ca, Sū., 1, 2, 18.0 anena nyāyena carake 'pi pratisaṃskartṛsūtrapakṣe liḍvidhirnāsti tasmāccarake 'gniveśaḥ suśrute suśruta eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati tadādyagranthakartṛtayaiva //
ĀVDīp zu Ca, Sū., 1, 2, 19.0 liḍvidhistu bhūtānadyatanamātra eva chandovihito bhāṣāyāmapi varṇanīyaḥ anyathā uvāceti padaṃ jatūkarṇādau na syāt tathā ca harivaṃśe dhanyopākhyāne māmuvāca iti tathā ahamuvāca iti ca na syāt yathā sa māmuvācāmbucaraḥ kūrmo mānuṣavat svayam //
ĀVDīp zu Ca, Sū., 1, 2, 19.0 liḍvidhistu bhūtānadyatanamātra eva chandovihito bhāṣāyāmapi varṇanīyaḥ anyathā uvāceti padaṃ jatūkarṇādau na syāt tathā ca harivaṃśe dhanyopākhyāne māmuvāca iti tathā ahamuvāca iti ca na syāt yathā sa māmuvācāmbucaraḥ kūrmo mānuṣavat svayam //
ĀVDīp zu Ca, Sū., 1, 2, 19.0 liḍvidhistu bhūtānadyatanamātra eva chandovihito bhāṣāyāmapi varṇanīyaḥ anyathā uvāceti padaṃ jatūkarṇādau na syāt tathā ca harivaṃśe dhanyopākhyāne māmuvāca iti tathā ahamuvāca iti ca na syāt yathā sa māmuvācāmbucaraḥ kūrmo mānuṣavat svayam //
ĀVDīp zu Ca, Sū., 1, 2, 19.0 liḍvidhistu bhūtānadyatanamātra eva chandovihito bhāṣāyāmapi varṇanīyaḥ anyathā uvāceti padaṃ jatūkarṇādau na syāt tathā ca harivaṃśe dhanyopākhyāne māmuvāca iti tathā ahamuvāca iti ca na syāt yathā sa māmuvācāmbucaraḥ kūrmo mānuṣavat svayam //
ĀVDīp zu Ca, Sū., 1, 2, 21.0 uvāca caināṃścaturaḥ iti //
ĀVDīp zu Ca, Sū., 1, 2, 22.0 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya vā gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 2, 22.0 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya vā gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 15.1, 4.0 bhikṣurityātreyaviśeṣaṇaṃ vakṣyati hi tanneti bhikṣur ātreyaḥ iti //
ĀVDīp zu Ca, Sū., 1, 15.1, 9.0 imāmiti agre vakṣyamāṇām //
ĀVDīp zu Ca, Sū., 1, 18.1, 4.0 uttamamiti pradhānaṃ tenārogyaṃ caturvarge pradhānaṃ kāraṇaṃ rogagṛhītasya kvacidapi puruṣārthe 'samarthatvād ityuktam //
ĀVDīp zu Ca, Sū., 1, 18.1, 6.0 śreyaso jīvitasya ceti śreyovajjīvitaṃ hitatvena sukhatvena cārthe daśamahāmūlīye vakṣyamāṇaṃ tasya jīvitasyāpahartāra iti yojanīyam aśreyojīvitamahitatvena duḥkhahetutayā cānupādeyam iti kṛtvā tadapaharaṇamiha noktam //
ĀVDīp zu Ca, Sū., 1, 18.1, 6.0 śreyaso jīvitasya ceti śreyovajjīvitaṃ hitatvena sukhatvena cārthe daśamahāmūlīye vakṣyamāṇaṃ tasya jīvitasyāpahartāra iti yojanīyam aśreyojīvitamahitatvena duḥkhahetutayā cānupādeyam iti kṛtvā tadapaharaṇamiha noktam //
ĀVDīp zu Ca, Sū., 1, 18.1, 13.0 śaktatvācchakra ucyate //
ĀVDīp zu Ca, Sū., 1, 18.1, 14.0 dhyānaṃ samādhiviśeṣaḥ tadupalabdhisādhanatvāccakṣur iva dhyānacakṣuḥ tena sa vakṣyati śamopāyaṃ yathāvad amaraprabhuḥ iti dhyānacakṣuṣā dadṛśuriti yojanā //
ĀVDīp zu Ca, Sū., 1, 23.2, 9.0 provāceti samyaguvāca na tu praśabdaḥ prapañcārthaḥ padairalpair ityuktatvāt //
ĀVDīp zu Ca, Sū., 1, 23.2, 10.0 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā //
ĀVDīp zu Ca, Sū., 1, 23.2, 10.0 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā //
ĀVDīp zu Ca, Sū., 1, 23.2, 10.0 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā //
ĀVDīp zu Ca, Sū., 1, 24.2, 2.0 hetuliṅgauṣadhajñānamiti hetvādīni jñāyante 'neneti hetuliṅgauṣadhajñānaṃ yāvac cāyurvedavācyaṃ tāvaddhetvādyantarbhūtam ityarthaḥ //
ĀVDīp zu Ca, Sū., 1, 24.2, 3.0 hetugrahaṇena saṃnikṛṣṭaviprakṛṣṭavyādhihetugrahaṇaṃ liṅgagrahaṇena ca vyādher ārogyasya ca kṛtsnaṃ liṅgamucyate tena vyādhyārogye 'pi liṅgaśabdavācye yatastābhyāmapi hi talliṅgaṃ liṅgyata eva vakṣyati hi viṣamārambhamūlānāṃ jvara eko hi lakṣaṇam //
ĀVDīp zu Ca, Sū., 1, 24.2, 3.0 hetugrahaṇena saṃnikṛṣṭaviprakṛṣṭavyādhihetugrahaṇaṃ liṅgagrahaṇena ca vyādher ārogyasya ca kṛtsnaṃ liṅgamucyate tena vyādhyārogye 'pi liṅgaśabdavācye yatastābhyāmapi hi talliṅgaṃ liṅgyata eva vakṣyati hi viṣamārambhamūlānāṃ jvara eko hi lakṣaṇam //
ĀVDīp zu Ca, Sū., 1, 24.2, 3.0 hetugrahaṇena saṃnikṛṣṭaviprakṛṣṭavyādhihetugrahaṇaṃ liṅgagrahaṇena ca vyādher ārogyasya ca kṛtsnaṃ liṅgamucyate tena vyādhyārogye 'pi liṅgaśabdavācye yatastābhyāmapi hi talliṅgaṃ liṅgyata eva vakṣyati hi viṣamārambhamūlānāṃ jvara eko hi lakṣaṇam //
ĀVDīp zu Ca, Sū., 1, 24.2, 13.0 ata evoktaṃ śāśvataṃ nityam ityarthaḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 2.0 avidyamānāv antapārau yasyāsāv anantapāraḥ atra pāraśabdena gobalīvardanyāyenādir ucyate pāraśabdo hy ubhayor api nadīkūlayor vivakṣāvaśād vartate kiṃvā ananto mokṣaḥ pāram utkṛṣṭaṃ phalaṃ yasyāyurvedasyāsāv anantapāraḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 3.0 vakṣyati hi cikitsā tu naiṣṭhikī yā vinopadhām iti //
ĀVDīp zu Ca, Sū., 1, 29.2, 6.0 tantroktaṃ vidhim iti apathyaparihārapathyopādānarūpam //
ĀVDīp zu Ca, Sū., 1, 31.2, 2.0 atra kecidbharadvājātreyayoraikyaṃ manyante tanna bharadvājasaṃjñayā ātreyasya kvacid api tantrapradeśe 'kīrtanāt hārīte cātreyādigurutayā bharadvāja uktaḥ śakrād aham adhītavān ityādinā mattaḥ punarasaṃkhyeyās trisūtraṃ triprayojanam //
ĀVDīp zu Ca, Sū., 1, 31.2, 5.0 vāgbhaṭena tu yaduktaṃ brahmā smṛtvāyuṣo vedaṃ prajāpatim ajigrahat //
ĀVDīp zu Ca, Sū., 1, 31.2, 6.0 so 'śvinau tau sahasrākṣaṃ so 'triputrādikān munīn vā ityanenātreyasyendraśiṣyatvaṃ tadāyurvedasamutthānīyarasāyanapāde ādiśabdena vakṣyamāṇendraśiṣyatāyogāt samarthanīyam //
ĀVDīp zu Ca, Sū., 1, 31.2, 7.0 tatra hīndreṇa punar maharṣīṇām āyurveda upadiṣṭa iti vaktavyam //
ĀVDīp zu Ca, Sū., 1, 43.2, 4.0 atha kasmād āyurvedalakṣaṇo vedaḥ puṇyatamo vedavidāṃ ca pūjita ityāha vakṣyata ityādi //
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Sū., 1, 43.2, 6.0 kecit vakṣyate yaḥ iti paṭhanti tatrāpi hetugarbhamiti vyākhyeyam //
ĀVDīp zu Ca, Sū., 1, 43.2, 8.0 ucyate ca na hi jīvitadānāddhi dānamanyadviśiṣyate iti //
ĀVDīp zu Ca, Sū., 1, 44.2, 4.0 sāmānyaṃ ca sāmānyamekatvakaram ityādinā vakṣyamāṇalakṣaṇam //
ĀVDīp zu Ca, Sū., 1, 44.2, 6.0 etacca sāmānyaṃ sāmānyavato māṃsadravyāder vṛddhikāraṇasya lakṣaṇatvena vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 8.0 ata eva vaiśeṣike'pyuktaṃ trayāṇām akāryatvam akāraṇatvaṃ ca iti //
ĀVDīp zu Ca, Sū., 1, 44.2, 10.0 ye tu samānam eva sāmānyam iti kṛtvā dravyādyeva sāmānyaśabdenābhidadhati teṣāṃ mate sāmānyaṃ ca viśeṣaṃ ca ityādigranthoktasya sāmānyasya na kiṃcidanenoktaṃ syād ityasaṃbandhārthatvaṃ prakaraṇasya syāt //
ĀVDīp zu Ca, Sū., 1, 44.2, 10.0 ye tu samānam eva sāmānyam iti kṛtvā dravyādyeva sāmānyaśabdenābhidadhati teṣāṃ mate sāmānyaṃ ca viśeṣaṃ ca ityādigranthoktasya sāmānyasya na kiṃcidanenoktaṃ syād ityasaṃbandhārthatvaṃ prakaraṇasya syāt //
ĀVDīp zu Ca, Sū., 6, 3.2, 2.0 balaṃ varṇaśceti cakāreṇa pūrvādhyāyoktasukhāyuṣī api gṛhyete yadi vā balavarṇābhyāmeva nāntarīyakaṃ kṛtsnaṃ dhātusāmyakāryaṃ sukhādi gṛhyate //
ĀVDīp zu Ca, Sū., 6, 4.2, 6.0 uktaṃ ca śītoṣṇavarṣalakṣaṇaḥ kāla ityādi //
ĀVDīp zu Ca, Sū., 6, 6, 7.0 uktaṃ hi yogavāhī paraṃ vāyuḥ saṃyogādubhayārthakṛd ityādi //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 6, 10.0 yaduktaṃ vāyvagniguṇabhūyiṣṭhatvāt kaṭukaḥ pavanapṛthivyatirekāt kaṣāyaḥ iti //
ĀVDīp zu Ca, Sū., 6, 6, 13.0 atra ca kramavad raukṣyotpattitiktādyutpattī api daurbalyotpattau kāraṇaṃ yato raukṣyamutpādayanta iti tiktakaṣāyakaṭukān abhivardhayanta iti ca hetugarbhaviśeṣaṇadvayaṃ kṛtvā daurbalyam āvahantītyuktam //
ĀVDīp zu Ca, Sū., 6, 7, 8.0 atra ca pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāllavaṇa ityuktaṃ tat kathaṃ saumye visarge tayoścāgneyayorutpāda iti na vācyam yato balaprakarṣavato 'rkasya kṣīyamāṇabalasyāpi viṣuvaparyantaṃ balavattvamastyeveti vyutpāditameva //
ĀVDīp zu Ca, Sū., 6, 7, 8.0 atra ca pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāllavaṇa ityuktaṃ tat kathaṃ saumye visarge tayoścāgneyayorutpāda iti na vācyam yato balaprakarṣavato 'rkasya kṣīyamāṇabalasyāpi viṣuvaparyantaṃ balavattvamastyeveti vyutpāditameva //
ĀVDīp zu Ca, Sū., 12, 2, 1.1 pūrvādhyāye rogāḥ svarūpamārgabāhyakāraṇabheṣajair abhihitāḥ upayuktajñānās tatkāraṇavātādayo bahuvācyatvān noktāḥ ataḥ samprati pṛthakprakaraṇe te 'bhidhīyante vātakalākalīye tatrāpi prādhānyād vāyureva prathamamucyate /
ĀVDīp zu Ca, Sū., 12, 2, 1.1 pūrvādhyāye rogāḥ svarūpamārgabāhyakāraṇabheṣajair abhihitāḥ upayuktajñānās tatkāraṇavātādayo bahuvācyatvān noktāḥ ataḥ samprati pṛthakprakaraṇe te 'bhidhīyante vātakalākalīye tatrāpi prādhānyād vāyureva prathamamucyate /
ĀVDīp zu Ca, Sū., 12, 2, 1.2 kalā guṇaḥ yaduktaṃ ṣoḍaśakalam iti akalā guṇaviruddho doṣaḥ tena vātakalākalīyo vātaguṇadoṣīya ityarthaḥ yadi vā kalā sūkṣmo bhāgas tasyāpi kalā kalākalā tasyāpi sūkṣmo bhāga ityarthaḥ //
ĀVDīp zu Ca, Sū., 12, 4, 1.2 dāruṇatvaṃ calatvaṃ calatvāt evaṃ dīrghaṃjīvitīyoktaṃ calatvamuktaṃ bhavati yadi vā dāruṇatvaṃ śoṣaṇatvātkāṭhinyaṃ karotīti /
ĀVDīp zu Ca, Sū., 12, 4, 1.2 dāruṇatvaṃ calatvaṃ calatvāt evaṃ dīrghaṃjīvitīyoktaṃ calatvamuktaṃ bhavati yadi vā dāruṇatvaṃ śoṣaṇatvātkāṭhinyaṃ karotīti /
ĀVDīp zu Ca, Sū., 12, 7.2, 1.7 etenaitaduktaṃ bhavati yadyapi vāyunā vātakāraṇānāṃ vātaśamanānāṃ vā tathā sambandho nāsti tathāpi śarīrasambaddhais tair vātasya śarīracāriṇaḥ sambandho bhavati tataśca vātasya samānaguṇayogādvṛddhir viparītaguṇayogācca hrāsa upapanna eveti //
ĀVDīp zu Ca, Sū., 12, 8.5, 5.0 tantraṃ śarīraṃ yad uktaṃ tantrayantreṣu bhinneṣu tamo'ntyaṃ pravivikṣatām iti tadeva yantraṃ yadi vā tantrasya yantraṃ saṃdhayaḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 12.0 prakṛtiḥ kāraṇaṃ śabdakāraṇatvaṃ ca vāyor nityam ākāśānupraveśāt uktaṃ hi khādīnyabhidhāya teṣāmekaguṇaḥ pūrvo guṇavṛddhiḥ pare pare iti //
ĀVDīp zu Ca, Sū., 12, 8.5, 13.0 tathā punaruktaṃ khādīnyabhidhāya viṣṭaṃ hy aparaṃ pareṇa iti //
ĀVDīp zu Ca, Sū., 12, 8.5, 38.0 samprati sāmānyena punaḥ kupitākupitasya vāyoḥ svarūpamucyate sa hi bhagavānityādi //
ĀVDīp zu Ca, Sū., 12, 8.5, 43.0 sarvatantrāṇāṃ sarvakarmaṇāṃ tantraśabdaḥ karmavacano'pyasti yaduktaṃ vastistantrāṇāṃ karmaṇāmityarthaḥ //
ĀVDīp zu Ca, Sū., 20, 2, 1.0 pūrvaṃ sāmānyena vātādijanyā gadā uktāḥ sampratyavaśiṣṭān kevalavātādijanyānabhidhātuṃ mahārogādhyāyo'bhidhīyate //
ĀVDīp zu Ca, Sū., 20, 3, 1.1 āgantoruktasyāpi triśothīye punariha viśeṣeṇa lakṣaṇādyabhidhānārthamabhidhānam /
ĀVDīp zu Ca, Sū., 20, 3, 1.5 punariti vakṣyamāṇaprakārāntareṇa /
ĀVDīp zu Ca, Sū., 20, 7, 2.0 āganturutpannaḥ san vyathāpūrvamiti pīḍāṃ prathamaṃ kṛtvā paścāddoṣāṇāṃ vaiṣamyamiti doṣavaiṣamyalakṣaṇam uktaṃ svalakṣaṇakārakaṃ tu vaiṣamyamāgantorāditaḥprabhṛti vidyamānamapyakiṃcitkaramiti bhāvaḥ //
ĀVDīp zu Ca, Sū., 20, 8, 2.0 yadyapi prāṇādibhedabhinnasya vāyoḥ pṛthageva sthānāni vakṣyati yathā sthānaṃ prāṇasya śīrṣoraḥkaṇṭhajihvāsyanāsikāḥ ityādi tathāpīdaṃ vaiśeṣikaṃ sthānaṃ jñeyaṃ yato'tra prāyo vātavikārā bhavanti bhūtāśca durjayāḥ atra ca vijite vāte sarvavātavikārāvajaya iti //
ĀVDīp zu Ca, Sū., 20, 11.2, 11.0 evaṃ ca na gṛdhrasyādīnāṃ sāmānyajatvaṃ yathoktāṃśasya kevalavātajanyatvāt //
ĀVDīp zu Ca, Sū., 20, 26.1, 8.0 nānātmajāḥ sarve iti doṣāntarāsaṃpṛktadoṣajanyā uktāḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 17.0 saṃsvādabhedastu ekasyām api madhurajātāv ikṣukṣīraguḍādigataḥ pratyakṣameva bhedo dṛśyate sa tu saṃsvādabhedaḥ svasaṃvedya eva yaduktam ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat //
ĀVDīp zu Ca, Sū., 26, 9.3, 2.0 pūrvapakṣoktarasaikatvādivyavasthām āha teṣāṃ ṣaṇṇāmityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 12.0 atra caikaprakaraṇoktā ye 'nuktās te cakārāt svabhāvādiṣvevāntarbhāvanīyāḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 13.0 yaduktaṃ caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyāḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 15.0 tatra caraśarīrāvayavadhātūnāṃ deśena grahaṇaṃ mātrā vicāre praviśati śeṣaṃ svabhāve tathā rasavimāne vakṣyamāṇaṃ cātrāpraviṣṭam āhāraviśeṣāyatanam antarbhāvanīyaṃ yathāsambhavam //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 33.0 yaduktaṃ rūkṣaḥ kaṣāyānuraso madhuraḥ kaphapittahā iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 46.0 prakṛtiśabdena karma vocyate tena guṇakarmaṇām ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 48.0 yata eva heto rasānāṃ saṃsṛṣṭānāṃ nānye guṇakarmaṇī bhavataḥ ata eva saṃsṛṣṭānāṃ rasānāṃ pṛthakkarma śāstrāntare 'pi noktam ityāha tasmād ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 53.0 tatra lakṣyate yena tallakṣaṇam atastu madhuro rasaḥ ityādinā granthena tathā snehanaprīṇanahlādana ityādinā ca yadvācyaṃ tat sarvaṃ gṛhyate //
ĀVDīp zu Ca, Sū., 26, 9.3, 54.0 kiṃvā lakṣaṇaśabdena madhuro rasa ityādigranthavācyaṃ lakṣaṇam ucyate pṛthaktvaṃ ca rasabhedajñānārthaṃ yad vakṣyati snehanaprīṇana ityādi tad gṛhyate //
ĀVDīp zu Ca, Sū., 26, 9.3, 54.0 kiṃvā lakṣaṇaśabdena madhuro rasa ityādigranthavācyaṃ lakṣaṇam ucyate pṛthaktvaṃ ca rasabhedajñānārthaṃ yad vakṣyati snehanaprīṇana ityādi tad gṛhyate //
ĀVDīp zu Ca, Sū., 26, 9.3, 54.0 kiṃvā lakṣaṇaśabdena madhuro rasa ityādigranthavācyaṃ lakṣaṇam ucyate pṛthaktvaṃ ca rasabhedajñānārthaṃ yad vakṣyati snehanaprīṇana ityādi tad gṛhyate //
ĀVDīp zu Ca, Sū., 26, 10.2, 1.2 raseṣu vācyeṣu dravyabhedam abhipretya pratipādanīyatayā parigṛhya rasānāṃ dravyajñānādhīnajñānatvād dravyābhidhānam agre kṛtam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 10.2, 6.0 atra ca paratvāparatvādīnām ihānabhidhānena cikitsāyāṃ paratvādīnām aprādhānyaṃ darśayati ye 'pi tatrāpi yuktisaṃyogaparimāṇasaṃskārābhyāsā atyarthacikitsopayogino 'pi na te pārthivādidravyāṇāṃ śabdādivat sāṃsiddhikāḥ kiṃ tarhy ādheyāḥ ata iha naisargikaguṇakathane noktāḥ //
ĀVDīp zu Ca, Sū., 26, 10.2, 7.0 uktam iti apāmārgataṇḍulīye //
ĀVDīp zu Ca, Sū., 26, 10.2, 8.0 etacca prādhānyāducyate tena bṛṃhaṇādyapi boddhavyam //
ĀVDīp zu Ca, Sū., 26, 11, 6.0 prabhā varṇaprakāśinī dīptiḥ yaduktaṃ varṇamākrāmati chāyā prabhā varṇaprakāśikā ityādi //
ĀVDīp zu Ca, Sū., 26, 11, 9.0 atrākāśabāhulyaṃ dravyasya pṛthivyādibhūtāntarālpatvena bhūrivyaktākāśatvena ca jñeyaṃ yadeva bhūriśuṣiraṃ tannābhasaṃ kiṃvā ākāśaguṇabahulatvena nābhasaṃ dravyam ityucyate //
ĀVDīp zu Ca, Sū., 26, 12, 4.0 tena yaducyate vairodhikānāṃ sarvadāpathyatvena nānauṣadhaṃ dravyam iti vaco virodhi tanna bhavati vairodhikāni hi saṃyogasaṃskāradeśakālādyapekṣāṇi bhavanti vairodhikasaṃyogādyabhāve tu pathyānyapi kvacit syuḥ //
ĀVDīp zu Ca, Sū., 26, 12, 6.0 yattu tṛṇapāṃśuprabhṛtīni nopayujyante ato na tāni bheṣajānītyucyate tanna teṣāmapi bheṣajasvedādyupāyatvena bheṣajatvāt //
ĀVDīp zu Ca, Sū., 26, 13, 1.0 pārthivādidravyāṇāṃ gurukharādiguṇayogād bheṣajatvam uktaṃ tena guṇaprabhāvādeva bheṣajaṃ syāditi śaṅkāṃ nirasyann āha na tu kevalam ityādi //
ĀVDīp zu Ca, Sū., 26, 22.1, 2.0 atra ca rasānāṃ guṇatvenaikasmin dravye samavāyo yogaśabdenocyate //
ĀVDīp zu Ca, Sū., 26, 23.2, 2.0 anuraso'gre vakṣyamāṇaḥ //
ĀVDīp zu Ca, Sū., 26, 26.2, 5.0 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam //
ĀVDīp zu Ca, Sū., 26, 26.2, 5.0 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam //
ĀVDīp zu Ca, Sū., 26, 26.2, 8.0 gadān pratīti prādhānyena tena svasthavṛtte 'pi boddhavyaṃ kiṃvā dvirasādibhedo gada eva svasthe tu sarvarasaprayoga eva yaduktaṃ samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate iti //
ĀVDīp zu Ca, Sū., 26, 26.2, 10.0 kiṃvā kvacid eko rasaḥ ityādinā svamatam uktam atraivārthe dravyāṇi dvirasādīni ityādinācāryāntarasammatiṃ darśayati ata evānyācāryāntarābhiprāyeṇa kalpayantītyuktaṃ tena na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 26.2, 10.0 kiṃvā kvacid eko rasaḥ ityādinā svamatam uktam atraivārthe dravyāṇi dvirasādīni ityādinācāryāntarasammatiṃ darśayati ata evānyācāryāntarābhiprāyeṇa kalpayantītyuktaṃ tena na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 27.2, 5.0 kiṃvā rasavikalpāc ca tathā doṣavikalpāc ca hetvādijñānaṃ pṛthageva vaktavyaṃ rasabhedāddhi tatkāryaṃ liṅgamapi jñāyate hetubheṣajavijñānaṃ tu //
ĀVDīp zu Ca, Sū., 26, 27.2, 6.0 rasabhedavijñānādeva vaktavyaṃ yato rasabhedavad dravyameva vikārāṇāṃ heturbheṣajaṃ ca bhavatīti evaṃ doṣabhedaṃ jñātvā ca tasya samānaṃ hetuṃ pratyeti doṣavirodhi ca dravyaṃ bheṣajamiti //
ĀVDīp zu Ca, Sū., 26, 27.2, 7.0 tad yuktam uktaṃ na sa muhyedvikārāṇāṃ hetuliṅgopaśāntiṣviti //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 5.0 anye tv āhuḥ śuṣkasya cetyanena yasya dravyasya śuṣkasya cārdrasya copayogaḥ tatra śuṣkāvasthāyāṃ yo 'vyaktaḥ sa rasa ucyate yastvārdrāvasthāyāṃ vyaktaḥ san śuṣkāvasthāyāṃ nānuyāti nāsau rasaḥ kiṃtv anurasaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
ĀVDīp zu Ca, Sū., 26, 35.2, 4.0 tatra deśo maruḥ paraḥ anūpo 'paraḥ kālo visargaḥ paraḥ ādānamaparaḥ vayastaruṇaṃ param aparam itaran mānaṃ ca śarīrasya yathā vakṣyamāṇaṃ śarīre paraṃ tato'nyadaparaṃ pākavīryarasāstu ye yasya yoginaste taṃ prati parāḥ ayaugikās tv aparāḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 6.0 kiṃvā paratvāparatve vaiśeṣikokte jñeye tatra deśāpekṣayā saṃnikṛṣṭadeśasambandhinam apekṣya vidūradeśasambandhini paratvaṃ saṃnikṛṣṭadeśasambandhini cāparatvaṃ bhavati evaṃ saṃnikṛṣṭaviprakṛṣṭakālāpekṣayā ca sthavire paratvaṃ yūni cāparatvaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 35.2, 8.0 yuktiścetyādau yojanā doṣādyapekṣayā bheṣajasya samīcīnakalpanā ata evoktaṃ yā tu yujyate yā kalpanā yaugikī bhavati sā tu yuktir ucyate ayaugikī tu kalpanāpi satī yuktir nocyate putro 'pyaputravat //
ĀVDīp zu Ca, Sū., 26, 35.2, 8.0 yuktiścetyādau yojanā doṣādyapekṣayā bheṣajasya samīcīnakalpanā ata evoktaṃ yā tu yujyate yā kalpanā yaugikī bhavati sā tu yuktir ucyate ayaugikī tu kalpanāpi satī yuktir nocyate putro 'pyaputravat //
ĀVDīp zu Ca, Sū., 26, 35.2, 8.0 yuktiścetyādau yojanā doṣādyapekṣayā bheṣajasya samīcīnakalpanā ata evoktaṃ yā tu yujyate yā kalpanā yaugikī bhavati sā tu yuktir ucyate ayaugikī tu kalpanāpi satī yuktir nocyate putro 'pyaputravat //
ĀVDīp zu Ca, Sū., 26, 35.2, 9.0 yuktiśceyaṃ saṃyogaparimāṇasaṃskārādyantargatāpy atyupayuktatvāt pṛthagucyate //
ĀVDīp zu Ca, Sū., 26, 35.2, 24.0 tatra yat sarvathāsaṃyujyamānayoriva meruhimācalayoḥ pṛthaktvam etadasaṃyoga ityanenoktam //
ĀVDīp zu Ca, Sū., 26, 35.2, 30.2 karaṇaṃ guṇāntarādhāyakatvaṃ saṃskaraṇamityarthaḥ yadvakṣyati saṃskāro hi guṇāntarādhānamucyate iti //
ĀVDīp zu Ca, Sū., 26, 35.2, 30.2 karaṇaṃ guṇāntarādhāyakatvaṃ saṃskaraṇamityarthaḥ yadvakṣyati saṃskāro hi guṇāntarādhānamucyate iti //
ĀVDīp zu Ca, Sū., 26, 35.2, 33.0 ayaṃ ca saṃyogasaṃskāraviśeṣarūpo 'pi viśeṣeṇa cikitsopayuktatvāt pṛthagucyate //
ĀVDīp zu Ca, Sū., 26, 36.2, 1.0 samprati rasānāṃ parasparasaṃyogo guṇa uktaḥ tathāgre ca snigdhatvādirguṇo vācyaḥ sa ca guṇarūparase na sambhavatīti yathā rasānāṃ guṇanirdeśo boddhavyas tadāha guṇā ityādi //
ĀVDīp zu Ca, Sū., 26, 36.2, 1.0 samprati rasānāṃ parasparasaṃyogo guṇa uktaḥ tathāgre ca snigdhatvādirguṇo vācyaḥ sa ca guṇarūparase na sambhavatīti yathā rasānāṃ guṇanirdeśo boddhavyas tadāha guṇā ityādi //
ĀVDīp zu Ca, Sū., 26, 36.2, 2.0 guṇā guṇāśrayā noktā iti dīrghaṃjīvitīye samavāyī tu niśceṣṭaḥ kāraṇaṃ guṇaḥ ityanena //
ĀVDīp zu Ca, Sū., 26, 36.2, 4.0 nanu yadi dravyaguṇā eva te tat kimiti rasaguṇatvenocyanta ityāha karturityādi karturiti tantrakartuḥ //
ĀVDīp zu Ca, Sū., 26, 37.2, 4.0 kālāntare yathā vamanakāle 'bhihitaṃ pratigrahāṃś copahārayed iti tatra pratigrahaśabdena pātramucyate na tu grahaṇaṃ pratigrahaḥ //
ĀVDīp zu Ca, Sū., 26, 37.2, 5.0 tantrakartur abhiprāyān iti yathoktaṃ raseṣu guṇāropaṇe tad boddhavyam //
ĀVDīp zu Ca, Sū., 26, 38.2, 2.0 ṣaṭ pañcabhūtaprabhavā iti pañcabhūtaprabhavāḥ santo yathoktena prakāreṇa somaguṇātirekāt ityādinā yathā ṣaṭ saṃkhyātāḥ ṣaṭsaṃkhyāparicchinnā bhavanti tathā vakṣyāmīti yojanā //
ĀVDīp zu Ca, Sū., 26, 38.2, 2.0 ṣaṭ pañcabhūtaprabhavā iti pañcabhūtaprabhavāḥ santo yathoktena prakāreṇa somaguṇātirekāt ityādinā yathā ṣaṭ saṃkhyātāḥ ṣaṭsaṃkhyāparicchinnā bhavanti tathā vakṣyāmīti yojanā //
ĀVDīp zu Ca, Sū., 26, 39, 7.0 atra cāntarīkṣamudakaṃ rasakāraṇatve pradhānatvāduktaṃ tena kṣitistham api sthāvarajaṅgamotpattau rasakāraṇaṃ bhavatyeva //
ĀVDīp zu Ca, Sū., 26, 40.2, 9.0 etena yaducyate toyavat pṛthivyādayo'pi kimiti pṛthagrasāntaraṃ na kurvanti tathā toyavātādisaṃyogādibhyaḥ kimiti rasāntarāṇi notpadyanta iti tadapi bhūtasvabhāvāparyanuyogād eva pratyuktam //
ĀVDīp zu Ca, Sū., 26, 40.2, 10.0 iha ca kāraṇatvaṃ bhūtānāṃ rasasya madhuratvādiviśeṣa eva nimittakāraṇarūpam ucyate tena nīrasānām api hi dahanādīnāṃ kāraṇatvamupapannam eva vyutpāditam //
ĀVDīp zu Ca, Sū., 26, 40.2, 14.0 bhūtānāṃ yathoktānām atirekaviśeṣahetum āha ṣaḍṛtukatvād ityādi //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 40.2, 16.0 yadyapi ca ṛtubhede'pi bhūtotkarṣaviśeṣa eva kāraṇaṃ yaduktaṃ tāv etāv arkavāyū ityādi tathāpi bījāṅkurakāryakāraṇabhāvavat saṃsārānāditayaiva bhūtaviśeṣartvoḥ kāryakāraṇabhāvo vācyaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 16.0 yadyapi ca ṛtubhede'pi bhūtotkarṣaviśeṣa eva kāraṇaṃ yaduktaṃ tāv etāv arkavāyū ityādi tathāpi bījāṅkurakāryakāraṇabhāvavat saṃsārānāditayaiva bhūtaviśeṣartvoḥ kāryakāraṇabhāvo vācyaḥ //
ĀVDīp zu Ca, Sū., 26, 43.2, 2.0 madhura ādāv ucyate praśastāyuṣyādiguṇatayā prāyaḥ prāṇipriyatayā ca //
ĀVDīp zu Ca, Sū., 26, 43.2, 8.0 yaduktaṃ mūtre 'bhidhāvanti pipīlikāśca iti tathā riṣṭe vakṣyati yasmin gṛdhnanti makṣikāḥ iti anena ca madhuratvaṃ jñāyate //
ĀVDīp zu Ca, Sū., 26, 43.2, 8.0 yaduktaṃ mūtre 'bhidhāvanti pipīlikāśca iti tathā riṣṭe vakṣyati yasmin gṛdhnanti makṣikāḥ iti anena ca madhuratvaṃ jñāyate //
ĀVDīp zu Ca, Sū., 26, 43.7, 1.0 vipākasya prabhāvo vipākaprabhāvaḥ vipākaśca kaṭūnāṃ kaṭureva rasasya vīryasya ca prabhāvo rasavīryaprabhāvaḥ ayaṃ ca vakṣyamāṇe sarvatra hetuḥ //
ĀVDīp zu Ca, Sū., 26, 45.2, 2.0 yaddravyaṃ rase pāke ca madhuraṃ tacchītaṃ vīryeṇa jñeyaṃ tathā tayoriti rasapākayor yadamlaṃ dravyaṃ taduṣṇaṃ vīryeṇa tathā yacca dravyaṃ tayoriti rasapākayoḥ kaṭukam uktaṃ taccoṣṇaṃ vīryeṇa bhavati iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 26, 45.2, 4.0 tatra yadrasato madhuraṃ tad vīryataḥ śītamiti vaktavye yad rasapākayor iti karoti tan madhurarasocitapākasyaiva madhuradravyasya śītavīryatāprāptyartham evam amlakaṭukayor api vācyam //
ĀVDīp zu Ca, Sū., 26, 45.2, 4.0 tatra yadrasato madhuraṃ tad vīryataḥ śītamiti vaktavye yad rasapākayor iti karoti tan madhurarasocitapākasyaiva madhuradravyasya śītavīryatāprāptyartham evam amlakaṭukayor api vācyam //
ĀVDīp zu Ca, Sū., 26, 47.2, 1.0 teṣām iti madhurapākādīnāṃ rasopadeśeneti rasamātrakathanenaiva yato vipāko 'pi rasata eva prāyo jñāyate yad vakṣyati kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭur ityādi //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
ĀVDīp zu Ca, Sū., 26, 58.2, 3.0 kaṭukādiśabdena ca tadādhāraṃ dravyamucyate yato na rasāḥ pacyante kiṃtu dravyam eva //
ĀVDīp zu Ca, Sū., 26, 60.2, 1.0 samprati vakṣyamāṇavipākalakṣaṇe madhurāmlapākayor vātamūtrapurīṣān avarodhakatve tathā kaṭorvipākasya vātamūtrapurīṣavibandhakatve hetum āha madhura ityādi //
ĀVDīp zu Ca, Sū., 26, 62.2, 1.0 samprati vipākalakṣaṇaṃ hetuvyutpāditaṃ śukrahatvādiviśeṣayuktaṃ vaktum āha śukrahetyādi //
ĀVDīp zu Ca, Sū., 26, 63.2, 1.0 samprati yathoktavipākalakṣaṇānāṃ dravyabhede kvacidalpatvaṃ kvacinmadhyatvaṃ kvacic cotkṛṣṭatvaṃ yathā bhavati tad āha vipāketyādi //
ĀVDīp zu Ca, Sū., 26, 63.2, 3.0 etena dravyeṣu yad guṇavaiśeṣyaṃ madhuratvamadhurataratvamadhuratamatvādi tato hetor vipākānāmalpatvādayo viśeṣā bhavantītyuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 6.0 dvaividhyaṃ ca pañcabhūtātmake dravye gurubhūtapṛthivītoyātirekānmadhuraḥ pāko bhavati śeṣalaghubhūtātirekāt tu kaṭukaḥ pāko bhavati yaduktaṃ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 7.0 nirvartante'dhikāstatra pāko madhura ucyate //
ĀVDīp zu Ca, Sū., 26, 63.2, 9.0 nirvartante'dhikāstatra pākaḥ kaṭuka ucyate iti //
ĀVDīp zu Ca, Sū., 26, 63.2, 15.0 yattu suśrute'mlapākanirāsārthaṃ dūṣaṇam ucyate pittaṃ hi vidagdham amlatām upaiti ityādinā tadanabhyupagamādeva nirastam //
ĀVDīp zu Ca, Sū., 26, 63.2, 17.0 etena yaducyate lavaṇe madhuro vipākaścedrasavīryābhyāṃ bādhitaḥ san svakāryakaro na bhavati tatkiṃ tenopadiṣṭeneti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 22.0 naca vācyaṃ kasmāt traya eva vipākā bhavanti na punastiktādayo'pīti yato bhūtasvabhāva evaiṣaḥ yena madhurādayas traya eva bhavanti bhūtasvabhāvāś cāparyanuyojyāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 23.0 nanu yaśca rasaviparītaḥ pāko yathā lavaṇasya madhuraḥ tiktakaṣāyayoś ca kaṭuḥ sa ucyatāṃ yastu samānaguṇo madhurasya madhuro'mlasyāmlaḥ kaṭukasya vā kaṭukaḥ tatkathane kiṃ prayojanaṃ yato rasaguṇair eva tatra vipākaguṇo'pi jñāsyate //
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
ĀVDīp zu Ca, Sū., 26, 63.2, 26.0 etacca pākatrayaṃ dravyaniyataṃ tena grahaṇyadhyāye vakṣyamāṇāhārāvasthāpākādbhinnam eva tatra hy aviśeṣeṇa sarveṣāmeva rasānām avasthāvaśāt trayaḥ pākā vācyāḥ annasya bhuktamātrasya ṣaḍrasasya prapākataḥ ityādinā granthena //
ĀVDīp zu Ca, Sū., 26, 63.2, 26.0 etacca pākatrayaṃ dravyaniyataṃ tena grahaṇyadhyāye vakṣyamāṇāhārāvasthāpākādbhinnam eva tatra hy aviśeṣeṇa sarveṣāmeva rasānām avasthāvaśāt trayaḥ pākā vācyāḥ annasya bhuktamātrasya ṣaḍrasasya prapākataḥ ityādinā granthena //
ĀVDīp zu Ca, Sū., 26, 65.2, 4.0 yaduktaṃ suśrute etāni khalu vīryāṇi svabalaguṇotkarṣād rasam abhibhūyātmakarma darśayanti ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 11.0 ata evoktaṃ suśrute yena kurvanti tadvīryam iti //
ĀVDīp zu Ca, Sū., 26, 67.2, 3.2 sāmānyaṃ lakṣyata ityanena rasādikāryatvena yannāvadhārayituṃ śakyate kāryaṃ tat prabhāvakṛtam iti sūcayati ata evoktaṃprabhāvo 'cintya ucyate rasavīryavipākakāryatayācintya ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 67.2, 3.2 sāmānyaṃ lakṣyata ityanena rasādikāryatvena yannāvadhārayituṃ śakyate kāryaṃ tat prabhāvakṛtam iti sūcayati ata evoktaṃprabhāvo 'cintya ucyate rasavīryavipākakāryatayācintya ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 73.1, 3.0 viṣaghnamuktam iti tasmāddaṃṣṭrāviṣaṃ maulam ityādinā //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 8.0 na ca vācyaṃ dantyādiḥ svarūpata eva virecayati tena kimiti jalādyupahatā dantī na virecayatīti pratibandhakābhāvaviśiṣṭasyaiva prabhāvasya kāraṇatvāt jalopahatāyāṃ dantyāṃ jalopaghātaḥ pratibandhaka ityādyanusaraṇīyam //
ĀVDīp zu Ca, Sū., 26, 73.1, 9.0 naiyāyikaśaktivāde yā ca viṣasya viṣaghnatve upapattir uktā ūrdhvādhogāmitvavirodhalakṣaṇā sāntarbhāgatvāt prabhāvād eva bhavati //
ĀVDīp zu Ca, Sū., 26, 73.1, 10.0 evam ūrdhvānulomikatvādau pārthivatvādikathane 'pi vācyam //
ĀVDīp zu Ca, Sū., 26, 79.2, 4.0 vikāsīti hṛdayavikasanaśīla uktaṃ hi suśrute hṛdayaṃ pīḍayati iti //
ĀVDīp zu Ca, Sū., 26, 80, 1.0 samprati viruddhāhāraṃ vaktum āhaivam ityādi //
ĀVDīp zu Ca, Sū., 26, 81, 4.0 tatra parasparaguṇaviruddhāni yathā na matsyān payasābhyavaharet ubhayaṃ hy etad ityādinoktāni //
ĀVDīp zu Ca, Sū., 26, 81, 5.0 saṃyogaviruddhaṃ yathā tadeva nikucaṃ pakvaṃ na māṣa ityādinoktaṃ yat saṃskārādiviruddhaguṇakathanaṃ vinā sāhityamātreṇa viruddham ucyate tat saṃyogaviruddham //
ĀVDīp zu Ca, Sū., 26, 81, 5.0 saṃyogaviruddhaṃ yathā tadeva nikucaṃ pakvaṃ na māṣa ityādinoktaṃ yat saṃskārādiviruddhaguṇakathanaṃ vinā sāhityamātreṇa viruddham ucyate tat saṃyogaviruddham //
ĀVDīp zu Ca, Sū., 26, 81, 6.1 matsyapayasos tu yadyapi sahopayogo viruddhatvenoktaḥ tathāpyasau guṇaviruddhatvena kathita iti guṇavirodhakasyaivodāharaṇam /
ĀVDīp zu Ca, Sū., 26, 83, 4.0 sa punaḥ śakalī ityādinā nāndiniḥ iti khyāto matsya ucyate //
ĀVDīp zu Ca, Sū., 26, 84.19, 6.1 vairodhikatvādityanena prakaraṇalabdhasyāpi vairodhikatvasya punarabhidhānaṃ sāmānyoktaṣāṇḍhyādivyādhikartṛtopadarśanārtham evamanyatrāpi sāmānye'pi vairodhikatvamātrābhidhāne vaktavyam /
ĀVDīp zu Ca, Sū., 26, 84.19, 12.0 vātaṃ cātikopayatīti vacanena pittakaphāv alpaṃ kopayatīti bodhayati evaṃ pittaṃ cātikopayati kaphaṃ cātikopayatītyetayorapi vācyam //
ĀVDīp zu Ca, Sū., 26, 84.19, 15.0 eraṇḍasīsakāvasaktamiti eraṇḍakāṣṭhāvasaktaṃ sīsako hi bhaṭitrakaraṇakāṣṭham ucyate //
ĀVDīp zu Ca, Sū., 26, 84.19, 17.0 matsyā nistālyante pacyante yasmin tanmatsyanistālanaṃ kiṃvā nistālanaṃ vasā jatūkarṇe'pyuktaṃ matsyavasā siddhāḥ pippalyaḥ iti //
ĀVDīp zu Ca, Sū., 26, 103.2, 3.0 etacca vairodhikakathanaṃ viśeṣavacanena bādhyate tena laśunasya kṣīreṇa pānaṃ kvacin na virodhi yaduktaṃ sādhayecchuddhaśuṣkasya laśunasya catuṣpalam //
ĀVDīp zu Ca, Sū., 26, 103.2, 6.0 yattu madhuna uṣṇena vamanena saṃyuktasya satyapi madanaphalādidravyasaṃyoge 'virodhārthamuktam apakvagamanādi tanmadhuno dravyāntarasaṃyoge 'pyuṣṇasambandhatve virodhitvopadarśanārthaṃ yato viṣānvayaṃ madhu viṣasya coṣṇavirodhi //
ĀVDīp zu Ca, Sū., 27, 2, 1.0 samprati sāmānyenoktānāṃ guṇakarmabhyāṃ prativyaktyanuktānāṃ prativyaktiprāya upayogidravyasya viśiṣṭaguṇakarmakathanārtham annapānavidhir adhyāyo'bhidhīyate //
ĀVDīp zu Ca, Sū., 27, 3, 3.0 vidhir vakṣyamāṇarasavimāne tadetadāhāravidhānam ityādigranthavācyaḥ tathendriyopakramaṇīye nāratnapāṇiḥ ityādinoktaṃ vidhānaṃ tena vidhinā vihitaṃ vidhivihitam //
ĀVDīp zu Ca, Sū., 27, 3, 3.0 vidhir vakṣyamāṇarasavimāne tadetadāhāravidhānam ityādigranthavācyaḥ tathendriyopakramaṇīye nāratnapāṇiḥ ityādinoktaṃ vidhānaṃ tena vidhinā vihitaṃ vidhivihitam //
ĀVDīp zu Ca, Sū., 27, 3, 3.0 vidhir vakṣyamāṇarasavimāne tadetadāhāravidhānam ityādigranthavācyaḥ tathendriyopakramaṇīye nāratnapāṇiḥ ityādinoktaṃ vidhānaṃ tena vidhinā vihitaṃ vidhivihitam //
ĀVDīp zu Ca, Sū., 27, 3, 5.0 varṇādiṣu yadyat prathamam annapāne gṛhyate tattat pūrvam uktam //
ĀVDīp zu Ca, Sū., 27, 3, 7.0 prāṇinām ityanenaiva labdhe'pi prāṇisaṃjñakānām iti vacanaṃ sthāvaraprāṇipratiṣedhārthaṃ vṛkṣādayo hi vanaspatisattvānukāropadeśācchastre prāṇina uktāḥ na tu loke prāṇisaṃjñakāḥ kiṃtarhi jaṅgamā eva //
ĀVDīp zu Ca, Sū., 27, 3, 14.0 yasmād antaragnisthitiś cānnapānahetunā agnisthitiśca prāṇahetuḥ tato'nnaṃ prāṇā iti bhāvaḥ uktaṃ hi balam ārogyamāyuśca prāṇāścāgnau pratiṣṭhitāḥ //
ĀVDīp zu Ca, Sū., 27, 3, 15.0 kiṃvā pūrvamannapānasya prāṇahetutvamuktaṃ tadindhanā hītyādināgnihetutvaṃ varṇyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 4.1 annapāne ca vaktavye yaddravyaṃ prāya upayujyate tasya sāmānyaguṇamabhidhāya vargasaṃgraheṇa guṇamupadekṣyati //
ĀVDīp zu Ca, Sū., 27, 4.2, 7.0 yadyapi udakamāśvāsakarāṇāṃ jalaṃ stambhanānām ityuktaṃ tathāpīhānuktakledanakarmābhidhānārthaṃ punarucyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 7.0 yadyapi udakamāśvāsakarāṇāṃ jalaṃ stambhanānām ityuktaṃ tathāpīhānuktakledanakarmābhidhānārthaṃ punarucyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 8.0 iha jalalavaṇādīnāṃ yat karmocyate tatteṣāmitarakarmabhyaḥ pradhānaṃ jñeyam agryādhikāre tu tatkarmakartṛdravyāntarapraśastatā jñeyā //
ĀVDīp zu Ca, Sū., 27, 4.2, 14.0 jarjarīkarotīti ślathamāṃsādyupacayaṃ karoti yad uktaṃ hārīte surā jarjarīkarotyasṛṅmedobāhulyāt iti tathā hy atraivoktaṃ surā kṛśānāṃ puṣṭyartham iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 14.0 jarjarīkarotīti ślathamāṃsādyupacayaṃ karoti yad uktaṃ hārīte surā jarjarīkarotyasṛṅmedobāhulyāt iti tathā hy atraivoktaṃ surā kṛśānāṃ puṣṭyartham iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 15.0 avadhamayatīti vilikhatītyarthaḥ anekārthatvād dhātūnāṃ vacanaṃ hi lekhanaḥ śītarasikaḥ iti tathā hārīte 'pyuktaṃ sīdhur avadhamayati vāyvagniprabodhanāt iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Sū., 27, 4.2, 20.0 kṣārasya pācanatvaṃ guṇo'bhihitaḥ iha tu dṛṣṭiśukraghnatvaṃ doṣa iti pṛthagucyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 22.0 evamanyatrāpi prāyaḥśabdo viśeṣārtho vācyaḥ kiṃvā prāyaḥśabdo'mlena sambadhyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 23.0 atra pittam ādāv amlajanyatayoktaṃ doṣaprādhānyasyāniyatatvāt uktaṃ hi na te pṛthak pittakaphānilebhya iti tathā samapittānilakaphā iti kiṃvā pittoṣmā vahniḥ sa cehānnapānapacane pradhānaṃ yaduktaṃ yadannaṃ dehadhātvojobalavarṇādipoṣakam //
ĀVDīp zu Ca, Sū., 27, 4.2, 23.0 atra pittam ādāv amlajanyatayoktaṃ doṣaprādhānyasyāniyatatvāt uktaṃ hi na te pṛthak pittakaphānilebhya iti tathā samapittānilakaphā iti kiṃvā pittoṣmā vahniḥ sa cehānnapānapacane pradhānaṃ yaduktaṃ yadannaṃ dehadhātvojobalavarṇādipoṣakam //
ĀVDīp zu Ca, Sū., 27, 4.2, 23.0 atra pittam ādāv amlajanyatayoktaṃ doṣaprādhānyasyāniyatatvāt uktaṃ hi na te pṛthak pittakaphānilebhya iti tathā samapittānilakaphā iti kiṃvā pittoṣmā vahniḥ sa cehānnapānapacane pradhānaṃ yaduktaṃ yadannaṃ dehadhātvojobalavarṇādipoṣakam //
ĀVDīp zu Ca, Sū., 27, 4.2, 24.0 tatrāgnir hetur āhārān nahy apakvād rasādayaḥ iti teneha vahnikāraṇapittajanakam evādāv ucyate yataśca pittajanakamagre vaktavyam ato rasapradhānamapi madhuro nādāv uktaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 24.0 tatrāgnir hetur āhārān nahy apakvād rasādayaḥ iti teneha vahnikāraṇapittajanakam evādāv ucyate yataśca pittajanakamagre vaktavyam ato rasapradhānamapi madhuro nādāv uktaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 24.0 tatrāgnir hetur āhārān nahy apakvād rasādayaḥ iti teneha vahnikāraṇapittajanakam evādāv ucyate yataśca pittajanakamagre vaktavyam ato rasapradhānamapi madhuro nādāv uktaḥ //
ĀVDīp zu Ca, Sū., 27, 12.2, 8.0 mahāṃstasyānviti raktaśāleranu tena raktaśāliguṇā mahāśāler manāgalpāḥ evaṃ tasyānu kalama ityatrāpi vācyam //
ĀVDīp zu Ca, Sū., 27, 18.2, 2.0 koradūṣaḥ kodravaḥ koradūṣasya kevalasya śleṣmapittaghnatvaṃ tena yaduktaṃ raktapittanidāne yadā janturyavakoddālakakoradūṣaprāyāṇy annāni bhuṅkte ityādinā pittakartṛtvaṃ koradūṣasya tat tatraivoktaniṣpāvakāñjikādiyuktasya saṃyogamahimnā boddhavyam //
ĀVDīp zu Ca, Sū., 27, 18.2, 2.0 koradūṣaḥ kodravaḥ koradūṣasya kevalasya śleṣmapittaghnatvaṃ tena yaduktaṃ raktapittanidāne yadā janturyavakoddālakakoradūṣaprāyāṇy annāni bhuṅkte ityādinā pittakartṛtvaṃ koradūṣasya tat tatraivoktaniṣpāvakāñjikādiyuktasya saṃyogamahimnā boddhavyam //
ĀVDīp zu Ca, Sū., 27, 18.2, 5.0 praśāntikā uḍikaiva sthalajā raktaśūkā ambhaḥśyāmākā jalajā oḍikā loke ḍe ityucyate priyaṅguḥ kāṅganī iti prasiddhā //
ĀVDīp zu Ca, Sū., 27, 18.2, 6.0 mukundo vākasatṛṇa iti varukaḥ śaṇabījaṃ varakaḥ śyāmabījaṃ śibiras tīrabhuktau siddhaka ityucyate jūrṇāhvo jonāra iti khyātaḥ //
ĀVDīp zu Ca, Sū., 27, 20.2, 2.0 asya ca śītamadhurakaṣāyatvenānuktamapi pittahantṛtvaṃ labhyata eva tena suśrute kaphapittahantā ityuktamupapannam //
ĀVDīp zu Ca, Sū., 27, 22.2, 1.0 godhūmasya svāduśītasnigdhādiguṇopayogāc chleṣmakartṛtvaṃ bhavatyeva ata eva suśrute śleṣmakara ityuktam //
ĀVDīp zu Ca, Sū., 27, 22.2, 2.0 yattu vasante kaphapradhāne yavagodhūmabhojanaḥ ityuktaṃ tat purāṇagodhūmābhiprāyeṇa purāṇaśca godhūmaḥ kaphaṃ na karotītyuktam eva prāyaḥ śleṣmalaṃ madhuram ityādinā granthenātraivādhyāye //
ĀVDīp zu Ca, Sū., 27, 22.2, 2.0 yattu vasante kaphapradhāne yavagodhūmabhojanaḥ ityuktaṃ tat purāṇagodhūmābhiprāyeṇa purāṇaśca godhūmaḥ kaphaṃ na karotītyuktam eva prāyaḥ śleṣmalaṃ madhuram ityādinā granthenātraivādhyāye //
ĀVDīp zu Ca, Sū., 27, 22.2, 5.0 samāpta iti vaktavye samāpyata iti yat karoti tena jñāpayati yat bahudravyatvān nāyaṃ samāpto gaṇaḥ kiṃtu yathā kathaṃcit prasiddhaguṇakathanena samāpyate //
ĀVDīp zu Ca, Sū., 27, 34.2, 5.0 śīghramiti vacanena śukrasrutikaratvalakṣaṇamapi vṛṣyatvaṃ māṣasya darśayati śukrasrutikaraṃ ca vṛṣyaśabdenocyata eva vacanaṃ hi śukrasrutikaraṃ kiṃcit kiṃcit śukravivardhanam //
ĀVDīp zu Ca, Sū., 27, 34.2, 6.0 srutivṛddhikaraṃ kiṃcittrividhaṃ vṛṣyamucyate iti tadevaṃ sampūrṇavṛṣyatvaṃ māṣe boddhavyam //
ĀVDīp zu Ca, Sū., 27, 34.2, 8.0 uṣṇa ityādinā kulatthaguṇaḥ kulatthaśca śuklakṛṣṇacitralohitabhedena caturvidho bhavati tathā grāmyavanyabhedena ca dvividho'pi ata eva tantrāntare vanyaḥ kulatthastadvacca viśeṣān netraroganut ityuktam //
ĀVDīp zu Ca, Sū., 27, 34.2, 13.0 tilaguṇo yadyapi viśeṣeṇa noktaḥ tathāpi pradhāne kṛṣṇatile jñeyaḥ uktaṃ hi suśrute tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarās tato'nye iti //
ĀVDīp zu Ca, Sū., 27, 34.2, 13.0 tilaguṇo yadyapi viśeṣeṇa noktaḥ tathāpi pradhāne kṛṣṇatile jñeyaḥ uktaṃ hi suśrute tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarās tato'nye iti //
ĀVDīp zu Ca, Sū., 27, 56.1, 5.0 sthalajā ityukte gajādiṣvapi sthalajāteṣu prasaktiḥ syādityāha jāṅgalacāriṇa iti //
ĀVDīp zu Ca, Sū., 27, 63.1, 2.0 etena śītagurusnigdhatvena yuktam apyājamāṃsaṃ śarīradhātusāmyāt kaphaṃ na karotītyuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 27, 63.1, 3.0 āvikaṃ māṃsaṃ madhuraśītatvena pittaharamapi boddhavyam ata eva śaradvidhāv apyuktam urabhraśarabhān iti //
ĀVDīp zu Ca, Sū., 27, 88.1, 1.0 keṣāṃciditi vakṣyamāṇamayūrādīnām //
ĀVDīp zu Ca, Sū., 27, 88.1, 3.0 mayūrasya gurutvasnigdhatvaṃ vartakādigaṇapaṭhitatvenaiva labdhaṃ sat punarucyate viśeṣārtham //
ĀVDīp zu Ca, Sū., 27, 88.1, 4.0 evamanyatrāpi gaṇoktaguṇakathanena labdhasya punaḥ kathane vyākhyeyam //
ĀVDīp zu Ca, Sū., 27, 88.1, 6.0 dhanvānūpaniṣevaṇāditi hetukathanena ya eva dhanvānūpaniṣevī tittiriḥ sa eva yathoktaguṇa iti jñeyam //
ĀVDīp zu Ca, Sū., 27, 88.1, 7.0 evamanye 'pi ye gavādayo dhanvānūpaniṣeviṇas te 'pi tittirisamānaguṇā bhavanti tittiristu viśeṣeṇeti tittiriḥ sākṣāduktaḥ //
ĀVDīp zu Ca, Sū., 27, 88.1, 11.0 mayūrādīnāṃ tu bahavo guṇā gaṇoktaguṇādhikā iti pṛthak pāṭhaḥ kṛtaḥ //
ĀVDīp zu Ca, Sū., 27, 98.1, 6.0 yattu suśrute tiktā kākamācī vātaṃ śamayati uṣṇavīryatvāt ityuktaṃ tadvīryavādimatena ata eva dravyaguṇe suśrute'pi nātyuṣṇaśītā ityevameva paṭhitam //
ĀVDīp zu Ca, Sū., 27, 98.1, 8.0 kālaśākaṃ kāliyā iti khyātaṃ kālākhyam iti kālaśākam evocyate punaḥ anye tu kālāyam iti paṭhanti //
ĀVDīp zu Ca, Sū., 27, 113.2, 31.0 kūṣmāṇḍakaṃ suśrute bālyādyāvasthābhedena paṭhitaṃ tad apyaviruddham eva yato bālamadhyayos tatra pittaharatvaṃ kaphakaratvaṃ coktaṃ tadapīha pittottare kaphottare saṃnipāte boddhavyam //
ĀVDīp zu Ca, Sū., 27, 165.2, 7.0 tālaśasyānīti tālaphalāni yathā harītakīnāṃ śasyāni ityatra phalameva śasyam ucyate //
ĀVDīp zu Ca, Sū., 27, 165.2, 31.0 dāḍimaguṇe kaphapittāvirodhīti amladāḍimaṃ pittāvirodhi madhuraṃ tu kaphāvirodhi evaṃ ca tridoṣaharatvamasyopapannaṃ yad uktaṃ suśrute dvividhaṃ tattu vijñeyaṃ madhuraṃ cāmlameva ca //
ĀVDīp zu Ca, Sū., 27, 165.2, 35.0 śeṣamiti tvaṅmāṃsam ato'nyatheti guru kiṃvā śūle 'rucāv ityādyuktakesaraguṇaviparītam //
ĀVDīp zu Ca, Sū., 27, 165.2, 39.0 ihāmrātakamamlaṃ grāhyaṃ pūrvaṃ tu madhuramāmrātakam uktam //
ĀVDīp zu Ca, Sū., 27, 177.2, 6.0 vṛddhaṃ tridoṣamiti tadevapravṛddham enāmeva mūlakāvasthām abhipretya coktaṃ mūlakaṃ kandānāmapathyatve prakṛṣṭatamam iti mārutāpahaṃ snigdhasiddhamiti sāmānyena bālaṃ vṛddhaṃ ca //
ĀVDīp zu Ca, Sū., 27, 177.2, 7.0 śuṣkāṇi kaphavātaghnānyetāni iti vakṣyamāṇagranthenaiva śuṣkakasya kaphavātahantṛtve labdhe punarvacanaṃ prakarṣaprāptyartham //
ĀVDīp zu Ca, Sū., 27, 177.2, 13.0 śṛṅgaverī gojihvikā kiṃvā ārdrakākṛtiḥ śṛṅgaverī yaduktaṃ śṛṅgaveravad ākṛtyā śṛṅgaverīti bhāṣitā //
ĀVDīp zu Ca, Sū., 27, 177.2, 21.0 etānīti haritavargoktāni //
ĀVDīp zu Ca, Sū., 27, 177.2, 22.0 śuṣkāṇītyādinā yadyapi śuṣkāṇām api śuṇṭhīprabhṛtīnāṃ guṇa ukto bhavati tathāpi viśeṣaguṇāntarakathanārthaṃ punastadabhidhānam āhārasaṃyogivarge bhaviṣyatīti na paunaruktyam //
ĀVDīp zu Ca, Sū., 28, 2, 1.0 pūrvādhyāye annaṃ prāṇāḥ ityuktaṃ tadyena prakāreṇānnaṃ prāṇahetur bhavati tadabhidhānārthaṃ vividhāśitapītīyo 'bhidhīyate //
ĀVDīp zu Ca, Sū., 28, 3.2, 2.0 vividhamiti anenāśitādīnāmavāntarabhedaṃ darśayati aśitādiṣu yo yaḥ prāya upayujyate sa pūrvam uktaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 11.0 kiṃvā kālavadityaśitādiviśeṣaṇaṃ tena yathoktakālakṛtam aśitādītyarthaḥ akālabhojanasyopacayādyakārakatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 6.1 kiṭṭād iti kiṭṭāṃśāt tena annādyaḥ kiṭṭāṃśas tato mūtrapurīṣe bhavato vāyuśca rasāt pacyamānānmalaḥ kaphaḥ evamādi grahaṇyadhyāye vakṣyamāṇam anusartavyaṃ vakṣyati hi /
