Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Gr., 9.2 vīryeṇa kvacid itarāhvayādideśāt dravyāṇāṃ dhruvam iti saptadhoditāni //
RājNigh, 2, 4.1 etac ca mukhyam uditaṃ svaguṇaiḥ samagram alpālpabhūruhayutaṃ yadi madhyamaṃ tat /
RājNigh, 2, 10.2 ghoraghoṣi khadirādidurgamaṃ kṣātram etad uditaṃ pinākinā //
RājNigh, 2, 25.1 kisalayakusume prakāṇḍaśākhādiṣu viśadeṣu vadanti vipram etān /
RājNigh, 2, 28.1 dravyaṃ yad aṅkūrajam āhur āryās tat te punaḥ pañcavidhaṃ vadanti /
RājNigh, 2, 33.2 saṃdehadaṃ naikatarāvadhāri napuṃsakaṃ tadvibudhā vadanti //
RājNigh, Mūl., 22.2 kaṇṭhyaṃ balyaṃ ca rucyaṃ malavikṛtiharaṃ mūlakaṃ bālakaṃ syāt uṣṇaṃ jīrṇaṃ ca śoṣapradam uditam idaṃ dāhapittāsradāyi //
RājNigh, Mūl., 23.2 bhuktyā sārdhaṃ tu jagdhaṃ hitakarabalakṛd veśavāreṇa tac cet pakvaṃ hṛdrogaśūlapraśamanam uditaṃ śūlarugghāri mūlam //
RājNigh, Mūl., 53.2 pattrasaṃcayam uśanti ca tiktaṃ sūrayo lavaṇam asthi vadanti //
RājNigh, Mūl., 161.2 vṛṣyaṃ svādutaraṃ tv arocakaharaṃ balyaṃ ca pittāpahaṃ kuṣmāṇḍaṃ pravaraṃ vadanti bhiṣajo vallīphalānāṃ punaḥ //
RājNigh, Āmr, 50.2 pakvam etad api kiṃcid ihoktaṃ pittakāri rucidaṃ madhuraṃ ca dīpanaṃ balakaraṃ guru vṛṣyaṃ vīryavardhanam idaṃ tu vadanti //
RājNigh, Āmr, 88.2 mūrchābhramaśramaviśoṣavināśakāri snigdhaṃ ca rucyam uditaṃ bahuvīryadāyi //
RājNigh, Āmr, 223.1 sarvaprayoge vijayā ca rohiṇī kṣateṣu lepeṣu tu pūtanoditā /
RājNigh, Āmr, 224.1 syāc cetakī sarvarujāpahārikā netrāmayaghnīm abhayāṃ vadanti /
RājNigh, Āmr, 244.2 śuṣkaṃ kaṇṭhāmayaghnaṃ rucikaram uditaṃ pācanaṃ recanaṃ syāt tat parṇenāyutaṃ cet jhaṭiti vitanute pāṇḍuvātaṃ ca śoṣam //
RājNigh, 12, 65.2 svaccham īṣat haridrābhaṃ śubhraṃ tan madhyamaṃ smṛtam sudṛḍhaṃ śubhrarūkṣaṃ ca pulakaṃ bāhyajaṃ vadet //
RājNigh, 13, 46.2 nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //
RājNigh, 13, 177.2 yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //
RājNigh, 13, 192.2 yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam //
RājNigh, 13, 214.2 śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim //
RājNigh, Kṣīrādivarga, 7.2 dadhyambhasī yadi same tadudaśvidāhus tat kevalaṃ tu mathitaṃ munayo vadanti //
RājNigh, Kṣīrādivarga, 54.2 mandāgnāv arucau vidāhaviṣamaśvāsārtikāsādiṣu śreṣṭhaṃ pathyatamaṃ vadanti sudhiyas takratrayaṃ hy uttamam //
RājNigh, Māṃsādivarga, 72.1 śvetaṃ sukāyaṃ samadīrghavṛttaṃ niḥśalkakaṃ chāgalakaṃ vadanti /
RājNigh, Manuṣyādivargaḥ, 89.2 vaidyāḥ śarekṣaṇamitāni vadanti marmasthānāni cāṅgagatināśakarāṇi martye //
RājNigh, Rogādivarga, 103.2 imamakhilamuditvā vargamutsargasiddhān pravadatu sa ca vidvān āmayapratyayāṃs tān //
RājNigh, Sattvādivarga, 74.2 nabhonabhasyau jaladāgamaḥ syād iṣorjakābhyāṃ śaradaṃ vadanti //
RājNigh, Sattvādivarga, 106.2 niṣko niṣkayugaṃ tu sārdham uditaḥ karṣaḥ palaṃ tac catus tadvat tacchatakena cātha ca tulā bhārastulāviṃśatiḥ //
RājNigh, Miśrakādivarga, 36.2 ambaṣṭhāsahitaṃ dvir etaduditaṃ pañcāmlakaṃ taddvayaṃ vijñeyaṃ karamardanimbukayutaṃ syādamlavargāhvayam //