Occurrences

Atharvaveda (Śaunaka)
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Śvetāśvataropaniṣad
Tantrākhyāyikā
Kathāsaritsāgara

Atharvaveda (Śaunaka)
AVŚ, 4, 16, 2.1 yas tiṣṭhati carati yaś ca vañcati yo nilāyaṃ carati yaḥ prataṅkam /
AVŚ, 10, 8, 27.2 tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 12, 8, 14.0 pra kāravo mananā vacyamānā iti haviṣmatī haviṣaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 3, 31.0 namo vañcate parivañcate //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 9, 6.0 yakāsakau śakuntiketi viḍvai śakuntikāhalagiti vañcatīti viśo vai rāṣṭrāya vañcanty āhanti gabhe paso nigalgalīti dhāraketi viḍvai gabho rāṣṭram paso rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 6.0 yakāsakau śakuntiketi viḍvai śakuntikāhalagiti vañcatīti viśo vai rāṣṭrāya vañcanty āhanti gabhe paso nigalgalīti dhāraketi viḍvai gabho rāṣṭram paso rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
Ṛgveda
ṚV, 1, 46, 3.1 vacyante vāṃ kakuhāso jūrṇāyām adhi viṣṭapi /
ṚV, 1, 142, 4.2 iyaṃ hi tvā matir mamācchā sujihva vacyate //
ṚV, 1, 184, 3.2 vacyante vāṃ kakuhā apsu jātā yugā jūrṇeva varuṇasya bhūreḥ //
ṚV, 3, 6, 1.1 pra kāravo mananā vacyamānā devadrīcīṃ nayata devayantaḥ /
ṚV, 3, 6, 2.2 divaś cid agne mahinā pṛthivyā vacyantāṃ te vahnayaḥ saptajihvāḥ //
ṚV, 3, 39, 1.1 indram matir hṛda ā vacyamānācchā patiṃ stomataṣṭā jigāti /
ṚV, 7, 21, 3.2 tvad vāvakre rathyo na dhenā rejante viśvā kṛtrimāṇi bhīṣā //
ṚV, 9, 2, 2.1 ā vacyasva mahi psaro vṛṣendo dyumnavattamaḥ /
ṚV, 9, 97, 2.2 ā vacyasva camvoḥ pūyamāno vicakṣaṇo jāgṛvir devavītau //
ṚV, 9, 108, 10.1 ā vacyasva sudakṣa camvoḥ suto viśāṃ vahnir na viśpatiḥ /
ṚV, 10, 47, 7.2 hṛdispṛśo manasā vacyamānā asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
Buddhacarita
BCar, 2, 31.2 taṃ tatra nāryo ramayāṃbabhūvur bhrūvañcitair ardhanirīkṣitaiśca //
BCar, 5, 64.2 vasanābharaṇaistu vañcyamānaḥ puruṣaḥ strīviṣayeṣu rāgameti //
Mahābhārata
MBh, 1, 56, 8.2 anuvrajan naravyāghraṃ vañcyamānaṃ durātmabhiḥ //
MBh, 12, 286, 34.2 dharmāvamantā kāmātmā bhavet sa khalu vañcyate //
Śvetāśvataropaniṣad
ŚvetU, 4, 3.2 tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ //
Tantrākhyāyikā
TAkhy, 1, 257.1 atas te siṃhādayas trapayā bhūbhāgadṛṣṭibhājaḥ kaṣṭam aho vañcitāḥ smaḥ kroṣṭāyam ity avadhārya ruṣā taṃ paruṣagiraṃ nāśitavanta iti //
Kathāsaritsāgara
KSS, 2, 5, 133.2 mayā bhūtendriyagrāmo nopabhogair avañcyata //