ĀVDīp zu Ca, Sū., 28, 4.7, 6.1 kiṭṭād iti kiṭṭāṃśāt tena annādyaḥ kiṭṭāṃśas tato mūtrapurīṣe bhavato vāyuśca rasāt pacyamānānmalaḥ kaphaḥ evamādi grahaṇyadhyāye vakṣyamāṇam anusartavyaṃ vakṣyati hi /
ĀVDīp zu Ca, Sū., 28, 4.7, 20.0 iti tathā hārīte'pyuktaṃ rasaḥ saptāhādarvāk parivartamānaḥ śvetakapotaharitahāridrapadmakiṃśukālaktakarasaprakhyaś cāyaṃ yathākramaṃ divasaparivartād varṇaparivartam āpadyamānaḥ pittoṣmoparāgācchoṇitatvam āpadyate iti tathā suśrute 'pyuktaṃ sa khalvāpyo rasa ekaikasmin dhātau trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 20.0 iti tathā hārīte'pyuktaṃ rasaḥ saptāhādarvāk parivartamānaḥ śvetakapotaharitahāridrapadmakiṃśukālaktakarasaprakhyaś cāyaṃ yathākramaṃ divasaparivartād varṇaparivartam āpadyamānaḥ pittoṣmoparāgācchoṇitatvam āpadyate iti tathā suśrute 'pyuktaṃ sa khalvāpyo rasa ekaikasmin dhātau trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 24.0 yacca raktaṃ vibaddhamārgatvān māṃsādīnna prapadyate iti rājayakṣmaṇi vakṣyati taddhṛdayacāriśoṇitābhiprāyeṇa na tu poṣakaśoṇitābhiprāyeṇa //
ĀVDīp zu Ca, Sū., 28, 4.7, 28.0 kedārīkulyānyāyas tu tulyabala eva khalekapotanyāyena yato yad uktaṃ vṛṣyaprabhāvaṃ prati tat kedārīkulyāpakṣe'pi prabhāvādeva śīghraṃ raktādidhātūnabhigamya śukraṃ janayiṣyati vṛṣyaṃ yathā khalekapotapakṣe'pi prabhavāditi //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 4.7, 32.0 nanvāhārarasādayaḥ puṣyantīti vadatā dhāturasādāhārarasotpādaḥ pṛthak svīkriyate tataśca tasya kiṃ sthānaṃ kiṃvā pramāṇam iti kimiti noktam ucyate na tasyāhārotkarṣāpakarṣāv evaṃvidhau utkarṣāpakarṣasya niścitapramāṇatvābhāvāt sthānaṃ tu dhamanya eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 32.0 nanvāhārarasādayaḥ puṣyantīti vadatā dhāturasādāhārarasotpādaḥ pṛthak svīkriyate tataśca tasya kiṃ sthānaṃ kiṃvā pramāṇam iti kimiti noktam ucyate na tasyāhārotkarṣāpakarṣāv evaṃvidhau utkarṣāpakarṣasya niścitapramāṇatvābhāvāt sthānaṃ tu dhamanya eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 34.0 atra yadyapyojaḥ saptadhātusārarūpaṃ tena dhātugrahaṇenaiva labhyate tathāpi prāṇadhāraṇakartṛtvena pṛthak paṭhitaṃ ye tu śukrajanyamoja icchanti teṣāmaṣṭamo dhāturojaḥ syāditi pakṣe cātideśaṃ kṛtvā vakṣyati rasādīnāṃ śukrāntānāṃ yat paraṃ tejaḥ tat khalvojaḥ iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 36.0 malākhyā api svedamūtrādayaḥ svamānāvasthitā dehadhāraṇāddhātavo bhavantītyuktaṃ dhātavo malākhyā iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 47.0 utsargo bahirniḥsaraṇaṃ saṃśodhanarūpameṣāṃ śāstroktamasti utsargaṃ vā vahantītyutsargiṇaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 52.0 etena vṛddhamalānāṃ trividho 'pyupakramo nidānavarjanaśodhanaśamanarūpa ukto bhavati tatra nidānavarjanaṃ vṛddhamale malavṛddhihetvāhāraparityāgād alpamalāhāropayogād vā boddhavyaṃ saṃśodhanaṃ ca utsargiṇa ityanenoktaṃ śamanaṃ ca śītoṣṇetyādi granthenoktam //
ĀVDīp zu Ca, Sū., 28, 4.7, 52.0 etena vṛddhamalānāṃ trividho 'pyupakramo nidānavarjanaśodhanaśamanarūpa ukto bhavati tatra nidānavarjanaṃ vṛddhamale malavṛddhihetvāhāraparityāgād alpamalāhāropayogād vā boddhavyaṃ saṃśodhanaṃ ca utsargiṇa ityanenoktaṃ śamanaṃ ca śītoṣṇetyādi granthenoktam //
ĀVDīp zu Ca, Sū., 28, 4.7, 52.0 etena vṛddhamalānāṃ trividho 'pyupakramo nidānavarjanaśodhanaśamanarūpa ukto bhavati tatra nidānavarjanaṃ vṛddhamale malavṛddhihetvāhāraparityāgād alpamalāhāropayogād vā boddhavyaṃ saṃśodhanaṃ ca utsargiṇa ityanenoktaṃ śamanaṃ ca śītoṣṇetyādi granthenoktam //
ĀVDīp zu Ca, Sū., 28, 5.5, 1.0 ayanāni ca tāni mukhāni cetyayanamukhāni atra āyāntyanenetyayanāni mārgāṇi mukhāni tu yaiḥ praviśanti etena malānāṃ dhātūnāṃ ca yadevāyanaṃ tadeva praveśamukhamiti nānyena praveśo nānyena ca gamanam ityuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 5.5, 7.0 uktaṃ cānyatra srotasā ca yathāsvena dhātuḥ puṣyati dhātunā iti //
ĀVDīp zu Ca, Sū., 28, 7.9, 5.0 kāraṇata iti nimittāntarāt pratibandhāt tacca kāraṇaṃ tadeva hy apathyam ityādivakṣyamāṇagranthaviparītaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 9.0 apacāra iti ahitāhāropayogaḥ ukte kāraṇamāha nahītyādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 13.0 atra yadyapi prastutatvād apathyapratibandhakāni kāraṇāni vaktavyāni tathāpi samānanyāyatayāpathyaśaktivardhakānyucyante //
ĀVDīp zu Ca, Sū., 28, 7.9, 13.0 atra yadyapi prastutatvād apathyapratibandhakāni kāraṇāni vaktavyāni tathāpi samānanyāyatayāpathyaśaktivardhakānyucyante //
ĀVDīp zu Ca, Sū., 28, 7.9, 20.0 prāṇāyatanasamuttha iti agre 'dhyāye vakṣyamāṇaśaṅkhādidaśaprāṇāyatanāśrayī //
ĀVDīp zu Ca, Sū., 28, 7.9, 25.0 cakārāt saṃsṛṣṭayonitvādihetūnām alpatvena kaṣṭakaṣṭatarakṣiprakārikṣiprakāritarādiviśeṣāś ca bhavantīti darśayati yathoktasarvahetumelake kaṣṭatamaḥ kṣiprakāritamaś ca bhavatīti jñeyaṃ kaṣṭatamatvādi ca yathāyogyatayā jñeyaṃ viruddhopakramo doṣaḥ kaṣṭa eva bhavati na kṣiprakārī //
ĀVDīp zu Ca, Sū., 28, 7.9, 31.0 etacca śarīramadhikṛtya vaiparītyaṃ vyādhisahatve udāharaṇārtham upanyastaṃ tena yathoktāpathyabalavaiparītyaṃ doṣabalavaiparītyaṃ ca na sadyo vyādhikārakaṃ bhavatītyetad apyuktaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 31.0 etacca śarīramadhikṛtya vaiparītyaṃ vyādhisahatve udāharaṇārtham upanyastaṃ tena yathoktāpathyabalavaiparītyaṃ doṣabalavaiparītyaṃ ca na sadyo vyādhikārakaṃ bhavatītyetad apyuktaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 33.0 viśeṣā yathoktā uktaviparītāśca tatroktaviparītaviśeṣān mṛdavastathā cirakāriṇaśca bhavanti yathoktāpathyādiviśeṣāttu dāruṇāḥ kṣiprakāriṇaśca bhavantīti mantavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 33.0 viśeṣā yathoktā uktaviparītāśca tatroktaviparītaviśeṣān mṛdavastathā cirakāriṇaśca bhavanti yathoktāpathyādiviśeṣāttu dāruṇāḥ kṣiprakāriṇaśca bhavantīti mantavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 33.0 viśeṣā yathoktā uktaviparītāśca tatroktaviparītaviśeṣān mṛdavastathā cirakāriṇaśca bhavanti yathoktāpathyādiviśeṣāttu dāruṇāḥ kṣiprakāriṇaśca bhavantīti mantavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 33.0 viśeṣā yathoktā uktaviparītāśca tatroktaviparītaviśeṣān mṛdavastathā cirakāriṇaśca bhavanti yathoktāpathyādiviśeṣāttu dāruṇāḥ kṣiprakāriṇaśca bhavantīti mantavyam //
ĀVDīp zu Ca, Sū., 28, 15.1, 1.0 kīlaśabdenātrārśa ucyate //
ĀVDīp zu Ca, Sū., 28, 15.2, 2.0 kiṃvā ninditānīti atisthūlagatāny āyurhrāsādīny aṣṭauninditīyoktāni teṣāṃ ca ninditatvaṃ ninditātisthūlasambaddhatvena //
ĀVDīp zu Ca, Sū., 28, 30.2, 2.0 bhiṣagjitam uktam iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 28, 32.2, 9.0 yasmād bhūyo hetupratīkṣiṇas te 'lpabalā doṣāstasmādīraṇādyapekṣante etena bhūyo ye 'hetupratīkṣiṇo bhavanti balavattvānna te īraṇādyapekṣante ata evoktaṃ kadāciditi //
ĀVDīp zu Ca, Sū., 28, 38.2, 5.0 parīkṣakamāśrayantīti parīkṣake bhavanti kiṃvā buddhyādidevatāḥ parīkṣakamāśrayante yad uktaṃ viviśur jñānadevatāḥ iti //
ĀVDīp zu Ca, Sū., 28, 40.2, 3.0 tadātvasukheṣviti vaktavye yat sukhasaṃjñeṣu iti karoti tattadātvasukhasyāpathyasya duḥkhānubandhasukhakartṛtayā paramārthatas tadātve 'pyasukhatvaṃ darśayati yathā sukhasaṃjñakam ārogyam ityatroktam //
ĀVDīp zu Ca, Sū., 28, 40.2, 3.0 tadātvasukheṣviti vaktavye yat sukhasaṃjñeṣu iti karoti tattadātvasukhasyāpathyasya duḥkhānubandhasukhakartṛtayā paramārthatas tadātve 'pyasukhatvaṃ darśayati yathā sukhasaṃjñakam ārogyam ityatroktam //
ĀVDīp zu Ca, Sū., 28, 42.2, 2.0 āhārasya vidhau vidhāne'ṣṭau viśeṣāḥ prakṛtikaraṇasaṃyogādayo rasavimāne vaktavyā hetusaṃjñakāḥ kva hetusaṃjñakā ityāha śubhetyādi //
ĀVDīp zu Ca, Sū., 30, 12.1, 1.0 saṃprati dhamanīnām uktaṃ mahāphalatvaṃ vyutpādayannāha yenaujasetyādi //
ĀVDīp zu Ca, Sū., 30, 12.1, 8.0 etena garbhāvasthātraye'pi tad ojas tiṣṭhatītyucyate paraṃ garbhādau śukraśoṇitasārarūpatayā kalalāvasthāyāṃ tu rasasārarūpatayā avayavaniṣpattau tu svalakṣaṇayuktam eva bhavatyoja ityojasaḥ sarvāvasthāvyāpakatvena mahattvam ucyate //
ĀVDīp zu Ca, Sū., 30, 12.1, 8.0 etena garbhāvasthātraye'pi tad ojas tiṣṭhatītyucyate paraṃ garbhādau śukraśoṇitasārarūpatayā kalalāvasthāyāṃ tu rasasārarūpatayā avayavaniṣpattau tu svalakṣaṇayuktam eva bhavatyoja ityojasaḥ sarvāvasthāvyāpakatvena mahattvam ucyate //
ĀVDīp zu Ca, Sū., 30, 12.1, 14.0 etena yathoktaguṇaśālitvenaujo mahat etadvahanena phalantīveti mahāphalā dhamanya uktāḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 14.0 etena yathoktaguṇaśālitvenaujo mahat etadvahanena phalantīveti mahāphalā dhamanya uktāḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 15.0 dvitīyāṃ niruktimāha bahudhā vā tāḥ phalantīti tā hṛdayāśritā daśadhamanyo bahudhā anekaprakāraṃ phalantīti niṣpadyante etena mūle hṛdaye daśarūpāḥ satyo mahāsaṃkhyāḥ śarīre pratānabhedādbhavantītyuktam //
ĀVDīp zu Ca, Nid., 1, 4, 7.0 anyathāpi vyādhīnuktahetujān āha dvividhāścāpare ityādi //
ĀVDīp zu Ca, Nid., 1, 4, 9.0 āgantavaścābhighātādijā rogā āgneyādiṣvevāntarbhavanti yatastatrāpi hi doṣaprakopo 'vyapadeśyo 'styeva kiṃvā apare iti apradhānāḥ paro hi śreṣṭha ucyate apradhānatve coktaivopapattiḥ //
ĀVDīp zu Ca, Nid., 1, 4, 9.0 āgantavaścābhighātādijā rogā āgneyādiṣvevāntarbhavanti yatastatrāpi hi doṣaprakopo 'vyapadeśyo 'styeva kiṃvā apare iti apradhānāḥ paro hi śreṣṭha ucyate apradhānatve coktaivopapattiḥ //
ĀVDīp zu Ca, Nid., 1, 6, 1.0 idānīṃ vyādherjanakahetumabhidhāya tathā taddhetujanyaṃ ca vyādhim uktvā tasya vyādher jñānopāyam āha tasyetyādi //
ĀVDīp zu Ca, Nid., 1, 7, 1.2 agre uktamiti iha khalu ityādinā pariṇāmaśca ityantena //
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 8.0 iha ca saṃprāptereva viśeṣāḥ saṃkhyādikṛtā uktāḥ na tu nidānādīnāṃ viśeṣāḥ yato nidānādiviśeṣāḥ prativyādhivakṣyamāṇabhedenaivopayuktāḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 8.0 iha ca saṃprāptereva viśeṣāḥ saṃkhyādikṛtā uktāḥ na tu nidānādīnāṃ viśeṣāḥ yato nidānādiviśeṣāḥ prativyādhivakṣyamāṇabhedenaivopayuktāḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 10.0 sa ca bhedo nidānādīnāṃ vyādhibhedagamakatvenopayukto vyādhibhedakathana eva vaktavyaḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 11.0 saṃprāptestu saṃkhyādibhedaḥ sarvavyādhiṣvekajātīyatvena na viśeṣagamaka iti ihaiva sarvavyādhinidāne kathyate nidānādiviśeṣāstu prativyādhiviśiṣṭatvena neha prapañcenocyante //
ĀVDīp zu Ca, Vim., 1, 2, 1.0 nidāne jñātahetvādipañcakasya cikitsopayogitayā doṣabheṣajādiviśeṣajñānam apekṣitaṃ bhavati ato vakṣyamāṇadoṣabheṣajādiviśeṣajñāpakaṃ vimānasthānaṃ brūte //
ĀVDīp zu Ca, Vim., 1, 3.3, 3.0 nimittādīnāṃ tu na tādṛśo bhedo 'lpagranthavaktavyo 'sti yena bhedena te 'pīha kathyeran ataste sāmānyenaivoktāḥ //
ĀVDīp zu Ca, Vim., 1, 3.3, 3.0 nimittādīnāṃ tu na tādṛśo bhedo 'lpagranthavaktavyo 'sti yena bhedena te 'pīha kathyeran ataste sāmānyenaivoktāḥ //
ĀVDīp zu Ca, Vim., 1, 4, 1.0 adhyāyārthaṃ vaktuṃ pratijānīte tatrādāv ityādi //
ĀVDīp zu Ca, Vim., 1, 4, 4.0 yena tatra khalvanekaraseṣu ityādinā dravyavikārayoḥ prabhāvaṃ rasadvārā doṣadvārā ca cintyamapi vakṣyati //
ĀVDīp zu Ca, Vim., 1, 6.2, 2.0 anena ca rasakarmopadeśena doṣāṇāmapi tattadrasotpādyatvaṃ tathā tattadrasopaśamanīyatvam uktaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 7.2, 4.0 rasānāṃ tu yathā upācārādguṇā bhavanti tadabhihitaṃ guṇāguṇāśrayā noktāḥ ityādinā sūtre //
ĀVDīp zu Ca, Vim., 1, 7.2, 6.0 atha kasmādrasadoṣasaṃsargabhūyastvaṃ parityajya rasaṣaṭtvaṃ doṣatritvaṃ cocyate ityāha ityetadityādi //
ĀVDīp zu Ca, Vim., 1, 8, 2.0 yasmāt saṃsargabhedavistaro 'parisaṃkhyeyas tasmāt ṣaṭtvaṃ tritvaṃ cocyate //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
ĀVDīp zu Ca, Vim., 1, 9, 2.0 tatra cānekarasadravyasyānekadoṣavikārasya ca pratyekarasadoṣaprabhāvamelakena prabhāvaṃ kathayan rasasaṃsargadoṣasaṃsargayor api tādṛśameva prabhāvaṃ kathayati yato rasadoṣasaṃsargaprabhāvāv atra dravyavikārāśrayitvād rasadoṣayor dravyavikāraprabhāvatvenocyete //
ĀVDīp zu Ca, Vim., 1, 9, 3.0 anena nyāyena sākṣādanukte'pi ekarasadravyaikadoṣavikārayor api prabhāvo 'saṃsṛṣṭarasadoṣaprabhāvakathanād ukta eva jñeyaḥ //
ĀVDīp zu Ca, Vim., 1, 9, 4.0 ekaikaśyenābhisamīkṣyeti pratyekam uktarasādiprabhāveṇānekarasaṃ dravyam anekadoṣaṃ ca vikāraṃ samuditaprabhāvam abhisamīkṣya //
ĀVDīp zu Ca, Vim., 1, 10.2, 16.0 yaduktaṃ sa eva kupito doṣaḥ samutthānaviśeṣataḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 18.0 asminvyākhyāne rasānāṃ doṣāṇāṃ ca ya utkarṣāpakarṣakṛto viṣamasamavāyaḥ pṛthagucyate sa na yujyate yato viṣamasamavāye 'pyutkṛṣṭasya rasasya tathā doṣasya cotkṛṣṭā guṇā apakṛṣṭasya cāpakṛṣṭā guṇā bhavantīti kṛtvāvayavaprabhāvān anumānenaiva samudāyaprabhāvānumānaṃ śakyam //
ĀVDīp zu Ca, Vim., 1, 10.2, 19.0 athocyate viṣamamelake rasasya doṣasya ca na ta eva guṇā utkṛṣṭā apakṛṣṭā vā bhavanti kiṃtu guṇāntarameva bhavati hanta tarhi vikṛta evāyaṃ samavāyo visadṛśakāryakāraṇatvāt //
ĀVDīp zu Ca, Vim., 1, 10.2, 20.0 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 11, 5.0 yacca gatidvayaṃ doṣarasamelakasya tena prakṛtisamasamavāyarūpaṃ saṃnipātaṃ jvaranidāne doṣaliṅgamelakenaivoktavān //
ĀVDīp zu Ca, Vim., 1, 11, 6.0 yaduktaṃ pṛthaguktalakṣaṇasaṃsargād dvāṃdvikam anyatamaṃ sāṃnipātikaṃ vā jvaraṃ vidyād iti //
ĀVDīp zu Ca, Vim., 1, 11, 6.0 yaduktaṃ pṛthaguktalakṣaṇasaṃsargād dvāṃdvikam anyatamaṃ sāṃnipātikaṃ vā jvaraṃ vidyād iti //
ĀVDīp zu Ca, Vim., 1, 11, 7.0 yastu vikṛtiviṣamasamavetastridoṣakṛto jvaras tasya cikitsite kṣaṇe dāhaḥ kṣaṇe śītam ityādinā lakṣaṇam uktam //
ĀVDīp zu Ca, Vim., 1, 11, 8.0 na hi śyāvaraktakoṭhotpattyādi tatroktaṃ vātādijvare kvacid asti //
ĀVDīp zu Ca, Vim., 1, 11, 9.0 evaṃ rase'pi yatrāmrāte madhuratvaṃ prakṛtisamasamavetaṃ tatrāmrātaṃ madhuram etanmātram evoktaṃ tena madhurasāmānyaguṇāgataṃ tasya vātapittaharatvamapi labhyata eva //
ĀVDīp zu Ca, Vim., 1, 11, 10.0 yatra vārtāke kaṭutiktatvena vātakaratvaṃ prāptamapi ca vikṛtiviṣamasamavāyāttanna bhavati tatrācāryeṇa vārtākaṃ vātaghnam ityuktam eva //
ĀVDīp zu Ca, Vim., 1, 12, 6.0 tatra yau rasānuguṇau vīryavipākaprabhāvau tau rase yau tu rasakramoktavīryavipākaviparītau vīryavipākau tau dravyaprabhāve boddhavyau //
ĀVDīp zu Ca, Vim., 1, 12, 7.0 upadekṣyāma iti nikhilena tantreṇa rasādiprabhāvatattvaṃ pṛthag upadekṣyāma ityarthaḥ rasādiprabhāvaḥ prapañcena nikhile tantra eva vaktavyaḥ //
ĀVDīp zu Ca, Vim., 1, 13.3, 2.0 eṣa iti rasāḥ ṣaḍ ityādinā tattvamupadekṣyāmaḥ ityantena granthenokta ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 8.0 iha ca prabhāvaśabdena sāmānyena dravyaśaktir ucyate nācintyaśaktiḥ tena tailādīnāṃ snehauṣṇyādiguṇādapi vātādiśamanaṃ dravyaprabhāvādeva bhavati //
ĀVDīp zu Ca, Vim., 1, 14.4, 9.0 sarpiṣi ca yadyapi madhuro rasaḥ pittapraśame vyāpriyate tathāpi mādhuryaśaityamandatvaiḥ pittaśamanaṃ sarpiḥkāryameva tena dravyaprabhāva eva vācyaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 11.0 evaṃ kaṣāyānurase madhuni ca samādhānaṃ vācyam //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
ĀVDīp zu Ca, Vim., 1, 16, 1.0 kaṭukāḥ satyo madhuravipākāḥ ityādi pippalīguṇakathanam anabhyāsaprayoge doṣavaiparītyena doṣapraśamanopadarśanārthaṃ tathā atyabhyāse guruprakleditvācchleṣmāṇam utkleśayanti ityādigranthavaktavyadoṣakaraṇayogyatopadarśanārthaṃ ca //
ĀVDīp zu Ca, Vim., 1, 16, 13.1 ukte hi viṣaye yathoktavidhānena nirdoṣā eva pippalya iti ṛṣivacanād unnīyate /
ĀVDīp zu Ca, Vim., 1, 16, 13.1 ukte hi viṣaye yathoktavidhānena nirdoṣā eva pippalya iti ṛṣivacanād unnīyate /
ĀVDīp zu Ca, Vim., 1, 19.2, 3.0 krameṇeti na vegān dhāraṇīyoktasātmyaparityāgakrameṇa //
ĀVDīp zu Ca, Vim., 1, 20.5, 12.0 krameṇeti yathoktābhyāsakrameṇa //
ĀVDīp zu Ca, Vim., 1, 22.1, 1.0 uktāni prakṛtyādinā vibhajate tatretyādinā //
ĀVDīp zu Ca, Vim., 1, 22.4, 1.0 dravyāṇām iti vaktavye svābhāvikānām iti yat karoti tenotpattikāle janakabhūtaiḥ svaguṇāropaṇaṃ saṃskārastūtpannasyaiva toyādinā guṇāntarādhānamiti darśayati //
ĀVDīp zu Ca, Vim., 1, 22.4, 3.0 yaduktaṃ sudhautaḥ prasrutaḥ svinnaḥ saṃtaptaś caudano laghuḥ //
ĀVDīp zu Ca, Vim., 1, 22.4, 12.0 nanu saṃskārādheyena guṇena kathaṃ svābhāvikaguṇanāśaḥ kriyate yataḥ svabhāvo niṣpratikriyaḥ ityuktaṃ yadi hi saṃskāreṇa svābhāvikagurutvaṃ pratikriyate tadā svabhāvo niṣpratikriyaḥ iti kathaṃ brūmaḥ svabhāvo niṣpratikriyaḥ iti svabhāvo bhāvānām utpattau nānyathā kriyate //
ĀVDīp zu Ca, Vim., 1, 22.4, 17.0 uktaṃ hi guṇo dravyavināśād vā vināśam upagacchati //
ĀVDīp zu Ca, Vim., 1, 22.8, 3.0 yaduktaṃ tasya jñānārtham ucitapramāṇam anucitapramāṇaṃ ca rāśisaṃjñaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 22.11, 1.0 evamāhāropayogaḥ kartavya evaṃ na kartavya ityupayoganiyamaḥ sa jīrṇalakṣaṇāpekṣa iti prādhānyenoktaḥ //
ĀVDīp zu Ca, Vim., 1, 23, 3.0 karaṇādyādheyo'pi viśeṣaḥ śāstroktaḥ śubhaḥ niṣiddhastvaśubhaḥ //
ĀVDīp zu Ca, Vim., 1, 24, 1.0 tatretyādau idamiti vakṣyamāṇam //
ĀVDīp zu Ca, Vim., 1, 24, 2.0 āhāravidhir vidhīyate yenoṣṇasnigdhādinā vakṣyamāṇena tadāhāravidhividhānam //
ĀVDīp zu Ca, Vim., 1, 24, 5.0 prakṛtyaiveti svabhāvenaiva hitatamaṃ hitatamam ityuktaṃ tena yat prakṛtyā hitaṃ tat kadācideva kaṃcideva puruṣam āsādyāhitaṃ bhavati tacca kādācitkatvād anādṛtaṃ tena prāyikatvādenaṃ hitatamaṃ vakṣyāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 1, 24, 5.0 prakṛtyaiveti svabhāvenaiva hitatamaṃ hitatamam ityuktaṃ tena yat prakṛtyā hitaṃ tat kadācideva kaṃcideva puruṣam āsādyāhitaṃ bhavati tacca kādācitkatvād anādṛtaṃ tena prāyikatvādenaṃ hitatamaṃ vakṣyāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 1, 25.5, 1.0 viruddhavīryāhārajair iti kuṣṭhāndhyavisarpādyair ātreyabhadrakāpyīyoktaiḥ //
ĀVDīp zu Ca, Vim., 1, 25.6, 1.0 manovighātakarairbhāvairiti trividhakukṣīye vakṣyamāṇaiḥ kāmādibhiś cittopatāpakaraiś cittavikārair ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 26.2, 1.1 adhyāyoktarasaprabhāvādijñānaṃ stauti rasānityādi /
ĀVDīp zu Ca, Vim., 1, 29, 1.0 doṣavikārau ca yadyapi trividhakukṣīye prabhāvavistāreṇa vaktavyau tathāpīha saṃkṣepeṇoktāv eva tena doṣavikāraprabhāvāv apyuktāv iti yaducyate saṃgrahe tat sādhu //
ĀVDīp zu Ca, Vim., 1, 29, 1.0 doṣavikārau ca yadyapi trividhakukṣīye prabhāvavistāreṇa vaktavyau tathāpīha saṃkṣepeṇoktāv eva tena doṣavikāraprabhāvāv apyuktāv iti yaducyate saṃgrahe tat sādhu //
ĀVDīp zu Ca, Vim., 1, 29, 1.0 doṣavikārau ca yadyapi trividhakukṣīye prabhāvavistāreṇa vaktavyau tathāpīha saṃkṣepeṇoktāv eva tena doṣavikāraprabhāvāv apyuktāv iti yaducyate saṃgrahe tat sādhu //
ĀVDīp zu Ca, Vim., 1, 29, 1.0 doṣavikārau ca yadyapi trividhakukṣīye prabhāvavistāreṇa vaktavyau tathāpīha saṃkṣepeṇoktāv eva tena doṣavikāraprabhāvāv apyuktāv iti yaducyate saṃgrahe tat sādhu //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 13.1 na kvacit karma na bhavati yaducyate /
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 8, 7.2, 12.0 yathoktena vidhinādhyayanaṃ kriyamāṇaṃ susaṃgṛhītaṃ bhavati //
ĀVDīp zu Ca, Vim., 8, 7.2, 13.0 dṛṣṭādṛṣṭasaṃpattyādhyayanakālavarjanaṃ vedādhyayane niṣiddhamevātrāpi tajjñeyamiti na viśeṣeṇoktam //
ĀVDīp zu Ca, Śār., 1, 2.1, 1.0 nidānasthāne jñātahetvādinā tathā vimāne pratītarasadoṣādimānena kartavyacikitsāyā adhikaraṇaṃ śarīraṃ jñātavyaṃ bhavati yato'pratipanne 'śeṣāviśeṣataḥ śarīre na śarīravijñānādhīnā cikitsā sādhvī bhavati ataḥ śarīraṃ kāraṇotpattisthitivṛddhyādiviśeṣaiḥ pratipādayituṃ śārīraṃ sthānamucyate //
ĀVDīp zu Ca, Śār., 1, 15.2, 2.0 puruṣa ityanena cāviśeṣeṇa puruṣaśabdābhidheyo 'rtho 'bhidhīyate yataḥ khādayaścetanāṣaṣṭhā ityādinā tathā caturviṃśatikabhedabhinnaśca karmapuruṣa eva śarīrī vācyaḥ tathā cetanādhāturapyekaḥ smṛtaḥ puruṣasaṃjñakaḥ ityanenātmaiva śarīrarahitaḥ puruṣaśabdārthatvena vācyaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 2.0 puruṣa ityanena cāviśeṣeṇa puruṣaśabdābhidheyo 'rtho 'bhidhīyate yataḥ khādayaścetanāṣaṣṭhā ityādinā tathā caturviṃśatikabhedabhinnaśca karmapuruṣa eva śarīrī vācyaḥ tathā cetanādhāturapyekaḥ smṛtaḥ puruṣasaṃjñakaḥ ityanenātmaiva śarīrarahitaḥ puruṣaśabdārthatvena vācyaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 4.0 dhīmanniti viśeṣaṇena ya eva dhīmān sa eva puruṣabhedādikam imaṃ vakṣyamāṇaṃ susūkṣmaṃ vaktuṃ samartha iti darśayati //
ĀVDīp zu Ca, Śār., 1, 15.2, 4.0 dhīmanniti viśeṣaṇena ya eva dhīmān sa eva puruṣabhedādikam imaṃ vakṣyamāṇaṃ susūkṣmaṃ vaktuṃ samartha iti darśayati //
ĀVDīp zu Ca, Śār., 1, 15.2, 10.0 kṣetram avyaktavarjitaṃ sarvaṃ vakṣyamāṇam //
ĀVDīp zu Ca, Śār., 1, 15.2, 18.0 vedanānāṃ kāraṇam adhiṣṭhānaṃ ca yadyapi dīrghaṃjīvitīye 'pyuktaṃ tathāpīha prakaraṇavaśād viśeṣapratītyākāṅkṣayā ca viśiṣṭaḥ punaḥ praśnāḥ //
ĀVDīp zu Ca, Śār., 1, 16.2, 2.0 khādayaḥ khaṃ vāyur agnir āpaḥ kṣitistathā iti vakṣyamāṇāḥ cetanāṣaṣṭhā ityatra cetanāśabdena cetanādhāraḥ samanaskaṃ ātmā gṛhyate khādigrahaṇena cendriyāṇi khādimayānyavaruddhāni //
ĀVDīp zu Ca, Śār., 1, 16.2, 3.0 ayaṃ ca vaiśeṣikadarśanaparigṛhītaś cikitsāśāstraviṣayaḥ puruṣaḥ ayameva pañcamahābhūtaśarīrisamavāyaḥ puruṣaḥ ityanena suśrutenāpyuktaḥ //
ĀVDīp zu Ca, Śār., 1, 16.2, 4.0 smṛta iti bhāṣayā pūrvācāryāṇām apyayaṃ puruṣaśabdavācyo'bhipreto nāsmatkalpita iti darśayati //
ĀVDīp zu Ca, Śār., 1, 16.2, 5.0 puri śarīre śete iti vyutpattyā ya ātmā puruṣaśabdenocyate tamāha cetanetyādi //
ĀVDīp zu Ca, Śār., 1, 17.2, 3.1 yadyapi pañcaviṃśatitattvamayo'yaṃ puruṣaḥ sāṃkhyairucyate yadāha mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta /
ĀVDīp zu Ca, Śār., 1, 17.2, 6.0 aṣṭadhātukīti khādipañcakabuddhyavyaktāhaṃkārarūpā vakṣyati hi khādīni buddhiravyaktam ahaṅkārastathāṣṭamaḥ iti //
ĀVDīp zu Ca, Śār., 1, 21.2, 13.0 yaduktam viṣayapravaṇaṃ cittaṃ dhṛtibhraṃśānna śakyate //
ĀVDīp zu Ca, Śār., 1, 21.2, 20.0 ūhas tu yadyapi bāhyacakṣurādikarma tathāpi tatrāpi mano'dhiṣṭhānam astīti manaḥkarmatayoktaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 27.0 yaduktam ete pradīpakalpāḥ parasparavilakṣaṇā guṇaviśeṣāḥ /
ĀVDīp zu Ca, Śār., 1, 23.2, 8.0 vyavasyatīti anuṣṭhānaṃ karoti udyukto bhavatītyarthaḥ buddhyadhyavasitamarthaṃ vaktuṃ kartuṃ vānutiṣṭhatīti yāvat //
ĀVDīp zu Ca, Śār., 1, 24.2, 2.0 khādīnāṃ madhye ekaikenādhikena bhūtena yuktānīndriyāṇi pañca cakṣurādīni ekaikādhikapadena pañcāpi pāñcabhautikāni paraṃ cakṣuṣi tejo'dhikamityādyuktaṃ sūcayati //
ĀVDīp zu Ca, Śār., 1, 24.2, 5.0 yadyapi ca sāṃkhye āhaṃkārikāṇīndriyāṇi yaduktaṃ sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṃkārād iti tathāpi matabhedādbhautikatvam indriyāṇāṃ jñeyaṃ kiṃvā aupacārikam etadbhautikatvam indriyāṇāṃ jñeyam upacārabījaṃ ca yad guṇabhūyiṣṭhaṃ yad indriyaṃ gṛhṇāti tattadbhūyiṣṭham ityucyate cakṣustejo gṛhṇāti tena taijasam ucyate ityādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 24.2, 5.0 yadyapi ca sāṃkhye āhaṃkārikāṇīndriyāṇi yaduktaṃ sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṃkārād iti tathāpi matabhedādbhautikatvam indriyāṇāṃ jñeyaṃ kiṃvā aupacārikam etadbhautikatvam indriyāṇāṃ jñeyam upacārabījaṃ ca yad guṇabhūyiṣṭhaṃ yad indriyaṃ gṛhṇāti tattadbhūyiṣṭham ityucyate cakṣustejo gṛhṇāti tena taijasam ucyate ityādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 24.2, 5.0 yadyapi ca sāṃkhye āhaṃkārikāṇīndriyāṇi yaduktaṃ sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṃkārād iti tathāpi matabhedādbhautikatvam indriyāṇāṃ jñeyaṃ kiṃvā aupacārikam etadbhautikatvam indriyāṇāṃ jñeyam upacārabījaṃ ca yad guṇabhūyiṣṭhaṃ yad indriyaṃ gṛhṇāti tattadbhūyiṣṭham ityucyate cakṣustejo gṛhṇāti tena taijasam ucyate ityādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 28.2, 3.0 puṃliṅgatā ca khādīnāṃ dhāturūpatābuddhisthīkṛtatvāt uktaṃ hi khādayaś cetanāṣaṣṭhā dhātavaḥ iti //
ĀVDīp zu Ca, Śār., 1, 28.2, 8.0 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 30.2, 9.0 etāni ca khādīni sūkṣmāṇi tanmātrarūpāṇi jñeyāni sthūlabhūtāni tu khādīni vikāratayā tatroktāni //
ĀVDīp zu Ca, Śār., 1, 30.2, 10.0 prakṛtivarge sūkṣmarūpāstanmātrā uktāḥ //
ĀVDīp zu Ca, Śār., 1, 30.2, 12.0 ete smṛtā viśeṣāḥ śāntā ghorāśca mūḍhāśca iti tenehāpi khādīni tanmātraśabdoktāni sūkṣmāṇi boddhavyāni //
ĀVDīp zu Ca, Śār., 1, 34.2, 10.0 anena dṛṣṭāntena śabdadvayamāha aṅgulyaṅguṣṭhatalajaśabda ekaḥ ayaṃ cāṅguṣṭhayantritamadhyamāṅgulyāḥ karatalasaṃyogājjāyamānatalaśabda ucyate tantrīvīṇānakhodbhavaśca vīṇāśabda ekaḥ anye tvekam evāṅgulyādijaṃ vīṇāśabdaṃ varṇayanti //
ĀVDīp zu Ca, Śār., 1, 35.2, 1.0 atra ca buddhivṛttīnāṃ jñānānāṃ kathanenaivāhaṃkāro'pi sūcita eva yato'haṅkāropajīvitaivātmādisaṃvaliteyaṃ buddhiḥ ahaṃ paśyāmi ityādirūpā bhavati tena buddherahaṅkārasya coktatvād avaśiṣṭam avyaktaṃ kāryadvārā brūte buddhītyādi //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 38.2, 2.0 phalamatreti yathoktasamudāyapuruṣe //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 44.2, 3.0 yuktyā anumānarūpayā āgamena ca rahito yuktyāgamabahiṣkṛtaḥ pratyakṣaṃ cātra noktaṃ tasyātmānaṃ prati prāyo'yogyatvāt //
ĀVDīp zu Ca, Śār., 1, 51.2, 5.0 tena yena śarīreṇa yat kṛtaṃ taccharīraṃ tatphalaṃ na prāpnotītyuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 58.2, 3.0 tena karaṇayuktātmajanyaṃ kāryaṃ na kevalādātmano heturūpād bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 58.2, 7.0 uktaṃ hi utpattihetur bhāvānāṃ na nirodhe'sti kāraṇam iti //
ĀVDīp zu Ca, Śār., 1, 62.2, 8.0 vyaktam anyatheti prakṛteranyatamakāryaṃ mahadādikamanityam ākāśamapi vikārarūpatayānityameva udāsīnapuruṣastu nitya evāvyaktaśabdenaiva lakṣita ityuktameva //
ĀVDīp zu Ca, Śār., 1, 62.2, 10.0 punaḥ prakārāntareṇa vyaktāvyaktārtham āha vakṣyata ityādi //
ĀVDīp zu Ca, Śār., 1, 64.2, 7.0 atra cāvyaktaṃ prakṛtireva paraṃ buddhyādayastu svakāraṇavikṛtirūpā api svakāryāpekṣayā prakṛtirūpā iha prakṛtitvenoktāḥ //
ĀVDīp zu Ca, Śār., 1, 64.2, 8.0 yaduktaṃ mūlaprakṛtir avikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta iti //
ĀVDīp zu Ca, Śār., 1, 67.1, 6.1 yaduktaṃ sāttvika ekādaśakaḥ pravartate vaikṛtādahaṅkārāt /
ĀVDīp zu Ca, Śār., 1, 69.2, 5.1 uktaṃ hi atīndriyaistair atisūkṣmarūpair ātmā kadācinna vimuktapūrvaḥ /
ĀVDīp zu Ca, Śār., 1, 69.2, 6.1 tathānyatrāpyuktaṃ pūrvotpannam asaktaṃ niyataṃ mahadādisūkṣmaparyantam /
ĀVDīp zu Ca, Śār., 1, 74.2, 23.0 ṣaḍdhātukaṃ śarīraṃ tatra ṣaṣṭhe ātmani gate pañcabhūtātmakaṃ śarīraṃ bhavati tena pañcatvaṃ gatamucyate //
ĀVDīp zu Ca, Śār., 1, 76.2, 4.0 ātmādhiṣṭhitasyaiva manasaḥ kriyā upacārād ātmanaḥ kriyetyucyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 78.2, 8.0 iha svatantraḥ parātmanā īśvarādinā preritapravṛttir ucyate vaśī tu svayamapi pravartamāna icchāvaśāt pravartate na preritapravṛttirūpatvenepsite'nīpsite ca vartate iti svātantryavaśitvayorbhedaḥ //
ĀVDīp zu Ca, Śār., 1, 79.2, 6.0 sve sve śarīra iti vaktavye yatra saṃsparśanendriye iti karoti tena svaśarīre'pi yatra keśanakhādau sparśanendriyaṃ nāsti tatra nātmā kiṃcidupalabhata iti darśayati //
ĀVDīp zu Ca, Śār., 1, 81.2, 1.0 na paśyati vibhuḥ kasmāt ityādipraśnasyottaraṃ vaktuṃ pravṛtto vibhutvasādhakārthaguṇahetuprāptyā vibhutvam eva tāvadātmanaḥ sādhayati vibhutvam ityādi //
ĀVDīp zu Ca, Śār., 1, 81.2, 3.0 ata eveti uktasarvagatatvāt //
ĀVDīp zu Ca, Śār., 1, 81.2, 5.0 sarvagatatvaṃ sarvato'pyupalabhyamānatvena sarvagatākāśādiparimāṇasyāpyasti tena tadvyavacchedārthaṃ mahān iti padaṃ tena sarvatropalabhyamānaṃ mahāparimāṇayogidravyaṃ vibhurucyata iti phalati //
ĀVDīp zu Ca, Śār., 1, 81.2, 12.0 etena yadyapyātmā kuḍyādibhir atirohitas tathāpi yad asyopalabdhisādhanaṃ manastasyaikasminneva śarīre vyavasthitasya vyavadhānānna paśyatyayaṃ tiraskṛtam ityuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 83.2, 3.0 tena jñatvenāsatyapyanyasmin kartari sākṣītyucyate iti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 3.0 bhūtānāmadhiṣṭhātā ātmā bhūtātmā ayaṃ bhūtātmā eko bhūtavyatirikto na lakṣaṇaiḥ prāṇāpānādibhiruktair upalabhyate //
ĀVDīp zu Ca, Śār., 1, 94.2, 2.0 atītavedanācikitsā na mukhyā kiṃtu lokaprasiddhopacāreṇocyata iti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 8.0 uktaṃ hi prāk saṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti ityanena rogāvasthāyām api pūrvarūpasadbhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 2.0 ayaṃ cārthaḥ prakaraṇāgatatvāducyamāno na punaruktatāmāvahati //
ĀVDīp zu Ca, Śār., 1, 98.2, 4.0 ete ca śiṣyavyutpattyarthaṃ prajñābhedatvenānyathā vyutpādya ihocyante //
ĀVDīp zu Ca, Śār., 1, 98.2, 8.0 karmajāstu prajñāparādhajanyā eveha karmajanyatvena viśeṣeṇa śiṣyavyutpattyarthaṃ pṛthagucyante kālavyañjyatvena ca karmajā iha kālasaṃprāptijanyeṣvavaroddhavyāḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 9.0 prajñāparādhāvarodhaśca yathā karmajānāṃ tathā prathamādhyāya evoktam //
ĀVDīp zu Ca, Śār., 1, 98.2, 10.0 kiṃcācāryeṇonmādanidāne svayamevoktaṃ prajñāparādhāt sambhūte vyādhau karmaja ātmanaḥ ityādi tathā janapadoddhvaṃsanīye ca vimāne punaruktaṃ vāyvādīnāṃ yadvai guṇyamutpadyate tasya mūlam adharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva iti //
ĀVDīp zu Ca, Śār., 1, 98.2, 10.0 kiṃcācāryeṇonmādanidāne svayamevoktaṃ prajñāparādhāt sambhūte vyādhau karmaja ātmanaḥ ityādi tathā janapadoddhvaṃsanīye ca vimāne punaruktaṃ vāyvādīnāṃ yadvai guṇyamutpadyate tasya mūlam adharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva iti //
ĀVDīp zu Ca, Śār., 1, 98.2, 11.0 tasmādiha saṃprāptiḥ kālakarmaṇāmityanena na kālajanyā gadā ucyante kiṃtu kālavyañjyāḥ //
ĀVDīp zu Ca, Śār., 1, 99.2, 3.0 atha kathamayaṃ buddhivibhraṃśaśabdenocyata ityāha samaṃ buddhir hi paśyati ucitā buddhiḥ samaṃ yathābhūtaṃ yasmāt paśyati tasmādasamadarśanaṃ buddhivibhraṃśa ucita evetyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 109.2, 3.0 viṣamapravartanaṃ ca prajñāparādhakāryatvena prajñāparādhaśabdenocyate //
ĀVDīp zu Ca, Śār., 1, 109.2, 5.0 viṣamapravartanaṃ ca manogocarajanyatvenopacārād uktaṃ visadṛśamanoviṣayajñānād viṣamavāgdehapravṛttir api bhavati //
ĀVDīp zu Ca, Śār., 1, 112.2, 12.0 kiṃvā jīrṇabhuktaprajīrṇānnakālā iti chedaḥ tena jīrṇādyavasthāyuktānnakālāḥ pūrvavad eva jñeyāḥ tathā kālasthitiśca yā iti yojanā kālasthitiśabdena bālyādivayastraividhyam ucyate //
ĀVDīp zu Ca, Śār., 1, 113.2, 3.1 vakṣyati hi viṣamajvara evānyaścaturthakaviparyayaḥ /
ĀVDīp zu Ca, Śār., 1, 113.2, 6.0 ukta eva kāle yasmād balavanto bhavanti tasmāttatraiva saṃjātabalāḥ santo vyajyanta ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 115.2, 5.0 asya prayogāccyavanaḥ suvṛddho'bhūt punaryuvā ityādirasāyanaprayogeṇa samaṃ na virodhaḥ kiṃvā svābhāvikā jarādayo rasāyanajanitaprakarṣāduttarakālaṃ punaravaśyaṃ bhavantīti niṣpratikriyatvenoktāḥ //
ĀVDīp zu Ca, Śār., 1, 127.1, 3.0 spṛśyānām iti spṛśyatvenoktānāṃ śāstre 'bhyaṅgotsādanādīnām //
ĀVDīp zu Ca, Śār., 1, 129.2, 1.0 duḥkharūpavedanāhetuṃ prapañcoktamupasaṃharati vedanānām ityādi //
ĀVDīp zu Ca, Śār., 1, 131.2, 6.0 ayaṃ ca yoga indriyārthāvadhikṛtya spaṣṭatvenoktaḥ tena prajñākālayorapi boddhavyaḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 7.0 yadyātmādaya eva kāraṇaṃ tarhi kimarthaṃ kālādyayogātiyogādaya ihocyanta ityāha yathetyādi //
ĀVDīp zu Ca, Śār., 1, 132.2, 8.0 yad boddhavyaṃ sukhaduḥkhaṃ yathā boddhavyaṃ kāryavaśādbhavati tattathaivocyate nānyathā //
ĀVDīp zu Ca, Śār., 1, 135.2, 5.0 vedanāśrayasaṃjñakāniti vedanākāraṇatvenoktān kālādyayogādirūpān //
ĀVDīp zu Ca, Śār., 1, 136.2, 4.0 kiṃvā indriyāṇyapi prādhānyakhyāpanārthaṃ pṛthag vedanāśrayatvenendriyagrahaṇenocyante //
ĀVDīp zu Ca, Śār., 1, 136.2, 9.0 yā tu mūtrapurīṣagatā vedanā grahaṇīmūtrakṛcchrādau vaktavyā sā mūtrapurīṣādhāraśarīrapradeśasyaiva bodhyā //
ĀVDīp zu Ca, Śār., 1, 137.2, 2.0 yogaḥ anārambhāt ityādigranthavakṣyamāṇaḥ //
ĀVDīp zu Ca, Śār., 1, 137.2, 7.0 kiṃvā sayogamokṣau nivartakau iti pāṭhaḥ tadā asmin pakṣe yadyapi yogamokṣayorvedanānivartakatvaṃ yoge mokṣe ca ityādinā ślokārdhenoktaṃ tathāpi yogamokṣayoriha kartṛtā vedanānivṛttiṃ prati dṛśyata iti na paunaruktyam //
ĀVDīp zu Ca, Śār., 1, 139.2, 7.0 vaśitvaṃ vakṣyamāṇam aṣṭavidham aiśvaryabalam //
ĀVDīp zu Ca, Śār., 1, 146.2, 9.0 sarvametaditi karmaṇām asamārambhaḥ ityādyuktam //
ĀVDīp zu Ca, Śār., 1, 149.2, 1.0 idānīṃ smṛtiprastāvāt smṛtikāraṇānyāha vakṣyanta ityādi //
ĀVDīp zu Ca, Śār., 1, 149.2, 13.0 kvacit smaraṇaṃ smṛtirucyate iti pāṭhaḥ tatrāpi nārthabhedaḥ //
ĀVDīp zu Ca, Śār., 2, 2, 1.0 pūrvādhyāye śarīrasyādisarga ādhyātmiko naiṣṭhikamokṣarūpacikitsopayukta uktaḥ saṃprati garbhādirūpaṃ sargam abhidhātum atulyagotrīyo 'bhidhīyate //
ĀVDīp zu Ca, Indr., 1, 7.6, 9.0 yattu vakṣyati kriyāpathamatikrāntāḥ kevalaṃ dehamāśritāḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 15.0 pretaliṅgānurūpām iti pretasadṛśīṃ malā danteṣu jāyante pretākṛtir udīryate ityādigranthavakṣyamāṇām //
ĀVDīp zu Ca, Cik., 1, 2, 1.0 pūrvasthānoktalakṣaṇābhāvenāvadhāritāyuṣmadbhāvena cikitsā dharmārthayaśaskarī kartavyetyanantaraṃ cikitsābhidhāyakaṃ sthānam ucyate //
ĀVDīp zu Ca, Cik., 1, 2, 1.0 pūrvasthānoktalakṣaṇābhāvenāvadhāritāyuṣmadbhāvena cikitsā dharmārthayaśaskarī kartavyetyanantaraṃ cikitsābhidhāyakaṃ sthānam ucyate //
ĀVDīp zu Ca, Cik., 1, 2, 2.0 rasāyanavājīkaraṇasādhanamapi yathā cikitsocyate tathānantaram eva vakṣyati //
ĀVDīp zu Ca, Cik., 1, 2, 2.0 rasāyanavājīkaraṇasādhanamapi yathā cikitsocyate tathānantaram eva vakṣyati //
ĀVDīp zu Ca, Cik., 1, 4.1, 3.0 etacca paryāyābhidhānaṃ prādhānyena catuṣpādasyaiva bheṣajasya yaduktaṃ catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante iti //
ĀVDīp zu Ca, Cik., 1, 6.2, 1.0 dvividhaṃ bheṣajamuktaṃ vibhajate svasthasyetyādi //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 4.0 rasāyanoktānāṃ ca jvarādiharatvam atra suvyaktam eva rasāyanagrantheṣu //
ĀVDīp zu Ca, Cik., 1, 6.2, 5.0 anye tu bruvate yad vyādhimātraharaṃ na tad rasāyanaṃ kiṃtu śarīrasaṃyogadārḍhyād dīrghāyuḥkartṛtvasādhāraṇadharmayogād upacaritavyādhiharaṃ rasāyanam ihocyata iti //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 8.2, 3.0 vāksiddhiḥ yad ucyate tad avaśyaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 12.2, 3.1 atipriyatvaṃ cehopacitaśukratayā nirantaravyavāyakartṛtvāt yad ucyate /
ĀVDīp zu Ca, Cik., 1, 14.2, 2.0 nanu rasāyanavājīkaraṇe api jvarādicikitsite eva tat kiṃ viśiṣyocyate vakṣyate taccikitsite ityāha cikitsitārtha ityādi //
ĀVDīp zu Ca, Cik., 1, 14.2, 2.0 nanu rasāyanavājīkaraṇe api jvarādicikitsite eva tat kiṃ viśiṣyocyate vakṣyate taccikitsite ityāha cikitsitārtha ityādi //
ĀVDīp zu Ca, Cik., 1, 14.2, 3.0 satyaṃ rasāyanaṃ vājīkaraṇaṃ ca jvarādivyādhiharatvāc cikitsitaśabdenocyata ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 14.2, 4.0 atha vyādhiharatvāccikitsite vaktavyatvācca rasāyanavājīkaraṇe kva nu vaktavye ityāha rasāyanetyādi //
ĀVDīp zu Ca, Cik., 1, 14.2, 4.0 atha vyādhiharatvāccikitsite vaktavyatvācca rasāyanavājīkaraṇe kva nu vaktavye ityāha rasāyanetyādi //
ĀVDīp zu Ca, Cik., 1, 24.2, 13.0 yadyapīha saṃśodhanair iti bahuvacanaprayogāt sarvāṇyeva saṃśodhanāni saṃmatāni tathāpīha rasāyane viśeṣeṇa yaugikatvāddharītakyādiprayoga evoktaḥ anye tu harītakyādiprayogeṇaiva paraṃ saṃśodhanaṃ kartavyam ityāhuḥ saṃśodhanair iti bahuvacanaṃ punar yāvacchuddher harītakyādiprayogasyaiva karaṇaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 37.2, 1.0 yadyapi dravyāntarāṇi daśavarṣaśatāyuṣkararasāyanādhikṛtāni santi tathāpi harītakyāmalake eva rogaharatvāyuṣkaratvarūpobhayadharmayogād adhyāyādau guṇakarmabhyāmucyete tatrāpi yadyapi āmalakaṃ vayaḥsthāpanānām ityuktaṃ tathāpi rogaharatve harītakī prakarṣavatīti kṛtvā harītaky agre 'bhihitā //
ĀVDīp zu Ca, Cik., 1, 37.2, 1.0 yadyapi dravyāntarāṇi daśavarṣaśatāyuṣkararasāyanādhikṛtāni santi tathāpi harītakyāmalake eva rogaharatvāyuṣkaratvarūpobhayadharmayogād adhyāyādau guṇakarmabhyāmucyete tatrāpi yadyapi āmalakaṃ vayaḥsthāpanānām ityuktaṃ tathāpi rogaharatve harītakī prakarṣavatīti kṛtvā harītaky agre 'bhihitā //
ĀVDīp zu Ca, Cik., 1, 37.2, 6.0 pravartakatve 'pyatīsāragrahaṇīharatvaṃ vibaddhadoṣapravartakatayā jñeyaṃ yaduktaṃ stokaṃ stokaṃ vibaddhaṃ vā saśūlaṃ yo 'tisāryete //
ĀVDīp zu Ca, Cik., 1, 37.2, 9.0 vīryasya tu viparyaya ityanenāmalakasya śītavīryatvam uktam //
ĀVDīp zu Ca, Cik., 1, 40.2, 1.0 yadyapi himavān auṣadhabhūmīnām ityuktaṃ tathāpi rasāyane himavatprabhavāṇyeva bheṣajāni grāhyāṇīti darśayitum auṣadhīnām ityāhābhidhānam //
ĀVDīp zu Ca, Cik., 1, 57.2, 1.0 pañcānām ityādau pratidravyaṃ daśapalabhāgagrahaṇam uktaṃ hi jātūkarṇe iti pañca pañcamūlāni teṣāṃ pratidravyaṃ daśapalāni iti //
ĀVDīp zu Ca, Cik., 1, 61.2, 3.0 brahmasuvarcalādyauṣadhāny āyurvedasamutthānīye vakṣyamāṇāni //
ĀVDīp zu Ca, Cik., 1, 61.2, 8.0 yathoktavidhineti kuṭīprāveśikena vidhinā //
ĀVDīp zu Ca, Cik., 1, 61.2, 9.0 yathoktān guṇāniti pūrvaprayogaphalaśrutipaṭhitān //
ĀVDīp zu Ca, Cik., 1, 75.2, 3.0 dravyādīnāmatra mānaṃ noktaṃ tena pradhānasya cūrṇasya dadhyādibhir militaiḥ samānamānatvaṃ kiṃvā pratyekameva dadhyādīnāṃ cūrṇasamatvam //
ĀVDīp zu Ca, Cik., 1, 75.2, 8.0 pratyavasthāpanamiti yavāgvādikramaviśeṣaṇaṃ tena prayogānte yadā annasaṃsarjanaṃ kartavyaṃ tadā yavāgvādikrameṇety uktasyārthasya pratyavasthāpanaṃ kriyata ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 80.2, 1.7 mokṣasādhanatvaṃ ceha rasāyanasya viśuddhasattvakartṛtayocyate //
ĀVDīp zu Ca, Cik., 1, 82, 1.1 abhayetyādinā saṃdehanirāsārtham uktaprayogasaṃkhyāṃ darśayati /
ĀVDīp zu Ca, Cik., 2, 2, 1.0 pūrvapāde hy āmalakarasāyanānyuktāni ihāpyāmalakarasāyanāni santīti prāṇakāmīyam anantaram ucyate //
ĀVDīp zu Ca, Cik., 2, 2, 1.0 pūrvapāde hy āmalakarasāyanānyuktāni ihāpyāmalakarasāyanāni santīti prāṇakāmīyam anantaram ucyate //
ĀVDīp zu Ca, Cik., 2, 3.4, 6.0 anena hītyādinā purāvṛttakathanena rasāyanāni vakṣyamāṇāni pravṛttyarthaṃ stauti //
ĀVDīp zu Ca, Cik., 2, 6.2, 5.0 yathoktena vidhineti kuṭīprāveśikena //
ĀVDīp zu Ca, Cik., 2, 7.3, 1.0 palāśataruṇaḥ taruṇapalāśaḥ anena bālavṛddhapalāśavarjanam ucyate //
ĀVDīp zu Ca, Cik., 2, 9, 1.0 yāvad āśīr iti āśīḥ phalaśrutiḥ tena tadvarṣānte ityādi granthoktavidhividhānaṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 12.2, 1.0 punarnavāntā daśa ṣaḍvirecanaśatāśritīye amṛtābhayā dhātrī yuktā śreyasī śvetātirasā maṇḍūkaparṇī sthirā punarnavā iti sarvā vayaḥsthāpanoktāḥ //
ĀVDīp zu Ca, Cik., 2, 13.6, 2.0 etacca bhallātakaṃ māsacatuṣṭayasthitaṃ yavapallādau uddhṛtamātraṃ na prayojyaṃ kiṃtu yathokta eva kāle śītaguṇayukte //
ĀVDīp zu Ca, Cik., 2, 13.6, 7.0 anye tv atra suśrute arśaścikitsitoktaśataparyantaṃ bhallātakaprayogeṇa samaṃ virodhaṃ paśyantaḥ suśrutaprayogasyāpyanyathā vyākhyānena triṃśatkamātraṃ prayogamicchanti tacca vyākhyānaṃ nātisaṃgatam //
ĀVDīp zu Ca, Cik., 2, 15, 1.0 bhallātakatailam iti anantaroktavidhānena gṛhīto bhallātakasnehaḥ //
ĀVDīp zu Ca, Cik., 2, 16, 3.0 yaduktaṃ jatūkarṇe bhallātakasaṃyuktasaṃskṛtāni ca ghṛtakṣīrakṣaudraguḍayūṣatailapalalasaktulavaṇatarpaṇāni iti //
ĀVDīp zu Ca, Cik., 2, 24, 1.0 pādānusaṃgrahe saptatriṃśatprayogā uktāḥ tatra balādibhiraṣṭābhiḥ punarnavāntaiśca daśabhiraṣṭādaśaprayogāḥ apare tu vyāhṛtā vyaktā eva //
ĀVDīp zu Ca, Cik., 22, 2, 1.0 visarpe prāyeṇa tṛṣṇā upadravarūpā bhavatīti visarpānantaraṃ tṛṣṇācikitsitam ucyate //
ĀVDīp zu Ca, Cik., 22, 3.2, 3.0 pañcānāmiti vacanena pañcānāmapi cikitsāviṣayatvaṃ darśayati nahi kāsaśvāsavadasyāsādhyatvaṃ kasyāścid atretyarthaḥ tathā suśrutoktātiriktatṛṣṇādvayāntarbhāvaṃ pañcasveva sūcayati //
ĀVDīp zu Ca, Cik., 22, 3.2, 4.0 uktaṃ hi suśrute tisraḥ smṛtāstāḥ kṣatajā caturthī kṣayāttathā hy āmasamudbhavā ca //
ĀVDīp zu Ca, Cik., 22, 7.2, 1.0 kṣobhād ityādyuktanidānasya yathāyogyatayā vātakartṛtvaṃ vātapittakartṛtvaṃ conneyam //
ĀVDīp zu Ca, Cik., 22, 7.2, 7.0 yā hi mānasī tṛṣṇā sā śarīre icchādveṣātmikā tṛṣṇā sukhaduḥkhāt pravartate ityādāv uktā iyaṃ tu dehāśrayadoṣakāraṇā satī dehajaiveti bhāvaḥ //
ĀVDīp zu Ca, Cik., 22, 7.2, 10.0 svābhāvikatṛṣṇākaravātapittābhyāṃ vakṣyamāṇatṛṣṇārambhakavātapittayor viśeṣamāha pītaṃ pītam ityādi //
ĀVDīp zu Ca, Cik., 22, 8.2, 5.0 liṅgānāṃ vakṣyamāṇavātādijatṛṣṇāliṅgānāṃ lāghavam alpatvaṃ keṣāṃcic cābhāvaḥ pūrvarūpaṃ tṛṣṇānām ityarthaḥ //
ĀVDīp zu Ca, Cik., 22, 8.2, 6.0 tena pūrvarūpāvasthāyāṃ vakṣyamāṇalakṣaṇāni kānicin na bhavantyeva yāni ca bhavanti tānyalpatayāsphuṭāni bhavanti //
ĀVDīp zu Ca, Cik., 22, 8.2, 7.0 uktaṃ ca avyaktaṃ lakṣaṇaṃ tasya pūrvarūpam iti smṛtam iti //
ĀVDīp zu Ca, Cik., 22, 8.2, 9.0 ye tu prāgrūpaṃ mukhaśoṣaḥ svarakṣayaḥ sarvadāmbukāmitvam iti paṭhanti teṣāṃ mate tṛṣṇāyāḥ svalakṣaṇaṃ noktaṃ syāt //
ĀVDīp zu Ca, Cik., 22, 8.2, 10.0 uktaṃ ca hārīte'pi tṛṣṇāsvalakṣaṇaṃ svalakṣaṇaṃ tu tṛṣṇānāṃ sarvadāmbupipāsitā iti //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //
ĀVDīp zu Ca, Cik., 22, 8.2, 12.0 kaiścit tu liṅgānāṃ lāghavam āśūtpādaḥ sa ca apāyo maraṇam iti kṛtvā tṛṣṇānāmasādhyatālakṣaṇamidamucyate tannātimanoharam //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 15.2, 3.0 tenāmaprabhavāyā vyutpādanena kaphajāpi suśrutoktā gṛhītaiveha sāpyāgneyetyanena pūrvaparijñātaṃ sarvāsāṃ vātapittajanyatvaṃ samunnayati //
ĀVDīp zu Ca, Cik., 22, 15.2, 4.0 vātaśca tṛṣṇākāraṇatvenokto'pyatrāpradhānaṃ pittameva ye pradhānam itīha vātākathanād unnīyate //
ĀVDīp zu Ca, Cik., 22, 15.2, 5.0 anyatrāpyuktaṃ darśanapaktirūṣmā ca kṣuttṛṣṇā dehamārdavam //
ĀVDīp zu Ca, Cik., 22, 16.2, 4.0 uktaṃ hi suśrute doṣadhātumalakṣīṇo balakṣīṇo'pi mānavaḥ //
ĀVDīp zu Ca, Cik., 22, 16.2, 5.0 svayonivardhanaṃ yat tad annapānaṃ prakāṅkṣati iti ihāpi coktaṃ tasya kṣayācca tṛṣyeddhi iti //
ĀVDīp zu Ca, Cik., 22, 17.2, 4.0 evaṃ prāksūtritavātapittāmāmbukṣayopasargātmikāḥ pañca tṛṣṇā vyāhṛtāḥ atraiva suśrutoktā kaphajā āmajāyām avaruddhā kṣatajā upasargātmikāyām avaruddhā annajā cāmajāyām evāntarbhāvanīyā //
ĀVDīp zu Ca, Si., 12, 41.1, 2.0 yasmācchāstre prathamamativistāratayā kvacilleśoktyā ca pratipāditeṣu na samyagarthāvagamaḥ tena tadativistaraleśoktadoṣanirāsārthaṃ saṃskartā yujyate ataḥ tantrottamam idaṃ carakeṇa saṃskṛtam //
ĀVDīp zu Ca, Si., 12, 41.1, 4.1 uktaṃ ca saṃkṣepoktam atihanti vistaroktaṃ na gṛhyate /
ĀVDīp zu Ca, Si., 12, 41.1, 4.1 uktaṃ ca saṃkṣepoktam atihanti vistaroktaṃ na gṛhyate /
ĀVDīp zu Ca, Si., 12, 41.1, 4.1 uktaṃ ca saṃkṣepoktam atihanti vistaroktaṃ na gṛhyate /
ĀVDīp zu Ca, Si., 12, 41.1, 8.0 tribhāgāsaṃpūrṇatā ceyam adūrāntaratayoktā tena dṛḍhabalapratipāditaikacatvāriṃśadadhyāyānāṃ na saviṃśādhyāyaśatatribhāgatā yujyate iti nodbhāvanīyam //
ĀVDīp zu Ca, Si., 12, 41.1, 12.0 viśeṣasya carakoktārthād atiriktarūpasya uñchaśilarūpa uccayo viśeṣoñchaśiloccayaḥ tamanyatantrebhyaḥ kṛtvā saptadaśauṣadhādhyāyasiddhikalpair idam anyūnaśabdārthaṃ tantradoṣavivarjitaṃ ṣaḍviṃśattantrayuktibhir bhūṣitam apūrayad dṛḍhabala iti yojanā //
ĀVDīp zu Ca, Si., 12, 41.1, 16.0 tantradoṣāścaturdaśa punaruktaṃ duṣpraṇītasūtrasaṃgraham akramaṃ ityādinā rogabhiṣagjitīyoktās tair varjitam //
ĀVDīp zu Ca, Si., 12, 41.1, 17.0 tantrayuktibhir iti vakṣyamāṇatantrayuktibhiḥ //
ĀVDīp zu Ca, Cik., 1, 3, 2, 1.0 āmalakarasāyanatvasāmyād anantaraṃ karapracitīya ucyate //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 7.0 yaduktam ṛṣayas tv eva jānanti yogasaṃyogajaṃ phalam iti //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 2.0 kālayuktena cāyuṣeti aniyatakālayuktena cāyuṣetyarthaḥ niyatakālāyuṣaṃ prati tu na rasāyanaṃ phalavadityuktam eva //
ĀVDīp zu Ca, Cik., 1, 3, 35.2, 2.0 yadāpi trīṇi dravyāṇi nātyupayuñjīta pippalīṃ kṣāraṃ lavaṇam ityuktaṃ tathāpīha dravyāntarasaṃyuktānāṃ pippalīnām abhyāso na viruddhaḥ kiṃvā uktapippalīrasāyanavyatirekeṇotsargāpavādanyāyāt sa niṣedho jñeyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 35.2, 2.0 yadāpi trīṇi dravyāṇi nātyupayuñjīta pippalīṃ kṣāraṃ lavaṇam ityuktaṃ tathāpīha dravyāntarasaṃyuktānāṃ pippalīnām abhyāso na viruddhaḥ kiṃvā uktapippalīrasāyanavyatirekeṇotsargāpavādanyāyāt sa niṣedho jñeyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 50.2, 3.0 suśrute yadyapi trapusīsambhavaṃ prakṣipya ṣaḍvidhaśilājatu sāmānyena roge rasāyanādhikāre coktaṃ tathāpīha rasāyanādhikāre tadadhikṛtacaturvidham evoktam //
ĀVDīp zu Ca, Cik., 1, 3, 50.2, 3.0 suśrute yadyapi trapusīsambhavaṃ prakṣipya ṣaḍvidhaśilājatu sāmānyena roge rasāyanādhikāre coktaṃ tathāpīha rasāyanādhikāre tadadhikṛtacaturvidham evoktam //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 2.0 śilājatuvidhānaṃ ca yathākramaṃ vātapitte ityādigranthena vaktavyam //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 3.0 hemādiśabdeneha hemādisambhavasthānabhūtaśilocyate yato na sākṣāt suvarṇādibhya eva śilājatu sravati //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 5.0 yastu rūpyabhave kaṭurase viruddhaḥ svāduḥ pāka uktaḥ sa utsargāpavādanyāyena jñeyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 67, 4.0 kecit tu yāvajjīvaṃ kulatthavarjanam āhuḥ yaduktaṃ suśrute tadbhāvitaḥ kapotāṃśca kulatthāṃśca vivarjayet iti //
ĀVDīp zu Ca, Cik., 1, 4, 2, 1.0 āyurvedasamutthānīyo nāma rasāyanapādaḥ pāriśeṣyād ucyate āyurvedasamutthānam asminn astīti matvarthīyacchapratyayeṇāyurvedasamutthānīyaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 5, 3.0 kṛtaḥ prajānāmanugraha iti grāme sthitvā āyurvedoktārogyasādhanadharmādiprakāśanena prajānugrahaḥ kṛta evetyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 7, 1.0 brahmasuvarcalāprabhṛtayo yathoktalakṣaṇā divyauṣadhayo nātiprasiddhāḥ //
ĀVDīp zu Ca, Cik., 1, 4, 38.2, 2.0 arujebhyo 'dvijātibhyo yeṣu ca puruṣeṣu śuśrūṣā nāsti teṣu caitan na vācyamiti yojanā //
ĀVDīp zu Ca, Cik., 1, 4, 54.2, 2.0 tena vidyāyogād vaidyatvaṃ tathā vidyāsamāptilakṣaṇajanmanā dvijatvaṃ bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 1, 4, 65, 2.0 āyurvedasamutthāne prakāśitatayā divyauṣadhividhyādi yaduvāca brahmacāribhyo'mareśvaraḥ tat saṃprakāśitam iti yojanā //
ĀVDīp zu Ca, Cik., 2, 1, 2, 1.1 svasthorjaskaratvasāmānyāt rasāyanamanu vājīkaraṇaṃ vācyaṃ tatrāpi vājīkaraṇe pravṛttyupadarśakaprakaraṇayuktatvād ādau saṃyogaśaramūlīya ucyate /
ĀVDīp zu Ca, Cik., 2, 1, 2, 1.1 svasthorjaskaratvasāmānyāt rasāyanamanu vājīkaraṇaṃ vācyaṃ tatrāpi vājīkaraṇe pravṛttyupadarśakaprakaraṇayuktatvād ādau saṃyogaśaramūlīya ucyate /
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 2.0 uktaṃ hi vājīvātibalo yena yātyapratihataḥ striyam ityādi //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 12.0 vājīkaraṇasevayā ceha yuktayaiva ṛtukāle ca maithunaṃ prādhānyenābhipretaṃ tena tisraiṣaṇīye traya upastambhāḥ ityādigranthena brahmacaryaṃ yaduktaṃ tad ṛtukāle yathāvidhikṛtamaithunāpratiṣedhakam iti na virodhaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 7.0 śikṣiteti kāmaśāstroktagītavāditralāsyādicatuḥṣaṣṭikalāśikṣitā //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 5.0 uktaṃ ca bharatena prakāśarūpakaṃ sattvaṃ sattvotplavāḥ samudgatāḥ //
ĀVDīp zu Ca, Cik., 2, 1, 49, 3.0 evaṃ saṃgrahoktāḥ haṃsabarhidakṣāṇām ekaprayogeṇa pañcadaśaprayogāḥ pūryante //
ĀVDīp zu Ca, Cik., 2, 2, 2, 1.0 āsiktakṣīrikaṃ vṛṣyapādābhidhānaprasaṅgāt padāntasya viśiṣṭasambandhāvayavatayocyate //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 2.1 yaduktaṃ jatūkarṇe /
ĀVDīp zu Ca, Cik., 2, 2, 17.2, 2.0 śukrāṇīti yadyapyuktaṃ tathāpi caṭakādiśukragrahaṇasyāśakyatvāt samānaguṇāni tadaṇḍānyapīha gṛhyante //
ĀVDīp zu Ca, Cik., 2, 3, 10.2, 3.0 saptatikasya tu yadyapi śukranivṛttiruktā tathāpi vṛṣyaprabhāvād bhavatīti vijñeyam //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 3.0 jīvanīyānāmiti ṣaṭkakaṣāyavargoktānāṃ jīvakarṣabhādīnāṃ daśānām //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 4.0 snigdhānāmiti snehopagānāṃ mṛdvīkādīnāṃ daśānāṃ saptakakaṣāyavargoktānām //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 5.0 tathā rucikāriṇām iti catuṣkakaṣāyavargoktānām āmrādīnāṃ hṛdyānāṃ daśānām iti //
ĀVDīp zu Ca, Cik., 2, 4, 2, 1.0 pāriśeṣyāt pumāñjātabalādika ucyate //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 1.0 jātabalatve saty api nāvaśyam apatyabhāgitvaṃ bhavatīti vā yathā jātabalaḥ ityukte'pi yathā cāpatyavān bhavet yuktam //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 6.0 etena satyapi tṛptijanite bale kṣayādinā dehamanasor upahatatvāddharṣo na bhavati harṣābhāvād vyavāyaśaktir na bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 16.0 tathā hy ātmaparyāyeṣūktaṃ viśvakarmā sa ca viśvarūpaḥ iti //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 18.0 etena avyaktasyātmano vyaktaśarīranirvṛttau śukraṃ hetur ityuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 19.0 śukraṃ ceha prakaraṇāgatatvenoktaṃ tena ārtavamapyātmano rūpadravyaṃ jñeyam //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 5.1 yaduktamanyatra śukrasrutikaraṃ kiṃcit kiṃcicchukravivardhanam //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 6.0 srutivṛddhikaraṃ kiṃcit trividhaṃ vṛṣyamucyate iti //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 25.1 ityevamuktvā pradadau sa tasmai hiraṇyanetrāya sutaṃ prasannaḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 10.0 evaṃ śivoktayā nītyā jaṅgamasthāvarātmanaḥ //
ŚSūtraV zu ŚSūtra, 1, 3.1, 7.0 īśvarapratyabhijñāyām uktam etan malatrayam //
ŚSūtraV zu ŚSūtra, 1, 4.1, 3.0 trividhaṃ malam uktaṃ yat tad eva jñānam ucyate //
ŚSūtraV zu ŚSūtra, 1, 4.1, 3.0 trividhaṃ malam uktaṃ yat tad eva jñānam ucyate //
ŚSūtraV zu ŚSūtra, 1, 4.1, 6.0 ity uktanītyā jñānasya vividhasyāsya mātṛkā //
ŚSūtraV zu ŚSūtra, 1, 4.1, 18.0 athedṛgbandhasambandhapraśamopāya ucyate //
ŚSūtraV zu ŚSūtra, 1, 6.1, 1.1 yo 'yam uktaḥ svasaṃvitter udyamo bhairavātmakaḥ /
ŚSūtraV zu ŚSūtra, 1, 10.1, 7.0 ity uktaniṣpratidvandvisaṃvitsāmrājyavaibhavaḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 8.0 ity uktaṃ yogino yat tan na durghaṭam itīryate //
ŚSūtraV zu ŚSūtra, 1, 13.1, 11.0 ity uktanītyā hṛdayaṃ viśvaviśrāntibhittibhūḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 17.0 iti śrīpratyabhijñoktanītyā patyur iva prabhoḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 19.0 ukte 'py evaṃ prameye 'sminn upāyāntaram ucyate //
ŚSūtraV zu ŚSūtra, 1, 13.1, 19.0 ukte 'py evaṃ prameye 'sminn upāyāntaram ucyate //
ŚSūtraV zu ŚSūtra, 1, 15.1, 3.0 etad eva sphuradrūpam ātmano jñānam ucyate //
ŚSūtraV zu ŚSūtra, 1, 16.1, 5.0 ity uktanītyā tat sarvam aham ity anusaṃhiteḥ //
ŚSūtraV zu ŚSūtra, 1, 17.1, 1.0 icchā śaktir umety ādisūtroktā śaktir asya yā //
ŚSūtraV zu ŚSūtra, 1, 20.1, 12.0 akhilaṃ vācakaṃ vācyam aham ity avamarśanam //
ŚSūtraV zu ŚSūtra, 1, 20.1, 16.0 anusaṃdhānam ityuktaṃ tattādātmyavimarśanam //
ŚSūtraV zu ŚSūtra, 2, 1.1, 9.0 asya coktasya mantrasya mananatrāṇadharmiṇaḥ //
ŚSūtraV zu ŚSūtra, 2, 2.1, 1.0 uktamantrānusaṃdhānāvaṣṭambhodyantṛtātmakaḥ //
ŚSūtraV zu ŚSūtra, 2, 3.1, 2.0 śarīraṃ yasya bhagavān śabdarāśiḥ sa ucyate //
ŚSūtraV zu ŚSūtra, 2, 6.1, 10.0 iti śrīmālinīśāstrasiddhātantroktavaibhavāt //
ŚSūtraV zu ŚSūtra, 2, 7.1, 2.0 bhavaty uktaguroḥ prītāt sādhakasyeti śiṣyate //
ŚSūtraV zu ŚSūtra, 2, 8.1, 3.0 ity uktanītyā śūnyādeḥ pramātā tv asya bhittibhūḥ //
ŚSūtraV zu ŚSūtra, 2, 9.1, 4.0 jñānaṃ tat paramāhlādakāritvād annam ucyate //
ŚSūtraV zu ŚSūtra, 3, 2.1, 7.0 ity uktanītyā jñānaṃ ca svasvarūpaprakāśakam //
ŚSūtraV zu ŚSūtra, 3, 5.1, 9.0 iti svacchandaśāstroktadhāraṇābhir vaśīkṛtiḥ //
ŚSūtraV zu ŚSūtra, 3, 5.1, 12.0 bhūtasaṃdhāna ityādisūtroktaṃ yat phalaṃ purā //
ŚSūtraV zu ŚSūtra, 3, 6.1, 2.0 pūrvoktadhāraṇādyuktyā siddhiḥ parimitā bhavet //
ŚSūtraV zu ŚSūtra, 3, 8.1, 2.0 jāgarūkaḥ sadā yogī jāgrad ity ayam ucyate //
ŚSūtraV zu ŚSūtra, 3, 9.1, 4.0 ābhāsayati yat tasmād ātmā nartaka ucyate //
ŚSūtraV zu ŚSūtra, 3, 17.1, 1.0 svasya sambandhinī mātrā caitanyasyoktarūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 19.1, 9.0 uktaṃ sāmānyato jñānādhiṣṭhānaṃ mātṛkety ataḥ //
ŚSūtraV zu ŚSūtra, 3, 20.1, 2.0 caturtham iti pūrvoktaṃ śuddhavidyāprathātmakam //
ŚSūtraV zu ŚSūtra, 3, 24.1, 4.0 amuṣmin sati naṣṭāya hāritasyoktavargataḥ //
ŚSūtraV zu ŚSūtra, 3, 25.1, 9.0 ity uktanītyā prārabdhaprāptabhogopabhogabhūḥ //
ŚSūtraV zu ŚSūtra, 3, 26.1, 1.0 evaṃ pūrvoktayā nītyā śivatulyasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 27.1, 10.0 ity uktanītyā sā sarvasvātmeśāmarśasampadaḥ //
ŚSūtraV zu ŚSūtra, 3, 27.1, 13.0 japaḥ so 'pi janasyokto janipālanayogataḥ //
ŚSūtraV zu ŚSūtra, 3, 27.1, 14.0 atha cāsyocyate caryā maryādānuvidhāyinī //
ŚSūtraV zu ŚSūtra, 3, 29.1, 3.0 adhitiṣṭhati yaḥ svairam avipasthaḥ sa ucyate //
ŚSūtraV zu ŚSūtra, 3, 32.1, 9.0 iti śrīspandaśāstroktanītyā tasyāsya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 34.1, 3.0 tuśabdo 'ntaram ākhyāti vakṣyamāṇavyapekṣayā //
ŚSūtraV zu ŚSūtra, 3, 34.1, 5.0 tad evāha tuśabdoktam antaraṃ candraśekharaḥ //
ŚSūtraV zu ŚSūtra, 3, 38.1, 15.0 tripadādiprāṇanam ity etad uktam athāpi tu //
ŚSūtraV zu ŚSūtra, 3, 40.1, 2.0 yoner yonyantaraṃ neyaḥ saṃvāhyaḥ paśur ucyate //
ŚSūtraV zu ŚSūtra, 3, 40.1, 9.0 api tūktacarasvātmārāmataiveti kathyate //
ŚSūtraV zu ŚSūtra, 3, 41.1, 1.0 tad ityuktacare dhāmni saṃvettṛtvasvarūpiṇi //
ŚSūtraV zu ŚSūtra, 3, 41.1, 9.0 ity āśaṅkyottaraṃ vakti bhagavān viśvadaiśikaḥ //
ŚSūtraV zu ŚSūtra, 3, 42.1, 1.0 tadety uktābhilāṣasya praśamāj jīvasaṃkṣaye //
ŚSūtraV zu ŚSūtra, 3, 42.1, 9.0 kasmād ity api śaṅkāyām uttaraṃ vakti śaṃkaraḥ //
ŚSūtraV zu ŚSūtra, 3, 43.1, 6.0 uktam arthaṃ dṛḍhīkartuṃ saṃvādaḥ so 'yam atra tu //
ŚSūtraV zu ŚSūtra, 3, 44.1, 9.0 kim atra saṃyame vācyam iyam eva samāhitiḥ //
ŚSūtraV zu ŚSūtra, 3, 44.1, 17.0 upasaṃharati śrīmān uktaṃ prakaraṇaṃ śivaḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 4.0 yac chivatvam amuṣyoktaṃ nāpūrvaṃ tat tu yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 11.0 prāguktavārttikāṃśena sahitaṃ vārttikāntaram //
Śukasaptati
Śusa, 1, 1.2 vacmi cetovinodārthamuddhāraṃ kīrasammateḥ //
Śusa, 1, 3.8 svabhartṛśuśrūṣāparayā tatpatnyā kopābhiviṣṭo nirbhartsitaḥ satpakṣihāyam uktaśca nāhaṃ balākeva tvatkopasthānam /
Śusa, 1, 3.13 tena vyādhenoktam /
Śusa, 1, 5.3 evamuktaḥ sa brāhmaṇo vinayaparaṃ vyādhaṃ papraccha /
Śusa, 1, 5.4 tenoktam /
Śusa, 1, 7.2 evamuktaḥ sa madanaḥ pitarau namaskṛtya tadanujñāto bhāryāṃ cāpṛcchya pravahaṇam adhirūḍhavān gato deśāntaram /
Śusa, 1, 7.4 yatastābhirevamuktam /
Śusa, 1, 8.7 śuka uvāca yuktamidaṃ kartavyameva paraṃ duṣkaraṃ ninditaṃ ca kulastrīṇām /
Śusa, 1, 11.1 evaṃ śukoktaṃ śrutvā yadā sā kautukākulacetasā nijagṛha āsīnāsti tadā śukaḥ kathāṃ prāha asti candrāvatī puraḥ /
Śusa, 1, 11.7 prasannayā ca tayetyuktam yattvaṃ yācase tatkaromi /
Śusa, 1, 11.8 pūrṇayoktam tarhi manmataṃ naraṃ bhaja /
Śusa, 1, 11.9 tayoktam kulastrīṇāṃ naitadyujyate paraṃ yattavāgre pratipannaṃ tatkaromi /
Śusa, 1, 11.10 uktaṃ ca /
Śusa, 1, 14.5 tato lakṣmyā sakāmayoktam yatkamapi naraṃ samānaya /
Śusa, 1, 14.11 tayoktam na yāsyāmi /
Śusa, 1, 14.12 śukaḥ sā āgacchanneva svapatiriti jñātvā taṃ kacagrahaṃ pragṛhyaivamuvāca he śaṭha sarvadā tvamiti mamāgre jalpasi yanme tvāṃ vinā nānyā vallabhā asti /
Śusa, 1, 14.15 kathāṃ śrutvā śukenoktāṃ bhayavismayakāriṇīm /
Śusa, 2, 3.12 tayoktam tvameva kathaya /
Śusa, 2, 3.13 śukaḥ yadi prabhāvati adya na yāsi tadā kathayāmi ityukte sā āha kathayeti /
Śusa, 2, 3.23 uktaṃ ca /
Śusa, 3, 2.23 uktaṃ ca /
Śusa, 4, 5.6 uktaṃ ca prītiḥ syāddarśanādyaiḥ prathamamatha manaḥsaṅgasaṅkalpabhāvo nidrāchedastanutvaṃ vapuṣi kaluṣatā cendriyāṇāṃ nivṛttiḥ /
Śusa, 4, 6.20 tatastayā pṛṣṭaḥ śuka āha mantriṇoktam kiyanti dināni saṅgamasya yuṣmākaṃ prayāṇe /
Śusa, 4, 6.21 tairuktam kalye bhojanāntaraṃ saṃvṛttaḥ samāgamaḥ /
Śusa, 4, 6.27 uktaṃ ca /
Śusa, 5, 2.16 uktaṃ ca /
Śusa, 5, 4.1 uktaṃ ca /
Śusa, 5, 8.3 uktaṃ ca /
Śusa, 5, 9.1 tataḥ sā bālikā tātavacanaṃ śrutvā prāha tāta tvayā yuktamuktam /
Śusa, 5, 9.3 yata uktam /
Śusa, 5, 15.1 uktaṃ ca /
Śusa, 5, 20.1 uktaṃ ca /
Śusa, 6, 1.4 uktaṃ ca /
Śusa, 6, 3.7 uktaṃ ca /
Śusa, 6, 6.4 tataścintitaṃ kimasau mama vidhāsyati uktaṃ ca /
Śusa, 6, 7.12 uktaṃ ca /
Śusa, 6, 8.2 tayoktaṃ tarhi tvadīyaṃ jīvitaṃ rūpaṃ yauvanaṃ savamapi nirarthakameva yadidaṃ nājñāyi /
Śusa, 6, 8.4 uktaṃ ca /
Śusa, 6, 10.4 uktaṃ ca /
Śusa, 6, 11.3 uktaṃ ca /
Śusa, 6, 12.5 so 'pi ca padminīpatiruktaḥ re tvadīya evāyamanarthaḥ /
Śusa, 7, 2.4 uktaṃ ca /
Śusa, 7, 5.4 tāpaso dhyānaṃ śanairmuktvā evamuktavān /
Śusa, 7, 6.3 uktaṃ ca /
Śusa, 7, 9.1 tato yogīndro yadā tvametatsparśanaṃ kariṣyasi tadā hemnaḥ pañcaśatāni nityaṃ dāsyatītyuktvā viprāya paryaṅkīkṛtaṃ sindūramarpayāmāsa /
Śusa, 7, 9.2 uktaśca etattvayānyasmai na dātavyaṃ na kathanīyaṃ ca /
Śusa, 7, 9.16 uktaṃ ca /
Śusa, 7, 12.5 evamuktvā bālapaṇḍitā gṛhaṃ jagāma /
Śusa, 8, 4.2 ityuktvā sā gṛhaṃ yayau /
Śusa, 9, 1.2 tato rājā prātardvijasutām āhūya bālapaṇḍitāṃ prāha tvayā ityuktaṃ yattvaṃ svayameva jñāsyasi /
Śusa, 9, 1.15 uktaṃ ca /
Śusa, 9, 2.2 sa evātmīyahāsyasya matsyahāsyasya ca kāraṇaṃ vaktā /
Śusa, 9, 4.12 ityevamukto rājā āsthānaṃ vyasarjayat /
Śusa, 10, 3.3 patirapi kimidamiti bruvāṇo 'tyādarāt śṛṅgāradevyā uktaḥ yattvayā etāni jhiṇṭāni devyā upavanādānītāni tata iyaṃ grahilā saṃjātā /
Śusa, 11, 4.8 uktaṃ ca /
Śusa, 11, 9.3 tvayā tathaiveti vācyam /
Śusa, 11, 9.4 evamuktvā sā gṛhaṃ praviṣṭā /
Śusa, 11, 9.14 patirapi tuṣṭaḥ prāha bhadra tvayā nijabāndhavasya mahatī bhaktiḥ kāryetyuktvā suptaḥ /
Śusa, 11, 9.16 tatastenoktam tvayā patyugre ityuktaṃ yanmadīyo bhrātā samāgataḥ /
Śusa, 11, 9.16 tatastenoktam tvayā patyugre ityuktaṃ yanmadīyo bhrātā samāgataḥ /
Śusa, 11, 9.18 uktaṃ ca /
Śusa, 11, 14.1 uktaṃ ca /
Śusa, 11, 23.8 evamuktvā dugdhabhaktaṃ pradarśitam /
Śusa, 12, 3.1 śukaḥ prāha yadā ca tayā sa āgacchan jñānastadā upapatiruktaḥ ca tvaṃ vavvūlavṛkṣam /
Śusa, 13, 2.6 taṃ ta dṛṣṭvā gṛhe 'dya dhṛtaṃ nāsti ityuktvā dravyaṃ tatsakāśādādāya ghṛtānayanadambhena veśmato nirgatya ca sā bahirjāreṇa saha ciraṃ sthitā /
Śusa, 13, 2.11 sā ca saniḥśvāsaṃ rudatī dhūlipuñjaṃ darśayitvā idamuvāca yatkṛte tvaṃ kruddhaḥ sa te dravyo 'tra dhūlyāṃ patitaḥ /
Śusa, 13, 2.13 evamuktaḥ sa vilakṣaḥ tadaṅgāni vastrāñcalena saṃmārjya sāntvayāmāsa vividhalālanaiḥ /
Śusa, 14, 1.2 śukenoktam yuktameva viśālākṣi paraṃ rantuṃ yadṛcchayā /
Śusa, 14, 7.1 tatastvamapi kuru vayaḥsāphalyamityukte dhanaśrīrjagāda nāhaṃ vilambituṃ sahāmi /
Śusa, 14, 7.7 śukaḥ prāha yadā ca patirgṛhadvāramāyayau tadā tayottaraṃ vicintyoktam nātha tvayā tāvadgṛhadvāri sthīyatāṃ yāvatsarvaṃ sajjaṃ vidhīyate /
Śusa, 14, 7.10 tena pūjayatā veṇīṃ dṛṣṭvā uktaṃ kimidamiti /
Śusa, 14, 7.11 tayoktaṃ mayopayācitamāsīt /
Śusa, 15, 2.8 uktaṃ ca /
Śusa, 15, 6.6 tenoktam prātaḥ pituḥ sakāśātsvayamarpayiṣyāmi /
Śusa, 15, 6.8 pitrā coktaṃ yadiyaṃ parapuruṣeṇa saha suptā dṛṣṭā ato mayā nūpuraṃ gṛhītam /
Śusa, 15, 6.9 tayoktaṃ tvatputreṇa saha suptāhamāsam /
Śusa, 15, 6.14 evaṃ śvaśureṇa cāṅgīkṛte sā kulaṭā sati dine jārasya gṛhe gatvā tamuvāca bho kānta prātarahaṃ divyārthaṃ yakṣasya jaṅghāntarānnirgamiṣyāmi /
Śusa, 15, 6.16 tena ca tathokte sā svagṛhamājagāma /
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Śusa, 16, 2.6 yadā ca tairevamuktā tadā tayāpyuktam ayameva bahiḥśāyī sadaiva /
Śusa, 16, 2.6 yadā ca tairevamuktā tadā tayāpyuktam ayameva bahiḥśāyī sadaiva /
Śusa, 17, 1.3 uktaṃ ca /
Śusa, 17, 2.2 soḍhuṃ śaktāstathā vaktuṃ guṇāḍhyo brāhmaṇo yathā //
Śusa, 17, 3.14 ityukte sā kuṭṭinī balīvardadhanaiṣiṇī taṃ sthāpayāmāsa /
Śusa, 17, 3.20 uktaṃ ca /
Śusa, 18, 1.1 anyadā sā calitā śukenoktā /
Śusa, 19, 2.11 yuktamuktaṃ ca /
Śusa, 19, 3.3 teṣāmārakṣakāṇāṃ purata uktam ahamadyadinavratā yakṣaṃ dṛṣṭvā bhojanaṃ vijane vidhāsye /
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
Śusa, 20, 2.10 prātiveśmikayoktam evamastviti śrutvā patistuṣṭo bhūtvālakṣita eva jagāma /
Śusa, 21, 2.17 uktaṃ ca /
Śusa, 21, 3.3 uktaṃ ca /
Śusa, 21, 6.1 kirāte 'pyuktam /
Śusa, 21, 9.6 uktaṃ ca /
Śusa, 21, 10.4 uktaṃ ca /
Śusa, 22, 3.9 tatastayā tatkālottaraṃ kṛtvoktaṃ nātha adya rātrau svapne uṣṭrikayā bhakṣito dṛṣṭastvam /
Śusa, 23, 1.1 anyadā sakhyastāṃ puruṣāntarābhisaraṇāyaivamūcuḥ /
Śusa, 23, 5.1 uktaṃ ca /
Śusa, 23, 7.1 tataḥ kiṃ bahunoktena tvaṃ caitāḥ kṛtyakovidāḥ /
Śusa, 23, 14.3 uktaṃ ca /
Śusa, 23, 19.7 uktaṃ ca /
Śusa, 23, 21.1 ityuktvā dhūrtamāyāṃ kuṭṭinīmākāryedamabravīt tava kanakasahasraṃ dāsye /
Śusa, 23, 21.4 tayoktam evamastviti /
Śusa, 23, 25.13 tato yadāyaṃ svadeśaṃ gantukāmastvām utkalāpayati tadā tvayā vācyam ahamapi tatra yāsyāmi /
Śusa, 23, 25.14 yadi na nayasi tadā mariṣyāmītyuktvā kūpe jhampā deyā /
Śusa, 23, 25.16 tayoktam mātarmāṃ vinā taddravyeṇa kim /
Śusa, 23, 25.17 uktaṃ ca /
Śusa, 23, 26.3 uktaṃ ca /
Śusa, 23, 29.5 uktaṃ ca /
Śusa, 23, 30.4 pitroktaṃ vatsa mā viṣādaṃ vidhehi /
Śusa, 23, 30.6 uktaṃ ca /
Śusa, 23, 32.4 uktaṃ ca /
Śusa, 23, 41.15 uktaṃ ca kimidamiti /
Śusa, 23, 41.16 rāmastāmuvāca bhadre iyaṃ mama jananī /
Śusa, 23, 42.2 etacca dṛṣṭvā kalāvatī kuṭṭinīsahitā tām gṛhamadhye nītvā pṛcchati sma amba ko 'yam kiṃ jātīyaḥ tvaṃ kā tayoktam padmāvatīpurīnāthasya rājñaḥ sudarśanasya mātaṅgī gāyinī aham /
Śusa, 23, 42.6 tataḥ kuṭṭinī kalāvatāsahitā tatpādayorlagnā uvāca gṛhāṇedaṃ dravyam /
Śusa, 24, 1.4 sajjanīva purā vaktuṃ bharturagre kacagrahe //
Śusa, 27, 2.11 tayoktaṃ bahiryāntī bibhemyaham /
Śusa, 27, 2.14 sā ca jāraṃ muktvā gṛhāntarbaddhasya paṭṭakasya jihvāṃ gṛhītvā tathaiva suptā yāvatpatirlakuṭahasto dīpaṃ gṛhītvā samāyātaḥ pṛcchati kimiyaṃ paṭṭakasya jihvā kathamatra tayoktaṃ kṣudhārto 'yam /
Śusa, 27, 2.17 uktaśca hataka anena pauruṣeṇa kṣayaṃ vrajasi /
Śusa, 28, 2.6 dṛṣṭvā tatrasthenāpi jalpitam dhūrtike bahudinebhyo 'dya samprāptā ityuktā kathamiyaṃ bhartāraṃ pratyāyayatu /
Śusa, 28, 2.7 tayoktam nāhaṃ jāne tvameva kathaya /
Śusa, 28, 2.11 tena patinā uktam tvamāruhya avalokaya /
Śyainikaśāstra
Śyainikaśāstra, 1, 13.2 jātyuktakarmācaraṇaṃ trivargāya kileṣyate //
Śyainikaśāstra, 1, 25.2 svajātyuktābhicaraṇāt svargastu sulabho nṛṇām //
Śyainikaśāstra, 2, 5.1 daṇḍo'narhe mahograśca daṇḍapāruṣyamucyate /
Śyainikaśāstra, 2, 9.1 prāṇasandehakṛt kāryaṃ kṛtaṃ sāhasamucyate /
Śyainikaśāstra, 2, 12.1 daṇḍādipātane krauryyaṃ krodha ityucyate budhaiḥ /
Śyainikaśāstra, 2, 13.2 vayovinayasampannā sā strī strītyucyate budhaiḥ //
Śyainikaśāstra, 2, 15.1 etat kumāreṇāpyuktaṃ purāgastyāya pṛcchate /
Śyainikaśāstra, 2, 20.1 krīḍā sajīvanirjīvā glahapūrvākṣa ucyate /
Śyainikaśāstra, 2, 21.1 yatpānāt mattatāmeti tadvastu madirocyate /
Śyainikaśāstra, 2, 26.2 cārālayamamāyuktaṃ dvividhaṃ nṛtyamucyate //
Śyainikaśāstra, 2, 27.1 caturvidhaṃ vādyamuktaṃ tattatādiprabhedataḥ /
Śyainikaśāstra, 3, 13.2 tasyāḥ kilāṣṭabhedānāṃ vivecanamathocyate //
Śyainikaśāstra, 3, 16.2 svalakṣaṇam athaiṣāṃ hi tathākartavyatocyate //
Śyainikaśāstra, 3, 26.1 raso'bhimāno 'haṃkāraḥ kāmasarvasvam ucyate /
Śyainikaśāstra, 3, 32.1 kāmaśāstrādiṣu mahān dṛśyate tena nocyate /
Śyainikaśāstra, 3, 77.2 anviṣyate prāṇijātaṃ mṛgayetyucyate tataḥ //
Śyainikaśāstra, 4, 2.1 hastamuṣṭiprabhedena moko dvividha ucyate /
Śyainikaśāstra, 4, 3.1 vidhāya kriyate moko hastamokaḥ sa ucyate /
Śyainikaśāstra, 4, 3.2 kuhyādiṣv ayamevokto vāsādiṣvapi śasyate //
Śyainikaśāstra, 4, 34.1 vājinaḥ pañcadhā teṣāṃ pṛthaklakṣaṇamucyate /
Śyainikaśāstra, 4, 40.2 rāvaṇāt pakṣisaṃghānāṃ mahārāvaṇa ucyate //
Śyainikaśāstra, 4, 41.2 śikārāśceti vāsānāṃ caturdhā jātirucyate //
Śyainikaśāstra, 5, 1.1 teṣām āhāramātrāyāḥ parimāṇamathocyate /
Śyainikaśāstra, 5, 41.2 teṣāṃ coddeśato vakṣye 'nigrahāyauṣadhakramam //
Śyainikaśāstra, 5, 72.2 tasyauṣadhamidaṃ deyaṃ vakṣyamāṇamatandriṇā //
Śyainikaśāstra, 6, 1.1 athaivamagadādyaiśca pūrvoktair bṛṃhaṇīyakaiḥ /
Śyainikaśāstra, 6, 4.2 pūrvoktavidhinā raktān vidhāyāhvāyayet punaḥ //
Śāktavijñāna
ŚāktaVij, 1, 6.1 eṣa praveśa ity āhū rūpaṃ vakṣyāmi cādhunā /
ŚāktaVij, 1, 23.2 bhūmikāgamanaṃ proktam antāvasthā tathocyate //
ŚāktaVij, 1, 25.1 antāvasthā samākhyātā viśrāmas tv adhunocyate /
ŚāktaVij, 1, 27.2 śive viśrāmyate śaktistadā viśrāma ucyate //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 91.2 uktamākṣikavanmuktāḥ pravālāni ca mārayet //
ŚdhSaṃh, 2, 12, 25.1 atha kacchapayantreṇa gandhajāraṇamucyate /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.2, 3.0 lāvatittirau prasiddhau vartīti vartikāśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 24.0 etena kim uktaṃ bhavati sāmadoṣāt sāmadūṣyāt sāmadūṣitāt sāmarogācceti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 8.0 atraiva ghoṣabhedo loke jasada iti vācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 suvarṇādīnāṃ caturṇāṃ patrāṇi kṛtvā tāni cāgnau punaḥ saṃtaptāni kṛtvā vakṣyamāṇadravyeṣu tridhā trivelaṃ yathā syānniṣiñcayet pratyekamiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.0 prataptāvityagnau saṃtāpitau ata eva gālitāviti dravībhūtau kṛtvā tairniṣiñcayediti taiḥ pūrvoktatailatakrādidravaiḥ tridhā tridheti pratyekaṃ tailādibhirniṣiñcayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.0 viśeṣamapi na kevalaṃ pūrvoktadravyair niṣiñcayet kiṃtu ravidugdhenārkakṣīreṇāpi tridhā kṛtvā śodhayediti pūrvaśodhanādayameva viśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 11.0 vanopalaṃ śuṣkagomayam tacca karaṇḍāśabdavācyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 13.0 śuddhagandhakaṃ ca pūrvoktavidhānena pratyekaṃ puṭaṃ yojyamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 23.1, 3.0 evamityuktapuṭavidhānena caturdaśapuṭakaṃ boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 24.2, 2.0 pūrvoktaharitālavidhānavan mākṣikavidhānena kṛtvā caturdaśapuṭāni yāvad bhavanti tāvat tāraṃ raupyaṃ bhasma syāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.8 tannepālakamityuktaṃ dehalohavidhāyakam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 23.0 tasya kuryācca golakamiti tasya tāmramayadravyasya mīnākṣī machechī śabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 2.0 aśvatthaḥ pippalaḥ ciñcā amlikā caturthāṃśaṃ bhasmataḥ sīsakaparimāṇāt etena vāraṃvāraṃ bhasmanaḥ kṣepaṇam uktam natu ekavāraṃ yato vakṣyamāṇavaṅgamāraṇe proktaṃ kṣiptvā iti tadvadatrāpi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 2.0 aśvatthaḥ pippalaḥ ciñcā amlikā caturthāṃśaṃ bhasmataḥ sīsakaparimāṇāt etena vāraṃvāraṃ bhasmanaḥ kṣepaṇam uktam natu ekavāraṃ yato vakṣyamāṇavaṅgamāraṇe proktaṃ kṣiptvā iti tadvadatrāpi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 4.0 tālaṃ haritālaṃ tadvaṅgabhasma sāmyaṃ bhavati tena kimuktaṃ vaṅgabhasma haritālaṃ ca samamātraṃ saṃgṛhya amlena kāñjikādinā vimardya tadgolakākāraṃ kṛtvā śarāvasampuṭe dhāryaṃ saṃpuṭanirodhaṃ ca kṛtvā gajapuṭe pacet tatpaścāt tamuddhṛtya punardaśamāṃśena tālakena saha saṃmardyāmlarasaiḥ kṛtvā tataḥ puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 17.1 kalistarasamāvarto yad uktaṃ ca vicakṣaṇaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 19.2 anyāni girisārāṇi tattīkṣṇaṃ kāntamucyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 20.0 kāntasya lakṣaṇamanyatrāpyuktam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 21.2 pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ bhavati tadidaṃ lakṣaṇoktaṃ nacānyat //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 25.0 jātibhedāḥ saṃkṣepeṇoktāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 28.0 kuṭhāraḥ kuṭhāracchinnā kuṭajabheda ityanye tadabhāve jambūtvak gṛhṇantyapare asmatsampradāye kuṭhāracchinnā loke tipānītiśabdavācyo dravyaviśeṣo grāhyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 13.0 atra kuṭhāracchinnā prasiddhā tipānīśabdavācyetyapare pātālagaruḍī chirahaṇṭaḥ stanyaṃ strībhavaṃ nānyat prayogāntaradarśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 9.0 evamiti pūrvoktavidhinā sarvāṇi lohāni kāntatīkṣṇamuṇḍaprabhṛtīni svarṇādīni api anayā yuktyā ca mārayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 14.0 etena kimuktaṃ mṛtaṃ lohaṃ tu paścāt saṃskāritaṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 6.2 gaganacyutajātatvādūcire gaganaṃ surāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 14.0 taurī sphaṭikā phiṭkārī śabdavācyo mṛdbhedaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 pravālaṃ vidrumaṃ tadapi bahuvidham kumārī nārīśabdavācyā taṇḍulīyo meghanādaḥ stanyaṃ kṣīraṃ tena kimuktam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 pravālaṃ vidrumaṃ tadapi bahuvidham kumārī nārīśabdavācyā taṇḍulīyo meghanādaḥ stanyaṃ kṣīraṃ tena kimuktam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 10.0 mauktikānīti bahuvacanatvenāṣṭaprakārāṇi teṣāmucyante //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 21.2 atidīpto bhavedyastu padmarāgaḥ sa ucyate /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 24.1 yaḥ karoti payo nīlaṃ mahānīlaṃ taducyate /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 31.0 atha prayogāntaramāha uktamākṣikavadityādi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 32.0 pūrvoktasvarṇamākṣikaśodhanavidhānavat muktāpravālāni śodhayet sarvaratnāni ca vajraśodhanamāraṇavidhivat samprasādhayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 2.0 jaturlākṣā tatprakāśavat śilābhyaḥ prasrutaṃ dravaviśeṣaṃ tat śilājatuśabdavācyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 25.0 nanu pūrvaṃ yacchuddhaṃ syāttatkathaṃ paścācchuddhatāṃ vrajedityatra śuddhaśabdadvayaṃ ca kimartham ucyate pūrvaṃ śilājatupiṇḍaṃ dhūpādinā saṃśodhya paścādanena vidhinā śodhayedityadoṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 3.0 śilājatuśilāmiti śilājatoḥ śilāvat saghanapiṇḍaṃ saṃgṛhya paścāt pūrvoktavidhinā saṃśoṣya tadanu sūkṣmakhaṇḍaṃ yathā syāt prakalpyātyuṣṇapānīyaṃ prakṣipya yāmaikaṃ yāvat sthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 12.0 kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagandarārbudārśoduṣṭavraṇanāḍīcarmakīlatilakālakanyacchavyaṅgamaśakabāhyavidradhikṛmiviṣādiṣūcyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 13.0 saptasu ca mukharogeṣūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca rohiṇīṣveteṣvanuśastravidhānam uktam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 16.0 ye cānye'pi pākyasvarjikāyavakṣārā yathāyogyaṃ vaktavyās teṣāṃ cūrṇavaṭakāvalehādiṣu prayogaḥ kartavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 3.1 ata eva rasapraśaṃsāyāmuktam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 16.0 śobhanadivase jyotiḥśāstroktasaumyatithinakṣatrādiyukte dine ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 4.1, 3.0 etena kim uktam tāmramādityasaṃjñaṃ tāraṃ raupyaṃ somasaṃjñam āraṃ pītalohaṃ tanmaṅgalasaṃjñaṃ nāgaṃ sīsakaṃ tadbudhasaṃjñaṃ hemaṃ suvarṇaṃ tadbṛhaspatisaṃjñaṃ vaṅgaṃ śukrasaṃjñaṃ tīkṣṇakamayastacchanisaṃjñaṃ kāṃsyaṃ rāhusaṃjñaṃ vṛttalohaṃ ketusaṃjñamiti kramaḥ ete dhātavo navagrahanāmabhir boddhavyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 5.0 rasāditi rasaśodhanakarma yatpūrvamuktaṃ tatkarmaśabdaḥ upaskārādīn praśaṃsayati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 19.1 dinagrahaṇena rātrirapi gṛhyate tenāhorātraṃ svedayedityabhiprāyaḥ etadapi vidhānaṃ tantrāntare coktaṃ tadyathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 25.0 atha pratyekasaṃskārānte mardanamuktaṃ tatkarma darśayannāha dinaikaṃ mardayet sūtaṃ kumārīsambhavairdravairityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 26.0 eteṣāṃ vakṣyamāṇadravyāṇāṃ dravaiḥ kṛtvā khalve sūtaṃ mardayet tena pratyekarasena kṛtvā dinaikaṃ mardayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 27.0 kumārī prasiddhā citrakaṃ citrakajaṭā kākamācī loke kāmaiyā śabdavācyā triphalā harītakyādikam ebhiryantrapūrvakaṃ saṃmardya paścāt kāñjikaiḥ prakṣālya śodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 34.0 kaiḥ kṛtvā vakṣyamāṇasaindhavapramukhadravyaiḥ etanmardanaṃ taptakhalve'bhihitamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 46.0 tasya śreṣṭhatā paigāmīśabdavācyā prasiddhā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 48.0 mardanoktaprakāreṇa mardyaṃ tuṣāmbuneti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 56.0 eke saṃśoṣyetyanena mūrchitameva rasaṃ cakrābhaṃ kṛtvā pātayediti vyākhyānayanti tanna saṃmataṃ bahusampradāyeṣu mūrchitasyotthāpanaṃ kṛtvā paścāduktadravyaiḥ saha piṣṭikāṃ kṛtvā cakrikāṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 95.2 tiryakpātanamityuktaṃ siddhair nāgārjunādibhiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 104.5 ityaṣṭau saṃskārāḥ saṃkṣepeṇoktāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 6.1 rakto hemakriyāsūktaḥ pītaścaiva rasāyane /
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 5.0 atra pāribhadraḥ phalahadā śabdavācyo na tu nimbakaṇṭakapālāśa ityapare //
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 2.0 ebhirvakṣyamāṇadravyaistridinaṃ mardyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 13.1 śarāvo'tra lohamayaḥ manyante kecit tathāhyuktam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 17.1 jāraṇārthaṃ rasasyoktaṃ gandhādīnām aśeṣataḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 6.0 etena kimuktaṃ pūrvoktaṃ sakaladravyaṃ pratyekaṃ rasamānaṃ melayediti krama iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 6.0 etena kimuktaṃ pūrvoktaṃ sakaladravyaṃ pratyekaṃ rasamānaṃ melayediti krama iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 3.0 malayūḥ kāṣṭhodumbarikā paścāduktadravyacūrṇaṃ tadupari adhaśca dattvā saṃmardya mṛṇmūṣāyāṃ mudrayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 5.0 loke gūmāśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 2.0 kāṣṭhodumbarikā kuḍumbarīśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 6.0 loke khasinīśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 6.0 kāravellī loke karelāśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 7.0 hastaparipāṭyāṃ ca pūrvoktaṃ sakaladravyaṃ samamātraṃ saṃgṛhya kāravellīpatrarasena trivāraṃ rasaṃ saṃmardya tatkalkena tāmrapātrodaram aṅgulārdhapramāṇaṃ pralipya haṇḍikāmadhye'dhomukhaṃ saṃsthāpya mudrāṃ kṛtvā tadanu vālukāyantre pacedyāvattadupari vrīhayaḥ sphuṭanti aṅgulam aṅguṣṭhodaramadhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 11.0 asmatsampradāye'pi dravyacatuṣṭayena bhāvanāṃ dattvā paścāt pūrvoktavidhānena gajapuṭe paktvā siddho bhavatīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 12.0 cūrṇaṃ śuktikādisaṃbhavaṃ tacca kaliśabdavācyaṃ tenāliptaśarāvakau kṛtvā tābhyāṃ sampuṭaṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 20.0 atra vātaje pittaje kaphaje ca atīsārādāvagre vakṣyamāṇā niyamā boddhavyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 42.0 bilvaphalaṃ kāravellakaṃ loke karelāśabdavācyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 asmatsampradāye tu pūrvoktaśodhitarase suvarṇapatrāṇi dattvā tadanu īṣadgandharajo dattvā upari pātraṃ saṃsthāpya gāḍhaṃ mardayet yāvad ghanabhasmavad bhavati paścāduktarasaiḥ saha saṃmardya golakārthaṃ piṣṭikāṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 asmatsampradāye tu pūrvoktaśodhitarase suvarṇapatrāṇi dattvā tadanu īṣadgandharajo dattvā upari pātraṃ saṃsthāpya gāḍhaṃ mardayet yāvad ghanabhasmavad bhavati paścāduktarasaiḥ saha saṃmardya golakārthaṃ piṣṭikāṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 15.0 teṣu pūrvoktadravyeṣu sarvasamaṃ samastadravyasāmyaṃ gandhakaṃ kṣiptvā sarvamekatra mardayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 16.0 mardanamatra pūrvoktarasairiti vyavahāraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 19.0 paścāt svāṅgaśītatvaṃ dravyaṃ saṃgṛhya yāvatparimāṇaṃ pāradaṃ pūrvaṃ tāvatparimāṇam anyad gandhakaṃ ca dattvā saṃmardya ca pūrvavat puṭet mardanamatra pūrvoktarasair evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 4.0 tāni pūrvoktānīti sambandhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 3.0 keṣāṃciddhastapāṭhyām eva yathā śuddhapāradaṃ prathamato mūrchitaṃ kṛtvā paścāttaduktadravyaiḥ golakaṃ kārayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 4.0 dhūrtabījamiti dhattūrabījāni tāni triṭaṅkamitāni hemāhvā svarṇakṣīrī sā ca cokaśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 7.0 pippalī dviruktatayā dviguṇā grāhyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 7.0 parato vakṣyamāṇonmattarase dhattūraphalarasairiti vacanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 21.0 rasaparimāṇaṃ tu pūrvoktameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 4.0 tenaikadravyabhāgāpekṣayā pratyekaṃ dvau bhāgau sarvatulyaṃ dantībījamiti pūrvoktaṣaḍdravyasāmyaṃ dantībījaṃ grāhyam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 7.0 nanu recanabhedanayoḥ ko bhedaḥ ucyate tatraiva dīpanapācanādhyāye yadapakvaṃ cetyādi boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 5.0 sādhanaṃ tu vahnau tāvaduktaṃ yāvatkṣīrahīnaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 6.0 varāṭīlakṣaṇaṃ ca pūrvoktalokanātharase draṣṭavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 7.0 tena pūrvoktasakaladravyacūrṇena ṭaṅkaṇaṃ saubhāgyakṣāraṃ mṛdbhāṇḍe mṛtkarpaṭanirmite pātre gajapuṭopalakṣaṇatvāt ṣoḍaśāṅgulagarte pacediti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 6.0 hastapāṭhyāṃ tu pūrvoktadravyapiṇḍaṃ saṃgṛhya eraṇḍapatrairāveṣṭya paścāttāmrasampuṭake dhṛtvā tadanu sampuṭamapi patrairācchādya gharme dhārayedyāvaduṣṇaṃ bhavati paścāt tatsampuṭaṃ yathoktameva dhānyarāśau saṃsthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 6.0 hastapāṭhyāṃ tu pūrvoktadravyapiṇḍaṃ saṃgṛhya eraṇḍapatrairāveṣṭya paścāttāmrasampuṭake dhṛtvā tadanu sampuṭamapi patrairācchādya gharme dhārayedyāvaduṣṇaṃ bhavati paścāt tatsampuṭaṃ yathoktameva dhānyarāśau saṃsthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 8.0 vakṣyamāṇaloharasāyane vihitatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 10.0 athavā vakṣyamāṇamardanābhiprāyeṇa dinamekaṃ yāvat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 11.0 bhūdharayantraṃ tu pūrvoktahemagarbharase draṣṭavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 12.0 evaṃ saṃsiddhamidaṃ ṣaṭpalapramitaṃ saṃgṛhya vakṣyamāṇadravyaiḥ saha punarmardayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 14.0 tadanu laghupuṭaṃ pūrvoktena vidhānena deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 2.0 bhasmasūtasamo gandha ityanena rasādiśilājatuparyantaṃ dravyaṃ pṛthakṣoḍaśaśāṇamitaṃ grāhyaṃ tatra mṛtāyo māritalohacūrṇaṃ mṛtatāmracūrṇaṃ ca triphalāharītakyādikaṃ mahānimbo loke vakāina śabdavācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 15.0 kāṣṭhodumbarikā loke kaṭgulariśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 19.0 śvitrabhedo vā kilāsa iti vācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 21.0 paścāt te sphoṭā vakṣyamāṇapralepāt āmūlaṃ yathā syāt tathā pralepitāḥ kāryāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 25.0 kecit athāparau vakṣyamāṇapralepau kṣepakau iti manyamānāḥ paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 3.0 gandhaṃ gandhakaṃ caturiti catuṣpalaṃ vakṣyamāṇapalagrahaṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 10.0 unmatto dhattūrakaḥ snuhyarkayoḥ patrarasaḥ snuhī sehuṇḍā viṣamuṣṭiḥ kucalabhedaśabdavācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 14.0 asmatsaṃpradāye tu tat poṭṭalīkam uktadravyakalkena pralepitaṃ kṛtvā paścād vālukāyāṃ bhūmigatāyāṃ madhye kṣiptvā tadupari saptāṣṭabhir gomayairādīpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 9.0 tatra vyoṣaṃ trikaṭukam triphalā harītakyādikaṃ kaṅkolabījaṃ prasiddhaṃ kapitthaṃ kapitthaphalaṃ rajanī haridrā bhṛṅgarājo mārkavaśabdavācyaḥ etat sakalaṃ dravyaṃ samamānaṃ grāhyamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 12.0 jayantī śākabhedaḥ jīvantītyapare snukpayaḥ sehuṇḍakṣīraṃ bhṛṅgaṃ mārkavaṃ tacca ghamarāśabdavācyam natu bhṛṅgamatra guḍatvak vahniścitrakaḥ vātāritailameraṇḍatailam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 215.1, 5.0 bhāvayeddinamiti pūrvaṃ dravyaṃ sakalaṃ saṃmardya paścāduktadraveṇa bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 9.0 anupānaṃ hiṃgvādicūrṇaṃ vakṣyamāṇaṃ karṣamānaṃ saṃgṛhya caturguṇenoṣṇodakena saha pibet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 4.0 viṣamuṣṭiḥ kucelāśabdavācyaḥ sa ca sakaladravyaparimāṇena sāmyo yojyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 2.0 śuddharasaṃ śuddhaviṣaṃ śuddhagandhakaṃ ca etattrikaṃ ca samamātraṃ saṃgṛhya tadanu ebhistribhiḥ sāmyaṃ ca maricacūrṇaṃ kṛtvā khalve taccatuṣkaṃ saṃcūrṇya paścāduktadraveṇa bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 5.0 tāraṃ raupyam āraṃ pītalohaṃ vaṅgaṃ raṅgavācyam ahiḥ sīsakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 10.0 taṇḍulīyaḥ meghanādaśabdavācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 18.0 bhāvanārthaṃ dravyāṇyāha kṛṣṇasarpasya garalaiḥ kṛtvā tatpūrvoktaṃ dravyaṃ dvivelaṃ yāvadbhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 3.3 jvalanamativiśuṣkairgomayaiḥ sūtasiddhyai laghugajapuṭamevaṃ pūrvamuktaṃ munīndraiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 12.0 yāmārdhamityanena ghaṭikācatuṣṭayaṃ yāvat etatsiddhaṃ bhavati tadā prativiṣāṃ mocarasaṃ ca pṛthaksiddhaṃ rasatulyaṃ melayitvā paścāduktadravyasya rasaiḥ kṛtvā bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 13.0 prativiṣā ativiṣāśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 16.0 vijayātra bhaṅgā saptadhā bhāvanā ekadravyeṇa kāryā anyeṣāṃ vakṣyamāṇānāṃ pṛthagekavāraṃ tatra dhātakī dhātakīkusumāni indrayavaṃ kuṭajabījaṃ rāsnā surabhī madhvatra lehane yāvattāvanmānaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 4.0 irimedo viṭkhadiraḥ sa ca loke reojaśabdavācyaḥ tasya tvak grāhyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 9.0 balātrayaṃ prasiddham tacca balā atibalā nāgabaleti bisaṃ mṛṇālaṃ bhasīṇḍaśabdavācyaṃ loke iṅgudaṃ vṛkṣeṅgudaṃ drākṣā prasiddhā pippalavandākamiti pippalavṛkṣasya vandā vandā ca viṭapalagno gulmaviśeṣaḥ eke pippalavandākaṃ dravyadvayaṃ varṇayanti tatra pippalaḥ pippalatvak vandāvṛkṣaḥ vandā prasiddhā apare pippalīvandākamiti vyākhyānayanti vāṇaḥ sahacaraḥ eke vāṇasthāne varīti paṭhanti parṇīcatuṣṭayamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 10.0 māṣaparṇī mudgaparṇī śālaparṇī pṛṣṭhiparṇī ceti parūṣakaṃ phālasāśabdavācyaṃ kaserukaṃ prasiddham //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 6.0 praharaikaṃ mardanaṃ kevalaṃ kajjalikālohacūrṇayoreva kathitaṃ natu svarasādinā vakṣyamāṇasvarasaireva tridinaṃ yāvadityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 12.0 kuṭhāracchinnā loke tipānīśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
Abhinavacintāmaṇi
ACint, 1, 2.1 dharmārthakāmamokṣāṇām ārogyaṃ mūlam ucyate /
ACint, 1, 12.2 kṛṣṇarekhāṅkuro yas tu dagdhahastaḥ sa ucyate //
ACint, 1, 20.2 ataḥ prayogasiddhyarthaṃ māgadhaṃ mānam ucyate //
ACint, 1, 40.1 ekasya cauṣadher yogo yat tatra punar ucyate /
ACint, 1, 49.2 viśeṣo yatra noktaḥ syād eṣas tatra vidhiḥ smṛtaḥ //
ACint, 1, 75.2 śṛtaṃ tad dvipalaṃ grāhyaṃ kvātho niryūha ucyate //
ACint, 1, 77.2 kṣiptvā niṣpīḍya vastreṇa taddravo pāṇṭha ucyate //
ACint, 1, 78.2 vāriprasthe ca vipacet taddravo yūṣa ucyate //
ACint, 1, 85.2 bhavaty ardhāvaśiṣṭaṃ ca tad uṣṇodakam ucyate //
ACint, 1, 100.1 pippalī maricaṃ śuṇṭhī tryūṣaṇam ucyate //
ACint, 1, 120.1 sindhūdbhavaṃ netrarujāpahaṃ ca saṃdīpanīyaṃ rucivṛṣyam uktam /
Agastīyaratnaparīkṣā
AgRPar, 1, 19.1 arbudendradhanur vāritaraṃ puṃvajram ucyate /
Bhāvaprakāśa
BhPr, 6, 2, 1.2 dakṣaṃ prajāpatiṃ vastham aśvinau vākyam ūcatuḥ /
BhPr, 6, 2, 2.2 nāmāni kati coktāni kiṃvā tāsāṃ ca lakṣaṇam //
BhPr, 6, 2, 4.1 praśnametadyathā pṛṣṭaṃ bhagavanvaktumarhasi /
BhPr, 6, 2, 29.2 harītakyāḥ phale yatra dvayaṃ tacchreṣṭhamucyate //
BhPr, 6, 2, 63.2 kaṭutrikaṃ tu trikaṭu tryūṣaṇaṃ vyoṣa ucyate //
BhPr, 6, 2, 73.2 pañcabhiḥ kolamātraṃ yatpañcakolaṃ taducyate //
BhPr, 6, 2, 77.1 saivoktā dīpyakā dīpyā tathā syād yavasāhvayā /
BhPr, 6, 2, 127.2 mahāmedā khanīmedā syād ityuktaṃ munīśvaraiḥ //
BhPr, 6, 2, 128.2 mahāmedābhidho jñeyo medālakṣaṇamucyate //
BhPr, 6, 2, 134.1 sa proktaḥ kṣīrakākolī kākolīliṅgamucyate /
BhPr, 6, 2, 158.1 uktaṃ kuṭajabījaṃ tu yavamindrayavaṃ tathā /
BhPr, 6, 2, 176.1 uktaṃ puṣkaramūlaṃ tu pauṣkaraṃ puṣkaraṃ ca tat /
BhPr, 6, 2, 178.2 hemāhvā pītadugdhā ca tanmūlaṃ cokamucyate //
BhPr, 6, 2, 222.2 tasmādrasona ityukto dravyāṇāṃ guṇavedibhiḥ //
BhPr, 6, 2, 240.1 uktaṃ khasaphalakṣīramāphūkamahiphenakam /
BhPr, 6, 2, 241.0 ucyante khasabījāni te khākhasatilā api //
BhPr, 6, 2, 258.1 saubhāgyaṃ ṭaṅkaṇaṃ kṣāro dhātudrāvakamucyate /
BhPr, 6, 2, 260.1 militaṃ tūktaguṇakṛd viśeṣād gulmahṛt param /
BhPr, 6, Karpūrādivarga, 12.2 granthikoṭarasaṃyuktaṃ candanaṃ śreṣṭham ucyate //
BhPr, 6, Karpūrādivarga, 67.1 uktā dārusitā svādvī tiktā cānilapittahṛt /
BhPr, 6, Karpūrādivarga, 72.2 nāgakesarasaṃyuktaṃ cāturjātakam ucyate //
BhPr, 6, Karpūrādivarga, 114.1 tālīśam uktaṃ pattrāḍhyaṃ dhātrīpattraṃ ca tatsmṛtam /
BhPr, 6, Guḍūcyādivarga, 33.1 śoṣadoṣatrayaharī bṛṃhaṇyuktā rasāyanī /
BhPr, 6, 8, 16.2 tasmādrajatamutpannamuktakarmasu yojayet //
BhPr, 6, 8, 29.2 kṣurakaṃ miśrakaṃ cāpi dvividhaṃ vaṅgamucyate //
BhPr, 6, 8, 48.2 taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam //
BhPr, 6, 8, 52.1 dhmāyamānasya lohasya malaṃ maṇḍūramucyate /
BhPr, 6, 8, 67.1 kiṃcit tāmraguṇaṃ tasmād vakṣyamāṇaguṇaṃ ca tat /
BhPr, 6, 8, 110.1 rakto hemakriyāsūktaḥ pītaścaiva rasāyane /
BhPr, 6, 8, 151.2 tadeva kiṃcitpītaṃ tu puṣpakāśīśam ucyate //
BhPr, 6, 8, 165.2 tattu pāṣāṇabhedo'sti muktādi ca taducyate //
BhPr, 6, 8, 166.3 mauktikaṃ vidrumaśceti ratnānyuktāni vai nava //
BhPr, 6, 8, 195.0 surāṣṭraviṣaye yaḥ syātsa saurāṣṭrika ucyate //
BhPr, 6, 8, 200.2 vaiśyaḥ pīto'sitaḥ śūdro viṣa uktaścaturvidhaḥ //
BhPr, 7, 3, 27.1 aratnimātrake kuṇḍe puṭaṃ vārāhamucyate /
BhPr, 7, 3, 32.2 kṣiptvāgniṃ mudrayedbhāṇḍaṃ tadbhāṇḍapuṭamucyate //
BhPr, 7, 3, 36.2 adhastājjvālayedagniṃ tattaduktakrameṇa hi /
BhPr, 7, 3, 58.1 viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /
BhPr, 7, 3, 134.1 tatra prathamatastasya bahirmalamapākartuṃ kevalajalena prakṣālanaṃ kartavyaṃ tatas tadantargatamṛttikāsikatādidoṣadūrīkaraṇāya vakṣyamāṇakvāthena tatra bhāvanā deyetyatra vāgbhaṭasya matamāha /
Carakatattvapradīpikā
CaTPra zu Ca, Sū., 26, 47.2, 1.0 samprati madhuratiktakaṣāyāṇāṃ śītatvaṃ tathā kaṭvamlalavaṇānāṃ coṣṇatvaṃ tathā kaṭutiktakaṣāyāṇāṃ cāvṛṣyatvamityādayo rasadvāreṇa dravyāṇāṃ ye guṇā uktāstadapavādam āha teṣāmityādi //
CaTPra zu Ca, Sū., 26, 47.2, 2.0 rasopadeśena rasaguṇakathanadvāreṇa dravyāṇāṃ yaḥ śītoṣṇādiguṇasaṃgrahaḥ kṛtaḥ sa vīryataḥ pākataścāviparītānāṃ teṣāṃ vakṣyamāṇakṣīrādidravyāṇāmeva nirdeṣṭuṃ śakyaḥ na tu rasaviparītavīryavipākānām ityarthaḥ //
Caurapañcaśikā
CauP, 1, 31.2 kiṃ kiṃ tayā bahuvidhaṃ na kṛtaṃ madarthe vaktuṃ na pāryateti vyathate mano me //
CauP, 1, 36.1 adyāpi kopavimukhīkṛtagantukāmā noktaṃ vacaḥ pratidadāti yadaiva vaktram /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 13.1, 3.0 etad uktaṃ bhavati kāpiśāyanasya anuprāśanamātreṇātisaṃkucitatvaṃ prāptasya yoṣāyāḥ varāṅgasya atidṛḍhatamasyāpy udañjeḥ varāṅgamukhavidīrṇane sāmarthyābhāvāt parābhavaṃ prāpta evety arthaḥ //
KādSvīSComm zu KādSvīS, 20.1, 2.0 nanu ekatra vidhāne niṣedhavākyaṃ kutra vidhīyate ity uktaṃ cet pūrvoktajanapratiyogikeṣu pravartate ity āśayenāha //
KādSvīSComm zu KādSvīS, 20.1, 2.0 nanu ekatra vidhāne niṣedhavākyaṃ kutra vidhīyate ity uktaṃ cet pūrvoktajanapratiyogikeṣu pravartate ity āśayenāha //
Devīmāhātmya
Devīmāhātmya, 1, 1.1 mārkaṇḍeya uvāca /
Dhanurveda
DhanV, 1, 18.1 aṅganyāsas tataḥ kāryaḥ śivoktaḥ siddhim icchatā /
DhanV, 1, 47.1 guṇānāṃ lakṣaṇaṃ vakṣye yādṛśaṃ kārayedguṇam /
DhanV, 1, 60.1 phalasya pāyanaṃ vakṣye divyauṣadhivilepanam /
DhanV, 1, 87.2 vedhayet triprakāraṃ tu sthiravedhī sa ucyate //
DhanV, 1, 115.1 kriyākapālān vakṣyāmi śramasādhyān suviśrutān /
DhanV, 1, 149.2 bhramantaṃ bhedayedyastu dṛḍhabhedī sa ucyate //
DhanV, 1, 153.2 prāptaṃ śareṇa yaśchindyād bāṇacchedī sa ucyate //
DhanV, 1, 156.2 hāstikaṃ bindukaṃ yastu citrabhedī sa ucyate //
DhanV, 1, 170.1 tatastu sādhayenmantrān vedoktān āgamoditān /
DhanV, 1, 223.2 harṣo yodhagaṇasyāpi jayalakṣaṇam ucyate //
Gheraṇḍasaṃhitā
GherS, 1, 3.1 caṇḍakāpālir uvāca /
GherS, 1, 4.1 gheraṇḍa uvāca /
GherS, 2, 1.1 gheraṇḍa uvāca /
GherS, 2, 23.2 bhruvor madhye gatā dṛṣṭiḥ pīṭhaṃ matsyendram ucyate //
GherS, 2, 37.2 jānūpari karayugmaṃ garuḍāsanam ucyate //
GherS, 3, 1.1 gheraṇḍa uvāca /
GherS, 3, 53.3 evam ambaram uktaṃ ca kaṭisūtreṇa yojayet //
GherS, 3, 67.1 satyaṃ satyaṃ punaḥ satyaṃ satyam uktaṃ maheśvara /
GherS, 3, 74.2 prakāśāt siddhihāniḥ syāt satyaṃ vacmi ca tattvataḥ //
GherS, 3, 79.2 datte ca siddhihāniḥ syāt satyaṃ vacmi ca caṇḍa te //
GherS, 3, 100.1 bahunā kim ihoktena sāraṃ vacmi ca caṇḍa te /
GherS, 3, 100.1 bahunā kim ihoktena sāraṃ vacmi ca caṇḍa te /
GherS, 4, 1.1 gheraṇḍa uvāca /
GherS, 5, 1.1 gheraṇḍa uvāca /
GherS, 5, 34.1 caṇḍakāpālir uvāca /
GherS, 5, 35.1 gheraṇḍa uvāca /
GherS, 5, 76.2 tadante cālayed vāyuṃ pūrvoktaṃ ca yathāvidhi //
GherS, 5, 89.3 maithune ṣaṭtriṃśad uktaṃ vyāyāme ca tato 'dhikam //
GherS, 6, 1.1 gheraṇḍa uvāca /
GherS, 7, 1.1 gheraṇḍa uvāca /
GherS, 7, 22.1 layāmṛtaṃ paraṃ tattvaṃ śivoktaṃ vividhāni ca /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 9.1 śaunaka uvāca /
GokPurS, 1, 10.1 sūta uvāca /
GokPurS, 1, 12.2 śaunaka uvāca /
GokPurS, 1, 14.2 ity ukte muninā tatra śatānīko 'pi pārthivaḥ //
GokPurS, 1, 15.2 śatānīka uvāca /
GokPurS, 1, 17.2 sūta uvāca /
GokPurS, 1, 18.1 vyāsaprasādād vakṣyāmi sarvaṃ pratyakṣadarśivat /
GokPurS, 1, 24.1 tathety uktvā tadā rudro jarāmaraṇavarjitāḥ /
GokPurS, 1, 28.2 bhūr uvāca /
GokPurS, 1, 40.1 ity uktvā dharaṇīṃ rudro dṛṣṭvā sṛṣṭiṃ svayaṃbhuvaḥ /
GokPurS, 1, 41.2 uvāca rudraṃ bho deva kṣamyatāṃ brahmaṇā kṛtam //
GokPurS, 1, 44.2 ity ukte śambhunā viṣṇus tathāstv iti yayau divam //
GokPurS, 1, 45.1 sūta uvāca /
GokPurS, 1, 51.1 uvāca viṣṇus tān devān sattvaṃ rudreṇa vai hṛtam /
GokPurS, 1, 62.2 tasmād vighnaṃ kuru kṣipram ity uktvāgād yathāgatam //
GokPurS, 1, 67.1 sa tān uvāca bho devā liṅgaṃ sampādya rāvaṇaḥ /
GokPurS, 1, 78.1 dṛṣṭvā tasya kare liṅgaṃ ditsur evam uvāca tam /
GokPurS, 1, 80.1 evam ukto rāvaṇena gajāsyaḥ pratyuvāca tam /
GokPurS, 1, 82.1 ity uktvā jagṛhe liṅgaṃ sandhyāṃ dadhyau ca rāvaṇaḥ /
GokPurS, 2, 1.1 sūta uvāca /
GokPurS, 2, 10.1 sūta uvāca /
GokPurS, 2, 19.1 ity uktvā praṇanāmātha pārvatyā saha pārṣadaiḥ /
GokPurS, 2, 25.2 ity uktvā pūjayāmāsa vighneśaṃ vidhipūrvakam //
GokPurS, 2, 33.2 ity uktvā sa prasannātmā yayau kailāsaparvatam //
GokPurS, 2, 71.1 rudreṇādhiṣṭhitaṃ puṇyaṃ bhāskarakṣetram ucyate /
GokPurS, 2, 91.2 māliny ākhyā nadī śuklā śiṃśumāram ihocyate //
GokPurS, 2, 92.1 ekabindvādibindūnāṃ catuṣkaṃ tv ekam ucyate /
GokPurS, 3, 1.1 sūta uvāca /
GokPurS, 3, 16.1 garuḍa uvāca /
GokPurS, 3, 17.1 brahmovāca /
GokPurS, 3, 27.2 sūta uvāca /
GokPurS, 3, 39.1 uvāca ślakṣṇayā vācā pāhi māṃ patidānataḥ /
GokPurS, 3, 40.1 pūjayāmāsa vidhivad uvāca vacanaṃ tadā /
GokPurS, 3, 42.2 ity uktvā virarāmātha sanakaḥ pratyuvāca tam //
GokPurS, 3, 43.1 bho rājañchṛṇu vakṣyāmi tvayā yat pūrvasaṃcitam /
GokPurS, 3, 58.1 rājovāca /
GokPurS, 3, 60.1 sanaka uvāca /
GokPurS, 3, 66.1 ity uktvā sanako yogī yathākāmaṃ jagāma ha /
GokPurS, 4, 8.1 sūta uvāca /
GokPurS, 4, 10.1 rājovāca /
GokPurS, 4, 10.3 rudraḥ kathaṃ tāṃ cakame etan no vaktum arhasi //
GokPurS, 4, 11.1 sūta uvāca /
GokPurS, 4, 14.1 ity ukte brahmaṇā sā ca cakame rudram eva tu /
GokPurS, 4, 19.2 brahmovāca /
GokPurS, 4, 21.1 ity uktvā vidhivat tatra dadau gaṅgāṃ pinākine /
GokPurS, 4, 44.2 siddha uvāca /
GokPurS, 5, 1.1 sūta uvāca /
GokPurS, 5, 4.1 brahmāṇaṃ sā tadovāca sthānaṃ me saṃpradarśyatām /
GokPurS, 5, 4.2 brahmovāca /
GokPurS, 5, 5.2 ity uktā sā tadā devī pātālaṃ surabhir yayau //
GokPurS, 5, 7.1 kim icchasi varārohe tad dadāmīty uvāca tām /
GokPurS, 5, 7.2 dhenur uvāca /
GokPurS, 5, 9.1 śaṅkara uvāca /
GokPurS, 5, 13.2 tau ca tām ūcatur bhadre vṛṇīṣva varam īpsitam //
GokPurS, 5, 14.1 dhenur uvāca /
GokPurS, 5, 16.1 hariharāv ūcatuḥ /
GokPurS, 5, 18.2 tām ity uktvātmanas tatra sānnidhyaṃ cakratuś ca tau //
GokPurS, 5, 27.2 sūta uvāca /
GokPurS, 5, 37.2 sūta uvāca /
GokPurS, 5, 40.1 sūta uvāca /
GokPurS, 5, 65.2 dharmagupta uvāca /
GokPurS, 5, 67.2 kutsa uvāca /
GokPurS, 5, 69.2 ity uktvā tena sahitaḥ kutso gokarṇam āyayau //
GokPurS, 5, 72.1 sūta uvāca /
GokPurS, 6, 1.1 sūta uvāca /
GokPurS, 6, 2.2 tadā santoṣavelāyāṃ vāg uvācāśarīriṇī //
GokPurS, 6, 7.1 mārkaṇḍeya uvāca /
GokPurS, 6, 7.3 mṛkaṇḍur uvāca /
GokPurS, 6, 7.4 tvayi jāte tadā vatsa vāg uvācāśarīriṇī //
GokPurS, 6, 10.1 mārkaṇḍeya uvāca /
GokPurS, 6, 10.3 ity uktvā tau samāśvāsya nirgataḥ svagṛhāt tataḥ //
GokPurS, 6, 11.2 tenoktena vidhānena tapas tepe suduścaram //
GokPurS, 6, 19.2 ity uktvāntardadhe śambhur mārkaṇḍeyas tataḥ svayam //
GokPurS, 6, 25.1 brahmovāca /
GokPurS, 6, 27.1 viṣṇur uvāca /
GokPurS, 6, 31.1 sūta uvāca /
GokPurS, 6, 40.2 devā ūcuḥ /
GokPurS, 6, 41.1 ity uktaḥ prāha dharmo 'pi brahmaviṣṇumaheśvarān /
GokPurS, 6, 41.2 dharma uvāca /
GokPurS, 6, 43.1 tathety uktvā tato devās tatraivāntardadhuḥ surāḥ /
GokPurS, 6, 43.2 sūta uvāca /
GokPurS, 6, 47.1 brahmaviṣṇvādibhiḥ sārdham idam ūce nṛpottama /
GokPurS, 6, 47.2 śaṃkara uvāca /
GokPurS, 6, 48.1 ṣaṇmukha uvāca /
GokPurS, 6, 49.1 śiva uvāca /
GokPurS, 6, 51.1 sūta uvāca /
GokPurS, 6, 55.1 uvāca sāñjalir bhūtvā sanakaṃ yoginaṃ tadā /
GokPurS, 6, 57.1 sanaka uvāca /
GokPurS, 6, 61.2 śiva uvāca /
GokPurS, 6, 62.1 dāruṇa uvāca /
GokPurS, 6, 63.1 śaṅkara uvāca /
GokPurS, 6, 64.1 palāyante daśadiśaḥ ity uktvāntardadhe haraḥ /
GokPurS, 6, 66.1 sūta uvāca /
GokPurS, 6, 71.2 ity uktā sā tathety uktvā tyaktā dehaṃ varānanā //
GokPurS, 6, 71.2 ity uktā sā tathety uktvā tyaktā dehaṃ varānanā //
GokPurS, 6, 73.2 brahmovāca /
GokPurS, 7, 4.1 uvāca padmabhūr devīṃ gokarṇe tapa ācara /
GokPurS, 7, 5.1 evaṃ kariṣye deveśety uktvā sāntaradhīyata /
GokPurS, 7, 8.1 gāyatrīṃ cāpi sāvitrīṃ varaṃ brūhīty uvāca ha /
GokPurS, 7, 8.2 gāyatry uvāca /
GokPurS, 7, 9.1 brahmovāca /
GokPurS, 7, 10.1 sāvitry uvāca /
GokPurS, 7, 11.2 sūta uvāca /
GokPurS, 7, 13.2 brahmovāca /
GokPurS, 7, 14.1 nāgā ūcuḥ /
GokPurS, 7, 14.3 iti teṣāṃ vacaḥ śrutvā brahmā nāgān uvāca ha //
GokPurS, 7, 16.2 sūta uvāca /
GokPurS, 7, 25.1 bhūmir uvāca /
GokPurS, 7, 26.1 śaṅkara uvāca /
GokPurS, 7, 28.2 sūta uvāca /
GokPurS, 7, 35.2 sūta uvāca /
GokPurS, 7, 36.1 cintayāmāsa tau dṛṣṭvā brahmā munim uvāca ha /
GokPurS, 7, 38.1 tato nimim uvācedaṃ kim icchasi nṛpādhunā /
GokPurS, 7, 38.2 nimir uvāca /
GokPurS, 7, 43.1 sūta uvāca /
GokPurS, 7, 45.2 sapatnīkaṃ sutaṃ dṛṣṭvā uvāca svasnuṣāṃ muniḥ //
GokPurS, 7, 47.1 ity uktvā sa yathākāmaṃ jagāma svāśramaṃ prati /
GokPurS, 7, 48.2 tato bhṛgur agād bhūyaḥ snuṣām evam uvāca ca //
GokPurS, 7, 50.2 satyavaty uvāca /
GokPurS, 7, 51.1 bhṛgur uvāca /
GokPurS, 7, 51.3 ity uktvā prayayau so 'pi yathākāmaṃ svam āśramam //
GokPurS, 7, 55.1 ity uktvāhūya surabhiṃ nandinīm idam abravīt /
GokPurS, 7, 56.1 tathety uktvā ca sā devī vicitrāṇi gṛhāṇi ca /
GokPurS, 7, 60.1 vasiṣṭha uvāca /
GokPurS, 7, 60.3 ity uktas tena rājā sa kopād āha munīśvaram //
GokPurS, 7, 61.2 ity uktvā kauśikaḥ krauryād gṛhītvā tāṃ payasvinīm //
GokPurS, 7, 63.1 vasiṣṭha uvāca /
GokPurS, 7, 63.3 ity uktā sā tu muninā kopād ākāśagābhavat //
GokPurS, 7, 71.1 viśvāmitra uvāca /
GokPurS, 7, 76.2 sūta uvāca /
GokPurS, 7, 80.1 munaya ūcuḥ /
GokPurS, 7, 82.2 pratyakṣīkṛtya sa śivam idam ūce maheśvaram //
GokPurS, 8, 2.2 tatas tuṣṭaṃ maheśānam uvācāsurapuṅgavaḥ //
GokPurS, 8, 3.1 khara uvāca /
GokPurS, 8, 3.3 tathāstv iti śivenokto hastaṃ tasyaiva mūrdhani //
GokPurS, 8, 6.2 uvāca subhage kāsi kasyāsi varavarṇini //
GokPurS, 8, 10.1 mohiny uvāca /
GokPurS, 8, 11.2 tathety uktvā kharas tasyai īśāl labdhavaraṃ dadau //
GokPurS, 8, 14.2 sūta uvāca /
GokPurS, 8, 15.1 uvāca śaṅkaraṃ viṣṇus tava śatrur hato mayā /
GokPurS, 8, 15.2 ity ukto viṣṇunā sārdhaṃ vaitaraṇyāḥ samutthitaḥ //
GokPurS, 8, 16.1 yasmād deśād upākrāmat tad unmajjanam ucyate /
GokPurS, 8, 21.1 uvāca śaṅkaraḥ śauriṃ strīrūpaṃ tat pradarśaya /
GokPurS, 8, 23.1 śaṅkara uvāca /
GokPurS, 8, 23.3 ity uktvāliṅgya tāṃ devo naranārīśvaro 'bhavat //
GokPurS, 8, 33.1 sūta uvāca /
GokPurS, 8, 37.1 ity uktā patinā sā tu rudhirodā nadī hy abhūt /
GokPurS, 8, 43.1 sūta uvāca /
GokPurS, 8, 46.2 sūta uvāca /
GokPurS, 8, 51.2 sūta uvāca /
GokPurS, 8, 55.1 sūta uvāca /
GokPurS, 8, 60.2 ity uktvā bhagavān viṣṇur devaiḥ sārdhaṃ tirodadhe //
GokPurS, 8, 61.1 sūta uvāca /
GokPurS, 8, 64.2 sūta uvāca /
GokPurS, 8, 69.2 sūta uvāca /
GokPurS, 8, 74.1 sūta uvāca /
GokPurS, 8, 75.1 śiva uvāca /
GokPurS, 8, 75.3 ananta uvāca /
GokPurS, 8, 76.2 śiva uvāca /
GokPurS, 8, 76.3 tathāstv iti śivo 'py uktvā tatraivāntaradhīyata //
GokPurS, 8, 82.2 śiśumāra uvāca /
GokPurS, 8, 83.2 īśvara uvāca /
GokPurS, 8, 84.2 ity uktvā bhagavāñśambhus tatraivāntaradhīyata //
GokPurS, 9, 1.1 sūta uvāca /
GokPurS, 9, 3.1 sanatkumāra uvāca /
GokPurS, 9, 4.1 tathāstv iti hareṇoktvā liṅge tasmin vyalīyata /
GokPurS, 9, 15.1 sūta uvāca /
GokPurS, 9, 17.1 śiva uvāca /
GokPurS, 9, 18.1 devy uvāca /
GokPurS, 9, 18.3 tataḥ prahasya bhagavān śaṅkaras tām uvāca ha //
GokPurS, 9, 19.1 śiva uvāca /
GokPurS, 9, 20.2 sūta uvāca /
GokPurS, 9, 26.1 sūta uvāca /
GokPurS, 9, 28.1 sūta uvāca /
GokPurS, 9, 31.1 sūta uvāca /
GokPurS, 9, 35.2 sūta uvāca /
GokPurS, 9, 41.2 aśoka uvāca /
GokPurS, 9, 42.2 śiva uvāca /
GokPurS, 9, 49.1 manmatha uvāca /
GokPurS, 9, 50.2 śiva uvāca /
GokPurS, 9, 52.1 ity uktvā bhagavān śambhus triśūlena tadā nṛpa /
GokPurS, 9, 54.1 kāma uvāca /
GokPurS, 9, 55.1 śaṅkara uvāca /
GokPurS, 9, 55.2 yad uktaṃ tu tvayā kāma tat sarvaṃ bhavati dhruvam /
GokPurS, 9, 57.1 ity uktvā bhagavāñchambhus tatraivāntaradhīyata /
GokPurS, 9, 64.1 prasādyovāca vipraḥ saḥ durvāsās tu taponidhiḥ /
GokPurS, 9, 65.1 tathāpi vakṣye pāpasya niṣkṛtiṃ śṛṇu bho dvija /
GokPurS, 9, 73.2 sūta uvāca /
GokPurS, 10, 1.1 sūta uvāca /
GokPurS, 10, 2.2 śivo 'py uvāca tau devau mābhūd vāṃ kalaho mithaḥ //
GokPurS, 10, 4.1 ity ukte haṃsarūpeṇa brahmā draṣṭuṃ śiro yayau /
GokPurS, 10, 11.2 uvāca bhairavaṃ śambhuḥ sraṣṭur ūrdhvaṃ śiro hara //
GokPurS, 10, 16.2 sūta uvāca /
GokPurS, 10, 19.2 sūta uvāca /
GokPurS, 10, 22.1 bhairava uvāca /
GokPurS, 10, 23.1 śaṅkara uvāca /
GokPurS, 10, 28.1 sūta uvāca /
GokPurS, 10, 29.1 hara uvāca /
GokPurS, 10, 30.1 ity ukte śambhunā kāmaḥ śivacetasy abhūt tataḥ /
GokPurS, 10, 38.2 vināyaka uvāca /
GokPurS, 10, 39.1 śiva uvāca /
GokPurS, 10, 43.1 sūta uvāca /
GokPurS, 10, 46.2 śrībhagavān uvāca /
GokPurS, 10, 48.1 ity uktvā nṛharis tatra tasyāṃ mūrtau vyalīyata /
GokPurS, 10, 49.1 sūta uvāca /
GokPurS, 10, 51.2 śivaḥ pratyakṣatāṃ prāpta uvāca madhusūdanam //
GokPurS, 10, 53.1 ity uktvāntardadhe śambhuḥ kṛṣṇo dvāravatīṃ yayau /
GokPurS, 10, 57.2 vedaśāstrāṇy ūcuḥ /
GokPurS, 10, 58.2 śrībhagavān uvāca /
GokPurS, 10, 63.1 uvāca vyāsaṃ nṛpate vyāsa te 'dyāśramaḥ śubhaḥ /
GokPurS, 10, 64.2 ity uktvāntardadhe śambhur vyāsas tu tadanantaram //
GokPurS, 10, 66.1 sūta uvāca /
GokPurS, 10, 67.2 sūta uvāca /
GokPurS, 10, 80.2 śiva uvāca /
GokPurS, 10, 81.1 hanūmān uvāca /
GokPurS, 10, 82.2 sūta uvāca /
GokPurS, 10, 87.2 sūta uvāca /
GokPurS, 10, 90.1 śaṅkara uvāca /
GokPurS, 11, 1.1 sūta uvāca /
GokPurS, 11, 1.2 rudrapādasya māhātmyaṃ vakṣyāmi śṛṇu pārthiva /
GokPurS, 11, 8.1 piśācā ūcuḥ /
GokPurS, 11, 12.1 pitara ūcuḥ /
GokPurS, 11, 20.2 śiva uvāca /
GokPurS, 11, 21.1 suhotra uvāca /
GokPurS, 11, 21.3 śiva uvāca /
GokPurS, 11, 23.2 ity uktvā brāhmaṇaṃ rājaṃs tatraivāntardadhe haraḥ //
GokPurS, 11, 25.1 sūta uvāca /
GokPurS, 11, 28.1 sūta uvāca /
GokPurS, 11, 31.2 sūta uvāca /
GokPurS, 11, 35.2 sūta uvāca /
GokPurS, 11, 38.1 sūta uvāca /
GokPurS, 11, 39.2 sūta uvāca /
GokPurS, 11, 42.2 sūta uvāca /
GokPurS, 11, 46.1 satyatapā uvāca /
GokPurS, 11, 51.1 jahnur uvāca /
GokPurS, 11, 51.2 kiṃ kāraṇaṃ kūṭasākṣyam ūcatus tau mahāmune /
GokPurS, 11, 52.2 satyatapā uvāca /
GokPurS, 11, 54.2 ekadā māṃ pṛthugrīvas tūvāca śṛṇu me vacaḥ //
GokPurS, 11, 55.2 romapādena tat sarvam uktaṃ sa tu vicāryatām //
GokPurS, 11, 57.2 ity ukte so 'pi sāṣṭāṅgaṃ praṇipatyābravīc ca mām //
GokPurS, 11, 58.2 ity ukte 'pi kulāt so 'pi bahiṣkārya itīritaḥ //
GokPurS, 11, 60.2 apavādaṃ kūṭasākṣyam uktaṃ ca na vicārataḥ //
GokPurS, 11, 63.2 ity uktvā māṃ nabhovāṇī virarāma dvijottama //
GokPurS, 11, 66.2 samudraṃ prāviśac chīghram athovāca sadāśivaḥ //
GokPurS, 11, 69.2 ity uktvā bhagavāñchambhus tatraivāntaradhīyata //
GokPurS, 11, 72.1 evam uktvā satyatapā jahnuṃ svairagatir yayau /
GokPurS, 11, 74.2 jahnur uvāca /
GokPurS, 11, 75.2 gaṅgovāca /
GokPurS, 11, 79.2 evam uktvā tadā gaṅgā tatraivāntaradhīyata //
GokPurS, 11, 81.1 sūta uvāca /
GokPurS, 11, 82.2 sūta uvāca /
GokPurS, 11, 84.2 sūta uvāca /
GokPurS, 12, 1.1 sūta uvāca /
GokPurS, 12, 4.1 rudra uvāca /
GokPurS, 12, 7.1 siddha uvāca /
GokPurS, 12, 7.3 śaṅkara uvāca /
GokPurS, 12, 10.2 tato rudro 'py uvācedaṃ varaṃ varaya kāṅkṣitam //
GokPurS, 12, 11.1 maṇibhadra uvāca /
GokPurS, 12, 11.3 śaṅkara uvāca /
GokPurS, 12, 14.1 sūta uvāca /
GokPurS, 12, 14.3 athovāca svabhartāraṃ tat kṣetraṃ darśaya prabho //
GokPurS, 12, 16.2 pārvaty uvāca /
GokPurS, 12, 17.1 ity ukte priyayā sārdham uvāsa parameśvaraḥ /
GokPurS, 12, 27.2 śaṅkara uvāca /
GokPurS, 12, 28.1 varaṃ varaya bho rājann ity ukte śambhunābravīt /
GokPurS, 12, 28.2 candradeva uvāca /
GokPurS, 12, 35.2 sūta uvāca /
GokPurS, 12, 44.2 ity uktvā lubdhako rājan nanāma dvijapādayoḥ //
GokPurS, 12, 46.1 ity uktaḥ kauśikas taṃ vai dṛṣṭvā bhayam apāsya ca /
GokPurS, 12, 46.2 uvāca madhuraṃ vipraḥ kim idaṃ tava ceṣṭitam //
GokPurS, 12, 52.1 evam uktvā tato vipro yathākāmaṃ jagāma ha /
GokPurS, 12, 56.1 vyādhaḥ kailāsam agamat kiṃ tato 'dhikam ucyate /
GokPurS, 12, 57.2 na tasya mahimā śakyo vaktuṃ varṣaśatair api //
GokPurS, 12, 59.1 sūta uvāca /
GokPurS, 12, 61.1 sūta uvāca /
GokPurS, 12, 73.1 rājānam ūcus te dūtāś coro 'yaṃ brāhmaṇādhamaḥ /
GokPurS, 12, 93.1 sūta uvāca /
GokPurS, 12, 98.1 tasya puṇyaphalaṃ vaktuṃ nālaṃ varṣaśatair api /
GokPurS, 12, 103.2 satyaṃ satyaṃ punaḥ satyam uddhṛtya bhujam ucyate //
Gorakṣaśataka
GorŚ, 1, 4.1 gorakṣaḥ śatakaṃ vakti yogināṃ hitakāmyayā /
GorŚ, 1, 54.2 bhujyate surasamprītyai mitāhāraḥ sa ucyate //
GorŚ, 1, 90.1 yāvad vāyuḥ sthito dehe tāvaj jīvanam ucyate /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 5.0 nanu pittalaḥ kṛtrimastatkathaṃ sapta ucyante eke yaśadena saha sapta āhuḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.1 miśrakaṃ khurakaṃ ceti dvividhaṃ vaṅgamucyate /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 14.0 atha vaṅgaśodhanamāraṇānupānāśca viśeṣata ucyante //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 8.1 tatra viśeṣa ucyate /
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 2.1 nanu granthāntare caturvidham abhrakamuktaṃ tadyathā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 atha māraṇaṃ taṇḍulīyakaḥ meghanādaḥ śākaḥ stanyena strīdugdhena uktamākṣikavat svarṇamākṣikavat māraṇaṃ jambīrarasādau //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 6.0 granthāntare lohapātre niṣkāsanamuktam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 7.0 catvāri pātrāṇyasitāyasānītyuktatvāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 4.0 yastu cūrṇābhaḥ kṣāraḥ sa pratisāryaḥ maśakādau prayojyaḥ yastu kvāthavat dravarūpaḥ sthitaḥ sa gulmādau peyaḥ ityuktaṃ kṣāradvayam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 1.0 atha kacchapayantreṇa gandhakajāraṇamucyate //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 7.1 atra svarṇajāraṇaṃ noktaṃ granthāntarāllikhyate abījajīrṇasya māritasya doṣarūpatvāt /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 17.0 chāgadugdhaṃ pibet pathyaṃ yathoktaṃ kumudeśvara eva mṛgāṅkaḥ //
Haribhaktivilāsa
HBhVil, 1, 30.1 tathā coktam ekādaśaskandhe labdhvā sudurlabham idaṃ bahusambhavānte mānuṣyam arthadam anityam apīha dhīraḥ /
HBhVil, 1, 44.2 tapasvī satyavādī ca gṛhastho gurur ucyate //
HBhVil, 1, 52.2 tasyehāmutra nāśaḥ syāt tasmācchāstroktam ācaret //
HBhVil, 1, 102.2 yo vakti nyāyarahitam anyāyena śṛṇoti yaḥ /
HBhVil, 1, 109.2 satyaṃ satyaṃ punaḥ satyam utkṣipya bhujam ucyate /
HBhVil, 1, 112.1 ata evoktaṃ skānde śrībrahmanāradasaṃvāde /
HBhVil, 1, 145.1 ata evoktaṃ gāruḍe /
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 148.2 sarveṣu mantravargeṣu śreṣṭhaṃ vaiṣṇavam ucyate /
HBhVil, 1, 157.2 sarveṣāṃ mantravaryāṇāṃ śreṣṭho vaiṣṇava ucyate /
HBhVil, 1, 161.2 oṃ munayo ha vai brahmāṇam ūcuḥ /
HBhVil, 1, 161.7 tān u hovāca brāhmaṇaḥ kṛṣṇo vai paramaṃ daivatam /
HBhVil, 1, 161.11 tam u hocuḥ /
HBhVil, 1, 161.13 tān uvāca brāhmaṇaḥ pāpakarṣaṇo gobhūmivedavidito veditā gopījanāvidyākalāprerakas tanmāyā ceti /
HBhVil, 1, 161.16 te hocuḥ kiṃ tadrūpaṃ kiṃ rasanaṃ kathaṃ vāho tadbhajanaṃ /
HBhVil, 1, 161.18 tad u hovāca hairaṇyaḥ gopaveśam abhrābhaṃ taruṇaṃ kalpadrumāśritam //
HBhVil, 1, 170.2 tad u hovāca brāhmaṇo 'sāv anavarataṃ me dhyātaḥ stutaḥ parārdhānte so 'budhyata /
HBhVil, 1, 182.2 devīṃ prati śrīmahādevoktāṣṭādaśākṣaraprasaṅga eva /
HBhVil, 1, 187.2 bahunā kim ihoktena mumukṣur mokṣam āpnuyāt //
HBhVil, 1, 195.1 bahunā kim ihoktena puraścaraṇasādhanaiḥ /
HBhVil, 1, 198.2 āgamoktena mārgeṇa strīśūdrair api pūjanam /
HBhVil, 1, 209.1 siddhasiddho yathoktena dviguṇāt siddhasādhakaḥ /
HBhVil, 1, 218.2 aṣṭādaśākṣaramantram adhikṛtya śrīśivenoktam /
HBhVil, 1, 220.2 atha kṛṣṇamanūn vakṣye dṛṣṭādṛṣṭaphalapradān /
HBhVil, 1, 233.2 svatantroktavidhānena mantrī mantrārṇasaṅkhyayā //
HBhVil, 1, 237.1 tāramāyāramāyogo manor dīpanam ucyate /
HBhVil, 2, 8.2 avijñāya vidhānoktaṃ haripūjāvidhikriyām /
HBhVil, 2, 21.2 caitramāse yad uktā tad dīkṣā tatraiva deśikaiḥ //
HBhVil, 2, 23.3 puṣyaṃ śatabhiṣaś caiva dīkṣānakṣatram ucyate //
HBhVil, 2, 46.1 tad uktaṃ tāntrikaiḥ /
HBhVil, 2, 50.1 aṅguliparimāṇaṃ coktam /
HBhVil, 2, 58.1 tāś coktāḥ /
HBhVil, 2, 61.1 tāś coktāḥ /
HBhVil, 2, 63.1 tataś coktaprakāreṇādhārarūpam agniṃ kumbharūpaṃ sūryaṃ ca vicintya kumbhasya tasya antar madhye śuklakusumādikaṃ kṣipet /
HBhVil, 2, 63.3 tad uktam /
HBhVil, 2, 66.1 tāś coktāḥ /
HBhVil, 2, 68.1 gandhāṣṭakaṃ coktam /
HBhVil, 2, 72.1 tāś coktāḥ /
HBhVil, 2, 83.1 sakalīkaraṇaṃ coktam /
HBhVil, 2, 95.1 saptajihvāś coktāḥ /
HBhVil, 2, 99.2 saṃskārān ācared uktamantreṇāṣṭāhutais tathā //
HBhVil, 2, 103.2 uktāni pañcagavyāni tatsamāni manīṣibhiḥ //
HBhVil, 2, 114.2 dattvoktāṃ dakṣiṇāṃ tasmai svaśarīraṃ samarpayet //
HBhVil, 2, 120.1 tad uktam /
HBhVil, 2, 139.2 svamantro nopadeṣṭavyo vaktavyaś ca na saṃsadi /
HBhVil, 2, 144.2 nāpi taiḥ saha vastavyaṃ vaktavyaṃ vā kathañcana //
HBhVil, 2, 189.1 prāyaḥ prapañcasārādāv ukto 'yaṃ tāntriko vidhiḥ /
HBhVil, 2, 228.3 prāyaḥ pūrvoktavidhinā mantraṃ tasmai gurur diśet //
HBhVil, 2, 243.1 mṛttikāś ca saptoktāḥ /
HBhVil, 2, 247.3 mantramātraprakathanam upadeśaḥ sa ucyate //
HBhVil, 3, 12.2 teṣām ācaraṇaṃ yat tu sadācāraḥ sa ucyate //
HBhVil, 3, 34.2 sakṛn nārāyaṇety uktvā pumān kalpaśatatrayam /
HBhVil, 3, 42.1 uktaṃ ca smārtair api /
HBhVil, 3, 44.1 ātape sati yā vṛṣṭir divyaṃ snānaṃ tad ucyate /
HBhVil, 3, 55.1 ata evoktaṃ skānde kārttikaprasaṅge śrīparāśareṇa /
HBhVil, 3, 63.2 nyūnātiriktatā siddhā kalau vedoktakarmaṇām /
HBhVil, 3, 101.1 tathā coktam /
HBhVil, 3, 104.2 rātres tu paścime yāme muhūrto brāhmya ucyate //
HBhVil, 3, 127.1 ata evoktaṃ hayaśīrṣapañcarātre nārāyaṇavyūhastave /
HBhVil, 3, 138.2 muhūrte samatikrānte pūrṇaṃ pātakam ucyate //
HBhVil, 3, 139.2 muhūrtatritaye pūrṇe mahāpātakam ucyate //
HBhVil, 3, 141.1 nirmālyasya vilambe tu prāyaścittam athocyate /
HBhVil, 3, 142.1 pūrṇe muhūrte saṃjāte sahasraṃ sārdham ucyate /
HBhVil, 3, 143.2 prahare pūrṇatāṃ yāte puraścaraṇam ucyate /
HBhVil, 3, 187.1 atra ca viśeṣo dakṣeṇoktaḥ /
HBhVil, 3, 233.1 tathā coktaṃ /
HBhVil, 3, 284.1 tad uktaṃ gautamīyatantre /
HBhVil, 3, 319.4 dhīmahīti tathoktvātha tan no 'naṅgaḥ pracodayāt //
HBhVil, 3, 329.1 tāni coktāni /
HBhVil, 3, 348.2 manyante sakṛd evedaṃ purāṇoktānusārataḥ //
HBhVil, 4, 1.2 nityāśuciḥ śucīndraḥ san svadharmaṃ vaktum arhati //
HBhVil, 4, 99.1 tac ca madhyāhnasnānaviṣayaṃ yata uktaṃ pādme vaiśākhamāhātmye /
HBhVil, 4, 108.1 tathā coktaṃ śrīnāradapañcarātre /
HBhVil, 4, 119.1 yac coktaṃ śaṅkhena /
HBhVil, 4, 143.1 tanmāhātmye coktaṃ pādme kārttikamāhātmye /
HBhVil, 4, 156.1 kākaviṣṭhāsamaṃ hy uktam avidhautaṃ ca yad bhavet /
HBhVil, 4, 165.2 kṛtāvasakthiko yas tu prauḍhapādaḥ sa ucyate //
HBhVil, 4, 168.1 tad uktaṃ brāhme śrībhagavatā /
HBhVil, 4, 205.1 daśāṅgulapramāṇaṃ tu uttamottamam ucyate /
HBhVil, 4, 219.2 adhṛtvā śaṅkhacakre ca cetyādinā doṣa uktaḥ //
HBhVil, 4, 221.2 anāmikā kāmadoktā madhyam āyuṣkarī bhavet /
HBhVil, 4, 227.1 uktaṃ ca pādme śrīnāradena /
HBhVil, 4, 232.1 uktaṃ ca garuḍapurāṇe nāradena /
HBhVil, 4, 300.1 tathā coktaṃ /
HBhVil, 5, 2.7 ataḥ kramadīpikoktānusāreṇa lekhya iti bhāvaḥ /
HBhVil, 5, 2.8 āgamoktena mārgeṇa bhagavān brāhmaṇair api /
HBhVil, 5, 3.2 kṛte śrutyuktamārgaḥ syāt tretāyāṃ smṛtibhāvitaḥ /
HBhVil, 5, 3.3 dvāpare tu purāṇoktaḥ kalāv āgamasambhavaḥ //
HBhVil, 5, 9.6 yadyapi dvāraśriyo 'rcanaṃ prabalārcanānantaram eva kramadīpikāyām uktam tathāpi iṣṭveti kṭvāpratyayena caṇḍādipūjātaḥ pūrvakāla eveti bodhitam /
HBhVil, 5, 11.3 tathā coktaṃ kramadīpikāyām /
HBhVil, 5, 13.2 gurur iti dīkṣāvidhānoktaḥ /
HBhVil, 5, 15.1 tatpūjāmantraś coktaḥ /
HBhVil, 5, 16.2 puṣpākṣatān samastāsu dikṣu tatroktamantrataḥ //
HBhVil, 5, 43.1 yata uktaṃ bhaviṣye /
HBhVil, 5, 48.1 yata uktaṃ śrīviṣṇudharme /
HBhVil, 5, 53.1 pūjām ārabhamāṇo hi yathoktāsanam āsthitaḥ /
HBhVil, 5, 76.1 tad dhyānaṃ coktam /
HBhVil, 5, 89.1 tac coktam /
HBhVil, 5, 91.1 tac ca vivicyoktam /
HBhVil, 5, 112.1 tad uktaṃ /
HBhVil, 5, 115.1 tathā coktam /
HBhVil, 5, 126.1 tathā coktam /
HBhVil, 5, 131.11 tatrāpy aṅguliniyamo 'py uktaḥ /
HBhVil, 5, 131.14 tatra teṣu prāṇāyāmeṣu pūrvaṃ recakādiṣu saṅkhyoktā /
HBhVil, 5, 139.1 tāś coktāḥ /
HBhVil, 5, 145.19 vāsudevāya ity uktvā sarvātmeti padaṃ tathā //
HBhVil, 5, 146.1 saṃyogayogety uktvā ca tathā pīṭhātmane padam /
HBhVil, 5, 148.2 ṛṣir nārada ity ukto gāyatrīchanda ucyate /
HBhVil, 5, 148.2 ṛṣir nārada ity ukto gāyatrīchanda ucyate /
HBhVil, 5, 152.1 te coktāḥ /
HBhVil, 5, 157.1 ṣaḍaṅgāni coktāni sammohanatantre sanatkumārakalpe /
HBhVil, 5, 200.3 śrīlocanayor itas tato bahudhā nipatanena sarvato darśanān mālety uktam /
HBhVil, 5, 249.1 tathā coktaṃ nāradena /
HBhVil, 5, 283.1 cakraśaṅkhagadāpadmadharaḥ pradyumna ucyate /
HBhVil, 5, 309.1 yata uktaṃ śrībhagavatā brāhme /
HBhVil, 5, 312.2 mukhyābhāve tv amukhyā hi pūjyā ity ucyate paraiḥ //
HBhVil, 5, 446.1 ata evoktam /
HBhVil, 5, 461.1 pañcabhir vāsudevas tu ṣaḍbhiḥ pradyumna ucyate /
Haṃsadūta
Haṃsadūta, 1, 74.1 aye kuñjadronīkuharagṛhamedhin kimadhunā parokṣaṃ vakṣyante paśuparamaṇīdurniyatayaḥ /
Haṃsadūta, 1, 78.1 mayā vācyaḥ kiṃ vā tvamiha nijadoṣāt param asau yayau mandā vṛndāvanakumudabandho vidhuratām /
Haṃsadūta, 1, 97.1 mukunda bhrāntākṣī kimapi yad asaṃkalpitaśataṃ vidhatte tadvaktuṃ jagati manujaḥ kaḥ prabhavati /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 19.2 haṭhasya prathamāṅgatvād āsanaṃ pūrvam ucyate //
HYP, Prathama upadeśaḥ, 28.1 dhanurākarṣaṇaṃ kuryād dhanurāsanam ucyate /
HYP, Prathama upadeśaḥ, 62.2 bhujyate śivasamprītyai mitāhāraḥ sa ucyate //
HYP, Dvitīya upadeśaḥ, 3.1 yāvad vāyuḥ sthito dehe tāvaj jīvanam ucyate /
HYP, Dvitīya upadeśaḥ, 73.1 prāṇāyāmo'yam ity uktaḥ sa vai kevalakumbhakaḥ /
HYP, Tṛtīya upadeshaḥ, 9.2 kasyacin naiva vaktavyaṃ kulastrīsurataṃ yathā //
HYP, Tṛtīya upadeshaḥ, 37.2 sā bhavet khecarī mudrā vyomacakraṃ tad ucyate //
HYP, Tṛtīya upadeshaḥ, 83.1 svecchayā vartamāno'pi yogoktair niyamair vinā /
HYP, Tṛtīya upadeshaḥ, 84.1 tatra vastudvayaṃ vakṣye durlabhaṃ yasya kasyacit /
HYP, Tṛtīya upadeshaḥ, 120.2 kim atra bahunoktena kālaṃ jayati līlayā //
HYP, Caturthopadeśaḥ, 41.2 jyotīrūpam aśeṣabījam akhilaṃ dedīpyamānaṃ paraṃ tattvaṃ tatpadam eti vastu paramaṃ vācyaṃ kim atrādhikam //
HYP, Caturthopadeśaḥ, 60.1 jñeyaṃ sarvaṃ pratītaṃ ca jñānaṃ ca mana ucyate /
HYP, Caturthopadeśaḥ, 65.2 proktaṃ gorakṣanāthena nādopāsanam ucyate //
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 7.0 tejaḥ sarvadhātūnāṃ dīpto'ṃśa oja iti niṣkarṣaḥ vāyunā cālitaṃ sat dhātugrahaṇaniḥsṛtaṃ dhātavo gṛhyanta ebhiriti dhātugrahaṇāni vakṣyamāṇāni srotāṃsi tebhyo niḥsṛtaṃ nirgataṃ bhavati tasmāddehino visraṃsayati sarvebhya eva karmabhyo bahiṣkaroti natu sadyo mārayatīti tātparyam //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 8.0 etenaujasaḥ kṣaye mriyate mūlasthānātpracyāvite tu sarvakarmaṇāmatipatito bhavatītyuktaṃ bhavati //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 9.0 vakṣyati ca kriyāsaṃnirodhaśca visraṃse iti hārāṇacandraḥ //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 10.0 dhātavo gṛhyante yaistāni dhātugrahaṇāni srotāṃsi ojovāhīni yaduktam ojovahā vidhamyante śarīre'smin samantataḥ iti //
Hārāṇacandara on Suśr zu Su, Śār., 5, 11.1, 1.0 bimbaḥ sacchidraṃ trikāsthi ucyate //
Janmamaraṇavicāra
JanMVic, 1, 5.0 itthaṃ sarvaśaktiyoge 'pi ābhir mukhyābhiḥ śaktibhir upacaryate sa ca bhagavān svātantryaśaktimahimnā svātmānaṃ saṃkucitam iva ābhāsayan aṇuḥ iti ucyate //
JanMVic, 1, 6.1 yathoktam /
JanMVic, 1, 10.0 na ca etāvatā bhagavato deśakālākāropādhivirahitaniratiśayānandaparispandātmakasya kācid api kṣatiḥ pratyuta paramamahimnaḥ paripuṣṭir ity uktam //
JanMVic, 1, 15.0 tatra āṇavena ekenaiva malena saṃyukto vijñānākala ucyate dvābhyām āṇavamāyī yābhyām apavedyaḥ pralayākalaḥ tribhir āṇavamāyīyakārmaiḥ saṃvedyaḥ tair eva kalādidharaṇyantatattvamayaḥ sakalaḥ tadartham eva ayam arthasargaḥ //
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
JanMVic, 1, 21.0 eteṣāṃ ca uktarūpāṇāṃ tattvānāṃ pramātṛbhede vaicitryāt prameyavaicitryaṃ bhavati iti śrīpūrvaśāstre kathitam tathā hi śaktimacchaktibhedena dharātattvaṃ vibhidyate //
JanMVic, 1, 32.0 kāraṇatve pūraṇāpyāyakāritvāt pratiṣṭhā nāma kalā ucyate //
JanMVic, 1, 36.0 kañcukataraṃgopaśamāt śāntā nāma kalā ucyate //
JanMVic, 1, 41.0 paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā //
JanMVic, 1, 41.0 paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā //
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
JanMVic, 1, 57.1 uktaṃ śrīcillācakreśvaramate /
JanMVic, 1, 68.0 ayam eva ca artho niruktikṛtāpi uktapārthivān aṣṭau guṇān vidyāt trīn mātṛtaḥ trīn pitṛtaḥ ityādy upakramya uktaḥ //
JanMVic, 1, 68.0 ayam eva ca artho niruktikṛtāpi uktapārthivān aṣṭau guṇān vidyāt trīn mātṛtaḥ trīn pitṛtaḥ ityādy upakramya uktaḥ //
JanMVic, 1, 81.0 eteṣv eva kapālabharaṇaturuṇḍaruṇḍarucakanalayaṣṭīlanalakabhedena abhidhānāni śāstrāntareṣu uktāni //
JanMVic, 1, 96.2 ity uktam //
JanMVic, 1, 101.0 evaṃ śarīram uktvā śarīrisvarūpam ucyate dvāsaptatisahasrāṇi hṛdayād abhiniḥsṛtāḥ //
JanMVic, 1, 101.0 evaṃ śarīram uktvā śarīrisvarūpam ucyate dvāsaptatisahasrāṇi hṛdayād abhiniḥsṛtāḥ //
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
JanMVic, 1, 108.1 saṃsārapravṛttau ca tasya kalāto viṣayavibhedo munibhir uktaḥ tathā hi /
JanMVic, 1, 111.0 ityādi ayaṃ tu uktayātanasya niyogaḥ advayarūpasya ātmanaḥ kutastyo 'yaṃ bhedaḥ iti cet māyāmahāmohavikalpakalpita ity āha ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet //
JanMVic, 1, 114.0 na ca apakvakaṣāyasya kadācid api uktarūpam ātmajñānaṃ bhavati tathā ca malino hi yathādarśo rūpālokasya na kṣamaḥ //
JanMVic, 1, 116.0 ityādy uktam //
JanMVic, 1, 117.1 ity alaṃ bhūyasā uktena //
JanMVic, 1, 118.1 evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ //
JanMVic, 1, 121.0 ity uktam //
JanMVic, 1, 122.0 tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ //
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
JanMVic, 1, 136.0 ityādiśrutāv uktāḥ //
JanMVic, 1, 137.4 ity uktam //
JanMVic, 1, 138.0 etad evam uktarūpeṇa asau ātivāhikena dehena dehāntaraṃ nīyate so 'pi dehaḥ suptotthitāt prabodham avāpya prāṇiti uktena cakreṇa so 'pi vinaśyati yāvat araghaṭṭaghaṭīyantravat parivartamāno 'ṇuḥ nānākāyanikāyaiḥ saṃsarati saṃsāre //
JanMVic, 1, 138.0 etad evam uktarūpeṇa asau ātivāhikena dehena dehāntaraṃ nīyate so 'pi dehaḥ suptotthitāt prabodham avāpya prāṇiti uktena cakreṇa so 'pi vinaśyati yāvat araghaṭṭaghaṭīyantravat parivartamāno 'ṇuḥ nānākāyanikāyaiḥ saṃsarati saṃsāre //
JanMVic, 1, 141.1 ityādinā vyāsamunināpi etad uktam //
JanMVic, 1, 142.0 atha kadācit parameśvarānugrahaśaktipātapavitritaḥ kenāpi dīkṣādinā upāyena saṃvidānandaviśrāntam advayaṃ nijaṃ rūpaṃ parāmṛśati tataḥ svarūpam ālambate yathoktaṃ śrīmālinīvijaye evam asyātmanaḥ kāle kasmiṃścid yogyatāvaśāt //
JanMVic, 1, 145.1 yad vā kvāpi parameśvarāyatane śarīram ativāhya pūrve vidhau krameṇa parameśvarībhavati tad uktaṃ śrīsāttvatāyām /
JanMVic, 1, 152.1 tatrāpi na sarvasya mokṣa ity uktam /
JanMVic, 1, 156.1 ata eva uktaṃ śrīniśāṭane /
JanMVic, 1, 160.1 śrīmatpauṣkarāyām api uktam /
JanMVic, 1, 164.4 ity uktam //
JanMVic, 1, 165.0 na ca saṃsthitasya uttamatayā adhikāriṇo lokayātrāprasiddhāsruvimocanādiparidevitaṃ kāryam yathoktaṃ śrīpūrvaśāsane niṣiddhaṃ sarvaśāstrāṇāṃ rodanaṃ kāyaśāsanam //
JanMVic, 1, 170.1 pitruddeśena ca yāgajapahomopavāsādi gurum ārādhya avaśyaṃ vidhātavyam ity uktam śrīmahākule /
JanMVic, 1, 173.1 śrīpracaṇḍabhairave 'pi uktam /
JanMVic, 1, 185.1 yathoktam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 95.1 romakaṃ pāṃśujaṃ ceti lavaṇāṣṭakamucyate /
KaiNigh, 2, 122.2 kiṃcidalpāntaraguṇaḥ svarjikākṣāra ucyate //
KaiNigh, 2, 130.2 śvādaṃṣṭra ukto madhuraḥ śītaḥ srotoviśodhanaḥ //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 1, 1.0 vakṣyāma iti śeṣaḥ //
KauśSDār, 5, 8, 35, 12.0 ucyate viśasanaṃ cāṅgacchedanārthaṃ syāt //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 241.0 dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā sumatim avocat //
Kokilasaṃdeśa
KokSam, 2, 24.1 ukteṣveva prasajati punarnavyalāvaṇyasāreṣv aṅgeṣvasyā mama kathayato hanta vācāṃ pravṛttiḥ /
KokSam, 2, 42.1 vakti dhvāṅkṣaḥ suhṛdupagamaṃ dakṣiṇe kṣīravṛkṣe vāmaṃ netraṃ sphurati sucirāducchvasityadya cetaḥ /
KokSam, 2, 58.2 tvāmāsīnāmasakṛdanayā gāḍhamāliṅgya rāgād aṅkārūḍhāmalaghujaghane nocitaṃ vaktum anyat //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 6.0 punaḥ kimbhūto balijit baliṃ balināmānaṃ daityaviśeṣaṃ jayatīti tathoktaḥ //
MuA zu RHT, 1, 2.2, 7.0 punaḥ kiṃbhūtaḥ nāgakṣayetyādi nāgānāṃ śeṣādīnāṃ kṣayāya nāśāya bahalarāgo bahuprīto yo 'sau garuḍaḥ khageśvaraḥ tatra carati gacchati tathoktaḥ //
MuA zu RHT, 1, 7.2, 8.1 atyaktaśarīrarasasiddhāśca ucyante /
MuA zu RHT, 1, 9.2, 4.0 sā buddhiḥ sakalamahītalatulanaphalā sakalasya niravaśeṣasya mahītalasya tulanaṃ phalaṃ yasyāḥ sā tathoktā //
MuA zu RHT, 1, 9.2, 9.0 bhūtalavidheyatāyāḥ bhūtale pṛthivīmaṇḍale yā vidheyatā sarvakarmapravīṇatā tasyā arthāḥ kāryāṇi kathaṃbhūtāḥ vividhabhogaphalāḥ vividhāśca te bhogāśca vividhabhogāḥ nānābhogāḥ phalaṃ yeṣāṃ te tathoktāḥ //
MuA zu RHT, 1, 11.2, 6.0 sūte yadabhivyāptaṃ grāsamānena lohādi tattathoktaṃ sūte iti abhivyāpake //
MuA zu RHT, 1, 13.2, 1.0 pūrvaśloke sūtalohādikamuktaṃ tatrādhivyāpakādhikaraṇasya kramaṃ darśayati kāṣṭhauṣadhya ityādi //
MuA zu RHT, 1, 13.2, 12.0 sattvā līnā eva tiṣṭhantītyātmānaḥ taṭasthasvarūpataitallakṣaṇadvayam uktam //
MuA zu RHT, 1, 14.2, 5.0 hema ca lohaśca hemalohau ādyau yeṣāṃ vā hemasaṃjñako loha ādyo yeṣāṃ te tathoktāḥ //
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 1, 20.2, 4.0 punaḥ kathaṃbhūtaḥ cidānandaś cidā prakāśena ānandaḥ sukhasampattir yasya sa tathoktaḥ //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 23.2, 9.0 anena sāmānyatvamuktam //
MuA zu RHT, 1, 26.2, 4.0 punarvilasaddehāḥ tejaḥprāyaśarīrāḥ punaḥ sadānandāḥ kena mudā harṣeṇa sadā sarvasminkāle ānando yeṣāṃ te tathoktāḥ paramānande magnatvāt //
MuA zu RHT, 2, 4.2, 12.0 khalvayogyaśilālakṣaṇaṃ prasaṅgād uktam //
MuA zu RHT, 2, 6.2, 2.0 kiṃviśiṣṭāḥ malaśikhiviṣābhidhānāḥ malaśca śikhī ca viṣaṃ ca tānyevābhidhānaṃ nāma yeṣāṃ te tathoktāḥ //
MuA zu RHT, 2, 6.2, 8.0 atra naisargikā uktā vaikārikāḥ kuto noktāḥ vaikārikāṇāṃ bhāvābhāvāt //
MuA zu RHT, 2, 6.2, 8.0 atra naisargikā uktā vaikārikāḥ kuto noktāḥ vaikārikāṇāṃ bhāvābhāvāt //
MuA zu RHT, 2, 6.2, 11.2 vidvadbhir jitasūto 'sau naṣṭapiṣṭaḥ sa ucyate //
MuA zu RHT, 2, 6.2, 13.0 yantram atra khalvam eva pūrvoktaṃ yat //
MuA zu RHT, 2, 7.2, 5.0 amunā virecanena uktaśodhanena sūtaḥ suviśuddho bhavet viśeṣaśuddho bhaved ityutthāpanam //
MuA zu RHT, 2, 7.2, 8.0 tadutthāpanamityuktaṃ mūrchāvyāpattināśanam iti //
MuA zu RHT, 2, 8.2, 4.0 tathā uktavidhānena nipatati sati pātanakarmaṇi kṛte sati śuddhaḥ sūto bhavet //
MuA zu RHT, 2, 8.2, 10.1 adha ūrdhvaṃ tathā tiryak pātastrividha ucyate /
MuA zu RHT, 2, 8.2, 11.1 uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaśca tiryak /
MuA zu RHT, 2, 8.2, 11.2 niryāpanaṃ pātanasaṃjñamuktaṃ vaṅgāhisamparkajakañcukaghnam //
MuA zu RHT, 2, 17.2, 2.0 iti pūrvoktavidhānena yantraṇādinā tadanu rodhanānantaram asau capalaścañcalo raso niyamyate karmavidā saṃniyamanaṃ kriyate //
MuA zu RHT, 2, 18.2, 5.0 punaḥ lavaṇaṃ saindhavam āsurī rājikā śigruḥ saubhāñjanaṃ vṛkṣaviśeṣaḥ kāñjikaṃ pūrvoktam amlībhūtam etaiśceti //
MuA zu RHT, 2, 19.2, 2.0 iti pūrvoktaprakāreṇa rasarājo dīpitaḥ san kṣudutpīḍitaḥ san viśuddho bhavati //
MuA zu RHT, 2, 19.2, 4.0 kīdṛk pracalitavidyullatāsahasrābhaḥ prakarṣeṇa calatyaś calanaśīlā yā vidyutastāsāṃ sahasrasyeva bhā dīptir yasya sa tathoktaḥ //
MuA zu RHT, 2, 19.2, 5.0 kiṃ kṛtvā cāryaḥ idamagre vakṣyamāṇaṃ kiṃcit dhātūparasamahārasaratnasaṃjñakaṃ dvitīyaṃ rasarājasambandhinaṃ dattvā saṃyojyetyarthaḥ //
MuA zu RHT, 2, 21.1, 6.0 punarnirmukho rasaḥ akṛtamukho rasaḥ khalve ghṛṣṭo gharṣitaḥ san pūrvoktaṃ carati bhakṣayati //
MuA zu RHT, 2, 21.1, 7.0 kābhiḥ saha divyauṣadhībhir vakṣyamāṇābhiḥ saha //
MuA zu RHT, 2, 21.1, 11.2 iyatītyucyate yāsau grāsamānamitīritam //
MuA zu RHT, 3, 3.2, 14.0 kuto hetoḥ etaiḥ pūrvoktaiḥ karaṇarūpaiḥ svedāt //
MuA zu RHT, 3, 4.2, 7.0 abhrakajīrṇe grāsanyāye na jāritaṃ yasmin sa tathoktaḥ //
MuA zu RHT, 3, 5.2, 2.0 hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmlair bhāvitaṃ plāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mlā amlavetasajambīrādyāḥ pūrvoktāḥ //
MuA zu RHT, 3, 5.2, 3.0 nanu kṣārā rucirāḥ kathaṃ bhavanti ucyate yathā sarjikācūrṇabhāgaikaṃ viṃśadbhāgaṃ jalasya ca //
MuA zu RHT, 3, 9.2, 2.0 āranālaṃ svedanasaṃskāre yaduktaṃ kāñjikaṃ tat //
MuA zu RHT, 3, 9.2, 5.3 romakaṃ pāṃśujaṃ ceti lavaṇāṣṭakam ucyate //
MuA zu RHT, 3, 9.2, 7.0 tadāranālaṃ gaganādikabhāvane abhrakādiplāvane śastaṃ pradhānam abhrakādikā agre vakṣyamāṇāḥ //
MuA zu RHT, 3, 9.2, 10.0 catuḥṣaṣṭyaṃśato bījaprakṣepo mukham ucyate //
MuA zu RHT, 3, 9.2, 21.2 khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgam ucyate /
MuA zu RHT, 3, 10.2, 2.0 tato'nantaraṃ hemnaḥ svarṇasya piṣṭīṃ khalve mṛditāṃ vakṣyamāṇena iti śeṣaḥ //
MuA zu RHT, 3, 11.2, 7.3 mṛdu kuṇṭhaṃ ca kaḍāraṃ trividhaṃ muṇḍamucyate //
MuA zu RHT, 3, 11.2, 8.2 kālalohaṃ gajākhyaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate //
MuA zu RHT, 3, 11.2, 9.1 kāntaṃ lohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā /
MuA zu RHT, 3, 13.2, 2.0 iti pūrvoktaṃ pattrābhrakam uktaṃ pattrābhrakacāraṇam ityarthaḥ //
MuA zu RHT, 3, 13.2, 6.0 cāraṇā trilakṣaṇā bhavati trīṇi lakṣaṇāni cihnāni yasyāṃ sā tathoktā //
MuA zu RHT, 3, 15.2, 5.2 anye mahadbhyo 'pare tucchamatayas tucchā stokā matirbuddhiryeṣāṃ te tathoktāḥ alpabuddhaya iti yāvat //
MuA zu RHT, 3, 15.2, 13.0 iti yaduktaṃ tadasamañjasamiti bhāvaḥ //
MuA zu RHT, 3, 16.2, 2.0 rasarājaḥ pārado hāṭakatārādi svarṇarūpyādi dhātudravyaṃ kṛtrimākṛtrimātmakanavasaṃkhyākaṃ pūrvamuktaṃ carati bhakṣati //
MuA zu RHT, 3, 17.2, 2.0 eke uktavidhānena cāraṇāṃ kurvanti anye apare rasaṃ pāradaṃ svacchaṃ kṛtvā svedanādyaṣṭasaṃskāropasaṃskṛtaṃ vidhāya vā hiṅgulotthaṃ ghanam abhrakaṃ cārayanti abhrakasya cāraṇāṃ kurvanti //
MuA zu RHT, 3, 18.2, 2.0 pūrvoktaṃ vidhānaṃ kuryāt athavā pakṣāntare idaṃ vakṣyamāṇaṃ kuryāt //
MuA zu RHT, 3, 19.2, 1.2 yenopadeśena gandhābhrakapraveśanaṃ gandhapāṣāṇasaṃyogād yadabhrapraveśena bhavati abhrasya pāradāntaḥpraveśo bhavati tamupadeśamahaṃ kavir vakṣyāmi kathayiṣye //
MuA zu RHT, 3, 24.1, 10.0 sā pūrvoktā rasagandhābhrapiṣṭir athetyanantaraṃ dīpikāyantre 'dhaḥpātane raso nirmuktamalas tyaktadoṣo bhavati //
MuA zu RHT, 3, 25.2, 6.0 ittham uktavidhānena hemnā saha sūtaḥ pārado milati granthimeti kva sati dvaṃdve sati ubhayasaṃyoge sati //
MuA zu RHT, 3, 25.2, 7.0 tathoktavidhānena dvaṃdve milati sati tatkālād alpakālato mriyate pañcatvamupayāti //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 3, 27.2, 4.0 kiṃ kṛtvā itthamuktaprakāreṇa anekairdoṣaiḥ anekakaṣṭaiḥ bahuśramairbahvāyāsairgaganacāraṇaṃ matvā abhrakacāraṇaṃ jñātvā //
MuA zu RHT, 4, 7.2, 2.0 loke saṃsāre ye kecit ghanā udāhṛtāḥ kathitāste alpabalāḥ alpaṃ balaṃ yeṣu te tathoktāḥ //
MuA zu RHT, 4, 10.2, 1.2 svedyo ghanaḥ pūrvoktaistṛṇasāravikāraiḥ sveditamabhraṃ svedavidhiruktaḥ punarghanasya piṇḍaṃ baddhvā kaiḥ saha māhiṣadadhidugdhamūtraśakṛdājyaiḥ kṛtvā mahiṣyā idaṃ māhiṣaṃ evaṃbhūtaṃ yaddadhi dugdhaṃ mūtraṃ śakṛdviṣṭhā ājyaṃ ghṛtaṃ caitaiḥ piṇḍaṃ baddhvā //
MuA zu RHT, 4, 10.2, 1.2 svedyo ghanaḥ pūrvoktaistṛṇasāravikāraiḥ sveditamabhraṃ svedavidhiruktaḥ punarghanasya piṇḍaṃ baddhvā kaiḥ saha māhiṣadadhidugdhamūtraśakṛdājyaiḥ kṛtvā mahiṣyā idaṃ māhiṣaṃ evaṃbhūtaṃ yaddadhi dugdhaṃ mūtraṃ śakṛdviṣṭhā ājyaṃ ghṛtaṃ caitaiḥ piṇḍaṃ baddhvā //
MuA zu RHT, 4, 15.2, 5.0 mākṣikasattvayogād ghanasattvaṃ carati raso garbhadrāvī garbhe drāvayati sattvaṃ dravarūpaṃ vidhatte yaḥ sa tathoktaḥ //
MuA zu RHT, 4, 16.2, 5.3 pāke dugdhaṃ bhavati śikharākāratāṃ naiva bhūmau kāntaṃ lohaṃ viduriti ca tallakṣaṇoktaṃ na cānyat /
MuA zu RHT, 4, 17.2, 3.0 lohaṃ pūrvoktalakṣaṇaṃ muṇḍādikaṃ abhrasatvaṃ ca tālakasamabhāgasāritaṃ tālakasya samabhāgena pūrvavidhānena mukhādinā yatsāritaṃ ekaśarīratāṃ nītaṃ sṛ gatāvityasya dhāto rūpaṃ sāritaṃ pramilitam ityarthaḥ evaṃvidhaṃ kāntābhrasatvālaṃ rasaścarati //
MuA zu RHT, 4, 18.2, 1.0 lohayogamuktvā vaṅgayogamāha vaṅgamityādi //
MuA zu RHT, 4, 20.2, 2.0 vaṭakīkṛtaṃ ca tanmṛtaṃ ca gaganaṃ tathoktaṃ na vaṭako vaṭakaḥ kriyata iti vaṭakīkṛtaṃ atra abhūtatadbhāve cviḥpratyayaḥ //
MuA zu RHT, 4, 20.2, 10.0 punaḥ sṛṣṭitrayanīrakaṇātumbururasamarditaṃ sṛṣṭiḥ pūrvoktā tattrayaṃ mūtraśukraśoṇitamiti nīrakaṇā jalapippalī tumbaru pratītaṃ eteṣāṃ rasena marditaṃ kuryāt //
MuA zu RHT, 4, 22.2, 8.0 iti pūrvoktaṃ tāpyaśulbasahitaṃ tāpyaṃ svarṇamākṣikaṃ śulbaṃ tāmraṃ nepālasaṃjñakaṃ tābhyāṃ sahitaṃ miśritaṃ ghanasatvaṃ taptalohakhalvake mṛditaṃ kāryaṃ mardanīyaṃ kaiḥ kṛtvā kāñjikavetasajambīrabījapūrāmlaiḥ kāñjikamuktavidhānaṃ sauvīraṃ vetasaṃ cukraṃ jambīraṃ prasiddhaṃ bījapūro mātuluṅgaḥ eteṣāmamlaiḥ dravarūpaiḥ //
MuA zu RHT, 4, 22.2, 8.0 iti pūrvoktaṃ tāpyaśulbasahitaṃ tāpyaṃ svarṇamākṣikaṃ śulbaṃ tāmraṃ nepālasaṃjñakaṃ tābhyāṃ sahitaṃ miśritaṃ ghanasatvaṃ taptalohakhalvake mṛditaṃ kāryaṃ mardanīyaṃ kaiḥ kṛtvā kāñjikavetasajambīrabījapūrāmlaiḥ kāñjikamuktavidhānaṃ sauvīraṃ vetasaṃ cukraṃ jambīraṃ prasiddhaṃ bījapūro mātuluṅgaḥ eteṣāmamlaiḥ dravarūpaiḥ //
MuA zu RHT, 4, 23.2, 2.0 iti pūrvoktalakṣaṇaṃ tīkṣṇaśulbanāgaṃ tīkṣṇaṃ tāmraṃ nāgaṃ ca etattrayaṃ mākṣikayuktaṃ svarṇamākṣikayutaṃ samaṃ tulyabhāgaṃ kuryāt //
MuA zu RHT, 4, 26.2, 2.0 ahaṃ śrīmadgovindabhagavatpūjyapādācāryaḥ ekamadvitīyaṃ gaganagrāsarahasyaṃ abhrakakavalane grāsakautukaṃ vakṣyāmi kathayāmi //
MuA zu RHT, 4, 26.2, 6.2 jāraṇāya rasendrasya sā bāhyadrutirucyate //
MuA zu RHT, 5, 4.2, 2.0 samamākṣikakṛtavāpaṃ samabhāgaṃ tulyāṃśaṃ hemnā yanmākṣikaṃ tasya kṛtvā vāpo vāraṃ vāram ākṣepo 'gniyogād yasmin tathoktaṃ punastaddhema samamākṣikasatvasaṃyutaṃ hemnā samaṃ tulyaṃ yanmākṣikasatvaṃ tena saṃyutaṃ kṛtakhoṭaṃ kuryāt //
MuA zu RHT, 5, 12.2, 8.0 kiṃviśiṣṭā aṅgulotsedhā aṅgula utsedhaḥ parimāṇaṃ yasyāḥ sā tathoktā //
MuA zu RHT, 5, 14.2, 6.0 evaṃvidhaṃ vaṅgaṃ vā nāgaṃ vā hemāhvaṃ hemapatraṃ vā tāraṃ tārapatraṃ vā etatsarvaṃ balinā kṛṣṇaṃ jāyeta mṛtaṃ ca sarvaṃ garbhe rasāntare dravati nātra saṃdehaḥ asaṃdigdhamidamuktam //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 21.2, 8.0 anena vidhinā uktavidhānena nāgaṃ sīsakaṃ puṭitaṃ sat mriyate mṛtaṃ bhavatīti vāmunā vidhānenaiva nirutthatāṃ gataṃ aśarīratāṃ prāptaṃ vaṅgaṃ sarvakarmasu cāraṇajāraṇabhakṣaṇādikāryeṣu niyujyate rasajñairiti śeṣaḥ //
MuA zu RHT, 5, 21.2, 9.0 nāgavaṅgamāraṇam ekavidham evoktam atas tadbhakṣaṇādiṣu parasparaṃ guṇādhikayogyaṃ natu jāraṇādiṣu //
MuA zu RHT, 5, 23.2, 2.0 ihāsmiñśāstre vidhinā śāstroktarītyā yāni bījānyuktāni tāni kartavyāni sāmānyeneti bhāvaḥ paraṃ garbhadrutyarthaṃ ayaṃ vārttikendro yogaḥ vārttāsu kuśalā vārtikāḥ śāstropadeśarahitā ityarthaḥ atra bhāvādyarthe ikpratyayaḥ teṣu vārtikeṣu indraḥ pravaro yogaḥ tathānenaiva prakāreṇa ekamataścāyaṃ śāstropadeśikānāṃ śāstropadeśarahitānāṃ ca abhimata ityarthaḥ //
MuA zu RHT, 5, 23.2, 2.0 ihāsmiñśāstre vidhinā śāstroktarītyā yāni bījānyuktāni tāni kartavyāni sāmānyeneti bhāvaḥ paraṃ garbhadrutyarthaṃ ayaṃ vārttikendro yogaḥ vārttāsu kuśalā vārtikāḥ śāstropadeśarahitā ityarthaḥ atra bhāvādyarthe ikpratyayaḥ teṣu vārtikeṣu indraḥ pravaro yogaḥ tathānenaiva prakāreṇa ekamataścāyaṃ śāstropadeśikānāṃ śāstropadeśarahitānāṃ ca abhimata ityarthaḥ //
MuA zu RHT, 5, 26.2, 4.0 kiṃ kṛtvā kharparasyārdhe mṛnmayapātrasya khaṇḍārdhe khaṇḍaikadeśa ityarthaḥ dīrghatamāṃ adhobhāgamukhīṃ adhobhāge mukhaṃ yasyāḥ sā tathoktā tāṃ dattvā //
MuA zu RHT, 5, 27.2, 2.0 gandhakatālakaśailā iti gandhakaṃ pratītaṃ tālakaṃ haritālaṃ śailaḥ śilājatuḥ dvaṃdvaḥ samāsaḥ tena tathoktāḥ samabhāgāḥ kāryāḥ //
MuA zu RHT, 5, 27.2, 3.0 punaḥ sauvīrakaṃ śuklāñjanaṃ rasakaṃ kharparikaṃ gairikaṃ dhātugairikaṃ daradaṃ hiṅgulaṃ atraikavadbhāvasamāsaḥ tattathoktaṃ samabhāgaṃ kāryam //
MuA zu RHT, 5, 27.2, 5.0 kaiḥ saha mākṣikavaikrāntavimalasamabhāgaiḥ saha mākṣikaṃ svarṇamākṣikaṃ vaikrāntaṃ vajrabhūmijaṃ rajaḥ vimalaṃ rukmamākṣikaṃ etāni samabhāgāni tairbiḍa ucyate sarvaiḥ samabhāgaiḥ sumarditair biḍaḥ kārya ityarthaḥ //
MuA zu RHT, 5, 28.2, 2.0 pūrvoktā yā piṣṭī tāmanenaivoktabiḍayogena tapte khalve taptasaṃbandhāllohamaye tripuṭaiḥ karīṣāgnyātmakair mṛditā gharṣitā sati anenaiva ca veṣṭitā kāryā //
MuA zu RHT, 5, 28.2, 2.0 pūrvoktā yā piṣṭī tāmanenaivoktabiḍayogena tapte khalve taptasaṃbandhāllohamaye tripuṭaiḥ karīṣāgnyātmakair mṛditā gharṣitā sati anenaiva ca veṣṭitā kāryā //
MuA zu RHT, 5, 33.2, 2.0 ityuktavidhānena gaditāṃ kathitāṃ garbhadrutiṃ jñātvā tapte khalvatale lohamaye karīṣāgninā uṣṇatāṃ nīte mṛditāṃ kuryāt //
MuA zu RHT, 5, 33.2, 3.0 kena abhiṣavayogena abhiṣavaḥ saṃmardanaṃ tasya yogena na kevalamanena amlavargeṇa ca jambīrādinā na kevalamanenāpi svedanavidhinā ca svedanavidhiḥ svedanasaṃskāroktatvānnātrābhihitaḥ jāraṇahetoriti śeṣaḥ //
MuA zu RHT, 5, 34.2, 2.0 bījabalābalamardanayogaṃ kṛtaṃ jñātvā bījānāṃ dhātūpadhātuyogajanitānāṃ balābale nyūnādhike yo'sau mardanayogastameva kṛtaṃ jñātvā viditvā rasarāje svedavidhānaṃ kuryāt vā puṭaṃ vahniyogaṃ kuryāt vā yantraṃ vihitarasakarma kuryāt vihitaṃ kṛtaṃ rasasya karma saṃskārarūpaṃ yatra tathoktaṃ garbhayantrādikamityarthaḥ //
MuA zu RHT, 5, 35.2, 2.0 yathā yena prakāreṇa sūtavaraṃ pāradaḥ lakṣayate jñāyate karmakṛteti śeṣaḥ punaryathā bījaṃ upekṣatāṃ na yāti samyak milati tadvattenaiva prakāreṇa gurupādanirdiṣṭaṃ karma ācāryavaryadarśitaṃ pūjyaṃ saṃskārarūpaṃ vidhinā ācāryoktavidhānena kuryāt //
MuA zu RHT, 5, 36.2, 2.0 drutirdvidhoktā garbhadrutirbāhyadrutiśceti //
MuA zu RHT, 5, 36.2, 3.0 garbhadrutiḥ pūrvamuktā bāhyadrutir adhunābhidhīyate //
MuA zu RHT, 5, 38.2, 2.0 varanāgaṃ śreṣṭhajāti sīsakaṃ jāraṇayogyaṃ rasarājaṃ uktasaṃskāraiḥ saṃskṛtaṃ pāradaṃ bījavaraṃ hemabījaṃ etattrayaṃ sāritaṃ militaṃ kāryaṃ punargandhakaśilālasahitaṃ gandhakaṃ pratītaṃ śilā manaḥśilā ālaṃ haritālaṃ dvandvastāni taiḥ sahitaṃ ca kāryaṃ etat sarvaṣaṭkaṃ dīpavartitaḥ prajvālitadīpavartiyogāt nirnāgaṃ nāgavarjitaṃ bhavati nāgaṃ jaratītyarthaḥ //
MuA zu RHT, 5, 38.2, 4.0 tatpūrvoktaṃ ṣaṭkaṃ sudṛḍhe vastre nūtane vastre atropaśleṣike 'dhikaraṇe saptamī poṭalikāyāṃ baddhvā punastaile tilodbhave tatṣaṭkaṃ magnaṃ nimajjitaṃ kṛtvā tadadhaḥ śikhīkṛto dīpo'vadhāryaḥ na śikhī śikhāyuktaḥ kṛtaḥ śikhīkṛtaḥ śikhāvānityarthaḥ //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 41.2, 2.0 nāgaṃ sīsakaṃ truṭitaṃ buddhvā punarapi nāgaṃ dahyāt pūrvoktavidhānena pārade iti śeṣaḥ //
MuA zu RHT, 5, 41.2, 4.0 paścātsūtaṃ śuddhaṃ kṛtvā pāradaṃ nirnāgaṃ vidhāya tadanu nāgajāraṇānantaraṃ bījavaraṃ pūrvoktaṃ yojayet //
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 5, 49.2, 5.0 pūrvoktānāṃ sindūrīkṛtānām uparasānām adharāt ekaikaṃ ekaṃ ekaṃ pṛthaktvena śatavyūḍhaṃ śatavāraṃ vāhitaṃ bījavaraṃ jāyate kanake iti śeṣaḥ tadbījaṃ rasendrasya garbhe dravati caśabdāt kṣipraṃ śīghraṃ jarati ca //
MuA zu RHT, 5, 51.2, 2.0 tena pūrvoktena vidhinā vidhānena tu punaḥ hemavare pūrvavarṇite vaṅgaṃ kṣepya tālavāpena haritālanikṣepeṇa nirvyūḍhaṃ kuryāt vā tāre āvartye vaṅgaṃ nikṣipya nirvyūḍhaṃ nirvāhitaṃ sadbījavaraṃ bhavet //
MuA zu RHT, 5, 52.2, 3.0 punarviśeṣeṇocyate ayaṃ vajrapañjaro na kiṃtu ayaṃ rasāṅkuśaḥ raso gajarūpaḥ tasyāṅkuśaḥ vaśīkaraṇasamarthaḥ //
MuA zu RHT, 5, 58.2, 5.0 tena pūrvoktena vidhinā vadhavidhānena tilatailena svinnā sveditā satī piṣṭirbhavati vahnāviti śeṣaḥ //
MuA zu RHT, 5, 58.2, 17.0 kena vidhinā pūrvoktena tailena vā amleneti //
MuA zu RHT, 5, 58.2, 21.2 jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ /
MuA zu RHT, 6, 3.1, 2.0 pūrvoktaprakāreṇa grāsaṃ kavalaṃ yathāsaṃkhyaṃ cārayitvā punargarbhadrutiṃ kṛtvā tatastadanantaraṃ tadgarbhadrutaṃ sūtaṃ bhūrje bhūrjavṛkṣatvakpuṭake sthāpayedityarthaḥ //
MuA zu RHT, 6, 3.1, 6.0 dṛḍhavastrabāhyabaddhe iti dṛḍhaṃ nūtanaṃ ghanaṃ ca yadvastraṃ tena bāhye sarvato baddhe saṃyate pūrvoktena dolāsvedena dolāyantravidhinā yaḥ svedastaṃ kṛtvā grāsaṃ rasāntardrutaṃ kavalaṃ jārayet //
MuA zu RHT, 6, 3.1, 11.0 amunā krameṇeti uktaprakāreṇa tribhistribhirdivasaiḥ tribhiḥ saṃkhyākairdivasaiḥ grāse jāte anyagrāsaḥ kriyate garbhadrutagrāsaḥ kriyate garbhadrutagrāsaḥ tridivasairjaratīti bhāvaḥ //
MuA zu RHT, 6, 7.2, 13.0 tadā pārado jīrṇagrāso jñeyaḥ jīrṇo niḥśeṣatvamāpanno grāso yasmin sa tathoktaḥ //
MuA zu RHT, 6, 8.2, 2.0 grāsāt kavalasaṃyogāt ajīrṇapiṣṭīṃ ajīrṇā aparipakvā yā piṣṭī pūrvoktalakṣaṇā tāṃ sūtāt rasāt yantre pātanakarmocite pātayet //
MuA zu RHT, 6, 9.2, 5.0 śaktyavatare'ṣṭau bṛhacchāstre kvacid aṣṭau grāsā uktāḥ kvacidviṃśatigrāsā iti //
MuA zu RHT, 6, 13.2, 2.0 evaṃ uktaprakāreṇa punargarbhadrāve nipuṇaḥ rasodare abhradhātvādīnāṃ drutikaraṇe pravīṇaḥ pumān kalāṃśena grāsaṃ yojayet //
MuA zu RHT, 6, 13.2, 3.0 kiṃ kṛtvā pañcabhiḥ pūrvoktaiḥ grāsaiścāru yathā syāttathā ghanasatvamādau jārayitvā pañcabhirgrāsair ghanasatvajāraṇānantaraṃ ṣoḍaśabhāgena bījaṃ jārayedityarthaḥ //
MuA zu RHT, 6, 15.2, 2.0 abhrajīrṇarasa evaṃvidho bhavati abhraṃ jīrṇaṃ yasmin sa tathoktaḥ //
MuA zu RHT, 7, 1.2, 3.0 yato hetorbiḍairvakṣyamāṇalakṣaṇaiḥ kṛtvā jīryate grāsamityarthaḥ //
MuA zu RHT, 7, 2.2, 4.0 kiṃviśiṣṭair biḍaiḥ sauvarcalakaṭukatrayakāṃkṣīkāsīsagandhakaiḥ sauvarcalaṃ rucakaṃ kaṭutrayaṃ śuṇṭhīmaricapippalyātmakaṃ kākṣī saurāṣṭrī kāsīsaṃ puṣpakāsīsaṃ gandhakaṃ lelitakaṃ etānyauṣadhāni yeṣu viḍeṣu santi te tathoktāḥ taiḥ //
MuA zu RHT, 7, 7.2, 6.0 prathamaṃ kṣāravṛkṣān pūrvoktān ānīya vanāntarādgṛhītvā //
MuA zu RHT, 7, 8.2, 2.0 kṣārā uktavṛkṣodbhavāḥ nitarām atiśayena garbhadrutijāraṇe rasāntargrāsajāraṇe śastā utkṛṣṭā bhavanti //
MuA zu RHT, 8, 3.2, 2.0 athānantaraṃ rasaḥ rasendro yadā vakṣyamāṇaiḥ śvetādibhiḥ rāgaiḥ rajyate tadā nijakarme varṇaṃ svakīyameva svābhāvikaṃ rūpaṃ na jahāti na tyajati punastaireva rāgaiḥ nirṇikto raktaḥ san rañjanaṃ kurute rāgadāyī bhavatīti //
MuA zu RHT, 8, 9.2, 1.0 sve sve vikāre vakṣyamāṇamāha balamityādi //
MuA zu RHT, 8, 9.2, 3.0 iti kiṃ kuṭile balaṃ abhyadhikaṃ sarvādhikaṃ punastīkṣṇe'bhyadhiko rāgaḥ rañjanaṃ tu punaḥ pannage nāge'bhyadhikaṃ snehaḥ snigdhatvaṃ tu punaḥ rāgasnehabalāni trīṇyevoktāni kamale tāmre kuṭilatīkṣṇapannagānāṃ jāraṇādrase yathā balarāgasnehā bhavanti tathaikatāmrajāraṇāt trayo bhavantītyarthaḥ //
MuA zu RHT, 8, 9.2, 5.0 biḍayogena pūrvoktena jīrṇo jāraṇamāpanno rasarājo bandhamupayāti bandhanamādatte //
MuA zu RHT, 8, 9.2, 6.0 kaiḥ saha jīrṇaḥ ebhiḥ pūrvoktaiḥ sarvair lohairdhātubhiḥ //
MuA zu RHT, 8, 11.2, 1.0 vakṣyamāṇadhātūnāṃ māraṇavidhānamāha tālaketyādi //
MuA zu RHT, 8, 11.2, 7.0 uktadhāturgarbhitaṃ rasaṃ raktasnehaniṣekaiḥ rakto raktavargaḥ snehaḥ kaṅguṇyādīnāṃ anayorniṣekāḥ siñcanāni taiḥ śeṣaṃ dhātuvarjitaṃ kuryāt iyaṃ rasasya kṛṣṭiḥ rasasya guṇākarṣaṇaṃ punariyaṃ kṛṣṭiḥ rasendraṃ indragopanibhaṃ kurute atiriktavarṇaṃ kurute //
MuA zu RHT, 8, 13.2, 2.0 raktagaṇena dāḍimakiṃśukabandhūkādinā pūrvoktena galitaṃ yat paśujalaṃ gomūtraṃ tena bhāvitā yās tāpyagandhakamanaḥśilās tāsāṃ madhyād ekena tāpyena svarṇamākṣikena vā gandhakena vā śilayā vāpitamṛtaṃ sat kamalaṃ tāmraṃ rasaṃ rañjayati rāgaṃ dadātītyarthaḥ //
MuA zu RHT, 9, 1.2, 5.0 ityuktavidhānena rakto'pi rasendro bījena vinā karmakṛnna bhavati bījenaiva karmakārī syādityarthaḥ //
MuA zu RHT, 9, 2.2, 3.0 kaiḥ kṛtvā gaganarasalohacūrṇaiḥ gaganamabhraṃ rasā vaikrāntādayo'ṣṭau vakṣyamāṇāḥ uparasā gandhakādayaḥ lohā dhātavaḥ teṣāṃ cūrṇāni taiḥ //
MuA zu RHT, 9, 4.2, 1.0 ete vakṣyamāṇā aṣṭau rasāḥ rasasaṃjñakāḥ syuḥ //
MuA zu RHT, 9, 5.2, 2.0 idaṃ vakṣyamāṇaṃ uparasasaṃjñakaṃ syāt //
MuA zu RHT, 9, 7.2, 2.0 etāni vakṣyamāṇāni lavaṇasaṃjñānyāhuḥ ācāryāḥ iti śeṣaḥ //
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
MuA zu RHT, 10, 10.2, 2.0 mākṣikaṃ tāpyaṃ lavaṇāmlena lavaṇaṃ mukhyatvāt granthāntarasāmyācca saindhavaṃ amlo jambīrādiḥ tena marditaṃ punaramlena jambīrādinā vidhinā uktarītyā puṭitaṃ vahnau pratāpitaṃ sat muñcati pūrvaślokasaṃbandhāt sattvaṃ iti śeṣaḥ //
MuA zu RHT, 10, 17.2, 8.0 tathaivoktavidhānena sarvāṇi samastāni satvāni sārāṇi patanti anuktānāṃ iti śeṣaḥ //
MuA zu RHT, 11, 7.2, 3.0 etaiḥ pūrvoktaireva rase nirvyūḍhe raso rāgādi rañjanādi gṛhṇāti ādiśabdāt sāraṇaṃ ca vijñeyaṃ punarbandham upayāti bandhanamāpnoti punaḥ mṛtalohoparasādyaiḥ mṛtāśca te lohāśca dhātavaśca ta eva uparasā gandhakādyāḥ ādyaśabdāt rasā api tairnirvyūḍhaiḥ kṛtvā śṛṅkhalābījaṃ uttarottaraṃ rañjakaṃ bhavatītyarthaḥ //
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //
MuA zu RHT, 11, 11.2, 1.0 pītakriyāyāṃ bījānyuktāni atha śvetakriyāyāṃ bījānyāha vaṅgetyādi //
MuA zu RHT, 12, 2.2, 3.0 mākṣikaṃ tāpyaṃ rasakaṃ kharparikaṃ sasyakaṃ capalā daradaṃ hiṅgulaṃ etena catuṣkeṇa vā ebhyo 'nyatamenoktarasoparasena vāpitaṃ sudhmātaṃ śobhanayuktyā dhmātaṃ ca sat niviḍabhāvaṃ saṃtyajati sattve saṃmilati ca //
MuA zu RHT, 12, 5.2, 2.0 evamuktavidhānena rasavaikrāntakaṃ dvandvānvitaṃ svakīyadvandvasahitaṃ milati pṛthagbhāvaṃ tyajati //
MuA zu RHT, 12, 7.2, 2.0 etaiḥ pūrvoktair yogaiḥ madhusahitaiḥ kṣaudrayutaiḥ tārābhraṃ rūpyagaganaṃ milati //
MuA zu RHT, 12, 7.2, 4.0 na kevalaṃ pūrvoktayogair milati punaretair eraṇḍatailaṭaṅkaṇakaṅkuṣṭhaśilendragopaiśca eraṇḍatailaṃ vātārisnehaḥ ṭaṅkaṇaṃ saubhāgyaṃ kaṅkuṣṭhaṃ viraṅgaṃ śilā manohvā indragopako jīvaviśeṣaḥ etaiśca madhusahitaiḥ kṛtvā dvandvaṃ milatītyavaśyam //
MuA zu RHT, 12, 8.2, 2.0 prathamaṃ sūtena rasena saha śuddhakanakaṃ niṣpiṣya saṃmardya punaḥ samābhrayojitaṃ kṛtvā samaṃ ca tadabhraṃ ca tena yojitaṃ kṛtvā paścātpādena caturthāṃśavibhāgena pūrvoktadvandvānyatamakaṃ kalpyaṃ pūrvoktadvandvam eraṇḍatailādikaṃ girijatvādikaṃ ca tebhyo 'nyatamakaṃ dvandvaṃ yojyamiti //
MuA zu RHT, 12, 8.2, 2.0 prathamaṃ sūtena rasena saha śuddhakanakaṃ niṣpiṣya saṃmardya punaḥ samābhrayojitaṃ kṛtvā samaṃ ca tadabhraṃ ca tena yojitaṃ kṛtvā paścātpādena caturthāṃśavibhāgena pūrvoktadvandvānyatamakaṃ kalpyaṃ pūrvoktadvandvam eraṇḍatailādikaṃ girijatvādikaṃ ca tebhyo 'nyatamakaṃ dvandvaṃ yojyamiti //
MuA zu RHT, 12, 11.2, 3.0 ityādi pūrvoktaṃ tu punaḥ gaganasatvayogena abhrakasattvena sārdhaṃ mākṣīkayogād anyaṃ yojyaṃ abhrasatvena saha mākṣīkaṃ na syāditi vyaktiḥ //
MuA zu RHT, 12, 13.1, 2.1 mākṣikeṇa mṛtaṃ yannāgaṃ tālaṃ haritālaṃ śilā manohvā ca tattathā pūrvoktakalkasahitaṃ yatkalkaṃ rasoparasādīnāṃ tena sahitaṃ yuktaṃ kāntamukhaṃ yathā /
MuA zu RHT, 13, 4.2, 3.0 punastārāruṇamākṣikaṃ evamuktavidhānena idamapi tāraṃ rūpyaṃ aruṇaṃ tāmraṃ mākṣīkaṃ tāpyam //
MuA zu RHT, 13, 7.2, 2.0 ādau prathamaṃ sarveṣāṃ bījānāṃ yathoktaṃ saṃyogaṃ catuḥṣaṣṭīnāṃ uktasaṃjñānāṃ dravyāṇāṃ saṃyogaṃ ekatrīkaraṇaṃ kṛtvā yadekatrīkṛtaṃ vahnau drāvitaṃ bhavati tatsarvaṃ śatavāpyaṃ bījaṃ siddhaṃ prayatnena syāditi śabdārthaḥ //
MuA zu RHT, 13, 7.2, 2.0 ādau prathamaṃ sarveṣāṃ bījānāṃ yathoktaṃ saṃyogaṃ catuḥṣaṣṭīnāṃ uktasaṃjñānāṃ dravyāṇāṃ saṃyogaṃ ekatrīkaraṇaṃ kṛtvā yadekatrīkṛtaṃ vahnau drāvitaṃ bhavati tatsarvaṃ śatavāpyaṃ bījaṃ siddhaṃ prayatnena syāditi śabdārthaḥ //
MuA zu RHT, 14, 8.1, 7.0 tāṃ pūrvoktāṃ vaṭikāṃ chāyāśuṣkāṃ lohaphalake śastrapātre saṃsthāpya punaḥ laghulohakaṭorikayā pūrvoktalohaphalakāt laghvī yā lohakaṭorikā tayā sthagayitvā ācchādya dṛḍhaṃ gāḍhaṃ yathā syāttathā lepayet vakṣyamāṇeneti śeṣaḥ //
MuA zu RHT, 14, 8.1, 7.0 tāṃ pūrvoktāṃ vaṭikāṃ chāyāśuṣkāṃ lohaphalake śastrapātre saṃsthāpya punaḥ laghulohakaṭorikayā pūrvoktalohaphalakāt laghvī yā lohakaṭorikā tayā sthagayitvā ācchādya dṛḍhaṃ gāḍhaṃ yathā syāttathā lepayet vakṣyamāṇeneti śeṣaḥ //
MuA zu RHT, 14, 8.1, 7.0 tāṃ pūrvoktāṃ vaṭikāṃ chāyāśuṣkāṃ lohaphalake śastrapātre saṃsthāpya punaḥ laghulohakaṭorikayā pūrvoktalohaphalakāt laghvī yā lohakaṭorikā tayā sthagayitvā ācchādya dṛḍhaṃ gāḍhaṃ yathā syāttathā lepayet vakṣyamāṇeneti śeṣaḥ //
MuA zu RHT, 14, 8.1, 14.0 sandhiliptā pūrvoktā lohaśarāvikā tāvadavadhau dhmātā kāryā yāvatkālapramāṇaṃ raktābhā raktadyutiyuktā khoṭikā bhavati khoṭasyeva ākṛtiryasyāḥ sā khoṭikā //
MuA zu RHT, 14, 9.1, 1.0 rasabandhakaraṃ pāradabandhapradaṃ ca punaḥ tālakaṃ haritālaṃ sūto rasaḥ tenāpi niyāmakauṣadhibhiśca śatāvaryādibhiḥ pūrvoktābhir guṭikāṃ kṛtvā nigṛhya dhūmaṃ rundhitadhūmaṃ yathā syāttathā sudhiyā matimatā rasajñena evamamunā vidhinā rasamāraṇaṃ kāryaṃ pāradabandhaḥ kārya ityarthaḥ //
MuA zu RHT, 14, 12.2, 3.0 kiṃviśiṣṭena balinā parpaṭikayutena parpaṭiko lohaparpaṭikaḥ pratītastena yutena militena niyamasaṃskāroktāḥ niyamakāḥ divyauṣadhayaḥ śatāvarīpramukhās tābhiḥ tato vaṭikā chāyāśuṣkā kāryā chāyāgharmarūpā śuṣkā nīrasā tathā kāryā iti //
MuA zu RHT, 14, 12.2, 5.0 mūṣādhṛtaparpaṭikā mūṣāyāṃ yā parpaṭikā pūrvoktalohaparpaṭikā sā nigūḍhasudṛḍhena nigūḍhaścāsau sudṛḍhaśca tena mūlakādikṣārabiḍena kṛtvā madhye svāntaḥ ācchādya dhmātaṃ kriyate punas tadūdhmātaṃ sat khoṭaṃ gacchati khoṭatvamāpnoti //
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
MuA zu RHT, 14, 15.2, 4.0 ādau malalakṣaṇamuktam //
MuA zu RHT, 14, 16.2, 2.0 kiṭṭaṃ lohamalaṃ puro gugguluḥ tayoḥ saṃyogāt dhmātaiḥ mākṣikarasadaradarūpaiḥ pūrvoktaiḥ kiṭṭo bhavet punaḥ kiṭṭato rasasākaṃ sūtamiśritaṃ sattvaṃ sāraṃ nipatati tatsattvaṃ bhasma janayati utpādayati //
MuA zu RHT, 14, 17.2, 2.0 vaṅgaṃ trapu rasaḥ sūtaḥ gandhako baliḥ tālaṃ haritālaṃ etaccatuṣṭayaṃ khaṭikāyā yogataḥ khaṭikā citrakarajastasyā yogataḥ suparpaṭikāṃ pūrvoktāṃ lohaparpaṭikāṃ rañjayati sūtena vināpi kimuta rasamilitena tālasattveneti vyaktiḥ //
MuA zu RHT, 14, 18.2, 2.0 evam uktavidhānena bījaṃ vidhāya rañjanavidhinā rañjanavidhānena surañjanaṃ kāryam //
MuA zu RHT, 15, 1.2, 2.0 bāhyadrutipraśaṃsāmāha vakṣya ityādi //
MuA zu RHT, 15, 12.2, 1.0 pūrvoktānāṃ melanam āha kṛṣṇetyādi //
MuA zu RHT, 15, 13.2, 2.0 iti pūrvoktena drutividhānena baddho rasarājaḥ sūtaḥ ekena palena ṣoḍaśikayā kalpāyutaṃ jīvitaṃ kurute kalpānām ayutaṃ sahasraparimāṇaṃ jīvitamiti //
MuA zu RHT, 15, 14.2, 2.0 atha drutiyogānantaraṃ rasaḥ sūtaḥ pūrvoktagrāsakramāt yojitakavalakramāt vidhivat śāstroktavidhānena biḍādinā jarate ca punaretāḥ pūrvoktadrutayo rasarājaphaladā bhavanti sūte prayuktāḥ phaladāḥ syurityarthaḥ //
MuA zu RHT, 15, 14.2, 2.0 atha drutiyogānantaraṃ rasaḥ sūtaḥ pūrvoktagrāsakramāt yojitakavalakramāt vidhivat śāstroktavidhānena biḍādinā jarate ca punaretāḥ pūrvoktadrutayo rasarājaphaladā bhavanti sūte prayuktāḥ phaladāḥ syurityarthaḥ //
MuA zu RHT, 15, 14.2, 2.0 atha drutiyogānantaraṃ rasaḥ sūtaḥ pūrvoktagrāsakramāt yojitakavalakramāt vidhivat śāstroktavidhānena biḍādinā jarate ca punaretāḥ pūrvoktadrutayo rasarājaphaladā bhavanti sūte prayuktāḥ phaladāḥ syurityarthaḥ //
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
MuA zu RHT, 16, 18.2, 3.0 taccāha pūrvoktāyāmantaḥpraviṣṭāyāṃ saptāṅgulāyāṃ sūtaṃ tailasaṃyuktaṃ sāraṇatailasahitaṃ prakṣipya niruddhatāṃ ca kṛtvā nirdhūmaṃ yathā syāt tathā karṣāgnau mūṣāṃ sthāpya punaḥ kiṃ kṛtvā susaṃdhitāṃ sandhimudritāṃ kṛtvā pūrvavatsārayedityarthaḥ //
MuA zu RHT, 16, 21.2, 5.0 taccāha pūrvaṃ prathamaṃ sūtaṃ yantre pūrvokte sāraṇatailānvitaṃ dattvā bhuvi nidhāpya tasyāṃ uktāyāṃ uttānāyāṃ mūṣāyāṃ bījaṃ mahābījaṃ samāvṛtya dravīkṛtya dattvetyarthaḥ //
MuA zu RHT, 16, 21.2, 5.0 taccāha pūrvaṃ prathamaṃ sūtaṃ yantre pūrvokte sāraṇatailānvitaṃ dattvā bhuvi nidhāpya tasyāṃ uktāyāṃ uttānāyāṃ mūṣāyāṃ bījaṃ mahābījaṃ samāvṛtya dravīkṛtya dattvetyarthaḥ //
MuA zu RHT, 16, 24.2, 2.0 vidhinā sāraṇavidhānena ḍamarukayantre uktalakṣaṇapātanakaraṇocite yantre sūto niyojitaḥ san sarati bījena milati //
MuA zu RHT, 16, 26.2, 1.0 pūrvoktaṃ dṛḍhīkartumāha krāmaṇetyādi //
MuA zu RHT, 16, 26.2, 2.0 sūto vidhinoktavidhānena krāmaṇocitā yā vasā maṇḍūkādīnāṃ tā eva ādayo yeṣāṃ teṣāṃ yogātsarati sāraṇā syāt punarbījayuto'pi sūtaḥ capalatvātilaghutvāt capalatvaṃ cañcalatvaṃ ca atilaghutvaṃ ca tasmāddhetoḥ avipluṣaḥ sthiraḥ kāryaḥ //
MuA zu RHT, 16, 27.2, 1.0 pūrvoktaguṇānāha saratītyādi //
MuA zu RHT, 16, 31.2, 5.0 vidhinā ityuktavidhānena //
MuA zu RHT, 16, 33.2, 3.0 yathoktasārite sūte daśaguṇavṛddhiḥ sarvatraiveti veditavyam //
MuA zu RHT, 16, 34.2, 4.0 evamuktaprakāreṇa vidhinā śāstrajñavārtikasaṃpradāyena sāraṇayogāt yathepsitaṃ vedhaṃ kurute yathāvāñchitam ityarthaḥ //
MuA zu RHT, 17, 1.2, 3.0 uktavidhānena kṛtaḥ sāraṇasya vidhir yasmin sūtarāje evaṃvidhiḥ sūtarāṭ balavān bhavediti śeṣaḥ //
MuA zu RHT, 17, 2.2, 3.0 annaṃ godhūmādikaṃ vā dravyaṃ auṣadhaṃ anupānena saha jalādinā sārdhaṃ dhātuṣu māṃsādiṣu saptasu kramate vyāpnoti tathā amunā vakṣyamāṇavidhānena krāmaṇayogāt krāmaṇāya yogaḥ kunaṭīmākṣikaviṣādis tataḥ sūtarājo loharūpyādiṣu viśati bāhyābhyantaraṃ vidhyatītyarthaḥ //
MuA zu RHT, 17, 7.2, 2.0 daradena hiṅgulena hataṃ māritaṃ tīkṣṇaṃ sāro vidhinā arivargavidhānena tāpyena svarṇamākṣikena māritaṃ śulbaṃ tāmraṃ etadapi krāmaṇaṃ kathitaṃ vā kāntamukhaṃ kāntaṃ lohajāti uktaṃ granthādau tat mukhaṃ pradhānaṃ yasya tat mākṣikairvā māritaṃ niyojyaṃ iti śeṣaḥ //
MuA zu RHT, 18, 1.2, 1.2 vedha ityucyate tajjñaiḥ sa ca naikavidhaḥ smṛtaḥ /
MuA zu RHT, 18, 1.2, 3.0 anayā uktayā sāraṇayā saha krāmaṇasaṃskāre kṛte sati raso viśati krāmati punarvedhavidhau kṛte sati rasaḥ svaguṇān prakāśayatīti veditavyam //
MuA zu RHT, 18, 5.2, 1.0 pūrvoktavidher viśeṣamāha evamityādi //
MuA zu RHT, 18, 9.1, 2.0 sāritasya uktavidhānena sāraṇākṛtasya vedhādi krāmaṇaṃ karma vedhavidhānoditakrāmaṇaṃ karma kathitam //
MuA zu RHT, 18, 14.2, 2.0 tāpībhavaṃ mākṣikasattvaṃ nṛpāvartaṃ rājāvartakaṃ etaddvayaṃ bījapūrarasārditaṃ mātuluṅgarasamarditaṃ kuryāt etadubhayoryogāt kanakaṃ puṭapākena vahnividhānena kanakaṃ pūrvoktaṃ yatkanakaṃ vā hīnavarṇakanakaṃ sindūrasannibhaṃ karoti //
MuA zu RHT, 18, 24.2, 1.0 viśeṣamāha vakṣya ityādi //
MuA zu RHT, 18, 24.2, 3.0 tatkiṃ saṃprati yad bījaṃ samarase tulyasūte samyak jīrṇaṃ jāraṇamāpannaṃ tadahaṃ govindanāmā vakṣye kathayāmi //
MuA zu RHT, 18, 24.2, 4.0 punaḥ piṣṭistambhādividhiṃ piṣṭistambha ādir yasya vidhestaṃ vidhiṃ pāṭakhoṭajalaukākhyaṃ ca vakṣye //
MuA zu RHT, 18, 46.2, 3.0 punaretadvakṣyamāṇaṃ krāmaṇaguṇaṃ kuryād ityadhyāhāraḥ //
MuA zu RHT, 18, 46.2, 8.0 kāntetyādi kāntaṃ cumbakaṃ gairikaṃ pratītaṃ ṭaṅkaṇaṃ saubhāgyaṃ bhūmilatā bhūnāgaḥ rudhiraṃ śakragopaḥ raso viṣaṃ punaruktādviṣamatra dviguṇaṃ taiḥ //
MuA zu RHT, 18, 46.2, 12.0 pūrvoktasāraṇakalkaṃ kaṅguṇītaile jyotiṣmatīsnehe bhāvyaṃ tataḥ krauñcīpittabhāvanāḥ sapta deyāḥ dātavyāḥ //
MuA zu RHT, 18, 48.2, 4.0 pūrvoktāyāṃ piṣṭyāṃ ṣaḍguṇagandhakadāhaḥ kāryaḥ punaḥ ṣaḍguṇaśilayā kṛtvā nāgaṃ samuttārya sīsakamapahāya sā niṣpannā piṣṭī ṣoḍaśāṃśena tāre rūpye militā satī hemākṛṣṭiḥ syātkanakoddhāraṇaṃ bhavet tāmranāgādiṣu dhātuṣu hema sthitameva tata ākṛṣṭiśabdo yuktaḥ //
MuA zu RHT, 18, 52.2, 5.0 pūrvoktaṃ cūrṇaṃ śulbajaṃ tīkṣṇajaṃ vā tāre triguṇaṃ vyūḍhaṃ vāhitaṃ sat mārjārākṣasaṃnibha otunetrābhaṃ tāraṃ bhavet //
MuA zu RHT, 18, 57.1, 3.0 sā mūṣā puṭitā dhmātā kāryeti vidhānam uktam //
MuA zu RHT, 18, 59.1, 3.0 tato rasalepānantaraṃ krāmaṇayogena kunaṭīmākṣikaviṣam ityādinoktena vilipya tulyādhaḥ tulyaṃ yathā syāttathā adhobhāge nidhāya mūṣodare dhmātaṃ kuryāt //
MuA zu RHT, 18, 63.2, 4.0 lepanavidhiṃ vakṣyāmi yathā patreṣu lepaḥ kāryaḥ punar yathā patreṣu kramati svaguṇān prakāśayati punaryena vidhinā rañjanaṃ rāgaṃ dadāti samāsataḥ saṃkṣepataḥ vidhinā vidhānataḥ sūtarāja evaṃvidho bhavet tamupāyaṃ vakṣyāmīti //
MuA zu RHT, 18, 63.2, 4.0 lepanavidhiṃ vakṣyāmi yathā patreṣu lepaḥ kāryaḥ punar yathā patreṣu kramati svaguṇān prakāśayati punaryena vidhinā rañjanaṃ rāgaṃ dadāti samāsataḥ saṃkṣepataḥ vidhinā vidhānataḥ sūtarāja evaṃvidho bhavet tamupāyaṃ vakṣyāmīti //
MuA zu RHT, 18, 63.2, 6.0 prathamaṃ ālaktakaṃ vastraṃ alaktena rañjitaṃ yadvastraṃ tad ālaktakaṃ anu paścāt snehaṃ kaṅguṇyādīnāṃ tailaṃ liptaṃ kāryaṃ tattailaliptavastropari vakṣyamāṇauṣadhānāṃ cūrṇena avacūrṇanaṃ kuryāt tailaliptavastraṃ gandhakaśilayā avacūrṇitaṃ kṛtvā tadupari dātavyaṃ darśayati //
MuA zu RHT, 18, 67.2, 6.0 pūrvoktairauṣadhaiḥ kṛtvā madhye auṣadhāntaḥ sūto yuktaḥ kāryaḥ //
MuA zu RHT, 18, 67.2, 9.0 etāni sveditauṣadhāni saṃyuktāni taiḥ kṛṣṇaiḥ kṛṣṇalavaṇaiḥ pūrvoktavidhānena sūtakṛṣṭīvidhānena patraṃ liptvā punaḥ prakaṭaṃ yathā syāt tathā stokaṃ alpamalpaṃ krameṇa nāgaṃ dattvā kanakaṃ jāyate ityagrimaślokasaṃbandhaḥ //
MuA zu RHT, 18, 68.2, 2.0 nirbījaṃ yathā syāttathā samajīrṇaṃ pādena turyāṃśena phalaṃ dadāti tathā ardhena jīrṇena ṣoḍaśāṃśena phalaṃ dadāti ca punastadardhena jīrṇena tatpādayogaṃ tatpādena ekena tatpādayogaṃ phalaṃ dadātīti sarvatra vācyam //
MuA zu RHT, 18, 69.2, 1.0 hemākṛṣṭyanantaraṃ tārākṛṣṭiṃ vakṣye ahaṃ kaviḥ kathayāmi mṛtavaṅgaṃ māritaṃ vaṅgaṃ tālakena haritāleneti //
MuA zu RHT, 18, 75.2, 2.0 evaṃ uktavidhānena sāritena sāraṇākarmakṛtena liptvā viddhā satī tārākṛṣṭirbhavet //
MuA zu RHT, 18, 75.2, 5.0 iti pūrvoktavidhānena miśrīkṛtaṃ militaṃ viddhaṃ kramitaṃ mātṛkātulyaṃ samāṃśaṃ sat tāradalaṃ rūpyapatraṃ bhavati tadrūpyadalaṃ chedanatāḍananikaṣaiḥ chedanaṃ khaṇḍanaṃ tāḍanaṃ ghanaghātaḥ nikaṣaṃ śilopari parīkṣaṇaṃ tairiti tāpaiśca nirdoṣaṃ tadbhavati //
MuA zu RHT, 18, 76.2, 1.0 evaṃ amunā prakāreṇa śāstravidhijñena śāstrasya vidhiṃ jānātīti saḥ tena karmanipuṇena saṃskārapravīṇena kuśalena kartrā gurūpadeśaṃ gururuktalakṣaṇo granthādau tasya upadeśaṃ jñātvā vedhavidhānaṃ kartavyam ityarthaḥ //
MuA zu RHT, 19, 1.2, 3.0 adhunā proktānapi api śabdādanubhūtānapi rasāyane jarāvyādhināśanavidhau yogān dravyasamudāyātkān vakṣyāmi kathayāmītyarthaḥ //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 7.2, 6.2 amunā vakṣyamāṇavirecanena yāvakādinā śuddhaśarīraḥ san parihatasaṃsargadoṣabalī bhavati saṃsargeṇa ye doṣāḥ śarīrābhyantarāste saṃsargadoṣāḥ te parihatā jitā yena saḥ parihatasaṃsargadoṣaḥ tena balī balayuktaḥ doṣanivṛttau guṇapravṛttir ityavaśyam //
MuA zu RHT, 19, 9.2, 2.0 pūrvoktavidhānena śuddhaḥ san yo jātabalo bhavati sa kṣetrīkṛtanijadehaḥ akṣetraṃ kṣetraṃ kriyata iti kṣetrīkṛto nijadehaḥ śarīraṃ yena saḥ matimān rasāyanaṃ vidhivatprakurvīta //
MuA zu RHT, 19, 18.1, 10.0 āroṭa iti pūrvoktena pātanakarmaṇā ūrdhvādhastiryagbhavena sādhita āroṭaḥ saḥ prathamaṃ yathā syāttathā rasāyane jarāvyādhināśane niyujyate iti //
MuA zu RHT, 19, 20.2, 1.0 ityuktavidhānena kalkīkṛtaṃ sūtaṃ bhuktvā amaratāṃ devatvaṃ gacchet //
MuA zu RHT, 19, 24.2, 2.0 ityevamādayaḥ iti pūrvoktā yogā ādayo yeṣāṃ te anye kāñjikayuktāśca kāñjikenāranālena yuktāḥ yogīkṛtāḥ granthāntare rasāvatārādau bahuśaḥ kīrtitāḥ kathitāḥ te patrābhrakayogāḥ niryuktikāḥ niryukte bhavā ikpratyayāntās te varjyāḥ sevane'yogyā ityarthaḥ //
MuA zu RHT, 19, 36.2, 2.0 eṣāṃ pūrvoktānāṃ yogānāṃ madhye ādita ārambhataḥ ekaṃ yogaṃ kṛtvā niḥśreyaso mokṣaḥ tatsiddhaye niṣpattaye saṃvatsaraṃ varṣaparimāṇaṃ ayanaṃ ṣaṇmāsaparyantaṃ yojyaṃ bhoktṛṣu iti śeṣaḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 52.2, 2.0 ityevam uktaprakāreṇa nidrādilakṣaṇenājīrṇaṃ jñātvā dhīmatā puṃsā asyājīrṇasya pracchādanāya vināśāya rasāyanaṃ saṃtyajya divasatritayaṃ yogaḥ kāryaḥ //
MuA zu RHT, 19, 59.2, 1.0 rasācchatasahasralakṣavedhī bhavet sa yatnāt anayā pūrvoktakriyayā sidhyati //
MuA zu RHT, 19, 60.2, 4.0 evaṃ kṛtaḥ san rasaḥ siddhido yathoktaguṇakṛdbhavatītyarthaḥ //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
MuA zu RHT, 19, 66.2, 5.0 kiṃkṛtaṃ sat bāhye baddhagolopari rasena māraṇāyām uktadraveṇa liptaṃ sat dhmātaṃ kuryāt //
MuA zu RHT, 19, 72.2, 2.0 yaḥ pūrvoktaḥ sūto lakṣādūrdhvaṃ koṭyarbudādi lohān rūpyādīn vedhate tasminbaddhe sūte mukhasthe prakāśamukhayantre sthāpite sāraṇayogaiḥ sāraṇatailādibhiḥ ratnaṃ vajrādikaṃ jārayet //
MuA zu RHT, 19, 77.2, 2.0 rasavādo 'nantaguṇaḥ anantā guṇā yasya sa tathoktaḥ //
MuA zu RHT, 19, 79.2, 4.0 punaḥ kiṃviśiṣṭaḥ śītāṃśuvaṃśasaṃbhavahaihayakulajanmajanitaguṇamahimā śītāṃśuvaṃśe candravaṃśe saṃbhava utpattiryasya tat evaṃvidhaṃ yat haihayakulaṃ tatra kule janmanā udbhavena janito guṇānāṃ mahimā yena sa tathoktaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 34.2 pittavāyostatra vācyā laghunā gauraveṇa ca /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 7.1 saptavāram abhimantrya tajjalavipruḍbhir ātmānaṃ pūjopakaraṇāni ca saṃprokṣya tajjalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvad ādimaṃ saṃyojya tatropādimaṃ madhyamaṃ ca nikṣipya vahnyarkendukalāḥ abhyarcya vakratuṇḍagāyatryā gaṇānāṃ tvety anayā ṛcā cābhimantrya astrādirakṣaṇaṃ kṛtvā tadbindubhis triśaḥ śirasi gurupādukām ārādhayet //
Paraśurāmakalpasūtra, 3, 4.1 snānakarmaṇi prāpte mūlena dattvā triḥ salilāñjalīn tris tadabhimantritāḥ pītvāpas tris saṃtarpya triḥ prokṣyātmānaṃ paridhāya vāsasī hrāṃ hrīṃ hrūṃ saḥ ity uktvā mārtāṇḍabhairavāya prakāśaśaktisahitāya svāheti tris savitre dattārghyaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 11.1 kuśalaṃ samyag ity uktvā vyāsaḥ pṛcchaty anantaram /
ParDhSmṛti, 1, 23.1 tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam ucyate /
ParDhSmṛti, 1, 34.2 parāśareṇa cāpy uktaṃ prāyaścittaṃ vidhīyate //
ParDhSmṛti, 1, 42.2 anityam āgato yasmāt tasmād atithir ucyate //
ParDhSmṛti, 1, 64.1 śūdrasya dvijaśuśrūṣā paramo dharma ucyate /
ParDhSmṛti, 6, 1.2 parāśarena pūrvoktā manvarthe 'pi ca vistṛtām //
ParDhSmṛti, 6, 45.1 jñātvā tu niṣkṛtiṃ kuryāt pūrvoktasyārdham eva ca /
ParDhSmṛti, 6, 68.1 yathā parāśareṇoktaṃ tathaivāhaṃ vadāmi vaḥ /
ParDhSmṛti, 9, 5.2 dagdhadeśe mṛtā gāvaḥ stambhanād rodha ucyate //
ParDhSmṛti, 9, 30.2 uktaṃ parāśareṇaiva hy ekapādaṃ yathāvidhi //
ParDhSmṛti, 9, 52.1 prāyaścittaṃ tu tenoktaṃ goghnaś cāndrāyaṇaṃ caret /
ParDhSmṛti, 9, 57.2 trisaṃdhyaṃ snānam ity uktaṃ surāṇām arcanaṃ tathā //
ParDhSmṛti, 10, 1.1 cāturvarṇyeṣu sarveṣu hitāṃ vakṣyāmi niṣkṛtim /
ParDhSmṛti, 11, 31.1 kṣīraṃ saptapalaṃ dadyād dadhi tripalam ucyate /
ParDhSmṛti, 11, 51.2 huṃkāraṃ brāhmaṇasyoktvā tvaṃkāraṃ ca garīyasaḥ //
ParDhSmṛti, 11, 55.1 trirātram upavāsī syād atikṛcchraḥ sa ucyate /
ParDhSmṛti, 12, 11.1 yat tu sātapavarṣeṇa tat snānaṃ divyam ucyate /
ParDhSmṛti, 12, 30.2 somagrahe tathaivoktaṃ snānadānādikarmasu //
Rasakāmadhenu
RKDh, 1, 1, 12.1 lohair nivartito yastu taptakhalvaḥ sa ucyate /
RKDh, 1, 1, 13.1 tasyopari sthitaḥ khalvas taptakhalvaḥ sa ucyate /
RKDh, 1, 1, 28.2 adhastājjvālayed agniṃ tattaduktakrameṇa hi //
RKDh, 1, 1, 54.3 adhastiryakpātanayantre tu rasasaṃskāreṣu vakṣyamāṇe /
RKDh, 1, 1, 59.3 atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam /
RKDh, 1, 1, 67.5 mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /
RKDh, 1, 1, 74.2 tālādisattvaṃ nipatetsādhyayantraṃ taducyate //
RKDh, 1, 1, 76.1 atha rasajāraṇārthaṃ yantrāṇyucyante /
RKDh, 1, 1, 82.2 spaṣṭārthastu rasendracintāmaṇau niravadhinipīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇacchidrāyām anurūpasthālikāyām āropya chidrasya parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pacanīyam ityekaṃ yantram /
RKDh, 1, 1, 104.1 jāraṇārthaṃ rasasyoktaṃ gandhādīnām aśeṣataḥ /
RKDh, 1, 1, 108.1 jalakūrmaprakāro 'yamadhunā vakṣyate sphuṭam /
RKDh, 1, 1, 111.3 taduktaṃ devendragiriṇā /
RKDh, 1, 1, 121.1 patrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi /
RKDh, 1, 1, 122.2 tena patrāṇi kṛtsnāni hatānyuktavidhānataḥ //
RKDh, 1, 1, 138.1 uktasarvagaṇasaṃyutā tale chidrayuktadṛḍhavṛttikānvitā /
RKDh, 1, 1, 210.2 phenatulyaṃ ca ḍamaruyantralepe mṛducyate //
RKDh, 1, 1, 212.1 drākṣāguḍādiśuktena vajramūṣāmṛd ucyate /
RKDh, 1, 1, 224.2 uktaṃ ca /
RKDh, 1, 1, 243.2 ukto nigaḍabandho'yaṃ putrasyāpi na kathyate //
RKDh, 1, 1, 249.1 prāgvaditi vakṣyamāṇam /
RKDh, 1, 1, 255.2 athānyamudrā ucyante yuktayuktayaiva sādhitāḥ //
RKDh, 1, 2, 9.2 bakagalasamānaṃ syādvakranālaṃ taducyate //
RKDh, 1, 2, 23.2 te ca vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ iti rasārṇavoktā eva /
RKDh, 1, 2, 31.2 baddhasūtakabhasmārthaṃ kapotapuṭam ucyate //
RKDh, 1, 2, 37.2 itthaṃ cāratnike kuṇḍe puṭaṃ vārāhapuṭam ucyate //
RKDh, 1, 2, 41.4 vahninā vihite pāke tad bhāṇḍapuṭam ucyate //
RKDh, 1, 2, 60.1 kāntalādilauhabhāraṇavidhānasarvasvam ucyate tāvat /
RKDh, 1, 5, 1.1 bījasādhane gaganaṃ jārayevādau ityādivakṣyamāṇakramād abhrakagandhamākṣikādisattvapiṣṭikā nirūpyante /
RKDh, 1, 5, 7.1 atra prathamena rajasā pūrvoktenābhiṣekeṇa sṛṣṭitrayaṃ lavaṇatrayam umātasī kauberī uttaravāruṇī yavaciñcā tintiḍī /
RKDh, 1, 5, 17.1 pūrvoktavidhinā puṭita iti śeṣaḥ /
RKDh, 1, 5, 28.1 pūrvoktaraṅgākṛṣṭinā vā bhāvitā gandhādipiṣṭakā /
RKDh, 1, 5, 31.1 evamanyasattvapiṣṭiśca dhātuvargoktasattvānāṃ kāryā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 21.2, 2.1 cūrṇābhra abhracūrṇaṃ śālisaṃyuktam adyāpyatra śāliparimāṇaṃ noktaṃ tathāpi tantrāntarānusaraṇāt pādamitaśālidhānyasahitaṃ boddhavyaṃ tathā ca rasendrasārasaṃgrahe /
RRSBoṬ zu RRS, 2, 104.2, 2.1 tantrāntare tu utpattibhedena bhinnasya tasya cāturvidhyamuktaṃ yathā carake /
RRSBoṬ zu RRS, 2, 104.2, 4.1 atra tu āyasaṃ noktaṃ tallakṣaṇamapi tatraiva draṣṭavyaṃ yathā /
RRSBoṬ zu RRS, 2, 104.2, 7.0 atra haimaśilājatuno paramarasāyanatvenoktatvād āyasasyāpi mukhyataḥ rasāyanaguṇatvena ekakāryakatvād āyasaṃ pṛthaṅnoktamiti mantavyam //
RRSBoṬ zu RRS, 2, 104.2, 7.0 atra haimaśilājatuno paramarasāyanatvenoktatvād āyasasyāpi mukhyataḥ rasāyanaguṇatvena ekakāryakatvād āyasaṃ pṛthaṅnoktamiti mantavyam //
RRSBoṬ zu RRS, 2, 142.2, 2.1 rasakaḥ kharparītutthakaviśeṣaḥ yad uktaṃ bhāvaprakāśe /
RRSBoṬ zu RRS, 4, 16.1, 1.1 nirjalaṃ nirjaḍaṃ ḍalayor aikyāt aśiśiramityarthaḥ uṣṇamiti yāvad yadvā vicchāyaṃ dṛśyate ca lāvaṇye jalaśabdopacāraḥ muktāphalasya taralacchāyā eva lāvaṇyaśabdabodhikā yaduktaṃ /
RRSBoṬ zu RRS, 4, 16.1, 1.3 pratibhāti yadaṅgeṣu tallāvaṇyam ihocyate //
RRSBoṬ zu RRS, 5, 78.2, 1.0 kharalakṣaṇe pogaronmuktam ityuktam ataḥ pogarasya paryāyādikam āha aṅgakṣayeti //
RRSBoṬ zu RRS, 7, 16, 1.0 śikhitralakṣaṇe kokilā uktāḥ ataḥ kokilāśabdasyārtham āha kokilā iti //
RRSBoṬ zu RRS, 8, 12, 1.0 bījaṃ nirvāpaṇaviśeṣeṇa ityādinā vakṣyamāṇalakṣaṇo dhātuviśeṣāṇāṃ vicitrasaṃskāraviśeṣaḥ //
RRSBoṬ zu RRS, 8, 12, 2.0 uktaprakāreṇaiva kṛtasvarṇakṛṣṭīnirmitaṃ bījaṃ pāradaṃ rañjayet //
RRSBoṬ zu RRS, 8, 29.2, 2.1 sukhasparśaḥ ṭaṅkaṇaṃ nirutthīkārakamitrapañcakavarge ṭaṅkaṇaśabdagrahaṇāt yaduktaṃ rasendrasāre /
RRSBoṬ zu RRS, 8, 29.2, 4.0 mitrapañcakoktagugguloḥ kāryamatra guḍena saṃpādanīyamiti //
RRSBoṬ zu RRS, 8, 33.2, 2.0 idaṃ saṃsṛṣṭalohayor ityādinā vakṣyamāṇarūpam ityarthaḥ //
RRSBoṬ zu RRS, 8, 36.2, 2.0 kṣāraḥ ṭaṅkaṇaṃ lauhaśodhakatvāt amlaḥ kāñjikādikaṃ drāvakaḥ guñjāṭaṅkaṇamadhvājyaguḍāḥ drāvakapañcakāḥ ityuktasvarūpaḥ taiḥ //
RRSBoṬ zu RRS, 8, 52.2, 5.0 asmin pakṣe vakṣyamāṇapataṅgīrāgākhyarañjakadravyaviśeṣasya kalkalepanena sarvalauhe viśeṣataḥ raupye hematā iti saṃjñā jāyate //
RRSBoṬ zu RRS, 8, 53.2, 1.0 pūrvaśloke pataṅgī ityuktam ataḥ tāmeva vivṛṇoti rañjitāditi //
RRSBoṬ zu RRS, 8, 53.2, 2.0 cirāddīrghakālaṃ vyāpya rañjitād vakṣyamāṇaraktādivargānyatamavargeṇa rāgapariprāptād yasmāt kasmādapi lauhād athavā cirakālataḥ sudīrghakālaṃ dhmānāddhmāpitād yasmāt kasmādapi rañjitalauhād yaḥ viniryāsaḥ niḥsravaḥ sattvamiti yāvat nirgacchatīti śeṣaḥ sa pataṅgīrāgasaṃjñakaḥ nirdiṣṭaḥ //
RRSBoṬ zu RRS, 8, 63.2, 2.0 uditairauṣadhaiḥ tatra tatroktabheṣajadravyāṇāṃ svarasaiḥ kvāthairvā ityarthaḥ //
RRSBoṬ zu RRS, 8, 64.2, 6.0 etattu rasam uddiśya uktaṃ dhātvantarāṇām api svasvadoṣanāśanam iti ādipadena bodhyam //
RRSBoṬ zu RRS, 8, 66.2, 2.0 piṣṭam iṣṭabhaiṣajyaiḥ peṣaṇaṃ piṣṭamiti bhāvoktaḥ tasya bhāvaḥ //
RRSBoṬ zu RRS, 8, 66.2, 5.0 nirjito bandhanena naṣṭasvarūpaḥ yadvā nirjito mṛtaḥ sa sūtaḥ vidvadbhir naṣṭapiṣṭir ucyate //
RRSBoṬ zu RRS, 8, 67.2, 1.0 pātanātrayamāha uktauṣadhairiti //
RRSBoṬ zu RRS, 8, 68.2, 2.0 jalasaindhavābhyāṃ saha kumbhamadhye divasatrayaṃ rasasya yā āsthāpanī ā samyak sthāpanī ṣaṇḍhadoṣanāśanapūrvakaṃ svavīrye sthāpanakāriṇī kriyeti śeṣaḥ asau sthitiḥ sthāpanaṃ rodhanamityucyate //
RRSBoṬ zu RRS, 8, 69.2, 3.1 yadyapyatra svedanārthaṃ dravyanirdeśo na kṛtaḥ tathāpi adhyetṝṇāṃ vijñānārthaṃ granthāntaroktaṃ tannirdiśyate tathā ca rasendracintāmaṇau /
RRSBoṬ zu RRS, 8, 70.2, 5.1 rasendracintāmaṇikāreṇa dīpanadravyāṇi anyavidhānyuktāni yathā /
RRSBoṬ zu RRS, 8, 71.2, 2.0 iyanmānasya etāvatparimāṇasya sūtasya saṃbandhavivakṣayā ṣaṣṭhī iyanmite sūte ityarthaḥ yā iyatī mitiḥ etāvatparimāṇaṃ bhojyadravyāṇām iti śeṣaḥ iti ucyate bhojyadravyātmikā grasanīyasvarṇādidravyāṇāṃ mānanirdeśarūpā asau uktiḥ grāsamānaṃ samīritam iyanmānaḥ sūtaḥ iyanmānaṃ svarṇādidravyaṃ grasituṃ samarthaḥ evaṃrūpamānanirdeśaḥ grāsamānaṃ jñeyam //
RRSBoṬ zu RRS, 8, 75, 2.0 niḥ nāsti mukhaṃ vakṣyamāṇacatuḥṣaṣṭyaṃśaḥ bījaprakṣeparūpamukhalakṣaṇaṃ yatra jāraṇāyāṃ tādṛśī //
RRSBoṬ zu RRS, 8, 75, 4.0 bhāgataḥ yathābhāgaṃ tattaddravyajāraṇāyāṃ nirdiṣṭabhāgam anatikramya vakṣyamāṇacatuḥṣaṣṭibhāgāt nyūnatayā adhikatayā vā ityarthaḥ bījādānena śuddhasvarṇaraupyātmakabījagrahaṇam //
RRSBoṬ zu RRS, 8, 85.2, 2.0 viḍaḥ vakṣyamāṇalakṣaṇalakṣitaḥ yantraṃ koṣṭhikādikaṃ tadādiyogataḥ atrādipadena mūṣāpuṭādīnāṃ grahaṇaṃ drutasya garbhe taralitasya grāsasya svarṇādeḥ parīṇāmaḥ paripākaḥ svātmani abhedarūpeṇa pariṇamanam //
RRSBoṬ zu RRS, 8, 85.2, 3.0 rasendracintāmaṇau tu jāraṇā hi pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakaṃ pūrvāvasthāpannatvam ityanena yat prakārāntaraṃ jāraṇālakṣaṇamuktaṃ tat cāraṇākhyajāraṇābhiprāyeṇa bodhyam //
RRSBoṬ zu RRS, 8, 88.2, 3.1 uktaṃ ca rasendracintāmaṇau /
RRSBoṬ zu RRS, 8, 88.2, 3.2 atha sāraṇocyate //
RRSBoṬ zu RRS, 8, 89.2, 1.0 sāraṇālakṣaṇe vedhādhikyakaram ityuktaṃ kastāvat vedha ityapekṣāyāmāha vyavāyīti nāgavallīkumārikādhustūrādivyavāyiguṇavadbheṣajasaṃyuktaḥ ityarthaḥ //
RRSBoṬ zu RRS, 9, 9.2, 1.1 atha uktarītyā yantranirmāṇānantaram ūrdhvabhājane uparisthādhomukhabhāṇḍodare ityarthaḥ ādau liptaṃ paścāt sthāpitaṃ tasya liptasthāpitasya rasasyeti śeṣaḥ jale adhobhāṇḍasthite iti śeṣaḥ dīptaiḥ vanotpalaiḥ vanyakarīṣāgnibhiḥ //
RRSBoṬ zu RRS, 9, 13.2, 2.0 vakṣyamāṇakacchapayantramadhyavartimṛnmayaghaṭakharpararūpapīṭhopari pradīpamekam saṃsthāpya tatra sūtaṃ sthāpayet kacchapayantrādhaḥ vahniṃ ca dadyāt evaṃ pradīpasthasūtaḥ kacchapayantre patati tat dīpikākhyaṃ yantraṃ jñeyam //
RRSBoṬ zu RRS, 9, 18.2, 2.0 vitastimānaṃ lauhamayamūṣādvayaṃ nirmāya tayorīṣacchidrānvitāyām ekasyāṃ mūṣāyāṃ gandhakaṃ saṃsthāpayet tataḥ rasagarbhāyāmanyasyāṃ mūṣāyāṃ pūrvoktāṃ sagandhakamūṣāṃ praveśya sūtagarbhamūṣādho jalaṃ sthāpayitvā ūrdhvādhaśca vahniṃ prajvālayediti //
RRSBoṬ zu RRS, 9, 25.2, 6.0 granthāntare tu vidyādharayantralakṣaṇam anyavidhaṃ tattu agre svayameva vakṣyati //
RRSBoṬ zu RRS, 9, 30.2, 3.0 loṇasya lavaṇasya loṇasya ityatra lohasya iti pāṭhāntaraṃ na yuktaṃ lavaṇārdhamṛdambubhiḥ iti vakṣyamāṇavākyavirodhāt //
RRSBoṬ zu RRS, 9, 35.3, 16.0 tad uktaprakāraṃ yantraṃ lavaṇāśrayam api bhavatīti śeṣaḥ lavaṇayantram api vālukāyantram bhavatītyarthaḥ //
RRSBoṬ zu RRS, 9, 46.3, 7.0 rase ṣāḍguṇyakārakaṃ ṣāḍguṇyaṃ vidyā vitarko vijñānaṃ smṛtistatparatā kriyā ityuktaṣaḍguṇapradaśaktijanakam evaṃvidharasopayoktā uktaṣāḍguṇyasiddhiṃ labhate ityarthaḥ //
RRSBoṬ zu RRS, 9, 46.3, 7.0 rase ṣāḍguṇyakārakaṃ ṣāḍguṇyaṃ vidyā vitarko vijñānaṃ smṛtistatparatā kriyā ityuktaṣaḍguṇapradaśaktijanakam evaṃvidharasopayoktā uktaṣāḍguṇyasiddhiṃ labhate ityarthaḥ //
RRSBoṬ zu RRS, 9, 56.3, 3.0 atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt //
RRSBoṬ zu RRS, 9, 64.3, 3.0 atrocyamānayā atra yantre ucyamānayā kathyamānayā toyamṛdā lehavad ityādinā vakṣyamāṇayā paribhāṣikamṛdā ityarthaḥ //
RRSBoṬ zu RRS, 9, 64.3, 3.0 atrocyamānayā atra yantre ucyamānayā kathyamānayā toyamṛdā lehavad ityādinā vakṣyamāṇayā paribhāṣikamṛdā ityarthaḥ //
RRSBoṬ zu RRS, 9, 64.3, 3.0 atrocyamānayā atra yantre ucyamānayā kathyamānayā toyamṛdā lehavad ityādinā vakṣyamāṇayā paribhāṣikamṛdā ityarthaḥ //
RRSBoṬ zu RRS, 9, 64.3, 4.0 atra prathamaṃ samyag ācchādayed dvitīyaṃ samyak ruddhvā tṛtīyaṃ samyag ucyamānayā sambadhyate //
RRSBoṬ zu RRS, 9, 73.2, 6.0 uktavidhinā hatāni kṛtsnāni patrāṇi drutaṃ garbhe dravanti tataśca rasaḥ sa svarṇapatradravaḥ vegena carati svakāryaṃ sādhayatītyarthaḥ //
RRSBoṬ zu RRS, 9, 73.2, 7.0 patrādho nikṣipeddhūmamityuktaṃ kiṃtaddhūmamityāha gandheti //
RRSBoṬ zu RRS, 9, 75.2, 2.0 svedanīyantratayā prāguktamapi idaṃ saṃjñāntarapradarśanārthaṃ punaruktam athavā tatra sthālyā viśeṣo noktaḥ ataḥ yā kācit sthālī eva grāhyā atra tu sthūlasthālī eva grāhyā ataḥ svedanīyantrāt asya vaiśiṣṭyam iti //
RRSBoṬ zu RRS, 9, 75.2, 2.0 svedanīyantratayā prāguktamapi idaṃ saṃjñāntarapradarśanārthaṃ punaruktam athavā tatra sthālyā viśeṣo noktaḥ ataḥ yā kācit sthālī eva grāhyā atra tu sthūlasthālī eva grāhyā ataḥ svedanīyantrāt asya vaiśiṣṭyam iti //
RRSBoṬ zu RRS, 9, 75.2, 2.0 svedanīyantratayā prāguktamapi idaṃ saṃjñāntarapradarśanārthaṃ punaruktam athavā tatra sthālyā viśeṣo noktaḥ ataḥ yā kācit sthālī eva grāhyā atra tu sthūlasthālī eva grāhyā ataḥ svedanīyantrāt asya vaiśiṣṭyam iti //
RRSBoṬ zu RRS, 10, 9.2, 2.0 mṛdaḥ pūrvoktarūpamṛttikāyāḥ //
RRSBoṬ zu RRS, 10, 13.2, 4.0 mūṣāmṛt pūrvoktaśarkarāvālmīkikaulālyādīnām anyatamā //
RRSBoṬ zu RRS, 10, 15.3, 2.0 vajraṃ tadākhyalauhaṃ pūrvoktasaṃgatyā tatkiṭṭaṃ vā bodhyam //
RRSBoṬ zu RRS, 10, 16.3, 3.0 raktavargānusādhitā vakṣyamāṇakusumbhādimākṣikāntavargakvāthena bhāvitā śṛtā vā //
RRSBoṬ zu RRS, 10, 18.2, 3.0 tattadbhedamṛdodbhūtā ityatra tattadviḍamṛdodbhūtā iti pāṭhe pūrvoktaviḍena pūrvoktamṛdā ca udbhūtā nirmitā //
RRSBoṬ zu RRS, 10, 18.2, 3.0 tattadbhedamṛdodbhūtā ityatra tattadviḍamṛdodbhūtā iti pāṭhe pūrvoktaviḍena pūrvoktamṛdā ca udbhūtā nirmitā //
RRSBoṬ zu RRS, 10, 21.2, 1.0 pūrvoktavajradrāvaṇopayogimūṣāyāḥ prakārāntaramāha gāreti //
RRSBoṬ zu RRS, 10, 27.2, 2.0 ghaṭakapālayoḥ pṛthak pṛthak nirmāṇārthaṃ yaḥ pratirūpaḥ saḥ kulālabhāṇḍaśabdenocyate tadrūpā ityarthaḥ //
RRSBoṬ zu RRS, 10, 31.2, 3.0 cakribaddharase strīrogādhikārokta auṣadhaviśeṣaḥ //
RRSBoṬ zu RRS, 10, 38.2, 8.0 prādeśapramitā aṅguṣṭhasya pradeśinyā vyāsaḥ prādeśa ucyate ityuktalakṣaṇā tarjanīsahitavistṛtāṅguṣṭhapramāṇā //
RRSBoṬ zu RRS, 10, 38.2, 8.0 prādeśapramitā aṅguṣṭhasya pradeśinyā vyāsaḥ prādeśa ucyate ityuktalakṣaṇā tarjanīsahitavistṛtāṅguṣṭhapramāṇā //
RRSBoṬ zu RRS, 10, 45.3, 1.0 gārakoṣṭhikāyāṃ vaṅkanālam ityuktaṃ kiṃ tat vaṅkanālam ityāśaṃsāyāmāha mūṣāmṛdbhiriti //
RRSBoṬ zu RRS, 11, 67.2, 2.0 dhātumūlādyaiḥ prāguktasvarṇādidhātubhistathā sarpākṣyādimūlikābhiḥ bhāvitaḥ puṭitaśca rasaḥ guṇavaikṛteḥ dravyāntarasaṃyogena svābhāvikaguṇaviparyayāt svabhāvatāṃ svābhāvikaguṇādikaṃ muktvā yogaṃ yogavāhitāṃ yāti sa ābhāsaḥ kathyate iti śeṣaḥ //
RRSBoṬ zu RRS, 11, 71.2, 2.1 khoṭatāṃ vahnistho'pi anuḍḍayanasvabhāvatāṃ yaduktam /
RRSBoṬ zu RRS, 11, 73.2, 1.0 yogoktaphaladāyakaḥ yasmin yoge sa prayojyaḥ tasya phalautkarṣyaprada ityarthaḥ athavā svedanamardanārthaṃ gṛhītakalkadravyāṇām upayoge yat phalaṃ tatphalaprada ityarthaḥ //
Rasaratnasamuccayadīpikā
RRSDīp zu RRS, 8, 74, 8.0 jāraṇālakṣaṇaṃ yathā drutagrāsaparīṇāmo viḍayantrādiyogataḥ jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 2.0 yaḥ pārado jalarūpeṇa jalasvabhāvena gacchati sa jalago jalagativiśiṣṭa ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 9.0 yaḥ pāradastvaritastvarayā vegena yukto nātyucchritam ākāśe gacchati kiṃtu bhūmisaṃnihitākāśe bhuvi ca sa haṃsaga ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 12.0 yastu malarūpeṇa kṛṣṇavarṇenāṃśena viśiṣṭo gacchati sa malaga ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 13.0 yaśca sadhūmo dhūmena dhūmasamānavarṇordhvarekhāsahitākāśagatyā saha vartata iti sadhūmaḥ sa dhūmaga ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 18.0 sā tu jīvagatirityucyate //
RRSṬīkā zu RRS, 1, 85.1, 20.0 ata eva sā daivītyapyucyate //
RRSṬīkā zu RRS, 2, 3.2, 1.0 tadevābhrakaṃ bhūmimadhye rājahastāt sapādahastād adhastād adhobhāgasthaṃ yat khanijaṃ ghanam abhrakaṃ vajrākhyaṃ tad eva pūrvoktaguṇam //
RRSṬīkā zu RRS, 2, 3.2, 6.0 tasyaiva yathoktaguṇatvāt //
RRSṬīkā zu RRS, 2, 12.2, 5.0 tathā rasāyane jvarāṅkuśādi tattadrase rasāyane ca lakṣmīvilāsavajrapañjarādirūpe vakṣyamāṇa ityarthaḥ //
RRSṬīkā zu RRS, 2, 136.1, 5.0 kṛtrimastu paribhāṣādhyāye vakṣyamāṇaḥ //
RRSṬīkā zu RRS, 3, 130.2, 1.0 trividhasya tasya svarūpamāha yaḥ kiṃcit pītavarṇo vikaṭakarāla āhataḥ saṃcūrṇarūpo bhavati sa gaurīpāṣāṇa ityucyate //
RRSṬīkā zu RRS, 3, 149, 3.1 ata eva prathamādhyāya uktam /
RRSṬīkā zu RRS, 5, 78.2, 7.0 yad uktam eva kharalohaṃ tadyadi lohādbhaṅguraṃ lohamayaghanaghātena bhaṅguraṃ bhavati paraṃtu pogaraṃ pogaraviśiṣṭaṃ dṛśyeta tarhi tat kharaloham api paramuttamaṃ matam //
RRSṬīkā zu RRS, 5, 84.1, 1.0 tasya cokto vyastaḥ samasto vā bhedo'yaṃ jāraṇāyāṃ sakaladhātubhakṣaṇārthaṃ pāradasya mukharūpo bhavatītyāha ekadvitrīti //
RRSṬīkā zu RRS, 5, 84.1, 6.0 bhrāmakacumbakayoḥ sattvadvayasyaikīkṛtasya yathāvidhijāraṇena pāradamukhaṃ kṛtaṃ cet saṃyuktabhedadvayaviśiṣṭaṃ tat kāntaṃ dvimukham ucyate //
RRSṬīkā zu RRS, 5, 84.1, 8.0 vijātīyadravyagrāsāntarasahitam apyetat prathamaṃ jāritaṃ cenmukhaṃ bhavatītyataḥ sarvatomukham ityuktam //
RRSṬīkā zu RRS, 8, 5.2, 8.0 rasapaṅkopayogaṃ trailokyasundararasādividhānārthaṃ vakṣyati //
RRSṬīkā zu RRS, 8, 7.2, 7.0 yathoktabhāgam ubhayaṃ pṛthaggṛhītvā tīvre'rkātape lohe khalve truṭiśa īṣanmānena punaḥ punardattvā mardanānnavanītarūpā mṛdulā navanītākhyā ca piṣṭī bhavati //
RRSṬīkā zu RRS, 8, 23.2, 2.0 yathā jasadaṃ mūṣāyāṃ tāmre nikṣipya dhmānenaikībhūtaṃ patrajādyauṣadhīrase pītavargajarase vā nikṣepātpittalaṃ bhavati tadvadanyadapi tādṛgvarṇaṃ saṃkīrṇalohaṃ piñjarīvācyaṃ bhavati //
RRSṬīkā zu RRS, 8, 23.2, 3.0 sā oṣadhīpatrajā śabdavācyā //
RRSṬīkā zu RRS, 8, 26.2, 16.0 āvāpalakṣaṇam asminnevādhyāye vakṣyati //
RRSṬīkā zu RRS, 8, 26.2, 18.0 tatra bhāge dṛṣṭa ukte tu dṛṣṭavaduktabhāgamitameva tannirvāhaṇadravyam āvāpadravyaṃ ca kṣipet //
RRSṬīkā zu RRS, 8, 26.2, 18.0 tatra bhāge dṛṣṭa ukte tu dṛṣṭavaduktabhāgamitameva tannirvāhaṇadravyam āvāpadravyaṃ ca kṣipet //
RRSṬīkā zu RRS, 8, 27, 2.0 tallohaṃ vāritaram ucyate yanmṛtaṃ sattoye prakṣiptaṃ taratīti //
RRSṬīkā zu RRS, 8, 28.2, 1.0 tallohaṃ rekhāpūrṇamucyate yanmṛtam aṅguṣṭhatarjanīmadhye saṃmarditaṃ tayoḥ sūkṣmarekhāntaraṃ praviśediti //
RRSṬīkā zu RRS, 8, 29.2, 1.0 atha pūrṇamṛtaṃ talloham apunarbhavam ucyate //
RRSṬīkā zu RRS, 8, 32.2, 18.0 tatra tatkalpitaśabdavācyaṃ yacchuddharasoparasaśuddhamāritaṃ mithaḥ saṃyuktaṃ miśraṃ vā lohādidvaṃdvīkṛtam ekaikaṃ sattvakaraṇavidhinā nirvāhaṇena dvaṃdvamelāpakavidhinā ca militaṃ śuddhaṃ jātamārdavaṃ tad evaikībhāvaṃ vrajati ca raktādivargeṣu secanena prāptavarṇaṃ rañjitasaṃjñakaṃ bhavati //
RRSṬīkā zu RRS, 8, 32.2, 20.0 evaṃ cedamuktalakṣaṇaṃ sarvabījānāṃ saṃgrāhakaṃ bodhyam //
RRSṬīkā zu RRS, 8, 32.2, 26.0 rasoparasānāṃ sattvāni mūloktavidhinā pātayet //
RRSṬīkā zu RRS, 8, 32.2, 27.0 saṃprati bījanirvāhaṇavidhiṃ rasahṛdayoktaṃ vakṣyāmi //
RRSṬīkā zu RRS, 8, 32.2, 27.0 saṃprati bījanirvāhaṇavidhiṃ rasahṛdayoktaṃ vakṣyāmi //
RRSṬīkā zu RRS, 8, 36.2, 5.0 drāvako gaṇo vakṣyamāṇaḥ //
RRSṬīkā zu RRS, 8, 36.2, 8.0 ākarakoṣṭhaka ākaro vakṣyamāṇaḥ //
RRSṬīkā zu RRS, 8, 36.2, 10.0 tatrokte yogye koṣṭhe koṣṭhayantre 'ṅgārakoṣṭhyādau ca mūṣāyāṃ prakṣipya yadā bhastrāvaṅkanālādinā dhmātaṃ syāttadā tato dravyād dravarūpo yaḥ sāro nirgacchati pṛthagākāreṇa nipatati tatsattvamucyate //
RRSṬīkā zu RRS, 8, 36.2, 10.0 tatrokte yogye koṣṭhe koṣṭhayantre 'ṅgārakoṣṭhyādau ca mūṣāyāṃ prakṣipya yadā bhastrāvaṅkanālādinā dhmātaṃ syāttadā tato dravyād dravarūpo yaḥ sāro nirgacchati pṛthagākāreṇa nipatati tatsattvamucyate //
RRSṬīkā zu RRS, 8, 41.2, 2.0 samabhāganīlāñjanasaṃyutaṃ tīkṣṇalohaṃ samabhāgena ṭaṅkaṇaṃ dattvāndhamūṣāyāṃ dṛḍhaṃ dhmātaṃ sadyadā nāgāpekṣayāpyatimṛdu kṛṣṇavarṇaṃ śīghradrāvaṃ ca bhavettadaitad varanāgam ucyate //
RRSṬīkā zu RRS, 8, 43, 2.0 yathā varalohakavidhau satīkṣṇatāmrasya dhmānena drutasya lakucadrāve nikṣepo'trādhyāye prāguktaḥ sa ḍhālanaśabdena paribhāṣyate //
RRSṬīkā zu RRS, 8, 43, 5.0 tatra pāṣāṇaviśeṣo dvitīyādhyāya uktaḥ //
RRSṬīkā zu RRS, 8, 51.2, 2.0 anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa vā yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati //
RRSṬīkā zu RRS, 8, 51.2, 6.0 iti prāguktameva //
RRSṬīkā zu RRS, 8, 52.2, 3.1 uktaṃ ca rasahṛdaye /
RRSṬīkā zu RRS, 8, 52.2, 8.0 pāradaghaṭitakalkastu yogataraṅgiṇyādigranthokto bodhyaḥ //
RRSṬīkā zu RRS, 8, 52.2, 9.1 tathā coktaṃ taraṅgiṇyām /
RRSṬīkā zu RRS, 8, 63.2, 2.0 vakṣyamāṇamardanavidhyuktair gṛhadhūmādyauṣadhaiḥ sarvāmlairamlavetasapramukhair amlavargoktairdravyaiḥ //
RRSṬīkā zu RRS, 8, 63.2, 2.0 vakṣyamāṇamardanavidhyuktair gṛhadhūmādyauṣadhaiḥ sarvāmlairamlavetasapramukhair amlavargoktairdravyaiḥ //
RRSṬīkā zu RRS, 8, 63.2, 2.0 vakṣyamāṇamardanavidhyuktair gṛhadhūmādyauṣadhaiḥ sarvāmlairamlavetasapramukhair amlavargoktairdravyaiḥ //
RRSṬīkā zu RRS, 8, 64.2, 2.0 mardanārthaṃ vakṣyamāṇamūrchanasaṃskāravidhau kathitair gṛhakanyādibhir naṣṭapiṣṭatvakārakaṃ yat karma mardanapūrvakapācanarūpaṃ tanmūrchanam ityabhidhīyate //
RRSṬīkā zu RRS, 8, 64.2, 14.0 naisargikadoṣetaradoṣāṇāṃ vāraṇāya pūrvoktamardanasaṃskāro naisargikadoṣavāraṇāyāyam iti vyavasthāyāḥ sukaratvāt //
RRSṬīkā zu RRS, 8, 65.2, 5.0 tena pāradasya mūrchitasya yaccāñcalyatejasvitvagauravaviśiṣṭatvarūpam ātmarūpaṃ tatpratiprāpaṇaṃ tadutthāpanam ityucyate //
RRSṬīkā zu RRS, 8, 67.2, 1.0 atha pātanasaṃskārasya lakṣaṇamāha uktauṣadhairiti //
RRSṬīkā zu RRS, 8, 67.2, 2.0 vakṣyamāṇapātanavidhau nirdiṣṭatriphalādibheṣajaiḥ saha marditapāradasya tata ūrdhvapātanādiyantrasthitasya yanniryāpaṇam ūrdhvādhastiryakprāpaṇaṃ tat pātanam ucyate //
RRSṬīkā zu RRS, 8, 67.2, 2.0 vakṣyamāṇapātanavidhau nirdiṣṭatriphalādibheṣajaiḥ saha marditapāradasya tata ūrdhvapātanādiyantrasthitasya yanniryāpaṇam ūrdhvādhastiryakprāpaṇaṃ tat pātanam ucyate //
RRSṬīkā zu RRS, 8, 68.2, 2.0 kumbhe vakṣyamāṇe ghaṭayantre //
RRSṬīkā zu RRS, 8, 72.2, 6.0 eṣāṃ lakṣaṇānyanupadaṃ vakṣyati //
RRSṬīkā zu RRS, 8, 73, 4.0 pariṇāmārthastu prāgukta eva //
RRSṬīkā zu RRS, 8, 75, 1.0 tatrālpavaktavyatvāt prathamaṃ nirmukhāyā eva lakṣaṇamāha nirmukheti //
RRSṬīkā zu RRS, 8, 75, 2.0 catuḥṣaṣṭibhāgamitaṃ bījaṃ prathamaṃ yatra pāradodare na dīyate kiṃtu kevalaṃ śuddhadhātvādigrāsa eva sṛṣṭitrayanīrakaṇāvāsanauṣadhimardanādyupāyair jāryate sā jāraṇā nirmukhetyucyate //
RRSṬīkā zu RRS, 8, 76, 2.0 śuddham akṛtrimam uttamaṃ khanijaṃ svarṇaṃ rūpyaṃ vaitacchāstroktaśuddhyā suśuddhaṃ kṛtvātra grāhyam //
RRSṬīkā zu RRS, 8, 78.3, 1.0 uktabījasya yathākramaṃ svarṇotpādārthaṃ raupyajananārthaṃ ca pāradasya catuḥṣaṣṭyaṃśena pāradodare jāraṇārambhe prakṣepaḥ kāryaḥ //
RRSṬīkā zu RRS, 8, 78.3, 2.0 evaṃ kṛte tasmin bīje pāradodare yathāvidhi cīrṇe jīrṇe ca sati pāradaḥ satvaraṃ grāsabhakṣaṇaṃ karotīti śāstre sa raso mukhavānityucyate //
RRSṬīkā zu RRS, 8, 78.3, 3.0 tatkṛtaṃ yat kaṭhinalohādibhakṣaṇaṃ sā jāraṇā samukhetyuktā //
RRSṬīkā zu RRS, 8, 79.2, 3.0 tena prakāśamūṣāsvapi sthito'gnisahaḥ pārado dhmānena kaṭhinaṃ mṛdu sarvaṃ lohādi yadā bhunakti asau mahāmukhavān ityucyate //
RRSṬīkā zu RRS, 8, 80, 1.0 pūrvoktacāraṇādīnāṃ lakṣaṇamāha rasasyeti //
RRSṬīkā zu RRS, 8, 82.2, 2.0 abhrakasattvadrutiḥ prāguktaiva dvitīyādhyāye //
RRSṬīkā zu RRS, 8, 85.2, 2.0 biḍayantrādiyogena pāradodare dravībhūtasya grāsasya bījāder yaḥ parīṇāmo'vināśidṛḍhatarasaṃbandhena pāradena sahaikībhāvaḥ sā jāraṇetyucyate //
RRSṬīkā zu RRS, 8, 87.2, 3.0 tatra bījasādhanavidhistu siddhabījalakṣaṇavyākhyāyāṃ prāgukta eva //
RRSṬīkā zu RRS, 8, 88.2, 2.0 sāraṇākhyatailenārdhāṃśaṃ saṃbhṛtaṃ yat sāraṇāyantraṃ tatra sthite pārade yat svarṇādikṣepaṇaṃ svarṇādibījanāgavaṅgānāṃ yat kṣepaṇaṃ vedhādhikyasiddhyarthaṃ kriyate sā sāraṇeti rasaśāstra uktā //
RRSṬīkā zu RRS, 8, 88.2, 4.1 uktaṃ caitad rasahṛdaye /
RRSṬīkā zu RRS, 8, 88.2, 9.0 sāraṇātailaṃ pañcamādhyāyavyākhyāyāṃ prāguktameva //
RRSṬīkā zu RRS, 8, 89.2, 2.0 dravye śatavedhādau yathābhāgaṃ gṛhīte mūṣāyāṃ drute kṛte prataptamātre vā tāmrarajatādau sādhyadravye kṣipto rasaḥ pārado yasmin karmaṇi sa vedha ityucyate //
RRSṬīkā zu RRS, 8, 91.2, 3.0 yasminvedhe pārado lepena lohaṃ pattrīkṛtaṃ tīkṣṇatāmrādi svarṇaṃ karoti rajataṃ vā karoti sa lepavedha ityuktaḥ //
RRSṬīkā zu RRS, 8, 92, 3.0 atra pakṣāntaram apyuktaṃ rasasāre krāmaṇakalkasahitalohe dhāmyamāne kevalaṃ pāradaṃ kṣipettatreti //
RRSṬīkā zu RRS, 8, 97.2, 2.0 auṣadhair bhṛṅgarāṅmuṇḍī viṣṇukrāntā ityādibhiḥ svedalakṣaṇavarṇanāvasare prāguktaiḥ //
RRSṬīkā zu RRS, 8, 98.2, 1.0 athauṣadhayuktasya pāradasya mṛnmayabhāṇḍasaṃpuṭitasya mandavahniyuktacullīmadhye kṣiptvā yat puṭanaṃ sa saṃnyāsa ityucyate //
RRSṬīkā zu RRS, 9, 5.2, 2.0 sthālīṃ caturthāṃśajalena pūritodarāṃ jalenārdhapūritodarāṃ vā kṛtvā tasyā mukham ā samantād vastreṇa baddhaṃ yathā syāttathā mukhābaddhe vastre pākyaṃ svedyam atikomalaṃ dravyaṃ vinikṣipya nyubjaśarāvādinā pidhāyācchādya yatra pacyate tat svedanīyantramityucyate //
RRSṬīkā zu RRS, 9, 5.2, 3.0 asyaiva yantrasya kandukasaṃjñāṃ vakṣyati //
RRSṬīkā zu RRS, 9, 8.3, 13.0 ūrdhvapātanāyantramuktamityarthaḥ //
RRSṬīkā zu RRS, 9, 9.2, 2.0 jalādhāravihīnasya vaiparītyena jale sthāpitasyāsyoktayantrasya saṃbandhi yad ūrdhvabhājanaṃ tatra liptasthāpitasya lepaṃ kṛtvā sthāpitasya pāradasya yantropari dīptairvanopalairadhaḥpātaṃ kuryāt //
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
RRSṬīkā zu RRS, 9, 25.2, 2.0 tatra prathamaṃ tatsvarūpaṃ samāsata uktvānantaraṃ savistaramāha yantramiti //
RRSṬīkā zu RRS, 9, 25.2, 5.0 iti vakṣyamāṇaḥ sthālīyantrādasyākṛtiviśeṣaḥ sphuṭīkṛtaḥ //
RRSṬīkā zu RRS, 9, 25.2, 7.0 sarvatra sāmyenāgnipravṛttyarthaṃ caturmukhīm ityuktam //
RRSṬīkā zu RRS, 9, 25.2, 13.0 ata eva vakṣyati pañcadaśādhyāye kanakasundararase dattvā vidyādhare yantre puṭedāraṇyakopalairiti //
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 9, 30.2, 8.0 taduktaṃ rasarājasundare //
RRSṬīkā zu RRS, 9, 46.3, 7.1 uktaṃ ca rasārṇave /
RRSṬīkā zu RRS, 9, 50.2, 3.0 tattu na tiryagdaṇḍaṃ kiṃtu vinatāgra ucchrito daṇḍo yasya tathoktam //
RRSṬīkā zu RRS, 9, 50.2, 4.0 etadyantraṃ sadhūmagandhakajāraṇopayogi tathā bhairavanāthoktaparpaṭyādividhau copayokṣyate //
RRSṬīkā zu RRS, 9, 56.3, 5.0 etadākṛṣṭarasasya ṣoḍaśādhyāye caṇḍasaṃgrahagadaikakapāṭavidhāvanyatra copayogaṃ vakṣyati //
RRSṬīkā zu RRS, 9, 64.3, 6.0 atrocyamānayā toyamṛdākhyayā mṛdā saṃdhiṃ ruddhvā saṃśoṣyoparisthitasarvamallabhāgaṃ kaṇṭhaparyantaṃ jalena pūrayet //
RRSṬīkā zu RRS, 9, 64.3, 16.0 pāṣāṇabhedirasavidhāvasyopayogaṃ vakṣyati //
RRSṬīkā zu RRS, 9, 73.2, 2.0 atra yathoktamānaṃ lauhaṃ pātraṃ vidhāya tatkaṇṭhādho dvyaṅgule deśe jalādhāraṃ laghupātraviśeṣaṃ nihitaṃ kuryāt //
RRSṬīkā zu RRS, 9, 73.2, 3.0 jaḍadravyasya dhāraṇārtham āśrayabhūtaṃ pātraṃ jalādhāraśabdavācyam //
RRSṬīkā zu RRS, 9, 73.2, 5.0 teṣāmadhobhāge vakṣyamāṇaṃ dhūmadravyaṃ nikṣipet //
RRSṬīkā zu RRS, 9, 73.2, 8.0 uktavidhānena hatāni patrāṇi kṛṣṇāni bhavanti //
RRSṬīkā zu RRS, 9, 73.2, 13.0 tārārthaṃ dhūpanaṃ tūcyata iti śeṣaḥ //
RRSṬīkā zu RRS, 9, 73.2, 14.0 tadāha tārapatrāṇyuktakajjalyā mṛtena vaṅgena dhūpayet //
RRSṬīkā zu RRS, 9, 75.2, 1.0 prāguktaṃ svedanīyantrameva kandukayantranāmnāha sthūlasthālyāmiti //
RRSṬīkā zu RRS, 9, 75.2, 2.0 anye manīṣiṇo dhīrā vakṣyamāṇaprakāreṇa prāhuḥ yadveti //
RRSṬīkā zu RRS, 9, 78.3, 8.0 navāṅguleti vistāramānaṃ tu prāguktameva grāhyam //
RRSṬīkā zu RRS, 10, 13.2, 3.0 bhūnāgadhautaṃ paribhāṣādhyāyoktaṃ grāhyam //
RRSṬīkā zu RRS, 10, 13.2, 5.0 taiḥ samā samabhāgā prāguktalakṣaṇā mūṣopādānamṛd ekatra kṛtvā mahiṣīdugdhena saṃmardya saṃskṛtā ceyaṃ mṛtkrauñcikāpakṣamātraṃ nānāvidhamūṣārūpo yo bhāgo yantratulyastannirmāṇārthaṃ praśastatvena bahuṣu grantheṣu kathitā //
RRSṬīkā zu RRS, 10, 16.3, 5.0 uktaṃ ca rasahṛdaye //
RRSṬīkā zu RRS, 10, 16.3, 10.0 raktavargaḥ śvetavargaścāsminnevādhyāye vakṣyamāṇaḥ //
RRSṬīkā zu RRS, 10, 18.2, 2.0 abhrasattvajāraṇasvarṇajāraṇopayogīni yāni vaḍavānalādiviḍāni yathoddiṣṭarasādibhāvitāni cūrṇāni tathā sarvalohādijāraṇopayogiviḍātmakaścūrṇaḥ paribhāṣādhyāye viḍavarṇanāvasare prāguktaḥ //
RRSṬīkā zu RRS, 10, 18.2, 3.0 tathā pūrvoktā nānāvidhā pāṇḍurādimṛttadudbhūtā tatsiddhā tathā tattadviḍair grāsajāraṇasādhanair viśiṣṭaiścūrṇairantarvilepitā yā mūṣā sā viḍamūṣetyucyate //
RRSṬīkā zu RRS, 10, 18.2, 3.0 tathā pūrvoktā nānāvidhā pāṇḍurādimṛttadudbhūtā tatsiddhā tathā tattadviḍair grāsajāraṇasādhanair viśiṣṭaiścūrṇairantarvilepitā yā mūṣā sā viḍamūṣetyucyate //
RRSṬīkā zu RRS, 10, 25.2, 6.1 yathā nābhiyantre prāguktam /
RRSṬīkā zu RRS, 10, 26.2, 3.0 saptaviṃśatitame'dhyāye'syā upayogaṃ vakṣyati madanasaṃjīvanarasavidhau //
RRSṬīkā zu RRS, 10, 26.2, 5.0 tadevocyate parpaṭyādīti //
RRSṬīkā zu RRS, 10, 27.2, 1.0 trayodaśādhyāyoktaparpaṭīprabhṛtirasānām alpasvedasādhyānāṃ pakvamūṣāmāha kulāleti //
RRSṬīkā zu RRS, 10, 27.2, 3.0 yathā rājayakṣmacikitsāyāṃ mṛgāṅkapoṭalīvidhau sa rasaḥ poṭalītyucyate //
RRSṬīkā zu RRS, 10, 31.2, 2.0 cakribaddharaso dvāviṃśādhyāye vakṣyamāṇaḥ //
RRSṬīkā zu RRS, 10, 32.2, 1.0 alpāgnisādhyasya dravyapākasya sādhanāya mūṣā nānāvidhā uktāḥ //
RRSṬīkā zu RRS, 10, 32.2, 3.0 mūṣāmṛdaiva koṣṭhīr vidadhyād ityabhiprāyeṇaivātra koṣṭhīnāṃ mṛdviśeṣo noktaḥ //
RRSṬīkā zu RRS, 10, 32.2, 11.0 idānīm ucyamānāstu sarvā bhūmikoṣṭhyaḥ //
RRSṬīkā zu RRS, 10, 38.2, 2.0 sapādahastastriṃśadaṅgulātmakastanmita utsedha ucchrayo yasyāstathoktā //
RRSṬīkā zu RRS, 10, 38.2, 3.0 tadardhamātrau dairghyavistārau yasyāstathoktā //
RRSṬīkā zu RRS, 10, 38.2, 6.0 ekabhittāviti sāmānyata uktamapi yogyatayā pūrvabhittau paścimabhittau veti viśeṣārthe paryavasyati //
RRSṬīkā zu RRS, 10, 38.2, 15.0 ata uktaṃ sūtramitaṃ vartulaṃ ceti //
RRSṬīkā zu RRS, 10, 38.2, 16.0 kecittu kramanimnabhūminikhātatiryaggartābhāgo'pi sārdhavitastimānārthaṃ saṃgrāhya iti noktasūtradairghyamānāpekṣā lohakārāṇāṃ tathaiva saṃpradāyo'pi saṃprati dhmānavidhau dṛśyata iti vadanti //
RRSṬīkā zu RRS, 10, 38.2, 18.0 tādṛśagartābhāgasya pātālakoṣṭhikāyāṃ vakṣyamāṇatvāt //
RRSṬīkā zu RRS, 10, 38.2, 21.0 tatastaddvāraṃ ceṣṭikayā ruddhvā prāguktavitastimitaṃ dvāraṃ ca kokilaiḥ samāpūrya dhamet //
RRSṬīkā zu RRS, 10, 38.2, 27.1 uktaṃ hi paribhāṣādhyāye /
RRSṬīkā zu RRS, 10, 42.3, 4.0 eṣā pātālakoṣṭhiketyucyate //
RRSṬīkā zu RRS, 10, 44.3, 1.0 adhodhmānaviśiṣṭāṃ koṣṭhīmuktordhvadhamanaviśiṣṭāṃ koṣṭhīmāha dvādaśeti //
RRSṬīkā zu RRS, 10, 44.3, 4.0 mṛttikāpekṣayā adhikagārabhāgamiśritamṛdupādāneyaṃ koṣṭhī gārakoṣṭhītyucyate //
RRSṬīkā zu RRS, 10, 46.3, 5.0 pūrvasyāstathāmānamukhasyoktatvāt //
RRSṬīkā zu RRS, 10, 50.2, 1.0 saṃprati mūṣākoṣṭhyapekṣyādhikatarāgnijanakapuṭān vaktuṃ teṣāṃ prayojanamāha raseti //
RRSṬīkā zu RRS, 10, 50.2, 6.0 yathoktaguṇalābhaparyantamiti bhāvaḥ //
RRSṬīkā zu RRS, 10, 50.2, 26.0 nanu pāṣāṇato'pi kaṭhināṇāṃ lohaviśeṣāṇāṃ nāvayavaviśleṣa iti katham uktalābha ityāśaṅkya nidarśanena punarlohaguṇān dṛḍhīkaroti yathāśmanīti //
RRSṬīkā zu RRS, 10, 57.2, 1.0 yacca gartaṃ bhūmitale mṛdādibhiḥ kṛtamaṣṭasaṃkhyairvanopalairdīyate jvālayā prajvalitaṃ kriyate baddhapāradasya bhasmakaraṇārthaṃ tatkapotapuṭamucyate //
RRSṬīkā zu RRS, 10, 59.2, 1.0 gorvaraistuṣairvā yatra gajapuṭagartāyāṃ puṭaṃ dīyate bheṣajaṃ pakvaṃ kriyate tadgorvarapuṭamucyate //
RRSṬīkā zu RRS, 10, 64.2, 2.1 atha kumbhapuṭaṃ granthāntaroktaṃ vakṣyāmi /
RRSṬīkā zu RRS, 10, 64.2, 2.1 atha kumbhapuṭaṃ granthāntaroktaṃ vakṣyāmi /
RRSṬīkā zu RRS, 11, 22.2, 10.0 ityevaṃ sapta kañcukāḥ pūrvoktāśca pañca doṣāḥ //
RRSṬīkā zu RRS, 11, 24.2, 1.0 uktasaptakañcukānāṃ krameṇa nāmāntarāṇyāha parpaṭīti //
RRSṬīkā zu RRS, 11, 24.2, 3.0 sā parpaṭītyucyate //
RRSṬīkā zu RRS, 11, 60.3, 1.0 atha prathamādhyāye mūrchitvā harati rujam itipadyoktā viṣayāstraya evātra granthe vaktavyāḥ //
RRSṬīkā zu RRS, 11, 60.3, 1.0 atha prathamādhyāye mūrchitvā harati rujam itipadyoktā viṣayāstraya evātra granthe vaktavyāḥ //
RRSṬīkā zu RRS, 11, 60.3, 3.0 tatra mūrchanaṃ tu mardanapūrvakaṃ puṭena prāguktameva //
RRSṬīkā zu RRS, 11, 60.3, 4.0 yantramūrchanaṃ tvasminnadhyāye dehopayogisarvabandhottaraṃ vakṣyāmi //
RRSṬīkā zu RRS, 11, 71.2, 2.1 khoṭakaraṇaprakārastu rasasāra uvāca /
RRSṬīkā zu RRS, 11, 71.2, 12.0 piṣṭībandhastu khoṭaka iti varṇanād atra piṣṭikārūpam ucyate //
RRSṬīkā zu RRS, 11, 74.2, 2.0 tattadyogena rogavārakaviśiṣṭauṣadhīmiśraṇamardanayogena yuktā satī kajjalībandha ucyate //
RRSṬīkā zu RRS, 11, 79.3, 2.0 so'pi raso baddhaḥ khoṭarūpaḥ śṛṅkhalābaddha ityucyate //
RRSṬīkā zu RRS, 11, 79.3, 3.0 etanmāraṇaprakārastu rasārṇave uktaḥ //
RRSṬīkā zu RRS, 11, 86.2, 2.0 divyamūlikāścatuḥṣaṣṭimūlikāḥ prāguktāstābhistadrasena mardanasvedanādinā pakṣacchedāt //
RRSṬīkā zu RRS, 11, 86.2, 3.0 abhrajāraṇād vināpyatyagnisaho baddhaḥ kṛto dravyāntarānabhivyāptyā kevalaṃ dehenaiva baddho mūrtibaddha ityucyate //
RRSṬīkā zu RRS, 11, 86.2, 5.0 tena cūrṇīkṛtena saha mardanādapi raso baddho bhavatīti so'pi mūrtibaddha ityucyate //
RRSṬīkā zu RRS, 11, 87.2, 4.0 pāradakalpoktaphaletyarthaḥ //
RRSṬīkā zu RRS, 11, 88.2, 4.0 ata evāyam agnibaddha ityucyate //
RRSṬīkā zu RRS, 11, 92.2, 4.0 bandhauṣadhiliptavajramūṣāmadhye tayor anyatareṇa yukto dhmāto'gnibaddha eva pārado vakṣyamāṇalakṣaṇaviśiṣṭaḥ susaṃskṛtakṛtasaṃjñāṃ mahābandhasaṃjñāṃ ca labhate //
Rasasaṃketakalikā
RSK, 1, 7.1 tenāṣṭādaśasaṃskārā uktā jñair doṣamuktaye /
RSK, 1, 29.2 auṣadhāntarasaṃyogād vakṣye varṇaviparyayam //
RSK, 2, 23.2 aṣṭau doṣāṃśca pūrvoktān na karoti guṇāvaham //
RSK, 2, 25.1 khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate /
RSK, 2, 34.2 mṛdu kuṇṭhaṃ ca kāṇḍāraṃ trividhaṃ muṇḍamucyate //
RSK, 2, 35.2 kāntaṃ lohaṃ gajākhyaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate //
RSK, 2, 37.1 kāntaṃ lohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā /
RSK, 2, 60.2 sattvābhāve tu niścandraṃ raseṣviṣṭaṃ taducyate //
RSK, 3, 2.1 raseṣūktaṃ viṣaṃ grāhyaṃ tulyaṃ ṭaṅkaṇapeṣitam /
RSK, 4, 1.1 kiyanto'pyatha vakṣyante rasāḥ pratyayakārakāḥ /
RSK, 4, 91.2 gurūktasampradāyena vālukāyantramadhyagam //
RSK, 4, 96.2 trayāṇāṃ sevanaṃ pathyamucyate kramaśo guṇāḥ /
RSK, 4, 99.1 seveta sarvaṃ tatprājño vṛṣyaṃ yatkiṃciducyate /
RSK, 4, 105.1 kimatra bahunoktena jarāmṛtyuharāstrayaḥ /
Rasataraṅgiṇī
RTar, 2, 2.1 nigūḍhānuktaleśoktasaṃdigdhārthapradīpikā /
RTar, 2, 5.2 ukte lavaṇasāmānye saindhavaṃ viniyojayet //
RTar, 2, 7.2 svarjikṣāras tilakṣāraḥ kṣārapañcakamucyate //
RTar, 2, 22.2 ekatra yojitaṃ tulyaṃ pañcagavyamihocyate //
RTar, 2, 27.2 kajjalābho yadā jāyate'sau tadā nāmataḥ kovidaiḥ kajjalītyucyate //
RTar, 2, 31.2 hiṅgulotthaḥ smṛtaścaiva hiṅgulākṛṣṭa ucyate //
RTar, 2, 37.2 etattu militaṃ vijñairmitrapañcakamucyate //
RTar, 2, 44.1 ādhmānād vaṅkanālena tāḍanaṃ tadihocyate /
RTar, 2, 45.2 syānmuktaraṅgaṃ tattāmraṃ ghoṣākṛṣṭamihocyate //
RTar, 2, 46.2 vahnau phūtkāradānāya vaṅkanālaṃ taducyate //
RTar, 2, 52.2 malavichittaye yattu śodhanaṃ tadihocyate //
RTar, 2, 54.2 niviṣṭaṃ ca bahirnaiti mṛtalohaṃ taducyate //
RTar, 2, 55.2 na tyajettāramānaṃ vā mṛtalohaṃ taducyate //
RTar, 2, 56.2 apunarbhavamuktaṃ tannirutthaṃ ca tadīritam //
RTar, 2, 57.2 yadā tāre na lagati tannirutthamihocyate //
RTar, 2, 59.2 binduśo yatsrutaṃ nīraṃ tat parisrutam ucyate //
RTar, 3, 4.2 ācchādakaṃ bhaved yattu pidhānaṃ tadihocyate //
RTar, 3, 5.2 tat saṃdhilepanaṃ khyātaṃ taccoktaṃ sandhibandhanam //
RTar, 3, 37.2 śoṣaṇaṃ sūryatāpe yat tat sūryapuṭamucyate //
RTar, 3, 41.2 puṭaṃ yad dīyate tattu vārāhapuṭamucyate //
RTar, 3, 45.2 dīyate yatpuṭaṃ vijñaistad bhāṇḍapuṭam ucyate //
RTar, 3, 46.2 yad dīyate puṭaṃ tattu vālukāpuṭamucyate //
RTar, 4, 7.1 uktasarvaguṇasaṃyutā tale chidrayuktadṛḍhavṛttikānvitā /
RTar, 4, 53.2 sacchilāvihitaṃ pātraṃ khalvayantramihocyate //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 5.0 atinirbharāśleṣeṇāvāmanau vāmanau kṛtau yau kucau tatra prakarṣeṇodbhūtaḥ pulakodgamo yasyāḥ sā tathoktā //
Rasārṇavakalpa
RAK, 1, 53.2 kiṃ punar bahunoktena tv anyathā tena tasya kim //
RAK, 1, 90.1 daśāṃśe lakṣavedhī syātprāguktena samena tu /
RAK, 1, 96.1 asya valkalacūrṇasya pūrvoktalakṣaṇāvadhiḥ /
RAK, 1, 139.1 śrīdevyuvāca /
RAK, 1, 140.1 śrīśiva uvāca /
RAK, 1, 193.1 kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param /
RAK, 1, 203.1 devadālyā mahauṣadhyā vidhiṃ vakṣyāmi tatparam /
RAK, 1, 261.2 bhairava uvāca /
RAK, 1, 303.1 vidhānaṃ tasya vakṣyāmi kathyamānaṃ śṛṇuṣva tat /
RAK, 1, 323.2 śrīdevyuvāca /
RAK, 1, 325.1 īśvara uvāca /
RAK, 1, 331.0 bhojanāni ca vakṣyāmi bhakṣyamāṇāni yāni ca //
RAK, 1, 369.2 pūrvoktadolāsvedanaṃ yathā payasā ghṛtena madhunā tailena hanti śayānaṃ ca gandhakam //
RAK, 1, 376.1 bahunātra kimuktena ghṛtena madhunā saha /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 32.1 atha khalu maitreyo bodhisattvo mahāsattvastasminneva kṣaṇalavamuhūrte tāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ mañjuśriyaṃ kumārabhūtametadavocat /
SDhPS, 2, 38.1 atha khalvāyuṣmān śāriputrastāsāṃ catasṛṇāṃ parṣadāṃ vicikitsākathaṃkathāṃ viditvā cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ bhagavantametadavocat /
SDhPS, 2, 55.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat /
SDhPS, 2, 55.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat /
SDhPS, 2, 61.1 atha khalu bhagavān dvaitīyakamapyāyuṣmantaṃ śāriputrametadavocat /
SDhPS, 2, 73.1 atha khalu bhagavāṃstraitīyakamapyāyuṣmataḥ śāriputrasyādhyeṣaṇāṃ viditvā āyuṣmantaṃ śāriputrametadavocat /
SDhPS, 2, 74.1 evam adhyeṣamāṇaṃ tvāṃ śāriputra kiṃ vakṣyāmi /
SDhPS, 2, 83.1 bhagavānetadavocat /
SDhPS, 3, 1.1 atha khalvāyuṣmān śāriputrastasyāṃ velāyāṃ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena bhagavāṃstenāñjaliṃ praṇamya bhagavato 'bhimukho bhagavantameva vyavalokayamāno bhagavantametadavocat /
SDhPS, 3, 37.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat /
SDhPS, 3, 37.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat /
SDhPS, 3, 50.1 tatkiṃ manyase śāriputra kena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate /
SDhPS, 3, 50.2 ratnāni śāriputra buddhakṣetre bodhisattvā ucyante //
SDhPS, 3, 52.1 tena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate //
SDhPS, 3, 90.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat /
SDhPS, 3, 94.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat /
SDhPS, 3, 94.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat /
SDhPS, 3, 129.1 atha khalu sa puruṣasteṣāṃ kumārakāṇāmāśayaṃ jānaṃstān kumārakānetadavocat /
SDhPS, 3, 159.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat /
SDhPS, 3, 159.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat /
SDhPS, 3, 192.1 te ucyante śrāvakayānamākāṅkṣamāṇāḥ traidhātukānnirdhāvanti //
SDhPS, 3, 194.2 te ucyante pratyekabuddhayānam ākāṅkṣamāṇās traidhātukānnirdhāvanti //
SDhPS, 3, 197.1 te ucyante mahāyānam ākāṅkṣamāṇās traidhātukānnirdhāvanti //
SDhPS, 3, 198.1 tena kāraṇenocyante bodhisattvā mahāsattvā iti //
SDhPS, 4, 2.1 upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānuṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamabhimukham ullokayamānā avanatakāyā abhinatakāyāḥ praṇatakāyāstasyāṃ velāyāṃ bhagavantametadavocan /
SDhPS, 4, 73.2 kiṃ karma kartavyamiti sa yuvābhyāmevaṃ vaktavyaḥ /
SDhPS, 4, 144.2 bodhisattvānāṃ cāgrato hīnādhimuktikā ityuktāḥ /
SDhPS, 5, 92.1 evamukte āyuṣmān mahākāśyapo bhagavantametadavocat /
SDhPS, 5, 92.1 evamukte āyuṣmān mahākāśyapo bhagavantametadavocat /
SDhPS, 5, 92.3 evamukte bhagavānāyuṣmantaṃ mahākāśyapametadavocat /
SDhPS, 5, 92.3 evamukte bhagavānāyuṣmantaṃ mahākāśyapametadavocat /
SDhPS, 5, 96.1 evamukte āyuṣmān mahākāśyapo bhagavantametadavocat /
SDhPS, 5, 96.1 evamukte āyuṣmān mahākāśyapo bhagavantametadavocat /
SDhPS, 5, 103.1 sa ca jātyandhaḥ puruṣasteṣāṃ puruṣāṇāṃ na śraddadhyān noktaṃ gṛhṇīyāt //
SDhPS, 5, 118.2 aho batāhaṃ mūḍho yo 'haṃ pūrvam ācakṣamāṇānāṃ na śraddadhāmi noktaṃ gṛhṇāmi //
SDhPS, 5, 182.1 prajñāmadhyavyavasthānāt pratyekajina ucyate /
SDhPS, 5, 183.1 sarvadharmāvabodhāttu samyaksaṃbuddha ucyate /
SDhPS, 5, 194.1 tāmeva tatra prakāśemi naitannirvāṇamucyate /
SDhPS, 5, 201.1 abhijñā yasya pañcaitāḥ sa sarvajña ihocyate /
SDhPS, 6, 27.2 pratīkṣa bhūya ucyeta hastaprāptasmi bhojane //
SDhPS, 7, 82.1 atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ /
SDhPS, 7, 112.1 atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ /
SDhPS, 7, 139.1 atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya te bhagavantametadūcuḥ /
SDhPS, 7, 176.1 atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ /
SDhPS, 7, 199.1 atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadūcuḥ /
SDhPS, 8, 44.1 idamavocadbhagavān //
SDhPS, 8, 45.1 idaṃ vaditvā sugato hyathāparametaduvāca śāstā //
SDhPS, 11, 10.1 atha khalu tasyāṃ velāyāṃ mahāpratibhāno nāma bodhisattvo mahāsattvaḥ sadevamānuṣāsuraṃ lokaṃ kautūhalaprāptaṃ viditvā bhagavantametadavocat /
SDhPS, 11, 10.4 evamukte bhagavān mahāpratibhānaṃ bodhisattvaṃ mahāsattvametadavocat /
SDhPS, 11, 10.4 evamukte bhagavān mahāpratibhānaṃ bodhisattvaṃ mahāsattvametadavocat /
SDhPS, 11, 24.1 atha khalu mahāpratibhāno bodhisattvo mahāsattvo bhagavantametadavocat /
SDhPS, 11, 25.1 evamukte bhagavān mahāpratibhānaṃ bodhisattvaṃ mahāsattvametadavocat /
SDhPS, 11, 25.1 evamukte bhagavān mahāpratibhānaṃ bodhisattvaṃ mahāsattvametadavocat /
SDhPS, 11, 30.1 atha khalu mahāpratibhāno bodhisattvo mahāsattvo bhagavantametadavocat /
SDhPS, 11, 142.1 atha khalu bhagavān kṛtsnaṃ bodhisattvagaṇaṃ sasurāsuraṃ ca lokamāmantryaitadavocat /
SDhPS, 11, 152.1 sa māmetadavocat /
SDhPS, 11, 155.1 upetyāvocat /
SDhPS, 11, 191.1 sa taṃ prabhūtaratnaṃ tathāgatametadavocat /
SDhPS, 11, 192.1 atha khalu bhagavān śākyamunistathāgataḥ prajñākūṭaṃ bodhisattvametadavocat /
SDhPS, 11, 196.1 atha khalu prajñākūṭo bodhisattvo mañjuśriyaṃ kumārabhūtametadavocat /
SDhPS, 11, 207.1 atha khalu mañjuśrīḥ kumārabhūtaḥ prajñākūṭaṃ bodhisattvametadavocat /
SDhPS, 11, 228.1 atha khalu tasyāṃ velāyāmāyuṣmān śāriputrastāṃ sāgaranāgarājaduhitaram etadavocat /
SDhPS, 11, 237.1 atha sāgaranāgarājaduhitā prajñākūṭaṃ bodhisattvaṃ sthaviraṃ ca śāriputrametadavocat /
SDhPS, 12, 6.1 atha khalu tasyāṃ parṣadi śaikṣāśaikṣāṇāṃ bhikṣūṇāṃ pañcamātrāṇi bhikṣuśatāni bhagavantametadūcuḥ /
SDhPS, 12, 7.1 atha khalu yāvantaste bhagavataḥ śrāvakāḥ śaikṣāśaikṣā bhagavatā vyākṛtā anuttarāyāṃ samyaksaṃbodhāvaṣṭau bhikṣusahasrāṇi sarvāṇi tāni yena bhagavāṃstenāñjaliṃ praṇamayya bhagavantametadūcuḥ /
SDhPS, 12, 18.1 atha khalu bhagavān yaśodharāyā bhikṣuṇyāścetasaiva cetaḥparivitarkamājñāya yaśodharāṃ bhikṣuṇīmetadavocat /
SDhPS, 12, 24.1 atha khalu tā bhikṣuṇyaḥ imāṃ gāthāṃ bhāṣitvā bhagavantametadūcuḥ /
SDhPS, 12, 27.1 te khalvevam anuvicintya samprakampitāḥ parasparamūcuḥ /
SDhPS, 13, 1.1 atha khalu mañjuśrīḥ kumārabhūto bhagavantametadavocata /
SDhPS, 13, 2.2 evamukte bhagavān mañjuśriyaṃ kumārabhūtametadavocat /
SDhPS, 13, 2.2 evamukte bhagavān mañjuśriyaṃ kumārabhūtametadavocat /
SDhPS, 13, 5.1 yā khalveṣu dharmeṣv avicāraṇā avikalpanāyam ucyate mañjuśrīrbodhisattvasya mahāsattvasyācāraḥ //
SDhPS, 13, 23.1 ayamucyate mañjuśrīr bodhisattvasya mahāsattvasya prathamo gocaraḥ //
SDhPS, 13, 86.1 idamavocad bhagavān //
SDhPS, 14, 2.1 te 'ñjaliṃ pragṛhya bhagavato 'bhimukhā bhagavantaṃ namasyamānā bhagavantametadūcuḥ /
SDhPS, 14, 4.1 atha khalu bhagavāṃstān bodhisattvānetadavocat /
SDhPS, 14, 22.2 atha khalu catvāro bodhisattvā mahāsattvāstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeragrataḥ sthitvā bhagavato 'bhimukhamañjaliṃ pragṛhya bhagavantametadūcuḥ /
SDhPS, 14, 26.1 atha khalu bhagavāṃstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhāṃścaturo bodhisattvān mahāsattvānetadavocat /
SDhPS, 14, 36.1 evamukte bhagavāṃstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhebhyaścaturbhyo bodhisattvebhyo mahāsattvebhyaḥ sādhukāramadāt /
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
SDhPS, 14, 69.3 evamuktāste tathāgatā arhantaḥ samyaksaṃbuddhāstān svān svānupasthāyakānetadūcuḥ /
SDhPS, 14, 69.3 evamuktāste tathāgatā arhantaḥ samyaksaṃbuddhāstān svān svānupasthāyakānetadūcuḥ /
SDhPS, 14, 100.1 atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametadavocat /
SDhPS, 15, 4.1 atha khalu sa sarvāvān bodhisattvagaṇo maitreyaṃ bodhisattvaṃ mahāsattvamagrataḥ sthāpayitvā añjaliṃ pragṛhya bhagavantametadavocat /
SDhPS, 15, 6.1 dvitīyakamapi sa sarvāvān bodhisattvagaṇo bhagavantametadavocat /
SDhPS, 15, 8.1 tṛtīyakamapi sa sarvāvān bodhisattvagaṇo bhagavantametadavocat /
SDhPS, 15, 16.2 evamukte maitreyo bodhisattvo mahāsattvaḥ sa ca sarvāvān bodhisattvagaṇo bodhisattvarāśirbhagavantametadavocat /
SDhPS, 15, 16.2 evamukte maitreyo bodhisattvo mahāsattvaḥ sa ca sarvāvān bodhisattvagaṇo bodhisattvarāśirbhagavantametadavocat /
SDhPS, 15, 20.1 evamukte bhagavāṃstān bodhisattvān mahāsattvānetadavocat /
SDhPS, 15, 20.1 evamukte bhagavāṃstān bodhisattvān mahāsattvānetadavocat /
SDhPS, 16, 88.1 yatra ca ajita sa kulaputro vā kuladuhitā vā tiṣṭhedvā niṣīdedvā caṅkramedvā tatra ajita tathāgatamuddiśya caityaṃ kartavyaṃ tathāgatastūpo 'yamiti ca sa vaktavyaḥ sadevakena lokeneti //
SDhPS, 17, 1.1 atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametadavocat /
SDhPS, 17, 4.1 atha khalu bhagavān maitreyaṃ bodhisattvaṃ mahāsattvametadavocat /
SDhPS, 17, 22.2 evamukte maitreyo bodhisattvo mahāsattvo bhagavantametadavocat /
SDhPS, 17, 22.2 evamukte maitreyo bodhisattvo mahāsattvo bhagavantametadavocat /
SDhPS, 17, 25.1 evamukte bhagavānajitaṃ bodhisattvaṃ mahāsattvametadavocat /
SDhPS, 17, 25.1 evamukte bhagavānajitaṃ bodhisattvaṃ mahāsattvametadavocat /
SDhPS, 18, 17.1 idamavocadbhagavān //
SDhPS, 18, 18.1 idaṃ vaditvā sugato hyathāparametaduvāca śāstā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 13.3 citraṃ pavitraṃ doṣaghnaṃ śrutamuktaṃ ca sattama //
SkPur (Rkh), Revākhaṇḍa, 1, 15.1 taṃ namaskṛtya vakṣyāmi purāṇāni yathākramam /
SkPur (Rkh), Revākhaṇḍa, 1, 30.2 purāṇāni daśāṣṭau ca sāmprataṃ tadihocyate /
SkPur (Rkh), Revākhaṇḍa, 1, 30.3 nāmatastāni vakṣyāmi śṛṇu tvamṛṣisattama //
SkPur (Rkh), Revākhaṇḍa, 1, 39.1 daśamaṃ brahmavaivartaṃ tāvatsaṃkhyam ihocyate /
SkPur (Rkh), Revākhaṇḍa, 1, 46.2 tathaivopapurāṇāni yāni coktāni vedhasā //
SkPur (Rkh), Revākhaṇḍa, 1, 48.1 ādyā sanatkumāroktā dvitīyā sūryabhāṣitā /
SkPur (Rkh), Revākhaṇḍa, 1, 51.1 bhaviṣye nāradoktaṃ ca sūribhiḥ kathitaṃ purā /
SkPur (Rkh), Revākhaṇḍa, 1, 53.2 etānyupapurāṇāni mayoktāni yathākramam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 3.2 ko 'nyaḥ śakto 'sti vai vaktumṛte brahmāṇamīśvaram //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 5.1 revātīrthāśritaṃ puṇyaṃ tatte vakṣyāmi śaunaka /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 7.2 śrūyamāṇe tathā śabde janairukte tvaharniśam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 39.2 ko bhavānityuvācedaṃ dharmaṃ dhīmānapṛcchata //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 41.1 tacchrutvādārakeṇoktaṃ vacanaṃ prāha sādaraḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 49.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 56.1 kiṃ tu te kāraṇaṃ tāta vakṣyāmi nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 59.1 eṣā devī purā dṛṣṭā tena vakṣyāmi te 'nagha //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 11.1 evamuktas tataḥ so 'tha dharmarājena dhīmatā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 12.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 12.3 mahatpurāṇaṃ pūrvoktaṃ śaṃbhunā vāyudaivate //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 15.1 saṃhitā śatasāhasrī puroktā śaṃbhunā kila /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 17.2 purāṇaṃ śrutametaddhi tatte vakṣyāmyaśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 7.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 7.3 tadeva te 'dya vakṣyāmi abalāyāḥ samudbhavam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 13.2 śṛṇu vatsa yathānyāyamasyā vakṣyāmi saṃbhavam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 34.2 evaṃ bhavatu kalyāṇi yattvayoktamanindite /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 43.2 evamuktā mahādeva umayā sahito vibhuḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 51.1 manunoktaṃ purā mahyam amṛtāyāḥ samudbhavam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 11.2 vaiṣṇavīti purāṇajñaiḥ kimarthamiha cocyate //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 15.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 48.2 narmadā tena cokteyaṃ suśītalajalā śivā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 49.1 saptakalpakṣaye jāte yaduktaṃ śaṃbhunā purā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 13.1 evamukto mahādevo vyadhunotpakṣapañjaram /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 25.1 evamuktā tu devena mahāpātakanāśinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 43.1 kṣarantī modate viśvaṃ karabhā tena cocyate /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 44.3 tānudbhūtānnayetsvargaṃ tenoktā vāyuvāhinī //
SkPur (Rkh), Revākhaṇḍa, 7, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 8, 1.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 8, 10.2 evamuktastatastena devenāhaṃ nareśvara //
SkPur (Rkh), Revākhaṇḍa, 8, 48.2 evamuktvā tu sā devī tatraivāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 9, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 9, 28.1 evamuktastu deveśo brahmaṇā parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 9, 28.2 uvāca ślakṣṇayā vācā narmadāṃ saritāṃ varām //
SkPur (Rkh), Revākhaṇḍa, 9, 30.1 evamuktā tu rudreṇa uvāca mṛgalocanā /
SkPur (Rkh), Revākhaṇḍa, 9, 30.1 evamuktā tu rudreṇa uvāca mṛgalocanā /
SkPur (Rkh), Revākhaṇḍa, 9, 52.1 varadānānmahābhāgā hyadhikā cocyate budhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 1.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 10, 3.3 evamuktaḥ sabhāmadhye mārkaṇḍo vākyamabravīt //
SkPur (Rkh), Revākhaṇḍa, 10, 4.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 10, 4.2 vakṣye 'haṃ śrūyatāṃ sarvaiḥ katheyaṃ pūrvataḥ śrutā //
SkPur (Rkh), Revākhaṇḍa, 10, 23.1 ūcuḥ prāñjalayaḥ sarve sīdayāmo mahāmune /
SkPur (Rkh), Revākhaṇḍa, 10, 32.2 evamuktāstu te sarve sametānucaraiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 10, 60.1 satyaṃ satyaṃ punaḥ satyamutkṣipya bhujam ucyate /
SkPur (Rkh), Revākhaṇḍa, 11, 1.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 11, 2.2 ye tvayoktāstu niyamā ṛṣīṇāṃ vedanirmitāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 7.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 11, 28.1 vrataṃ pāśupataṃ bhaktayā yathoktaṃ pālayanti ye /
SkPur (Rkh), Revākhaṇḍa, 11, 47.2 nānāvidhairnijakṛtairbahukarmapāśairbaddhāḥ sukhāya śṛṇutaikahitaṃ mayoktam //
SkPur (Rkh), Revākhaṇḍa, 11, 63.2 jagau yallokapālānāṃ tanmayoktaṃ tavādhunā //
SkPur (Rkh), Revākhaṇḍa, 11, 64.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 12, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 13, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 13, 6.1 evamuktvā tadā devī svapnānte tānmahāmunīn /
SkPur (Rkh), Revākhaṇḍa, 13, 7.1 tataḥ prabhāte munayo mitha ūcurmudanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 23.2 triśūlāgrakarā saumyā tānuvāca ṛṣīṃstadā //
SkPur (Rkh), Revākhaṇḍa, 13, 31.1 evamuktvā ṛṣīvrevā praviveśa jalaṃ tataḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 33.1 kṣamyatāṃ no yaduktaṃ hi vasatāṃ tava saṃśraye /
SkPur (Rkh), Revākhaṇḍa, 14, 1.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 14, 2.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 14, 22.1 viśanādviṣṇurityuktaḥ sarvadevamayo mahān /
SkPur (Rkh), Revākhaṇḍa, 14, 30.2 athaivamuktastāṃ devīṃ dhūrjaṭirnīlalohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 15, 14.2 amarā devatāḥ proktāḥ śarīraṃ kaṭamucyate //
SkPur (Rkh), Revākhaṇḍa, 16, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 16, 7.1 praṇamya sarve sahasaiva bhītā brahmāṇamūcuḥ parameśvareśam /
SkPur (Rkh), Revākhaṇḍa, 16, 14.2 tuṣyeta me kālasamānarūpa ityevamuktvā bhagavānsureśaḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 21.1 śrīmahādeva uvāca /
SkPur (Rkh), Revākhaṇḍa, 16, 22.1 evamuktvā sa deveśo devyā saha jagatpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 18, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 19, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 19, 18.1 evamuktastayāhaṃ tu indrāyudhanibhaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 20, 1.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 20, 2.2 tvayānubhūtaṃ viprendra tanme tvaṃ vaktumarhasi //
SkPur (Rkh), Revākhaṇḍa, 20, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 20, 48.1 sa me putraḥ samutpanno yathokto me mahāmune /
SkPur (Rkh), Revākhaṇḍa, 20, 49.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 20, 51.2 bījaprakṣepaṇādeva bījakṣepaḥ sa ucyate //
SkPur (Rkh), Revākhaṇḍa, 20, 53.1 pañcamaṃ jātakarma syānnāma vai ṣaṣṭhamucyate /
SkPur (Rkh), Revākhaṇḍa, 20, 80.2 ityuktvā māṃ tadā devī tatraivāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 20, 83.1 viṣṇoścaritamityuktaṃ yattvayā paripṛcchitam /
SkPur (Rkh), Revākhaṇḍa, 21, 1.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 21, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 21, 13.2 asmādgirivarādbhūpa vakṣye tīrthasya vistaram //
SkPur (Rkh), Revākhaṇḍa, 21, 15.1 na teṣāṃ vistaraṃ vaktuṃ śakto brahmāpi bhūpate /
SkPur (Rkh), Revākhaṇḍa, 21, 69.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 21, 71.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 21, 77.2 kapilā cocyate tajjñaiḥ purāṇārthaviśāradaiḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 1.1 śrī mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 22, 7.2 tamuvāca mahādevaḥ prasanno vṛṣabhadhvajaḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 13.1 evamuktvā mahādevastatraivāntaradhīyata /
SkPur (Rkh), Revākhaṇḍa, 22, 22.1 evamuktaḥ sa bhagavāndiśo daśa vyalokayat /
SkPur (Rkh), Revākhaṇḍa, 22, 24.1 tato dhiṣṇiḥ pāvakendro devenokto mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 22, 34.2 kapilā nāmatas tena viśalyā cocyate budhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 23, 1.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 23, 7.1 narmadā sarvadā sevyā bahunoktena kiṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 23, 9.2 tasyāstu tīre bhavatā yaduktaṃ tapasvino vāpyatapasvino vā //
SkPur (Rkh), Revākhaṇḍa, 24, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 25, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 26, 1.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 26, 2.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 26, 15.1 evamuktvā suraiḥ sarvairbrahmā vedavidāṃvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 23.1 prahṛṣṭaḥ sumanā bhūtvā surasaṅghānuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 26, 26.1 evamuktāstu rudreṇa pratyavocansurarṣabhāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 57.1 evamuktvā gato bhūpa śatayojanamāyatam /
SkPur (Rkh), Revākhaṇḍa, 26, 83.2 uvāca rājā hṛṣṭātmā śabdenāpūrayandiśaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 159.2 idaṃ tu dhanibhir deyamanyair deyaṃ yathocyate //
SkPur (Rkh), Revākhaṇḍa, 27, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 27, 4.2 ityuktā sā tadā rājñī vedavedāṅgapāragān //
SkPur (Rkh), Revākhaṇḍa, 27, 5.2 yat kiṃcinnāradenoktaṃ dānasaubhāgyavardhanam //
SkPur (Rkh), Revākhaṇḍa, 27, 7.2 dānaṃ dattaṃ tvayoktaṃ yadbhartṛkarmaparaṃ hi tat /
SkPur (Rkh), Revākhaṇḍa, 28, 1.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 28, 70.2 evaṃ dṛṣṭvā tato bāṇo dahyamāna uvāca ha //
SkPur (Rkh), Revākhaṇḍa, 28, 77.2 evamuktvā śivaṃ liṅgaṃ kṛtvā tanmastakopari //
SkPur (Rkh), Revākhaṇḍa, 28, 83.1 evamuktvā mahābhāgo bāṇo bhaktimatāṃ varaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 104.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 28, 121.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 28, 122.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 29, 1.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 29, 6.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 29, 15.2 tuṣṭastu parayā bhaktyā tamuvāca hasanniva //
SkPur (Rkh), Revākhaṇḍa, 29, 19.3 ityevamuktvā taṃ tatra jagāmādarśanaṃ haraḥ //
SkPur (Rkh), Revākhaṇḍa, 30, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 30, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 30, 2.3 dāruketi sutaḥ kasya etanme vaktum arhasi //
SkPur (Rkh), Revākhaṇḍa, 30, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 31, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 32, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 32, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 32, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 32, 8.1 evam uktaḥ surendreṇa citrasenasuto yuvā /
SkPur (Rkh), Revākhaṇḍa, 32, 8.2 vepamānaḥ suraśreṣṭhaḥ kṛtāñjaliruvāca ha //
SkPur (Rkh), Revākhaṇḍa, 32, 9.1 pattreśvara uvāca /
SkPur (Rkh), Revākhaṇḍa, 32, 12.1 evamukte mahārāja sahasrākṣeṇa dhīmatā /
SkPur (Rkh), Revākhaṇḍa, 32, 18.2 tathetyuktvā yayau hṛṣṭa umayā saha śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 33, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 33, 4.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 33, 16.1 evamuktastadā vahniḥ parāṃ pīḍām upāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 16.2 na kiṃcid uktvā rājānaṃ tatraivāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 33, 20.1 brāhmaṇā ūcuḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 28.1 brāhmaṇā ūcuḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 30.1 evamuktāstataḥ sarve brāhmaṇāḥ kṛtaniścayāḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 31.2 uvāca śrūyatāṃ sarvair mama nāśasya kāraṇam //
SkPur (Rkh), Revākhaṇḍa, 33, 36.1 tenoktāḥ svasutāṃ cet tu rājā me dātum icchati /
SkPur (Rkh), Revākhaṇḍa, 34, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 34, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 34, 5.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 34, 17.1 evamastviti taṃ coktvā muniṃ karuṇayā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 1.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 35, 2.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 35, 2.3 purāṇe yacchrutaṃ tāta tatte vakṣyāmyaśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 24.1 yāhi yāhīti cetyuktvā jalamadhye pratiṣṭhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 1.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 36, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 36, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 36, 6.1 tamuvācābhiśaptaṃ cāpyanāthaṃ ca sureśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 9.2 evamuktastu devena sahasrākṣeṇa dhīmatā //
SkPur (Rkh), Revākhaṇḍa, 36, 16.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 37, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 37, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 37, 3.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 38, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 38, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 38, 4.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 38, 17.1 yattvayoktaṃ mahādeva patidharmaratāḥ striyaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 18.2 yattvayoktaṃ ca vacanaṃ na hi me rocate priye /
SkPur (Rkh), Revākhaṇḍa, 38, 25.1 evamukto mahādevo devyā vākyahite rataḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 46.1 evaṃ satyaprabhāvena triruktena dvijanmanām /
SkPur (Rkh), Revākhaṇḍa, 38, 54.2 sametya sahitāḥ sarve tamūcus tripurāntakam //
SkPur (Rkh), Revākhaṇḍa, 38, 60.1 evamukto jagannāthaḥ praṇipatya dvijottamān /
SkPur (Rkh), Revākhaṇḍa, 38, 68.2 tenaiva kāraṇenāsau narmadeśvara ucyate //
SkPur (Rkh), Revākhaṇḍa, 39, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 39, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 39, 4.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 39, 4.2 śṛṇu vakṣye'dya te rājankapilātīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 39, 9.2 brahmā lokagurustāta praṇamyedam uvāca ha //
SkPur (Rkh), Revākhaṇḍa, 39, 15.2 tamuvāca mahābhāgaṃ prahṛṣya padmasambhavam //
SkPur (Rkh), Revākhaṇḍa, 39, 19.1 evamuktvā tato devī brahmāṇaṃ parameśvarī /
SkPur (Rkh), Revākhaṇḍa, 39, 20.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 39, 22.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 39, 22.2 sā tadā brahmaṇā coktā dhātrā lokasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 39, 35.2 snātvā hyuktavidhānena tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 40, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 40, 3.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 40, 16.1 tathetyuktvā mahādeva umayā sahitas tadā /
SkPur (Rkh), Revākhaṇḍa, 41, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 41, 3.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 41, 5.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 41, 17.1 tathetyuktvā mahādevaḥ sarvalokanamaskṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 42, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 42, 4.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 42, 16.1 tasyāstadvacanaṃ śrutvā hāhetyuktvā mahāmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 17.1 kimetaditi setyuktvā hyākāśamiva nirmalā /
SkPur (Rkh), Revākhaṇḍa, 42, 25.1 evamuktvā gatā sā tu brāhmaṇī nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 42, 31.1 uvāca ca bhayatrastaḥ kṛtāñjalipuṭastadā /
SkPur (Rkh), Revākhaṇḍa, 42, 32.2 sauriṇā hyevamuktastu pippalādo mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 36.1 evamastviti coktvā sa jagāma punarāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 44.1 evamuktvāgamacchīghraṃ sphoṭayantī nabhastalam /
SkPur (Rkh), Revākhaṇḍa, 42, 52.2 jagāma viṣṇulokaṃ ca tenāpītyukta eva saḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 56.1 evamukto mahādevas tena bhūtena bhārata /
SkPur (Rkh), Revākhaṇḍa, 42, 57.2 uvāca mā bhaistvaṃ vipra nirgacchasva mahāmune //
SkPur (Rkh), Revākhaṇḍa, 42, 67.1 evamuktastathetyuktvā pippalādaṃ mahāmunim /
SkPur (Rkh), Revākhaṇḍa, 42, 67.1 evamuktastathetyuktvā pippalādaṃ mahāmunim /
SkPur (Rkh), Revākhaṇḍa, 43, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 43, 3.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 43, 4.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 43, 12.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 43, 13.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 44, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 44, 2.2 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 44, 5.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 44, 17.1 vakṣyāmi ca samāsena ekaikaṃ ca pṛthakpṛthak /
SkPur (Rkh), Revākhaṇḍa, 45, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 45, 2.1 uttānapāda uvāca /
SkPur (Rkh), Revākhaṇḍa, 45, 24.3 asaṃbhāvyaṃ na vaktavyaṃ manaso yanna rocate //
SkPur (Rkh), Revākhaṇḍa, 45, 40.1 kṛtārtho 'haṃ hi saṃjāta ityuktvā praṇatiṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 47, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 47, 5.2 meghagambhīrayā vācā devarājamuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 47, 11.1 evamuktāḥ surāḥ sarve brahmaṇā tadanantaram /
SkPur (Rkh), Revākhaṇḍa, 47, 13.2 samprahṛṣṭamanā bhūtvā surasaṅghamuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 47, 14.1 śrīvāsudeva uvāca /
SkPur (Rkh), Revākhaṇḍa, 47, 16.2 evamuktāstu kṛṣṇena kathayāmāsurasya tat //
SkPur (Rkh), Revākhaṇḍa, 47, 18.2 tatheti coktaḥ kamalāsanena surāsurair vanditapādapadmaḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 20.1 śrīvāsudeva uvāca /
SkPur (Rkh), Revākhaṇḍa, 48, 1.1 uttānapāda uvāca /
SkPur (Rkh), Revākhaṇḍa, 48, 2.1 śrīmaheśa uvāca /
SkPur (Rkh), Revākhaṇḍa, 48, 25.1 śrībhagavān uvāca /
SkPur (Rkh), Revākhaṇḍa, 48, 27.1 śrībhagavānuvāca /
SkPur (Rkh), Revākhaṇḍa, 48, 30.1 śrībhagavān uvāca /
SkPur (Rkh), Revākhaṇḍa, 48, 45.1 tiṣṭha tiṣṭhetyuvācātha kva prayāsyasi durmate /
SkPur (Rkh), Revākhaṇḍa, 48, 59.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 48, 76.2 evamuktā tu sā durgā papau ca rudhiraṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 1.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 49, 6.1 ityuktvā devadeveśaḥ prabhāsaṃ pratiniryayau /
SkPur (Rkh), Revākhaṇḍa, 49, 36.1 vedoktaiḥ pañcabhirmantraiḥ sahiraṇyaghaṭaiḥ śubhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 1.1 uttānapāda uvāca /
SkPur (Rkh), Revākhaṇḍa, 51, 1.1 uttānapāda uvāca /
SkPur (Rkh), Revākhaṇḍa, 51, 12.1 ṛgyajuḥsāmamantroktaṃ sūktaṃ japati yo dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 30.1 nyāsaṃ kṛtvā tu pūrvoktaṃ pradadyād aṣṭapuṣpikām /
SkPur (Rkh), Revākhaṇḍa, 51, 30.2 śāstroktairaṣṭabhiḥ puṣpairmānasaiḥ śṛṇu tadyathā //
SkPur (Rkh), Revākhaṇḍa, 51, 42.2 vedoktaiścaiva mantraiśca raudrīṃ vā bahurūpiṇīm //
SkPur (Rkh), Revākhaṇḍa, 52, 1.2 anyadākhyānakaṃ vakṣye purā vṛttaṃ narādhipa /
SkPur (Rkh), Revākhaṇḍa, 52, 2.1 uttānapāda uvāca /
SkPur (Rkh), Revākhaṇḍa, 53, 1.1 uttānapāda uvāca /
SkPur (Rkh), Revākhaṇḍa, 53, 36.1 ṛkṣaśṛṅga uvāca /
SkPur (Rkh), Revākhaṇḍa, 53, 40.1 ṛkṣaśṛṅga uvāca /
SkPur (Rkh), Revākhaṇḍa, 53, 43.1 ṛkṣaśṛṅga uvāca /
SkPur (Rkh), Revākhaṇḍa, 54, 5.1 dīrghatapā uvāca /
SkPur (Rkh), Revākhaṇḍa, 54, 9.1 hā hatāsmītyuvācedaṃ papāta dharaṇītale /
SkPur (Rkh), Revākhaṇḍa, 54, 20.1 evamuktvā tato vipro vicintya ca punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 23.2 hatyāstava bhaviṣyanti pūrvamuktā na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 1.1 uttānapāda uvāca /
SkPur (Rkh), Revākhaṇḍa, 56, 1.1 uttānapāda uvāca /
SkPur (Rkh), Revākhaṇḍa, 56, 20.2 uvāca vacanaṃ tatra svabhāryāṃ duḥkhapīḍitām //
SkPur (Rkh), Revākhaṇḍa, 56, 38.2 pūrvoktena vidhānena snānaṃ kuryād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 56, 55.2 evamuktvā sthitā sā tu tatra bhānumatī nṛpaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 88.2 śabaryuktaṃ purastasyāḥ savistaraparaṃ vacaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 89.2 uvāca śabarīṃ prītyā dehi padmāni mūlyataḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 124.1 uvāca śabaro bhāryāṃ yattacchṛṇu nareśvara /
SkPur (Rkh), Revākhaṇḍa, 58, 1.1 uttānapāda uvāca /
SkPur (Rkh), Revākhaṇḍa, 58, 9.1 brāhmaṇā ūcuḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 9.2 saṃdeśaṃ kathayiṣyāmastvayoktaṃ śobhanavrate /
SkPur (Rkh), Revākhaṇḍa, 58, 14.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 59, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 60, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 60, 22.1 ūcuste tu samūhena brāhmaṇāṃstapasi sthitān /
SkPur (Rkh), Revākhaṇḍa, 60, 38.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 60, 45.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 60, 52.1 kva te kasya kuto yātāḥ kimuktaṃ tairbhayāvahaiḥ //
SkPur (Rkh), Revākhaṇḍa, 61, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 62, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 62, 10.2 yathoktena vidhānena nābhimātre jale kṣipet //
SkPur (Rkh), Revākhaṇḍa, 63, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 64, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 65, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 65, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 65, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 65, 7.1 tadāprabhṛti tattīrtham ānandeśvaram ucyate /
SkPur (Rkh), Revākhaṇḍa, 66, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 66, 3.1 uvāca yoginīvṛndaṃ kaṣṭaṃkaṣṭamaho hara /
SkPur (Rkh), Revākhaṇḍa, 66, 4.2 evaṃ bhavatu yoginya ityuktvāntaradhācchivaḥ //
SkPur (Rkh), Revākhaṇḍa, 66, 5.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 67, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 67, 7.2 yaduktaṃ vacanaṃ devi na tanme rocate priye /
SkPur (Rkh), Revākhaṇḍa, 67, 39.1 asaṃbhāvyaṃ na vaktavyaṃ manasāpi na cintayet /
SkPur (Rkh), Revākhaṇḍa, 67, 54.1 śrīviṣṇuruvāca /
SkPur (Rkh), Revākhaṇḍa, 67, 63.1 ajeyaścāmaraścaiva mayā hyuktaḥ sa keśava /
SkPur (Rkh), Revākhaṇḍa, 68, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 69, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 69, 6.2 evaṃ bhavatu te putretyuktvā cāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 70, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 71, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 72, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 72, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 72, 7.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 72, 39.3 ityuktvāntarhito devo jagāma hyumayā saha //
SkPur (Rkh), Revākhaṇḍa, 72, 40.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 73, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 73, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 73, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 73, 8.1 tatheti bhagavānuktvā tīrthe tatrāvasanmudā /
SkPur (Rkh), Revākhaṇḍa, 73, 16.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 73, 17.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 74, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 75, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 76, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 76, 19.1 vedoktena vidhānena dvijāḥ pūjyāḥ prayatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 77, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 78, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 78, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 78, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 78, 15.1 ityuktvāntardadhe devo nāradastatra śūlinam /
SkPur (Rkh), Revākhaṇḍa, 79, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 80, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 80, 3.2 tāvattuṣṭo mahādevo nandināthamuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 80, 5.1 nandīśvara uvāca /
SkPur (Rkh), Revākhaṇḍa, 80, 7.1 tathetyuktvā mahādevaḥ parayā kṛpayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 81, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 82, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 83, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 83, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 83, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 83, 10.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 83, 19.1 gandhavāhasuto 'pyevaṃ nandinoktaṃ niśamya ca /
SkPur (Rkh), Revākhaṇḍa, 83, 23.1 uvāca madhurāṃ vāṇīṃ meghagambhīranisvanām /
SkPur (Rkh), Revākhaṇḍa, 83, 23.2 sādhu sādhvity uvāceśaḥ kaṣṭaṃ vatsa tvayā kṛtam //
SkPur (Rkh), Revākhaṇḍa, 83, 25.2 sāṣṭāṅgaṃ praṇato 'vocajjaya śambho namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 83, 27.1 śrīhanumān uvāca /
SkPur (Rkh), Revākhaṇḍa, 83, 32.1 ityuktvāntardadhe deva umayā saha śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 34.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 83, 53.1 śikhaṇḍy uvāca /
SkPur (Rkh), Revākhaṇḍa, 83, 78.2 pūrvoktena vidhānena prākṣipaṃ nārmadā masipuṣpavṛṣṭiḥ 'śu sādhu sādhviti pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 83, 86.2 śatabāhustato vipram uvāca vinayānvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 87.2 ityuktvā svaryayau rājā svargakanyāsamāvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 90.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 83, 101.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 83, 101.2 vākpralāpena bho vatsa bahunoktena kiṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 83, 111.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 83, 112.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 84, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 84, 10.2 uvāca dvārāntaradattadṛṣṭiḥ puraḥsthitaṃ prekṣya kapīśvaraṃ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 50.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 85, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 85, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 85, 4.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 85, 25.1 ityūce devadeveśaḥ kṣaṇaṃ dhyātvendunā tataḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 26.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 85, 27.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 85, 39.1 abalā tamuvācedaṃ tiṣṭha tiṣṭha dvijottama /
SkPur (Rkh), Revākhaṇḍa, 85, 43.2 uvāca taṃ prati tadā vacanaṃ brāhmaṇottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 49.1 vṛkṣasthāṃ dadṛśo bālāmuvāca nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 85, 64.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 86, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 86, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 86, 2.3 etadākhyāhi me sarvaṃ prasādād vaktum arhasi //
SkPur (Rkh), Revākhaṇḍa, 86, 3.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 86, 10.1 ityuktvā ca mahādevastatraivāntaradhīyata /
SkPur (Rkh), Revākhaṇḍa, 87, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 88, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 89, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 90, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 90, 3.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 90, 4.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 90, 21.1 vācaspatiruvācedaṃ prāñjalir jalajāsanam /
SkPur (Rkh), Revākhaṇḍa, 90, 31.1 uvāca madhurāṃ vāṇīṃ meghagambhīranisvanām /
SkPur (Rkh), Revākhaṇḍa, 90, 34.1 śrīkṛṣṇa uvāca /
SkPur (Rkh), Revākhaṇḍa, 90, 45.2 uvāca ca tadā vākyaṃ tālamegho mahābalaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 49.2 gṛhyatāṃ gṛhyatāmeṣa ityuktāstena kiṃkarāḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 54.1 ityuktvā dānavaḥ pārtha varṣayāmāsa sāyakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 61.2 ityuktvā dānavaḥ pārtha āgataḥ keśavaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 90, 90.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 90, 107.2 dharmarājastu taṃ dṛṣṭvā sūnṛtaṃ vakti bhārata //
SkPur (Rkh), Revākhaṇḍa, 91, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 91, 3.2 tuṣṭastattapasā devaḥ sahasrāṃśuruvāca ha //
SkPur (Rkh), Revākhaṇḍa, 91, 5.1 caṇḍamuṇḍāvūcatuḥ /
SkPur (Rkh), Revākhaṇḍa, 91, 6.2 ityuktvāntardadhe bhānurdaityābhyāṃ tatra bhāskaraḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 92, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 92, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 92, 17.1 vidhānoktadvijāgryāya ye pradāsyanti bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 93, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 94, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 95, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 95, 14.2 tasyāpi yatphalaṃ pārtha vakṣye talleśatastava //
SkPur (Rkh), Revākhaṇḍa, 96, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 97, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 97, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 97, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 97, 13.1 tāṃ dṛṣṭvā sa ca kāmārta uvāca madhuraṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 97, 14.2 evamuktā tu sā tena praṇamya ṛṣipuṃgavam //
SkPur (Rkh), Revākhaṇḍa, 97, 17.1 evamuktastayā so 'tha kṣaṇaṃ dhyātvābravīd idam //
SkPur (Rkh), Revākhaṇḍa, 97, 31.1 tatsakhī tāmuvācātha kasmāttvaṃ paritapyase /
SkPur (Rkh), Revākhaṇḍa, 97, 48.2 evamuktvā tu sā tena dattātmānaṃ nareśvara //
SkPur (Rkh), Revākhaṇḍa, 97, 49.1 uvāca sādhu me brahmanmatsyagandho 'nu vartate /
SkPur (Rkh), Revākhaṇḍa, 97, 52.1 hasantī tamuvācātha deva tvaṃ lokasannidhau /
SkPur (Rkh), Revākhaṇḍa, 97, 62.1 ityuktvā prayayau vipraḥ sā bālā putramāśritā /
SkPur (Rkh), Revākhaṇḍa, 97, 62.2 natvoce mātaraṃ bhaktyā sāṣṭāṅgaṃ vinayānataḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 69.2 ityuktvā prayayau vyāsaḥ kanyā sāpi gatā gṛham //
SkPur (Rkh), Revākhaṇḍa, 97, 76.1 vyāsastvaṃ sarvalokeṣu ityuktvā prayayuḥ surāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 87.2 ityuktvā prayayau devaḥ kailāsaṃ nagamuttamam //
SkPur (Rkh), Revākhaṇḍa, 97, 88.2 śāstroktena vidhānena patnī pālayatastathā //
SkPur (Rkh), Revākhaṇḍa, 97, 95.1 kṛtāñjalipuṭo bhūtvā vākyametad uvāca ha /
SkPur (Rkh), Revākhaṇḍa, 97, 99.2 evamuktastu taiḥ sarvairbhagavānsa parāśaraḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 100.1 śrīparāśara uvāca /
SkPur (Rkh), Revākhaṇḍa, 97, 102.1 evamuktvā śucirbhūtvā narmadātaṭamāsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 111.1 vākpatirnaiva te vaktuṃ svarūpaṃ veda narmade /
SkPur (Rkh), Revākhaṇḍa, 97, 124.1 evamukto mahātejā vyāsaḥ satyavatīsutaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 131.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 97, 143.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 97, 144.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 97, 153.2 mantroktena vidhānena sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 98, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 98, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 98, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 98, 16.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 98, 18.2 aśvaṃ yaḥ sparśayet tatra yathoktabrāhmaṇe nṛpa //
SkPur (Rkh), Revākhaṇḍa, 99, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 99, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 99, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 99, 9.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 99, 14.1 ityuktvāntardadhe devo vāsukistvarayānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 100, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 101, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 102, 1.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 103, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 103, 71.1 yathoktena vidhānena piṇḍaṃ dadyād yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 103, 89.1 evamuktā tu sā devī harṣeṇa mahatā yutā /
SkPur (Rkh), Revākhaṇḍa, 103, 110.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 103, 111.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 103, 112.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 103, 121.2 kimetaditi coktvā tu patito dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 103, 156.3 uvāca duṣkṛtaṃ tasya sādhvasāviṣṭacetasā //
SkPur (Rkh), Revākhaṇḍa, 103, 166.1 evamuktastu vipro 'sau kathayāmāsa bhārata /
SkPur (Rkh), Revākhaṇḍa, 104, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 105, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 106, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 107, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 108, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 108, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 108, 2.3 śrotumicchāmi tattvena tanme tvaṃ vaktumarhasi //
SkPur (Rkh), Revākhaṇḍa, 108, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 108, 6.1 evamuktastu deveśaḥ śaṅkhacakragadādharaḥ /
SkPur (Rkh), Revākhaṇḍa, 108, 6.2 uvāca madhurāṃ vāṇīṃ tadā devaṃ pitāmaham //
SkPur (Rkh), Revākhaṇḍa, 108, 18.2 evamastviti sā coktvā bhavānī bhaktavatsalā //
SkPur (Rkh), Revākhaṇḍa, 109, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 110, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 111, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 111, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 111, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 111, 10.2 sahasā tena dṛṣṭo 'sau hāhetyuktvā samutthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 11.1 tataḥ kruddhā mahādevī śāpavācamuvāca ha /
SkPur (Rkh), Revākhaṇḍa, 111, 13.2 hareṇoktastato vahnirasmākaṃ bījamāvaha //
SkPur (Rkh), Revākhaṇḍa, 111, 17.1 evamuktvā mahādevo 'moghaṃ bījamuttamam /
SkPur (Rkh), Revākhaṇḍa, 111, 22.1 jātakarmādisaṃskārānvedoktānpadmasambhavaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 31.2 tathetyuktvā tu snehena premṇā taṃ pariṣasvaje //
SkPur (Rkh), Revākhaṇḍa, 111, 32.1 tatastaṃ mūrdhnyupāghrāya hyumayovāca śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 34.2 surāsurādīṃśca jayeti coktvā jagāma kailāsavaraṃ mahātmā //
SkPur (Rkh), Revākhaṇḍa, 112, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 112, 7.2 bhaviṣyati na sandehaścaivamuktvā yayau haraḥ //
SkPur (Rkh), Revākhaṇḍa, 113, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 114, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 115, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 115, 3.2 pratyakṣadarśī bhagavān uvāca kṣitinandanam //
SkPur (Rkh), Revākhaṇḍa, 116, 1.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 117, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 118, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 118, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 118, 4.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 118, 9.2 vacanaṃ tadvidhairuktaṃ viṣādamagamatparam //
SkPur (Rkh), Revākhaṇḍa, 118, 22.1 uvāca praṇato bhūtvā sarvadevapurohitaḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 37.1 evamastviti coktvā taṃ brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 119, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 120, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 120, 9.2 uvāca dānavaṃ kāle meghagambhīrayā girā //
SkPur (Rkh), Revākhaṇḍa, 120, 18.2 vasiṣyasi ciraṃ kālam ityuktvādarśanaṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 1.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 121, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 121, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 121, 10.2 patanti jātamātreṇa kulaṭastena cocyate //
SkPur (Rkh), Revākhaṇḍa, 121, 16.1 tena devānvidhānoktānsthāpayanti narā bhuvi /
SkPur (Rkh), Revākhaṇḍa, 122, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 122, 3.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 122, 5.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 122, 29.2 tiṣṭha tiṣṭheti taṃ vipramūcuste so 'pyadhāvata //
SkPur (Rkh), Revākhaṇḍa, 122, 31.1 evamuktvāpatadbhūmau liṅgamāliṅgya bhārata /
SkPur (Rkh), Revākhaṇḍa, 123, 1.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 124, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 125, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 125, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 125, 4.1 ādityatvaṃ kathaṃ prāptaḥ kathaṃ bhāskara ucyate /
SkPur (Rkh), Revākhaṇḍa, 125, 5.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 125, 10.2 sarvadevādhidevaśca ādityastena cocyate //
SkPur (Rkh), Revākhaṇḍa, 126, 1.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 127, 1.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 128, 1.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 129, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 130, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 131, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 131, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 131, 8.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 131, 12.2 atha tāṃ kadrūmavocatsā paśya paśya varānane //
SkPur (Rkh), Revākhaṇḍa, 131, 27.2 mahādevo jagaddhātā hyuvāca parayā girā //
SkPur (Rkh), Revākhaṇḍa, 132, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 133, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 133, 3.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 133, 3.3 narmadātaṭamāśritya hyetanme vaktumarhasi //
SkPur (Rkh), Revākhaṇḍa, 133, 4.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 133, 21.2 evamuktvā tu sarveṣāṃ viprāṇāṃ dānamuttamam //
SkPur (Rkh), Revākhaṇḍa, 133, 33.1 evamuktvā tu tān sarvāṃllokapālān dvijottamān /
SkPur (Rkh), Revākhaṇḍa, 134, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 135, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 136, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 136, 7.1 evamuktā varārohā strīsvabhāvāt sucañcalā /
SkPur (Rkh), Revākhaṇḍa, 136, 13.1 evamuktastu devendrastatkṣaṇādeva bhārata /
SkPur (Rkh), Revākhaṇḍa, 137, 1.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 138, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 138, 8.1 evamuktaḥ sahasrākṣaḥ praṇamya munisattamam /
SkPur (Rkh), Revākhaṇḍa, 139, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 140, 1.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 141, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 141, 6.3 daivadevo mahādeva ityuktvāntaradhīyata /
SkPur (Rkh), Revākhaṇḍa, 141, 9.1 śivalokamavāpnoti māmuvāca maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 142, 4.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 142, 5.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 142, 9.2 tadāśarīriṇī vācā rājānaṃ tamuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 142, 13.2 pūrvoktaṃ caiva tadvākyamaśarīriṇyudīritam //
SkPur (Rkh), Revākhaṇḍa, 142, 19.1 caturbhujāya dātavyā vāguvācāśarīriṇī /
SkPur (Rkh), Revākhaṇḍa, 142, 27.1 keśavo 'pi ca tāṃ dṛṣṭvā saṃkarṣaṇam uvāca ha /
SkPur (Rkh), Revākhaṇḍa, 142, 28.1 keśavasya vacaḥ śrutvā saṃkarṣaṇa uvāca ha /
SkPur (Rkh), Revākhaṇḍa, 142, 41.1 etasmāt kāraṇāt tāta yodhanīpuram ucyate /
SkPur (Rkh), Revākhaṇḍa, 142, 47.1 evamuktastu rukmiṇyā darśayāmāsa bhārata /
SkPur (Rkh), Revākhaṇḍa, 142, 57.2 śrāddhaṃ kṛtvā yathānyāyaṃ brahmoktavidhinā tataḥ //
SkPur (Rkh), Revākhaṇḍa, 143, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 144, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 145, 1.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 146, 1.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 146, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 146, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 146, 33.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 146, 35.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 146, 35.2 eṣa tvayokto nṛpate mahāpraśnaḥ smṛto mayā //
SkPur (Rkh), Revākhaṇḍa, 146, 76.1 tasya puṇyaphalaṃ vaktuṃ na tu vācaspatiḥ kṣamaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 79.1 piṅgaḥ khuraviṣāṇābhyāṃ sa nīlo vṛṣa ucyate /
SkPur (Rkh), Revākhaṇḍa, 146, 99.1 vedoktena vidhānena snānaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 146, 101.1 vedoktena vidhānena snānaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 147, 1.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 148, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 149, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 150, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 150, 5.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 150, 7.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 150, 13.1 evamuktāstu te sarve devarājena bhārata /
SkPur (Rkh), Revākhaṇḍa, 150, 22.1 sīdamānaṃ jagad dṛṣṭvā tamūcuḥ parameṣṭhinam /
SkPur (Rkh), Revākhaṇḍa, 150, 26.2 uvāca madhurāṃ vāṇīṃ devānbrahmapurogamān //
SkPur (Rkh), Revākhaṇḍa, 150, 37.1 jñātvā tuṣṭaṃ mahādevamuvāca jhaṣaketanaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 39.1 tatheti coktvā vacanaṃ devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 151, 5.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 151, 7.1 evamuktastu viprendro dharmaputreṇa dhīmatā /
SkPur (Rkh), Revākhaṇḍa, 151, 7.2 uvāca madhurāṃ vāṇīṃ tadā dharmasutaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 151, 8.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 152, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 153, 1.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 153, 12.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 153, 13.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 153, 17.1 evamukto dvijaḥ prāha priye 'dyāhaṃ vratānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 26.2 evamukto dvijairvipro gantuṃ tatra pracakrame //
SkPur (Rkh), Revākhaṇḍa, 153, 37.1 evamukte tu deveśo bahurūpo divākaraḥ /
SkPur (Rkh), Revākhaṇḍa, 154, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 155, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 155, 3.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 155, 4.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 155, 23.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 155, 25.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 155, 27.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 155, 29.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 155, 45.2 nirīkṣitā purāṇoktā karmajā gatirāgatiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 65.1 uvāca vacanaṃ satyaṃ sabhāmadhye hasanniva /
SkPur (Rkh), Revākhaṇḍa, 155, 119.2 tathānyattava vakṣyāmi śṛṇuṣvaikāgramānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 157, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 158, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 159, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 159, 3.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 159, 6.1 evamuktaḥ sa mārkaṇḍaḥ kathayāmāsa yogavit /
SkPur (Rkh), Revākhaṇḍa, 159, 7.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 159, 54.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 159, 56.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 159, 90.1 ityevamuktaṃ tava dharmasūno dānaṃ mayā vaitaraṇīsamuttham /
SkPur (Rkh), Revākhaṇḍa, 159, 91.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 159, 98.2 bhunakti vividhānbhogānuktakālaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 160, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 161, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 162, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 163, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 164, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 165, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 166, 1.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 167, 1.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 167, 2.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 167, 12.1 evamuktau mayā pārtha tau devau kṛṣṇaśaṅkarau /
SkPur (Rkh), Revākhaṇḍa, 167, 12.2 māmūcatuḥ prahṛṣṭau tau nivāsārthaṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 167, 13.3 evamuktvā tato devau tatraivāntaradhīyatām //
SkPur (Rkh), Revākhaṇḍa, 168, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 168, 3.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 168, 6.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 168, 14.2 brahmāpyuktvā jagāmāśu lokapālatvam īpsitam //
SkPur (Rkh), Revākhaṇḍa, 168, 27.1 evamuktvā yayau devaḥ sarvadaivatapūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 169, 3.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 169, 5.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 169, 22.2 evamuktvā gatā devī rājā svagṛhamāgamat //
SkPur (Rkh), Revākhaṇḍa, 170, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 170, 4.2 hāhetyuktvā samutthāya rudamāno varāsanāt //
SkPur (Rkh), Revākhaṇḍa, 170, 7.1 kiṃ kurma ityuvācedamasminkāle vidhīyatām /
SkPur (Rkh), Revākhaṇḍa, 170, 23.2 hāhetyuktvā rudantyanye vadanti ca pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, 171, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 171, 5.2 saṃbhrāntā āgatā ūcuḥ kiṃ mṛtaḥ kiṃ nu jīvati //
SkPur (Rkh), Revākhaṇḍa, 171, 10.2 evamuktvā gṛhītvāsau karasthamabhimantrayet //
SkPur (Rkh), Revākhaṇḍa, 171, 18.1 māṇḍavya uvāca /
SkPur (Rkh), Revākhaṇḍa, 171, 25.1 māṇḍavya uvāca /
SkPur (Rkh), Revākhaṇḍa, 171, 36.1 māṇḍavya uvāca /
SkPur (Rkh), Revākhaṇḍa, 171, 38.1 gacchamānāstu te coktāḥ pañcame 'hani tāpasāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 44.2 evamuktvā kṣaṇaṃ mohātkrandamāno muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 59.1 evamukte tayā vākye stambhite 'rke tamomayam /
SkPur (Rkh), Revākhaṇḍa, 172, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 172, 12.1 māṇḍavya uvāca /
SkPur (Rkh), Revākhaṇḍa, 172, 14.2 uvāca bhagavañchāpaṃ purā dattvorvaśī mama //
SkPur (Rkh), Revākhaṇḍa, 172, 16.1 kṣantavyam iti coktvā ca gataścādarśanaṃ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 86.2 kathānikā purāṇoktā vānarī tīrthasevanāt //
SkPur (Rkh), Revākhaṇḍa, 173, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 173, 3.2 tenānṛtaṃ vacaścoktaṃ kasmiṃścitkāraṇāntare //
SkPur (Rkh), Revākhaṇḍa, 174, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 175, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 176, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 176, 5.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 176, 6.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 176, 15.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 176, 18.1 evamuktastu bhagavānpiṅgalena mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 176, 21.1 evamuktāḥ surāḥ sarve khātaṃ kṛtvā tathottare /
SkPur (Rkh), Revākhaṇḍa, 176, 24.2 bhaviṣyati surairuktaṃ śṛṇoti sakalaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 176, 29.2 evamuktvā gatāḥ sarve tridaśāstridaśālayam //
SkPur (Rkh), Revākhaṇḍa, 176, 30.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 177, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 177, 9.1 āgneyaṃ vāruṇācchreṣṭhaṃ yasmāduktaṃ svayambhuvā /
SkPur (Rkh), Revākhaṇḍa, 177, 10.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 177, 10.3 kimuktaṃ śrotum icchāmi paraṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, 177, 11.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 178, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 178, 4.1 tato janārdano deva āgatyedamuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 178, 20.2 evamuktastu deveśastuṣṭaḥ provāca jāhnavīm //
SkPur (Rkh), Revākhaṇḍa, 178, 32.2 evamuktvā naraśreṣṭha viṣṇuścāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 179, 1.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 179, 3.2 sthāpito gautameneśo gautameśvara ucyate //
SkPur (Rkh), Revākhaṇḍa, 180, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 180, 3.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 180, 4.1 atyāścaryamidaṃ tattvaṃ tvayoktaṃ vadatā satā /
SkPur (Rkh), Revākhaṇḍa, 180, 5.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 180, 12.1 evamuktvā tu deveśo gauravarṇo dvijo 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 180, 18.2 evamukto mahādevo dvijarūpadharastadā //
SkPur (Rkh), Revākhaṇḍa, 180, 21.1 ityukto devadevena brāhmaṇo vismayānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 24.2 manasā cintayitvā tu purāṇoktaṃ dvijottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 25.1 smṛtivedapurāṇeṣu yaduktaṃ tattathā bhavet /
SkPur (Rkh), Revākhaṇḍa, 180, 25.2 iti niścitya taṃ vipramuvāca prahasanniva //
SkPur (Rkh), Revākhaṇḍa, 180, 26.2 ityuktvā tu dvijo gatvā daśāśvamedhikaṃ param //
SkPur (Rkh), Revākhaṇḍa, 180, 28.1 saṃkalpya kapilāṃ tatra purāṇoktavidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 30.1 ityuktaḥ śaṅkarastena brāhmaṇenātivismitaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 30.2 uvāca brāhmaṇaṃ deva idānīṃ tvamito gataḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 33.2 yadi vedapurāṇoktaṃ vākyaṃ niḥsaṃśayaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 180, 34.2 evamuktastu deveśa āstikyaṃ tasya cetasaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 40.2 evamuktastu devena āruroha dvijottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 42.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 180, 50.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 180, 56.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 180, 56.3 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 180, 64.1 vedoktaiścaiva pūjayec chaśiśekharam /
SkPur (Rkh), Revākhaṇḍa, 181, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 181, 3.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 181, 5.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 181, 9.2 uvāca devī deveśaṃ kimidaṃ dṛśyate prabho //
SkPur (Rkh), Revākhaṇḍa, 181, 12.2 uvāca devī deveśaṃ śūlapāṇiṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 181, 15.1 evamukto 'tha deveśaḥ prahasya girinandinīm /
SkPur (Rkh), Revākhaṇḍa, 181, 15.2 uvāca naraśārdūla meghagambhīrayā girā //
SkPur (Rkh), Revākhaṇḍa, 181, 18.2 evamuktvā tataḥ śambhurvṛṣaṃ dadhyau ca tatkṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 181, 41.2 umārddhadeho bhagavānbhūtvā vipramuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 181, 45.1 tvadguṇanikarānvaktuṃ kā śaktirmānuṣasyāsya /
SkPur (Rkh), Revākhaṇḍa, 181, 45.2 vāsukirapi na tāvadvaktuṃ vadanasahasraṃ bhavedyasya //
SkPur (Rkh), Revākhaṇḍa, 181, 56.2 uvāca varado 'smīti devyā saha varottamam //
SkPur (Rkh), Revākhaṇḍa, 181, 61.2 evamuktvā gate deve snātvā gatvā bhṛguḥ śriyam //
SkPur (Rkh), Revākhaṇḍa, 182, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 182, 1.3 abhinandya yathānyāyam uvāca vacanaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 182, 12.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 182, 21.1 aṣṭādaśasahasrāṇi nocurvai kiṃciduttaram /
SkPur (Rkh), Revākhaṇḍa, 182, 21.3 uktaṃ ca tālakaṃ haste yasya tasyedamuttaram //
SkPur (Rkh), Revākhaṇḍa, 182, 29.2 krodhalobhamidaṃ sthānaṃ te 'pi coktvā divaṃ yayuḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 31.2 uvāca vacanaṃ kāle harṣayan bhṛgusattamam //
SkPur (Rkh), Revākhaṇḍa, 182, 33.3 apavitramidaṃ coktvā tato devā vinirgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 47.2 evamuktvā sthito devo bhṛgukacche 'mbikā tathā //
SkPur (Rkh), Revākhaṇḍa, 183, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 183, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 183, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 183, 4.2 bhaviṣyati nṛpaśreṣṭha gatetyuktvā haripriyā //
SkPur (Rkh), Revākhaṇḍa, 184, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 184, 6.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 184, 8.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 184, 24.2 evaṃ tu kathitaṃ tāta purāṇoktaṃ maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 29.1 atha kiṃ bahunoktena śubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 185, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 186, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 186, 3.2 uvāca paramaṃ vākyaṃ vinatānandavardhanam //
SkPur (Rkh), Revākhaṇḍa, 186, 31.1 śrutvā tu garuḍenoktaṃ devīvṛttacatuṣṭayam /
SkPur (Rkh), Revākhaṇḍa, 186, 31.2 prasannā saṃmukhī bhūtvā vākyametad uvāca ha //
SkPur (Rkh), Revākhaṇḍa, 186, 32.1 śrīcāmuṇḍovāca /
SkPur (Rkh), Revākhaṇḍa, 186, 34.2 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 186, 34.3 evaṃ bhaviṣyatītyuktvā devī devairabhiṣṭutā //
SkPur (Rkh), Revākhaṇḍa, 187, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 187, 3.2 vedoktakarmanāśe ca dharme ca vilayaṃ gate //
SkPur (Rkh), Revākhaṇḍa, 188, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 189, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 189, 3.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 189, 4.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 189, 5.2 avocadbhārakhinnāhaṃ gamiṣyāmi rasātalam //
SkPur (Rkh), Revākhaṇḍa, 189, 8.1 ityukto daivatairdevo hyuvāca kimupasthitam /
SkPur (Rkh), Revākhaṇḍa, 189, 8.1 ityukto daivatairdevo hyuvāca kimupasthitam /
SkPur (Rkh), Revākhaṇḍa, 189, 10.1 evamuktaḥ suraiḥ sarvaiḥ keśavaḥ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 42.1 yathedamuktaṃ tava dharmasūno śrutaṃ ca yacchaṅkarāccandramauleḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 190, 3.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 190, 4.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 190, 12.2 patanti jātamātreṇa kulaṭas tena cocyate //
SkPur (Rkh), Revākhaṇḍa, 190, 18.1 tena devān vidhānoktān sthāpayanti narā bhuvi /
SkPur (Rkh), Revākhaṇḍa, 191, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 191, 4.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 191, 4.3 ādityā iti yaccoktaṃ tanme vismāpanaṃ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 191, 7.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 192, 1.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 192, 3.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 192, 4.2 etadvistarato brahman vaktum arhasi bhārgava //
SkPur (Rkh), Revākhaṇḍa, 192, 5.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 192, 5.3 na hi vistarato vaktuṃ śaktāḥ sarve maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 24.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 192, 24.2 ityuktvā devarājena madanena samaṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 192, 46.1 vasantakāmāpsarasa ūcuḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 59.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 192, 60.3 yatkāryam āgatānāṃ ca ihāsmābhistaducyatām //
SkPur (Rkh), Revākhaṇḍa, 192, 90.1 vaktavyaśca sahasrākṣo nāsmākaṃ bhogakāraṇāt /
SkPur (Rkh), Revākhaṇḍa, 193, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 193, 1.2 ityukte 'psarasaḥ sarvāḥ praṇipatya punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 1.3 ūcur nārāyaṇaṃ devaṃ taddarśanasamīhayā //
SkPur (Rkh), Revākhaṇḍa, 193, 2.1 vasantakāmāpsarasa ūcuḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 7.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 193, 7.2 ityuktvā bhagavāndevastadā nārāyaṇo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 193, 16.1 vasantakāmāpsarasa ūcuḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 48.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 193, 62.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 193, 62.2 ityuktās tena devena samastāstāḥ surastriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 64.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 194, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 194, 3.1 na kiṃciduttaraṃ vākyamuktavāñjoṣamāsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 9.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 194, 15.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 194, 21.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 194, 21.3 tayā tathoktas tad rūpaṃ muktvā vai surapūjitam //
SkPur (Rkh), Revākhaṇḍa, 194, 38.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 194, 41.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 194, 44.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 194, 45.1 vaktuṃ samartho na guṇānbrahmāpi parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 45.2 tathāpyuddeśato vacmi śṛṇu bhūtvā samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 53.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 194, 62.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 194, 66.2 sādhu sādhvityamanyanta nocuḥ kecana kiṃcana //
SkPur (Rkh), Revākhaṇḍa, 194, 67.2 uvāca caraṇāngṛhya prasādaḥ kriyatāṃ mayi //
SkPur (Rkh), Revākhaṇḍa, 194, 71.2 ūcuścāvabhṛthasnānaṃ kutra kurmo janārdana //
SkPur (Rkh), Revākhaṇḍa, 194, 78.2 vaktuṃ na kenacidyāti tataḥ kimuttaraṃ vacaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 79.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 194, 79.2 evamuktvā tu te sarve snānaṃ kṛtvā yathāgatam /
SkPur (Rkh), Revākhaṇḍa, 195, 1.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 195, 2.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 195, 6.1 devairuktāni tīrthāni yo 'tra snānaṃ samācaret /
SkPur (Rkh), Revākhaṇḍa, 195, 7.1 evamastviti tairuktā devā ṛṣigaṇā api /
SkPur (Rkh), Revākhaṇḍa, 196, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 197, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 198, 1.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 198, 5.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 198, 6.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 198, 22.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 198, 22.2 tataḥ sa muniśārdūlas tān uvāca tapodhanān /
SkPur (Rkh), Revākhaṇḍa, 198, 23.1 evamuktvā tataḥ sarvān ācacakṣe tato muniḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 26.1 evamuktas tato rājñā prasādam akaron muniḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 44.1 māṇḍavya uvāca /
SkPur (Rkh), Revākhaṇḍa, 198, 46.1 śrīśūlapāṇir uvāca /
SkPur (Rkh), Revākhaṇḍa, 198, 48.1 māṇḍavya uvāca /
SkPur (Rkh), Revākhaṇḍa, 198, 57.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 198, 57.2 tenaivamukte sahasā kṛtvā bhūmaṇḍalaṃ dvidhā /
SkPur (Rkh), Revākhaṇḍa, 198, 60.1 māṇḍavya uvāca /
SkPur (Rkh), Revākhaṇḍa, 198, 63.2 smartavyā bhūtikāmena tāni vakṣyāmi tattvataḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 111.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 199, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 199, 4.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 199, 5.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 200, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 200, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 200, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 200, 3.3 sāvitratejaḥsadṛśī sāvitrī tena cocyate //
SkPur (Rkh), Revākhaṇḍa, 201, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 202, 1.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 203, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 204, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 204, 3.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 204, 6.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 204, 10.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 205, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 206, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 207, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 208, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 208, 4.1 piṇḍadānaṃ jalaṃ tāta ṛṇamuttamamucyate /
SkPur (Rkh), Revākhaṇḍa, 209, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 209, 4.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 209, 5.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 209, 19.1 tatheti coktvā viprendraḥ pāṭhayaṃstaṃ dine dine /
SkPur (Rkh), Revākhaṇḍa, 209, 21.1 tatheti cokto deveśo bhāragrāmam upāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 23.1 evamuktvā tu tāḥ sarvā viśvarūpo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 24.2 dhik tvāṃ ca paruṣaṃ vākyam ūcus te girisannidhau //
SkPur (Rkh), Revākhaṇḍa, 209, 39.1 upādhyāyamathovāca natvā devaḥ kṛtāñjaliḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 43.1 guruṇā baṭurukto 'tha kimetatsāhasaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 209, 47.2 evamuktaḥ smitaṃ kṛtvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 52.1 ajñānena mayā sava yaduktaṃ parameśvara /
SkPur (Rkh), Revākhaṇḍa, 209, 55.1 evamuktvā jagannātho viṣṇuśarmāṇamānataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 80.1 ityuktās te tamādāya kiṃkarāḥ śīghragāminaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 80.2 munīśāṃs tatra tānūcus taṃ nivedya yamājñayā //
SkPur (Rkh), Revākhaṇḍa, 209, 83.2 āhūya yamadūtāṃs tānūcurbrāhmaṇapuṃgavāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 101.1 evamuktās tatas tais tu gatāste tvaśuciṃ prati /
SkPur (Rkh), Revākhaṇḍa, 209, 103.2 gatvā nivedya tatsarvaṃ yaduktaṃ nārakairnaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 105.1 evamukte tu vacane prajāsaṃyamanena ca /
SkPur (Rkh), Revākhaṇḍa, 209, 114.2 evamukte tu vacane pārthivena dvijottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 115.1 ūcuḥ śreṣṭhaṃ nṛpatheṣṭha revāyā uttare taṭe /
SkPur (Rkh), Revākhaṇḍa, 209, 116.2 evamuktaḥ sa nṛpatirgṛhītvā pracuraṃ vasu //
SkPur (Rkh), Revākhaṇḍa, 209, 126.1 purāṇoktavidhānena pūjāṃ samupacakrame /
SkPur (Rkh), Revākhaṇḍa, 209, 132.2 yāme dvitīye tu punaḥ pūrvoktavidhinā caret //
SkPur (Rkh), Revākhaṇḍa, 209, 134.1 kṛtvā vidhānaṃ pūrvoktaṃ dattaṃ vastrayugaṃ sitam /
SkPur (Rkh), Revākhaṇḍa, 209, 161.1 yadi saṃnidhimātreṇa phalaṃ tatrocyate katham /
SkPur (Rkh), Revākhaṇḍa, 209, 167.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 209, 167.2 evamukte nipatito dhuryaḥ prāṇairvyayujyata /
SkPur (Rkh), Revākhaṇḍa, 209, 168.1 sa taṃ praṇamya rājendram uvāca prahasanniva //
SkPur (Rkh), Revākhaṇḍa, 209, 173.2 svastyastu te gamiṣyāmītyuktvā so 'ntardadhe kṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 209, 174.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 210, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 211, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 211, 7.2 evameva tathetyuktvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 10.2 tataḥ kaścid uvācedaṃ brāhmaṇo guṇavānajaḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 20.2 parayā kṛpayā devaḥ prasannas tān uvāca ha //
SkPur (Rkh), Revākhaṇḍa, 212, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 212, 10.1 tadāprabhṛti deveśo ḍiṇḍimeśvara ucyate /
SkPur (Rkh), Revākhaṇḍa, 213, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 213, 2.2 āmalaiḥ krīḍate śambhustatte vakṣyāmi bhārata //
SkPur (Rkh), Revākhaṇḍa, 214, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 214, 5.1 tadāprabhṛti rājendra sa kantheśvara ucyate /
SkPur (Rkh), Revākhaṇḍa, 214, 6.2 vikrīṇāti balākāro dṛṣṭvā cokto hareṇa tu //
SkPur (Rkh), Revākhaṇḍa, 214, 8.1 evamukto 'tha devena sa vaṇiglobhamohitaḥ /
SkPur (Rkh), Revākhaṇḍa, 214, 10.2 uvāca prahasanvākyaṃ taṃ dṛṣṭvā gatasādhvasam //
SkPur (Rkh), Revākhaṇḍa, 215, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 216, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 217, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 218, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 218, 2.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 218, 4.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 218, 11.1 tatheti coktvā sa nṛpaḥ sabhṛtyabalavāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 17.1 evamuktaḥ sa rājendras tena vipreṇa bhārata /
SkPur (Rkh), Revākhaṇḍa, 218, 20.1 evamuktvā mahādaṇḍaṃ brahmadaṇḍamivāparam /
SkPur (Rkh), Revākhaṇḍa, 218, 20.2 gṛhītvā paramakruddho jamadagniruvāca ha //
SkPur (Rkh), Revākhaṇḍa, 218, 29.2 udaraṃ karayugmena tāḍayantī hyuvāca tam //
SkPur (Rkh), Revākhaṇḍa, 218, 43.2 tathetyuktvā tu te sarve pitaro 'dṛśyatāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 219, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 220, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 220, 4.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 220, 8.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 220, 36.1 ityuktvā sa luṭhetpaścāttebhyo 'greṇa ca sammukham /
SkPur (Rkh), Revākhaṇḍa, 221, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 221, 10.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 221, 16.2 kā śaktiḥ kiṃ parijñānamidamuktaṃ kṣamasva me //
SkPur (Rkh), Revākhaṇḍa, 221, 17.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 221, 22.1 evamuktaḥ sa vidhinā hṛṣṭatuṣṭaḥ khagottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 22.2 tathetyuktvā jagāmāśu narmadātīramuttamam //
SkPur (Rkh), Revākhaṇḍa, 222, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 223, 1.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 224, 1.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 225, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 225, 6.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 225, 15.1 ityuktvā devadeveśastatraivāntaradhīyata /
SkPur (Rkh), Revākhaṇḍa, 226, 1.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 227, 1.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 227, 1.3 na śakto vistarād vaktuṃ saṃkhyāṃ tīrtheṣu pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 227, 13.1 prādhānyāccāpi saṃkṣepāt tīrthānyuktāni te mayā /
SkPur (Rkh), Revākhaṇḍa, 227, 13.2 na śakyo vistaraḥ pārtha śrotuṃ vaktuṃ ca vai mayā //
SkPur (Rkh), Revākhaṇḍa, 227, 14.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 227, 15.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 227, 19.1 jñātvā śāstravidhānoktaṃ karma kartum ihārhasi /
SkPur (Rkh), Revākhaṇḍa, 227, 21.2 asadityucyate pārtha na ca tatpretya no iha //
SkPur (Rkh), Revākhaṇḍa, 227, 34.1 tasyāpi ca vidhiṃ vakṣye śṛṇu pārtha samāhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 39.2 uktatīrthaphalānāṃ ca purāṇeṣu smṛtiṣvapi //
SkPur (Rkh), Revākhaṇḍa, 227, 40.2 kṛtvā vicāraṃ śāstroktaṃ parikalpya yathocitam //
SkPur (Rkh), Revākhaṇḍa, 227, 53.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 227, 54.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 227, 54.2 śṛṇu pāṇḍava vakṣyāmi pramāṇaṃ yojanasya yat /
SkPur (Rkh), Revākhaṇḍa, 227, 58.2 uktaṃ kṛcchraphalaṃ tīrthe jalarūpe nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 227, 59.1 yathāviśeṣaṃ te vacmi pūrvokte tatra tatra ca /
SkPur (Rkh), Revākhaṇḍa, 227, 59.1 yathāviśeṣaṃ te vacmi pūrvokte tatra tatra ca /
SkPur (Rkh), Revākhaṇḍa, 227, 65.1 uktatīrthaphalātpārtha nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 228, 1.1 yudhiṣṭhira uvāca /
SkPur (Rkh), Revākhaṇḍa, 228, 2.1 mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 228, 12.2 naiva yātrāphalaṃ tajjñāḥ śāstroktaṃ kalmaṣāpaham //
SkPur (Rkh), Revākhaṇḍa, 229, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 229, 25.1 etatpurāṇaṃ rudroktaṃ mahāpuṇyaphalapradam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 4.1 oṅkārajaladhiṃ yāvad uvāca bhṛgunandanaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 6.1 kathaṃ kenātra śakyante vaktuṃ varṣaśatairapi /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 7.1 tīrthamoṃkāramārabhya vakṣye tīrthāvaliṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 9.2 praṇamya narmadāṃ devīṃ vakṣye tīrthāvaliṃ tvimām //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 57.1 tatraiva mātṛtīrthaṃ ca muninoktaṃ munīśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 1.2 tathaiva tīrthastabakān vakṣye'ham ṛṣisattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 1.3 yaistu tīrthāvalīgumphaḥ pūrvoktairekataḥ kṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 3.1 yathā tathāhaṃ vakṣyāmi tīrthānāṃ stabakāniha /
SkPur (Rkh), Revākhaṇḍa, 231, 6.3 tasyāḥ stabakasaṃsthānaṃ vakṣye 'ham ṛṣisattamāḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 10.2 tatrāpi vyaktito vakṣye śṛṇudhvaṃ tāni sattamāḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 45.2 skandatīrthe śataṃ puṇyaṃ tīrthānāṃ muniruktavān //
SkPur (Rkh), Revākhaṇḍa, 231, 47.1 rāmakeśavatīrthe ca sahasraṃ sāgramuktavān /
SkPur (Rkh), Revākhaṇḍa, 231, 52.1 sādhikānāmṛṣiśreṣṭhā vaktuṃ śakto hi ko bhavet /
SkPur (Rkh), Revākhaṇḍa, 232, 6.1 me kaleti ca śarvoktāṃ śaraṇaṃ śarvajāṃ yayau /
SkPur (Rkh), Revākhaṇḍa, 232, 52.1 etatpurāṇaṃ rudroktaṃ mahāpuṇyaphalapradam /
Sātvatatantra
SātT, 1, 1.1 śrīsūta uvāca /
SātT, 1, 6.1 śrīśiva uvāca /
SātT, 1, 8.1 varṇayāmi yathaivoktam īśvareṇa dayālunā /
SātT, 1, 9.1 vakṣye sātvatatantrākhyaṃ bhagavadbhaktivardhanam /
SātT, 1, 16.2 ukto 'yaṃ puruṣaḥ sākṣād īśvaro bhagavattanuḥ //
SātT, 1, 37.2 samaṣṭiśabdatāvācyo dvisaptabhuvanāśrayaḥ //
SātT, 2, 1.1 śrīśiva uvāca /
SātT, 2, 58.2 dātā svarūpam amalaṃ pariśuddhabhāvaḥ sākṣāt svarūpaniratasya ca kiṃ nu vakṣye //
SātT, 3, 1.1 śrīnārada uvāca /
SātT, 3, 3.1 śrīśiva uvāca /
SātT, 3, 3.2 satyam uktaṃ tvayā brahman kṛṣṇasya jagadātmanaḥ /
SātT, 3, 7.2 eṣāṃ saṃdarśanāt sākṣāt pūrṇo vidvadbhir ucyate //
SātT, 3, 28.1 saṃdarśitāḥ pṛthakkārye tasmāt sampūrṇa ucyate /
SātT, 3, 36.1 śrīnārada uvāca /
SātT, 3, 38.1 śrīśiva uvāca //
SātT, 3, 52.1 ataḥ sarvāvatārāṇāṃ kāraṇaṃ kṛṣṇa ucyate /
SātT, 4, 1.1 śrīnārada uvāca /
SātT, 4, 4.1 śrīśiva uvāca /
SātT, 4, 5.1 yadaivāvocaṃ māṃ kṛṣṇo dhyānāt tuṣṭamanā vibhuḥ /
SātT, 4, 7.1 tadā prītamanā devo mām uvāca satāṃ gatiḥ /
SātT, 4, 7.2 śṛṇuṣva śiva bhadraṃ te bhaktān vakṣyāmi sātvatān //
SātT, 4, 10.2 tasmai prītamanā vācyo bhaktibhedaḥ sasādhanaḥ //
SātT, 4, 12.1 ekaiva bhaktiḥ śrīviṣṇoḥ prītir ity ucyate budhaiḥ /
SātT, 4, 21.2 bhūteṣu bhagavaddṛṣṭyā nirguṇā bhaktir ucyate //
SātT, 4, 42.2 sakāmaḥ saguṇo vipra bahudhokto maharṣibhiḥ //
SātT, 4, 43.2 śrīnārada uvāca /
SātT, 4, 45.1 śrīśiva uvāca /
SātT, 4, 56.1 śrīnārada uvāca /
SātT, 4, 57.1 śrīśiva uvāca /
SātT, 4, 65.1 śrīnārada uvāca /
SātT, 4, 66.1 śrīśiva uvāca /
SātT, 4, 67.2 vakṣye tat te muniśreṣṭha viṣṇubhakto yato bhavān //
SātT, 4, 83.2 prītyā viṣṇujanadveṣahīnaḥ prākṛta ucyate //
SātT, 4, 86.2 teṣu prītir mahābhāga duṣkareti mayocyate //
SātT, 5, 1.1 śrīnārada uvāca /
SātT, 5, 4.1 śrīśiva uvāca /
SātT, 5, 35.2 tasmin yajanti puruṣā mahārājoktalakṣaṇam //
SātT, 5, 52.1 uktā mahābhāgavatā bhagavatpriyakāriṇaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 4.1 tathāpi mukhyaṃ vakṣyāmi śrīviṣṇoḥ paramādbhutam /
SātT, 7, 1.1 śrīśiva uvāca /
SātT, 7, 16.1 śrīnārada uvāca /
SātT, 7, 17.1 śrīśiva uvāca /
SātT, 7, 28.1 śrīnārada uvāca /
SātT, 7, 29.1 śrīśiva uvāca /
SātT, 7, 29.2 śrūyatām aparādhān vai viṣṇor vakṣyāmi nārada /
SātT, 7, 41.2 śrīnārada uvāca //
SātT, 7, 44.1 śrīśiva uvāca /
SātT, 7, 49.2 śrīnārada uvāca /
SātT, 7, 50.1 śrīśiva uvāca /
SātT, 8, 1.1 śrīśiva uvāca /
SātT, 9, 1.1 śrīnārada uvāca /
SātT, 9, 2.1 śrīśiva uvāca /
SātT, 9, 6.1 ahaṃ coktaḥ pṛthak tena śrīnivāsena brāhmaṇa /
SātT, 9, 24.1 etāvad uktvā bhagavān gato lokam alaukikam /
SātT, 9, 32.1 śrīnārada uvāca /
SātT, 9, 35.1 śrīśiva uvāca /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 34.4 sa eva pramety ucyate /
Tarkasaṃgraha, 1, 40.5 ayam eva liṅgaparāmarśa ity ucyate /
Tarkasaṃgraha, 1, 53.6 tadanantaram asau gavayaśabdavācya ity upamitir utpadyate //
Tarkasaṃgraha, 1, 57.3 vaidikam īśvaroktatvāt sarvam eva pramāṇam /
Tarkasaṃgraha, 1, 57.4 laukikaṃ tv āptoktaṃ pramāṇam /
Tarkasaṃgraha, 1, 76.1 sarveṣāṃ padārthānāṃ yathāyatham ukteṣv antarbhāvāt saptaiva padārthā iti siddham //
Uḍḍāmareśvaratantra
UḍḍT, 1, 7.1 śrīr īśvara uvāca /
UḍḍT, 1, 8.2 uḍḍīśāt sāram ākṛṣya mayoktaṃ tava bhaktitaḥ //
UḍḍT, 1, 10.1 vakṣye rudrodbhavān yogān sarvaśatruvināśakān /
UḍḍT, 1, 25.1 ratānāṃ karaṇaṃ vakṣye śatrusādhanam uttamam /
UḍḍT, 1, 44.1 atha vidveṣaṇaṃ vakṣye śatrūṇāṃ śṛṇu śaṃkari /
UḍḍT, 2, 8.2 vakṣye 'tha lūtākaraṇaṃ taṃ śṛṇuṣva samāsataḥ /
UḍḍT, 2, 11.2 cikitsāṃ tasya vakṣyāmi yena sampadyate sukham //
UḍḍT, 2, 20.2 atha mantraṃ punar vakṣye prayogeṣu prayojakam //
UḍḍT, 2, 22.1 punar uccāṭanaṃ vakṣye śṛṇu putra yathātathā /
UḍḍT, 2, 59.2 garuḍoktaṃ viṣaharam auṣadhaṃ prāṇijīvanam //
UḍḍT, 6, 4.4 sa ca sampretya ceṣṭāyāṃ lakṣyate tasyāḥ kiṃ nāma tasya ca kā jijñāsā yathāpad ucyate cāhus tataḥ pañcatattvāni paṭhyante /
UḍḍT, 7, 7.9 tato raktabhaktapuṣparaktair vakṣyamāṇamantreṇa baliṃ dadyāt /
UḍḍT, 8, 4.1 vidhir atrocyate kapilāgomayenātha bhūmiṃ saṃlipya yatnataḥ /
UḍḍT, 8, 11.1 atha prathamopāya ucyate nāgakesara 10 māṣakaṃ gavyaghṛtena sahartusnānadivase pibet /
UḍḍT, 9, 2.1 asyā vidhānaṃ vakṣyāmi durlabhaṃ tridivaukasām /
UḍḍT, 9, 3.6 tāmravedīparora iti lokair ucyate śanivāre tām abhimantrya digambaro muktakeśo bhūtvānudite bhānau grahaṇaṃ kuryāt /
UḍḍT, 9, 3.17 athānyatantroktaṃ vaśīkaraṇādikaṃ likhyate sāram uddhṛtya saṃkṣepād vaśīkaraṇamohane /
UḍḍT, 9, 21.12 kumbhakena varārohe śṛṇu vakṣyāmi ṣaḍguṇam //
UḍḍT, 11, 7.2 nābhilepanam ity uktaṃ vīryastambhakaraṃ param //
UḍḍT, 12, 1.3 śrīpārvaty uvāca /
UḍḍT, 12, 2.1 śrīśvara uvāca /
UḍḍT, 13, 2.2 atha snānaphalaṃ vakṣye yathoktaṃ tripurāriṇā //
UḍḍT, 13, 2.2 atha snānaphalaṃ vakṣye yathoktaṃ tripurāriṇā //
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
Yogaratnākara
YRā, Dh., 29.1 na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /
YRā, Dh., 48.1 tāmravanmāraṇaṃ cāpi tayoruktaṃ bhiṣagvaraiḥ /
YRā, Dh., 53.2 pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmiṃ dagdhāṅgāḥ syuḥ sajalacaṇakāḥ kāntalohaṃ taduktam //
YRā, Dh., 94.1 khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate /
YRā, Dh., 291.2 rakto hemakriyāsūktaḥ pītaścaiva rasāyane /
YRā, Dh., 296.2 śvetarekhaḥ pravālābho haṃsapādaḥ sa ucyate //
YRā, Dh., 320.1 uktamākṣikavanmuktāpravālāni ca mārayet /
YRā, Dh., 334.1 sindūramuktaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham /
YRā, Dh., 369.1 ullīpāṣāṇasaṃśuddhir vakṣyate śāstrasaṃmatam /
YRā, Dh., 377.2 arkasehuṇḍayordugdhaṃ tat svayaṃ śuddhamucyate //
YRā, Dh., 389.2 śudhyatyukteṣu yogeṣu yojayettadvidhānataḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 2, 21.0 juhotīty ukte sarpiḥ pratīyeta //
ŚāṅkhŚS, 1, 6, 1.0 mānuṣa ity uktaḥ //
ŚāṅkhŚS, 1, 14, 1.0 sūktā brūhīty uktaḥ //
ŚāṅkhŚS, 1, 14, 21.0 śaṃyor brūhīty uktas tacchaṃyor iti śaṃyorvākam uktvopaspṛśya //
ŚāṅkhŚS, 1, 14, 21.0 śaṃyor brūhīty uktas tacchaṃyor iti śaṃyorvākam uktvopaspṛśya //
ŚāṅkhŚS, 1, 16, 12.0 paurṇamāsīvikāra ity ukte vārtraghnau pratīyāt //
ŚāṅkhŚS, 4, 6, 17.0 karmaprasavāyāmantrita om ityuktvā yathākarma prasauti //
ŚāṅkhŚS, 4, 7, 16.0 brahman prasthāsyāmīty uktaḥ //
ŚāṅkhŚS, 4, 21, 4.0 arghyam ity ukto 'paḥ pratigṛhya //
ŚāṅkhŚS, 4, 21, 5.0 ācamanīyam ity ukta āpohiṣṭhīyābhis tisṛbhir ekaikayācamya //
ŚāṅkhŚS, 4, 21, 6.0 madhuparka ity ukto yathā prāśitraṃ tathā pratīkṣya //
ŚāṅkhŚS, 4, 21, 23.0 gaur ity ukta oṃ kuruta //
ŚāṅkhŚS, 5, 1, 10.0 bhargaṃ me voco bhadraṃ me voco bhūtiṃ me vocaḥ śriyaṃ me voco yaśo me voco mayi bhargo mayi bhadraṃ mayi bhūtir mayi śrīr mayi yaśa iti vṛto japitvā kaccin nāhīnānudeśyanyastārtvijyanītadakṣiṇānām anyatama iti pṛṣṭvā pratiśṛṇoti pratyācaṣṭe vā //
ŚāṅkhŚS, 5, 1, 10.0 bhargaṃ me voco bhadraṃ me voco bhūtiṃ me vocaḥ śriyaṃ me voco yaśo me voco mayi bhargo mayi bhadraṃ mayi bhūtir mayi śrīr mayi yaśa iti vṛto japitvā kaccin nāhīnānudeśyanyastārtvijyanītadakṣiṇānām anyatama iti pṛṣṭvā pratiśṛṇoti pratyācaṣṭe vā //
ŚāṅkhŚS, 5, 1, 10.0 bhargaṃ me voco bhadraṃ me voco bhūtiṃ me vocaḥ śriyaṃ me voco yaśo me voco mayi bhargo mayi bhadraṃ mayi bhūtir mayi śrīr mayi yaśa iti vṛto japitvā kaccin nāhīnānudeśyanyastārtvijyanītadakṣiṇānām anyatama iti pṛṣṭvā pratiśṛṇoti pratyācaṣṭe vā //
ŚāṅkhŚS, 5, 1, 10.0 bhargaṃ me voco bhadraṃ me voco bhūtiṃ me vocaḥ śriyaṃ me voco yaśo me voco mayi bhargo mayi bhadraṃ mayi bhūtir mayi śrīr mayi yaśa iti vṛto japitvā kaccin nāhīnānudeśyanyastārtvijyanītadakṣiṇānām anyatama iti pṛṣṭvā pratiśṛṇoti pratyācaṣṭe vā //
ŚāṅkhŚS, 5, 1, 10.0 bhargaṃ me voco bhadraṃ me voco bhūtiṃ me vocaḥ śriyaṃ me voco yaśo me voco mayi bhargo mayi bhadraṃ mayi bhūtir mayi śrīr mayi yaśa iti vṛto japitvā kaccin nāhīnānudeśyanyastārtvijyanītadakṣiṇānām anyatama iti pṛṣṭvā pratiśṛṇoti pratyācaṣṭe vā //
ŚāṅkhŚS, 5, 6, 1.0 krītvā rājānam ādhāya śakaṭe somāya paryuhyamāṇāyety uktaḥ //
ŚāṅkhŚS, 5, 9, 4.4 hotar abhiṣṭuhīty uktaḥ /
ŚāṅkhŚS, 5, 9, 25.0 uttamāṃ pariśiṣya rucito gharma ity ukte 'rūrucad ity abhiṣṭutya //
ŚāṅkhŚS, 5, 10, 17.0 gharmasya yajety uktaḥ //
ŚāṅkhŚS, 5, 13, 2.0 dakṣiṇasya havirdhānasyottaraṃ vartmottarasya ca dakṣiṇam antareṇa tiṣṭhan havirdhānābhyāṃ pravartyamānābhyām ity uktaḥ //
ŚāṅkhŚS, 5, 14, 7.0 agnīṣomābhyāṃ praṇīyamānābhyām ity uktaḥ //
ŚāṅkhŚS, 5, 15, 2.0 yūpāyājyam ānayetyukto 'ñjanti tvām ity anvāha //
ŚāṅkhŚS, 5, 15, 3.0 ucchrīyamāṇāyetyukta ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastāj jāto jāyata ūrdhva ū ṣu ṇa ūrdhvo naḥ //
ŚāṅkhŚS, 5, 15, 4.0 parivīyamāṇāyetyukto yuvā suvāsā iti paridhāya tiṣṭhann anvāha agnimanthanīyāḥ //
ŚāṅkhŚS, 5, 16, 4.0 prahāṇas tiṣṭhan daṇḍe parākramya samidhaḥ preṣyety ukto hotā yakṣad agniṃ samidheti preṣyati //
ŚāṅkhŚS, 5, 16, 8.0 daśabhiś caritvā paryagnaya ity ukto 'gnir hotā no 'dhvara iti tisro 'nvāha //
ŚāṅkhŚS, 5, 16, 9.0 upapreṣya hotar ity ukto 'jaid agnir ity upapraiṣam āha //
ŚāṅkhŚS, 5, 16, 10.0 ukta upapraiṣe 'dhriguṃ hotā //
ŚāṅkhŚS, 5, 18, 1.0 stokebhya ity ukto juṣasva saprathastamam imaṃ no yajñam iti ca sūktam anvāha //
ŚāṅkhŚS, 5, 18, 2.0 svāhākṛtibhya ity ukto hotā yakṣad agniṃ svāhājyasyeti preṣyati //
ŚāṅkhŚS, 5, 19, 13.0 manotāyai haviṣa ity uktas tvaṃ hy agne prathamo manoteti manotāsūktam anvāha //
ŚāṅkhŚS, 5, 20, 5.0 sūktā preṣyetyukto 'gnim adya hotāram iti sūktavākapraiṣam āha //
ŚāṅkhŚS, 5, 20, 7.0 śaṃyor ukte yathāprapannam upaniṣkramyotsṛjyate maitrāvaruṇaḥ //
ŚāṅkhŚS, 6, 3, 9.0 devebhyaḥ prātaryāvabhya ity ukto hiṃkṛtya madhyamayā vācā prātaranuvākam anvāha //
ŚāṅkhŚS, 16, 16, 3.1 taṃ ha bhūmir uvāca /
ŚāṅkhŚS, 16, 29, 8.1 taṃ ha uvāca /
ŚāṅkhŚS, 16, 29, 8.2 mā maivaṃ putra voco yajñakratur eva me vijñāto 'bhūt tam eva etat kṛtsnake brahmabandhau vyajijñāsiṣi //
ŚāṅkhŚS, 16, 30, 8.0 ukto dvādaśāhaḥ //